Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Haribhaktivilāsa
Haṃsadūta
Rasakāmadhenu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 16.6 anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dadhe'ham iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 5.3 anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dadhe'ham iti //
Chāndogyopaniṣad
ChU, 8, 8, 2.1 tau ha prajāpatir uvāca sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve 'vekṣethām iti /
ChU, 8, 8, 2.2 tau ha sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve 'vekṣāṃcakrāte /
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 8, 5.3 pretasya śarīraṃ bhikṣayā vasanenālaṃkāreṇeti saṃskurvanti /
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 4, 16.0 ahatāni vasanānītare //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 18.0 ahatena vasanena patiḥ paridadhyād yā akṛntann ity etayarcā paridhatta dhatta vāsaseti ca //
GobhGS, 2, 8, 2.0 atha mātā śucinā vasanena kumāram ācchādya dakṣiṇata udañcaṃ pitre prayacchaty udakśirasam //
GobhGS, 2, 8, 10.0 atha mātā śucinā vasanena kumāram ācchādya dakṣiṇata udañcaṃ kartre prayacchaty udakśirasam //
GobhGS, 2, 9, 8.0 atha mātā śucinā vasanena kumāram ācchādya paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 10, 8.0 kṣaumaśāṇakārpāsaurṇāny eṣāṃ vasanāni //
GobhGS, 2, 10, 12.0 kṣaumaṃ śāṇaṃ vā vasanaṃ brāhmaṇasya kārpāsaṃ kṣatriyasyāvikaṃ vaiśyasya //
GobhGS, 3, 2, 35.0 kaṃsam apāṃ pūrayitvā sarvauṣadhīḥ kṛtvā hastāv avadhāya pradakṣiṇam ācāryo 'hatena vasanena pariṇahyet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 6.0 athāsmā ajinam uttarīyaṃ karoti mitrasya cakṣurdharuṇaṃ dharīyas tejo yaśasvi sthaviraṃ samiddham anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dhatsvāsāv aditiste kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāyeti //
HirGS, 1, 22, 14.8 preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santu //
Kauśikasūtra
KauśS, 1, 8, 1.0 purastāddhomavatsu niśākarmasu pūrvāhṇe yajñopavītī śālāniveśamaṃ samūhayatyupavatsyadbhaktam aśitvā snāto 'hatavasanaḥ prayuṅkte //
KauśS, 3, 1, 5.0 ahatavasana upamucyopānahau jīvaghātyāyā udāvrajati //
KauśS, 4, 7, 28.0 devī devyāṃ yāṃ jamadagnir iti mantroktāphalaṃ jīvyalākābhyām amāvāsyāyāṃ kṛṣṇavasanaḥ kṛṣṇabhakṣaḥ purā kākasaṃpātād avanakṣatre 'vasiñcati //
KauśS, 4, 10, 3.0 nissālām ity avatokāyai kṛṣṇavasanāyai triṣu vimiteṣu prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati //
KauśS, 5, 5, 16.0 snāto 'hatavasano niktvāhatam ācchādayati //
KauśS, 6, 1, 40.0 lohitālaṃkṛtaṃ kṛṣṇavasanam anūktaṃ dahati //
KauśS, 7, 4, 2.0 amamrim ojomānīṃ dūrvām akarṇam aśmamaṇḍalam ānaḍuhaśakṛtpiṇḍaṃ ṣaḍ darbhaprāntāni kaṃsam ahate vasane śuddham ājyam śāntā oṣadhīr navam udakumbham //
KauśS, 7, 5, 7.0 athainam ahatena vasanena paridhāpayati paridhatteti dvābhyām //
KauśS, 7, 5, 10.0 athainam apareṇāhatena vasanenācchādayaty ayaṃ vaste garbhaṃ pṛthivyā iti pañcabhiḥ //
KauśS, 7, 5, 21.0 adhikaraṇaṃ brahmaṇaḥ kaṃsavasanaṃ gaur dakṣiṇā //
KauśS, 8, 4, 1.0 yad akṣeṣv iti samānavasanau bhavataḥ //
KauśS, 8, 5, 5.0 unnahyan vasanena sahiraṇyaṃ saṃpātavantam //
KauśS, 8, 8, 17.0 snātāvahatavasanau surabhiṇau vratavantau karmaṇyāv upavasataḥ //
KauśS, 9, 1, 4.1 patny ahatavasanā jyeṣṭham //
KauśS, 11, 1, 8.0 vasanaṃ pañcamam //
KauśS, 11, 1, 17.0 evaṃ snātam alaṃkṛtam ahatenāvāgdaśena vasanena pracchādayaty etat te deva etat tvā vāsaḥ prathamaṃ nv āgann iti //
KauśS, 11, 4, 20.0 yat te kṛṣṇa iti bhūmer vasane samopya sarvasurabhicūrṇair avakīryotthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 11, 4, 22.0 api vodakānte vasanam āstīryāsāv iti hvayet //
KauśS, 13, 2, 6.1 tad upakalpayante kaṃsamahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham //
KauśS, 13, 2, 9.1 snāto 'hatavasanaḥ surabhir vratavān karmaṇya upavasatyekarātraṃ trirātraṃ ṣaḍrātraṃ dvādaśarātraṃ vā //
KauśS, 13, 44, 11.1 sarvatra kaṃsavasanaṃ gaur dakṣiṇā //
KauśS, 14, 3, 2.1 dadhisaktūn pālāśaṃ daṇḍam ahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham //
KauśS, 14, 4, 4.0 saṃbhṛteṣu saṃbhāreṣu brahmā rājā cobhau snātāvahatavasanau surabhiṇau vratavantau karmaṇyāv upavasataḥ //
Kātyāyanaśrautasūtra
KātyŚS, 15, 5, 16.0 dīkṣitavasananivṛttir virodhān māhendrādau vā punaḥparidhānaṃ nidhāyaitāni //
KātyŚS, 15, 7, 26.0 dīkṣitavasanaṃ ca prāsyati //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 13.2 anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'yam iti vācayann aiṇeyaṃ carma brāhmaṇāya prayacchati vaiyāghraṃ rājanyāya rauravaṃ vaiśyāya //
Mānavagṛhyasūtra
MānGS, 1, 22, 16.1 varaṃ kartre dadāti kāṃsyaṃ vasanaṃ ca //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 15.7 ata ūrdhvaṃ keśaśmaśrulomanakhāni vāpayitvāhataṃ vasanaṃ paridhāya brāhmaṇān svasti vācayitvā pūto bhavati //
Vasiṣṭhadharmasūtra
VasDhS, 14, 22.1 yad vasanakeśakīṭopahataṃ ca //
Vārāhagṛhyasūtra
VārGS, 5, 9.7 anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājyaṃ vājinaṃ dadhe 'ham /
VārGS, 6, 28.0 raktaṃ vasanakambalam aiṇeyaṃ brāhmaṇasya rauravaṃ kṣatriyasya ājaṃ vaiśyasya //
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 2.1 babhruḥ piśaṅgo dakṣiṇā vasanaṃ vā //
Āpastambaśrautasūtra
ĀpŚS, 19, 16, 6.1 sarveṣv ābhicaraṇikeṣu lohitoṣṇīṣā lohitavasanā nivītā ṛtvijaḥ pracaranti malhā iti //
ĀpŚS, 19, 26, 15.0 kṛṣṇoṣṇīṣāḥ kṛṣṇavasanā nivītā ṛtvijaḥ pracaranti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 7.1 vasane aṃśuṣu vā //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 18.2 agneḥ paryāso bhavati vāyoranuchādo nīviḥ pitṝṇāṃ sarpāṇām praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇām evaṃ hi vā etatsarve devā anvāyattās tasmād dīkṣitavasanam bhavati //
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 14.0 tenaiva mantreṇa dvitīyaṃ vasanaṃ pradāya //
ŚāṅkhGS, 2, 1, 30.0 mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samṛddham anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'ham //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 15, 37.0 pāṇināntardhāya vasanāntena vā pracchādya svargāṃllokān kāmān āpnuhīti //
Ṛgveda
ṚV, 1, 95, 7.2 ucchukram atkam ajate simasmān navā mātṛbhyo vasanā jahāti //
ṚV, 9, 97, 50.1 abhi vastrā suvasanāny arṣābhi dhenūḥ sudughāḥ pūyamānaḥ /
Avadānaśataka
AvŚat, 18, 1.5 sa rājapuruṣair nīlāmbaravasanair udyataśastraiḥ karavīramālābaddhakaṇṭheguṇo rathyāvīthīcatvaraśṛṅgāṭakeṣv anuśrāvyamāṇo dakṣiṇena nagaradvāreṇa apanīyate //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 27.0 śatamānaviṃśatikasahasravasanād aṇ //
Buddhacarita
BCar, 5, 51.1 navahāṭakabhūṣaṇāstathānyā vasanaṃ pītamanuttamaṃ vasānāḥ /
BCar, 5, 64.2 vasanābharaṇaistu vañcyamānaḥ puruṣaḥ strīviṣayeṣu rāgameti //
Carakasaṃhitā
Ca, Sū., 15, 21.2 tattat sevyaṃ yathāśakti vasanānyaśanāni ca //
Ca, Śār., 4, 37.7 priyanṛtyagītavāditrollāpakaślokākhyāyiketihāsapurāṇeṣu kuśalaṃ gandhamālyānulepanavasanastrīvihārakāmanityam anasūyakaṃ gāndharvaṃ vidyāt /
Ca, Śār., 8, 9.2 prātaśca śāliyavānnavikārān dadhimadhusarpirbhiḥ payobhirvā saṃmṛjya bhuñjīta tathā sāyam avadātaśaraṇaśayanāsanapānavasanabhūṣaṇā ca syāt /
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Indr., 5, 39.2 virāgamālyavasanā svapne kālaniśā matā //
Ca, Indr., 12, 36.1 śayanaṃ vasanaṃ yānaṃ gamanaṃ bhojanaṃ rutam /
Ca, Indr., 12, 37.1 śayanaṃ vasanaṃ yānamanyaṃ vāpi paricchadam /
Lalitavistara
LalVis, 6, 4.1 atha khalu māyādevī ābharaṇavigalitavasanā prahlāditakāyacittā prītiprāmodyaprasādapratilabdhā śayanavaratalādutthāya nārīgaṇaparivṛtā puraskṛtā prāsādavaraśikharādavatīrya yenāśokavanikā tenopajagāma /
Mahābhārata
MBh, 1, 116, 5.2 taṃ mādryanujagāmaikā vasanaṃ bibhratī śubham //
MBh, 1, 120, 8.1 tām ekavasanāṃ dṛṣṭvā gautamo 'psarasaṃ vane /
MBh, 1, 121, 4.1 tasyā vāyuḥ samuddhūto vasanaṃ vyapakarṣata /
MBh, 1, 154, 3.1 tasyā vāyur nadītīre vasanaṃ vyaharat tadā /
MBh, 1, 176, 29.3 putravatyaḥ suvasanāḥ pratikarmopacakramuḥ /
MBh, 1, 176, 29.52 āplutāṅgī suvasanā sarvābharaṇabhūṣitā //
MBh, 2, 19, 24.2 virāgavasanāḥ sarve sragviṇo mṛṣṭakuṇḍalāḥ //
MBh, 2, 19, 40.1 evaṃ virāgavasanā bahirmālyānulepanāḥ /
MBh, 2, 43, 9.1 punar vasanam utkṣipya pratariṣyann iva sthalam /
MBh, 2, 54, 16.3 pradakṣiṇānulomāśca prāvāravasanāḥ sadā //
MBh, 2, 61, 40.1 tato duḥśāsano rājan draupadyā vasanaṃ balāt /
MBh, 2, 61, 41.1 ākṛṣyamāṇe vasane draupadyāstu viśāṃ pate /
MBh, 2, 63, 10.1 evam uktvā sa kaunteyam apohya vasanaṃ svakam /
MBh, 2, 70, 9.2 śoṇitāktaikavasanā muktakeśyabhiniryayau //
MBh, 2, 71, 18.2 śoṇitāktārdravasanā draupadī vākyam abravīt //
MBh, 3, 24, 2.2 hiraṇyaniṣkān vasanāni gāś ca pradāya śikṣākṣaramantravidbhyaḥ //
MBh, 3, 62, 29.1 tam ekavasanaṃ vīram unmattam iva vihvalam /
MBh, 3, 62, 31.1 tam ekavasanaṃ nagnam unmattaṃ gatacetasam /
MBh, 3, 74, 8.1 tataḥ kāṣāyavasanā jaṭilā malapaṅkinī /
MBh, 3, 95, 9.2 samutsasarja rambhorūr vasanānyāyatekṣaṇā //
MBh, 3, 187, 19.2 vasanaṃ śayanaṃ caiva nilayaṃ caiva viddhi me //
MBh, 3, 198, 52.1 vasanasyeva chidrāṇi sādhūnāṃ vivṛṇoti yaḥ /
MBh, 3, 227, 10.2 draupadīṃ karṇa paśyeyaṃ kāṣāyavasanāṃ vane //
MBh, 5, 83, 14.2 striyo gandhān alaṃkārān sūkṣmāṇi vasanāni ca //
MBh, 5, 154, 18.1 nīlakauśeyavasanaḥ kailāsaśikharopamaḥ /
MBh, 7, 20, 35.1 uṣṇīṣaphenavasanāṃ niṣkīrṇāntrasarīsṛpām /
MBh, 7, 58, 11.2 sragvī cākliṣṭavasanaḥ prāṅmukhaḥ prāñjaliḥ sthitaḥ //
MBh, 8, 8, 16.2 nānāvirāgavasanā gandhacūrṇāvacūrṇitāḥ //
MBh, 8, 33, 65.2 vasanāny atha varmāṇi hanyamānān hatān api /
MBh, 9, 44, 84.1 gajendracarmavasanās tathā kṛṣṇājināmbarāḥ /
MBh, 10, 7, 34.2 nānāvirāgavasanāś citramālyānulepanāḥ //
MBh, 10, 8, 83.2 na ca sma pratipadyante śastrāṇi vasanāni ca //
MBh, 11, 23, 7.1 etāḥ susūkṣmavasanā madrarājaṃ nararṣabham /
MBh, 11, 26, 28.2 ghṛtaṃ tailaṃ ca gandhāṃśca kṣaumāṇi vasanāni ca //
MBh, 12, 60, 33.1 adhāryāṇi viśīrṇāni vasanāni dvijātibhiḥ /
MBh, 12, 148, 32.1 chidrāṇi vasanasyeva sādhunā vivṛṇoti yaḥ /
MBh, 12, 160, 61.2 raktārdravasanā śyāmā nārīva madavihvalā //
MBh, 12, 161, 16.1 kāṣāyavasanāścānye śmaśrulā hrīsusaṃvṛtāḥ /
MBh, 12, 165, 21.2 brāhmaṇā mṛṣṭavasanāḥ suprītāḥ sma tadābhavan //
MBh, 12, 261, 29.1 anuttarīyavasanam anupastīrṇaśāyinam /
MBh, 12, 320, 29.2 vasanānyādaduḥ kāścid dṛṣṭvā taṃ munisattamam //
MBh, 13, 14, 83.2 kutaḥ kṣīrodanaṃ vatsa sukhāni vasanāni ca //
MBh, 13, 17, 112.1 gopālir gopatir grāmo gocarmavasano haraḥ /
MBh, 13, 79, 11.1 dhenuṃ savatsāṃ kapilāṃ bhūriśṛṅgāṃ kāṃsyopadohāṃ vasanottarīyām /
MBh, 13, 124, 8.1 nāhaṃ kāṣāyavasanā nāpi valkaladhāriṇī /
MBh, 13, 129, 40.1 mṛganirmokavasanāścīravalkalavāsasaḥ /
MBh, 14, 15, 29.2 sthitā samudravasanā saśailavanakānanā /
Manusmṛti
ManuS, 2, 174.2 yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api //
ManuS, 3, 44.2 vasanasya daśā grāhyā śūdrayotkṛṣṭavedane //
ManuS, 10, 125.1 ucchiṣṭam annaṃ dātavyaṃ jīrṇāni vasanāni ca /
Rāmāyaṇa
Rām, Ay, 17, 7.1 sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā /
Rām, Ay, 33, 8.1 lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe /
Rām, Ay, 34, 6.2 vihāya vasane sūkṣme tāpasācchādam ātmajam //
Rām, Ay, 46, 57.1 tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau /
Rām, Ay, 67, 9.2 pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam //
Rām, Ay, 69, 7.1 prasthāpya cīravasanaṃ putraṃ me vanavāsinam /
Rām, Ay, 77, 17.1 suveṣāḥ śuddhavasanās tāmramṛṣṭānulepanāḥ /
Rām, Ay, 111, 14.2 prītidānaṃ tapasvinyā vasanābharaṇasrajām //
Rām, Ār, 47, 10.2 vasanābharaṇopetāṃ maithilīṃ rāvaṇo 'bravīt //
Rām, Ki, 2, 6.2 chadmanā cīravasanau pracarantāv ihāgatau //
Rām, Su, 3, 18.1 tāṃ ratnavasanopetāṃ koṣṭhāgārāvataṃsakām /
Rām, Su, 13, 43.1 pītaṃ kanakapaṭṭābhaṃ srastaṃ tad vasanaṃ śubham /
Rām, Su, 13, 45.1 idaṃ ciragṛhītatvād vasanaṃ kliṣṭavattaram /
Rām, Su, 18, 29.1 kliṣṭakauśeyavasanāṃ tanvīm apyanalaṃkṛtām /
Rām, Su, 33, 25.1 tatastau cīravasanau dhanuḥpravarapāṇinau /
Rām, Su, 36, 18.2 sraṃsamāne ca vasane tato dṛṣṭā tvayā hyaham //
Rām, Su, 54, 22.1 srastavyāviddhavasanā vyākulīkṛtabhūṣaṇā /
Rām, Yu, 23, 5.2 yad gṛhāccīravasanastayā prasthāpito vanam //
Rām, Yu, 68, 10.1 parikliṣṭaikavasanām amṛjāṃ rāghavapriyām /
Rām, Yu, 112, 5.1 tvāṃ purā cīravasanaṃ praviśantaṃ mahāvanam /
Rām, Yu, 116, 15.2 mahārhavasanopetas tasthau tatra śriyā jvalan //
Saundarānanda
SaundĀ, 6, 26.1 sā padmarāgaṃ vasanaṃ vasānā padmānanā padmadalāyatākṣī /
SaundĀ, 8, 48.1 yadahanyahani pradhāvanairvasanaiścābharaṇaiśca saṃskṛtam /
SaundĀ, 9, 38.2 tathaiva kāyo vasanādisādhanaṃ haratyaśeṣaṃ ca na cānuvartate //
SaundĀ, 14, 50.1 kvacidbhuktvā yattad vasanamapi yattatparihito vasannātmārāmaḥ kvacana vijane yo 'bhiramate /
Saṅghabhedavastu
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
Amarakośa
AKośa, 2, 281.2 kātyāyanyardhavṛddhā yā kāṣāyavasanādhavā //
AKośa, 2, 380.2 vastramācchādanaṃ vāsaścailaṃ vasanamaṃśukam //
Amaruśataka
AmaruŚ, 1, 18.1 kāñcyā gāḍhatarāvaruddhavasanaprāntā kimarthaṃ punar mugdhākṣī svapitīti tatparijanaṃ svairaṃ priye pṛcchati /
AmaruŚ, 1, 44.1 dūrādutsukamāgate vivalitaṃ sambhāṣiṇi sphāritaṃ saṃśliṣyatyaruṇaṃ gṛhītavasane kiṃcin natabhrūlatam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 53.2 candanośīrakarpūramuktāsragvasanojjvalaḥ //
AHS, Sū., 17, 1.2 tāpo 'gnitaptavasanaphālahastatalādibhiḥ //
AHS, Śār., 6, 59.1 virāgamālyavasanā svapne kālaniśā matā /
Bhallaṭaśataka
BhallŚ, 1, 84.2 te 'pi krūracamūrucarmavasanair nītāḥ kṣayaṃ lubdhakair dambhasya sphuritaṃ vidann api jano jālmo guṇanīhate //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 90.1 vasanābharaṇaṃ yac ca bhūtale svayam ujjhitam /
BKŚS, 20, 412.1 tataḥ sa satkṛto rājñā vasanābharaṇādibhiḥ /
Divyāvadāna
Divyāv, 12, 299.1 śrāvakasyaiṣā gṛhiṇo 'vadātavasanasya ṛddhiriti //
Divyāv, 19, 523.1 tasmin nānāratnavibhūṣitāsanavasanasampannaśobhāsanaprajñaptiḥ kāritā //
Kirātārjunīya
Kir, 7, 36.2 mātaṅgonmathitasarojareṇupiṅgaṃ māñjiṣṭhaṃ vasanam ivāmbu nirbabhāse //
Kir, 10, 45.2 cakitam avasanoru satrapāyāḥ pratiyuvatīr api vismayaṃ nināya //
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 3, 2, 20.4 tatra siddhāyā guhyadeśābhimarśanaṃ raśanāviyojanaṃ nīvīvisraṃsanaṃ vasanaparivartanam ūrumūlasaṃvāhanaṃ ca /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.8 bahuvrīhau iti vartamāne punarbahuvrīhigrahaṇaṃ bhūtapūrvamātre 'pi pratiṣedho yathā syāt vastrāntaravasanāntarāḥ iti //
Kūrmapurāṇa
KūPur, 1, 32, 8.1 kaupīnavasanāḥ kecidapare cāpyavāsasaḥ /
KūPur, 1, 47, 64.1 supītavasano 'nanto mahāmāyo mahābhujaḥ /
KūPur, 2, 22, 35.2 nīlakāṣāyavasanaṃ pāṣaṇḍāṃśca vivarjayet //
KūPur, 2, 26, 10.1 kuṭumbabhaktavasanād deyaṃ yadatiricyate /
KūPur, 2, 28, 23.2 dhautakāṣāyavasano bhasmacchannatanūrahaḥ //
KūPur, 2, 31, 34.1 śārdūlacarmavasanaṃ divyamālāsamanvitam /
KūPur, 2, 33, 119.2 bhūteśaṃ kṛttivasanaṃ śaraṇyaṃ paramaṃ padam //
KūPur, 2, 37, 11.1 supītavasanaṃ divyaṃ śyāmalaṃ cārulocanam /
KūPur, 2, 37, 26.2 ūcurgṛhītvā vasanaṃ tyaktvā bhāryāṃ tapaścara //
KūPur, 2, 37, 142.1 yad vā kaupīnavasanaḥ syād vaikavasano muniḥ /
KūPur, 2, 37, 142.1 yad vā kaupīnavasanaḥ syād vaikavasano muniḥ /
KūPur, 2, 44, 10.2 triśūlī kṛttivasano yogamaiśvaramāsthitaḥ //
Liṅgapurāṇa
LiPur, 1, 29, 15.2 kiṃcid visrastavasanāḥ srastakāñcīguṇā jaguḥ //
LiPur, 1, 65, 137.2 gopālo gopatirgrāmo gocarmavasano haraḥ //
LiPur, 1, 96, 115.1 nṛsiṃhakṛttivasanastadāprabhṛti śaṅkaraḥ /
Matsyapurāṇa
MPur, 73, 9.1 pītāṅgarāgavasano ghṛtahomaṃ tu kārayet /
MPur, 116, 11.2 himābhaphenavasanāṃ cakravākādharāṃ śubhām /
MPur, 120, 17.1 jalārdravasanaṃ sūkṣmamaṅgalīnaṃ śucismitā /
MPur, 148, 92.2 kiṃnarāḥ śvetavasanāḥ sitapattripatākinaḥ //
MPur, 154, 533.1 kauśeyacarmavasanā nagnāścānye virūpiṇaḥ /
MPur, 174, 14.1 pāṇḍuroddhūtavasanaḥ pravālarucirāṅgadaḥ /
MPur, 174, 43.2 vicitrapatravasanaṃ dhātumantamivācalam //
Meghadūta
Megh, Pūrvameghaḥ, 45.1 tasyāḥ kiṃcit karadhṛtam iva prāptavānīraśākhaṃ hṛtvā nīlaṃ salilavasanaṃ muktarodhonitambam /
Megh, Uttarameghaḥ, 26.1 utsaṅge vā malinavasane saumya nikṣipya vīṇāṃ madgotrāṅkaṃ viracitapadaṃ geyam udgātukāmā /
Nāṭyaśāstra
NāṭŚ, 2, 42.1 kāṣāyavasanāścaiva vikalāścaiva ye narāḥ /
Suśrutasaṃhitā
Su, Sū., 44, 85.2 kīrṇaṃ tenaiva cūrṇena mālyaṃ vasanam eva ca //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Utt., 47, 64.1 tā enamārdravasanāḥ saha saṃviśeyuḥ śliṣṭvābalāḥ śithilamekhalahārayaṣṭyaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.6 vālakhilyo jaṭādharaś cīravalkalavasano 'rkāgniḥ kārttikyāṃ paurṇamāsyāṃ puṣkalaṃ bhuktam utsṛjyānyathā śeṣān māsān upajīvya tapaḥ kuryāt /
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 4.0 vijñānādyarthino guruparicaryāparasya tadgṛheṣu vasanaṃ gurukulavāsaḥ //
Viṣṇupurāṇa
ViPur, 5, 18, 40.1 pīte vasānaṃ vasane citramālyavibhūṣaṇam /
Viṣṇusmṛti
ViSmṛ, 1, 28.2 susūkṣmaśuklavasanāṃ ratnottamavibhūṣitāṃ //
ViSmṛ, 24, 8.1 vasanadaśāntaḥ śūdrakanyayā //
ViSmṛ, 27, 28.2 yo daṇḍo yacca vasanaṃ tat tad asya vrateṣvapi //
ViSmṛ, 64, 13.1 nāprakṣālitaṃ pūrvadhṛtaṃ vasanaṃ bibhṛyāt //
ViSmṛ, 96, 13.1 kaupīnācchādanamātram eva vasanam ādadyāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 152.2 raktasragvasanāḥ sīmāṃ nayeyuḥ kṣitidhāriṇaḥ //
Śatakatraya
ŚTr, 2, 90.2 śuciḥ saudhotsaṅgaḥ pratanu vasanaṃ paṅkajadṛśo nidāghartāvetad vilasati labhante sukṛtinaḥ //
ŚTr, 3, 90.1 mahādevo devaḥ sarid api ca saiṣā surasaridguhā evāgāraṃ vasanam api tā eva haritaḥ /
ŚTr, 3, 101.2 rathyākīrṇaviśīrṇajīrṇavasanaḥ samprāptakanthāsano nirmāno nirahaṃkṛtiḥ śamasukhābhogaikabaddhaspṛhaḥ //
ŚTr, 3, 110.2 śayyā bhūmitalaṃ diśo 'pi vasanaṃ jñānāmṛtaṃ bhojanaṃ hyete yasya kuṭumbino vada sakhe kasmād bhayaṃ yoginaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 3, 25.2 viviktacīravasanaṃ saṃtoṣaṃ yena kenacit //
BhāgPur, 11, 6, 47.1 vātavasanā ya ṛṣayaḥ śramaṇā ūrdhramanthinaḥ /
Bhāratamañjarī
BhāMañj, 11, 57.1 asitaṃ raktavasanaṃ raktamālyānulepanam /
BhāMañj, 13, 752.2 nagnaścīrāmbaro vāpi mahārhavasano 'pi vā //
BhāMañj, 13, 1222.1 śaiśave kṣaumavasanaṃ yasyāṅke laḍatā mayā /
Garuḍapurāṇa
GarPur, 1, 72, 3.1 tatrāsitābjahalabhṛdvasanāsibhṛṅgaśārṅgāyudhāṅgaharakaṇṭhakaṣāyapuṣpaiḥ /
GarPur, 1, 114, 36.1 nityaṃ chedas tṛṇānāṃ dharaṇivilekhanaṃ pādayoścāpamārṣṭiḥ dantānāmapyaśaucaṃ malinavasanatā rūkṣatā mūrdhajānām /
Gītagovinda
GītGov, 1, 15.1 vahasi vapuṣi viśade vasanam jaladābham halahatibhītimilitayamunābham //
GītGov, 1, 45.1 candanacarcitanīlakalevarapītavasanavanamālī /
GītGov, 2, 12.2 pītavasanam anugatamunimanujasurāsuravaraparivāram //
GītGov, 5, 23.1 vigalitavasanam parihṛtarasanam ghaṭaya jaghanam apidhānam /
GītGov, 7, 65.1 kanakanikaṣaruciśucivasanena /
GītGov, 12, 32.2 maṇiraśanāvasanābharaṇāni śubhāśaya vāsaya sundare //
Hitopadeśa
Hitop, 1, 145.4 tṛṇāni śayyā vasanaṃ ca valkalaṃ na bandhumadhye dhanahīnajīvanam //
Kathāsaritsāgara
KSS, 1, 4, 69.1 atha cīraikavasano maṣīliptaḥ pade pade /
Kālikāpurāṇa
KālPur, 53, 27.2 bandhūkadantavasanāṃ śirīṣaprabhanāsikām //
Kṛṣiparāśara
KṛṣiPar, 1, 4.1 suvarṇaraupyamāṇikyavasanairapi pūritāḥ /
Narmamālā
KṣNarm, 1, 115.2 śithilasthūlavasanaḥ sa yayau puram utphalan //
Rasamañjarī
RMañj, 10, 4.1 dūto raktakaṣāyakṛṣṇavasano dantī jarāmarditas tailābhyaktaśarīrakāyudhakaro dīnāśrupūrṇānanaḥ /
Rasaprakāśasudhākara
RPSudh, 3, 27.2 dṛḍhatarāmupakalpaya parpaṭīṃ vasanabaddhakṛtāmapi poṭalīm //
Rasaratnasamuccaya
RRS, 9, 53.2 garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet //
Rasendracūḍāmaṇi
RCūM, 5, 49.1 garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /
Rasārṇava
RArṇ, 4, 2.2 rasoparasalohāni vasanaṃ kāñjikam viḍam /
Rājanighaṇṭu
RājNigh, Pipp., 174.1 vastraṃ tamālakaṃ rāmaṃ gopanaṃ vasanaṃ tathā /
Ānandakanda
ĀK, 1, 19, 77.1 kāṣāyaraktakausumbhakauśeyavasanāni ca /
ĀK, 1, 19, 102.1 sūkṣmakausumbhavasanabaddhamadhyanitambibhiḥ /
ĀK, 1, 19, 105.2 svacche sūkṣme kaṣāye ca vasane dhārayettataḥ //
ĀK, 1, 19, 170.2 sugandhamālānirdhautavasanālaṃkṛtaḥ sukhī //
ĀK, 1, 21, 39.1 bibhrāṇāṃ śvetavasanāṃ mauktikābharaṇojjvalām /
ĀK, 1, 21, 46.1 raktāṅgarāgavasanaṃ raktamālāvirājitam /
ĀK, 1, 21, 59.1 tundilaṃ raktavasanaṃ raktamālānulepanam /
ĀK, 1, 26, 49.1 tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet /
Āryāsaptaśatī
Āsapt, 1, 20.1 aṅkanilīnagajānanaśaṅkākulabāhuleyahṛtavasanau /
Āsapt, 1, 54.1 ratarītivītavasanā priyeva śuddhāpi vāṅmude sarasā /
Āsapt, 2, 114.2 cyutavasanajaghanabhāvanasāndrānandena nirvāmi //
Āsapt, 2, 226.1 calakuṇḍalacaladalakaskhaladurasijavasanasajadūruyugam /
Āsapt, 2, 363.1 pratidivasakṣīṇadaśas tavaiṣa vasanāñcalo 'tikarakṛṣṭaḥ /
Āsapt, 2, 369.2 tatkelisamaratalpīkṛtasya vasanāñcalasyeva //
Āsapt, 2, 437.2 āśliṣya kair na taruṇais turīva vasanair vimuktāsi //
Śyainikaśāstra
Śyainikaśāstra, 6, 9.2 suveśāścāruvasanāḥ śikṣitā bahudhānvaham //
Śyainikaśāstra, 7, 7.1 tataḥ snāto'nuliptaśca muktāsragvasanojjvalaḥ /
Haribhaktivilāsa
HBhVil, 1, 14.2 purāṇapāṭho vasanam upavītaṃ vibhūṣaṇam //
HBhVil, 3, 21.1 ācamya vasanaṃ rātres tyaktvānyat paridhāya ca /
HBhVil, 3, 111.2 srastadhammillavasanā madaskhalitabhāṣaṇāḥ //
HBhVil, 4, 146.1 na cārdram eva vasanaṃ paridadhyāt kadācana //
Haṃsadūta
Haṃsadūta, 1, 17.1 kirantī lāvaṇyaṃ diśi diśi śikhaṇḍastavakinī dadhānā sādhīyaḥ kanakavimaladyotivasanam /
Rasakāmadhenu
RKDh, 1, 1, 6.1 mūṣā nāḍyas tathauṣadhyo vasanaṃ kāñjikaṃ viḍam /
RKDh, 1, 1, 95.2 garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet //
Rasasaṃketakalikā
RSK, 5, 33.1 sūtendraṃ balitālakaṃ ca kunaṭī khalve samāṃśaṃ dinaṃ sauvīreṇa vimardya tena vasanaṃ vartīkṛtaṃ lepayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 97.1 tarpayed brāhmaṇān bhaktyā vasanānnahiraṇyataḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 36.1 sacailaḥ klinnavasano maunamāsthāya saṃyataḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 13, 15.0 kṛṣṇājinasya dakṣiṇaṃ pūrvapādam udake 'vadhāya pratyāharanti vasanasya vā daśām //