Occurrences

Ṛgveda
Ṛgvedakhilāni

Ṛgveda
ṚV, 1, 49, 4.2 tāṃ tvām uṣar vasūyavo gīrbhiḥ kaṇvā ahūṣata //
ṚV, 1, 51, 14.2 aśvayur gavyū rathayur vasūyur indra id rāyaḥ kṣayati prayantā //
ṚV, 1, 62, 11.1 sanāyuvo namasā navyo arkair vasūyavo matayo dasma dadruḥ /
ṚV, 1, 128, 8.3 devāso raṇvam avase vasūyavo gīrbhī raṇvaṃ vasūyavaḥ //
ṚV, 1, 128, 8.3 devāso raṇvam avase vasūyavo gīrbhī raṇvaṃ vasūyavaḥ //
ṚV, 1, 186, 11.2 ni yā deveṣu yatate vasūyur vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 2, 11, 1.2 imā hi tvām ūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ //
ṚV, 2, 32, 1.2 yayor āyuḥ prataraṃ te idam pura upastute vasūyur vām maho dadhe //
ṚV, 3, 26, 1.2 sudānuṃ devaṃ rathiraṃ vasūyavo gīrbhī raṇvaṃ kuśikāso havāmahe //
ṚV, 4, 44, 1.2 yaḥ sūryāṃ vahati vandhurāyur girvāhasam purutamaṃ vasūyum //
ṚV, 5, 3, 6.1 vayam agne vanuyāma tvotā vasūyavo haviṣā budhyamānāḥ /
ṚV, 5, 25, 9.1 evāṃ agniṃ vasūyavaḥ sahasānaṃ vavandima /
ṚV, 5, 29, 15.2 vastreva bhadrā sukṛtā vasūyū rathaṃ na dhīraḥ svapā atakṣam //
ṚV, 6, 51, 12.2 āsānebhir yajamāno miyedhair devānāṃ janma vasūyur vavanda //
ṚV, 7, 1, 6.2 upa svainam aramatir vasūyuḥ //
ṚV, 7, 32, 2.2 indre kāmaṃ jaritāro vasūyavo rathe na pādam ā dadhuḥ //
ṚV, 7, 34, 21.1 prati na stomaṃ tvaṣṭā juṣeta syād asme aramatir vasūyuḥ //
ṚV, 7, 67, 4.1 avor vāṃ nūnam aśvinā yuvākur huve yad vāṃ sute mādhvī vasūyuḥ /
ṚV, 7, 67, 5.1 prācīm u devāśvinā dhiyam me 'mṛdhrāṃ sātaye kṛtaṃ vasūyum /
ṚV, 8, 52, 6.2 vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe //
ṚV, 8, 61, 10.2 vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe //
ṚV, 9, 112, 3.2 nānādhiyo vasūyavo 'nu gā iva tasthimendrāyendo pari srava //
ṚV, 10, 25, 2.2 adhā kāmā ime mama vi vo made vi tiṣṭhante vasūyavo vivakṣase //
ṚV, 10, 47, 1.1 jagṛbhmā te dakṣiṇam indra hastaṃ vasūyavo vasupate vasūnām /
ṚV, 10, 91, 12.2 vasūyavo vasave jātavedase vṛddhāsu cid vardhano yāsu cākanat //
Ṛgvedakhilāni
ṚVKh, 3, 4, 6.2 vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe //