Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 26, 1.1 vasiṣvā hi miyedhya vastrāṇy ūrjām pate /
ṚV, 1, 134, 4.1 tubhyam uṣāsaḥ śucayaḥ parāvati bhadrā vastrā tanvate daṃsu raśmiṣu citrā navyeṣu raśmiṣu /
ṚV, 1, 140, 1.2 vastreṇeva vāsayā manmanā śuciṃ jyotīrathaṃ śukravarṇaṃ tamohanam //
ṚV, 1, 152, 1.1 yuvaṃ vastrāṇi pīvasā vasāthe yuvor acchidrā mantavo ha sargāḥ /
ṚV, 2, 14, 3.2 tasmā etam antarikṣe na vātam indraṃ somair orṇuta jūr na vastraiḥ //
ṚV, 3, 39, 2.2 bhadrā vastrāṇy arjunā vasānā seyam asme sanajā pitryā dhīḥ //
ṚV, 5, 29, 15.2 vastreva bhadrā sukṛtā vasūyū rathaṃ na dhīraḥ svapā atakṣam //
ṚV, 5, 42, 8.2 ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ //
ṚV, 5, 47, 6.1 vi tanvate dhiyo asmā apāṃsi vastrā putrāya mātaro vayanti /
ṚV, 6, 47, 23.1 daśāśvān daśa kośān daśa vastrādhibhojanā /
ṚV, 8, 1, 17.2 gavyā vastreva vāsayanta in naro nir dhukṣan vakṣaṇābhyaḥ //
ṚV, 9, 8, 6.1 punānaḥ kalaśeṣv ā vastrāṇy aruṣo hariḥ /
ṚV, 9, 96, 1.2 bhadrān kṛṇvann indrahavān sakhibhya ā somo vastrā rabhasāni datte //
ṚV, 9, 97, 2.1 bhadrā vastrā samanyā vasāno mahān kavir nivacanāni śaṃsan /
ṚV, 9, 97, 50.1 abhi vastrā suvasanāny arṣābhi dhenūḥ sudughāḥ pūyamānaḥ /
ṚV, 10, 1, 6.1 sa tu vastrāṇy adha peśanāni vasāno agnir nābhā pṛthivyāḥ /
ṚV, 10, 106, 1.1 ubhā u nūnaṃ tad id arthayethe vi tanvāthe dhiyo vastrāpaseva /