Occurrences

Vaikhānasagṛhyasūtra
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrāloka
Śukasaptati

Vaikhānasagṛhyasūtra
VaikhGS, 3, 16, 3.0 yasmād vāstusavanena śuddhivastūnām āghāro vāstusavanasya //
Kāmasūtra
KāSū, 2, 10, 1.6 gūḍhāślīlānāṃ ca vastūnāṃ samasyayā paribhāṣaṇam /
Kūrmapurāṇa
KūPur, 2, 6, 3.1 sarveṣāmeva vastūnāmantaryāmī pitā hyaham /
Liṅgapurāṇa
LiPur, 1, 89, 61.1 tṛṇakāṣṭhādivastūnāṃ śubhenābhyukṣaṇaṃ smṛtam /
LiPur, 2, 13, 14.2 samastasaumyavastūnāṃ prakṛtitvena viśrutaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 21, 7.1 deśakālādibhāvānāṃ vastūnāṃ mama sattama /
Hitopadeśa
Hitop, 1, 35.3 alpānām api vastūnāṃ saṃhatiḥ kāryasādhikā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 17.0 hṛdayagṛhītavastūnām kṣayavṛddhivikārairvikṛtasya iti //
Rasaratnasamuccaya
RRS, 7, 4.3 sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake //
Rasendracūḍāmaṇi
RCūM, 3, 5.1 sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 191.2, 2.0 atha jāryavastūnāṃ jīrṇājīrṇatvajñānopāyam āha //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 27.1, 5.2 vastūnāṃ yaḥ svasaṃjñāyāḥ pravṛttau kāraṇe smṛtaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 30.2 pramāṇānyapi vastūnāṃ jīvitaṃ yāni tanvate /
Tantrāloka
TĀ, 1, 55.1 pramāṇānyapi vastūnāṃ jīvitaṃ yāni tanvate /
TĀ, 1, 57.1 apahnutau sādhane vā vastūnāmādyamīdṛśam /
TĀ, 3, 139.1 prakāśyaṃ sarvavastūnāṃ visargarahitā tu sā /
TĀ, 12, 9.1 tatrārpaṇaṃ hi vastūnāmabhedenārcanaṃ matam /
Śukasaptati
Śusa, 5, 11.2 kopaprasādavastūnāṃ vicinvanti samīpagāḥ //