Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 4, 1, 42.0 vṛṣabhaṃ carṣaṇīnāṃ viśvarūpam adābhyaṃ bṛhaspatiṃ vareṇyaṃ //
Atharvaveda (Śaunaka)
AVŚ, 3, 21, 4.2 yo dhīraḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat //
AVŚ, 7, 26, 5.1 trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ /
AVŚ, 8, 4, 20.1 eta u tye patayanti śvayātava indraṃ dipsanti dipsavo 'dābhyam /
AVŚ, 18, 1, 18.1 vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṃsi yahvo aditer adābhyaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 18, 9, 36.1 athāsya dakṣiṇam akṣikaṭaṃ nyacati samudra ivāsi gahmanā soma ivāsy adābhyaḥ /
Kāṭhakasaṃhitā
KS, 6, 8, 38.0 agne 'dābhya juṣasva svāheti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 4, 11.0 yat te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā //
MS, 1, 5, 2, 3.3 agne sapatnadambhanaṃ suvīrāso adābhyam //
MS, 2, 10, 6, 10.2 viśvāhādābhyaṃ haviḥ //
MS, 2, 11, 5, 43.0 adhipatiś ca me 'dābhyaś ca me //
MS, 2, 13, 13, 3.2 dhīro yaḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat //
Taittirīyasaṃhitā
TS, 1, 1, 10, 2.1 sedima agne sapatnadambhanam adabdhāso adābhyam /
TS, 1, 5, 5, 22.1 suvīrāso adābhyam agne sapatnadambhanam //
TS, 6, 4, 4, 31.0 yat te somādābhyaṃ nāma jāgṛvīty āha //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 18.3 agne sapatnadambhanam adabdhāso adābhyam /
VSM, 7, 2.2 yat te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā /
VSM, 8, 49.2 yat te somādābhyaṃ nāma jāgṛvi tasmai tvā gṛhṇāmi tasmai te soma somāya svāhā //
Vārāhagṛhyasūtra
VārGS, 15, 10.4 viśvahādābhyaṃ haviḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 20.2 agne sapatnadambhanaṃ suvīrāso adābhyam /
Āpastambaśrautasūtra
ĀpŚS, 6, 13, 4.1 agne 'dābhya pariṣadya juṣasva svāheti sruveṇānvāhāryapacane juhoty ekāṃ dve tisraś catasro vā //
ĀpŚS, 16, 35, 1.7 dhīro yaḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.2 agnir devo duṣṭarītur adābhya idaṃ kṣatraṃ rakṣatu pātv asmān /
ĀśvŚS, 7, 5, 9.2 pra vo mitrāyeti caturṇāṃ dvitīyam uddharet pra mitrayor varuṇayor iti ṣaṭ kāvyebhir adābhyeti tisro mitrasya carṣaṇīdhṛta iti catasro maitryo yac ciddhi te viśa iti vāruṇam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 13, 5.5 vratāni bibhrad vratapā adābhyo bhavā no dūto ajaraḥ suvīraḥ /
Ṛgveda
ṚV, 1, 22, 18.1 trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ /
ṚV, 1, 31, 10.2 saṃ tvā rāyaḥ śatinaḥ saṃ sahasriṇaḥ suvīraṃ yanti vratapām adābhya //
ṚV, 1, 155, 1.2 yā sānuni parvatānām adābhyā mahas tasthatur arvateva sādhunā //
ṚV, 2, 34, 10.2 yad vā nide navamānasya rudriyās tritaṃ jarāya juratām adābhyāḥ //
ṚV, 3, 11, 5.1 adābhyaḥ puraetā viśām agnir mānuṣīṇām /
ṚV, 3, 26, 4.2 bṛhadukṣo maruto viśvavedasaḥ pra vepayanti parvatāṁ adābhyāḥ //
ṚV, 3, 62, 6.1 vṛṣabhaṃ carṣaṇīnāṃ viśvarūpam adābhyam /
ṚV, 4, 53, 4.1 adābhyo bhuvanāni pracākaśad vratāni devaḥ savitābhi rakṣate /
ṚV, 5, 5, 2.1 narāśaṃsaḥ suṣūdatīmaṃ yajñam adābhyaḥ /
ṚV, 5, 75, 7.2 tiraś cid aryayā pari vartir yātam adābhyā mādhvī mama śrutaṃ havam //
ṚV, 5, 75, 8.1 asmin yajñe adābhyā jaritāraṃ śubhas patī /
ṚV, 7, 15, 15.2 divā naktam adābhya //
ṚV, 7, 66, 17.1 kāvyebhir adābhyā yātaṃ varuṇa dyumat /
ṚV, 7, 104, 20.1 eta u tye patayanti śvayātava indraṃ dipsanti dipsavo 'dābhyam /
ṚV, 8, 5, 12.2 chardir yantam adābhyam //
ṚV, 8, 7, 15.2 adābhyasya manmabhiḥ //
ṚV, 8, 61, 12.1 ugraṃ yuyujma pṛtanāsu sāsahim ṛṇakātim adābhyam /
ṚV, 8, 85, 5.1 chardir yantam adābhyaṃ viprāya stuvate narā /
ṚV, 8, 101, 12.2 mahnā devānām asuryaḥ purohito vibhu jyotir adābhyam //
ṚV, 9, 3, 2.2 pavamāno adābhyaḥ //
ṚV, 9, 26, 4.2 patiṃ vāco adābhyam //
ṚV, 9, 28, 6.1 eṣa śuṣmy adābhyaḥ somaḥ punāno arṣati /
ṚV, 9, 37, 5.1 sa vṛtrahā vṛṣā suto varivovid adābhyaḥ /
ṚV, 9, 59, 2.1 pavasvādbhyo adābhyaḥ pavasvauṣadhībhyaḥ /
ṚV, 9, 70, 3.1 te asya santu ketavo 'mṛtyavo 'dābhyāso januṣī ubhe anu /
ṚV, 9, 75, 2.1 ṛtasya jihvā pavate madhu priyaṃ vaktā patir dhiyo asyā adābhyaḥ /
ṚV, 9, 85, 6.2 svādur mitrāya varuṇāya vāyave bṛhaspataye madhumāṁ adābhyaḥ //
ṚV, 9, 103, 4.1 pariṇetā matīnāṃ viśvadevo adābhyaḥ /
ṚV, 10, 11, 1.1 vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṃsi yahvo aditer adābhyaḥ /
ṚV, 10, 25, 7.1 tvaṃ naḥ soma viśvato gopā adābhyo bhava /
ṚV, 10, 26, 7.2 pra śmaśru haryato dūdhod vi vṛthā yo adābhyaḥ //
ṚV, 10, 54, 4.1 catvāri te asuryāṇi nāmādābhyāni mahiṣasya santi /
ṚV, 10, 118, 6.2 adābhyaṃ gṛhapatim //
ṚV, 10, 118, 7.1 adābhyena śociṣāgne rakṣas tvaṃ daha /
Bhāgavatapurāṇa
BhāgPur, 4, 23, 4.1 tatrāpyadābhyaniyamo vaikhānasasusaṃmate /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 11, 3.4 agne sapatnadambhanam adabdhāso 'dābhyam /