Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda

Aitareyabrāhmaṇa
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 4, 29, 7.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau rathavac ca pibavac ca prathame 'hani prathamasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 7, 55, 1.2 tebhiḥ sumnayā dhehi no vaso //
Jaiminīyabrāhmaṇa
JB, 1, 223, 1.0 idaṃ vaso sutam andha iti gāram //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 3, 2.1 susaṃdṛśaṃ tvā vayaṃ vaso maghavan mandiṣīmahi //
Vārāhaśrautasūtra
VārŚS, 3, 4, 4, 13.1 savyān granthān kṛtvā navakṛtvaḥ paśūn prasavyaṃ pariyanti gaṇānāṃ tvā gaṇapatiṃ havāmaha iti paryāyair vaso mamety anuṣajati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 3, 2.0 idaṃ vaso sutam andha ityanucaraḥ //
Ṛgveda
ṚV, 6, 16, 18.1 nahi te pūrtam akṣipad bhuvan nemānāṃ vaso /