Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 31, 2.1 kuśāmbaṃ kuśanābhaṃ ca ādhūrtarajasaṃ vasum /
Rām, Bā, 31, 5.2 cakre puravaraṃ rājā vasuś cakre girivrajam //
Rām, Bā, 31, 6.1 eṣā vasumatī rāma vasos tasya mahātmanaḥ /
Rām, Bā, 31, 8.1 saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ /
Rām, Ay, 4, 21.1 adya candro 'bhyupagataḥ puṣyāt pūrvaṃ punar vasum /
Rām, Ay, 20, 33.2 vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca //
Rām, Ār, 13, 15.1 ādityā vasavo rudrā aśvinau ca paraṃtapa /
Rām, Ār, 44, 26.2 vasūnāṃ vā varārohe devatā pratibhāsi me //
Rām, Ki, 25, 33.2 salilena sahasrākṣaṃ vasavo vāsavaṃ yathā //
Rām, Ki, 41, 35.1 ādityā vasavo rudrā marutaś ca divaukasaḥ /
Rām, Su, 11, 56.1 vasūn rudrāṃstathādityān aśvinau maruto 'pi ca /
Rām, Su, 31, 5.2 vasūnāṃ vā varārohe devatā pratibhāsi me //
Rām, Yu, 21, 28.2 vikrānto vegavān atra vasuputraḥ sudurdharaḥ //
Rām, Yu, 52, 28.2 bhogāṃśca parivārāṃśca kāmāṃśca vasu dāpaya //
Rām, Yu, 105, 6.1 ṛtadhāmā vasuḥ pūrvaṃ vasūnāṃ ca prajāpatiḥ /
Rām, Yu, 105, 6.1 ṛtadhāmā vasuḥ pūrvaṃ vasūnāṃ ca prajāpatiḥ /
Rām, Yu, 116, 56.2 salilena sahasrākṣaṃ vasavo vāsavaṃ yathā //
Rām, Utt, 27, 4.1 ādityān savasūn rudrān viśvān sādhyānmarudgaṇān /
Rām, Utt, 27, 27.1 etasminn antare śūro vasūnām aṣṭamo vasuḥ /
Rām, Utt, 27, 27.1 etasminn antare śūro vasūnām aṣṭamo vasuḥ /
Rām, Utt, 27, 34.2 vasūnām aṣṭamo devaḥ sāvitro vyavatiṣṭhata //
Rām, Utt, 27, 36.2 sumālino vasoścaiva samareṣvanivartinoḥ //
Rām, Utt, 27, 37.1 tatastasya mahābāṇair vasunā sumahātmanā /
Rām, Utt, 27, 38.2 gadāṃ tasya vadhārthāya vasur jagrāha pāṇinā //
Rām, Utt, 28, 1.1 sumālinaṃ hataṃ dṛṣṭvā vasunā bhasmasātkṛtam /
Rām, Utt, 28, 25.1 rudrair vasubhir ādityaiḥ sādhyaiśca samarudgaṇaiḥ /
Rām, Utt, 29, 31.1 rāvaṇastu samāsādya vasvādityamarudgaṇān /
Rām, Utt, 88, 6.1 ādityā vasavo rudrā viśve devā marudgaṇāḥ /