Occurrences

Śāṅkhāyanāraṇyaka
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Narmamālā
Rājanighaṇṭu
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 13, 1, 10.0 ya imām adbhiḥ parigṛhītāṃ vasumatīṃ dhanasya pūrṇāṃ dadyād idam eva tato bhūya idam eva tato bhūya ity anuśāsanam //
Mahābhārata
MBh, 1, 62, 10.2 sarvaratnasamṛddhā ca mahī vasumatī tadā /
MBh, 1, 119, 30.19 upacchannā vasumatī tathā puṣpair yathartukaiḥ /
MBh, 1, 119, 43.37 upakīrṇā vasumatī tathā puṣpair yathartukaiḥ /
MBh, 1, 159, 5.2 imāṃ vasumatīṃ kṛtsnāṃ prabhāvaḥ svakulasya te //
MBh, 2, 41, 11.2 imāṃ vasumatīṃ kuryād aśeṣām iti me matiḥ //
MBh, 3, 42, 22.3 laghvī vasumatī cāpi kartavyā viṣṇunā saha //
MBh, 5, 120, 15.2 tathā tathā vasumatīṃ tyaktvā rājā divaṃ yayau //
MBh, 7, 157, 25.2 kṛtsnā vasumatī rājan vaśe te syānna saṃśayaḥ //
MBh, 9, 16, 54.2 ciraṃ bhuktvā vasumatīṃ priyāṃ kāntām iva prabhuḥ /
MBh, 11, 1, 6.3 nirjaneyaṃ vasumatī śūnyā saṃprati kevalā //
MBh, 12, 29, 23.1 satyanāmā vasumatī yaṃ prāpyāsījjanādhipa /
MBh, 12, 64, 11.1 purā vasumatīpālo yajñaṃ cakre didṛkṣayā /
MBh, 12, 337, 29.3 jātā hīyaṃ vasumatī bhārākrāntā tapasvinī //
MBh, 13, 84, 74.3 pṛthivī ca tadā devī khyātā vasumatīti vai //
MBh, 14, 43, 15.2 ratīnāṃ vasumatyastu strīṇām apsarasastathā //
Rāmāyaṇa
Rām, Bā, 31, 6.1 eṣā vasumatī rāma vasos tasya mahātmanaḥ /
Rām, Bā, 38, 19.1 bhidyamānā vasumatī nanāda raghunandana /
Rām, Bā, 42, 1.2 kṛtvā vasumatīṃ rāma saṃvatsaram upāsata //
Rām, Ār, 13, 16.1 teṣām iyaṃ vasumatī purāsīt savanārṇavā /
Rām, Ki, 59, 10.2 tīkṣṇadarbhāṃ vasumatīṃ duḥkhena punar āgataḥ //
Rām, Yu, 7, 14.2 āsīd vasumatī pūrṇā mahadbhir iva pādapaiḥ //
Amarakośa
AKośa, 2, 3.1 sarvaṃsahā vasumatī vasudhorvī vasuṃdharā /
Daśakumāracarita
DKCar, 1, 1, 4.1 tasya vasumatī nāma sumatī līlāvatīkulaśekharamaṇī ramaṇī babhūva //
DKCar, 1, 1, 6.1 vijitāmarapure puṣpapure nivasatā sānantabhogalālitā vasumatī vasumatīva magadharājena yathāsukham anvabhāvi //
DKCar, 1, 1, 6.1 vijitāmarapure puṣpapure nivasatā sānantabhogalālitā vasumatī vasumatīva magadharājena yathāsukham anvabhāvi //
DKCar, 1, 1, 36.1 vasumatī tu tebhyo nikhilasainyakṣatiṃ rājño 'dṛśyatvaṃ cākarṇyodvignā śokasāgaramagnā ramaṇānugamane matiṃ vyadhatta //
DKCar, 1, 1, 44.1 virodhidaivadhikkṛtapuruṣakāro dainyavyāptākāro magadhādhipatir adhikādhiramātyasaṃmatyā mṛdubhāṣitayā tayā vasumatyā matyā kalitayā ca samabodhi //
DKCar, 1, 1, 49.2 vasumatīgarbhasthaḥ sakalaripukulamardano rājanandano nūnaṃ sambhaviṣyati kaṃcana kālaṃ tūṣṇīm āssva iti //
DKCar, 1, 1, 51.1 tataḥ sampūrṇagarbhadivasā vasumatī sumuhūrte sakalalakṣaṇalakṣitaṃ sutamasūta /
DKCar, 1, 1, 74.1 anyedyuḥ kaṃcana bālakamurasi dadhatī vasumatī vallabham abhigatā /
DKCar, 2, 3, 6.1 tayośca vallabhe balaśambalayoriva vasumatīpriyaṃvade sakhyamapratimamadhattām //
DKCar, 2, 3, 7.1 atha prathamagarbhābhinanditāṃ tāṃ ca priyasakhīṃ didṛkṣuḥ priyaṃvadā vasumatīṃ saha bhartrā puṣpapuramagamat //
DKCar, 2, 4, 52.0 evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi iti //
DKCar, 2, 4, 82.0 yastasya suto yakṣakanyayā devasya rājavāhanasya pādaśuśrūṣārthaṃ devyā vasumatyā hastanyāsaḥ kṛtaḥ so 'hamasmi //
DKCar, 2, 4, 88.0 tvayā tu muktasādhvasena mātā me bodhayitavyā yā yakṣyā vane devyā vasumatyā hastārpito yuṣmatsūnuḥ so 'nuprāptaḥ pituravasthāṃ madupalabhya buddhibalād ittham ācariṣyati //
DKCar, 2, 4, 121.0 krūrā khalu tārāvalī yā tvāmupalabhyāpi tattvataḥ kuberād asamarpya mahyamarpitavatī devyai vasumatyai saiva vā sadṛśakāriṇī //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 9, 7.0 yad ete tvatkumārā rājavāhananimitte kiyantamanehasamāpadamāsādya bhāgyodayādasādhāraṇena vikrameṇa vihitadigvijayāḥ prabhūtāni rājyānyupalabhya ṣoḍaśābdānte vijayinaṃ rājavāhanaṃ puraskṛtya pratyetya tava vasumatyāśca pādānabhivādya bhavadājñāvidhāyino bhaviṣyanti //
DKCar, 2, 9, 13.0 ataḥparaṃ cetkṣaṇamapi yūyaṃ vilambaṃ vidhāsyatha tato māṃ vasumatīṃ ca mātaraṃ kathāvaśeṣāveva śroṣyatheti jñātvā pānīyamapi pathi bhūtvā peyam iti //
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
DKCar, 2, 9, 18.0 tatastadduhitaram avantisundarīṃ samādāya caṇḍavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasahitān mantriṇo niyujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇān abhivanditavantaḥ //
DKCar, 2, 9, 20.0 tato rājño vasumatyāśca devyāḥ samakṣaṃ vāmadevo rājavāhanapramukhānāṃ daśānāmapi kumārāṇāmabhilāṣaṃ vijñāya tānājñāpayat bhavantaḥ sarve 'pyekavāraṃ gatvā svāni svāni rājyāni nyāyena paripālayantu //
Harivaṃśa
HV, 30, 12.2 dadau jitvā vasumatīṃ surāṇāṃ surasattamaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 196.1 vasupradā vasumatī vasordhārā vasuṃdharā /
Liṅgapurāṇa
LiPur, 1, 40, 30.1 nṛpaśūnyā vasumatī na ca dhānyadhanāvṛtā /
Matsyapurāṇa
MPur, 1, 2.2 viṣṇormatsyāvatāre sakalavasumatīmaṇḍalaṃ vyaśnuvānās tasyāsyodīritānāṃ dhvanir apaharatād aśriyaṃ vaḥ śrutīnām /
MPur, 24, 13.1 saptadvīpā vasumatī saśailavanakānanā /
Nāṭyaśāstra
NāṭŚ, 2, 30.1 śodhayitvā vasumatīṃ pramāṇaṃ nirdiśettataḥ /
Viṣṇupurāṇa
ViPur, 2, 13, 25.1 eṣā vasumatī tasya khurāgrakṣatakarburā //
Viṣṇusmṛti
ViSmṛ, 1, 29.1 padanyāsair vasumatīṃ sapadmām iva kurvatīṃ /
ViSmṛ, 1, 48.1 evam uktā vasumatī devadevam abhāṣata /
ViSmṛ, 98, 1.1 ityevam uktā vasumatī jānubhyāṃ śirasā ca namaskāraṃ kṛtvovāca //
Yājñavalkyasmṛti
YāSmṛ, 3, 10.1 gantrī vasumatī nāśam udadhir daivatāni ca /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 381.1 sarvaṃsahā vasumatī vasudhorvyacalā smṛtā /
Bhāratamañjarī
BhāMañj, 1, 466.1 autathyenāpi muninā balervasumatīpateḥ /
BhāMañj, 5, 484.2 sahitastairvasumatīṃ bhuṅkṣva śakra ivāmaraiḥ //
BhāMañj, 11, 65.1 aṅge vidhāya dayitāṃ sa gadāṃ sadaiva bhuktāṃ ciraṃ vasumatīmavagūhya dorbhyām /
BhāMañj, 13, 55.2 imāṃ vasumatīṃ rājanmāndhātṛnahuṣopamaḥ //
BhāMañj, 13, 135.2 yo yathārthāṃ vasumatīṃ cakre kāñcanavṛṣṭibhiḥ //
BhāMañj, 13, 170.1 madvarātsa sahasrāyurbhuktvā vasumatīmimām /
BhāMañj, 13, 326.1 tataḥ prāptāḥ kubereṇa dattāṃ vasumatīṃ nṛpaḥ /
BhāMañj, 13, 684.3 bibhradbhrāntvā vasumatīṃ sārthabhraṣṭo 'viśadvanam //
BhāMañj, 13, 1532.1 sarvaṃ sūte vasumatī dhatte ca nikhilaṃ jagat /
BhāMañj, 13, 1573.2 mahī vasumatī yena tatsuvarṇaṃ pracakṣate //
Narmamālā
KṣNarm, 1, 33.2 vasuhīnā vasumatī kṛtā prakaṭataskaraiḥ //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 1.2 avanirudadhivastrā gauḥ kṣamā kṣauṇir urvī kurapi vasumatīrā kāśyapī ratnagarbhā //
Āryāsaptaśatī
Āsapt, 2, 551.2 acalaiva kīrtyate bhūḥ kim aśakyaṃ nāma vasumatyāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 92, 18.1 kanyāṃ vasumatīṃ gāṃ ca mahiṣīṃ vā payasvinīm /