Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 9, 4, 3.1 pumān antarvānt sthaviraḥ payasvān vasoḥ kabandhaṃ ṛṣabho bibharti /
AVŚ, 12, 3, 41.1 vasor yā dhārā madhunā prapīnā ghṛtena miśrā amṛtasya nābhayaḥ /
AVŚ, 19, 55, 3.2 vasorvasor vasudāna edhi vayaṃ tvendhānās tanvaṃ puṣema //
AVŚ, 19, 55, 4.2 vasorvasor vasudāna edhīndhānās tvā śataṃhimā ṛdhema //
Jaiminīyabrāhmaṇa
JB, 1, 333, 29.0 vāsor māndāno vā iti catuḥ prārukṣat //
Taittirīyasaṃhitā
TS, 5, 7, 3, 2.9 āgnāvaiṣṇavyarcā vasor dhārāṃ juhoti /
Ṛgveda
ṚV, 1, 143, 4.2 agniṃ taṃ gīrbhir hinuhi sva ā dame ya eko vasvo varuṇo na rājati //
ṚV, 5, 34, 4.2 vetīd v asya prayatā yataṅkaro na kilbiṣād īṣate vasva ākaraḥ //
ṚV, 7, 15, 4.2 vasvaḥ kuvid vanāti naḥ //
ṚV, 7, 20, 9.2 rāyas kāmo jaritāraṃ ta āgan tvam aṅga śakra vasva ā śako naḥ //
ṚV, 8, 14, 1.1 yad indrāhaṃ yathā tvam īśīya vasva eka it /
ṚV, 8, 39, 10.1 tvaṃ no agna āyuṣu tvaṃ deveṣu pūrvya vasva eka irajyasi /
ṚV, 8, 40, 9.2 vasvo vīrasyāpṛco yā nu sādhanta no dhiyo nabhantām anyake same //
ṚV, 9, 97, 44.1 madhvaḥ sūdam pavasva vasva utsaṃ vīraṃ ca na ā pavasvā bhagaṃ ca /
ṚV, 9, 98, 5.1 vayaṃ te asya vṛtrahan vaso vasvaḥ puruspṛhaḥ /