Occurrences

Bodhicaryāvatāra
Vaiśeṣikasūtravṛtti
Bhāgavatapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Spandakārikānirṇaya

Bodhicaryāvatāra
BoCA, 9, 151.2 nirvṛtānirvṛtānāṃ ca viśeṣo nāsti vastutaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 5, 1.0 sataśca vastuno yadanyadatyantābhāvarūpaṃ prāgupādhipradhvaṃsābhāvāviṣayaṃ śaśaviṣāṇādi tadapyasadeva //
Bhāgavatapurāṇa
BhāgPur, 11, 11, 1.2 baddho mukta iti vyākhyā guṇato me na vastutaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 21.1 prāṇāpānādayaste tu bhinnā vṛtterna vastutaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 9.0 vastuto vītarāgāṇāmapi bhogyaviśeṣasaṃnidhimātrādeva sarāgatāyā dṛṣṭatvāt //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 47.0 vastutastu etadvīryasāram evāśeṣam //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //