Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 4, 52.1 gṛhītvā tatra tasyāntarvastrāṇyābharaṇāni ca /
KSS, 1, 4, 57.2 tathaiva hṛtavastrādistailakajjalamardanaiḥ //
KSS, 1, 8, 36.2 kṣitikanakavastravāhanabhavanadhanaiḥ saṃvibheje saḥ //
KSS, 2, 1, 57.1 ekākinīm ekavastrāṃ krandantīm atha tāṃ vane /
KSS, 2, 2, 143.2 ata eva sadā vastrairbhojanaiścopacaryase //
KSS, 2, 2, 167.1 tata evāmbumadhyācca vastraṃ cauraniveśitam /
KSS, 2, 2, 168.1 atha tadvastramādāya sa taṃ hāramalakṣayan /
KSS, 2, 2, 169.1 tatra tatpratyabhijñāya vastraṃ hāramavāpya ca /
KSS, 2, 4, 150.2 atha vastrāṅgarāgādi krītavān bhojanaṃ tathā //
KSS, 2, 4, 151.2 vastrāṅgarāgapuṣpādyairātmānaṃ tairabhūṣayat //
KSS, 2, 5, 147.2 hṛtvā vastrādi ceṭībhistatra cakre digambaraḥ //
KSS, 2, 5, 152.2 prātaḥ sa tasthau vastreṇa veṣṭayitvāṅkitaṃ śiraḥ //
KSS, 2, 6, 60.2 vastrāṅgarāgābharaṇairgrāmaiśca savasantakau //
KSS, 3, 2, 85.1 pradattavastrābharaṇaḥ pragītavaracāraṇaḥ /
KSS, 3, 4, 181.1 tato vastrāñcalāt tasya sa parivrājakasya tān /
KSS, 3, 4, 199.1 adarśayac ca vastrānte nibaddhāś cauranāsikāḥ /
KSS, 3, 4, 250.2 pāṭayannijavastrāṇi kṛtonmādo vidūṣakaḥ //
KSS, 3, 4, 320.2 snānena bhojanairvastrairnītvā gṛhamupācarat //
KSS, 3, 6, 44.1 sasāmantaś ca vastrāṇi dattvā cābharaṇāni saḥ /
KSS, 3, 6, 122.1 vikīrṇavastrakeśāntā rudatī tāvad āsta ca /
KSS, 4, 1, 51.1 snapitā dattavastrā ca tābhiḥ svādu ca bhojitā /
KSS, 4, 1, 114.2 śīlabhraṃśabhayād āttasvalpavastrā palāyitā //
KSS, 4, 2, 135.2 sa divyavastrābharaṇo naman mām evam abravīt //
KSS, 4, 3, 37.1 prasādyamānāpy āhārapānavastrair aharniśam /
KSS, 4, 3, 80.2 rājño baddhotsavāt prāptair navavastravibhūṣaṇaiḥ //
KSS, 5, 1, 113.1 etad gṛhītvā gaccha tvaṃ vastrayugmam upāyanam /
KSS, 5, 1, 124.1 dvitīye 'hni punaḥ preṣya prābhṛtaṃ vastrayor yugam /
KSS, 5, 3, 197.1 dyūtahāritavastrādir gantuṃ nālaṃ pitur gṛham /