Occurrences

Baudhāyanadharmasūtra
Kauśikasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Hitopadeśa
Kālikāpurāṇa
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 6.1 ātmaśayyāsanaṃ vastraṃ jāyāpatyaṃ kamaṇḍaluḥ /
Kauśikasūtra
KauśS, 7, 8, 13.0 sarveṣāṃ kṣaumaśāṇakambalavastram //
KauśS, 7, 8, 15.0 vastraṃ cāpyakāṣāyam //
Mahābhārata
MBh, 2, 61, 41.2 tadrūpam aparaṃ vastraṃ prādurāsīd anekaśaḥ //
MBh, 12, 174, 17.1 samunnam agrato vastraṃ paścācchudhyati karmaṇā /
MBh, 12, 264, 7.1 mayūrajīrṇaparṇānāṃ vastraṃ tasyāśca parṇinām /
MBh, 12, 280, 10.1 viraktaṃ śodhyate vastraṃ na tu kṛṣṇopasaṃhitam /
MBh, 13, 53, 25.1 vastraṃ ca vividhākāram abhavat samupārjitam /
Manusmṛti
ManuS, 3, 52.2 nārī yānāni vastraṃ vā te pāpā yānty adhogatim //
Rāmāyaṇa
Rām, Ay, 110, 17.1 idaṃ divyaṃ varaṃ mālyaṃ vastram ābharaṇāni ca /
Rām, Ār, 44, 25.1 varaṃ mālyaṃ varaṃ pānaṃ varaṃ vastraṃ ca śobhane /
Rām, Su, 9, 28.1 tāsām ucchvāsavātena vastraṃ mālyaṃ ca gātrajam /
Amarakośa
AKośa, 2, 380.1 paṭaccaraṃ jīrṇavastraṃ samau naktakakarpaṭau /
AKośa, 2, 380.2 vastramācchādanaṃ vāsaścailaṃ vasanamaṃśukam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 3, 34.1 śuklaṃ vā bhāvitaṃ vastram āvānaṃ koṣṇavāriṇā /
AHS, Utt., 5, 38.1 toyasya kumbhaḥ palalaṃ chattraṃ vastram vilepanam /
Divyāvadāna
Divyāv, 19, 31.1 yadā asya na bhaktaṃ na vastram tadā niścayena śramaṇasya gautamasyāntike pravrajiṣyati //
Divyāv, 19, 319.1 kiṃtu atraikaṃ vastraṃ paribhuktakam //
Divyāv, 19, 343.1 rājā kathayati bhavantaḥ rājārhamidaṃ vastram //
Divyāv, 19, 349.1 idaṃ ca divyaṃ vastramākāśāt patitam //
Divyāv, 19, 354.1 mama cedaṃ divyaṃ vastramākāśāt patitam //
Kātyāyanasmṛti
KātySmṛ, 1, 885.1 dhṛtaṃ vastram alaṃkāro nānurūpaṃ tu yad bhavet /
KātySmṛ, 1, 886.1 gopracāraś ca rakṣā ca vastraṃ yac cāṅgayojitam /
Kūrmapurāṇa
KūPur, 2, 12, 6.2 brāhmaṇānāṃ trivit sūtraṃ kauśaṃ vā vastrameva vā //
KūPur, 2, 39, 70.1 rajakena yathā vastraṃ śuklaṃ bhavati vāriṇā /
Liṅgapurāṇa
LiPur, 1, 34, 14.2 taireva saṃvṛtairgupto na vastraṃ kāraṇaṃ smṛtam //
LiPur, 1, 89, 69.1 hastābhyāṃ kṣālitaṃ vastraṃ kāruṇā ca yathāvidhi /
Nāṭyaśāstra
NāṭŚ, 2, 69.2 tasyāṃ mālyaṃ ca dhūpaṃ ca gandhaṃ vastraṃ tathaiva ca //
NāṭŚ, 3, 76.1 śvetaṃ śirasi vastraṃ syānnīlaṃ raudre ca parvaṇi /
NāṭŚ, 3, 77.1 mṛḍaparvaṇi citraṃ tu deyaṃ vastraṃ hitārthinā /
Viṣṇusmṛti
ViSmṛ, 18, 44.1 vastraṃ patram alaṃkāraḥ kṛtānnam udakaṃ striyaḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 57.2 vastraṃ caturguṇaṃ proktaṃ rasaś cāṣṭaguṇas tathā //
Śatakatraya
ŚTr, 3, 16.2 vastraṃ viśīrṇaśatakhaṇḍamayī ca kanthā hā hā tathāpi viṣayā na parityajanti //
ŚTr, 3, 93.1 udyāneṣu vicitrabhojanavidhis tīvrātitīvraṃ tapaḥ kaupīnāvaraṇaṃ suvastram amitaṃ bhikṣāṭanaṃ maṇḍanam /
ŚTr, 3, 106.1 pāṇiḥ pātraṃ pavitraṃ bhramaṇaparigataṃ bhaikṣyam akṣayyam annaṃ vistīrṇaṃ vastram āśādaśakam acapalaṃ talpam asvalpam urvīm /
ŚTr, 3, 109.1 śayyā śailaśilāgṛhaṃ giriguhā vastraṃ taruṇāṃ tvacaḥ sāraṅgāḥ suhṛdo nanu kṣitiruhāṃ vṛttiḥ phalaiḥ komalaiḥ /
Hitopadeśa
Hitop, 2, 106.2 sakṛt kiṃ pīḍitaṃ snānavastraṃ muñced dhṛtaṃ payaḥ //
Kālikāpurāṇa
KālPur, 54, 22.1 raktaṃ kauśeyavastraṃ ca deyaṃ nīlaṃ kadāpi na /
Mātṛkābhedatantra
MBhT, 6, 27.2 tathā vastraṃ pradātavyaṃ sarvakalyāṇahetave //
Narmamālā
KṣNarm, 2, 60.1 idaṃ suruciraṃ vastraṃ krītamābharaṇaṃ ca te /
KṣNarm, 3, 3.1 śālicūrṇaṃ sitacchatraṃ śvetavastraṃ vitānakam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 15.3, 7.0 adhikamadhyahīnabhedena raktavat adhikamadhyahīnabhedena vikāraparimāṇam pradhānabhūtaḥ saptāhenaivotpattir salilādīni vastraṃ vikāraparimāṇam pradhānabhūtaḥ saptāhenaivotpattir salilādīni saptāhenaivotpattir aṣṭau vraṇe iti //
Rasamañjarī
RMañj, 3, 13.1 arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
Rasaratnasamuccaya
RRS, 3, 8.2 ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ //
RRS, 3, 43.1 athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā /
Rasaratnākara
RRĀ, R.kh., 5, 7.1 athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā /
RRĀ, Ras.kh., 8, 22.2 raktavarṇaṃ bhavedvastraṃ kṣīramadhye kṣipettataḥ //
RRĀ, V.kh., 3, 18.3 tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśā ca mṛttikā /
Rasendracintāmaṇi
RCint, 5, 14.1 arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
Rasādhyāya
RAdhy, 1, 376.2 dolāyantre tathā kāryā vastraṃ bundhe lagenna hi //
Rasārṇava
RArṇ, 7, 62.2 ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ //
Rājanighaṇṭu
RājNigh, Pipp., 174.1 vastraṃ tamālakaṃ rāmaṃ gopanaṃ vasanaṃ tathā /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 4.2, 3.0 malinaṃ hi vastraṃ na rajyate //
Ānandakanda
ĀK, 1, 7, 147.2 vātyāvaśena tadvastraṃ kṣīrābdhau nyapatattadā //
ĀK, 1, 7, 148.2 samabhūt tadrajovastraṃ caturdhābhrakasaṃjñakam //
ĀK, 1, 12, 31.2 gṛhītvā bandhayedvastre tadvastraṃ raktatāṃ vrajet //
ĀK, 1, 13, 7.2 sugandhinā tadrajasā tvadvastraṃ raktatāṃ yayau //
ĀK, 1, 13, 9.1 vāyunā tadrajovastraṃ kṣiptaṃ kṣīramahodadhau /
ĀK, 1, 13, 9.2 magnaṃ tatraiva tadvastraṃ cirakālaṃ sureśvari //
ĀK, 1, 26, 185.2 tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā //
ĀK, 2, 1, 37.1 athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
Śukasaptati
Śusa, 12, 3.3 tasya ca vṛkṣe caṭataḥ paridhānavastraṃ vilagnaṃ nagno 'pi vṛkṣamārūḍhaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 68.3 valmīkamṛt sarvasamā tadardhaṃ vastraṃ tathā gomayakaṃ ca sarvam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 5.1 dhautaṃ yanmathitaṃ vastraṃ gandhavadgandhakaṃ smṛtam /
Haribhaktivilāsa
HBhVil, 1, 9.2 vastraṃ pīṭhaṃ cordhvapuṇḍraṃ śrīgopīcandanādikam //
HBhVil, 4, 156.2 rajakād āhṛtaṃ yac ca na tad vastraṃ bhavecchuci //
HBhVil, 4, 157.1 kīṭaspṛṣṭaṃ tu yad vastraṃ purīṣaṃ yena kāritam /
HBhVil, 4, 158.1 āvikaṃ tu sadā vastraṃ pavitraṃ rājasattama /
HBhVil, 4, 160.1 agnir āvikavastraṃ ca brāhmaṇāś ca tathā kuśāḥ /
Mugdhāvabodhinī
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
Rasakāmadhenu
RKDh, 1, 1, 170.1 tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 8.2, 11.0 śaṇakharpare ityatra śaṇakarpaṭe iti pāṭhe karpaṭaṃ chinnavastram //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 13.3, 3.0 ambaraṃ vastram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 72.2 devyāstu snānavastraṃ tatpīḍitaṃ līlayā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 28, 55.1 kasyāścijjvalate vastraṃ keśāḥ kasyāśca bhārata /
SkPur (Rkh), Revākhaṇḍa, 42, 14.3 sakledaṃ tatra me vastraṃ nikṣiptaṃ tanna dṛśyate //
SkPur (Rkh), Revākhaṇḍa, 42, 15.2 tadvastraṃ tu mayā vipra snātvā hyantaḥ kṛtaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 55, 32.1 rajakena yathā dhautaṃ vastraṃ bhavati nirmalam /
SkPur (Rkh), Revākhaṇḍa, 76, 23.1 gobhūtisahiraṇyādi cānnaṃ vastraṃ svaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 4.1 rajakena yathā dhautaṃ vastraṃ bhavati nirmalam /
SkPur (Rkh), Revākhaṇḍa, 103, 194.2 aṅgalagnaṃ tu yadvastraṃ kaṭakābharaṇaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 156, 13.1 rajakena yathā dhautaṃ vastraṃ bhavati nirmalam /