Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 5, 1, 3.2 atrā dadhete amṛtāni nāmāsme vastrāṇi viśa erayantām //
AVŚ, 9, 5, 25.1 pañca rukmā pañca navāni vastrā pañcāsmai dhenavaḥ kāmadughā bhavanti /
AVŚ, 12, 3, 21.2 etāṃ tvacaṃ lohinīṃ tāṃ nudasva grāvā śumbhāti malaga iva vastrā //
AVŚ, 14, 2, 41.1 devair dattaṃ manunā sākam etad vādhūyaṃ vāso vadhvaś ca vastram /
AVŚ, 14, 2, 42.1 yaṃ me datto brahmabhāgaṃ vadhūyor vādhūyaṃ vāso vadhvaś ca vastram /
AVŚ, 18, 2, 52.1 abhi tvorṇomi pṛthivyā mātur vastreṇa bhadrayā /
Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 6.1 ātmaśayyāsanaṃ vastraṃ jāyāpatyaṃ kamaṇḍaluḥ /
BaudhDhS, 2, 2, 44.1 ekavastratā keśaśmaśrulomanakhavāpanam //
BaudhDhS, 2, 10, 5.1 naikavastro nārdravāsā daivāni karmāṇy anusaṃcaret //
BaudhDhS, 3, 10, 13.1 ahiṃsā satyam astainyaṃ savaneṣūdakopasparśanaṃ guruśuśrūṣā brahmacaryam adhaḥśayanam ekavastratānāśaka iti tapāṃsi //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 7.1 dadhi madhu ghṛtam āpaḥ payo vastrayugāni kuṇḍalayugāni //
BaudhGS, 1, 2, 60.1 bhuktavadbhyo vastrayugāni kuṇḍalayugāni yasyai goḥ payaś camasaḥ srag alaṃkaraṇīyam iti ca dadyāt /
BaudhGS, 2, 11, 23.1 athainān vastragandhapuṣpadhūpadīpamālyair yathopapādaṃ sampūjya pṛcchati uddhriyatām agnau ca kriyatāṃ itītare pratyāhuḥ //
BaudhGS, 2, 11, 44.1 suvarṇahiraṇyaprāṇivastralohabhūmibhāṇḍair gavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānacchatrakamaṇḍaluyānāsanaśayanopadhānaiḥ sarvopakaraṇair yathopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṃgṛhya svadhāṃ vācayitvotthāpya prasādya saṃsādya pradakṣiṇīkṛtya śeṣam anujñāpyaitenaiva yathetam etyānnaśeṣān nivedayate /
BaudhGS, 4, 2, 5.1 atha vastrāṇāṃ prokṣitānāṃ ced dāhopaghāte nāśe vināśe anyat yathāliṅgaṃ kṛtvā yathāliṅgam upasādya juhoti sosāya svāhā iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 20, 6.0 caturthyāṃ snātāṃ prayatavastrāṃ brāhmaṇasaṃbhāṣāṃ saṃ te manasā mana ity etenānuvākenopasaṃviśati //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
Gautamadharmasūtra
GautDhS, 2, 4, 21.1 govad vastrahiraṇyadhānyabrahmasu //
GautDhS, 3, 1, 15.1 brahmacaryaṃ satyavacanaṃ savaneṣūdakopasparśanam ārdravastratādhaḥśāyitānāśaka iti tapāṃsi //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 1.0 yajñopavītaṃ kurute sūtraṃ vastraṃ vāpi vā kuśarajjum eva //
GobhGS, 3, 2, 13.0 kṛṣṇavastraḥ //
GobhGS, 3, 2, 58.0 ekadhānyam ekadeśam ekavastraṃ ca varjayet //
GobhGS, 4, 9, 8.0 pratibhaye 'dhvani vastradaśānāṃ granthīn badhnīta //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 14, 2.1 yam amātyam antevāsinaṃ preṣyaṃ vā kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet /
HirGS, 1, 17, 6.1 sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo 'ntarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 1, 24, 8.1 caturthyāṃ snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām ācamyopahvayate //
HirGS, 2, 1, 3.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīm upaveśya treṇyā śalalyā śalālugrapsam upasaṃgṛhya purastāt pratyaṅtiṣṭhan vyāhṛtībhiḥ /
HirGS, 2, 2, 2.11 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīmupaveśya /
Jaiminigṛhyasūtra
JaimGS, 2, 2, 9.1 amīmadanta pitaro yathābhāgam āvṛṣāyiṣateti japitvā pūrvavad ācāmayya nīvīṃ visraṃsya namaskārān kṛtvā yathādaivatam etad vaḥ pitara iti vastrāṇy ādiśaty ūrṇāstukāṃ daśāmbaraṃ vā //
Kauśikasūtra
KauśS, 3, 4, 12.0 yas te śokāya iti vastrasāṃpadī //
KauśS, 7, 8, 13.0 sarveṣāṃ kṣaumaśāṇakambalavastram //
KauśS, 7, 8, 15.0 vastraṃ cāpyakāṣāyam //
Kauṣītakibrāhmaṇa
KauṣB, 7, 12, 1.0 taṃ vai caturbhiḥ krīṇāti gavā candreṇa vastreṇa chāgayā //
Khādiragṛhyasūtra
KhādGS, 2, 5, 23.0 kṛṣṇavastraḥ //
KhādGS, 4, 3, 14.0 akṣeme pathi vastradaśānāṃ granthīnkuryāt sahāyināṃ ca svastyayanāni //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 9.0 dvivastro 'ta ūrdhvam //
Mānavagṛhyasūtra
MānGS, 1, 2, 17.1 dvivastro 'ta ūrdhvaṃ bhavati tasmācchobhanaṃ vāso bhartavyam iti śrutiḥ //
MānGS, 1, 3, 6.1 sthūle veṣaṇayā vihared avastro lomatvagācchādo 'gnim ārohet saṃgrāme vā ghātayed api vāgnimindhānaṃ tapasātmānam upayojayīta //
MānGS, 1, 11, 6.3 ityantarato vastrasya yoktreṇa kanyāṃ saṃnahyate //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 18.0 ekavastrāḥ prācīnāvītinaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 8, 4.0 nāhaṃ yoniṃ pravekṣyāmi bhūtottamāyā brahmaṇo duhituḥ saṃrāgavastrāyā jāyate mriyate saṃdhīyate ca //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 1.0 athāpo namaskṛtyāvagāhya yāvad amanaḥśaṅkam adbhir mṛdā ca gātraśuddhiṃ kṛtvā vastram ā daśāt sūditam iti nenekti gāyatryā prāgagrikam udagagrikaṃ vāstṛṇāti //
VaikhGS, 2, 5, 1.0 proṣṭhapadahastāv aśvinyanūrādhāpūrvottarapunarvasū mṛgaśiro vā yāvanti puṃnāmāni nakṣatrāṇi tatrāgner vāyavyām upavītājinamekhalāhatavastradaṇḍaśarāvāśmasamiddarbhādisambhārān darbheṣu saṃbhṛtya saṃ ca tve jagmuriti prokṣayati //
VaikhGS, 2, 5, 8.0 yā akṛntanniti vastram iyam duruktāditi mekhalāṃ parīdam ity uttarīyaṃ yajñopavītamityupavītaṃ mitrasya cakṣuriti kṛṣṇājinaṃ tasmai dadāti //
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
VaikhGS, 2, 14, 1.0 divi śrayasvetyahate vāsasī gandhābharaṇādīni ca prokṣya namo grahāyeti gandhaṃ gṛhītvā prācīnamañjaliṃ kṛtvāpsarassviti gātrāṇyanulepayet tejovat sava iti vastraṃ paridhāya somasya tanūr asīty uttarīyaṃ gṛhṇāti //
VaikhGS, 3, 2, 5.0 vastragandhābharaṇādīni saṃbhṛtya kanikradādinā kanyāgṛhaṃ saha bāndhavairgatvā teja āyuḥ śriyamiti vastrādinālaṃkṛtya prajāpatiḥ somamiti tathābharaṇamāropyādadītetyeke //
VaikhGS, 3, 2, 5.0 vastragandhābharaṇādīni saṃbhṛtya kanikradādinā kanyāgṛhaṃ saha bāndhavairgatvā teja āyuḥ śriyamiti vastrādinālaṃkṛtya prajāpatiḥ somamiti tathābharaṇamāropyādadītetyeke //
VaikhGS, 3, 3, 1.0 tataḥ saha snātāyā vadhvā navavastrālaṃkārāyāḥ puṇyāhānte pāṇiṃ gṛhītvā sumaṅgalīr iyaṃ vadhūr ity agniśālām āgatya prāṅmukham āsayitvā tasyai śuddhāmbaraveṣaḥ kūrcaṃ dadāti //
VaikhGS, 3, 8, 1.0 tad evaṃ trirātram haviṣyāśinau brahmacāriṇau dhautavastravratacāriṇau syātām //
VaikhGS, 3, 9, 8.0 caturthyāṃ dantadhāvanaṃ gandhāmalakādibhiḥ snātvā śvetavastrānulepanā strīśūdrābhyām anabhibhāṣyāparam adṛṣṭvā bhartāraṃ paśyet //
VaikhGS, 3, 21, 12.0 sahasraśaḥ suvarṇarajatamuktādīni śaktyā vastrataṇḍulāpūpāni ca dadyāt //
VaikhGS, 3, 23, 12.0 snātaṃ vastrādinālaṃkṛtyopaveśya dakṣiṇe pañca prāyaścittādi dhātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kṛtvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānām annena karoti //
Vasiṣṭhadharmasūtra
VasDhS, 6, 32.1 evaṃ gā vā hiraṇyaṃ vā vastram aśvaṃ mahīṃ tilān /
Vārāhagṛhyasūtra
VārGS, 6, 20.0 acchannavastrāṃ vivṛtāṃ striyaṃ na paśyet //
VārGS, 9, 17.1 dvivastro 'ta ūrdhvam /
Āpastambadharmasūtra
ĀpDhS, 1, 2, 41.0 kaṣāyaṃ caike vastram upadiśanti //
ĀpDhS, 1, 3, 9.0 brahmavṛddhim icchann ajināny eva vasīta kṣatravṛddhim icchan vastrāṇy evobhayavṛddhim icchann ubhayam iti hi brāhmaṇam //
ĀpDhS, 1, 6, 18.0 yajñopavītī dvivastraḥ //
ĀpDhS, 1, 6, 19.0 adhonivītas tv ekavastraḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 12.1 caritavrataḥ sūryāvide vadhūvastraṃ dadyāt //
ĀśvGS, 3, 8, 1.0 athaitānyupakalpayīta samāvartamāno maṇiṃ kuṇḍale vastrayugaṃ chatram upānadyugaṃ daṇḍaṃ srajam unmardanam anulepanam āñjanam uṣṇīṣam ity ātmane cācāryāya ca //
ĀśvGS, 3, 8, 9.0 śītoṣṇābhir adbhiḥ snātvā yuvaṃ vastrāṇi pīvasā vasāthe ity ahate vāsasī ācchādyāśmanas tejo 'si cakṣur me pāhīti cakṣuṣī āñjayīta //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 1, 6.0 yuvaṃ vastrāṇīti vāsasī paridhāya //
ŚāṅkhGS, 3, 1, 18.0 ācāryāya vastrayugaṃ dadyād uṣṇīṣaṃ maṇikuṇḍalaṃ daṇḍopānahaṃ chattraṃ ca //
ŚāṅkhGS, 4, 12, 22.0 yady ekavastro yajñopavītaṃ karṇe kṛtvā //
ŚāṅkhGS, 4, 12, 31.0 savastro 'harahar āplavet //
ŚāṅkhGS, 4, 12, 32.0 āplutyāvyudako 'nyad vastram ācchādayet //
ŚāṅkhGS, 5, 2, 8.0 dhenur dakṣiṇā vastrayugmaṃ ca //
ŚāṅkhGS, 6, 5, 5.0 idam ahaṃ dviṣantaṃ bhrātṛvyaṃ pāpmānam alakṣmīṃ cāpadhunomīti vastrāntam avadhūya //
Ṛgveda
ṚV, 1, 26, 1.1 vasiṣvā hi miyedhya vastrāṇy ūrjām pate /
ṚV, 1, 134, 4.1 tubhyam uṣāsaḥ śucayaḥ parāvati bhadrā vastrā tanvate daṃsu raśmiṣu citrā navyeṣu raśmiṣu /
ṚV, 1, 140, 1.2 vastreṇeva vāsayā manmanā śuciṃ jyotīrathaṃ śukravarṇaṃ tamohanam //
ṚV, 1, 152, 1.1 yuvaṃ vastrāṇi pīvasā vasāthe yuvor acchidrā mantavo ha sargāḥ /
ṚV, 2, 14, 3.2 tasmā etam antarikṣe na vātam indraṃ somair orṇuta jūr na vastraiḥ //
ṚV, 3, 39, 2.2 bhadrā vastrāṇy arjunā vasānā seyam asme sanajā pitryā dhīḥ //
ṚV, 5, 29, 15.2 vastreva bhadrā sukṛtā vasūyū rathaṃ na dhīraḥ svapā atakṣam //
ṚV, 5, 42, 8.2 ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ //
ṚV, 5, 47, 6.1 vi tanvate dhiyo asmā apāṃsi vastrā putrāya mātaro vayanti /
ṚV, 6, 47, 23.1 daśāśvān daśa kośān daśa vastrādhibhojanā /
ṚV, 8, 1, 17.2 gavyā vastreva vāsayanta in naro nir dhukṣan vakṣaṇābhyaḥ //
ṚV, 9, 8, 6.1 punānaḥ kalaśeṣv ā vastrāṇy aruṣo hariḥ /
ṚV, 9, 96, 1.2 bhadrān kṛṇvann indrahavān sakhibhya ā somo vastrā rabhasāni datte //
ṚV, 9, 97, 2.1 bhadrā vastrā samanyā vasāno mahān kavir nivacanāni śaṃsan /
ṚV, 9, 97, 50.1 abhi vastrā suvasanāny arṣābhi dhenūḥ sudughāḥ pūyamānaḥ /
ṚV, 10, 1, 6.1 sa tu vastrāṇy adha peśanāni vasāno agnir nābhā pṛthivyāḥ /
ṚV, 10, 106, 1.1 ubhā u nūnaṃ tad id arthayethe vi tanvāthe dhiyo vastrāpaseva /
Arthaśāstra
ArthaŚ, 1, 20, 20.1 rūpājīvāḥ snānapragharṣaśuddhaśarīrāḥ parivartitavastrālaṃkārāḥ paśyeyuḥ //
ArthaŚ, 1, 21, 12.1 kalpakaprasādhakāḥ snānaśuddhavastrahastāḥ samudram upakaraṇam antarvaṃśikahastād ādāya paricareyuḥ //
ArthaŚ, 1, 21, 14.1 ātmacakṣuṣi niveśya vastramālyaṃ dadyuḥ snānānulepanapragharṣacūrṇavāsasnānīyāni ca svavakṣobāhuṣu ca //
ArthaŚ, 2, 13, 33.1 vicitavastrahastaguhyāḥ kāñcanapṛṣatatvaṣṭṛtapanīyakāravo dhmāyakacarakapāṃsudhāvakāḥ praviśeyur niṣkaseyuśca //
ArthaŚ, 2, 14, 48.1 haritālamanaḥśilāhiṅgulukacūrṇānām anyatamena kuruvindacūrṇena vā vastraṃ saṃyūhya yat parimṛdnanti tat parimardanam //
ArthaŚ, 4, 1, 14.1 rajakāḥ kāṣṭhaphalakaślakṣṇaśilāsu vastrāṇi nenijyuḥ //
ArthaŚ, 4, 1, 15.1 anyatra nenijato vastropaghātaṃ ṣaṭpaṇaṃ ca daṇḍaṃ dadyuḥ //
ArthaŚ, 4, 1, 17.1 paravastravikrayāvakrayādhāneṣu ca dvādaśapaṇo daṇḍaḥ parivartane mūlyadviguṇo vastradānaṃ ca //
ArthaŚ, 4, 1, 17.1 paravastravikrayāvakrayādhāneṣu ca dvādaśapaṇo daṇḍaḥ parivartane mūlyadviguṇo vastradānaṃ ca //
ArthaŚ, 4, 4, 20.1 yaṃ vā nānālohakṣārāṇām aṅgārabhastrāsaṃdaṃśamuṣṭikādhikaraṇībimbaṭaṅkamūṣāṇām abhīkṣṇakretāraṃ maṣībhasmadhūmadigdhahastavastraliṅgaṃ karmāropakaraṇasaṃsargaṃ kūṭarūpakārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa cānupraviśya prajñāpayet //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 7, 9.2 vikṣiptavastragātram ativāntaviriktaṃ madanayogahataṃ vidyāt //
ArthaŚ, 4, 7, 22.2 vastraṃ veṣaṃ vibhūṣāṃ vā dṛṣṭvā tadvyavahāriṇaḥ //
ArthaŚ, 4, 12, 28.1 niṣkrayānurūpāṃ dāsīṃ prakurvato dvādaśapaṇo daṇḍo vastrāvandhyadānaṃ ca //
Avadānaśataka
AvŚat, 6, 6.2 prasannacittaś ca rājñaḥ prasenajito nivedya bhagavantaṃ saśrāvakasaṃghaṃ bhojayitvā śatasahasreṇa vastreṇācchādya sarvapuṣpamālyair abhyarcitavān /
AvŚat, 8, 4.1 dakṣiṇapañcālarājenāpi bhagavān saśrāvakasaṃghas traimāsyaṃ śatarasenāhāreṇopanimantritaḥ śatasahasreṇa ca vastreṇācchāditaḥ /
AvŚat, 12, 5.11 sa taṃ vicitrair vastrālaṃkārair alaṃkṛtaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikādhūpitaṃ bhagavataḥ saśrāvakasaṃghasya niryātya traimāsyaṃ praṇītenāhāreṇa saṃtarpya vividhair vastraviśeṣair ācchādyānuttarāyāṃ samyaksaṃbodhau praṇidhiṃ cakāra //
AvŚat, 12, 5.11 sa taṃ vicitrair vastrālaṃkārair alaṃkṛtaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikādhūpitaṃ bhagavataḥ saśrāvakasaṃghasya niryātya traimāsyaṃ praṇītenāhāreṇa saṃtarpya vividhair vastraviśeṣair ācchādyānuttarāyāṃ samyaksaṃbodhau praṇidhiṃ cakāra //
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 4.4 bhuktavantaṃ kāśikavastrair ācchāditavān /
AvŚat, 19, 6.9 śatasāhasreṇa ca vastreṇāchādayāmāsa /
Aṣṭasāhasrikā
ASāh, 3, 12.17 tāṃ caināṃ prajñāpāramitāṃ puṣpair dhūpair gandhair mālyair vilepanaiścūrṇair vastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkurvanti gurukurvanti mānayanti pūjayanti arcayanti apacāyanti /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.30 tāṃ caināṃ prajñāpāramitāṃ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.35 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyetpuṣpairdhūpair gandhairmālyairvilepanaiś cūrṇair vastraiś chatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.40 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.44 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.48 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.52 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyet puṣpair dhūpair gandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.5 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet //
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
ASāh, 3, 22.7 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati tasyāpyahaṃ kauśika kulaputrasya vā kuladuhiturvā enān dṛṣṭadhārmikān guṇān vadāmi //
ASāh, 3, 23.3 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati /
ASāh, 3, 23.4 kaḥ punarvādo yaḥ enāṃ prajñāpāramitāṃ likhiṣyati udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati //
ASāh, 3, 31.4 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.10 sadā ca satkartavyā gurukartavyā mānayitavyā pūjayitavyā arcayitavyā apacāyitavyā puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayitavyeti //
ASāh, 4, 1.58 sacetpāṇḍareṇa vastreṇa pariveṣṭya udake prakṣipyeta tadudakaṃ pāṇḍarīkuryāt /
ASāh, 4, 1.59 evaṃ sacennīlena pītena lohitena māñjiṣṭhena eteṣāmanyeṣāṃ vā nānāprakārāṇāṃ vastrāṇāmanyatamena vastreṇa tanmaṇiratnaṃ veṣṭayitvā vā baddhvā vā udake prakṣipyeta tena tena vastrarāgeṇa tattatsvabhāvavarṇaṃ tadudakaṃ kuryāt /
ASāh, 4, 1.59 evaṃ sacennīlena pītena lohitena māñjiṣṭhena eteṣāmanyeṣāṃ vā nānāprakārāṇāṃ vastrāṇāmanyatamena vastreṇa tanmaṇiratnaṃ veṣṭayitvā vā baddhvā vā udake prakṣipyeta tena tena vastrarāgeṇa tattatsvabhāvavarṇaṃ tadudakaṃ kuryāt /
ASāh, 4, 1.59 evaṃ sacennīlena pītena lohitena māñjiṣṭhena eteṣāmanyeṣāṃ vā nānāprakārāṇāṃ vastrāṇāmanyatamena vastreṇa tanmaṇiratnaṃ veṣṭayitvā vā baddhvā vā udake prakṣipyeta tena tena vastrarāgeṇa tattatsvabhāvavarṇaṃ tadudakaṃ kuryāt /
ASāh, 5, 1.4 svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ yo vā anyaḥ sampūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet antaśaḥ pustakagatām api kṛtvā /
ASāh, 6, 14.2 atha khalu trāyastriṃśakāyikānāṃ devaputrāṇāṃ śatasahasrāṇi divyapuṣpadhūpagandhamālyavilepanacūrṇavarṣair divyai ratnavarṣairdivyaiś ca vastravarṣairbhagavantam abhyavākirannabhiprākiran /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 21.0 muṇḍamiśraślakṣṇalavaṇavratavastrahalakalakṛtatūstebhyo ṇic //
Buddhacarita
BCar, 6, 60.2 kāṣāyavastro 'bhiyayau samīpaṃ taṃ śākyarājaprabhavo 'bhyuvāca //
BCar, 8, 56.1 vimānapṛṣṭhe śayanāsanocitaṃ mahārhavastrāgurucandanārcitam /
BCar, 11, 12.1 samudravastrāmapi gāmavāpya pāraṃ jigīṣanti mahārṇavasya /
BCar, 11, 36.2 vastrādayo dravyaguṇā hi loke duḥkhapratīkāra iti pradhāryāḥ //
Carakasaṃhitā
Ca, Sū., 13, 96.1 gṛhṇātyambu yathā vastraṃ prasravatyadhikaṃ yathā /
Ca, Sū., 14, 41.1 tatra vastrāntaritair avastrāntaritair vā piṇḍairyathoktairupasvedanaṃ saṅkarasveda iti vidyāt //
Ca, Sū., 14, 41.1 tatra vastrāntaritair avastrāntaritair vā piṇḍairyathoktairupasvedanaṃ saṅkarasveda iti vidyāt //
Ca, Sū., 14, 44.1 vātikottaravātikānāṃ punarmūlādīnām utkvāthaiḥ sukhoṣṇaiḥ kumbhīr varṣaṇikāḥ pranāḍīr vā pūrayitvā yathārhasiddhasnehābhyaktagātraṃ vastrāvacchannaṃ pariṣecayediti pariṣekaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 9.1 tatastaṃ puruṣaṃ snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavastrasaṃvītaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā brāhmaṇān svastivācanaṃ prayuktābhir āśīrbhir abhimantritāṃ madhumadhukasaindhavaphāṇitopahitāṃ madanaphalakaṣāyamātrāṃ pāyayet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Vim., 7, 26.4 tatastamavatārya śītībhūtamahatena vāsasā paripūya śucau dṛḍhe kalaśe samāsicya pidhānena pidhāya śuklena vastrapaṭṭenāvacchādya sūtreṇa subaddhaṃ suniguptaṃ nidhāpayet /
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Śār., 8, 9.8 anena vidhinā saptarātraṃ sthitvāṣṭame 'hany āplutyādbhiḥ saśiraskaṃ saha bhartrā ahatāni vastrāṇyācchādayed avadātāni avadātāśca srajo bhūṣaṇāni ca bibhṛyāt //
Ca, Śār., 8, 10.2 tāṃ paścimenāhatavastrasaṃcaye śvetārṣabhe vāpyajina upaviśed brāhmaṇaprayuktaḥ rājanyaprayuktastu vaiyāghre carmaṇyānaḍuhe vā vaiśyaprayuktastu raurave bāste vā /
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Śār., 8, 58.1 dhātrī tu yadā svādubahulaśuddhadugdhā syāttadā snātānuliptā śuklavastraṃ paridhāyaindrīṃ brāhmīṃ śatavīryāṃ sahasravīryām amoghām avyathāṃ śivām ariṣṭāṃ vāṭyapuṣpīṃ viṣvaksenakāntāṃ vā bibhratyoṣadhiṃ kumāraṃ prāṅmukhaṃ prathamaṃ dakṣiṇaṃ stanaṃ pāyayet /
Ca, Indr., 12, 27.1 vastroṣṇīṣottarāsaṅgaśchatropānadyugāśrayam /
Ca, Indr., 12, 85.1 darśanaṃ śuklavastrāṇāṃ hradasya vimalasya ca /
Ca, Cik., 5, 139.2 vastrāntaraṃ tataḥ kṛtvā bhindyādgulmaṃ pramāṇavit //
Lalitavistara
LalVis, 5, 12.1 māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat /
LalVis, 6, 20.2 tasyāṃ velāyāṃ kapilavastuni mahānagare caturṣu nagaradvāreṣu sarvanagaracatvaraśṛṅgāṭakeṣu ca dānaṃ dāpayati sma annamannārthikebhyaḥ pānaṃ pānārthikebhyaḥ vastrāṇi vastrārthikebhyaḥ yānāni yānārthikebhyaḥ /
LalVis, 6, 20.2 tasyāṃ velāyāṃ kapilavastuni mahānagare caturṣu nagaradvāreṣu sarvanagaracatvaraśṛṅgāṭakeṣu ca dānaṃ dāpayati sma annamannārthikebhyaḥ pānaṃ pānārthikebhyaḥ vastrāṇi vastrārthikebhyaḥ yānāni yānārthikebhyaḥ /
LalVis, 6, 45.2 sa khalu punā ratnavyūho bodhisattvaparibhogo divyairvastrairdivyairmālyair divyairgandhairdivyaiḥ puṣpairdivyairvādyairdivyaiśca paribhogairabhisaṃskṛto 'bhūt /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 29.1 tasmin khalu punarbhikṣavaḥ samaye śakro devānāmindro brahmā ca sahāpatiḥ purataḥ sthitāvabhūtām yau bodhisattvaṃ paramagauravajātau divyakāśikavastrāntaritaṃ sarvāṅgapratyaṅgaiḥ smṛtau saṃprajñau pratigṛhṇāte sma //
LalVis, 7, 33.7 nānāvarṣadivyakusumavastrābharaṇagandhacūrṇavyāmiśrāḥ paramasukhasaṃsparśāśca saumyāḥ sugandhavātāḥ pravāyanti sma /
LalVis, 7, 34.5 aprameyāśca tasmin samaye puṣpacūrṇagandhamālyaratnābharaṇavastrameghā abhipravarṣanti sma /
LalVis, 7, 42.1 iti hi jāte bodhisattve gaganatalagatānyapsaraḥkoṭinayutaśatasahasrāṇi divyaiḥ puṣpadhūpagandhamālyavilepanavastrābharaṇair māyādevīmabhyavakiranti sma /
LalVis, 12, 61.2 te sarva ekaikairvastraiḥ sthitā abhūvan /
LalVis, 12, 61.3 pariśiṣṭairvastrābharaṇairbodhisattvam abhicchādayanti sma //
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 14, 1.2 abhiniṣkramya pravrajitaṃ cādrākṣīt kāṣāyavastraprāvṛtam /
Mahābhārata
MBh, 1, 1, 107.1 yadāśrauṣaṃ draupadīm aśrukaṇṭhīṃ sabhāṃ nītāṃ duḥkhitām ekavastrām /
MBh, 1, 24, 6.3 śuklavastraḥ śucir dānto rukmakuṇḍalamaṇḍitaḥ /
MBh, 1, 57, 21.4 alaṃkṛtvā mālyadāmair vastrair nānāvidhaistathā /
MBh, 1, 57, 68.62 kṛtvārjunāni vastrāṇi paridhāpya mahāmunim /
MBh, 1, 68, 75.8 suvarṇamaṇimuktāni vastrāṇyābharaṇāni ca /
MBh, 1, 73, 4.2 vāyubhūtaḥ sa vastrāṇi sarvāṇyeva vyamiśrayat //
MBh, 1, 73, 5.2 vastrāṇi jagṛhustāni yathāsannānyanekaśaḥ //
MBh, 1, 73, 8.2 kasmād gṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri /
MBh, 1, 77, 22.5 suvarṇamaṇimuktāni vastrāṇyābharaṇāni ca /
MBh, 1, 99, 9.6 yenaiṣā tāmravastreva dyauḥ kṛtā pravijṛmbhitā /
MBh, 1, 99, 44.3 śayane tvatha kausalyā śucivastrā svalaṃkṛtā /
MBh, 1, 114, 2.7 ṛtukāle śucisnātā śuklavastrā yaśasvinī /
MBh, 1, 114, 61.3 mahān pitāmahastvenaṃ vastreṇārajasā tadā /
MBh, 1, 118, 15.6 ekavastradharāḥ sarve nirābharaṇabhūṣitāḥ /
MBh, 1, 118, 23.5 ghṛtāplutaistathā vastraiḥ prāvāraiśca mahādhanaiḥ /
MBh, 1, 119, 30.34 krīḍāvasāne sarve te śucivastrāḥ svalaṃkṛtāḥ /
MBh, 1, 124, 19.3 suvarṇamaṇiratnāni vastrāṇi vividhāni ca /
MBh, 1, 137, 14.6 ekavastrā nirānandā nirābharaṇaveṣṭanāḥ /
MBh, 1, 143, 28.2 divyābharaṇavastrāṅgī divyasraganulepanā /
MBh, 1, 146, 13.7 vastrakhaṇḍaṃ ghṛtāktaṃ hi yathā saṃkṛṣyate śvabhiḥ /
MBh, 1, 165, 9.8 vastrāṇi ca mahārhāṇi kambalāni sahasraśaḥ //
MBh, 1, 189, 38.1 divyair vastrair arajobhiḥ suvarṇair mālyaiścāgryaiḥ śobhamānān atīva /
MBh, 1, 190, 9.2 mahārhavastrā varacandanokṣitāḥ kṛtābhiṣekāḥ kṛtamaṅgalakriyāḥ //
MBh, 1, 190, 17.2 tathaiva vastrāṇi ca bhūṣaṇāni prabhāvayuktāni mahādhanāni //
MBh, 1, 212, 1.359 yathākāmaṃ yathāśraddhaṃ vastrāṇi vividhāni ca /
MBh, 1, 213, 39.9 pravālāni ca vastrāṇi bhūṣaṇāni sahasraśaḥ /
MBh, 1, 213, 50.1 sa mahādhanaratnaugho vastrakambalaphenavān /
MBh, 2, 25, 16.1 tato divyāni vastrāṇi divyānyābharaṇāni ca /
MBh, 2, 27, 26.1 candanāguruvastrāṇi maṇimuktam anuttamam /
MBh, 2, 43, 4.1 svavastrotkarṣaṇaṃ rājā kṛtavān buddhimohitaḥ /
MBh, 2, 46, 27.1 vastram utkarṣati mayi prāhasat sa vṛkodaraḥ /
MBh, 2, 46, 31.1 klinnavastrasya ca jale kiṃkarā rājacoditāḥ /
MBh, 2, 47, 23.2 ślakṣṇaṃ vastram akārpāsam āvikaṃ mṛdu cājinam //
MBh, 2, 54, 13.1 mahārhamālyābharaṇāḥ suvastrāścandanokṣitāḥ /
MBh, 2, 60, 15.1 ekavastrā adhonīvī rodamānā rajasvalā /
MBh, 2, 60, 28.1 prakīrṇakeśī patitārdhavastrā duḥśāsanena vyavadhūyamānā /
MBh, 2, 61, 41.2 tadrūpam aparaṃ vastraṃ prādurāsīd anekaśaḥ //
MBh, 2, 71, 3.2 vastreṇa saṃvṛtya mukhaṃ kuntīputro yudhiṣṭhiraḥ /
MBh, 2, 71, 18.1 ekavastrā tu rudatī muktakeśī rajasvalā /
MBh, 2, 72, 15.1 ekavastrāṃ ca pāñcālīṃ pāṇḍavān abhyavekṣatīm /
MBh, 3, 1, 22.1 vastram āpas tilān bhūmiṃ gandho vāsayate yathā /
MBh, 3, 12, 67.2 prasrastavastrābharaṇaṃ sphurantam udbhrāntacittaṃ vyasum utsasarja //
MBh, 3, 13, 54.2 ekavastrā vikṛṣṭāsmi duḥkhitā kurusaṃsadi //
MBh, 3, 13, 68.2 sabhāyāṃ parikṛṣṭāham ekavastrā rajasvalā //
MBh, 3, 28, 14.1 yā vai tvā kauśikair vastraiḥ śubhrair bahudhanaiḥ purā /
MBh, 3, 28, 21.1 satkṛtaṃ vividhair yānair vastrair uccāvacais tathā /
MBh, 3, 29, 10.1 yānaṃ vastrāṇy alaṃkārāñśayanāny āsanāni ca /
MBh, 3, 54, 26.1 vilajjamānā vastrānte jagrāhāyatalocanā /
MBh, 3, 58, 7.1 damayantyekavastrā taṃ gacchantaṃ pṛṣṭhato 'nviyāt /
MBh, 3, 59, 4.1 tāv ekavastrasaṃvītāvaṭamānāvitas tataḥ /
MBh, 3, 59, 14.1 so 'vastratām ātmanaś ca tasyāścāpy ekavastratām /
MBh, 3, 59, 14.1 so 'vastratām ātmanaś ca tasyāścāpy ekavastratām /
MBh, 3, 59, 14.2 cintayitvādhyagād rājā vastrārdhasyāvakartanam //
MBh, 3, 59, 20.1 iyaṃ vastrāvakartena saṃvītā cāruhāsinī /
MBh, 3, 60, 31.1 tām ardhavastrasaṃvītāṃ pīnaśroṇipayodharām /
MBh, 3, 61, 22.2 vastrārdhaprāvṛtām ekāṃ vilapantīm anāthavat //
MBh, 3, 61, 101.1 ekavastrārdhasaṃvītaṃ sukumāratanutvacam /
MBh, 3, 61, 110.1 unmattarūpā śokārtā tathā vastrārdhasaṃvṛtā /
MBh, 3, 67, 9.1 kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama /
MBh, 3, 67, 10.2 dahyamānā bhṛśaṃ bālā vastrārdhenābhisaṃvṛtā //
MBh, 3, 72, 18.1 kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama /
MBh, 3, 72, 19.2 dahyamānā divārātraṃ vastrārdhenābhisaṃvṛtā //
MBh, 3, 75, 17.1 tatas tad vastram arajaḥ prāvṛṇod vasudhādhipaḥ /
MBh, 3, 122, 10.1 tāṃ sakhīrahitām ekām ekavastrām alaṃkṛtām /
MBh, 3, 155, 22.1 tatas te varavastrāṇi śubhānyābharaṇāni ca /
MBh, 3, 171, 6.1 tato divyāni vastrāṇi divyānyābharaṇāni ca /
MBh, 3, 183, 30.1 dāsīsahasraṃ śyāmānāṃ suvastrāṇām alaṃkṛtam /
MBh, 3, 188, 20.1 vastrāṇāṃ pravarā śāṇī dhānyānāṃ koradūṣakāḥ /
MBh, 3, 222, 39.1 naitām atiśaye jātu vastrabhūṣaṇabhojanaiḥ /
MBh, 3, 223, 3.2 vastrāṇi mālyāni tathaiva gandhāḥ svargaś ca loko viṣamā ca kīrtiḥ //
MBh, 3, 247, 14.2 teṣāṃ na ca rajo vastraṃ bādhate tatra vai mune //
MBh, 3, 252, 23.1 jagrāha tām uttaravastradeśe jayadrathas taṃ samavākṣipat sā /
MBh, 3, 279, 18.2 jagṛhe valkalānyeva vastraṃ kāṣāyam eva ca //
MBh, 4, 3, 15.1 mālyagandhān alaṃkārān vastrāṇi vividhāni ca /
MBh, 4, 4, 43.1 yānaṃ vastram alaṃkāraṃ yaccānyat samprayacchati /
MBh, 4, 6, 15.1 samānayāno bhavitāsi me sakhā prabhūtavastro bahupānabhojanaḥ /
MBh, 4, 15, 2.2 āharantu ca vastrāṇi kauśikānyajināni ca //
MBh, 4, 45, 11.2 ekavastrā sabhāṃ nītā duṣṭakarman rajasvalā //
MBh, 4, 61, 13.1 ācārya śāradvatayoḥ suśukle karṇasya pītaṃ ruciraṃ ca vastram /
MBh, 4, 61, 13.2 drauṇeśca rājñaśca tathaiva nīle vastre samādatsva narapravīra //
MBh, 4, 61, 15.2 vastrāṇyupādāya mahārathānāṃ tūrṇaṃ punaḥ svaṃ ratham āruroha //
MBh, 4, 67, 36.1 gosahasrāṇi ratnāni vastrāṇi vividhāni ca /
MBh, 5, 25, 6.2 udbhāsate hyañjanabinduvat tacchukle vastre yad bhavet kilbiṣaṃ vaḥ //
MBh, 5, 58, 5.2 sragviṇau varavastrau tau divyābharaṇabhūṣitau //
MBh, 5, 88, 13.1 vastrai ratnair alaṃkāraiḥ pūjayanto dvijanmanaḥ /
MBh, 5, 88, 50.2 sarve praikṣanta kurava ekavastrāṃ sabhāgatām //
MBh, 5, 88, 85.1 yat tu sā bṛhatī śyāmā ekavastrā sabhāṃ gatā /
MBh, 6, 8, 5.2 vastrāṇi ca prasūyante phaleṣvābharaṇāni ca //
MBh, 6, 22, 8.1 tataḥ sa vastrāṇi tathaiva gāśca phalāni puṣpāṇi tathaiva niṣkān /
MBh, 6, 87, 26.1 yaccaiva draupadī kṛṣṇā ekavastrā rajasvalā /
MBh, 7, 2, 25.2 ślakṣṇair vastrair vipramṛjyānayasva citrāṃ mālāṃ cātra baddhvā sajālām //
MBh, 7, 19, 59.1 śoṇitaiḥ sicyamānāni vastrāṇi kavacāni ca /
MBh, 7, 20, 8.2 cukruśuḥ pāṇḍavā rājan vastrāṇi dudhuvuśca ha //
MBh, 7, 43, 15.1 sragbhir ābharaṇair vastraiḥ patitaiśca mahādhvajaiḥ /
MBh, 7, 65, 29.2 sragbhir ābharaṇair vastraiḥ patitaiśca mahādhvajaiḥ //
MBh, 7, 72, 8.2 vastrābharaṇaśastrāṇi dhvajavarmāyudhāni ca //
MBh, 7, 97, 23.1 sragbhir ābharaṇair vastrair anukarṣaiśca māriṣa /
MBh, 7, 113, 22.1 vastraiśchatraiśca vidhvastaiścāmaravyajanair api /
MBh, 7, 162, 16.1 ārtanādasvanavatīṃ patākāvastraphenilām /
MBh, 7, 162, 45.1 chatrair ābharaṇair vastrair mālyaiśca susugandhibhiḥ /
MBh, 8, 12, 55.2 chatrāṇi ketūṃs turagān athaiṣāṃ vastrāṇi mālyāny atha bhūṣaṇāni //
MBh, 8, 16, 38.2 samunnānīva vastrāṇi prāpur durdarśatāṃ param //
MBh, 8, 19, 68.2 mahāraṅgānuraktāni vastrāṇīva cakāśire //
MBh, 8, 57, 46.2 jahāra tad godhanam ājimadhye vastrāṇi cādatta mahārathebhyaḥ //
MBh, 8, 67, 2.1 yad draupadīm ekavastrāṃ sabhāyām ānāyya tvaṃ caiva suyodhanaś ca /
MBh, 9, 4, 16.1 duḥśāsanena yat kṛṣṇā ekavastrā rajasvalā /
MBh, 9, 34, 26.2 upajahrur narāstatra vastrāṇyābharaṇāni ca //
MBh, 9, 36, 25.2 tāmrāyasāni bhāṇḍāni vastrāṇi vividhāni ca //
MBh, 9, 39, 31.1 tathā vastrāṇyalaṃkāraṃ bhakṣyaṃ peyaṃ ca śobhanam /
MBh, 9, 51, 17.2 divyābharaṇavastrā ca divyasraganulepanā //
MBh, 9, 58, 10.1 rajasvalāṃ draupadīm ānayan ye ye cāpyakurvanta sadasyavastrām /
MBh, 11, 1, 32.1 svayam utpādayitvāgniṃ vastreṇa pariveṣṭayet /
MBh, 11, 3, 6.1 yathā jīrṇam ajīrṇaṃ vā vastraṃ tyaktvā tu vai naraḥ /
MBh, 11, 3, 6.2 anyad rocayate vastram evaṃ dehāḥ śarīriṇām //
MBh, 11, 9, 10.2 ekavastradharā nāryaḥ paripetur anāthavat //
MBh, 11, 9, 15.2 tā ekavastrā nirlajjāḥ śvaśrūṇāṃ purato 'bhavan //
MBh, 11, 14, 5.1 rājaputrīṃ ca pāñcālīm ekavastrāṃ rajasvalām /
MBh, 11, 15, 10.2 bāṣpam āhārayad devī vastreṇāvṛtya vai mukham //
MBh, 11, 24, 7.1 ekavastrānusaṃvītāḥ prakīrṇāsitamūrdhajāḥ /
MBh, 11, 27, 15.2 tam agnim iva vastreṇa kathaṃ chāditavaty asi /
MBh, 12, 16, 17.1 dṛṣṭvā sabhāgatāṃ kṛṣṇām ekavastrāṃ rajasvalām /
MBh, 12, 36, 31.2 ārdravastreṇa ṣaṇmāsaṃ vihāryaṃ bhasmaśāyinā //
MBh, 12, 39, 18.2 gobhir vastraiśca rājendra vividhaiśca kimicchakaiḥ //
MBh, 12, 42, 5.2 dhanaiśca vastrai ratnaiśca gobhiśca samatarpayat //
MBh, 12, 68, 15.1 yānaṃ vastram alaṃkārān ratnāni vividhāni ca /
MBh, 12, 92, 2.1 yo na jānāti nirhantuṃ vastrāṇāṃ rajako malam /
MBh, 12, 92, 5.1 teṣāṃ yaḥ kṣatriyo veda vastrāṇām iva śodhanam /
MBh, 12, 162, 32.1 prādāt tasmai sa viprāya vastraṃ ca sadṛśaṃ navam /
MBh, 12, 167, 1.3 ratnair gandhaiśca bahubhir vastraiśca samalaṃkṛtām //
MBh, 12, 174, 17.1 samunnam agrato vastraṃ paścācchudhyati karmaṇā /
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 12, 210, 12.1 uṣṇīṣavān yathā vastraistribhir bhavati saṃvṛtaḥ /
MBh, 12, 210, 34.1 sūcyā sūtraṃ yathā vastre saṃsārayati vāyakaḥ /
MBh, 12, 228, 19.2 tasminn uparate cāsya pītavastravad iṣyate /
MBh, 12, 264, 7.1 mayūrajīrṇaparṇānāṃ vastraṃ tasyāśca parṇinām /
MBh, 12, 273, 12.2 rudhirārdrā ca dharmajña cīravastranivāsinī //
MBh, 12, 280, 10.1 viraktaṃ śodhyate vastraṃ na tu kṛṣṇopasaṃhitam /
MBh, 12, 284, 20.1 kauśikāni ca vastrāṇi śubhānyābharaṇāni ca /
MBh, 12, 292, 13.2 vastrāṇi cānyāni bahūnyabhimanyatyabuddhimān //
MBh, 12, 292, 14.2 ekavastrāntarāśitvam ekakālikabhojanam //
MBh, 13, 21, 22.2 divyābharaṇavastrā hi kanyeyaṃ mām upasthitā //
MBh, 13, 24, 89.1 vastrābharaṇadātāro bhakṣapānānnadāstathā /
MBh, 13, 53, 21.1 vastraiḥ śubhair avacchādya bhojanopaskaraiḥ saha /
MBh, 13, 53, 25.1 vastraṃ ca vividhākāram abhavat samupārjitam /
MBh, 13, 57, 35.2 vastrapradānena phalaṃ surūpaṃ gandhapradāne surabhir naraḥ syāt //
MBh, 13, 61, 20.1 suvarṇaṃ rajataṃ vastraṃ maṇimuktāvasūni ca /
MBh, 13, 63, 19.2 saprāsaṅgaṃ ca śakaṭaṃ sadhānyaṃ vastrasaṃyutam //
MBh, 13, 63, 22.1 anurādhāsu prāvāraṃ vastrāntaram upoṣitaḥ /
MBh, 13, 63, 28.1 śravaṇe kambalaṃ dattvā vastrāntaritam eva ca /
MBh, 13, 63, 29.2 vastraraśmidharaṃ sadyaḥ pretya rājyaṃ prapadyate //
MBh, 13, 67, 31.2 suvastraśca suveṣaśca bhavatītyanuśuśruma //
MBh, 13, 75, 15.1 gāṃ dadānīti vaktavyam arghyavastravasupradaḥ /
MBh, 13, 76, 4.2 vatsalāṃ guṇasampannāṃ taruṇīṃ vastrasaṃvṛtām /
MBh, 13, 77, 12.2 suvratāṃ vastrasaṃvītām ubhau lokau jayanti te //
MBh, 13, 78, 8.2 suvratāṃ vastrasaṃvītāṃ brahmaloke mahīyate //
MBh, 13, 78, 9.2 suvratāṃ vastrasaṃvītāṃ sūryaloke mahīyate //
MBh, 13, 78, 10.2 suvratāṃ vastrasaṃvītāṃ somaloke mahīyate //
MBh, 13, 78, 11.2 suvratāṃ vastrasaṃvītām indraloke mahīyate //
MBh, 13, 78, 12.2 suvratāṃ vastrasaṃvītām agniloke mahīyate //
MBh, 13, 78, 13.2 suvratāṃ vastrasaṃvītāṃ yāmyaloke mahīyate //
MBh, 13, 78, 14.2 pradāya vastrasaṃvītāṃ vāruṇaṃ lokam aśnute //
MBh, 13, 78, 15.2 pradāya vastrasaṃvītāṃ vāyuloke mahīyate //
MBh, 13, 78, 16.2 pradāya vastrasaṃvītāṃ kauberaṃ lokam aśnute //
MBh, 13, 78, 17.2 pradāya vastrasaṃvītāṃ pitṛloke mahīyate //
MBh, 13, 78, 19.2 suvratāṃ vastrasaṃvītāṃ vasūnāṃ lokam aśnute //
MBh, 13, 78, 20.2 pradāya vastrasaṃvītāṃ sādhyānāṃ lokam aśnute //
MBh, 13, 107, 34.2 naikavastreṇa bhoktavyaṃ na nagnaḥ snātum arhati /
MBh, 13, 107, 53.1 upānahau ca vastraṃ ca dhṛtam anyair na dhārayet /
MBh, 13, 107, 88.1 vāgyato naikavastraśca nāsaṃviṣṭaḥ kadācana /
MBh, 13, 112, 101.2 kṣaumaṃ ca vastram ādāya śaśo jantuḥ prajāyate //
MBh, 13, 112, 102.2 hṛtvā raktāni vastrāṇi jāyate jīvajīvakaḥ //
MBh, 13, 124, 5.1 arajāṃsi ca vastrāṇi dhārayantī gataklamā /
MBh, 14, 12, 7.2 dṛṣṭvā sabhāgatāṃ kṛṣṇām ekavastrāṃ rajasvalām /
MBh, 14, 58, 11.2 vastramālyotkarayuto vīṇāveṇumṛdaṅgavān //
MBh, 14, 91, 31.2 gajān aśvān alaṃkārān striyo vastrāṇi kāñcanam //
MBh, 15, 20, 12.1 savastraphenaratnaugho mṛdaṅganinadasvanaḥ /
Manusmṛti
ManuS, 2, 194.1 hīnānnavastraveṣaḥ syāt sarvadā gurusaṃnidhau /
ManuS, 3, 52.2 nārī yānāni vastraṃ vā te pāpā yānty adhogatim //
ManuS, 6, 46.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
ManuS, 9, 69.1 yathāvidhyadhigamyaināṃ śuklavastrāṃ śucivratām /
ManuS, 9, 215.1 vastraṃ pattram alaṃkāraṃ kṛtānnam udakaṃ striyaḥ /
ManuS, 10, 35.1 mṛtavastrabhṛtsv nārīṣu garhitānnāśanāsu ca /
ManuS, 11, 51.2 vastrāpahārakaḥ śvaitryaṃ paṅgutām aśvahārakaḥ //
ManuS, 11, 189.2 vastrānnapānaṃ deyaṃ tu vaseyuś ca gṛhāntike //
Rāmāyaṇa
Rām, Bā, 57, 9.2 nīlavastradharo nīlaḥ paruṣo dhvastamūrdhajaḥ /
Rām, Ay, 9, 38.1 paridhāya śubhe vastre devateva cariṣyasi /
Rām, Ay, 29, 14.2 kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ //
Rām, Ay, 29, 15.2 toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā //
Rām, Ay, 33, 7.2 sūkṣmavastram avakṣipya munivastrāṇy avasta ha //
Rām, Ay, 33, 7.2 sūkṣmavastram avakṣipya munivastrāṇy avasta ha //
Rām, Ay, 46, 73.1 gavāṃ śatasahasrāṇi vastrāṇy annaṃ ca peśalam /
Rām, Ay, 62, 9.1 kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca /
Rām, Ay, 71, 15.1 nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca /
Rām, Ay, 72, 6.1 liptā candanasāreṇa rājavastrāṇi bibhratī /
Rām, Ay, 110, 17.1 idaṃ divyaṃ varaṃ mālyaṃ vastram ābharaṇāni ca /
Rām, Ay, 110, 20.1 sā vastram aṅgarāgaṃ ca bhūṣaṇāni srajas tathā /
Rām, Ār, 30, 21.2 taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam /
Rām, Ār, 36, 11.2 ekavastradharo dhanvī śikhī kanakamālayā //
Rām, Ār, 44, 25.1 varaṃ mālyaṃ varaṃ pānaṃ varaṃ vastraṃ ca śobhane /
Rām, Ār, 45, 38.1 agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartum icchasi /
Rām, Ār, 48, 16.1 sarpam āśīviṣaṃ baddhvā vastrānte nāvabudhyase /
Rām, Ār, 50, 14.1 uddhūtena ca vastreṇa tasyāḥ pītena rāvaṇaḥ /
Rām, Ār, 52, 3.1 vastram utsṛjya tanmadhye vinikṣiptaṃ sabhūṣaṇam /
Rām, Ār, 52, 15.1 muktāmaṇisuvarṇāni vastrāṇy ābharaṇāni ca /
Rām, Ki, 7, 14.2 mukham aśrupariklinnaṃ vastrāntena pramārjayat //
Rām, Ki, 8, 7.1 rajataṃ vā suvarṇaṃ vā vastrāṇy ābharaṇāni vā /
Rām, Ki, 10, 21.1 evam uktvā tu māṃ tatra vastreṇaikena vānaraḥ /
Rām, Ki, 24, 16.1 aṅgadas tv ānayen mālyaṃ vastrāṇi vividhāni ca /
Rām, Ki, 24, 23.2 alaṃkāraiś ca vividhair mālyair vastraiś ca bhūṣitam //
Rām, Ki, 25, 23.1 śuklāni caiva vastrāṇi śvetaṃ caivānulepanam /
Rām, Ki, 25, 26.2 ratnair vastraiś ca bhakṣyaiś ca toṣayitvā dvijarṣabhān //
Rām, Ki, 35, 2.2 lakṣmaṇāt sumahattrāsaṃ vastraṃ klinnam ivātyajat //
Rām, Ki, 65, 12.1 tasyā vastraṃ viśālākṣyāḥ pītaṃ raktadaśaṃ śubham /
Rām, Su, 9, 27.1 kācic ca vastram anyasyā apahṛtyopaguhya ca /
Rām, Su, 9, 28.1 tāsām ucchvāsavātena vastraṃ mālyaṃ ca gātrajam /
Rām, Su, 12, 15.2 nikṣiptavastrābharaṇā dhūrtā iva parājitāḥ //
Rām, Su, 15, 8.2 karālāṃ bhugnavastrāṃ ca piṅgākṣīṃ vikṛtānanām //
Rām, Su, 15, 26.2 malinena tu vastreṇa parikliṣṭena bhāminīm //
Rām, Su, 16, 20.1 mathitāmṛtaphenābham arajo vastram uttamam /
Rām, Su, 36, 52.1 tato vastragataṃ muktvā divyaṃ cūḍāmaṇiṃ śubham /
Rām, Su, 65, 30.2 muktvā vastrād dadau mahyaṃ maṇim etaṃ mahābala //
Rām, Yu, 40, 44.2 vasāno viraje vastre divyābharaṇabhūṣitaḥ //
Rām, Yu, 62, 9.1 kāntālambitavastrāṇāṃ śatrusaṃjātamanyunām /
Rām, Yu, 102, 26.1 na gṛhāṇi na vastrāṇi na prākārāstiraskriyāḥ /
Rām, Yu, 102, 34.1 sā vastrasaṃruddhamukhī lajjayā janasaṃsadi /
Rām, Yu, 109, 2.1 snānāni cāṅgarāgāṇi vastrāṇyābharaṇāni ca /
Rām, Yu, 109, 6.2 na me snānaṃ bahumataṃ vastrāṇyābharaṇāni ca //
Rām, Yu, 114, 36.2 kauśeyavastrāṃ malināṃ nirānandāṃ dṛḍhavratām //
Rām, Yu, 116, 65.2 nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ //
Rām, Utt, 26, 10.2 nīlaṃ satoyameghābhaṃ vastraṃ samavaguṇṭhitā //
Rām, Utt, 38, 8.1 aśvān ratnāni vastrāṇi hastinaśca madotkaṭān /
Rām, Utt, 83, 6.1 annapānāni vastrāṇi sānugānāṃ mahātmanām /
Rām, Utt, 90, 3.1 kambalāni ca ratnāni citravastram athottamam /
Saundarānanda
SaundĀ, 6, 34.2 cakāra roṣaṃ vicakāra mālyaṃ cakarta vaktraṃ vicakarṣa vastram //
SaundĀ, 10, 4.1 kāṣāyavastrau kanakāvadātau virejatustau nabhasi prasanne /
SaundĀ, 15, 3.2 kṣeptavyo nādhivāsyaḥ sa vastre reṇurivāgataḥ //
Saṅghabhedavastu
SBhedaV, 1, 75.1 tadyathaitarhi manuṣyā vadhukāyām udvāhyamānāyāṃ cūrṇam api kṣipanti gandham api mālyam api vastrajālāny api kṣipanti //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Vaiśeṣikasūtra
VaiśSū, 2, 2, 1.0 puṣpavastrayoḥ sati saṃnikarṣe gandhāntarāprādurbhāvo vastre gandhābhāvaliṅgam //
VaiśSū, 2, 2, 1.0 puṣpavastrayoḥ sati saṃnikarṣe gandhāntarāprādurbhāvo vastre gandhābhāvaliṅgam //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 5.2 śiraḥ prāvṛtya vastreṇa pidhāyāsyaṃ kareṇa ca //
Vṛddhayamasmṛti, 1, 9.1 gṛhītaśiśnaś cotthāya maunīvastrāvakuṇṭhitaḥ /
Agnipurāṇa
AgniPur, 12, 23.2 rajakaṃ cāprayacchantaṃ hatvā vastrāṇi cāgrahīt //
Amarakośa
AKośa, 1, 201.2 svanite vastraparṇānāṃ bhūṣaṇānāṃ tu śiñjitam //
AKośa, 2, 377.2 tatsyādudgamanīyaṃ yaddhautayorvastrayoryugam //
AKośa, 2, 379.1 striyāṃ bahutve vastrasya daśāḥ syurvastrayordvayoḥ /
AKośa, 2, 379.1 striyāṃ bahutve vastrasya daśāḥ syurvastrayordvayoḥ /
AKośa, 2, 380.1 paṭaccaraṃ jīrṇavastraṃ samau naktakakarpaṭau /
AKośa, 2, 380.2 vastramācchādanaṃ vāsaścailaṃ vasanamaṃśukam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 11.1 dhyāmamaṇḍalatā vastre śadanaṃ tantupakṣmaṇām /
AHS, Sū., 22, 28.2 ā karṇabandhanasthānaṃ lalāṭe vastraveṣṭite //
AHS, Sū., 25, 39.2 anuyantrāṇyayaskāntarajjūvastrāśmamudgarāḥ //
AHS, Sū., 27, 20.2 muṣṭibhyāṃ vastragarbhābhyāṃ manye gāḍhaṃ nipīḍayet //
AHS, Sū., 27, 21.2 pṛṣṭhato yantrayeccainaṃ vastram āveṣṭayan naraḥ //
AHS, Śār., 5, 24.2 malavastravraṇādau vā varṣāntaṃ tasya jīvitam //
AHS, Śār., 6, 17.2 vastrātapatrapādatravyasanaṃ vyasanīkṣaṇam //
AHS, Śār., 6, 41.2 raktamālyavapurvastro yo hasan hriyate striyā //
AHS, Śār., 6, 52.1 nṛtyavāditragītāni raktasragvastradhāraṇam /
AHS, Śār., 6, 66.2 kanyāḥ kumārakān gaurān śuklavastrān sutejasaḥ //
AHS, Śār., 6, 68.1 śuklāḥ sumanaso vastram amedhyālepanaṃ phalam /
AHS, Nidānasthāna, 13, 41.1 viṇmūtraśukropahatamalavadvastrasaṃkarāt /
AHS, Cikitsitasthāna, 3, 38.1 piṣṭvā rasaṃ pibet pūtaṃ vastreṇa ghṛtamūrchitam /
AHS, Cikitsitasthāna, 7, 78.1 maṇikanakasamutthairāvaneyair vicitraiḥ sajalavividhalekhakṣaumavastrāvṛtāṅgaiḥ /
AHS, Cikitsitasthāna, 8, 149.1 droṇaṃ pīlurasasya vastragalitaṃ nyastaṃ havirbhājane /
AHS, Cikitsitasthāna, 11, 47.1 pūrveṇa kāyenottānaṃ niṣaṇṇaṃ vastracumbhale /
AHS, Cikitsitasthāna, 13, 39.1 mūtrajaṃ sveditaṃ snigdhair vastrapaṭṭena veṣṭitam /
AHS, Cikitsitasthāna, 14, 86.1 vastrāntaraṃ tataḥ kṛtvā bhindyād gulmaṃ pramāṇavit /
AHS, Cikitsitasthāna, 18, 19.2 atyarthaśītās tanavas tanuvastrāntarāsthitāḥ //
AHS, Kalpasiddhisthāna, 3, 34.1 śuklaṃ vā bhāvitaṃ vastram āvānaṃ koṣṇavāriṇā /
AHS, Kalpasiddhisthāna, 5, 15.1 pāṇivastrair galāpīḍaṃ kuryān na mriyate tathā /
AHS, Utt., 1, 41.2 vastravātāt parasparśāt pālayellaṅghanācca tam //
AHS, Utt., 4, 18.2 snānodyānaruciṃ raktavastramālyānulepanam //
AHS, Utt., 5, 22.1 snānavastravasāmāṃsamadyakṣīraguḍādi ca /
AHS, Utt., 5, 25.2 gandharvāya gavāṃ mārge savastrābharaṇaṃ balim //
AHS, Utt., 5, 35.1 devadārūtpalaṃ padmaṃ uśīraṃ vastrakāñcanam /
AHS, Utt., 5, 38.1 toyasya kumbhaḥ palalaṃ chattraṃ vastram vilepanam /
AHS, Utt., 9, 4.1 nirbhujya vastrāntaritaṃ vāmāṅguṣṭhāṅgulīghṛtam /
AHS, Utt., 16, 5.3 saṃcūrṇya vastrabaddhaṃ prakupitamātre 'vaguṇṭhanaṃ netre //
AHS, Utt., 16, 7.1 ghoṣābhayātutthakayaṣṭilodhrair mūtī susūkṣmaiḥ ślathavastrabaddhaiḥ /
AHS, Utt., 16, 16.2 vastrasthaṃ stanyamṛditaṃ pittaraktābhighātajit //
AHS, Utt., 22, 21.2 rajo rujaṃ jayatyāśu vastrasthaṃ daśane ghṛtam //
AHS, Utt., 27, 36.1 kṛṣṇāṃstilān virajaso dṛḍhavastrabaddhān sapta kṣapā vahati vāriṇi vāsayet /
AHS, Utt., 33, 16.1 mṛditaṃ mṛditaṃ vastrasaṃrabdhaṃ vātakopataḥ /
AHS, Utt., 37, 60.1 taddūṣitaṃ ca vastrādi dehe pṛktaṃ vikārakṛt /
AHS, Utt., 39, 4.2 vājīkaro vā maline vastre raṅga ivāphalaḥ //
AHS, Utt., 40, 42.1 abhyañjanodvartanasekagandhasrakcitravastrābharaṇaprakārāḥ /
Bodhicaryāvatāra
BoCA, 2, 12.1 pradhūpitair dhautamalair atulyairvastraiśca teṣāṃ tanum unmṛśāmi /
BoCA, 2, 13.1 divyair mṛduślakṣṇavicitraśobhair vastrair alaṃkāravaraiśca taistaiḥ /
BoCA, 5, 68.1 na sthāsyatīti bhṛtyāya na vastrādi pradīyate /
BoCA, 9, 130.2 acetane ca vastrādau sukhāderapyasaṃbhavaḥ //
BoCA, 10, 20.1 vastrabhojanapānīyaṃ srakcandanavibhūṣaṇam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 28.2 vastrābharaṇamālyānnadānaiḥ prītām akārayat //
BKŚS, 7, 21.1 rājā tu vastrābharaṇam analpam apakalmaṣam /
BKŚS, 10, 157.1 atha vastrāntam ālambya madīyaṃ padmadevikā /
BKŚS, 18, 270.2 śilānuṣṭhitavastrārdhe pūrvakāye nyapātayat //
BKŚS, 18, 273.1 chāditacchādanīyāṅgī bāhuvastrārdhamūrdhajaiḥ /
BKŚS, 18, 331.1 tasyai daśasahasrāṇi vastrāṇy ābharaṇāni ca /
BKŚS, 18, 357.1 kṛtakṣaurādikarmā tu labdhavastrottamāśanaḥ /
BKŚS, 20, 73.1 dṛṣṭavān asmi cānyatra citravastravibhūṣaṇam /
BKŚS, 20, 341.1 kāvyastrīvastracandreṣu prāyeṇa viguṇeṣv api /
BKŚS, 25, 99.1 mālālaṃkāravastrādi gṛhopakaraṇāni ca /
Daśakumāracarita
DKCar, 1, 4, 23.1 vivekaśūnyamatirasau rāgātirekeṇa ratnakhacitahemaparyaṅke haṃsatūlagarbhaśayanamānīya taruṇīṃ tasyai mahyaṃ tamisrāsamyaganavalokitapumbhāvāya manoramastrīveśāya ca cāmīkaramaṇimaṇḍanāni sūkṣmāṇi citravastrāṇi kastūrikāmilitaṃ haricandanaṃ karpūrasahitaṃ tāmbūlaṃ surabhīṇi kusumānītyādivastujātaṃ samarpya muhūrtadvayamātraṃ hāsavacanaiḥ saṃlapannatiṣṭhat //
DKCar, 2, 2, 303.1 atha tu bhartā rāgamañjaryāḥ kaścidakṣadhūrtaḥ kalāsu kavitveṣu lokavārtāsu cātivaicakṣaṇyānmayā samasṛjyata tatsambandhācca vastrābharaṇapreṣaṇādinā tadbhāryāṃ pratidinamanvavarte //
DKCar, 2, 6, 132.1 atha varapratyayāhṛteṣu dāreṣu yādṛcchikīṃ saṃpattim anabhisamīkṣya kārtāntiko nāma bhūtvā vastrāntapinaddhaśāliprastho bhuvaṃ babhrāma //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Divyāvadāna
Divyāv, 2, 100.0 tair nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya mahatā saṃskāreṇa śmaśānaṃ nītvā dhmāpitaḥ //
Divyāv, 2, 132.0 yāvadapareṇa samayena kāśikavastrāvārī udghāṭitā //
Divyāv, 2, 134.0 sa pūrṇena kāśikavastrayugenācchāditaḥ //
Divyāv, 2, 135.0 anyābhyāṃ dṛṣṭvā svaputrāḥ preṣitā yāvat kāśikavastrāvārī ghaṭṭitā phuṭṭakavastrāvārī udghāṭitā //
Divyāv, 2, 135.0 anyābhyāṃ dṛṣṭvā svaputrāḥ preṣitā yāvat kāśikavastrāvārī ghaṭṭitā phuṭṭakavastrāvārī udghāṭitā //
Divyāv, 2, 137.0 te pūrṇena phuṭṭakairvastrairācchāditāḥ //
Divyāv, 2, 138.0 te dṛṣṭvā svāminoḥ kathayataḥ dṛṣṭam yuvābhyāmapareṣāṃ kāśikavastrāṇi dīyante pareṣāṃ phuṭṭakānīti //
Divyāv, 2, 140.0 kimetadeva bhaviṣyati nūnaṃ kāśikavastrāvārī ghaṭṭitā phuṭṭakavastrāvārī udghāṭiteti //
Divyāv, 2, 140.0 kimetadeva bhaviṣyati nūnaṃ kāśikavastrāvārī ghaṭṭitā phuṭṭakavastrāvārī udghāṭiteti //
Divyāv, 2, 181.0 dharmataiṣā striya ārakūṭakārṣāpaṇān vastrānte badhnanti //
Divyāv, 2, 198.0 pūrṇena śeṣakatipayakārṣāpaṇair dāsadāsīgomahiṣīvastrāṇi jīvitopakaraṇāni pakvamādāyāgatya dampatyor upanāmitavān //
Divyāv, 2, 214.0 sa gośīrṣacandanasya tisro gaṇḍikā vastreṇa pidhāyaikaṃ pāṇinā gṛhītvā rājñaḥ sakāśaṃ gataḥ //
Divyāv, 2, 312.0 te kathayanti asti śramaṇo gautamaḥ śākyaputraḥ śākyakulātkeśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ //
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 7, 62.0 iti viditvā kṛpaṇavīthyāṃ gṛhaṃ nirmitavān avacīravicīrakaṃ kākābhilīnakaṃ nātiparamarūpaṃ kuvindaṃ cātmānamabhinirmāya udūḍhaśiraskaḥ saṇaśāṭikānivāsitaḥ sphaṭitapāṇipādo vastraṃ vāyitumārabdhaḥ //
Divyāv, 7, 178.0 ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇācchāditaḥ //
Divyāv, 7, 184.0 aparaiḥ samākhyātam rājñā prasenajitā kauśalena buddhapramukho bhikṣusaṃghastraimāsyaṃ bhojitaḥ ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇa ācchāditaḥ tailasya kumbhakoṭiṃ ca samudānīya dīpamālā abhyudyato dātumiti //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Divyāv, 8, 415.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbhamusāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 8, 436.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni ca //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 466.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 11, 87.1 so 'pareṇa samayena dānāni dattvā cakravartirājyamapahāya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi samyageva śraddhayā agārādanagārikāṃ pravrajya pratyekāṃ bodhiṃ sākṣātkariṣyati aśokavarṇo nāma pratyekabuddho bhaviṣyati //
Divyāv, 13, 118.1 tena tau kārṣāpaṇau khustavastrānte baddhvā sthāpitau karmavipākena vismṛtau //
Divyāv, 13, 159.1 tayā tasyārthaṃ mahārhāṇi vastrāṇi dattāni //
Divyāv, 13, 162.1 sā vastrāṇyādāya kārṣāpaṇāṃśca tasya sakāśaṃ gatā kathayati imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni kathayati ca yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaitatkārṣāpaṇān dadyāḥ //
Divyāv, 13, 162.1 sā vastrāṇyādāya kārṣāpaṇāṃśca tasya sakāśaṃ gatā kathayati imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni kathayati ca yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaitatkārṣāpaṇān dadyāḥ //
Divyāv, 13, 274.1 vatsa svāgata vastrāntaṃ nirīkṣasva //
Divyāv, 13, 275.1 vastrāntaṃ nirīkṣitumārabdho yāvat paśyati dvau kārṣāpaṇau //
Divyāv, 17, 219.1 paścāt rājñā abhihitam kasyārthe tairamātyairabhihitam deva vastrāṇāmarthe //
Divyāv, 17, 229.1 yatastairanupūrveṇa vastrāṇyārabdhāni vāpayitum //
Divyāv, 17, 230.1 sa rājā kathayati kimete manuṣyāḥ kurvanti tairamātyairabhihitam deva vastrāṇi vāpayanti vastraiḥ prayojanam //
Divyāv, 17, 230.1 sa rājā kathayati kimete manuṣyāḥ kurvanti tairamātyairabhihitam deva vastrāṇi vāpayanti vastraiḥ prayojanam //
Divyāv, 17, 231.1 yato rājā saṃlakṣayati mama rājye manuṣyā vastrāṇi vāpayiṣyante vastrāṇyeva devo varṣatu //
Divyāv, 17, 231.1 yato rājā saṃlakṣayati mama rājye manuṣyā vastrāṇi vāpayiṣyante vastrāṇyeva devo varṣatu //
Divyāv, 17, 232.1 sahacittotpādādeva rājño māndhātasya vastrāṇyeva devo vṛṣṭaḥ //
Divyāv, 18, 638.1 paścāt tena bhikṣuṇā tasya puruṣasya śiro muṇḍāpayitvā kāṣāyāṇi vastrāṇi dattāni //
Divyāv, 19, 31.1 yadā asya na bhaktaṃ na vastram tadā niścayena śramaṇasya gautamasyāntike pravrajiṣyati //
Divyāv, 19, 55.1 sā tairvikrośadbhir nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya śītavanaṃ śmaśānamabhinirhṛtā //
Divyāv, 19, 300.1 taistat ekaṃ vastramudghāṭya devaḥ prāvṛtaḥ //
Divyāv, 19, 319.1 kiṃtu atraikaṃ vastraṃ paribhuktakam //
Divyāv, 19, 343.1 rājā kathayati bhavantaḥ rājārhamidaṃ vastram //
Divyāv, 19, 346.1 devasyāpi vastravarṣaḥ patitumārabdham //
Divyāv, 19, 349.1 idaṃ ca divyaṃ vastramākāśāt patitam //
Divyāv, 19, 354.1 mama cedaṃ divyaṃ vastramākāśāt patitam //
Divyāv, 19, 388.1 rājā kathayati kumāra kasmādayaṃ vadhūjano roditi deva nāyaṃ roditi kiṃtu devasya kāṣṭhadhūmena vastrāṇi dhūpitāni tena āsāmaśrupato jāta iti //
Divyāv, 19, 507.1 sugandhatailena ca vastrāṇi tīmayitvā khādyakānyullāḍayitum //
Kumārasaṃbhava
KumSaṃ, 7, 11.1 sā maṅgalasnānaviśuddhagātrī gṛhītapatyudgamanīyavastrā /
Kāmasūtra
KāSū, 2, 10, 1.3 keśahaste vastrānte nīvyām ityavalambanam /
KāSū, 3, 3, 3.22 āśvayujyām aṣṭamīcandrake kaumudyām utsaveṣu yātrāyāṃ grahaṇe gṛhācāre vā vicitrair āpīḍaiḥ karṇapattrabhaṅgaiḥ sikthakapradhānair vastrāṅgulīyakabhūṣaṇadānaiśca /
KāSū, 6, 3, 2.1 alaṃkārabhakṣyabhojyapeyamālyavastragandhadravyādīnāṃ vyavahāriṣu kālikam uddhārārtham arthapratinayanena /
Kātyāyanasmṛti
KātySmṛ, 1, 885.1 dhṛtaṃ vastram alaṃkāro nānurūpaṃ tu yad bhavet /
KātySmṛ, 1, 886.1 gopracāraś ca rakṣā ca vastraṃ yac cāṅgayojitam /
Kāvyādarśa
KāvĀ, 1, 82.2 pīnastanasthitātāmrakamravastreva vāruṇī //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.8 bahuvrīhau iti vartamāne punarbahuvrīhigrahaṇaṃ bhūtapūrvamātre 'pi pratiṣedho yathā syāt vastrāntaravasanāntarāḥ iti //
Kūrmapurāṇa
KūPur, 1, 25, 9.2 dṛṣṭvā cakamire kṛṣṇaṃ srastavastravibhūṣaṇāḥ //
KūPur, 1, 27, 32.2 vastrāṇi te prasūyante phalānyābharaṇāni ca //
KūPur, 2, 12, 6.2 brāhmaṇānāṃ trivit sūtraṃ kauśaṃ vā vastrameva vā //
KūPur, 2, 13, 32.3 vastrādiṣu vikalpaḥ syāt tat saṃspṛṣṭvācamed iha //
KūPur, 2, 16, 87.2 na vījayed vā vastreṇa na devāyatane svapet //
KūPur, 2, 18, 89.1 niṣpīḍya snānavastraṃ tu samācamya ca vāgyataḥ /
KūPur, 2, 19, 23.1 naikavastrastu bhuñjīta na yānaśayanasthitaḥ /
KūPur, 2, 28, 18.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
KūPur, 2, 33, 60.1 nīlaṃ raktaṃ vasitvā ca brāhmaṇo vastrameva hi /
KūPur, 2, 37, 14.1 visrastavastrābharaṇās tyaktvā lajjāṃ pativratāḥ /
KūPur, 2, 39, 70.1 rajakena yathā vastraṃ śuklaṃ bhavati vāriṇā /
Laṅkāvatārasūtra
LAS, 1, 1.9 upetya vimānādavatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatālāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ vīṇāṃ priyaṅgupāṇḍunā anarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya salīlaṃ vīṇāmanupraviśya gāthābhigītairanugāyati sma /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
Liṅgapurāṇa
LiPur, 1, 25, 15.2 mṛdādāya tataścānyadvastraṃ snātvā hyanulbaṇam //
LiPur, 1, 25, 17.1 punaḥ snātvā parityajya tadvastraṃ malinaṃ tataḥ /
LiPur, 1, 25, 17.2 śuklavastraparīdhāno bhūtvā snānaṃ samācaret //
LiPur, 1, 27, 35.1 śuddhiṃ kṛtvā yathānyāyaṃ sitavastreṇa sādhakaḥ /
LiPur, 1, 27, 46.2 vastraṃ śivopavītaṃ ca tathā hyācamanīyakam //
LiPur, 1, 29, 13.1 vanoṭajadvāragatāś ca nāryo visrastavastrābharaṇā viceṣṭāḥ /
LiPur, 1, 34, 14.2 taireva saṃvṛtairgupto na vastraṃ kāraṇaṃ smṛtam //
LiPur, 1, 39, 27.1 vastrāṇi te prasūyante phalānyābharaṇāni ca /
LiPur, 1, 77, 32.2 yaḥ kuryādvastrapūtena gandhagomayavāriṇā //
LiPur, 1, 77, 91.1 āsanaṃ ca tathā daṇḍamuṣṇīṣaṃ vastrameva ca /
LiPur, 1, 78, 1.2 vastrapūtena toyena kāryaṃ caivopalepanam /
LiPur, 1, 78, 2.1 āpaḥ pūtā bhavantyetā vastrapūtāḥ samuddhṛtāḥ /
LiPur, 1, 78, 7.1 tasmātsarvaprayatnena vastrapūtaṃ samācaret /
LiPur, 1, 78, 12.2 tasmātsarvaprayatnena vastrapūtena vāriṇā //
LiPur, 1, 80, 21.1 kiṃcid visrastavastrāś ca srastakāñcīguṇā jaguḥ /
LiPur, 1, 84, 41.1 sampūrṇaiś ca gṛhaṃ vastrairācchādya ca samantataḥ /
LiPur, 1, 84, 47.2 vitānadhvajavastrādyairdhātubhiś ca nivedayet //
LiPur, 1, 84, 49.1 vitānadhvajavastrādyairdhātubhiś ca nivedayet /
LiPur, 1, 84, 51.1 suvarṇavastrasaṃyuktaṃ dattvā sampūjya śaṅkaram /
LiPur, 1, 85, 152.1 nakhāgrakeśanirdhūtasnānavastraghaṭodakam /
LiPur, 1, 89, 7.1 cakṣuḥpūtaṃ carenmārgaṃ vastrapūtaṃ jalaṃ pibet /
LiPur, 1, 89, 39.2 yatīnāmāsanaṃ vastraṃ daṇḍādyaṃ pāduke tathā //
LiPur, 1, 89, 50.1 uddhṛtānuṣṇaphenābhiḥ pūtābhir vastracakṣuṣā /
LiPur, 1, 89, 52.2 vastraśaucānvitaḥ kuryātsarvakāryāṇi vai dvijāḥ //
LiPur, 1, 89, 53.2 vastraśaucavihīnātmā hyaśucirnātra saṃśayaḥ //
LiPur, 1, 89, 54.2 itareṣāṃ hi vastrāṇāṃ śaucaṃ kāryaṃ malāgame //
LiPur, 1, 89, 56.2 carmaṇāṃ vidalānāṃ ca vetrāṇāṃ vastravanmatam //
LiPur, 1, 89, 69.1 hastābhyāṃ kṣālitaṃ vastraṃ kāruṇā ca yathāvidhi /
LiPur, 1, 89, 107.1 saṃtyāgaṃ caiva vastrāṇāṃ varjayetsarvayatnataḥ /
LiPur, 1, 105, 12.1 vicitravastrabhūṣaṇair alaṃkṛto gajānanaḥ /
LiPur, 2, 4, 7.2 nānyadācchādayedvastraṃ vaiṣṇavo jagato raṇe //
LiPur, 2, 21, 35.1 sasūtraṃ sapidhānaṃ ca vastrayugmena veṣṭitam /
LiPur, 2, 21, 39.2 navavastrottarīyaṃ ca soṣṇīṣaṃ kṛtamaṅgalam //
LiPur, 2, 21, 40.1 dukūlādyena vastreṇa netraṃ baddhvā praveśayet /
LiPur, 2, 21, 74.1 sakūrcena savastreṇa tantunā veṣṭitena ca /
LiPur, 2, 22, 14.1 raktavastraparīdhānaḥ svācāmedvidhipūrvakam /
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 24, 15.1 sadyena gandhaṃ vāmena vastram /
LiPur, 2, 24, 31.1 evaṃ susnāpyārghyaṃ ca dattvā saṃmṛjya vastreṇa gandhapuṣpavastrālaṅkārādīṃśca mūlena dadyāt //
LiPur, 2, 24, 31.1 evaṃ susnāpyārghyaṃ ca dattvā saṃmṛjya vastreṇa gandhapuṣpavastrālaṅkārādīṃśca mūlena dadyāt //
LiPur, 2, 27, 46.2 āveṣṭya vastrayugmena pracchādya kamalena tu //
LiPur, 2, 28, 80.1 vastrayugmamathoṣṇīṣaṃ kuṇḍalaṃ kaṇṭhaśobhanam /
LiPur, 2, 28, 82.1 pūrvoktabhūṣaṇaṃ sarvaṃ soṣṇīṣaṃ vastrasaṃyutam /
LiPur, 2, 29, 6.1 śālimadhye kṣipennītvā navavastraiśca veṣṭayet /
LiPur, 2, 30, 4.2 navavastraiśca saṃsthāpya ramyapuṣpairvikīrya ca //
LiPur, 2, 30, 7.1 veṣṭayitvā navairvastraiḥ paritaḥ pūjayetkramāt /
LiPur, 2, 35, 8.2 savatsāṃ surabhiṃ tatra vastrayugmena veṣṭayet //
LiPur, 2, 37, 2.2 vastrairācchāditaṃ padmaṃ tanmadhye vinyasecchubham //
LiPur, 2, 37, 7.2 ekaṃ daśa ca vastrāṇi teṣāmagre prakīrya ca //
LiPur, 2, 37, 8.1 teṣu vastreṣu niḥkṣipya tilādyāni pṛthakpṛthak /
LiPur, 2, 38, 5.2 vastrayugmaṃ ca dātavyaṃ pṛthagvipreṣu śobhanam //
LiPur, 2, 40, 2.2 ātmīkṛtyātha saṃsnāpya vastraṃ dattvā śubhaṃ navam //
LiPur, 2, 43, 6.1 vastrair ābharaṇair divyair lokapālakamantrakaiḥ /
LiPur, 2, 44, 7.2 vastrābharaṇasaṃyuktaṃ sarvālaṅkārasaṃyutam //
LiPur, 2, 45, 80.1 śarvādīnāṃ ca viprāṇāṃ vastrābharaṇakambalān /
LiPur, 2, 47, 14.2 kūrcavastrādibhirliṅgamācchādya kalaśaiḥ punaḥ //
LiPur, 2, 47, 16.1 vajrādikāyudhopetaiḥ savastraiḥ sapidhānakaiḥ /
LiPur, 2, 47, 26.1 kalpayetkāñcanopetāṃ sitavastrāvaguṇṭhitām /
LiPur, 2, 47, 28.1 liṅgamācchādya vastrābhyāṃ kūrcena ca samantataḥ /
LiPur, 2, 47, 40.2 navavastraṃ pratighaṭamaṣṭakuṃbheṣu dāpayet //
LiPur, 2, 47, 46.1 vastrāṇi ca pradhānasya kṣetrabhūṣaṇagodhanam /
LiPur, 2, 50, 35.1 raktavastrasamaṃ miśrairhemadravyairviśeṣataḥ /
LiPur, 2, 50, 43.2 pretasthāne 'pi vā rāṣṭre mṛtavastreṇa veṣṭayet //
Matsyapurāṇa
MPur, 7, 11.2 sitavastrayugacchannaṃ sitacandanacarcitam //
MPur, 7, 43.1 na vastrahīnā nodvignā na cārdracaraṇā satī /
MPur, 17, 68.2 yugmā dvijātayaḥ pūjyā vastrakārtasvarādibhiḥ //
MPur, 18, 13.1 kāñcanaṃ puruṣaṃ tadvatphalavastrasamanvitām /
MPur, 27, 4.2 vāyurbhūtaḥ sa vastrāṇi sarvāṇyeva vyamiśrayat //
MPur, 27, 5.2 vastrāṇi jagṛhustāni yathāsaṃsthānyanekaśaḥ //
MPur, 27, 8.2 kasmādgṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri /
MPur, 47, 132.2 sutṛptāya suvastrāya dhanvine bhārgavāya ca //
MPur, 54, 22.1 jalasya pūrṇe kalaśe niviṣṭāmarcāṃ harervastragavā sahaiva /
MPur, 54, 27.1 evaṃ nivedya tatsarvaṃ vastramālyānulepanam /
MPur, 55, 19.2 saptame vastrayugmaṃ ca pāraṇe tvadhikaṃ bhavet //
MPur, 55, 23.2 bhūṣaṇairapi saṃyuktāṃ phalavastrānulepanaiḥ //
MPur, 55, 24.2 kapilāṃ vastrasaṃyuktāṃ suśīlāṃ ca payasvinīm //
MPur, 59, 4.2 pūjayedbrāhmaṇāṃstadvaddhemavastrānulepanaiḥ //
MPur, 59, 8.2 saptadhānyasthitānkṛtvā vastragandhānulepanaiḥ //
MPur, 60, 30.2 saṃpūjya dvijadāmpatyaṃ vastramālyavibhūṣaṇaiḥ //
MPur, 60, 45.2 saubhāgyārogyarūpāyurvastrālaṃkārabhūṣaṇaiḥ /
MPur, 61, 45.1 sthāpayedavraṇaṃ kumbhaṃ mālyavastravibhūṣitam /
MPur, 62, 27.2 pūjayitvārcayedbhaktyā vastramālyānulepanaiḥ //
MPur, 66, 6.1 śuklavastrāṇi dattvā ca sahiraṇyāni śaktitaḥ /
MPur, 66, 14.2 candanaṃ vastrayugmaṃ ca dadyācca śikharaṃ punaḥ //
MPur, 66, 15.2 vittaśāṭhyena rahito vastramālyānulepanaiḥ //
MPur, 67, 18.3 pūjayedvastragodānairbrāhmaṇāniṣṭadevatāḥ //
MPur, 67, 19.2 vastrapaṭṭe'thavā padme pañcaratnasamanvitān //
MPur, 68, 25.2 pūjitābhiryathāśaktyā mālyavastravibhūṣaṇaiḥ /
MPur, 68, 31.1 vastrakāñcanaratnaughairbhakṣyaiḥ saghṛtapāyasaiḥ /
MPur, 69, 42.2 bhakṣyairnānāvidhairyuktānsitavastrairalaṃkṛtān //
MPur, 69, 45.1 evaṃ dvādaśa tānviprānvastramālyānulepanaiḥ /
MPur, 69, 49.1 raupyakhurāḥ savastrāśca candanenābhiṣecitāḥ /
MPur, 70, 39.2 gadine pītavastrāya śaṅkhacakradharāya ca //
MPur, 70, 49.2 sūkṣmavastraiḥ sakaṭakairdhūpamālyānulepanaiḥ //
MPur, 74, 11.1 śuklavastraiḥ phalairbhakṣyairdhūpamālyānulepanaiḥ /
MPur, 74, 16.2 vastrālaṃkārasaṃyuktāḥ suvarṇāsyāḥ payasvinīḥ //
MPur, 75, 3.3 karavīreṇa raktena raktavastrayugena ca //
MPur, 75, 6.2 tadvastrayugmaṃ padmaṃ ca brāhmaṇāya nivedayet //
MPur, 76, 6.1 śarkarāpātrasaṃyuktaṃ vastramālyasamanvitam /
MPur, 76, 9.1 vratānte vipramithunaṃ pūjayedvastrabhūṣaṇaiḥ /
MPur, 77, 4.2 śuklavastrairalaṃkṛtya śuklamālyānulepanaiḥ /
MPur, 78, 3.1 vastrayugmāvṛtaṃ kṛtvā gandhapuṣpaiḥ samarcayet /
MPur, 78, 5.1 dadyātsampūjya vastramālyavibhūṣaṇaiḥ /
MPur, 79, 8.2 śuklavastraiḥ samāveṣṭya bhakṣyairmālyaphalādibhiḥ //
MPur, 81, 18.2 vastrairnānāvidhaistadvatsuvarṇakamalena ca //
MPur, 81, 21.1 śaktitas trīṇi caikaṃ vā vastramālyānulepanaiḥ /
MPur, 83, 21.1 kāmena kāñcanamayena virājamānam ākārayetkusumavastravilepanāḍhyam /
MPur, 83, 22.2 haimena yajñapatinā ghṛtamānasena vastraiśca rājatavanena ca saṃyutaḥ syāt //
MPur, 83, 23.2 ākārayedrajatapuṣpavanena tadvadvastrānvitaṃ dadhisitodasaras tathāgre //
MPur, 83, 24.1 saṃsthāpya taṃ vipulaśailamathottareṇa śailaṃ supārśvamapi māṣamayaṃ suvastram /
MPur, 91, 7.1 viṣkambhaśailānṛtvigbhyaḥ pūjyavastravibhūṣaṇaiḥ /
MPur, 93, 21.2 cūtapallavasaṃchannaṃ phalavastrayugānvitam //
MPur, 93, 68.1 pītavastrayugaṃ yasmādvāsudevasya vallabham /
MPur, 93, 77.2 ratnakāñcanavastraughairdhūpamālyānulepanaiḥ //
MPur, 93, 130.2 evaṃ dvādaśa viprāḥ syurvastramālyānulepanaiḥ /
MPur, 93, 130.3 pūrvavatpūjayedbhaktyā vastrābharaṇabhūṣaṇaiḥ //
MPur, 93, 147.2 sūkṣmavastrāṇi deyāni śuklā gāvaḥ sakāñcanāḥ //
MPur, 95, 26.2 annair nānāvidhair bhakṣyair vastramālyavibhūṣaṇaiḥ //
MPur, 95, 31.2 sapatnīkāya sampūjya vastramālyavibhūṣaṇaiḥ //
MPur, 99, 11.1 guḍapātraṃ tilairyuktaṃ sitavastrābhiveṣṭitam /
MPur, 99, 17.2 guruṃ sampūjya vidhivadvastrālaṃkārabhūṣaṇaiḥ //
MPur, 100, 27.2 vastrālaṃkārasaṃyuktā gāvaśca karakānvitāḥ //
MPur, 101, 7.2 dadyādvastrāṇi sūkṣmāṇi rasapātraiśca saṃyutam //
MPur, 101, 10.1 viprāya vastrasaṃyuktaṃ pradyumnaḥ prīyatāmiti /
MPur, 101, 17.2 vastrayugmaṃ tilānghaṇṭāṃ brāhmaṇāya nivedayet //
MPur, 101, 31.2 vratānte maṇikaṃ dadyādannavastrasamanvitam //
MPur, 101, 36.2 bhojayitvā yathāśaktyā mālyavastravibhūṣaṇaḥ /
MPur, 101, 41.1 vastrayugmaṃ ca viprāya tejasvī sa bhavediha /
MPur, 101, 47.1 sampūjya vipradāmpatyaṃ mālyavastravibhūṣaṇaiḥ /
MPur, 101, 64.2 govastrakāñcanairviprānpūjayecchaktito naraḥ /
MPur, 113, 70.2 vastrāṇi te prasūyante phalaiścābharaṇāni ca //
MPur, 131, 8.2 mṛṣṭābharaṇavastrāśca mṛṣṭasraganulepanāḥ //
MPur, 138, 19.1 sarathān sāyudhān sāśvān savastrābharaṇāvṛtān /
MPur, 148, 101.2 viśālavastrāṃśuvitānabhūṣitaḥ prakīrṇakeyūrabhujāgramaṇḍalaḥ /
MPur, 150, 44.1 grasanaḥ kaṭivastraistu yamaṃ guhya baloddhataḥ /
MPur, 154, 138.2 ityuktā tu tato mātrā vastrāntapihitānanā //
MPur, 154, 584.2 śayanaṃ śaśisaṃghātaśubhravastrottaracchadam //
Nāradasmṛti
NāSmṛ, 2, 1, 92.1 hiraṇyadhānyavastrāṇāṃ vṛddhir dvitricaturguṇā /
NāSmṛ, 2, 12, 41.1 vastragomithune dattvā vivāhas tv ārṣa ucyate /
NāSmṛ, 2, 12, 66.1 bhakṣair vā yadi vā bhojyair vastrair mālyais tathaiva ca /
NāSmṛ, 2, 12, 68.1 pāṇau yaś ca nigṛhṇīyād veṇyāṃ vastrāntare 'pi vā /
Nāṭyaśāstra
NāṭŚ, 2, 51.2 tataśca kṣatriyastambhe vastramālyānulepanam //
NāṭŚ, 2, 58.2 ratnadānaiḥ sagodānair vastradānairanalpakaiḥ //
NāṭŚ, 2, 69.2 tasyāṃ mālyaṃ ca dhūpaṃ ca gandhaṃ vastraṃ tathaiva ca //
NāṭŚ, 3, 74.1 ātodyāni tu sarvāṇi kṛtvā vastrottarāṇi tu /
NāṭŚ, 3, 76.1 śvetaṃ śirasi vastraṃ syānnīlaṃ raudre ca parvaṇi /
NāṭŚ, 3, 77.1 mṛḍaparvaṇi citraṃ tu deyaṃ vastraṃ hitārthinā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 6.0 ādhāro 'py alābucarmavastrādir atra prasiddhaḥ //
PABh zu PāśupSūtra, 1, 9, 67.0 tathā prāṇanirmocanaṃ nāma vastraśikyabhasmādhārabhaikṣyabhājanādīni muhurmuhur vivecayitavyāni //
PABh zu PāśupSūtra, 1, 9, 70.0 tasmāt sūkṣmair aṅgapavitraiḥ pakṣmacāmaratālavṛntair vastrāntarair vā muhurmuhur vigranthodakena vā //
PABh zu PāśupSūtra, 1, 9, 78.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
PABh zu PāśupSūtra, 5, 15, 2.0 alābudāruvastrādīnām anyatamaṃ yat prāpyate tat khalu hiṃsāsteyādirahitena krameṇāhāre yatparyāptaṃ grāhyam //
PABh zu PāśupSūtra, 5, 19, 6.0 yathā adbhiśca mṛdbhiśca prakṣālitāni vastrādīni śuddhāni bhavanti tadvat //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 51.0 athāyatanasaṃdhinaṃ deśaṃ divā parigṛhītasthāvarādidoṣavarjitatvena suparīkṣitaṃ saṃdhyāvasāne vastrāntādimṛdupavitreṇa vivecya bhasmanaiva śuciṃ kuryāt //
Suśrutasaṃhitā
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 5, 35.1 tatas tṛtīye 'hani vimucyaivam eva badhnīyād vastrapaṭṭena na cainaṃ tvaramāṇo 'paredyur mokṣayet //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Su, Sū., 11, 11.6 sa yadā bhavatyaccho raktastīkṣṇaḥ picchilaś ca tamādāya mahati vastre parisrāvyetaraṃ vibhajya punaragnāvadhiśrayet /
Su, Sū., 13, 20.1 yadā ca niviśate 'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṃ dhārayet secayecca //
Su, Sū., 27, 5.4 aṇūnyakṣaśalyāni pariṣecanādhmāpanair vālavastrapāṇibhiḥ pramārjayet /
Su, Sū., 29, 10.1 vastrāntānāmikākeśanakharomadaśāspṛśaḥ /
Su, Sū., 45, 17.2 tadyathā katakagomedakabisagranthiśaivālamūlavastrāṇi muktāmaṇiśceti //
Su, Sū., 45, 19.1 sapta śītīkaraṇāni bhavanti tadyathā pravātasthāpanam udakaprakṣepaṇaṃ yaṣṭikābhrāmaṇaṃ vyajanaṃ vastroddharaṇaṃ vālukāprakṣepaṇaṃ śikyāvalambanaṃ ceti //
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 5, 33.2 sahaśayyāsanāccāpi vastramālyānulepanāt //
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālam upasthāpyāsīnaṃ sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 3, 25.2 vastrapaṭṭena badhnīyānna ca vyāyāmamācaret //
Su, Cik., 3, 26.2 dattvā vṛkṣatvacaḥ śītā vastrapaṭṭena veṣṭayet //
Su, Cik., 3, 38.2 tataḥ kuśāṃ samaṃ dattvā vastrapaṭṭena veṣṭayet //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 15, 9.2 mṛte cottānāyā ābhugnasakthyā vastrādhārakonnamitakaṭyā dhanvananagavṛttikāśālmalīmṛtsnaghṛtābhyāṃ mrakṣayitvā hastaṃ yonau praveśya garbham upaharet /
Su, Cik., 17, 6.2 vastrāntarāḥ pittakṛte visarpe lepā vidheyāḥ saghṛtāḥ suśītāḥ //
Su, Cik., 19, 18.2 mūtrajāṃ svedayitvā tu vastrapaṭṭena veṣṭayet //
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Su, Cik., 29, 12.3 kṣaumavastrāstṛtāyāṃ cainaṃ śayyāyāṃ śāyayet tataścaturthe 'hani tasya śvayathurutpadyate /
Su, Cik., 29, 12.8 tato 'ṣṭame 'hani prātareva kṣīrapariṣiktaṃ candanapradigdhagātraṃ payaḥ pāyayitvā pāṃśuśayyāṃ samutsṛjya kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet tato 'sya māṃsam āpyāyate tvak cāvadalati /
Su, Cik., 32, 4.1 tatra tāpasvedaḥ pāṇikāṃsyakandukakapālavālukāvastraiḥ prayujyate śayānasya cāṅgatāpo bahuśaḥ khādirāṅgārair iti //
Su, Cik., 32, 12.2 evaṃ kākolyādibhir elādibhiḥ surasādibhistilātasīsarṣapakalkaiḥ kṛśarāpāyasotkārikābhir veśavāraiḥ sālvaṇair vā tanuvastrāvanaddhaiḥ svedayet //
Su, Cik., 34, 14.1 jīvaśoṇitaraktapittayośca jijñāsārthaṃ tasmin picuṃ plotaṃ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṃ rañjayati tajjīvaśoṇitam avagantavyaṃ sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Ka., 1, 26.1 srakṣu vastreṣu śayyāsu kavacābharaṇeṣu ca /
Su, Ka., 1, 55.2 śayyāvastratanutreṣu jñeyamabhyaṅgalakṣaṇaiḥ //
Su, Ka., 5, 6.1 pratipūrya mukhaṃ vastrair hitamācūṣaṇaṃ bhavet /
Su, Utt., 17, 67.1 ghṛtenābhyajya nayanaṃ vastrapaṭṭena veṣṭayet /
Su, Utt., 31, 10.1 nānāvastradharā devī citramālyānulepanā /
Su, Utt., 60, 11.1 tāmrākṣaḥ priyatanuraktavastradhārī gambhīro drutamatiralpavāk sahiṣṇuḥ /
Su, Utt., 60, 12.1 pretebhyo visṛjati saṃstareṣu piṇḍān śāntātmā jalam api cāpasavyavastraḥ /
Su, Utt., 60, 30.2 vastrāṇi gandhamālyāni māṃsāni rudhirāṇi ca //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.3 mānasasyāpi tāpasya pratīkārāya manojñastrīpānānnabhojanavilepanavastrālaṃkārādiviṣayasaṃprāptir upāya īṣatkaraḥ /
Tantrākhyāyikā
TAkhy, 1, 169.1 dṛṣṭaṃ ca tenāntaḥpuraikadeśe dhautavastrayugalopari suvarṇasūtram uttamamaṇiviracitaṃ mahārhaṃ prakṣālya ceṭikayā sthāpitam //
TAkhy, 1, 242.1 śayyāpālair api svāmyādeśāt sunipuṇam anviṣadbhir vastraṃ parivartayadbhir antarlīnā mandavisarpiṇī samāsāditā vyāpāditā ca //
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.6 naiṣṭhikaḥ kāṣāyaṃ dhātuvastram ajinaṃ valkalaṃ vā paridhāya jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yāvad ātmano viprayogas tāvad gurukule sthitvā niveditabhaikṣabhojī bhavati //
VaikhDhS, 1, 9.3 bahūdakās tridaṇḍakamaṇḍalukāṣāyadhātuvastragrahaṇaveṣadhāriṇo brahmarṣigṛheṣu cānyeṣu sādhuvṛtteṣu māṃsalavaṇaparyuṣitānnaṃ varjayantaḥ saptāgāreṣu bhaikṣaṃ kṛtvā mokṣam eva prārthayante /
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
VaiSūVṛ zu VaiśSū, 2, 2, 2, 2.0 sūkṣmāṇāṃ puṣpāvayavānāṃ vastre tejo'vayavānāṃ cāpsu saṅkrānteḥ saṃyuktasamavāyād gandhasparśopalabdhiḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 2, 3.0 nanv ayāvad dravyabhāvino rūpādayo vastrodakayoḥ puṣpagandhoṣṇasparśopalambhakāle svagandhaśītasparśānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 36.1, 1.0 bherīdaṇḍasaṃyogād vastradalavibhāgācchabdācca śabdasya vīcisantānavanniṣpatter manyāmahe kāryaḥ śabda iti //
VaiSūVṛ zu VaiśSū, 5, 2, 7, 1.0 nodanāccitradaṇḍādibhirārohaṇam pīḍanād vastrādibhiḥ pīḍyamānanudyamānābhyāṃ ca saṃyukte //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 8.0 yad annapānavastraviṣāyudhādi svapne dṛśyate tenānnādikriyā na kriyate na ca tadanyairna kriyate //
Viṣṇupurāṇa
ViPur, 3, 11, 15.1 tṛṇairāstīrya vasudhāṃ vastraprāvṛtamastakaḥ /
ViPur, 3, 11, 27.1 śucivastradharaḥ snāto devarṣipitṛtarpaṇam /
ViPur, 3, 11, 77.1 kṛte jape hute vahnau śuddhavastradharo nṛpa /
ViPur, 3, 11, 78.1 naikavastradharo 'thārdrapāṇipādo nareśvara /
ViPur, 3, 12, 2.1 sadānupahate vastre praśastāśca tathauṣadhīḥ /
ViPur, 3, 12, 20.2 naikavastraḥ pravarteta dvijavācanake jape //
ViPur, 3, 13, 13.2 vastratyāgaṃ bahiḥsnānaṃ kṛtvā dadyāttilodakam //
ViPur, 3, 14, 23.1 ratnavastramahīyānamahābhogādikaṃ vasu /
ViPur, 4, 2, 68.2 mano'nukūlabhakṣyabhojyānulepanavastrabhūṣaṇādibhogopabhogā mṛdūni śayanāni sarvasaṃpatsamavetam etad gārhasthyam /
ViPur, 4, 13, 144.1 tataḥ svodaravastranigopitam atilaghukanakasamudgakagataṃ prakaṭīkṛtavān //
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 5, 18, 38.1 dadhānamasite vastre cārupadmāvataṃsakam /
ViPur, 5, 19, 17.1 hatvādāya ca vastrāṇi pītanīlāmbarau tataḥ /
ViPur, 5, 20, 11.2 vastre pragṛhya govindaṃ vraja gehaṃ mameti vai //
ViPur, 5, 25, 16.2 samudrābhe tathā vastre nīle lakṣmīrayacchata //
ViPur, 6, 1, 17.1 suvarṇamaṇiratnādau vastre copakṣayaṃ gate /
ViPur, 6, 1, 52.1 śāṇīprāyāṇi vastrāṇi śamīprāyā mahīruhāḥ /
Viṣṇusmṛti
ViSmṛ, 3, 24.1 dvikaṃ śataṃ paśuhiraṇyebhyo vastrebhyaś ca //
ViSmṛ, 5, 81.1 suvarṇarajatavastrāṇāṃ pañcāśatas tv abhyadhikam apaharan vikaraḥ //
ViSmṛ, 6, 13.1 vastrasya caturguṇā //
ViSmṛ, 18, 44.1 vastraṃ patram alaṃkāraḥ kṛtānnam udakaṃ striyaḥ /
ViSmṛ, 20, 50.1 gṛhṇātīha yathā vastraṃ tyaktvā pūrvadhṛtaṃ naraḥ /
ViSmṛ, 21, 1.1 athāśaucavyapagame susnātaḥ suprakṣālitapāṇipādaḥ svācāntas tvevaṃvidhān eva brāhmaṇān yathāśakti udaṅmukhān gandhamālyavastrālaṃkārādibhiḥ pūjitān bhojayet //
ViSmṛ, 22, 71.1 sarveṣv eteṣu snāneṣu vastraṃ nāprakṣālitaṃ bibhṛyāt //
ViSmṛ, 23, 6.1 atyantopahatasya vastrasya yat prakṣālitaṃ sad virajyate tacchindyāt //
ViSmṛ, 23, 44.2 apaḥ samuddharet sarvāḥ śeṣaṃ vastreṇa śodhayet //
ViSmṛ, 45, 13.1 vastrāpahārakaḥ śvitrī //
ViSmṛ, 52, 9.1 tṛṇakāṣṭhadrumaśuṣkānnaguḍavastracarmāmiṣāṇāṃ trirātram upavaset //
ViSmṛ, 54, 20.1 raktavastraraṅgaratnagandhaguḍamadhurasorṇāvikrayī trirātram upavaset //
ViSmṛ, 63, 31.1 uṣṇīṣālaṃkāramaṇikanakarajatavastrāsanayānāmiṣāṃśca //
ViSmṛ, 71, 47.1 vastropānahamālyopavītānyanyadhṛtāni na dhārayet //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 79, 4.1 daśāṃ visarjayet yadyapyahatavastrajā syāt //
ViSmṛ, 86, 17.2 hotur vastrayugaṃ dadyāt suvarṇaṃ kāṃsyam eva ca //
ViSmṛ, 87, 1.1 atha vaiśākhyāṃ paurṇamāsyāṃ kṛṣṇājinaṃ sakhuraṃ saśṛṅgaṃ suvarṇaśṛṅgaṃ raupyakhuraṃ mauktikalāṅgūlabhūṣitaṃ kṛtvāvike ca vastre prasārayet //
ViSmṛ, 90, 9.1 caitrī citrāyutā cet tasyāṃ citravastrapradānena saubhāgyam āpnoti //
ViSmṛ, 92, 8.1 suvarṇaśṛṅgīṃ raupyakhurāṃ muktālāṅgūlāṃ kāṃsyopadohāṃ vastrottarīyāṃ dattvā dhenuromasaṃkhyāni varṣāṇi svargalokam āpnoti //
ViSmṛ, 96, 15.1 vastrapūtaṃ jalam ādadyāt //
ViSmṛ, 99, 10.1 tathā suvarṇe vimale ca rūpye ratneṣu vastreṣv amaleṣu bhūme /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 11.1, 2.1 yathā vastrāṇāṃ sthūlo malaḥ pūrvaṃ nirdhūyate paścāt sūkṣmo yatnenopāyena vāpanīyate tathā svalpapratipakṣāḥ sthūlā vṛttayaḥ kleśānāṃ sūkṣmās tu mahāpratipakṣā iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 204.1 hemaśṛṅgī śaphai raupyaiḥ suśīlā vastrasaṃyutā /
YāSmṛ, 1, 210.1 bhūdīpāṃś cānnavastrāmbhastilasarpiḥpratiśrayān /
YāSmṛ, 1, 292.2 brāhmaṇān bhojayed dadyād vastrayugmaṃ guror api //
YāSmṛ, 2, 39.2 vastradhānyahiraṇyānāṃ catustridviguṇā parā //
YāSmṛ, 2, 57.2 vastraṃ caturguṇaṃ proktaṃ rasaś cāṣṭaguṇas tathā //
YāSmṛ, 3, 215.2 śvitrī vastraṃ śvā rasaṃ tu cīrī lavaṇahārakaḥ //
Śatakatraya
ŚTr, 3, 16.2 vastraṃ viśīrṇaśatakhaṇḍamayī ca kanthā hā hā tathāpi viṣayā na parityajanti //
ŚTr, 3, 93.1 udyāneṣu vicitrabhojanavidhis tīvrātitīvraṃ tapaḥ kaupīnāvaraṇaṃ suvastram amitaṃ bhikṣāṭanaṃ maṇḍanam /
ŚTr, 3, 106.1 pāṇiḥ pātraṃ pavitraṃ bhramaṇaparigataṃ bhaikṣyam akṣayyam annaṃ vistīrṇaṃ vastram āśādaśakam acapalaṃ talpam asvalpam urvīm /
ŚTr, 3, 107.1 trailokyādhipatitvam eva virasaṃ yasmin mahāśāsane tallabdhvāsanavastramānaghaṭane bhoge ratiṃ mā kṛthāḥ /
ŚTr, 3, 109.1 śayyā śailaśilāgṛhaṃ giriguhā vastraṃ taruṇāṃ tvacaḥ sāraṅgāḥ suhṛdo nanu kṣitiruhāṃ vṛttiḥ phalaiḥ komalaiḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 2, 2.1 jīve jayadhanalabdhiḥ śaukre strīvastragandhadhanalābhāḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 9, 11.1 śyāmāvadātāḥ śatapatralocanāḥ piśaṅgavastrāḥ surucaḥ supeśasaḥ /
BhāgPur, 3, 14, 28.2 yair vastramālyābharaṇānulepanaiḥ śvabhojanaṃ svātmatayopalālitam //
BhāgPur, 3, 23, 15.2 dukūlakṣaumakauśeyair nānāvastrair virājitam //
BhāgPur, 4, 25, 24.2 vastrāntena nigūhantīṃ vrīḍayā gajagāminīm //
BhāgPur, 10, 5, 7.2 vicitradhātubarhasragvastrakāñcanamālinaḥ //
BhāgPur, 10, 5, 8.1 mahārhavastrābharaṇakañcukoṣṇīṣabhūṣitāḥ /
BhāgPur, 10, 5, 9.2 ātmānaṃ bhūṣayāṃcakrurvastrākalpāñjanādibhiḥ //
BhāgPur, 11, 18, 16.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ pibej jalam /
Bhāratamañjarī
BhāMañj, 1, 306.2 cakre vastraparāvṛttiṃ vāyubhūtaḥ smitapriyaḥ //
BhāMañj, 1, 307.1 nijavastrasamākarṣātsa jñāte kalahe tataḥ /
BhāMañj, 1, 891.1 so 'pi taddarśanātkṣipraṃ vastrāvṛtakucasthalāḥ /
BhāMañj, 5, 102.2 saṃrambhasrastavastrāgraniyamāloladordrumaḥ //
BhāMañj, 12, 17.2 gāndhārīṃ bhartṛsādṛśyātsadā vastrāvṛtekṣaṇām //
BhāMañj, 12, 86.1 mālyairvastrair alaṃkārair bhūṣitāste mahārathāḥ /
BhāMañj, 13, 1197.2 vastrayajñasadasyairyaḥ śvetadvīpe purā stutaḥ //
BhāMañj, 13, 1675.2 barhī varṇaharo raktavastrahṛjjīvajīvakaḥ //
BhāMañj, 13, 1676.2 miṣṭānnacauryād dhūkaśca vastracauryātkapotakaḥ /
Devīkālottarāgama
DevīĀgama, 1, 82.2 gandhaṃ puṣpaṃ phalaṃ dhūpaṃ snānaṃ vastraṃ ca bhojanam //
Garuḍapurāṇa
GarPur, 1, 7, 4.2 snānaṃ vastropavītaṃ ca gandhapuṣpaṃ ca dhūpakam //
GarPur, 1, 23, 22.2 vastraṃ vilepanaṃ puṣpaṃ dhūpaṃ dīpaṃ caruṃ dadet //
GarPur, 1, 30, 10.1 abhiṣekaṃ tathā vastraṃ tato yajñopavītakam /
GarPur, 1, 31, 19.1 snānaṃ kuryāttato vastraṃ dadyādācamanaṃ tataḥ /
GarPur, 1, 32, 29.1 snānaṃ vastraṃ tathācāmaṃ gandhaṃ puṣpaṃ ca dhūpakam /
GarPur, 1, 34, 33.1 devaṃ saṃsthāpya vidhivadvastraṃ dadyādvṛṣadhvaja /
GarPur, 1, 40, 16.2 vastrālaṃkārabhogāṃśca hyaṅganyāsaṃ ca dhūpakam //
GarPur, 1, 43, 23.2 dṛṣṭvā punaḥ prapūjyātha vastreṇācchādya yatnataḥ //
GarPur, 1, 48, 3.2 mudrikābhistathā vastrairgandhamālyānulepanaiḥ //
GarPur, 1, 48, 10.2 toraṇāḥ pañcahastāśca vastrapuṣpādyalaṃkṛtāḥ //
GarPur, 1, 48, 19.2 vastrayugmasamāyuktāś candanādyaiḥ svalaṃkṛtāḥ //
GarPur, 1, 48, 31.1 sūtragrīvaṃ ratnagarbhaṃ vastrayugmena veṣṭitam /
GarPur, 1, 48, 32.1 devastu kalaśe pūjyo vardhanyā vastramuttamam /
GarPur, 1, 48, 57.1 vastreṇācchādayitvā tu pūjanīyaḥ svabhāvataḥ /
GarPur, 1, 48, 58.1 atha praṇavasaṃyuktaṃ vastrayugmena veṣṭitam /
GarPur, 1, 48, 97.1 pātraṃ vastrayugaṃ chatraṃ tathā divyāṅgulīyakam /
GarPur, 1, 48, 101.1 vyajanaṃ grāmavastrādīnsopaskāraṃ sumaṇḍapam /
GarPur, 1, 50, 62.2 niṣpīḍya snānavastraṃ vai samācamya ca vāgyataḥ //
GarPur, 1, 53, 11.2 vastradhānyādisaṃgrāhī taḍāgādi karoti ca //
GarPur, 1, 59, 17.1 vastraprāvaraṇe śreṣṭho nakṣatrāṇāṃ gaṇaḥ smṛtaḥ /
GarPur, 1, 69, 37.1 śuddhaṃ tato vimalavastranigharṣaṇena syānmauktikaṃ vipulasadguṇakāntiyuktam /
GarPur, 1, 69, 40.2 vrīhibhirmardanīyaṃ vā śuṣkavastropaveṣṭitam //
GarPur, 1, 86, 15.1 vastrāṇi mukuṭaṃ ghaṇṭā cāmaraṃ prekṣaṇīyakam /
GarPur, 1, 92, 7.2 suvastraḥ śuddhadehaśca sukarṇaḥ padmasaṃsthitaḥ //
GarPur, 1, 98, 5.1 hemaśṛṅgī śaphaiḥ raupyaiḥ suśīlā vastrasaṃyutā /
GarPur, 1, 98, 12.2 bhūdīpāṃścānnavastrāṇi sarpirdattvā vrajecchiyam //
GarPur, 1, 99, 44.1 vastrādyāḥ prīṇayantyeva naraṃ śrāddhakṛtaṃ dvijāḥ /
GarPur, 1, 100, 17.1 brāhmaṇān bhojayetpaścācchuklavastrānulepanaiḥ /
GarPur, 1, 100, 17.2 vastrayugmaṃ guror dadyātsampūjya ca grahāṃstathā /
GarPur, 1, 106, 24.1 vastropalāsavaṃ puṣpaṃ śākamṛccarmapādukam /
GarPur, 1, 109, 35.2 vastrairmanoramairmālyaiḥ kāmaḥ strīṣu vijṛmbhate //
GarPur, 1, 114, 44.1 śūrpavāto nakhāgrāmbu snānavastramṛjodakam /
GarPur, 1, 115, 10.2 asaṃbhogaśca nārīṇāṃ vastrāṇāmātapo jarā //
GarPur, 1, 117, 14.2 dvijāya śayyāṃ pātraṃ ca chatraṃ vastramupānahau //
GarPur, 1, 120, 11.2 vastracchatrasuvarṇādyaiḥ rātrau ca kṛtajāgaraḥ /
GarPur, 1, 124, 20.1 bhojayeddhyānaniṣṭhāṃśca vastracchatrādikaṃ dadet /
GarPur, 1, 127, 14.1 sarvabījabhṛte viprāḥ sitavastrāvaguṇṭhite /
GarPur, 1, 128, 6.1 puṣpālaṅkāravastrāṇi dhūpagandhānulepanam /
GarPur, 1, 136, 7.1 sitavastrayugacchannaṃ chatropānadyugānvitam /
GarPur, 1, 156, 10.2 doṣaprakopahetustu prāgukte vastrasādini //
GarPur, 1, 164, 41.2 ekaśayyāsanāccaiva vastramālyānulepanāt //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 2.1 ācchādya vastrayugaṃ paridhāpya arcayitvā arccanāṃ kṛtvā /
GṛRĀ, Brāhmalakṣaṇa, 7.0 supūjitāṃ vastrapuṣpacandanādinā //
GṛRĀ, Brāhmalakṣaṇa, 10.2 anindannanyair avitarkayan vidhivadvastrayugaṃ dattvā saha dharmmaṃ caryatām iti brāhmaḥ //
GṛRĀ, Āsuralakṣaṇa, 22.2 nārīyānāni vastraṃ vā te pāpā yāntyadhogatim //
Hitopadeśa
Hitop, 2, 106.2 sakṛt kiṃ pīḍitaṃ snānavastraṃ muñced dhṛtaṃ payaḥ //
Hitop, 2, 111.4 tasya dharmādhikāriṇā kaścin nāpito vadhyabhūmiṃ nīyamānaḥ kandarpaketunāmnā parivrājakena sādhudvitīyakena nāyaṃ hantavyaḥ ity uktvā vastrāñcalena dhṛtaḥ /
Hitop, 3, 125.8 taj jñātvā suvarṇavastrādikaṃ yathārhaṃ prasādapradānaṃ ca kriyatām /
Hitop, 4, 141.3 tato rājahaṃsena rājñā vastrālaṅkāropahāraiḥ sa mantrī dūradarśī pūjitaḥ /
Kathāsaritsāgara
KSS, 1, 4, 52.1 gṛhītvā tatra tasyāntarvastrāṇyābharaṇāni ca /
KSS, 1, 4, 57.2 tathaiva hṛtavastrādistailakajjalamardanaiḥ //
KSS, 1, 8, 36.2 kṣitikanakavastravāhanabhavanadhanaiḥ saṃvibheje saḥ //
KSS, 2, 1, 57.1 ekākinīm ekavastrāṃ krandantīm atha tāṃ vane /
KSS, 2, 2, 143.2 ata eva sadā vastrairbhojanaiścopacaryase //
KSS, 2, 2, 167.1 tata evāmbumadhyācca vastraṃ cauraniveśitam /
KSS, 2, 2, 168.1 atha tadvastramādāya sa taṃ hāramalakṣayan /
KSS, 2, 2, 169.1 tatra tatpratyabhijñāya vastraṃ hāramavāpya ca /
KSS, 2, 4, 150.2 atha vastrāṅgarāgādi krītavān bhojanaṃ tathā //
KSS, 2, 4, 151.2 vastrāṅgarāgapuṣpādyairātmānaṃ tairabhūṣayat //
KSS, 2, 5, 147.2 hṛtvā vastrādi ceṭībhistatra cakre digambaraḥ //
KSS, 2, 5, 152.2 prātaḥ sa tasthau vastreṇa veṣṭayitvāṅkitaṃ śiraḥ //
KSS, 2, 6, 60.2 vastrāṅgarāgābharaṇairgrāmaiśca savasantakau //
KSS, 3, 2, 85.1 pradattavastrābharaṇaḥ pragītavaracāraṇaḥ /
KSS, 3, 4, 181.1 tato vastrāñcalāt tasya sa parivrājakasya tān /
KSS, 3, 4, 199.1 adarśayac ca vastrānte nibaddhāś cauranāsikāḥ /
KSS, 3, 4, 250.2 pāṭayannijavastrāṇi kṛtonmādo vidūṣakaḥ //
KSS, 3, 4, 320.2 snānena bhojanairvastrairnītvā gṛhamupācarat //
KSS, 3, 6, 44.1 sasāmantaś ca vastrāṇi dattvā cābharaṇāni saḥ /
KSS, 3, 6, 122.1 vikīrṇavastrakeśāntā rudatī tāvad āsta ca /
KSS, 4, 1, 51.1 snapitā dattavastrā ca tābhiḥ svādu ca bhojitā /
KSS, 4, 1, 114.2 śīlabhraṃśabhayād āttasvalpavastrā palāyitā //
KSS, 4, 2, 135.2 sa divyavastrābharaṇo naman mām evam abravīt //
KSS, 4, 3, 37.1 prasādyamānāpy āhārapānavastrair aharniśam /
KSS, 4, 3, 80.2 rājño baddhotsavāt prāptair navavastravibhūṣaṇaiḥ //
KSS, 5, 1, 113.1 etad gṛhītvā gaccha tvaṃ vastrayugmam upāyanam /
KSS, 5, 1, 124.1 dvitīye 'hni punaḥ preṣya prābhṛtaṃ vastrayor yugam /
KSS, 5, 3, 197.1 dyūtahāritavastrādir gantuṃ nālaṃ pitur gṛham /
Kālikāpurāṇa
KālPur, 54, 22.1 raktaṃ kauśeyavastraṃ ca deyaṃ nīlaṃ kadāpi na /
KālPur, 55, 74.1 naivedyaṃ gandhapuṣpe ca vastraṃ dadyācca yatpriyam /
Mātṛkābhedatantra
MBhT, 1, 11.1 vastrayuktena sūtreṇa dugdhamadhye vinikṣipet /
MBhT, 5, 5.2 puruṣasya yathāyogyaṃ yugmavastraṃ nivedayet //
MBhT, 5, 18.2 svayaṃbhupuṣpasaṃyukte vastre cāruṇasaṃnibhe //
MBhT, 6, 27.2 tathā vastraṃ pradātavyaṃ sarvakalyāṇahetave //
MBhT, 8, 16.1 puruṣasya yathāyogyaṃ yugmavastraṃ nivedayet /
MBhT, 8, 29.1 ūrmiṃ dadyāt pītavastraṃ kṣaumavastrayugaṃ śive /
MBhT, 8, 29.1 ūrmiṃ dadyāt pītavastraṃ kṣaumavastrayugaṃ śive /
MBhT, 8, 32.1 svapuṣpasaṃyute vastre aṅgāre ca karīṣake /
MBhT, 8, 33.2 svapuṣpasaṃyute vastre sthāpayet pārthive punaḥ //
MBhT, 9, 4.1 vastrayugmaṃ paṭṭasūtranirmitaṃ ca suśobhanam /
MBhT, 11, 4.1 prakuryād bahuyatnena vastreṇa veṣṭanaṃ caret /
MBhT, 11, 5.1 kumbhayugmaṃ sthāpayitvā kṣaumavastreṇa veṣṭayet /
MBhT, 11, 5.2 yugmaṃ yugmaṃ kṣaumavastraṃ kumbhayugme niyojayet //
MBhT, 11, 16.1 aṅgulyām aṅgurī deyā divyavastraṃ niyojayet /
MBhT, 12, 63.2 svarṇaṃ raupyaṃ tathā vastraṃ dattvā varaṇam ācaret //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 25.0 atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda //
Narmamālā
KṣNarm, 1, 53.1 vastrālaṅkāraratnādi yatkiṃciddevaveśmasu /
KṣNarm, 1, 70.1 sahasā hṛtavastrāṇāṃ gṛhiṇīnāṃ samāyayau /
KṣNarm, 1, 75.1 tadgehinī śīrṇavastrakhaṇḍāvṛtakaṭītaṭā /
KṣNarm, 1, 105.2 ayācitaṃ dadustasya vastrālaṃkaraṇepsitam //
KṣNarm, 2, 6.1 ciraṃ tadarthinaścitravastraveṣavibhūṣitāḥ /
KṣNarm, 2, 17.2 śilpasampādanaṃ cāsyā vastrālaṃkaraṇekṣitam //
KṣNarm, 2, 56.2 bhṛtavastro viveśāśu mithyāgrāmacikitsayā //
KṣNarm, 2, 60.1 idaṃ suruciraṃ vastraṃ krītamābharaṇaṃ ca te /
KṣNarm, 3, 3.1 śālicūrṇaṃ sitacchatraṃ śvetavastraṃ vitānakam /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 5.1, 4.0 evaṃ vastrādilagnaṃ śoṇite ṛtuvyāpatpraśamanaṃ ātmaviṣaye niṣeko vikārajanakatvābhāvāt uta bhavati //
NiSaṃ zu Su, Sū., 14, 15.3, 7.0 adhikamadhyahīnabhedena raktavat adhikamadhyahīnabhedena vikāraparimāṇam pradhānabhūtaḥ saptāhenaivotpattir salilādīni vastraṃ vikāraparimāṇam pradhānabhūtaḥ saptāhenaivotpattir salilādīni saptāhenaivotpattir aṣṭau vraṇe iti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 3.0 dvijaśuśrūṣayā tu jīrṇavastrādikam eva labhyate iti na lābhādhikyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 160.3 śastrāṇi caiva vastrāṇi tataḥ paśyettu lakṣaṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 224.4 kāṣāyaṃ caike vastramupadiśanti brāhmaṇasya /
Rasahṛdayatantra
RHT, 5, 6.1 samarasatāṃ yadi yāto vastrādgalito'dhikaśca tulanāyām /
RHT, 5, 38.1 baddhvā sudṛḍhe vastre poṭalikāyāṃ śikhīkṛto dīpaḥ /
RHT, 5, 43.1 athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ /
RHT, 6, 2.1 dṛḍhavastrabāhyabaddhe dolāsvedena jārayedgrāsam /
RHT, 6, 4.2 samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena //
RHT, 6, 6.2 pīḍyaḥ pātrasyopari vastreṇa caturguṇenaiva //
RHT, 6, 7.1 yadi parigalitaḥ sakalo vastrād grāsena caikatāṃ yātaḥ /
RHT, 7, 5.2 dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //
RHT, 18, 60.1 kṛtvālaktakavastraṃ liptamanusnehamupari cūrṇena /
RHT, 19, 28.2 kurvītāñjanasadṛśaṃ sthagitavastreṇa sūryakaraiḥ //
Rasamañjarī
RMañj, 1, 27.1 suvastragālitaṃ khalve sūtaṃ kṣiptvā vimardayet /
RMañj, 2, 45.2 ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa veṣṭayet //
RMañj, 3, 8.1 sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
RMañj, 3, 13.1 arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
RMañj, 3, 13.2 gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tat //
RMañj, 5, 54.2 rajastadvastragalitaṃ nīre tarati haṃsavat //
RMañj, 6, 1.1 kṣīrābdherutthitaṃ devaṃ pītavastraṃ caturbhujam /
RMañj, 6, 95.2 valkalairmardayitvā ca rasaṃ vastreṇa gālayet //
RMañj, 6, 210.1 droṇapuṣpīrasairbhāvyaṃ śuṣkaṃ tadvastragālitam /
RMañj, 6, 213.2 khalve saṃmardayettattu śuṣkavastreṇa gālayet //
RMañj, 6, 236.2 evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //
RMañj, 6, 296.2 yāmadvayaṃ pacedājye vastre baddhvātha mardayet //
Rasaprakāśasudhākara
RPSudh, 1, 33.2 triguṇena suvastreṇa bhūrjapatreṇa veṣṭayet //
RPSudh, 1, 111.2 dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ //
RPSudh, 2, 8.2 tata uddhṛtya vastreṇa baṃdhanaṃ kārayed bhiṣak //
RPSudh, 2, 14.1 vastreṇa baṃdhanaṃ kṛtvā phale dhaurte niveśayet /
RPSudh, 2, 38.2 āsāṃ niyāmikānāṃ ca rasaṃ vastreṇa gālayet //
RPSudh, 2, 78.1 vastreṇa poṭalīṃ baddhvā svedayenniṃbukadravaiḥ /
RPSudh, 4, 53.1 śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe /
RPSudh, 4, 86.2 tataḥ śaṇabhavenāpi vastreṇācchādya gartakam //
RPSudh, 5, 31.2 gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam //
RPSudh, 5, 85.2 dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet //
RPSudh, 5, 86.1 vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ /
RPSudh, 5, 98.2 saṃgālya yatnato vastrātsthāpayetkūpikāntare //
RPSudh, 6, 11.2 yā lepitā śvetavastre raṅgabandhakarī hi sā //
RPSudh, 6, 35.1 ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet /
RPSudh, 6, 35.2 vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ //
RPSudh, 6, 48.2 vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam //
RPSudh, 7, 61.1 vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam /
RPSudh, 10, 13.1 vastrāṃgāratuṣās tulyās taccaturguṇamṛttikā /
RPSudh, 11, 24.2 mardayennimbunīreṇa śuddhavastreṇa gālayet //
RPSudh, 11, 25.1 vastre lagnā tu yā piṣṭī grāhayettāṃ bhiṣagvaraḥ /
RPSudh, 12, 12.2 cūrṇīkṛtaṃ gālitameva vastrād bhṛṣṭaṃ tathājyena sitāsametam //
Rasaratnasamuccaya
RRS, 2, 21.1 cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /
RRS, 2, 21.2 niryātaṃ mardanādvastrāddhānyābhramiti kathyate //
RRS, 3, 7.2 tatra tyaktvā tu tadvastraṃ susnātā kṣīrasāgare //
RRS, 3, 8.2 ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ //
RRS, 3, 21.2 gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati //
RRS, 3, 25.1 sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca /
RRS, 3, 29.2 aratnimātre vastre tad viprakīrya viveṣṭya tat //
RRS, 3, 43.1 athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā /
RRS, 3, 43.2 gandhakaṃ navanītena piṣṭvā vastraṃ lipedghanam //
RRS, 3, 62.2 vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī //
RRS, 3, 77.1 vastre caturguṇe baddhvā dolāyantre dinaṃ pacet /
RRS, 3, 89.1 palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe /
RRS, 4, 67.1 punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca /
RRS, 5, 135.2 saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet /
RRS, 5, 162.1 bhallātatailasaṃliptaṃ vaṃgaṃ vastreṇa veṣṭitam /
RRS, 5, 236.2 tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ //
RRS, 6, 23.3 dadhatīṃ taptahemābhāṃ pītavastrāṃ vibhāvayet //
RRS, 6, 29.1 sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam /
RRS, 8, 35.1 cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /
RRS, 8, 35.2 niryātaṃ mardanādvastrāddhānyābhramiti kathyate //
RRS, 9, 5.1 sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet /
RRS, 9, 19.1 rasonakarasaṃ bhadre yatnato vastragālitam /
RRS, 9, 20.2 saṃdhiṃ vilepayedyatnānmṛdā vastreṇa caiva hi //
RRS, 14, 21.2 ruddhvā tadveṣṭayedvastre mṛttikāṃ lepayedbahiḥ //
RRS, 16, 24.1 sāṃbusthālīmukhābaddhe vastre pākyaṃ nidhāya ca /
RRS, 22, 26.2 sthagayetkūpikāmadhye vastreṇa parigālitam //
Rasaratnākara
RRĀ, R.kh., 2, 8.1 suvastragālitaṃ sūtaṃ khalve kṣiptvā yathākramam /
RRĀ, R.kh., 2, 38.2 dinaikaṃ tena kalkena vastre liptvā ca vartikām //
RRĀ, R.kh., 4, 3.1 ūrdhvalagnaṃ samāruhya dṛḍhaṃ vastreṇa bandhayet /
RRĀ, R.kh., 4, 11.1 kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet /
RRĀ, R.kh., 4, 12.1 śoṣayecca punarvastre baddhvāveṣṭya sadā dṛḍham /
RRĀ, R.kh., 4, 18.2 sampuṭaṃ bandhayedvastre mṛdālepya ca śoṣayet //
RRĀ, R.kh., 4, 37.1 athavā gandhapīṭhīnāṃ vastre baddhvā tu gandhakam /
RRĀ, R.kh., 5, 5.1 sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
RRĀ, R.kh., 5, 7.1 athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā /
RRĀ, R.kh., 5, 7.2 gandhakaṃ navanītena piṣṭvā vastraṃ pralepayet //
RRĀ, R.kh., 6, 9.2 baddhvā dhānyayutaṃ vastre mardayetkāñjikaiḥ saha //
RRĀ, R.kh., 7, 3.1 vastraiścaturguṇair baddhvā dolāyantre dinaṃ pacet /
RRĀ, R.kh., 7, 27.2 tadgolakaṃ vastre baddhvā dolāyantre kulatthakvāthe dinamekaṃ pacet /
RRĀ, R.kh., 9, 49.2 sampiṣya gālayed vastre sadyo vāritaraṃ bhavet //
RRĀ, R.kh., 10, 2.1 dhattūrabījacūrṇāni vastrapūtāni kārayet /
RRĀ, R.kh., 10, 3.1 sutaptaṃ vastrapūtaṃ ca pātayet tailamāharet /
RRĀ, R.kh., 10, 81.0 daśamūlakvāthe uṣṇe pūte gugguluṃ parikṣipyāloḍya ca vastrapūtaṃ vidhāya caṇḍātape viśoṣya ghṛtaṃ dattvā piṇḍitavyam //
RRĀ, Ras.kh., 2, 92.2 tatsarvaṃ pakvamūṣāyāṃ kṣiptvā vastreṇa bandhayet //
RRĀ, Ras.kh., 3, 42.1 tadgolaṃ bandhayedvastre paced gokṣīrapūrite /
RRĀ, Ras.kh., 3, 62.2 etāsāṃ vastrapūtaiśca dravairmardyaṃ dinatrayam //
RRĀ, Ras.kh., 3, 115.1 veṣṭayed bhūrjapattreṇa vastre baddhvā pacet tryaham /
RRĀ, Ras.kh., 4, 9.2 tatsarvaṃ peṣayec chlakṣṇaṃ sitavastreṇa bandhayet //
RRĀ, Ras.kh., 4, 11.1 tadabhrakaṃ tato vastraṃ saṃtyajed rakṣayej jalam /
RRĀ, Ras.kh., 5, 16.2 śiraḥ saṃveṣṭya vastreṇa prātaḥ snānaṃ samācaret //
RRĀ, Ras.kh., 5, 40.1 kāravallyā dalairveṣṭya tato vastreṇa bandhayet /
RRĀ, Ras.kh., 6, 39.1 tadgolaṃ bandhayedvastre ghṛtairyāmadvayaṃ pacet /
RRĀ, Ras.kh., 6, 45.1 uddhṛtya bandhayedvastre dṛḍhe caiva caturguṇe /
RRĀ, Ras.kh., 8, 16.2 ciñcāvṛkṣasya pattrāṇi samyagvastreṇa bandhayet //
RRĀ, Ras.kh., 8, 22.1 āmrākārāḥ supāṣāṇā grāhyā vastreṇa bandhayet /
RRĀ, Ras.kh., 8, 22.2 raktavarṇaṃ bhavedvastraṃ kṣīramadhye kṣipettataḥ //
RRĀ, Ras.kh., 8, 47.1 vastre baddhvā tu tadvastraṃ vaṃśāgre bandhayeddṛḍham /
RRĀ, Ras.kh., 8, 47.1 vastre baddhvā tu tadvastraṃ vaṃśāgre bandhayeddṛḍham /
RRĀ, Ras.kh., 8, 51.1 vastre gorocanaṃ baddhvā vaṃśasthaṃ tatra veśayet /
RRĀ, Ras.kh., 8, 59.2 baddhvā vastre kṣipetkuṇḍe snānaṃ tatra samācaret //
RRĀ, Ras.kh., 8, 156.2 dṛśyate rajasā strīṇāṃ bhāvitaṃ vastrakhaṇḍakam //
RRĀ, V.kh., 1, 35.2 dadhantīṃ taptahemābhāṃ pītavastrāṃ vicintayet //
RRĀ, V.kh., 1, 41.1 sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam /
RRĀ, V.kh., 2, 5.1 samāloḍya jalairvastrairbaddhvā grāhyamadhojalam /
RRĀ, V.kh., 3, 18.3 tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśā ca mṛttikā /
RRĀ, V.kh., 3, 70.1 kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān /
RRĀ, V.kh., 3, 71.1 taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhārayet /
RRĀ, V.kh., 3, 97.2 vastre baddhvā sāranāle bhāṇḍamadhye vimardayet //
RRĀ, V.kh., 4, 5.1 vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe /
RRĀ, V.kh., 4, 7.1 ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet /
RRĀ, V.kh., 5, 54.1 aṅkollabījacūrṇaṃ tu kṣiptvā vastreṇa bandhayet /
RRĀ, V.kh., 6, 117.2 tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet //
RRĀ, V.kh., 7, 5.2 mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam //
RRĀ, V.kh., 7, 6.1 gandhataile dinaṃ pacyāttato vastrātsamuddharet /
RRĀ, V.kh., 7, 9.1 kṛtvātha bandhayedvastre gandhataile dinaṃ pacet /
RRĀ, V.kh., 7, 9.2 vastramadhyātsamuddhṛtya piṣṭigolamidaṃ bhavet //
RRĀ, V.kh., 7, 82.2 golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet //
RRĀ, V.kh., 8, 103.1 baddhvā vastreṇa daṇḍāgre kuntavedhaṃ niyojayet /
RRĀ, V.kh., 8, 134.2 tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape //
RRĀ, V.kh., 9, 34.2 vastre baddhvā dinaṃ svedyaṃ dolāyaṃtre sakāṃjike //
RRĀ, V.kh., 9, 35.1 savastraṃ pācayetpaścād gandhataile dināvadhi /
RRĀ, V.kh., 9, 35.2 tato vastrātsamuddhṛtya nigaḍena tule pacet //
RRĀ, V.kh., 9, 66.1 tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet /
RRĀ, V.kh., 10, 44.1 grāhyaṃ tailāvaśeṣaṃ tu vastrapūtaṃ surakṣayet /
RRĀ, V.kh., 10, 73.2 vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake //
RRĀ, V.kh., 10, 80.2 vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet //
RRĀ, V.kh., 11, 10.1 tatkalkena limped vastre yāvad aṅgulamātrakam /
RRĀ, V.kh., 11, 34.1 dinānte bandhayedvastre dolāyantre tryahaṃ pacet /
RRĀ, V.kh., 12, 8.1 mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ /
RRĀ, V.kh., 12, 10.1 taṃ rasaṃ taptakhalve tu kṣipedvastreṇa gālitam /
RRĀ, V.kh., 12, 58.1 cāritaṃ bandhayedvastre dolāyaṃtre dināvadhi /
RRĀ, V.kh., 14, 6.2 gomūtrairlolayetsarvaṃ tena vastraṃ ghanaṃ lipet //
RRĀ, V.kh., 14, 8.2 vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet //
RRĀ, V.kh., 14, 9.2 caturguṇena vastreṇa kṣālayennirmalo bhavet //
RRĀ, V.kh., 15, 81.1 mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ /
RRĀ, V.kh., 17, 63.1 vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt /
RRĀ, V.kh., 18, 3.1 eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam /
RRĀ, V.kh., 18, 124.1 dhūmavedhe rasaṃ piṣṭvā tena vastraṃ pralepayet /
RRĀ, V.kh., 19, 2.2 vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet //
RRĀ, V.kh., 19, 21.1 chidraṃ kṛtvā nibadhyātha suśubhre vastrakhaṇḍake /
RRĀ, V.kh., 19, 31.2 ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet //
RRĀ, V.kh., 19, 75.2 paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam //
RRĀ, V.kh., 19, 76.2 vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam //
RRĀ, V.kh., 19, 85.1 dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet /
RRĀ, V.kh., 19, 95.1 vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham /
RRĀ, V.kh., 19, 128.1 vajrīkṣīreṇa saṃyuktaṃ śuddhaṃ vastraṃ punaḥ punaḥ /
RRĀ, V.kh., 19, 130.2 ācchādayettu vastreṇa jalasiktena tatkṣaṇāt //
Rasendracintāmaṇi
RCint, 3, 7.2 sūtasya gālitair vastrairvakṣyamāṇadravādibhiḥ //
RCint, 3, 14.1 rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet /
RCint, 3, 66.2 vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet /
RCint, 3, 103.2 bahiśca baddhaṃ vastreṇa bhūrje grāsaniveśitam /
RCint, 3, 183.1 snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
RCint, 4, 13.1 yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca /
RCint, 5, 2.1 gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ /
RCint, 5, 14.1 arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
RCint, 5, 14.2 gandhakaṃ navanītena piṣṭvā vastraṃ vilepayet //
RCint, 6, 57.2 mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām //
RCint, 6, 58.1 puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /
RCint, 6, 62.1 piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet /
RCint, 8, 166.2 piṣṭvā ghṛṣṭvā gālya vastre cūrṇaṃ niścandrakaṃ kuryāt //
Rasendracūḍāmaṇi
RCūM, 4, 37.1 cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike /
RCūM, 4, 37.2 niryātaṃ mardanādvastrāddhānyābhramiti kathyate //
RCūM, 5, 109.2 vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā //
RCūM, 11, 9.1 gavyājyairvidruto vastragālitaḥ śuddhimṛcchati /
RCūM, 11, 12.2 sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca //
RCūM, 11, 16.2 aratnimātre vastre tadviprakīrya viveṣṭya tat //
RCūM, 11, 46.2 palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe //
RCūM, 11, 49.2 vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī //
RCūM, 12, 61.1 punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca /
RCūM, 14, 228.1 tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ /
RCūM, 16, 23.1 kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam /
RCūM, 16, 24.1 vastre caturguṇe kṣiptvā gāḍhaniṣpīḍanādrasaḥ /
Rasendrasārasaṃgraha
RSS, 1, 82.2 dinaikaṃ tena kalkena vastraṃ liptvā tu varttikām //
RSS, 1, 120.1 sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
RSS, 1, 172.1 vastre caturguṇe baddhvā dolāyaṃtre dinaṃ pacet /
RSS, 1, 208.1 svarṇamākṣikacūrṇaṃ tu vastre baddhvā vipācayet /
RSS, 1, 341.2 rajastadvastragalitaṃ nīre tarati haṃsavat /
RSS, 1, 373.1 ciñcāpatrarase karṣe vastrapūte paladvayam /
Rasādhyāya
RAdhy, 1, 31.2 vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ //
RAdhy, 1, 52.2 muktvā kaṭāhabundhe tāṃ pradadyād vastrasampuṭam /
RAdhy, 1, 52.3 vastrāntāni mṛdā limpej jāritānīva bundhake //
RAdhy, 1, 53.2 kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā //
RAdhy, 1, 72.2 kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm //
RAdhy, 1, 73.1 kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā /
RAdhy, 1, 79.1 vastraṃ catuṣpuṭaṃ kṛtvā khagenāpi puṭīkṛtam /
RAdhy, 1, 193.1 jārye tu jārite sūte vastreṇa gālite sati /
RAdhy, 1, 193.2 vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ //
RAdhy, 1, 194.1 punarjāritajārye tu vastrān niḥśeṣanirgate /
RAdhy, 1, 195.1 jālaṃ kārayatā sūte vastrānniḥsarate punaḥ /
RAdhy, 1, 262.1 gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam /
RAdhy, 1, 309.2 vartayitvā raso grāhyo vastrapūto hi nirmalaḥ //
RAdhy, 1, 316.2 bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake //
RAdhy, 1, 341.1 sandhau vastraṃ mṛdā liptvā caturbhiḥ chāṇakaiḥ puṭam /
RAdhy, 1, 376.2 dolāyantre tathā kāryā vastraṃ bundhe lagenna hi //
RAdhy, 1, 429.2 niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 31.2, 1.0 prathamaṃ sūtaḥ ślakṣṇavastreṇa gālanīyo yathā vaṅganāgajāḥ pūrvoktavikārāḥ sarve vastre lagitvā tiṣṭhanti //
RAdhyṬ zu RAdhy, 31.2, 1.0 prathamaṃ sūtaḥ ślakṣṇavastreṇa gālanīyo yathā vaṅganāgajāḥ pūrvoktavikārāḥ sarve vastre lagitvā tiṣṭhanti //
RAdhyṬ zu RAdhy, 35.2, 1.0 palāśasya parpaṭān jalena kledayitvā tato vartayitvā vastreṇa niścotya raso grāhyaḥ //
RAdhyṬ zu RAdhy, 42.2, 5.0 evaṃ saptadināni yadi marditaḥ pārado bhavati tadā kāñjikena kharalo bhriyate punaḥ śanairmṛdyate tato vastravartayaḥ kṣiptvā tathā mucyante tathā vartiprāntāḥ bhūmau laganti //
RAdhyṬ zu RAdhy, 55.2, 2.0 tataḥ pūrvakṛtāṃ tāṃ pīṭhīṃ tatra kaṭāhabundhe kṣiptvopari ācchādanārthaṃ sabalacikkaṇavastrasampuṭaṃ tāḍayitvā tasya vastrasya prāntān kuṇḍalīṃ paritaś cikkaṇamṛdā tathā limpedyathā jaṭitā iva te bhaveyuḥ //
RAdhyṬ zu RAdhy, 55.2, 2.0 tataḥ pūrvakṛtāṃ tāṃ pīṭhīṃ tatra kaṭāhabundhe kṣiptvopari ācchādanārthaṃ sabalacikkaṇavastrasampuṭaṃ tāḍayitvā tasya vastrasya prāntān kuṇḍalīṃ paritaś cikkaṇamṛdā tathā limpedyathā jaṭitā iva te bhaveyuḥ //
RAdhyṬ zu RAdhy, 55.2, 4.0 tato'gnitāpena raso vastratantuchidrair viniḥsṛtyādhaḥsthālikāsthitajalamadhye yāti //
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
RAdhyṬ zu RAdhy, 195.2, 4.0 tadyathā jāryaṃ vastu jārayitvā raso vastreṇa gālyate tato yadi kiṃcidvastre śeṣaṃ vigālya tiṣṭhati tadā jñeyo'sau garbha iti //
RAdhyṬ zu RAdhy, 195.2, 4.0 tadyathā jāryaṃ vastu jārayitvā raso vastreṇa gālyate tato yadi kiṃcidvastre śeṣaṃ vigālya tiṣṭhati tadā jñeyo'sau garbha iti //
RAdhyṬ zu RAdhy, 195.2, 6.0 ayaṃ bhāvo jāraṇā yena vidhinā pūrvaṃ bhaṇitāsti sā tena vidhinā jāryauṣadhaṃ vinaivānumānena taptvā punarvastreṇa raso gālanīyaḥ //
RAdhyṬ zu RAdhy, 195.2, 7.0 tato yadi vastrātpūrvo 'pi niḥsarati nanu kiṃcil lagati paraṃ tolitaḥ sa tu nijataulyādhiko bhavati tadā jñeyo'sau piṇḍa iti //
RAdhyṬ zu RAdhy, 195.2, 9.0 tataḥ punarapi yathā bhaṇitāsti tathaiva jāryauṣadhopakṣepeṇa vinaiva vidhāpunar navavastreṇa raso gālyate //
RAdhyṬ zu RAdhy, 195.2, 10.0 yadi vastrānniḥsṛto gālitaḥ sannijataulye tiṣṭhati tadā jñeyo'sau pariṇāmaka iti //
RAdhyṬ zu RAdhy, 223.2, 3.0 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 312.2, 1.0 ketakīnāṃ stanānnisāhāyāṃ jalaṃ vinaiva gāḍhaṃ vartayitvā vastreṇa ca gālitvā raso grāhyaḥ //
RAdhyṬ zu RAdhy, 334.2, 1.0 amalasārasya gandhakasya gadyāṇāḥ 20 tathā śuddhasūtasya gadyāṇāḥ 20 ekatra kharale mardayitvā sūkṣmāṃ kajjalīṃ kṛtvā vastreṇa gālayitvā tato hemavallyā gadyāṇaṃ kandānāṃ śrīkhaṇḍena vā rasena vā gāḍhaṃ sampiṣya pīṭhī kāryā evaṃ ca prakāradvayena gandhapīṭhī niṣpadyate //
RAdhyṬ zu RAdhy, 346.2, 2.0 tataḥ punarapi teṣveva sūtasya daśagadyāṇakeṣu gandhakatailagadyāṇakaṃ muktvā bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā vastraṃ mṛttikayā sandhau liptvā caturbhiḥ chāṇakairbhūmau kukkuṭapuṭaṃ deyam //
RAdhyṬ zu RAdhy, 403.2, 5.0 tatastāṃ pīṭhīṃ vastre baddhvā lavaṇayuktakāṃjikapūrṇasthālikāyāṃ niṃbukakhaṇḍāni prakṣipya dolāyaṃtreṇa dinamekaṃ svedayet //
RAdhyṬ zu RAdhy, 438.2, 5.0 tato nisāhāmatisūkṣmāṃ cilhāṃ prapiṣya vastreṇa niścotya raso grāhyaḥ //
RAdhyṬ zu RAdhy, 478.2, 13.0 sarvamauṣadhaṃ vastre baddhvā dolāyantre sthālikāyāṃ tena śrīṣaṇḍena komalavahninā dinadvayaṃ svedayitvottārya guṭikāṃ kṛtvā paścāt krameṇa pañcāmṛtena svedayet //
Rasārṇava
RArṇ, 2, 69.2 uttaptahemarucirāṃ pītavastrāṃ trilocanām //
RArṇ, 4, 10.1 rasonakarasaṃ bhadre yatnato vastragālitam /
RArṇ, 4, 11.2 saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi //
RArṇ, 4, 37.1 tuṣaṃ vastrasamaṃ dagdhaṃ mṛttikā caturaṃśikā /
RArṇ, 6, 60.1 jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet /
RArṇ, 6, 113.1 jambīraphalamadhyasthaṃ vastrapoṭalikāgatam /
RArṇ, 7, 25.1 vastreṇa baddhvā capalaṃ laṅghayedyadi sāgaram /
RArṇ, 7, 25.2 vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ //
RArṇ, 7, 33.1 rasakaṃ cūrṇayitvā tu baddhvā vastre vicakṣaṇaḥ /
RArṇ, 7, 62.2 ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ //
RArṇ, 10, 44.2 tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam //
RArṇ, 11, 61.2 bahiśca baddhaṃ vastreṇa bhūyo grāsaṃ niveditam /
RArṇ, 11, 63.1 koṣṇena kāñjikenādau kṣālitaṃ vastragālitam /
RArṇ, 11, 64.0 caturguṇena vastreṇa pīḍito nirmalaśca saḥ //
RArṇ, 14, 50.2 bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm /
RArṇ, 14, 164.1 veṣṭayedbhūrjapattreṇa bahirvastreṇa veṣṭayet /
RArṇ, 16, 101.2 veṣṭayed bhūrjapattreṇa vastrasūtreṇa veṣṭayet //
RArṇ, 18, 17.1 yāvadañjanasaṃkāśaṃ vastrachannaṃ viśodhya tat /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 1.2 avanirudadhivastrā gauḥ kṣamā kṣauṇir urvī kurapi vasumatīrā kāśyapī ratnagarbhā //
RājNigh, Pipp., 174.1 vastraṃ tamālakaṃ rāmaṃ gopanaṃ vasanaṃ tathā /
RājNigh, Pipp., 244.2 śleṣmavātāpahārī ca vastrarañjanako laghuḥ //
RājNigh, Pipp., 258.2 gudāvartakrimighnaś ca malavastraviśodhanaḥ //
RājNigh, Āmr, 213.2 dīpanaḥ kaphahārī ca vastraraṅgavidhāyakaḥ //
RājNigh, Siṃhādivarga, 182.0 śvetayūkāṅgavastrotthā likṣā yūkāṅgavastrake //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 14.1 vastre tamālapattre ca aṃśukaḥ samudāhṛtaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 4.2, 2.0 yathā maline vastre raṅgaḥ //
SarvSund zu AHS, Utt., 39, 4.2, 3.0 malinaṃ hi vastraṃ na rajyate //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Skandapurāṇa
SkPur, 5, 15.1 śraddhāśubhācāravastrā yogadharmābhibhāṣiṇī /
Tantrasāra
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, Viṃśam āhnikam, 37.0 tato 'nte dakṣiṇātāmbūlavastrādibhiḥ tarpayet iti pradhānatamo 'yaṃ mūrtiyāgaḥ //
Tantrāloka
TĀ, 8, 209.1 vastrāpadāntaṃ sthāṇvādi vyomatattve surāṣṭakam /
TĀ, 16, 7.2 ālikhya maṇḍalaṃ gandhavastreṇaivāsya mārjanam //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 4.2 bhūmyāsanaṃ ca saṃśodhya vastre granthiṃ vidhāya ca //
Ānandakanda
ĀK, 1, 2, 113.1 vastrena toyena pūritāṃ vardhanīṃ priye /
ĀK, 1, 2, 177.2 devāya vastrayugalam upavītadvayaṃ tathā //
ĀK, 1, 3, 29.1 mūlābhimantritaṃ bhasma tannetraṃ vastrarodhitam /
ĀK, 1, 3, 79.1 bhastrikāṃ vastrasampūrṇāṃ dadyādbhaiṣajyabhastrikām /
ĀK, 1, 3, 99.2 toṣayitvā pradadyācca vastrābharaṇadakṣiṇāḥ //
ĀK, 1, 4, 21.1 samaṃ dhānyāmlakaiḥ piṣṭvā ślakṣṇaṃ vastre pralepayet /
ĀK, 1, 4, 73.2 nirundhyātsvacchavastreṇa rasasya daśamāṃśakam //
ĀK, 1, 4, 75.2 caturguṇe sāndravastre gālayettaṃ raseśvaram //
ĀK, 1, 4, 339.2 ātape tadvastrapūtaṃ lohapātre dravaṃ pacet //
ĀK, 1, 4, 347.2 gomūtre nikṣipettacca vastrapūtaṃ ca kārayet //
ĀK, 1, 4, 390.2 caturguṇena vastreṇa pīḍito nirmalaśca saḥ //
ĀK, 1, 4, 433.1 eteṣāṃ grāhayetsvacchaṃ rasaṃ vastreṇa gālitam /
ĀK, 1, 6, 14.2 pādāvaśiṣṭaṃ saṃkvāthya tajjale vastraśodhite //
ĀK, 1, 7, 147.1 tīre tyaktvā ca tadvastraṃ snātvā kailāsamāyayau /
ĀK, 1, 7, 147.2 vātyāvaśena tadvastraṃ kṣīrābdhau nyapatattadā //
ĀK, 1, 7, 148.2 samabhūt tadrajovastraṃ caturdhābhrakasaṃjñakam //
ĀK, 1, 11, 18.2 tarpayenmadyamāṃsaiśca vastrabhūṣaṇakāñcanaiḥ //
ĀK, 1, 12, 25.1 tattintriṇīkapatrāṇi vastre baddhvā vinikṣipet /
ĀK, 1, 12, 31.2 gṛhītvā bandhayedvastre tadvastraṃ raktatāṃ vrajet //
ĀK, 1, 12, 31.2 gṛhītvā bandhayedvastre tadvastraṃ raktatāṃ vrajet //
ĀK, 1, 12, 32.1 pāṣāṇayuktaṃ tadvastraṃ kṣīramadhye vinikṣipet /
ĀK, 1, 12, 58.2 śilāṃ tālaṃ vastrabaddhaṃ kṛtvā vaṃśāgraveṣṭitam //
ĀK, 1, 12, 65.1 pūrvavad raktavastraṃ ca chāyācchatre niveśayet /
ĀK, 1, 12, 67.1 golībhūtaṃ tu vastreṇa vaṃśāgre bandhayetsudhīḥ /
ĀK, 1, 12, 72.1 vastreṇa bandhayetkuṇḍe kṣiptvā snānaṃ samācaret /
ĀK, 1, 13, 7.2 sugandhinā tadrajasā tvadvastraṃ raktatāṃ yayau //
ĀK, 1, 13, 8.1 vihāya tadraktavastraṃ snātvā kṣīramahodadhau /
ĀK, 1, 13, 9.1 vāyunā tadrajovastraṃ kṣiptaṃ kṣīramahodadhau /
ĀK, 1, 13, 9.2 magnaṃ tatraiva tadvastraṃ cirakālaṃ sureśvari //
ĀK, 1, 14, 26.1 raktasarṣapatailena lipte vastre ca bandhayet /
ĀK, 1, 15, 24.1 ātape śoṣayettīvre cūrṇitaṃ vastragālitam /
ĀK, 1, 15, 29.2 cūrṇayedgālayedvastre navabhāṇḍe vinikṣipet //
ĀK, 1, 15, 47.2 mṛdgomayābhyāṃ matimāṃstato vastreṇa veṣṭayet //
ĀK, 1, 15, 52.2 chāyāyāṃ vastragalitaṃ madhunā ca lihetpriye //
ĀK, 1, 15, 65.2 vastreṇa śodhayetkumbhe nūtane sthāpayetkramāt //
ĀK, 1, 15, 75.1 vastreṇa śodhayetsamyaggavyakṣīreṇa bhakṣayet /
ĀK, 1, 15, 79.1 pañcāṅgaṃ cūrṇayeddevadālyā vastreṇa śodhayet /
ĀK, 1, 15, 105.1 samūlāṃ śoṣayeddhīmān chāyāyāṃ vastraśodhitām /
ĀK, 1, 15, 412.1 tadvastragālitaṃ kṛtvā karpūraṃ tatra nikṣipet /
ĀK, 1, 15, 421.1 kṣīrāvaśiṣṭaṃ vastreṇa gālayettrimadhuplutam /
ĀK, 1, 15, 473.2 gokṣīre vijayābījaṃ vastrabaddhaṃ vinikṣipet //
ĀK, 1, 15, 497.1 sūkṣmakāṣāyavastrāṇi sugandhīni ca dhārayet /
ĀK, 1, 16, 41.1 tailāvaśiṣṭaṃ vipacettato vastreṇa śodhayet /
ĀK, 1, 16, 64.2 eraṇḍapatraiḥ saṃveṣṭya punarvastreṇa bandhayet //
ĀK, 1, 16, 86.1 veṣṭayettattu vastreṇa nivāte kṣīrabhojanam /
ĀK, 1, 16, 89.2 vastreṇa ca tato vātaśūnyadeśe vasansudhīḥ //
ĀK, 1, 16, 115.2 anuliptaḥ śuddhavastro hṛṣṭaḥ saṃyatamānasaḥ //
ĀK, 1, 16, 125.5 acchinnamūlāmādāya śuddhavastrābhiveṣṭitām //
ĀK, 1, 19, 105.1 uttīrya ca vapurvastrair udvartya cikurānsukham /
ĀK, 1, 19, 116.2 saṃsthāpya navamṛdbhāṇḍe hyanyedyur vastraśodhitam //
ĀK, 1, 19, 119.1 sa ca vastreṇa saṃśuddhaḥ peyaṣāḍava ucyate /
ĀK, 1, 19, 132.1 tuṣāraśītalataraiścarmavastrābhipūritaiḥ /
ĀK, 1, 21, 11.1 tatra gomayasambhūtaṃ bhasma vastreṇa gālitam /
ĀK, 1, 21, 55.2 ṣaḍbhiścaturbhirvedaiśca rasairvastraiśca gopadaiḥ //
ĀK, 1, 23, 74.2 mardayed dinamekaṃ tu tatkalkairvastralepanam //
ĀK, 1, 23, 75.1 tadvastraṃ vartikāṃ kṛtvā dhṛtvā daṃśena dīpayet /
ĀK, 1, 23, 172.1 pūrvoktāṃ gandhapiṣṭīṃ tāṃ vastre baddhvātha saṃpuṭe /
ĀK, 1, 23, 183.2 stanākāre lohamaye saṃpuṭe vastrabandhitām //
ĀK, 1, 23, 185.2 ṣaḍguṇaṃ gandhakaṃ dadyāttato vastraṃ śanairharet //
ĀK, 1, 23, 191.2 athavā gandhapiṣṭiṃ tāṃ vastre baddhvātha gandhakam //
ĀK, 1, 23, 214.1 ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa bandhayet /
ĀK, 1, 23, 222.1 kṛtvā tadbandhayedvastre ḍolāyantragataṃ pacet /
ĀK, 1, 23, 223.1 śoṣayettatpunarvastrairbaddhvā veṣṭyaṃ mṛdā dṛḍham /
ĀK, 1, 23, 229.1 sampuṭaṃ bandhayedvastre mṛdā lepyaṃ ca śoṣayet /
ĀK, 1, 23, 641.1 drutasūtena saṃyuktaṃ baddhvā vastreṇa poṭṭalīm /
ĀK, 1, 23, 740.1 veṣṭayedbhūrjapatreṇa bāhye vastreṇa veṣṭayet /
ĀK, 1, 25, 35.1 cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /
ĀK, 1, 25, 35.2 niryātaṃ mardanādvastrāddhānyābhramiti kathyate //
ĀK, 1, 26, 92.2 susaṃdhisaṃdhitaṃ kṛtvā vastramṛttikālepanam //
ĀK, 1, 26, 162.2 vastrāṅgāratuṣās tulyās taccaturguṇamṛttikā //
ĀK, 1, 26, 185.2 tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā //
ĀK, 2, 1, 14.1 sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
ĀK, 2, 1, 17.2 ruddhvā vastreṇa tadvaktraṃ gandhacūrṇaṃ tata upari //
ĀK, 2, 1, 23.1 kṣiptvā tasya mukhaṃ baddhvā svacchavastreṇa buddhimān /
ĀK, 2, 1, 24.1 taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhāpayet /
ĀK, 2, 1, 37.1 athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
ĀK, 2, 1, 37.2 gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tām //
ĀK, 2, 1, 44.1 vastre nikṣipya tadvastraṃ kārayedvartikāṃ dṛḍhām /
ĀK, 2, 1, 44.1 vastre nikṣipya tadvastraṃ kārayedvartikāṃ dṛḍhām /
ĀK, 2, 1, 53.2 vastre caturguṇe baddhvā ḍolāyantre dinaṃ pacet //
ĀK, 2, 1, 67.2 sarvato'ṅgulamānena limpedvastre mṛdā dṛḍham //
ĀK, 2, 1, 312.1 udāvartakrimighnaṃ ca biḍavadvastraśodhanam /
ĀK, 2, 5, 47.1 saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet /
ĀK, 2, 8, 133.2 vajraṃ viśodhitaṃ samyagvastre baddhvā haṭhātpacet //
Śukasaptati
Śusa, 9, 2.3 rājāpi tadvacanātpuṣpahāsaṃ mantriṇaṃ vastradānapūrvaṃ mantripade pratiṣṭhāpya matsyahāsyakāraṇaṃ papraccha /
Śusa, 12, 3.3 tasya ca vṛkṣe caṭataḥ paridhānavastraṃ vilagnaṃ nagno 'pi vṛkṣamārūḍhaḥ /
Śusa, 12, 3.5 sā āha ayaṃ śatrubhirabhibhūto 'dhovastram api tyaktvā vavvūlamadhirūḍhaḥ /
Śusa, 13, 2.13 evamuktaḥ sa vilakṣaḥ tadaṅgāni vastrāñcalena saṃmārjya sāntvayāmāsa vividhalālanaiḥ /
Śusa, 17, 1.4 dṛṣṭipūtaṃ nyasetpādaṃ vastrapūtaṃ jalaṃ pibet /
Śusa, 23, 12.1 candanaṃ śucivastraṃ ca pānīyaṃ śuci śītalam /
Śusa, 25, 2.10 yadasau kṣapaṇako na sitavastraḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 4.1 vastrāntaritamāveśya talopari yathābalam /
Śyainikaśāstra, 5, 57.1 eṣāṃ cūrṇaṃ vastrapūtamajākṣīrasamanvitam /
Śyainikaśāstra, 5, 70.2 navanītena tu svinnāṃ liptvā vastreṇa veṣṭayet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 51.2 piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet //
ŚdhSaṃh, 2, 11, 95.1 mardayitvā tato nīraṃ gṛhṇīyādvastragālitam /
ŚdhSaṃh, 2, 12, 5.1 vastreṇa dolikāyantre svedayetkāñjikaistryaham /
ŚdhSaṃh, 2, 12, 156.1 saṃcūrṇya gālayedvastre satyaṃ vāritaraṃ bhavet /
ŚdhSaṃh, 2, 12, 197.2 evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //
ŚdhSaṃh, 2, 12, 241.1 kṛtvā golaṃ vṛtaṃ vastre lavaṇāpūrite nyaset /
ŚdhSaṃh, 2, 12, 291.1 viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet /
ŚdhSaṃh, 2, 12, 293.2 khaṇḍīkṛtya viṣaṃ vastraparibaddhaṃ tu dolayā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 3.2 baddhvā dhānyayute vastre mardayetkāñjikaiḥ saha /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 4.0 manaḥśilāṃ kaṇaśaḥ kṛtvā kadalīdalaiḥ saṃveṣṭya tadanu caturguṇena vastreṇa ca poṭṭalīṃ baddhvā mūtrapūrite bhāṇḍe vidhivat svedayet yāvaddinatrayaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.2 sudṛḍhe kadalīpatre vastrakhaṇḍe caturguṇe /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 17.0 yathā rājīkādikalkena mūṣāṃ kṛtvā tatra rasaṃ melayitvā upari kadalīdalairveṣṭayitvā tadupari caturguṇena vastreṇa poṭṭalikāṃ baddhvā kāñjikādipūrite bhāṇḍe dolāyantravidhānena svedayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 21.1 supakve ca dṛḍhe vāpi vastrakhaṇḍe caturguṇe /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 64.2 tuṣaṃ bhāgadvayaṃ grāhyaṃ bhāgaikaṃ vastrakhaṇḍakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 68.3 valmīkamṛt sarvasamā tadardhaṃ vastraṃ tathā gomayakaṃ ca sarvam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 78.0 sajalavastrakhaṇḍam api tadupari dhāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 80.1 agniṃ śirasyasya jalārdramekaṃ vastraṃ kṣipedalpamanuṣṇameva /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 90.1 vastrāntāni mṛdā liptvā jalaṃ sthālyupari nyaset /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 5.1 dhautaṃ yanmathitaṃ vastraṃ gandhavadgandhakaṃ smṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 9.2 kṣīreṇa bhāṇḍamāpūrya vastreṇāveṣṭya tanmukham /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 9.3 vastramadhye kṣipedgandhaṃ mukhaṃ yatnāt pidhāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 9.0 tatsakalaṃ dravyaṃ vastragālitaṃ kṛtvā paścāddhattūrarasena saptavāraṃ bhāvayedityabhiprāyaḥ //
Abhinavacintāmaṇi
ACint, 1, 72.1 vastraniṣpīḍitaṃ yat tu cūrṇitaṃ dviguṇe jale /
ACint, 1, 77.2 kṣiptvā niṣpīḍya vastreṇa taddravo pāṇṭha ucyate //
ACint, 1, 81.1 śuṣkaṃ piṣṭaṃ vastrapūtaṃ cūrṇaṃ tat parikīrtitam /
ACint, 2, 22.2 śuklavastrāntare kṣiptvā rasena bhāvayed budhaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 42.1 svedayed agninā vāpi śvetavastreṇa veṣṭayet /
Bhāvaprakāśa
BhPr, 6, 8, 107.2 dukūlaṃ tena vastreṇa snātāyāḥ kṣīranīradhau //
BhPr, 7, 3, 37.1 sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca /
BhPr, 7, 3, 99.2 piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet //
BhPr, 7, 3, 131.1 mardayitvā tato nīraṃ gṛhṇīyādvastragālitam /
BhPr, 7, 3, 152.0 pralimpettena kalkena vastramaṅgulamātrakam //
BhPr, 7, 3, 185.2 savastrakuṭṭitamṛdā mudrayedanayormukham //
BhPr, 7, 3, 206.1 vidrutaṃ gandhakaṃ dṛṣṭvā tanuvastre vinikṣipet /
BhPr, 7, 3, 206.2 yathā vastrād viniḥsrutya dugdhamadhye'khilaṃ patet /
Caurapañcaśikā
CauP, 1, 13.2 vastrāñcalaskhalatacārupayodharāntaṃ dantacchadaṃ daśanakhaṇḍanamaṇḍanaṃ ca //
CauP, 1, 25.1 adyāpi tāṃ stimitavastram ivāṅgalagnāṃ prauḍhapratāpamadanānalataptadeham /
Dhanurveda
DhanV, 1, 16.1 annapānādibhiścaiva vastrālaṅkārabhūṣaṇaiḥ /
DhanV, 1, 185.1 prathamaṃ kriyate snānaṃ śvetavastrāvṛto bhavet //
DhanV, 1, 187.1 mukhyān anyānapi dhanair vastraiśca paridhāpayet /
Gheraṇḍasaṃhitā
GherS, 1, 41.2 caturaṅgulavistāraṃ sūkṣmavastraṃ śanair graset /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 54.1 na dattaṃ kāñcanaṃ kiṃcid vastradhānyādikaṃ tu vā /
GokPurS, 7, 57.1 pānāni vastrābharaṇaṃ dudoha surabhiḥ kṣaṇāt /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 5.0 mardayitvā tannīraṃ vastragālitaṃ gṛhṇīyāt mṛtpātre sthāpayitvā ātape dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 200.2, 3.0 pratyekena auṣadharasena dinaṃ dinaṃ mardyam evaṃ saptadinaṃ mardyaṃ vastraveṣṭitaṃ tadgolaṃ vālukāyantragaṃ ca svedyaṃ pācyamityarthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 3.0 śigru śobhāñjanam jvālāmukhī jayantī taṇḍulīyakaḥ ebhir golakaṃ kṛtvā punarvastrairghṛtaṃ kācapātrasthaṃ lavaṇapūrite bhāṇḍe nyaset //
Haribhaktivilāsa
HBhVil, 1, 9.2 vastraṃ pīṭhaṃ cordhvapuṇḍraṃ śrīgopīcandanādikam //
HBhVil, 1, 92.2 vastraṃ chāyāṃ tathā śiṣyo laṅghayen na kadācana //
HBhVil, 2, 81.2 saṃveṣṭya vastrayugmena tataḥ kumbhaṃ ca maṇḍayet //
HBhVil, 2, 113.2 śuklavastraḥ suveśaḥ san viprān dravyeṇa toṣayet //
HBhVil, 2, 154.1 viśuddhāhatayugvastradhāraṇaṃ devatārcanam /
HBhVil, 2, 160.2 viṣṇor niveditānāṃ vai vastrādīnāṃ ca dhāraṇam //
HBhVil, 2, 171.1 amantratilakācāmo nīlīvastravidhāraṇam /
HBhVil, 2, 206.1 netrabandhaṃ prakurvīta sitavastreṇa yatnataḥ /
HBhVil, 2, 242.1 vastrāvṛtaṃ payaḥpūrṇaṃ pañcapallavasaṃyutam /
HBhVil, 3, 162.1 tṛṇair ācchādya vasudhāṃ vastraprāvṛtamastakaḥ /
HBhVil, 3, 223.2 gandhālaṅkārasadvastrapuṣpamālānulepanam //
HBhVil, 3, 259.1 atha tīrthagatas tatra dhautavastraṃ kuśāṃs tathā /
HBhVil, 3, 260.1 adhautena tu vastreṇa nityanaimittikīṃ kriyām /
HBhVil, 3, 304.1 ācāmyāṅgāni saṃmārjya snānavastrāṇyavāsasā /
HBhVil, 3, 350.2 niṣpīḍayitvā vastraṃ tu paścāt sandhyāṃ samācaret /
HBhVil, 3, 351.2 vastraṃ triguṇitaṃ yas tu niṣpīḍayati mūḍhadhīḥ /
HBhVil, 4, 55.1 tatra tāmrādipātraṃ yat prabhor vastrādikaṃ ca yat /
HBhVil, 4, 85.2 vastravaidalacarmādeḥ śuddhiḥ prakṣālanaṃ smṛtam /
HBhVil, 4, 124.1 saptamyāṃ na spṛśet tailaṃ nīlīvastraṃ na dhārayet /
HBhVil, 4, 145.3 kāṣāyaṃ malinaṃ vastraṃ kaupīnaṃ ca parityajet //
HBhVil, 4, 147.1 nagno malinavastraḥ syāt nagnaś cārdhapaṭas tathā /
HBhVil, 4, 147.2 nagno dviguṇavastraḥ syān nagno raktapaṭas tathā //
HBhVil, 4, 148.1 nagnaś ca syūtavastraḥ syān nagnaḥ snigdhapaṭas tathā /
HBhVil, 4, 148.2 dvikaccho 'nuttarīyaś ca nagnaś cāvastra eva ca //
HBhVil, 4, 150.1 japahomopavāseṣu dhautavastradharo bhavet /
HBhVil, 4, 151.2 ekavastro na bhuñjīta na kuryād devanārcanam //
HBhVil, 4, 154.3 āvikena tu vastreṇa mānavaḥ śrāddham ācaret /
HBhVil, 4, 155.1 na kuryāt saṃdhitaṃ vastraṃ devakarmaṇi bhūmipa /
HBhVil, 4, 156.2 rajakād āhṛtaṃ yac ca na tad vastraṃ bhavecchuci //
HBhVil, 4, 157.1 kīṭaspṛṣṭaṃ tu yad vastraṃ purīṣaṃ yena kāritam /
HBhVil, 4, 157.2 mūtraṃ vā maithunaṃ vāpi tad vastraṃ parivarjayet //
HBhVil, 4, 158.1 āvikaṃ tu sadā vastraṃ pavitraṃ rājasattama /
HBhVil, 4, 160.1 agnir āvikavastraṃ ca brāhmaṇāś ca tathā kuśāḥ /
HBhVil, 5, 23.3 vastrājinaṃ kambalaṃ vā kalpayed āsanaṃ mṛdu //
HBhVil, 5, 98.2 nānāratnollasitavividhākalpam āpītavastraṃ viṣṇuṃ vande darakamalakaumodakīcakrapāṇim //
HBhVil, 5, 181.2 divyāṅgarāgaparipiñjaritāṅgayaṣṭim āpītavastraparivītanitambabimbam //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 24.2 gurūpadiṣṭamārgeṇa siktaṃ vastraṃ śanair graset //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 5.0 kiṃbhūto hariḥ pītāmbaraḥ pīte ambare vastre yasya saḥ dukūlayugmatvāt //
MuA zu RHT, 1, 2.2, 12.0 brāhmaṇakṣatriyavaiśyaśūdrāḥ śvetaraktapītakṛṣṇavastradhāriṇo jñātavyāḥ na tv eṣāṃ svarūpam iti //
MuA zu RHT, 2, 4.2, 6.0 viśeṣaścātra vastraiścaturguṇair baddhaḥ sūtaḥ sthāpyaḥ śubhe 'hani //
MuA zu RHT, 2, 18.2, 7.2 dvāraṃ nirudhya yatnena vastramadhye nibandhayet //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 5, 6.2, 2.0 yadi grāsaḥ samarasatāṃ yāto bhavedrasatulyarūpatāṃ prāpto bhavet punarvastrādgalito bhavet caturguṇaśvetavastrānniḥsṛto bhavet punastulanāyāṃ tulākarmaṇi yadādhiko'pi syāttadā garbhe pāradasyāntar druto grāso jñātavyaḥ garbhadruto raso veditavya iti vyaktārthaḥ //
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
MuA zu RHT, 6, 7.2, 6.0 kena kṛtvā vastrayogena vastre kṣiptaṃ sat tadeva tiṣṭhati na kāñjikam //
MuA zu RHT, 6, 7.2, 6.0 kena kṛtvā vastrayogena vastre kṣiptaṃ sat tadeva tiṣṭhati na kāñjikam //
MuA zu RHT, 6, 7.2, 8.0 tadanu vastrayogānantaraṃ sukhoṣṇe pātre asau rasaḥ saṃmardyaḥ //
MuA zu RHT, 6, 7.2, 11.0 itthaṃ amunā prakāreṇa karamardanataḥ hastatalamardanataḥ sunirmalībhūto malarahitaḥ śoṣitajalo rasaścaturguṇena vastreṇa kṛtvā pānasyopari pīḍyaḥ //
MuA zu RHT, 6, 7.2, 14.0 yadi sakalaḥ sarvaḥ vastrātparigalitaḥ caturguṇavastrāt cyuto bhavati pātre iti śeṣaḥ //
MuA zu RHT, 6, 7.2, 14.0 yadi sakalaḥ sarvaḥ vastrātparigalitaḥ caturguṇavastrāt cyuto bhavati pātre iti śeṣaḥ //
MuA zu RHT, 6, 12.2, 6.0 yadi cedrasaḥ catuḥṣaṣṭyaṃśān pramāṇato grāsaṃ grasati hi niścitaṃ tadā daṇḍaṃ dhārayet vastrānna kṣaratītyarthaḥ //
MuA zu RHT, 7, 7.2, 11.0 punaḥ karisurabhihayāmbhobhiḥ hastigo'śvānāṃ mūtrairāsrāvya āplutya tadbhasma tyaktvā vastrair jalaṃ grāhyamiti śeṣaḥ //
MuA zu RHT, 16, 8.2, 2.0 tatsiddhatailaṃ paṭagālitaṃ vastrapūtaṃ gṛhītvā tadanu tatpaścāt //
MuA zu RHT, 16, 8.2, 6.0 kena tailārdrapaṭena sāraṇatailārdravastreṇa //
MuA zu RHT, 16, 8.2, 7.0 kiṃviśiṣṭena latādvayena vastracīradvayena protaṃ ca tadvitataṃ vistīrṇaṃ ca tat naddhaṃ baddhaṃ tena //
MuA zu RHT, 18, 8.2, 2.0 vedhyaṃ vedhocitaṃ dravyaṃ rasarājakrāmaṇārthaṃ yathā raso viśati tadarthaṃ taṃ tailārdrapaṭena sāraṇatailārdravastreṇa sthagayet ācchādayet vā palalena kenacinmāṃsena vā bhasmanā ācchādayedityarthaḥ //
MuA zu RHT, 18, 63.2, 5.0 atha lepakrāmaṇaṃ rañjanavidhānamāha kṛtvālaktakavastram ityādi //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 37.1 trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃ vastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcya śrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇām āvaraṇamantrair abhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī //
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 39.2 jalaśaucena vastrāṇāṃ parityāgena mṛṇmayam //
ParDhSmṛti, 7, 30.1 tūlikādyupadhānāni raktavastrādikāni ca /
ParDhSmṛti, 9, 15.1 pāde vastrayugaṃ caiva dvipāde kāṃsyabhājanam /
ParDhSmṛti, 10, 4.2 godvayaṃ vastrayugmaṃ ca dadyād vipreṣu dakṣiṇām //
ParDhSmṛti, 10, 37.1 tyajecca mṛṇmayaṃ pātraṃ vastraṃ kāṣṭhaṃ ca śodhayet /
ParDhSmṛti, 12, 13.1 nirāśās te nivartante vastraniṣpīḍane kṛte /
ParDhSmṛti, 12, 13.2 tasmān na pīḍayed vastraṃ akṛtvā pitṛtarpaṇam //
Rasakāmadhenu
RKDh, 1, 1, 65.5 nyubjam uccair vastrabaddhaṃ mukhaṃ mallapidhānakam //
RKDh, 1, 1, 66.1 vastrāntaḥsthaṃ dravyacūrṇaṃ dravībhūya pated adhaḥ /
RKDh, 1, 1, 67.1 tanmukhe kācakūpī vā sādhaśchidrā savastrabhṛt /
RKDh, 1, 1, 89.1 savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām /
RKDh, 1, 1, 170.1 tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā /
RKDh, 1, 1, 179.2 tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśena mṛttikām //
RKDh, 1, 1, 222.2 saṃdhiṃ vilepayed yatnānmṛdā vastreṇa caiva hi //
RKDh, 1, 1, 225.3 tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /
RKDh, 1, 1, 225.4 vastrakhaṇḍaṃ tu saṃpradāyātsaptaiva /
RKDh, 1, 1, 225.11 tuṣaṃ bhāgadvayaṃ grāhyaṃ bhāgaikaṃ vastrakhaṇḍakam /
RKDh, 1, 1, 253.2 gālayedvastramadhye tu khalvamadhye nidhāya ca //
RKDh, 1, 1, 260.1 jīrṇasūkṣmasya vastrasya kuryātkhaṇḍadvayaṃ budhaḥ /
RKDh, 1, 1, 262.2 khaṇḍamekaṃ tu vastrasya madhye chidrasamanvitam //
RKDh, 1, 1, 264.2 punastathā vastrakhaṇḍadvayena viniyojayet //
RKDh, 1, 2, 25.1 śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt /
RKDh, 1, 5, 21.3 viloḍite svarṇajale viśuṣke vastre'tha dattvā navanītagarbham /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 4.0 abhraṃ cūrṇitaṃ kṛtvā pādāṃśaśālidhānyena saha sthūlavastre baddhvā kāñjike tāvanmardanīyaṃ yāvad vastracchidrāt ślakṣṇaṃ vālukārahitaṃ sat niryāti taddhānyābhraṃ smṛtam //
RRSBoṬ zu RRS, 2, 21.2, 4.0 abhraṃ cūrṇitaṃ kṛtvā pādāṃśaśālidhānyena saha sthūlavastre baddhvā kāñjike tāvanmardanīyaṃ yāvad vastracchidrāt ślakṣṇaṃ vālukārahitaṃ sat niryāti taddhānyābhraṃ smṛtam //
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
RRSBoṬ zu RRS, 9, 35.3, 5.0 mṛdvastreṇa mṛlliptavastreṇa aṅgulaghanaṃ aṅgulamānotsedhaṃ yathā tathā āvṛtām //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 10, 8.2, 11.0 śaṇakharpare ityatra śaṇakarpaṭe iti pāṭhe karpaṭaṃ chinnavastram //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 4, 57.2, 5.0 cañcalaśubhravastrasamānābhāsagarbham //
RRSṬīkā zu RRS, 7, 13.3, 3.0 ambaraṃ vastram //
RRSṬīkā zu RRS, 8, 41.2, 4.0 tadvastragālitaṃ grāhyaṃ svacchatoyaṃ tadātape //
RRSṬīkā zu RRS, 8, 62.2, 11.0 sthitasya tryūṣaṇādikalkaliptavastrāvṛtabhūrjapatrapoṭalikāmadhye sthitasya pāradayetyarthaḥ //
RRSṬīkā zu RRS, 8, 62.2, 14.1 tatkalkena lipedvastraṃ yāvad aṅgulamātrakam /
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 55.2, 6.0 atra drutapārade gandhakajāraṇāyāṃ gartāsye vastrācchādanaṃ vastropari gandhakaṃ ca dadyāditi vidhikramaḥ //
RRSṬīkā zu RRS, 9, 55.2, 6.0 atra drutapārade gandhakajāraṇāyāṃ gartāsye vastrācchādanaṃ vastropari gandhakaṃ ca dadyāditi vidhikramaḥ //
RRSṬīkā zu RRS, 9, 55.2, 7.0 yatra tu baddhasya rasasya gandhakajāraṇā kartavyā syāttadā tu pāradaṃ vastreṇa baddhvā tasyādhastād upariṣṭācca gandhakaṃ dattvā jārayedityanukto'pi viśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 10, 27.2, 2.0 vastramayapoṭalīva bheṣajagarbhitaṃ bheṣajamayamūṣā kapardikāśaṅkhādi bhūmau gajapuṭādinā pācayitum yatra pātrāntare dhriyate pākottaram ācchādanasahitaṃ ca gṛhyate //
RRSṬīkā zu RRS, 11, 75.2, 2.0 tāmbūlīdalarasamarditaḥ paścād vandhyākarkoṭakīkandamadhye prakṣipya saṃpuṭito bahir mṛdvastrābhyāṃ saṃpuṭito bhūmau gajapuṭena puṭito bhasmībhavati //
Rasasaṃketakalikā
RSK, 1, 9.1 vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani /
RSK, 1, 11.1 tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam /
RSK, 2, 20.2 svāṅgaśītaṃ ca saṃpeṣya khalve vastreṇa gālayet //
RSK, 4, 32.2 svāṅgaśītaṃ samuddhṛtya kuryāttaṃ vastragālitam //
RSK, 4, 68.1 cūrṇitaṃ vastrapūtaṃ ca lohapātre punaḥ pacet /
RSK, 4, 79.2 vastrasrutaṃ sakalavātagaṇānnihanti vahnerapāṭavamarocakaśūlavāntīḥ //
RSK, 5, 40.2 snāne vastre ratāgāre dhūpo'yaṃ rājavallabhaḥ /
Rasataraṅgiṇī
RTar, 4, 29.1 savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām /
Rasārṇavakalpa
RAK, 1, 65.2 sūkṣmavastragalitā sutālake miśrake bhavati niścalo rasaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 77.1 śakraśca devānāmindro brahmā ca sahāṃpatiranyāśca devaputraśatasahasrakoṭyo bhagavantaṃ divyairvastrair abhicchādayāmāsuḥ //
SDhPS, 3, 79.1 divyāni ca vastrāṇyuparyantarīkṣe bhrāmayanti sma //
SDhPS, 4, 79.1 atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇāny apanayitvā mṛdukāni vastrāṇi caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya dakṣiṇena pāṇinā piṭakaṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva sambhāṣamāṇo yena sa daridrapuruṣastenopasaṃkrāmet //
SDhPS, 4, 79.1 atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇāny apanayitvā mṛdukāni vastrāṇi caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya dakṣiṇena pāṇinā piṭakaṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva sambhāṣamāṇo yena sa daridrapuruṣastenopasaṃkrāmet //
SDhPS, 8, 94.1 tadyathāpi nāma bhagavan kasyacideva puruṣasya kaṃcideva mitragṛhaṃ praviṣṭasya mattasya vā suptasya vā sa mitro 'narghamaṇiratnaṃ vastrānte badhnīyāt /
SDhPS, 8, 101.1 atha khalu bhagavaṃstasya puruṣasya sa purāṇamitraḥ puruṣo yena tasya tadanargheyaṃ maṇiratnaṃ vastrānte baddhaṃ sa taṃ punareva paśyet //
SDhPS, 8, 102.2 kiṃ tvaṃ bhoḥ puruṣa kṛcchramāpadyase āhāracīvaraparyeṣṭihetor yadā yāvad bhoḥ puruṣa mayā tava sukhavihārārthaṃ sarvakāmanivartakamanargheyaṃ maṇiratnaṃ vastrānte upanibaddham //
SDhPS, 8, 104.1 tadevamupanibaddhameva bhoḥ puruṣa vastrānte maṇiratnam //
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 19.2 vastrairanupamairdivyairnānābharaṇabhūṣitām //
SkPur (Rkh), Revākhaṇḍa, 8, 14.2 vastrālaṃkārasahitā digbhyo nūpurabhūṣitāḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 72.1 jalāduttīrya sahasā vastramanyatsamāharat /
SkPur (Rkh), Revākhaṇḍa, 21, 72.2 devyāstu snānavastraṃ tatpīḍitaṃ līlayā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 21, 74.2 saṃyogādaṅgarāgasya vastrodyatkapilaṃ jalam //
SkPur (Rkh), Revākhaṇḍa, 21, 76.1 nānāvarṇāruṇaṃ śubhraṃ vastrādyadvāri niḥsṛtam /
SkPur (Rkh), Revākhaṇḍa, 21, 78.1 eṣā vai vastrasambhūtā narmadātoyasambhavā /
SkPur (Rkh), Revākhaṇḍa, 27, 2.1 suvarṇamaṇiratnāni vastrāṇi vividhāni ca /
SkPur (Rkh), Revākhaṇḍa, 28, 53.2 śvetavastrottarīyā tu papāta dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 28, 55.1 kasyāścijjvalate vastraṃ keśāḥ kasyāśca bhārata /
SkPur (Rkh), Revākhaṇḍa, 42, 12.2 niśīthe sāpi tadvastraṃ bhagasyāvaraṇaṃ vyadhāt //
SkPur (Rkh), Revākhaṇḍa, 42, 13.1 prātar anveṣayāmāsa munirvastramitastataḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 14.3 sakledaṃ tatra me vastraṃ nikṣiptaṃ tanna dṛśyate //
SkPur (Rkh), Revākhaṇḍa, 42, 15.2 tadvastraṃ tu mayā vipra snātvā hyantaḥ kṛtaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 49, 46.2 vastrayugmaṃ ca dhānyaṃ ca gṛhaṃ pūrṇaṃ prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 22.2 tiladhenuṃ ca yo dadyāt savatsāṃ vastrasaṃplutām //
SkPur (Rkh), Revākhaṇḍa, 51, 50.1 suvarṇaṃ rajataṃ vastraṃ dadyād bhaktyā dvijottame /
SkPur (Rkh), Revākhaṇḍa, 51, 58.2 raupyakhurīṃ kāṃsyadohāṃ savastrāṃ ca payasvinīm //
SkPur (Rkh), Revākhaṇḍa, 53, 47.2 vastraṃ caturguṇaṃ kṛtvā cakre vātaṃ muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 68.1 divyavastraiśca saṃvītān divyābharaṇabhūṣitān /
SkPur (Rkh), Revākhaṇḍa, 55, 32.1 rajakena yathā dhautaṃ vastraṃ bhavati nirmalam /
SkPur (Rkh), Revākhaṇḍa, 56, 24.2 sthūlavastrapaṭārddhaṃ tu dhārayiṣyāmi te gṛhe //
SkPur (Rkh), Revākhaṇḍa, 56, 66.2 vastraiḥ saṃveṣṭitaṃ divyaṃ sraṅmālyairupaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 56, 81.2 ardhottarīyavastreṇa snānaṃ kṛtvā tu bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 10.1 vicitraiḥ sūkṣmavastraiśca devaḥ sampūjya veṣṭitaḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 24.2 naivāhaṃ kāmaye vittaṃ na dhānyaṃ vastrameva ca /
SkPur (Rkh), Revākhaṇḍa, 57, 28.2 ardhottarīyavastreṇa saṃyamyātmānamudyataḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 10.2 ardhottarīyavastreṇa gāḍhaṃ baddhā punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 77.1 bhūmidānena vastreṇa annadānena śaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 65, 9.1 godānaṃ tatra kartavyaṃ vastradānaṃ śubhāvaham /
SkPur (Rkh), Revākhaṇḍa, 68, 6.1 pūjayedgohiraṇyena vastropānahabhojanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 69, 11.1 vastrayugmaṃ pradātavyaṃ lohitaṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 72, 55.1 surabhīṇi ca puṣpāṇi gandhavastrāṇi dāpayet /
SkPur (Rkh), Revākhaṇḍa, 76, 16.2 vastreṇa chatradānena śayyātāmbūlabhojanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 23.1 gobhūtisahiraṇyādi cānnaṃ vastraṃ svaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 113.2 savatsā ca suśīlā ca sitavastrāvaguṇṭhitā //
SkPur (Rkh), Revākhaṇḍa, 85, 74.2 annaṃ vastraṃ hiraṇyaṃ ca yo dadyād agrajanmane //
SkPur (Rkh), Revākhaṇḍa, 85, 77.1 sragdāmabhūṣitau kāryau sitavastrāvaguṇṭhitau /
SkPur (Rkh), Revākhaṇḍa, 85, 82.1 savatsāṃ kṣīrasaṃyuktāṃ śvetavastrāvalokitām /
SkPur (Rkh), Revākhaṇḍa, 88, 6.1 gopradānena vastreṇa tiladānena bhārata /
SkPur (Rkh), Revākhaṇḍa, 92, 4.1 rajakena yathā dhautaṃ vastraṃ bhavati nirmalam /
SkPur (Rkh), Revākhaṇḍa, 92, 21.2 tasyāḥ śṛṅge jalaṃ kāryaṃ dhūmravastrānuveṣṭitā //
SkPur (Rkh), Revākhaṇḍa, 93, 10.1 savatsāṃ vastrasaṃyuktāṃ hiraṇyopari saṃsthitām /
SkPur (Rkh), Revākhaṇḍa, 95, 23.1 annaṃ ca dāpayettatra bhaktyā vastraṃ ca bhārata /
SkPur (Rkh), Revākhaṇḍa, 97, 162.1 upānahau ca vastrāṇi śayyāṃ chatramathāsanam /
SkPur (Rkh), Revākhaṇḍa, 97, 173.2 sitaraktāni vastrāṇi yo dadyād agrajanmane //
SkPur (Rkh), Revākhaṇḍa, 103, 71.2 pradakṣiṇāṃ tato dadyāddhiraṇyaṃ vastrameva ca //
SkPur (Rkh), Revākhaṇḍa, 103, 102.1 hiraṇyaṃ rajataṃ vastraṃ yo dadāti dvijātiṣu /
SkPur (Rkh), Revākhaṇḍa, 103, 173.2 godānena hiraṇyena vastreṇānnena bhārata //
SkPur (Rkh), Revākhaṇḍa, 103, 193.1 guṇṭhitaṃ sitavastreṇa sitacandanacarcitam /
SkPur (Rkh), Revākhaṇḍa, 103, 194.2 aṅgalagnaṃ tu yadvastraṃ kaṭakābharaṇaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 106, 4.1 gandhamālyairalaṃkṛtya vastradhūpādivāsitam /
SkPur (Rkh), Revākhaṇḍa, 106, 12.2 sitaraktaistathā pītairvastraiśca vividhaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 139, 5.1 pādukopānahau chatraṃ vastrakambalavājinaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 93.1 tasmiṃstīrthe tu yo dadyāt pāduke vastram eva ca /
SkPur (Rkh), Revākhaṇḍa, 146, 66.1 śrāddhibhyo vastrayugmāni chatropānatkamaṇḍalu /
SkPur (Rkh), Revākhaṇḍa, 146, 70.1 snāne kṛte tu ye kecij jāyante vastravipluṣaḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 8.1 sahiraṇyaṃ savastraṃ ca modakopari saṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 156, 13.1 rajakena yathā dhautaṃ vastraṃ bhavati nirmalam /
SkPur (Rkh), Revākhaṇḍa, 159, 19.1 haranvastraṃ bhavedgodhā garadaḥ pavanāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 76.1 kṛṣṇavastrayugācchannāṃ saptadhānyasamanvitām /
SkPur (Rkh), Revākhaṇḍa, 168, 29.1 gandhapuṣpaistathā dhūpairvastrālaṅkārabhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 50.1 bharaṇaṃ pānaṃ vastraṃ ca dadāmyetasya rogiṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 76.1 śivamuddiśya vai vastrayugme dadyāt surūpiṇe /
SkPur (Rkh), Revākhaṇḍa, 188, 9.1 śaktito brāhmaṇānpūjya svarṇavastrānnadānataḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 64.1 amī kāryāḥ suvastreṇa channaguhyā dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 11.1 somo vai vastradānena mauktikānāṃ ca bhārgavaḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 19.1 vastrābharaṇatāmbūlapuṣpadhūpavilepanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 26.2 susūkṣmair ahatair vastrair mahākauśeyakair nṛpa //
SkPur (Rkh), Revākhaṇḍa, 200, 7.1 bālā bālendusadṛśī raktavastrānulepanā /
SkPur (Rkh), Revākhaṇḍa, 200, 9.1 śvetavastraparicchannā śvetayajñopavītinī /
SkPur (Rkh), Revākhaṇḍa, 209, 134.1 kṛtvā vidhānaṃ pūrvoktaṃ dattaṃ vastrayugaṃ sitam /
SkPur (Rkh), Revākhaṇḍa, 209, 134.2 śvetavastrayugaṃ yasmācchaṅkarasyātivallabham //
SkPur (Rkh), Revākhaṇḍa, 232, 38.2 pūjayanti ca tacchāstraṃ nārmadaṃ vastrabhūṣaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 40.2 tasmātsarvaprayatnena gandhavastrādibhūṣaṇaiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 33.9 yadi bhaginī bhavati tadā pūrvavad amūlyaṃ vastraṃ dadāti /
UḍḍT, 9, 35.4 aṣṭamyāṃ rātrāv ardharātrasamaye vastrālaṃkārabhūṣitā aṣṭau parivārān ādāyopagacchati /
UḍḍT, 9, 35.5 āgatā sā kāmayitavyā bhāryā vā bhavati dvādaśajanānāṃ vastrālaṃkārabhojanaṃ ca dadāti aṣṭau kalā nityaṃ sādhakāya prayacchati //
UḍḍT, 9, 37.1 atra paṭe citrarūpiṇī lekhyā vastrakanakālaṅkārabhūṣitā utpalahastā kumarī jātīpuṣpaiḥ prapūjanaṃ kuryāt guggulena dhūpaṃ dadyāt tato 'ṣṭasahasraṃ pratyahaṃ japet /
UḍḍT, 9, 39.3 yadi mātā bhavati tadā divyaṃ kāmikaṃ bhojanaṃ dadāti vastrasugandhisuvarṇaśataṃ dadāti ca /
UḍḍT, 9, 39.5 yadi bhāryā bhavati tadā divyaṃ vastraṃ rasāyanam aṣṭadināntareṇa dadāti //
UḍḍT, 9, 70.2 rasaṃ rasāyanaṃ divyaṃ vastrālaṃkaraṇāni ca //
UḍḍT, 11, 8.2 bhūrjapattre 'thavā vastre netre baddhaphalādike //
UḍḍT, 12, 27.2 raktavastrāvṛto nityaṃ tathā kuṅkumajāṅgale //
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 13, 1.9 vastrālaṃkārasindūrasugandhikusumādibhiḥ /
UḍḍT, 15, 8.6 evaṃ laghukāṣṭhanirmitāsamakaḥ pāpapurahāsārthaṃ dattamukhaveṣṭaṃ kiṃcit yas tena sitavastrādau kaṭyāṃ lagnam upatiṣṭhamānās tiṣṭhati //
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 13.2 japākusumodvartitāṅgaṃ churikādau kaṇācitaikakīṭakāphalākhyā yantrite rudhiravaj jaḍitaṃ kṣīrivṛkṣatvagavabhāvitā tailāktā vastravartir jalair jvalati /
Yogaratnākara
YRā, Dh., 61.1 rajastadvastragalitaṃ nīre tarati haṃsavat /
YRā, Dh., 71.2 kiṃcittaptodakaṃ grāhyaṃ sarvaṃ vastre nibadhya ca //
YRā, Dh., 100.1 bhallātatailasaṃliptaṃ vaṅgaṃ vastreṇa veṣṭitam /
YRā, Dh., 216.1 rasaṃ caturguṇe vastre rasonakaśarāvake /
YRā, Dh., 356.1 viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet /
YRā, Dh., 359.1 khaṇḍīkṛtya viṣaṃ vastraparibaddhaṃ tu dolayā /
YRā, Dh., 360.2 kariṣāgnau pacedyāmaṃ vastrapūtaṃ viṣaṃ śuci //
YRā, Dh., 386.1 vastre baddhvā tu jaipālaṃ gomayasyodake nyaset /