Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 8, 1.0 purastāddhomavatsu niśākarmasu pūrvāhṇe yajñopavītī śālāniveśamaṃ samūhayatyupavatsyadbhaktam aśitvā snāto 'hatavasanaḥ prayuṅkte //
KauśS, 3, 1, 5.0 ahatavasana upamucyopānahau jīvaghātyāyā udāvrajati //
KauśS, 4, 7, 28.0 devī devyāṃ yāṃ jamadagnir iti mantroktāphalaṃ jīvyalākābhyām amāvāsyāyāṃ kṛṣṇavasanaḥ kṛṣṇabhakṣaḥ purā kākasaṃpātād avanakṣatre 'vasiñcati //
KauśS, 4, 10, 3.0 nissālām ity avatokāyai kṛṣṇavasanāyai triṣu vimiteṣu prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati //
KauśS, 5, 5, 16.0 snāto 'hatavasano niktvāhatam ācchādayati //
KauśS, 6, 1, 40.0 lohitālaṃkṛtaṃ kṛṣṇavasanam anūktaṃ dahati //
KauśS, 7, 4, 2.0 amamrim ojomānīṃ dūrvām akarṇam aśmamaṇḍalam ānaḍuhaśakṛtpiṇḍaṃ ṣaḍ darbhaprāntāni kaṃsam ahate vasane śuddham ājyam śāntā oṣadhīr navam udakumbham //
KauśS, 7, 5, 7.0 athainam ahatena vasanena paridhāpayati paridhatteti dvābhyām //
KauśS, 7, 5, 10.0 athainam apareṇāhatena vasanenācchādayaty ayaṃ vaste garbhaṃ pṛthivyā iti pañcabhiḥ //
KauśS, 7, 5, 21.0 adhikaraṇaṃ brahmaṇaḥ kaṃsavasanaṃ gaur dakṣiṇā //
KauśS, 8, 4, 1.0 yad akṣeṣv iti samānavasanau bhavataḥ //
KauśS, 8, 5, 5.0 unnahyan vasanena sahiraṇyaṃ saṃpātavantam //
KauśS, 8, 8, 17.0 snātāvahatavasanau surabhiṇau vratavantau karmaṇyāv upavasataḥ //
KauśS, 9, 1, 4.1 patny ahatavasanā jyeṣṭham //
KauśS, 11, 1, 8.0 vasanaṃ pañcamam //
KauśS, 11, 1, 17.0 evaṃ snātam alaṃkṛtam ahatenāvāgdaśena vasanena pracchādayaty etat te deva etat tvā vāsaḥ prathamaṃ nv āgann iti //
KauśS, 11, 4, 20.0 yat te kṛṣṇa iti bhūmer vasane samopya sarvasurabhicūrṇair avakīryotthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 11, 4, 22.0 api vodakānte vasanam āstīryāsāv iti hvayet //
KauśS, 13, 2, 6.1 tad upakalpayante kaṃsamahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham //
KauśS, 13, 2, 9.1 snāto 'hatavasanaḥ surabhir vratavān karmaṇya upavasatyekarātraṃ trirātraṃ ṣaḍrātraṃ dvādaśarātraṃ vā //
KauśS, 13, 44, 11.1 sarvatra kaṃsavasanaṃ gaur dakṣiṇā //
KauśS, 14, 3, 2.1 dadhisaktūn pālāśaṃ daṇḍam ahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham //
KauśS, 14, 4, 4.0 saṃbhṛteṣu saṃbhāreṣu brahmā rājā cobhau snātāvahatavasanau surabhiṇau vratavantau karmaṇyāv upavasataḥ //