Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Aitareyabrāhmaṇa
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 6, 47, 3.2 te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no abhi vasyo nayantu //
AVŚ, 7, 103, 1.1 ko asyā no druho 'vadyavatyā un neṣyati kṣatriyo vasya icchan /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 9, 7.3 pra taṃ naya prataraṃ vasyo acchābhi dyumnaṃ devahitaṃ yaviṣṭhya //
Vaitānasūtra
VaitS, 8, 4, 8.1 svarasāmasu saṃ codaya citram arvāk praṇetāraṃ vasyo accheti paryāyeṇa /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 26.2 pra taṃ naya prataraṃ vasyo acchābhi sumnaṃ devabhaktaṃ yaviṣṭha //
Ṛgveda
ṚV, 1, 25, 4.1 parā hi me vimanyavaḥ patanti vasyaiṣṭaye /
ṚV, 1, 31, 18.2 uta pra ṇeṣy abhi vasyo asmān saṃ naḥ sṛja sumatyā vājavatyā //
ṚV, 1, 109, 1.1 vi hy akhyam manasā vasya icchann indrāgnī jñāsa uta vā sajātān /
ṚV, 1, 141, 12.2 sa no neṣan neṣatamair amūro 'gnir vāmaṃ suvitaṃ vasyo accha //
ṚV, 2, 1, 16.2 asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 2, 13.2 asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 9, 2.1 tvaṃ dūtas tvam u naḥ paraspās tvaṃ vasya ā vṛṣabha praṇetā /
ṚV, 2, 39, 5.2 hastāv iva tanve śambhaviṣṭhā pādeva no nayataṃ vasyo accha //
ṚV, 4, 21, 4.2 yo vāyunā jayati gomatīṣu pra dhṛṣṇuyā nayati vasyo accha //
ṚV, 5, 31, 2.2 nahi tvad indra vasyo anyad asty amenāṃś cij janivataś cakartha //
ṚV, 5, 55, 10.1 yūyam asmān nayata vasyo acchā nir aṃhatibhyo maruto gṛṇānāḥ /
ṚV, 6, 44, 7.1 avidad dakṣam mitro navīyān papāno devebhyo vasyo acait /
ṚV, 6, 47, 7.1 indra pra ṇaḥ puraeteva paśya pra no naya prataraṃ vasyo accha /
ṚV, 6, 61, 14.1 sarasvaty abhi no neṣi vasyo māpa spharīḥ payasā mā na ā dhak /
ṚV, 8, 16, 10.1 praṇetāraṃ vasyo acchā kartāraṃ jyotiḥ samatsu /
ṚV, 8, 21, 9.1 yo na idam idaṃ purā pra vasya ānināya tam u va stuṣe /
ṚV, 8, 27, 22.2 aśyāma tad ādityā juhvato havir yena vasyo 'naśāmahai //
ṚV, 8, 48, 9.2 yat te vayam pramināma vratāni sa no mṛᄆa suṣakhā deva vasyaḥ //
ṚV, 8, 71, 6.2 pra ṇo naya vasyo accha //
ṚV, 10, 37, 9.2 anāgāstvena harikeśa sūryāhnāhnā no vasyasā vasyasod ihi //
ṚV, 10, 37, 9.2 anāgāstvena harikeśa sūryāhnāhnā no vasyasā vasyasod ihi //
ṚV, 10, 45, 9.2 pra taṃ naya prataraṃ vasyo acchābhi sumnaṃ devabhaktaṃ yaviṣṭha //
ṚV, 10, 92, 13.2 ātmānaṃ vasyo abhi vātam arcata tad aśvinā suhavā yāmani śrutam //