Occurrences

Pañcaviṃśabrāhmaṇa
Ṛgveda
Mahābhārata
Kirātārjunīya
Suśrutasaṃhitā
Bhāgavatapurāṇa

Pañcaviṃśabrāhmaṇa
PB, 13, 11, 7.0 ayā pavā pavasvainā vasūnīti triṣṭubhas satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
Ṛgveda
ṚV, 8, 66, 4.1 nikhātaṃ cid yaḥ purusaṃbhṛtaṃ vasūd id vapati dāśuṣe /
ṚV, 9, 22, 7.1 tvaṃ soma paṇibhya ā vasu gavyāni dhārayaḥ /
ṚV, 9, 97, 52.1 ayā pavā pavasvainā vasūni māṃścatva indo sarasi pra dhanva /
ṚV, 9, 97, 53.2 ṣaṣṭiṃ sahasrā naiguto vasūni vṛkṣaṃ na pakvaṃ dhūnavad raṇāya //
Mahābhārata
MBh, 3, 26, 12.2 vihāya rāṣṭrāṇi vasūni caiva neśe balasyeti cared adharmam //
MBh, 3, 31, 17.2 rājyaṃ vasūnyāyudhāni bhrātṝn māṃ cāsi nirjitaḥ //
MBh, 3, 61, 78.3 devane kuśalair jihmair jito rājyaṃ vasūni ca //
MBh, 3, 97, 15.2 ūhatus tau vasūnyāśu tānyagastyāśramaṃ prati /
Kirātārjunīya
Kir, 1, 13.1 vasūni vāñchan na vaśī na manyunā svadharma ity eva nivṛttakāraṇaḥ /
Suśrutasaṃhitā
Su, Cik., 30, 40.2 sarvatra sarvāḥ parimārgitavyāḥ sarvatra bhūmirhi vasūni dhatte //
Bhāgavatapurāṇa
BhāgPur, 3, 30, 3.2 dhruvāṇi manyate mohād gṛhakṣetravasūni ca //