Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 202.1 vasuścediṣu rājābhūtsārvabhaumaḥ sakhā hareḥ /
BhāMañj, 1, 207.1 tasyāḥ prajāte mithune kumāraṃ vasuragrahīt /
BhāMañj, 1, 222.3 aśvatthāmā ca rudrāṃśo vasuḥ śāntanavo 'bhavat //
BhāMañj, 1, 393.2 vasūnviṣaṇṇavadanāndadarśa vyomagāminī //
BhāMañj, 1, 398.2 iti gaṅgāvacaḥ śrutvā prahṛṣṭā vasavo 'vadan //
BhāMañj, 1, 415.1 tataḥ sā śāpapatitānsapta jātānvasūnkramāt /
BhāMañj, 1, 417.3 vaśiṣṭhaśāpān nipatadvasumokṣakṛtakṣaṇā //
BhāMañj, 1, 418.1 purā vihārarasikā vasavo 'ṣṭau priyāsakhāḥ /
BhāMañj, 1, 419.2 carantīṃ dyaurvasurdṛṣṭvā nijāṃ jāyāmabhāṣata //
BhāMañj, 1, 421.1 vasubhāryā niśamyeti taṃ prāha dayitaṃ priyā /
BhāMañj, 1, 424.1 tatkopāttānvasūnetya vaśiṣṭhaḥ sahasāśapat /
BhāMañj, 1, 427.2 rājansutastavāyuṣmān vasur dyaurayamaṣṭamaḥ //
BhāMañj, 1, 513.1 tadbhāryayā vardhito 'tha rādhayā vasunā saha /
BhāMañj, 5, 631.1 vasubhirbrāhmaṇākārairjāhnavyā ca muhurmuhuḥ /
BhāMañj, 6, 467.2 dārayantaṃ parānīkaṃ tametya vasavo 'bruvan //
BhāMañj, 13, 1217.2 śakrācca vasubhistebhyo mayā mattastvayā śrutam //
BhāMañj, 13, 1530.1 prayāti vasulokaṃ ca tiladhenuprado naraḥ /
BhāMañj, 13, 1796.1 vijñātaparamārthāpi vasuśāpe 'pi sākṣiṇī /
BhāMañj, 14, 170.1 śāpo bhīṣmavadhādeṣa dattaste vasubhiḥ purā /
BhāMañj, 14, 171.1 matpitā mayi vātsalyācchāpitā vasavaśca te /
BhāMañj, 18, 30.1 vasuṃ śāntanavaṃ bhīṣmaṃ guruṃ droṇaṃ bṛhaspatim /