Occurrences

Bodhicaryāvatāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Mṛgendraṭīkā
Rasendracintāmaṇi
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Rasaratnasamuccayaṭīkā
Sātvatatantra

Bodhicaryāvatāra
BoCA, 9, 27.2 vastu cet sā kathaṃ nānyānanyā cen nāsti vastutaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 18.2 aho mayi sthitaṃ viśvaṃ vastuto na mayi sthitam //
Bhāgavatapurāṇa
BhāgPur, 11, 13, 23.1 pañcātmakeṣu bhūteṣu samāneṣu ca vastutaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 3.0 yathā vahniśakter dāhyaprakāśyārthaviṣaye dāhaprakāśaprakaraṇād gauṇam anekatvaṃ vastuta ekatvāt tasyāḥ //
Rasendracintāmaṇi
RCint, 6, 40.1 vastutastu prāśastyāya rasayogo rasābhrayogaśca /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 15.0 antarmukhe kāryatvapratiyogitām iva kartṛtvasya sambhāvyāvasthātvam uktaṃ vastutastu uktayuktyā tasyāvasthātṛtvam eva //
Tantrasāra
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 3, 9.0 svarūpānāmarśane hi vastuto jaḍataiva syāt āmarśaś ca ayaṃ na sāketikaḥ api tu citsvabhāvatāmātranāntarīyakaḥ paranādagarbha uktaḥ sa ca yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati //
TantraS, 3, 30.0 vastutas tu ṣaṭ eva parāmarśāḥ prasaraṇapratisaṃcaraṇayogena dvādaśa bhavantaḥ parameśvarasya viśvaśaktipūrṇatvaṃ puṣṇanti //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, Trayodaśam āhnikam, 39.0 evam antaryāgamātrād eva vastutaḥ kṛtakṛtyatā //
TantraS, 21, 3.0 tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti //
Tantrāloka
TĀ, 1, 70.2 ko bhedo vastuto vahnerdagdhṛpaktṛtvayoriva //
TĀ, 1, 214.2 savikalpatayā māyāmayamicchādi vastutaḥ //
TĀ, 1, 223.1 ucyate vastuto 'smākaṃ śiva eva tathāvidhaḥ /
TĀ, 3, 191.2 bhogyaṃ bhoktari līnaṃ ced bhoktā tadvastutaḥ sphuṭaḥ //
TĀ, 3, 234.1 eṣā vastuta ekaiva parā kālasya karṣiṇī /
TĀ, 5, 137.1 smṛtiśca smaraṇaṃ pūrvaṃ sarvabhāveṣu vastutaḥ /
TĀ, 7, 29.2 na cāsau vastuto dīrghā kālabhedavyapohanāt //
TĀ, 7, 30.1 vastuto hyata eveyaṃ kālaṃ saṃvinna saṃspṛśet /
TĀ, 9, 8.1 vastutaḥ sarvabhāvānāṃ karteśānaḥ paraḥ śivaḥ /
TĀ, 9, 29.2 vastutaścinmayasyaiva hetutā taddhi sarvagam //
TĀ, 11, 104.2 vastutaḥ saṃvido deśaḥ kālo vā naiva kiṃcana //
TĀ, 16, 80.2 kṛtyopādhivaśādbhinnaṃ ṣoḍhābhinnaṃ tu vastutaḥ //
TĀ, 16, 225.2 dehaśuddhyarthamapyetattulyametena vastutaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 20.2, 4.0 vastutastu devaprārthitamahādevena teṣāṃ saṃbandhaḥ pārade yojita iti bhāvaḥ //
Sātvatatantra
SātT, 3, 49.2 vastuto naiva bhedo hi varṇyate tair api dvija //
SātT, 4, 62.2 hitvānyad āśrayaṃ tasya vastuto naiva dṛśyate //