Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyopaniṣad
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Tantrākhyāyikā
Viṣṇusmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāratamañjarī
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta

Atharvaveda (Paippalāda)
AVP, 1, 21, 2.1 apacitaḥ pra patata suparṇo vasater iva /
Atharvaveda (Śaunaka)
AVŚ, 6, 83, 1.1 apacitaḥ pra patata suparṇo vasater iva /
AVŚ, 7, 96, 1.1 asadan gāvaḥ sadane 'paptad vasatiṃ vayaḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 3.1 athainaṃ vasatyopamantrayāṃcakre /
BĀU, 6, 2, 3.2 anādṛtya vasatiṃ kumāraḥ pradudrāva /
Gopathabrāhmaṇa
GB, 1, 3, 22, 2.0 vasatiś ca māmāvāsyaś ca yajñaḥ paścāt prāñcam ubhāv iti samānam //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 13, 5.1 aśvatthe vo niveśanaṃ parṇe vo vasatiḥ kṛtā /
MS, 2, 11, 5, 16.0 vasu ca me vasatiś ca me //
Taittirīyabrāhmaṇa
TB, 2, 3, 5, 4.8 āryā vasatir iti vai tam āhur yaṃ praśaṃsanti /
TB, 2, 3, 5, 4.9 āryā vasatir bhavati /
Taittirīyopaniṣad
TU, 3, 10, 1.1 na kaṃcana vasatau pratyācakṣīta /
Vaitānasūtra
VaitS, 3, 2, 1.2 vasatiś ca māmāvāsyaś ca yajñaḥ paścāt prāñcam /
Vasiṣṭhadharmasūtra
VasDhS, 10, 12.1 anityāṃ vasatiṃ vaset //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 79.1 aśvatthe vo niṣadanaṃ parṇe vo vasatiṣ kṛtā /
Āpastambaśrautasūtra
ĀpŚS, 20, 5, 18.0 rathakārakule vasatir bhavati //
Śatapathabrāhmaṇa
ŚBM, 6, 8, 1, 12.1 sa yadi purā vasatyai vimuñceta anasy evāgniḥ syāt /
ŚBM, 6, 8, 1, 12.2 atha yadā vasatyai vimuñceta prāg ana upasthāpyottarata uddhatyāvokṣati /
ŚBM, 6, 8, 1, 14.9 sthitavatyā vasatyai hy enaṃ tat sthāpayati //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 8, 3, 1.5 aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛteti jyog jīvātum evaibhya etad āśāste /
Ṛgveda
ṚV, 1, 25, 4.2 vayo na vasatīr upa //
ṚV, 1, 31, 15.2 svādukṣadmā yo vasatau syonakṛj jīvayājaṃ yajate sopamā divaḥ //
ṚV, 1, 33, 2.1 uped ahaṃ dhanadām apratītaṃ juṣṭāṃ na śyeno vasatim patāmi /
ṚV, 1, 66, 9.1 taṃ vaś carāthā vayaṃ vasatyāstaṃ na gāvo nakṣanta iddham //
ṚV, 1, 124, 12.1 ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau /
ṚV, 5, 2, 6.1 vasāṃ rājānaṃ vasatiṃ janānām arātayo ni dadhur martyeṣu /
ṚV, 6, 64, 6.1 ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau /
ṚV, 9, 62, 15.2 vir yonā vasatāv iva //
ṚV, 10, 97, 5.1 aśvatthe vo niṣadanam parṇe vo vasatiṣ kṛtā /
ṚV, 10, 127, 4.2 vṛkṣe na vasatiṃ vayaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 19, 1.1 udapaptama vasater vayo yathā riṇantv ā bhṛgavo manyamānāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 104.0 pathyatithivasatisvapater ḍhañ //
Aṣṭādhyāyī, 7, 2, 52.0 vasatikṣudhor iṭ //
Mahābhārata
MBh, 1, 13, 14.5 na te labhante vasatiṃ svarge puṇyavratā api //
MBh, 1, 101, 4.4 tām eva vasatiṃ jagmustadgrāmālloptrahāriṇaḥ //
MBh, 1, 122, 38.14 droṇastathokto bhīṣmeṇa pūjito vasatiṃ nayan /
MBh, 1, 148, 10.5 ekacakrāpi vasatiḥ svavāco duṣparityajaḥ /
MBh, 1, 150, 8.2 na śete vasatīḥ sarvā duḥkhācchakuninā saha //
MBh, 3, 12, 70.2 draupadyā saha dharmajño vasatiṃ tām uvāsa ha //
MBh, 3, 225, 12.2 vidūyamānair iva sarvagātrair dhruvaṃ na śete vasatīr amarṣāt //
MBh, 3, 225, 13.2 viniḥśvasan sarpa ivogratejā dhruvaṃ na śete vasatīr amarṣāt //
MBh, 3, 244, 13.3 tatremā vasatīḥ śiṣṭā viharanto ramemahi //
MBh, 3, 264, 42.3 uvāsa duḥkhavasatīḥ phalamūlakṛtāśanā //
MBh, 3, 280, 5.2 tisṛṇāṃ vasatīnāṃ hi sthānaṃ paramaduṣkaram //
MBh, 4, 1, 7.4 yatremā vasatīḥ sarvā vasemāviditāḥ paraiḥ //
MBh, 4, 4, 7.1 hantemāṃ rājavasatiṃ rājaputrā bravīmi vaḥ /
MBh, 4, 4, 10.2 ārohet saṃmato 'smīti sa rājavasatiṃ vaset //
MBh, 4, 4, 11.2 na tatropaviśejjātu sa rājavasatiṃ vaset //
MBh, 4, 4, 21.2 svasthānānna vikampeta sa rājavasatiṃ vaset //
MBh, 4, 4, 31.2 asaṃmūḍhaśca yo nityaṃ sa rājavasatiṃ vaset //
MBh, 4, 4, 37.2 satyavādī mṛdur dāntaḥ sa rājavasatiṃ vaset //
MBh, 4, 4, 38.2 ahaṃ kiṃ karavāṇīti sa rājavasatiṃ vaset //
MBh, 4, 4, 39.2 ādiṣṭo na vikalpeta sa rājavasatiṃ vaset //
MBh, 4, 4, 40.2 duḥkhena sukham anvicchet sa rājavasatiṃ vaset //
MBh, 5, 70, 40.2 yathā rājyāt paribhraṣṭo vasāmi vasatīr imāḥ //
MBh, 5, 188, 4.1 yatkṛte duḥkhavasatim imāṃ prāptāsmi śāśvatīm /
MBh, 8, 61, 13.1 dyūtena rājyaharaṇam araṇye vasatiś ca yā /
MBh, 12, 25, 4.1 araṇye duḥkhavasatir anubhūtā tapasvibhiḥ /
MBh, 13, 24, 98.1 niveśanānāṃ kṣetrāṇāṃ vasatīnāṃ ca bhārata /
MBh, 15, 37, 5.2 na śete vasatīḥ sarvā dhṛtarāṣṭro mahāmune //
MBh, 15, 37, 9.2 bhartṛvyasanaśokārtā na śete vasatīḥ prabho //
Rāmāyaṇa
Rām, Ay, 48, 33.2 uṣitāḥ smeha vasatim anujānātu no bhavān //
Rām, Ay, 106, 24.1 evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ /
Rām, Yu, 114, 34.2 samākhyāti sma vasatiṃ sītāyā rāvaṇālaye //
Amaruśataka
AmaruŚ, 1, 11.2 adhvanyena vimuktakaṇṭhamakhilāṃ rātriṃ tathā kranditaṃ grāmīṇairvrajato janasya vasatirgrāme niṣiddhā yathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 129.2 purī bhogavatī nāma vasatiḥ kalpajīvinām //
BKŚS, 5, 187.1 mandapradīpakiraṇe tasyā vasatimandire /
Daśakumāracarita
DKCar, 1, 4, 10.2 yatpitarāvapi tāṃ purīmabhigamayya sakalaguṇanilayena bandhupālanāmnā candrapālajanakena nīyamāno mālavanāthadarśanaṃ vidhāya tadanumatyā gūḍhavasatimakaravam /
Kirātārjunīya
Kir, 6, 29.2 upatasthur āsthitaviṣādadhiyaḥ śatayajvano vanacarā vasatim //
Kir, 9, 29.2 nyastaśuklabalicitratalābhis tulyatā vasativeśmamahībhiḥ //
Kir, 10, 1.2 vasatim abhivihāya ramyahāvāḥ surapatisūnuvilobhanāya jagmuḥ //
Kir, 12, 52.2 prāpa muditahariṇīdaśanakṣatavīrudhaṃ vasatim aindrasūnavīm //
Kir, 13, 51.2 taṃ virodhya bhavatā nirāsi mā sajjanaikavasatiḥ kṛtajñatā //
Kumārasaṃbhava
KumSaṃ, 4, 11.2 vasatiṃ priya kāmināṃ priyās tvad ṛte prāpayituṃ ka īśvaraḥ //
KumSaṃ, 6, 37.1 alakām ativāhyeva vasatiṃ vasusaṃpadām /
KumSaṃ, 8, 39.2 ṣaṭpadāya vasatiṃ grahīṣyate prītipūrvam iva dātum antaram //
KumSaṃ, 8, 76.2 atra labdhavasatir guṇāntaraṃ kiṃ vilāsini madaḥ kariṣyati //
Matsyapurāṇa
MPur, 1, 2.1 pātālādutpatiṣṇor makaravasatayo yasya pucchābhighātād ūrdhvaṃ brahmāṇḍakhaṇḍavyatikaravihitavyatyayenāpatanti /
MPur, 175, 58.2 vaḍavāmukhe'sya vasatiḥ samudre vai bhaviṣyati /
Meghadūta
Megh, Pūrvameghaḥ, 1.2 yakṣaścakre janakatanayāsnānapuṇyodakeṣu snigdhachāyātaruṣu vasatiṃ rāmagiryāśrameṣu //
Megh, Pūrvameghaḥ, 7.2 gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ bāhyodyānasthitaharaśiraścandrikādhautaharmyā //
Megh, Pūrvameghaḥ, 41.1 gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ ruddhāloke narapatipathe sūcibhedyais tamobhiḥ /
Megh, Pūrvameghaḥ, 47.1 tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalārdraiḥ /
Megh, Uttarameghaḥ, 16.2 yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ nādhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 22.0 āyatane vasaty arthopadeśāc cheṣavasatyarthapratiṣedhaḥ //
PABh zu PāśupSūtra, 4, 8, 6.0 evaṃ yasmād avasthānakāladeśakriyāprayogaprayojanagopanavasatyarthakṛtsnatapāṃsi ca vyākhyātāni //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 9.1, 11.0 vasatisaṃyogād guhāvāsī bhavati //
PABh zu PāśupSūtra, 5, 28, 10.0 evaṃ yasmād indriyajaye vartate ato vasatyarthavṛttibalakriyālābhādayaśca vyākhyātā iti //
PABh zu PāśupSūtra, 5, 28, 14.0 āhosvid dṛṣṭo'syāpi vasatyartho vṛttirbalakriyālābhāśceti //
PABh zu PāśupSūtra, 5, 29, 4.0 ihāvasthānād avasthānaṃ prāpya brāhmaṇasya sarvatra vasatyarthavṛttibalakriyālābhādayo 'yutasiddhā vaktavyāḥ //
PABh zu PāśupSūtra, 5, 29, 5.0 tatrādidharmā apyasya tāvadāyatane vasatyarthaḥ vṛttirbhaikṣyaṃ balamaṣṭāṅgaṃ brahmacaryaṃ kriyāḥ sthānahasitādyāḥ snānaṃ kaluṣāpohaḥ śuddhiḥ jñānāvāptiḥ akaluṣatvaṃ ca lābhā iti //
PABh zu PāśupSūtra, 5, 29, 6.0 tathā asanmānaparibhavopadeśād āyatane vasatyarthaḥ vṛttirutsṛṣṭaṃ balamakaluṣatvam indriyadvārapidhānaṃ ca kriyā indriyāṇi pidhāya unmattavadavasthānaṃ pāpakṣayāc chuddhiḥ lābhastu kṛtsno dharmas tulyendriyajaye vartate //
PABh zu PāśupSūtra, 5, 29, 7.0 tathā vasatyarthaḥ śūnyāgāraguhā vṛttirbhaikṣyaṃ balaṃ gomṛgayoḥ sahadharmitvaṃ kriyā adhyayanadhyānādyā ajitendriyavṛttitāpohaḥ śuddhiḥ lābhastu devanityatā jitendriyatvaṃ ceti //
PABh zu PāśupSūtra, 5, 29, 8.0 tathehāpi śmaśāne vasatyarthaḥ vasan dharmātmā //
PABh zu PāśupSūtra, 5, 29, 10.0 tathottaratra ṛṣir iti vasatyarthaḥ balamapramādaḥ prasāda upāyaḥ duḥkhāpohaḥ śuddhiḥ guṇāvāptiśca lābha iti //
PABh zu PāśupSūtra, 5, 29, 20.0 vasatisaṃyogāt śmaśānavāsī bhavati pulinavāsivad ityarthaḥ //
PABh zu PāśupSūtra, 5, 34, 4.0 sūkṣmavadavasthitasya karmaṇaḥ kṣayārthaṃ vasatyarthādinirdeśārthatvāt //
Tantrākhyāyikā
TAkhy, 1, 569.1 yeyaṃ nakulavasatir etatprabhṛtyavicchinnaparamparayā matsyapiśitaṃ prakīryatām yāvatsarpavasatiḥ //
TAkhy, 1, 569.1 yeyaṃ nakulavasatir etatprabhṛtyavicchinnaparamparayā matsyapiśitaṃ prakīryatām yāvatsarpavasatiḥ //
TAkhy, 2, 180.1 vairāgyāharaṇaṃ dhiyo 'paharaṇaṃ mithyāvikalpāspadaṃ paryāyo maraṇasya dainyavasatiḥ śaṅkānidhānaṃ param /
Viṣṇusmṛti
ViSmṛ, 1, 32.1 kṣīrode vasatis tasya mayā jñātā śubhānane /
ViSmṛ, 96, 30.1 nityāndhakāre garbhe vasatim //
ViSmṛ, 96, 37.1 apriyair vasatiṃ priyaiśca viprayogam //
ViSmṛ, 99, 6.2 tathā sthitā tvaṃ varade tathāpi pṛcchāmyahaṃ te vasatiṃ vibhūteḥ //
Śatakatraya
ŚTr, 3, 38.2 vāmākṣīṇām avajñāvihasitavasatir vṛddhabhāvo 'nyasādhuḥ saṃsāre re manuṣyā vadata yadi sukhaṃ svalpam apyasti kiṃcit //
ŚTr, 3, 84.1 ramyaṃ harmyatalaṃ na kiṃ vasataye śravyaṃ na geyādikaṃ kiṃ vā prāṇasamāsamāgamasukhaṃ naivādhikaprītaye /
Abhidhānacintāmaṇi
AbhCint, 2, 56.2 rajanī vasatiḥ śyāmā vāsateyī tamasvinī //
Bhāratamañjarī
BhāMañj, 10, 37.2 avāpya nagadhanvānaṃ vasatiryatra vāsukeḥ //
BhāMañj, 13, 919.1 itthaṃ teṣāṃ madāndhānāṃ vasatiṃ pāpināmaham /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 6.1 vedodanvadvibhajanavido vaṃśajaṃ viśvamūrter āhuḥ siddhāḥ kamalavasater aupavāhyaṃ bhavantam /
Hitopadeśa
Hitop, 0, 14.3 varaṃ vandhyā bhāryā varam api ca garbheṣu vasatir na vāvidvān rūpadraviṇaguṇayukto 'pi tanayaḥ //
Hitop, 2, 56.3 ādiṣṭo na vikalpeta sa rājavasatiṃ vaset //
Hitop, 2, 175.7 jano nityaṃ bhūyāt sakalasukhasampattivasatiḥ kathārambhe rambhye satatam iha bālo 'pi ramatām //
Kathāsaritsāgara
KSS, 2, 1, 5.2 lakṣmīvilāsavasatirbhūtalasyeva karṇikā //
KSS, 2, 2, 1.1 gatvātha dūramadhvānaṃ rājā vasatimagrahīt /
KSS, 3, 2, 30.2 gūḍhā kiṃ draupadī nāsīdvirāṭavasatāviti //
KSS, 3, 2, 93.1 kramāllāvāṇakaṃ prāpya vatseśo vasatiṃ nijām /
KSS, 5, 1, 107.1 gṛhītvā vasatiṃ cātra dūre devakulāntare /
KSS, 5, 1, 110.2 tathaivāsīt tataḥ so 'pi mādhavo vasatiṃ yayau //
KSS, 5, 1, 123.2 āyayau tadanujñāto mādhavo vasatiṃ nijām //
Rasaratnākara
RRĀ, V.kh., 4, 163.2 deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā //
Rājanighaṇṭu
RājNigh, Kar., 206.2 teṣāṃ bhūṣayatāṃ surādikaśiraḥ pattraprasūnātmanāṃ vargo 'yaṃ vasatir matā sumanasām uttaṃsavargākhyayā //
RājNigh, 12, 56.2 yenāsau smaramaṇḍanaikavasatir bhāle kapole gale dormūle kucamaṇḍale ca kurute saṅgaṃ kuraṅgīdṛśām //
RājNigh, Pānīyādivarga, 158.2 teṣāṃ rasānāṃ vasatiḥ kilāyaṃ vargaḥ prasiddho rasavarganāmnā //
Skandapurāṇa
SkPur, 2, 23.1 bhasmasomodbhavaścaiva śmaśānavasatistathā /
Āryāsaptaśatī
Āsapt, 2, 31.2 sandhyāyā iva vasatiḥ svalpāpi sakhe sukhāyaiva //
Āsapt, 2, 423.1 mūlāni ca niculānāṃ hṛdayāni ca kūlavasatikulaṭānām /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 3.2 brahmaṇo vasatir madhye śataśṛṅgagirir mahān //
GokPurS, 10, 27.1 tatraiva vasatiṃ cakre ghaṇṭākarṇena saṃyutaḥ /
Haribhaktivilāsa
HBhVil, 4, 329.2 tāvadyugasahasrāṇi vaikuṇṭhe vasatir bhavet //
Haṃsadūta
Haṃsadūta, 1, 9.1 pavitreṣu prāyo viracayasi toyeṣu vasatiṃ pramodaṃ nālīke vahasi viśadātmā svayamasi /
Haṃsadūta, 1, 68.1 prasūto devakyā muramathana yaḥ ko'pi puruṣaḥ sa jāto gopālābhyudayaparamānandavasatiḥ /
Haṃsadūta, 1, 69.2 amī vyomībhūtā vrajavasatibhūmīparisarā vahante nastāpaṃ murahara vidūraṃ tvayi gate //