Occurrences

Saundarānanda
Abhidharmakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kātyāyanasmṛti
Kāvyādarśa
Matsyapurāṇa
Meghadūta
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaratnākara
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Rasaratnasamuccayaṭīkā
Rasikasaṃjīvanī

Saundarānanda
SaundĀ, 17, 49.1 prītiḥ parā vastuni yatra yasya viparyayāttasya hi tatra duḥkham /
Abhidharmakośa
AbhidhKo, 5, 23.2 yatrotpannāprahīṇāste tasmin vastuni saṃyutaḥ //
Bodhicaryāvatāra
BoCA, 4, 5.2 sa preto bhavatītyuktam alpamātre'pi vastuni //
BoCA, 8, 111.2 bhavatyahamiti jñānamasatyapi hi vastuni //
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 31.1 vastuny alpe 'py anātmajñāḥ saṃrabdhālohitānanāḥ /
BKŚS, 24, 49.2 yo māṃ yatra kvacit tucche pravartayati vastuni //
Kirātārjunīya
Kir, 8, 37.2 srajaṃ na kācid vijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni //
Kātyāyanasmṛti
KātySmṛ, 1, 157.1 digantaraprapanne vā ajñātārthe ca vastuni /
Kāvyādarśa
KāvĀ, 1, 51.1 madhuraṃ rasavad vāci vastuny api rasasthitiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 148.1 yatnākṣepaḥ sa yatnasya kṛtasyāniṣṭavastuni /
Matsyapurāṇa
MPur, 47, 206.1 vañcitāḥ sopadhānena sve sve vastuni māyayā /
MPur, 150, 23.2 madvidhe vastuni puṃsi prabhoḥ paribhavodayāt //
MPur, 154, 202.1 tathāpi vastunyekasminnājñā me sampradīyatām /
Meghadūta
Megh, Uttarameghaḥ, 53.2 snehān āhuḥ kimapi virahe dhvaṃsinas te tv abhogād iṣṭe vastuny upacitarasāḥ premarāśībhavanti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 1, 18.1, 1.0 tasmin mahati vastuni kuvalādāv āmalakāpekṣayā aṇuvyavahāraḥ āmalake tu bilvāpekṣayā //
VaiSūVṛ zu VaiśSū, 7, 1, 19.1, 1.0 yata ekasminneva kāle tasminneva vastuni anyāpekṣayā dvau puruṣāvaṇumahadvyavahāraṃ viruddhaṃ kurvāte'to jānīmahe bhākto'yam iti //
VaiSūVṛ zu VaiśSū, 7, 1, 19.1, 2.0 tatrāpekṣikāṇuvastuni //
Viṣṇupurāṇa
ViPur, 6, 2, 1.2 vyāsaś cāha mahābuddhir yad atraiva hi vastuni /
Abhidhānacintāmaṇi
AbhCint, 2, 82.1 diśyaṃ digbhavavastunyapāgapācīnamudagudīcīnam /
Kathāsaritsāgara
KSS, 4, 1, 49.1 aho vastuni mātsaryam aho bhaktir avastuni /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 11.0 na cālabdhasattāke vastuny apekṣāyāḥ kim api karaṇīyam asti tasyāsattvād eva tadapekṣānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 7.0 kasmiṃścidabhilaṣaṇīye vastuni kila vyāhanyamāne'sya dveṣādayaḥ saṃjāyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 19.1, 1.0 asaṃbhavadyuktike'pi vastuni sadāgamokteḥ pratītiḥ avagamo nirbādhaḥ //
Rasaratnākara
RRĀ, V.kh., 19, 136.1 kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni /
Tantrāloka
TĀ, 3, 58.2 prājñā vastuni yujyante na tu sāmayike dhvanau //
TĀ, 4, 72.2 yo yathākramayogena kasmiṃścicchāstravastuni //
TĀ, 4, 102.1 ata eva svapnakāle śrute tatrāpi vastuni /
TĀ, 4, 160.2 prakāśakatvātsūryātmā bhinne vastuni jṛmbhate //
TĀ, 5, 2.2 abhīṣṭe vastuni prāptirniścitā bhogamokṣayoḥ //
TĀ, 16, 197.1 tasmiṃstasminvastuni rūḍhiravaśyaṃ śivātmikā bhavati /
Ānandakanda
ĀK, 1, 22, 52.1 svātyāṃ likucavandākaṃ gṛhītvā yatra vastuni /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 32.0 yathā dūrād avijñāyamānaviśeṣavarṇe vastuni rūpasāmānyapratītir bhavati na śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ rasamanugato 'vyaktatvenetyanurasaḥ yathā veṇuyave madhure kaṣāyo 'nurasaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 22.2, 1.0 upādhinā saṃnihitavastusaṃbandhamātreṇa vastuni bahireva vyāpya tiṣṭhanti kiṃcit kālāvasthāyinaśca ye doṣāste aupādhikāḥ //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 14.2 vastuni yatraikasminnanekaviṣayastu bhavati saṃdehaḥ /