Occurrences

Rasaratnasamuccayabodhinī

Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 4.0 abhraṃ cūrṇitaṃ kṛtvā pādāṃśaśālidhānyena saha sthūlavastre baddhvā kāñjike tāvanmardanīyaṃ yāvad vastracchidrāt ślakṣṇaṃ vālukārahitaṃ sat niryāti taddhānyābhraṃ smṛtam //
RRSBoṬ zu RRS, 2, 21.2, 4.0 abhraṃ cūrṇitaṃ kṛtvā pādāṃśaśālidhānyena saha sthūlavastre baddhvā kāñjike tāvanmardanīyaṃ yāvad vastracchidrāt ślakṣṇaṃ vālukārahitaṃ sat niryāti taddhānyābhraṃ smṛtam //
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
RRSBoṬ zu RRS, 9, 35.3, 5.0 mṛdvastreṇa mṛlliptavastreṇa aṅgulaghanaṃ aṅgulamānotsedhaṃ yathā tathā āvṛtām //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 10, 8.2, 11.0 śaṇakharpare ityatra śaṇakarpaṭe iti pāṭhe karpaṭaṃ chinnavastram //