Occurrences

Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Pāraskaragṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Manusmṛti
Rāmāyaṇa
Amarakośa
Kirātārjunīya
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Śatakatraya
Hitopadeśa
Rasārṇava
Rājanighaṇṭu
Haribhaktivilāsa
Rasakāmadhenu

Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 16.6 anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dadhe'ham iti //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 12.0 kṣaumaṃ śāṇaṃ vā vasanaṃ brāhmaṇasya kārpāsaṃ kṣatriyasyāvikaṃ vaiśyasya //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 14.8 preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santu //
Kauśikasūtra
KauśS, 7, 5, 21.0 adhikaraṇaṃ brahmaṇaḥ kaṃsavasanaṃ gaur dakṣiṇā //
KauśS, 13, 44, 11.1 sarvatra kaṃsavasanaṃ gaur dakṣiṇā //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 2.1 babhruḥ piśaṅgo dakṣiṇā vasanaṃ vā //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 18.2 agneḥ paryāso bhavati vāyoranuchādo nīviḥ pitṝṇāṃ sarpāṇām praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇām evaṃ hi vā etatsarve devā anvāyattās tasmād dīkṣitavasanam bhavati //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
Carakasaṃhitā
Ca, Indr., 12, 36.1 śayanaṃ vasanaṃ yānaṃ gamanaṃ bhojanaṃ rutam /
Manusmṛti
ManuS, 2, 174.2 yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api //
Rāmāyaṇa
Rām, Su, 13, 43.1 pītaṃ kanakapaṭṭābhaṃ srastaṃ tad vasanaṃ śubham /
Rām, Su, 13, 45.1 idaṃ ciragṛhītatvād vasanaṃ kliṣṭavattaram /
Amarakośa
AKośa, 2, 380.2 vastramācchādanaṃ vāsaścailaṃ vasanamaṃśukam //
Kirātārjunīya
Kir, 7, 36.2 mātaṅgonmathitasarojareṇupiṅgaṃ māñjiṣṭhaṃ vasanam ivāmbu nirbabhāse //
Suśrutasaṃhitā
Su, Sū., 44, 85.2 kīrṇaṃ tenaiva cūrṇena mālyaṃ vasanam eva ca //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 4.0 vijñānādyarthino guruparicaryāparasya tadgṛheṣu vasanaṃ gurukulavāsaḥ //
Viṣṇusmṛti
ViSmṛ, 27, 28.2 yo daṇḍo yacca vasanaṃ tat tad asya vrateṣvapi //
Śatakatraya
ŚTr, 2, 90.2 śuciḥ saudhotsaṅgaḥ pratanu vasanaṃ paṅkajadṛśo nidāghartāvetad vilasati labhante sukṛtinaḥ //
ŚTr, 3, 90.1 mahādevo devaḥ sarid api ca saiṣā surasaridguhā evāgāraṃ vasanam api tā eva haritaḥ /
ŚTr, 3, 110.2 śayyā bhūmitalaṃ diśo 'pi vasanaṃ jñānāmṛtaṃ bhojanaṃ hyete yasya kuṭumbino vada sakhe kasmād bhayaṃ yoginaḥ //
Hitopadeśa
Hitop, 1, 145.4 tṛṇāni śayyā vasanaṃ ca valkalaṃ na bandhumadhye dhanahīnajīvanam //
Rasārṇava
RArṇ, 4, 2.2 rasoparasalohāni vasanaṃ kāñjikam viḍam /
Rājanighaṇṭu
RājNigh, Pipp., 174.1 vastraṃ tamālakaṃ rāmaṃ gopanaṃ vasanaṃ tathā /
Haribhaktivilāsa
HBhVil, 1, 14.2 purāṇapāṭho vasanam upavītaṃ vibhūṣaṇam //
Rasakāmadhenu
RKDh, 1, 1, 6.1 mūṣā nāḍyas tathauṣadhyo vasanaṃ kāñjikaṃ viḍam /