Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Divyāvadāna
Kāmasūtra
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kālikāpurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaratnasamuccaya
Rasendrasārasaṃgraha
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu

Atharvaveda (Paippalāda)
AVP, 1, 4, 3.0 yad āntreṣu gavīnyor yad vastāv adhi saṃsrutam //
Atharvaveda (Śaunaka)
AVŚ, 1, 3, 6.1 yad āntreṣu gavīnyor yad vastāv adhi saṃśritam /
AVŚ, 1, 3, 8.1 viṣitaṃ te vastibilaṃ samudrasyodadher iva /
AVŚ, 11, 3, 43.1 tataś cainam anyena vastinā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 43.4 samudreṇa vastinā /
Chāndogyopaniṣad
ChU, 5, 16, 2.3 bastis tv eṣa ātmana iti hovāca /
ChU, 5, 16, 2.4 bastis te vyabhetsyad yan māṃ nāgamiṣya iti //
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 7, 14.0 pratiṣṭhite vastau paristīryāgnim ājyāhutī juhoti yā tiraścīty etayarcā vipaścit puccham abharad iti ca //
Jaiminīyabrāhmaṇa
JB, 1, 297, 19.0 atha yā etā apaḥ patny upapravartayati yā eva tatra vaster bhidyamānasyāpo yanti tā eva tāḥ //
Kauśikasūtra
KauśS, 2, 5, 5.0 dṛtivastyor opya śarkarāḥ //
KauśS, 4, 1, 15.0 vastiṃ viṣyati //
Khādiragṛhyasūtra
KhādGS, 2, 2, 29.0 pratiṣṭhite vastau soṣyantīhomaḥ //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 9, 9.2 capyaṃ na pāyur bhiṣag asya vālo vastir na śepo harasā tarasvī //
Taittirīyabrāhmaṇa
TB, 2, 2, 9, 2.10 tad vastim abhinat //
Śatapathabrāhmaṇa
ŚBM, 10, 6, 1, 5.8 vastis tvā eṣa vaiśvānarasya /
ŚBM, 10, 6, 1, 5.9 vastis tvāhāsyad yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 5.10 vastis te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti vā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 56.0 dṛtikukṣikalaśivastyastyaher ḍhañ //
Aṣṭādhyāyī, 5, 3, 101.0 vaster ḍhañ //
Buddhacarita
BCar, 1, 60.2 sorṇabhruvaṃ vāraṇavastikośaṃ savismayaṃ rājasutaṃ dadarśa //
Carakasaṃhitā
Ca, Sū., 1, 87.1 pānābhyañjanabastyarthaṃ nasyārthaṃ caiva yogataḥ /
Ca, Sū., 5, 41.2 na viriktaḥ pibeddhūmaṃ na kṛte bastikarmaṇi //
Ca, Sū., 5, 51.1 bastinetrasamadravyaṃ dhūmanetraṃ praśasyate /
Ca, Sū., 7, 6.1 bastimehanayoḥ śūlaṃ mūtrakṛcchraṃ śirorujā /
Ca, Sū., 7, 7.2 mūtre pratihate kuryāttrividhaṃ bastikarma ca //
Ca, Sū., 7, 9.1 svedābhyaṅgāvagāhāśca vartayo bastikarma ca /
Ca, Sū., 7, 13.2 pānāni bastayaścaiva śastaṃ vātānulomanam //
Ca, Sū., 7, 47.2 bastikarma tataḥ kuryānnasyakarma ca buddhimān //
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 13, 24.2 bhakṣyamabhyañjanaṃ bastistathā cottarabastayaḥ //
Ca, Sū., 13, 56.1 na snehyā vartamāneṣu na nastobastikarmasu /
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 17, 80.2 yadā bastiṃ tadā kṛcchro madhumehaḥ pravartate //
Ca, Sū., 17, 94.2 nābhyāṃ vaṅkṣaṇayorvāpi bastau vā tīvravedanaḥ //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 17, 103.1 āsāṃ hṛnnābhibastijāḥ paripakvāḥ sānnipātikī ca maraṇāya śeṣāḥ punaḥ kuśalam āśupratikāriṇaṃ cikitsakamāsādyopaśāmyanti /
Ca, Sū., 20, 8.0 teṣāṃ trayāṇāmapi doṣāṇāṃ śarīre sthānavibhāga upadekṣyate tadyathā vastiḥ purīṣādhānaṃ kaṭiḥ sakthinī pādāvasthīni pakvāśayaśca vātasthānāni tatrāpi pakvāśayo viśeṣeṇa vātasthānaṃ svedo raso lasīkā rudhiram āmāśayaśca pittasthānāni tatrāpyāmāśayo viśeṣeṇa pittasthānam uraḥ śiro grīvā parvāṇyāmāśayo medaśca śleṣmasthānāni tatrāpyuro viśeṣeṇa śleṣmasthānam //
Ca, Sū., 21, 21.2 rūkṣoṣṇā vastayastīkṣṇā rūkṣāṇyudvartanāni ca //
Ca, Sū., 21, 31.2 bastayaḥ snigdhamadhurāstailābhyaṅgaśca sarvadā //
Ca, Sū., 22, 28.1 snānamutsādanaṃ svapno madhurāḥ snehabastayaḥ /
Ca, Sū., 23, 33.2 snānāni bastayo 'bhyaṅgāstarpaṇāśca ye //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 27, 172.2 kharāhvā kaphavātaghnī vastirogarujāpahā //
Ca, Sū., 28, 27.2 vastayaḥ kṣīrasarpīṃṣi tiktakopahitāni ca //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 16.4 tvaramāṇastu viśeṣam anupalabhamāno gulmeṣvātyayike karmaṇi vātacikitsitaṃ praṇayet snehasvedau vātaharau snehopasaṃhitaṃ ca mṛdu virecanaṃ bastīṃśca amlalavaṇamadhurāṃśca rasān yuktyāvacārayet /
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Vim., 5, 6.12 mūtravahānāṃ srotasāṃ bastirmūlaṃ vaṅkṣaṇau ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ prakupitam alpālpam abhīkṣṇaṃ vā bahalaṃ saśūlaṃ mūtrayantaṃ dṛṣṭvā mūtravahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 141.1 saindhavasauvarcalakālaviḍapākyānūpakūpyavālukailamaulakasāmudraromakaudbhidauṣarapāṭeyakapāṃśujānyevaṃprakārāṇi cānyāni lavaṇavargaparisaṃkhyātāni etānyamlopahitānyuṣṇodakopahitāni vā snehavanti sukhoṣṇaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Śār., 3, 6.3 yāni khalvasya garbhasya mātṛjāni yāni cāsya mātṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā tvak ca lohitaṃ ca māṃsaṃ ca medaśca nābhiśca hṛdayaṃ ca kloma ca yakṛcca plīhā ca vṛkkau ca bastiśca purīṣādhānaṃ cāmāśayaśca pakvāśayaścottaragudaṃ cādharagudaṃ ca kṣudrāntraṃ ca sthūlāntraṃ ca vapā ca vapāvahanaṃ ceti //
Ca, Śār., 7, 9.2 daśa prāṇāyatanāni tadyathā mūrdhā kaṇṭhaḥ hṛdayaṃ nābhiḥ gudaṃ vastiḥ ojaḥ śukraṃ śoṇitaṃ māṃsamiti /
Ca, Śār., 7, 10.0 pañcadaśa koṣṭhāṅgāni tadyathā nābhiśca hṛdayaṃ ca kloma ca yakṛcca plīhā ca vṛkkau ca vastiśca purīṣādhāraśca āmāśayaśca pakvāśayaśca uttaragudaṃ ca adharagudaṃ ca kṣudrāntraṃ ca sthūlāntraṃ ca vapāvahanaṃ ceti //
Ca, Śār., 8, 28.2 tailābhyaṅgena cāsyā abhīkṣṇam udaravastivaṅkṣaṇorukaṭīpārśvapṛṣṭhapradeśān īṣad uṣṇenopacaret //
Ca, Śār., 8, 31.3 ataḥ paraṃ snehapānair vastibhir āhāravidhibhiśca dīpanīyajīvanīyabṛṃhaṇīyamadhuravātaharasamākhyātair upacaret /
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Indr., 11, 13.1 lalāṭe mūrdhni bastau vā nīlā yasya prakāśate /
Ca, Cik., 3, 172.1 sraṃsanaṃ trīnmalān bastirharet pakvāśayasthitān /
Ca, Cik., 3, 181.2 peyāṃ vā raktaśālīnāṃ pārśvabastiśiroruji //
Ca, Cik., 3, 243.2 vatsakasya ca saṃyuktaṃ bastiṃ dadyājjvarāpaham //
Ca, Cik., 3, 246.2 kalkaḥ sarpirguḍaḥ kṣaudraṃ jvaraghno bastiruttamaḥ //
Ca, Cik., 3, 253.2 siddhaḥ sneho jvaraharaḥ snehabastiḥ praśasyate //
Ca, Cik., 3, 284.2 vamanaiśca virekaiśca bastibhiśca yathākramam //
Ca, Cik., 3, 293.2 vātapradhānaṃ sarpirbhirbastibhiḥ sānuvāsanaiḥ //
Ca, Cik., 3, 340.1 mṛdubhiḥ śodhanaiḥ śuddhiryāpanā bastayo hitāḥ /
Ca, Cik., 4, 91.2 śīto vidhirbastividhānamagryaṃ pittajvare yat praśamāya diṣṭam //
Ca, Cik., 5, 6.2 hṛnnābhipārśvodarabastiśūlaṃ karotyatho yāti na baddhamārgaḥ //
Ca, Cik., 5, 8.1 bastau ca nābhyāṃ hṛdi pārśvayorvā sthānāni gulmasya bhavanti pañca /
Ca, Cik., 5, 24.2 pakvāśayagate bastirubhayaṃ jaṭharāśraye //
Ca, Cik., 5, 34.2 kālavinnirharet sadyaḥ satiktaiḥ kṣīrabastibhiḥ //
Ca, Cik., 5, 42.2 śyāve saraktaparyante saṃsparśe bastisaṃnibhe //
Ca, Cik., 5, 54.1 sasnehair bastibhir vāpi śodhayeddāśamūlikaiḥ /
Ca, Cik., 5, 61.1 bastibhirguṭikācūrṇakṣārāriṣṭagaṇairapi /
Ca, Cik., 5, 73.2 bastihṛtpārśvaśūlaṃ ca ghṛtametadvyapohati //
Ca, Cik., 5, 82.1 pārśvahṛdbastiśūleṣu gulme vātakaphātmake /
Ca, Cik., 5, 90.2 pārśvahṛdbastiśūlaṃ ca guṭikaiṣā vyapohati //
Ca, Cik., 5, 100.1 bastikarma paraṃ vidyādgulmaghnaṃ taddhi mārutam /
Ca, Cik., 5, 102.1 gulmaghnā vividhā diṣṭāḥ siddhāḥ siddhiṣu bastayaḥ /
Ca, Cik., 5, 132.1 ye ca pittajvaraharāḥ satiktāḥ kṣīrabastayaḥ /
Ca, Cik., 5, 178.1 bastiṃ sakṣīragomūtraṃ sakṣāraṃ dāśamūlikam /
Ca, Cik., 5, 183.2 snehaḥ svedaḥ sarpirbastiścūrṇāni bṛṃhaṇaṃ guḍikāḥ /
Ca, Cik., 5, 186.2 sarpirbastirguṭikāścūrṇamariṣṭāśca sakṣārāḥ //
Ca, Cik., 2, 4, 10.2 vastayaḥ saṃvidhātavyāḥ kṣīramāṃsarasāśinām //
Lalitavistara
LalVis, 7, 97.27 kośopagatabastiguhyaḥ /
Mahābhārata
MBh, 3, 203, 18.1 vastimūle gude caiva pāvakaḥ samupāśritaḥ /
MBh, 5, 152, 7.1 savastayaḥ saśṛṅgāśca saprāsavividhāyudhāḥ /
MBh, 12, 178, 6.1 vastimūlaṃ gudaṃ caiva pāvakaṃ ca samāśritaḥ /
Manusmṛti
ManuS, 8, 234.1 karṇau carma ca vālāṃś ca vastiṃ snāyuṃ ca rocanām /
Amarakośa
AKośa, 2, 338.2 gudaṃ tvapānaṃ pāyurnā bastirnābheradho dvayoḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 26.1 vastir vireko vamanaṃ tathā tailaṃ ghṛtaṃ madhu /
AHS, Sū., 1, 44.2 kalpo vamer virekasya tatsiddhir vastikalpanā //
AHS, Sū., 1, 45.1 siddhir vastyāpadāṃ ṣaṣṭho dravyakalpo 'ta uttaram /
AHS, Sū., 4, 4.2 aṅgabhaṅgāśmarīvastimeḍhravaṅkṣaṇavedanāḥ //
AHS, Sū., 4, 5.2 vartyabhyaṅgāvagāhāś ca svedanaṃ vastikarma ca //
AHS, Sū., 4, 20.2 tāmracūḍasurāśālivastyabhyaṅgāvagāhanam //
AHS, Sū., 4, 21.1 vastiśuddhikaraiḥ siddhaṃ bhajet kṣīraṃ priyāḥ striyaḥ /
AHS, Sū., 4, 29.2 sābhyaṅgodvartanasnānanirūhasnehavastibhiḥ //
AHS, Sū., 5, 16.2 dīpanaṃ pācanaṃ kaṇṭhyaṃ laghūṣṇaṃ vastiśodhanam //
AHS, Sū., 5, 19.2 tṛṣṇāpittānilaharaṃ dīpanaṃ vastiśodhanam //
AHS, Sū., 5, 79.2 śramaklamaharaṃ rucyaṃ dīpanaṃ vastiśūlanut //
AHS, Sū., 6, 89.1 vastiśuddhikaraṃ vṛṣyaṃ trapusaṃ tvatimūtralam /
AHS, Sū., 8, 24.2 hitam abhyañjanasnehapānavastyādi yuktitaḥ //
AHS, Sū., 11, 13.2 mūtraṃ tu vastinistodaṃ kṛte 'py akṛtasaṃjñatām //
AHS, Sū., 11, 31.2 jātān kṣīraghṛtais tiktasaṃyutair vastibhis tathā //
AHS, Sū., 12, 9.1 apāno 'pānagaḥ śroṇivastimeḍhrorugocaraḥ /
AHS, Sū., 12, 47.2 śirohṛdayavastyādimarmāṇy asthnāṃ ca saṃdhayaḥ //
AHS, Sū., 13, 2.2 snigdhoṣṇā vastayo vastiniyamaḥ sukhaśīlatā //
AHS, Sū., 13, 2.2 snigdhoṣṇā vastayo vastiniyamaḥ sukhaśīlatā //
AHS, Sū., 14, 9.2 māṃsakṣīrasitāsarpirmadhurasnigdhavastibhiḥ //
AHS, Sū., 14, 30.1 vastihṛnmūrdhajaṅghorutrikapārśvarujā jvaraḥ /
AHS, Sū., 16, 8.1 apaprasūtā yukte ca nasye bastau virecane /
AHS, Sū., 16, 14.2 yuktyāvacārayet snehaṃ bhakṣyādyannena bastibhiḥ //
AHS, Sū., 18, 5.1 ūrdhvapravṛttavāyvasradattavastihatasvarāḥ /
AHS, Sū., 18, 54.2 tebhyo vastiṃ purā dadyāt tataḥ snigdhaṃ virecanam //
AHS, Sū., 20, 13.1 śuddhānāṃ dattavastīnāṃ tathānārtavadurdine /
AHS, Sū., 20, 32.1 ājanmamaraṇaṃ śastaḥ pratimarśas tu vastivat /
AHS, Sū., 21, 3.1 timirordhvānilādhmānarohiṇīdattavastiṣu /
AHS, Sū., 21, 7.2 vastinetrasamadravyaṃ trikośaṃ kārayed ṛju //
AHS, Sū., 22, 23.2 abhyaṅgasekapicavo vastiś ceti caturvidham //
AHS, Sū., 22, 26.1 netrastambhe ca vastis tu prasuptyarditajāgare /
AHS, Sū., 25, 2.2 śeṣāṅgaparirakṣāyāṃ tathā vastyādikarmaṇi //
AHS, Sū., 25, 24.1 vastiyantrākṛtī mūle mukhe 'ṅguṣṭhakalāyakhe /
AHS, Sū., 25, 25.2 dhūmavastyādiyantrāṇi nirdiṣṭāni yathāyatham //
AHS, Sū., 29, 3.1 pacyamāno vivarṇas tu rāgī vastirivātataḥ /
AHS, Sū., 29, 6.1 spṛṣṭe pūyasya saṃcāro bhaved vastāvivāmbhasaḥ /
AHS, Śār., 1, 47.1 tathā raktasrutiṃ śuddhiṃ vastim ā māsato 'ṣṭamāt /
AHS, Śār., 1, 65.2 śatāhvākalkito vastiḥ satailaghṛtasaindhavaḥ //
AHS, Śār., 1, 75.2 vedanorūdarakaṭīpṛṣṭhahṛdvastivaṅkṣaṇe //
AHS, Śār., 1, 80.1 āviśya jaṭharaṃ garbho vasterupari tiṣṭhati /
AHS, Śār., 1, 92.1 makkallākhye śirovastikoṣṭhaśūle tu pāyayet /
AHS, Śār., 2, 2.2 dhārayed yonivastibhyām ārdrārdrān picunaktakān //
AHS, Śār., 2, 13.2 snehānnavastayaścordhvaṃ balyadīpanajīvanāḥ //
AHS, Śār., 2, 22.1 yogyaiśca vastibhir hanyāt sagarbhāṃ sa hi garbhiṇīm /
AHS, Śār., 2, 53.1 vastidvāre vipannāyāḥ kukṣiḥ praspandate yadi /
AHS, Śār., 3, 12.2 yakṛtplīhoṇḍukaṃ vṛkkau nābhiḍimbāntravastayaḥ //
AHS, Śār., 3, 13.2 kaṇṭho 'sraṃ hṛdayaṃ nābhir vastiḥ śukraujasī gudam //
AHS, Śār., 4, 10.2 mūtrāśayo dhanurvakro vastiralpāsramāṃsagaḥ //
AHS, Śār., 4, 41.2 kūrcakūrcaśiro'pāṅgakṣiprotkṣepāṃsavastayaḥ //
AHS, Śār., 4, 52.1 nābhiśaṅkhādhipāpānahṛcchṛṅgāṭakavastayaḥ /
AHS, Śār., 4, 61.2 apānavastihṛnnābhinīlāḥ sīmantamātṛkāḥ //
AHS, Nidānasthāna, 4, 12.1 sasvedamūrchaḥ sānāho vastidāhanirodhavān /
AHS, Nidānasthāna, 7, 11.2 vastinetrāśmaloṣṭorvītalacailādighaṭṭanāt //
AHS, Nidānasthāna, 7, 39.2 vaṅkṣaṇānāhinaḥ pāyuvastinābhivikartinaḥ //
AHS, Nidānasthāna, 7, 49.1 vastau ca sutarāṃ śūlaṃ gaṇḍaśvayathusaṃbhavaḥ /
AHS, Nidānasthāna, 8, 11.1 saromaharṣaṃ sotkleśo guruvastigudodaraḥ /
AHS, Nidānasthāna, 9, 1.3 vastivastiśiromeḍhrakaṭīvṛṣaṇapāyavaḥ /
AHS, Nidānasthāna, 9, 2.1 adhomukho 'pi vastir hi mūtravāhisirāmukhaiḥ /
AHS, Nidānasthāna, 9, 4.1 vastivaṅkṣaṇameḍhrārtiyukto 'lpālpaṃ muhur muhuḥ /
AHS, Nidānasthāna, 9, 5.1 raktaṃ vā kaphaje vastimeḍhragauravaśophavān /
AHS, Nidānasthāna, 9, 6.1 yadā vāyur mukhaṃ vasterāvṛtya pariśoṣayet /
AHS, Nidānasthāna, 9, 8.1 vastyādhmānaṃ tadāsannadeśeṣu parito 'tiruk /
AHS, Nidānasthāna, 9, 9.1 sāmānyaliṅgaṃ ruṅ nābhisevanīvastimūrdhasu /
AHS, Nidānasthāna, 9, 13.1 pittena dahyate vastiḥ pacyamāna ivoṣmavān /
AHS, Nidānasthāna, 9, 14.1 vastir nistudyata iva śleṣmaṇā śītalo guruḥ /
AHS, Nidānasthāna, 9, 17.2 vastirukkṛcchramūtratvamuṣkaśvayathukāriṇī //
AHS, Nidānasthāna, 9, 20.1 mūtrasaṃdhāriṇaḥ kuryād ruddhvā vaster mukhaṃ marut /
AHS, Nidānasthāna, 9, 21.1 pracyāvya vastim udvṛttaṃ garbhābhaṃ sthūlaviplutam /
AHS, Nidānasthāna, 9, 22.1 binduśaśca pravarteta mūtraṃ vastau tu pīḍite /
AHS, Nidānasthāna, 9, 22.2 dhārayā dvividho 'pyeṣa vātavastiriti smṛtaḥ //
AHS, Nidānasthāna, 9, 23.2 śakṛnmārgasya vasteśca vāyurantaram āśritaḥ //
AHS, Nidānasthāna, 9, 25.1 viguṇaḥ kuṇḍalībhūto vastau tīvravyatho 'nilaḥ /
AHS, Nidānasthāna, 9, 29.2 ākṣiptam alpaṃ mūtraṃ tad vastau nāle 'thavā maṇau //
AHS, Nidānasthāna, 9, 31.1 antar vastimukhe vṛttaḥ sthiro 'lpaḥ sahasā bhavet /
AHS, Nidānasthāna, 9, 35.2 pravṛddhaṃ vāyunā kṣiptaṃ vastyupasthārtidāhavat //
AHS, Nidānasthāna, 9, 37.1 rūkṣasya klāntadehasya vastisthau pittamārutau /
AHS, Nidānasthāna, 10, 4.1 vastim āśritya kurute pramehān dūṣitaḥ kaphaḥ /
AHS, Nidānasthāna, 10, 5.2 dhātūn vastim upānīya tatkṣaye 'pi ca mārutaḥ //
AHS, Nidānasthāna, 10, 23.1 vastimehanayos todo muṣkāvadaraṇaṃ jvaraḥ /
AHS, Nidānasthāna, 11, 5.2 nābhivastiyakṛtplīhaklomahṛtkukṣivaṅkṣaṇe //
AHS, Nidānasthāna, 11, 13.1 nābhyāṃ hidhmā bhaved vastau mūtraṃ kṛcchreṇa pūti ca /
AHS, Nidānasthāna, 11, 18.2 pakvo hṛnnābhivastistho bhinno 'ntar bahireva vā //
AHS, Nidānasthāna, 11, 41.1 gulma ityucyate vastinābhihṛtpārśvasaṃśrayaḥ /
AHS, Nidānasthāna, 11, 58.1 gulme 'ntarāśraye vastikukṣihṛtplīhavedanāḥ /
AHS, Nidānasthāna, 12, 7.2 rugvastisaṃdhau tatatā laghvalpābhojanairapi //
AHS, Nidānasthāna, 13, 29.1 ūrdhvaṃ śopham adho vastau madhye kurvanti madhyagāḥ /
AHS, Nidānasthāna, 16, 39.2 mūtrāpravṛttirādhmānaṃ vaster mūtrāvṛte bhavet //
AHS, Cikitsitasthāna, 1, 28.1 vastipārśvaśiraḥśūlī vyāghrīgokṣurasādhitām /
AHS, Cikitsitasthāna, 1, 117.2 sraṃsanaṃ trīn api malān vastiḥ pakvāśayāśrayān //
AHS, Cikitsitasthāna, 1, 121.1 vastiṃ madhughṛtābhyāṃ ca pīḍayej jvaranāśanam /
AHS, Cikitsitasthāna, 1, 122.2 mustaṃ ca vastiḥ saguḍakṣaudrasarpir jvarāpahaḥ //
AHS, Cikitsitasthāna, 1, 125.1 ye ca siddhiṣu vakṣyante vastayo jvaranāśanāḥ /
AHS, Cikitsitasthāna, 2, 47.1 gudāgame viśeṣeṇa śoṇite vastiriṣyate /
AHS, Cikitsitasthāna, 3, 2.2 vastibhir baddhaviḍvātaṃ sapittaṃ tūrdhvabhaktikaiḥ //
AHS, Cikitsitasthāna, 3, 8.2 prayuktaṃ vātarogeṣu pānanāvanavastibhiḥ //
AHS, Cikitsitasthāna, 3, 74.1 pārśvavastisaruk cālpapittāgnis tāṃ surāyutām /
AHS, Cikitsitasthāna, 5, 69.2 tailānyabhyaṅgayogīni vastikarma tathā param //
AHS, Cikitsitasthāna, 5, 83.2 vastayaḥ kṣīrasarpīṃṣi madyamāṃsasuśīlatā /
AHS, Cikitsitasthāna, 6, 28.1 tailaṃ tan nāvane pāne vastau ca viniyojayet /
AHS, Cikitsitasthāna, 6, 49.1 vastiṃ ca dadyāt sakṣaudraṃ tailaṃ madhukasādhitam /
AHS, Cikitsitasthāna, 7, 52.1 tayos tu syād ghṛtaṃ kṣīraṃ vastayo bṛṃhaṇāḥ śivāḥ /
AHS, Cikitsitasthāna, 8, 11.1 vastiśūle tvadho nābher lepayecchlakṣṇakalkitaiḥ /
AHS, Cikitsitasthāna, 8, 100.2 snehais tat sādhayet yuktaiḥ pānābhyañjanavastiṣu //
AHS, Cikitsitasthāna, 8, 128.2 picchāvastirayaṃ siddhaḥ saghṛtakṣaudraśarkaraḥ //
AHS, Cikitsitasthāna, 8, 133.1 mūtrakṛcchre gudabhraṃśe vastyānāhe pravāhaṇe /
AHS, Cikitsitasthāna, 8, 138.2 tadvighāte sutīkṣṇaṃ tu vastiṃ snigdhaṃ prapīḍayet //
AHS, Cikitsitasthāna, 9, 50.2 yojayet snehavastiṃ vā daśamūlena sādhitam //
AHS, Cikitsitasthāna, 9, 72.2 aśāntāvityatīsāre picchāvastiḥ paraṃ hitaḥ //
AHS, Cikitsitasthāna, 9, 76.2 jayatyayaṃ śīghram atipravṛttiṃ virecanāsthāpanayośca vastiḥ //
AHS, Cikitsitasthāna, 9, 96.1 picchāvastiṃ tadā tasya pūrvoktam upakalpayet /
AHS, Cikitsitasthāna, 9, 98.1 picchāvastiḥ prayoktavyaḥ kṣatakṣīṇabalāvahaḥ /
AHS, Cikitsitasthāna, 9, 118.2 śūle pravāhikāyāṃ vā picchāvastiḥ praśasyate //
AHS, Cikitsitasthāna, 10, 73.2 udāvartāt tu yoktavyā nirūhasnehavastayaḥ //
AHS, Cikitsitasthāna, 11, 16.1 aśmanyapyacirotthāne vātavastyādikeṣu ca /
AHS, Cikitsitasthāna, 11, 41.1 rekārthaṃ tailvakaṃ sarpir vastikarma ca śīlayet /
AHS, Cikitsitasthāna, 11, 41.2 viśeṣād uttarān vastīñchukrāśmaryāṃ tu śodhite //
AHS, Cikitsitasthāna, 11, 51.1 kṛtvāntare tathā vastiṃ nirvalīkam anāyatam /
AHS, Cikitsitasthāna, 11, 53.1 samagraṃ sarpavaktreṇa strīṇāṃ vastis tu pārśvagaḥ /
AHS, Cikitsitasthāna, 11, 55.1 vastibhedo 'śmarīhetuḥ siddhiṃ yāti na tu dvidhā /
AHS, Cikitsitasthāna, 11, 56.1 tathā na pūryate 'sreṇa vastiḥ pūrṇe tu pīḍayet /
AHS, Cikitsitasthāna, 11, 62.1 taṃ vastibhir na cārohed varṣaṃ rūḍhavraṇo 'pi saḥ /
AHS, Cikitsitasthāna, 11, 63.1 mūtraśukravahau vastivṛṣaṇau sevanīṃ gudam /
AHS, Cikitsitasthāna, 13, 9.2 nirūhaṃ snehavastiṃ ca tābhyām eva prakalpayet //
AHS, Cikitsitasthāna, 13, 48.2 vastikarma puraḥ kṛtvā vaṅkṣaṇasthaṃ tato dahet //
AHS, Cikitsitasthāna, 14, 4.2 pakvāśayagate vastirubhayaṃ jaṭharāśraye //
AHS, Cikitsitasthāna, 14, 7.1 vastikarma paraṃ vidyād gulmaghnaṃ taddhi mārutam /
AHS, Cikitsitasthāna, 14, 32.2 hṛtpārśvavastitrikayonipāyuśūlāni vāyvāmakaphodbhavāni //
AHS, Cikitsitasthāna, 14, 89.1 sasnehair vastibhiścainaṃ śodhayed dāśamūlikaiḥ /
AHS, Cikitsitasthāna, 14, 114.2 vastikṣārāsavāriṣṭaguṭikāpathyabhojanaiḥ //
AHS, Cikitsitasthāna, 14, 116.2 nābhivastyantrahṛdayaṃ romarājīṃ ca varjayan //
AHS, Cikitsitasthāna, 14, 127.1 vastiṃ sakṣīragomūtraṃ sakṣāraṃ dāśamūlikam /
AHS, Cikitsitasthāna, 15, 52.2 tīkṣṇāḥ sakṣāragomūtrāḥ śasyante tasya vastayaḥ //
AHS, Cikitsitasthāna, 15, 57.1 tīkṣṇādhobhāgayuktena daśamūlikavastinā /
AHS, Cikitsitasthāna, 15, 59.1 avirecyasya śamanā vastikṣīraghṛtādayaḥ /
AHS, Cikitsitasthāna, 15, 61.1 nyagrodhādikaṣāyeṇa snehavastiśca tacchṛtaḥ /
AHS, Cikitsitasthāna, 15, 61.2 durbalaṃ tvanuvāsyādau śodhayet kṣīravastibhiḥ //
AHS, Cikitsitasthāna, 15, 65.1 punaḥ kṣīraṃ punar vastiṃ punareva virecanam /
AHS, Cikitsitasthāna, 15, 68.1 muṣkakādikaṣāyeṇa snehavastiśca tacchṛtaḥ /
AHS, Cikitsitasthāna, 15, 97.2 paittike jīvanīyāni sarpīṃṣi kṣīravastayaḥ //
AHS, Cikitsitasthāna, 16, 55.2 yāpanān kṣīravastīṃśca śīlayet sānuvāsanān //
AHS, Cikitsitasthāna, 19, 30.2 ṣaḍrātrayogena nihanti caitaddhṛdvastiśūlaṃ viṣamajvaraṃ ca //
AHS, Cikitsitasthāna, 20, 21.1 satailasvarjikākṣāraṃ yuñjyād vastiṃ tato 'hani /
AHS, Cikitsitasthāna, 20, 32.1 dinam āruṣkaraṃ tailaṃ pāne vastau ca yojayet /
AHS, Cikitsitasthāna, 20, 33.1 purīṣajeṣu sutarāṃ dadyād vastivirecane /
AHS, Cikitsitasthāna, 21, 16.1 vastikarma tvadho nābheḥ śasyate cāvapīḍakaḥ /
AHS, Cikitsitasthāna, 21, 83.2 pittaṃ vā darśayed rūpaṃ vastibhis taṃ vinirjayet //
AHS, Cikitsitasthāna, 22, 13.1 nirhared vā malaṃ tasya saghṛtaiḥ kṣīravastibhiḥ /
AHS, Cikitsitasthāna, 22, 13.2 na hi vastisamaṃ kiṃcid vātaraktacikitsitam //
AHS, Cikitsitasthāna, 22, 55.1 sakṣīrā vastayaḥ kṣīraṃ pañcamūlabalāśṛtam /
AHS, Cikitsitasthāna, 22, 62.1 eraṇḍatailaṃ varcaḥsthe vastisnehāśca bhedinaḥ /
AHS, Cikitsitasthāna, 22, 64.1 yāpanā vastayaḥ prāyo madhurāḥ sānuvāsanāḥ /
AHS, Kalpasiddhisthāna, 3, 37.1 tad eva darbhamṛditaṃ raktaṃ vastau niṣecayet /
AHS, Kalpasiddhisthāna, 3, 38.1 ghṛtamaṇḍāñjanayutaṃ vastiṃ vā yojayeddhimam /
AHS, Kalpasiddhisthāna, 3, 38.2 picchāvastiṃ suśītaṃ vā ghṛtamaṇḍānuvāsanam //
AHS, Kalpasiddhisthāna, 4, 3.1 vastiḥ paraṃ sarvagadapramāthī svasthe hito jīvanabṛṃhaṇaśca /
AHS, Kalpasiddhisthāna, 4, 3.2 vastau ca yasmin paṭhito na kalkaḥ sarvatra dadyād amum eva tatra //
AHS, Kalpasiddhisthāna, 4, 9.2 samākṣikastailayutaḥ samūtro vastir jayel lekhanadīpano 'sau //
AHS, Kalpasiddhisthāna, 4, 21.2 khajena mathito vastir vātaghno balavarṇakṛt //
AHS, Kalpasiddhisthāna, 4, 23.2 prasṛtaḥ pṛthag ājyācca vastiḥ sarṣapakalkavān //
AHS, Kalpasiddhisthāna, 4, 26.1 ekaikaḥ prasṛto vastiḥ kṛṣṇākalko vṛṣatvakṛt /
AHS, Kalpasiddhisthāna, 4, 26.2 siddhavastīn ato vakṣye sarvadā yān prayojayet //
AHS, Kalpasiddhisthāna, 4, 30.1 pāyujānūruvṛṣaṇavastimehanaśūlajit /
AHS, Kalpasiddhisthāna, 4, 32.1 eṣa yuktaratho vastiḥ savacāpippalīphalaḥ /
AHS, Kalpasiddhisthāna, 4, 33.1 suradāru ca rāsnā ca vastir doṣaharaḥ śivaḥ /
AHS, Kalpasiddhisthāna, 4, 36.1 yukto vastiḥ kaphavyādhipāṇḍurogaviṣūciṣu /
AHS, Kalpasiddhisthāna, 4, 36.2 śukrānilavibandheṣu vastyāṭope ca pūjitaḥ //
AHS, Kalpasiddhisthāna, 4, 40.2 vastiḥ sukhoṣṇo māṃsāgnibalaśukravivardhanaḥ //
AHS, Kalpasiddhisthāna, 4, 47.1 vastir īṣatpaṭuyutaḥ paramaṃ balaśukrakṛt /
AHS, Kalpasiddhisthāna, 4, 50.2 sasitātailamadhvājyo vastir yojyo rasāyanam //
AHS, Kalpasiddhisthāna, 4, 68.1 mṛduvastijaḍībhūte tīkṣṇo 'nyo vastir iṣyate /
AHS, Kalpasiddhisthāna, 4, 68.1 mṛduvastijaḍībhūte tīkṣṇo 'nyo vastir iṣyate /
AHS, Kalpasiddhisthāna, 4, 70.1 balakālarogadoṣaprakṛtīḥ pravibhajya yojito vastiḥ /
AHS, Kalpasiddhisthāna, 4, 71.2 tadyogyauṣadhayuktān vastīn saṃtarkya yuñjīta //
AHS, Kalpasiddhisthāna, 4, 72.1 vastīnna bṛṃhaṇīyān dadyād vyādhiṣu viśodhanīyeṣu /
AHS, Kalpasiddhisthāna, 5, 2.1 vastiḥ saṃkṣobhya taṃ doṣaṃ durbalatvād anirharan /
AHS, Kalpasiddhisthāna, 5, 3.1 nābhivastirujā dāho hṛllepaḥ śvayathur gude /
AHS, Kalpasiddhisthāna, 5, 6.1 surādimūtravān vastiḥ saprākpeṣyas tam ānayet /
AHS, Kalpasiddhisthāna, 5, 7.1 vastir doṣāvṛto ruddhamārgo rundhyāt samīraṇam /
AHS, Kalpasiddhisthāna, 5, 11.1 asnigdhalavaṇoṣṇo vā vastiralpo 'lpabheṣajaḥ /
AHS, Kalpasiddhisthāna, 5, 14.2 śastrolkārājapuruṣair vastireti tathā hyadhaḥ //
AHS, Kalpasiddhisthāna, 5, 16.1 apānaḥ pavano vastiṃ tam āśvevāpakarṣati /
AHS, Kalpasiddhisthāna, 5, 17.1 auṣṇyāt taikṣṇyāt saratvācca vastiṃ so 'syānulomayet /
AHS, Kalpasiddhisthāna, 5, 19.1 vastir gomūtrasiddhair vā sāmṛtāvaṃśapallavaiḥ /
AHS, Kalpasiddhisthāna, 5, 20.2 bilvādipañcamūlena siddho vastiruraḥsthite //
AHS, Kalpasiddhisthāna, 5, 21.2 vastir atyuṣṇatīkṣṇāmlaghano 'tisveditasya vā //
AHS, Kalpasiddhisthāna, 5, 23.2 vastiḥ kṣārāmlatīkṣṇoṣṇalavaṇaḥ paittikasya vā //
AHS, Kalpasiddhisthāna, 5, 28.2 siddhir vastyāpadām evaṃ snehavastes tu vakṣyate //
AHS, Kalpasiddhisthāna, 5, 28.2 siddhir vastyāpadām evaṃ snehavastes tu vakṣyate //
AHS, Kalpasiddhisthāna, 5, 34.1 vidyāt pittāvṛtaṃ svādutiktais taṃ vastibhir haret /
AHS, Kalpasiddhisthāna, 5, 36.1 phalatailayutaiḥ sāmlair vastibhis taṃ vinirharet /
AHS, Kalpasiddhisthāna, 5, 45.1 tīkṣṇo vastis tathā tailam arkapattrarase śṛtam /
AHS, Kalpasiddhisthāna, 5, 47.2 syāt kaṭīgudajaṅghoruvastistambhārtibhedanam //
AHS, Kalpasiddhisthāna, 5, 48.1 bhojanaṃ tatra vātaghnaṃ svedābhyaṅgāḥ savastayaḥ /
AHS, Kalpasiddhisthāna, 5, 49.2 vastiḥ syāt tatra bilvādiphalaśyāmādimūtravān //
AHS, Kalpasiddhisthāna, 5, 50.2 tatra vastir virekaśca galapīḍādi karma ca //
AHS, Kalpasiddhisthāna, 6, 21.2 mṛdur nasye kharo 'bhyaṅge pāne vastau ca cikkaṇaḥ //
AHS, Utt., 2, 8.2 vastau guhye ca viṇmūtrasaṅgottrāsadigīkṣaṇaiḥ //
AHS, Utt., 2, 12.1 vastikarma tataḥ kuryāt svedādīṃścānilāpahān /
AHS, Utt., 2, 33.2 vastiṃ sādhye virekeṇa marśena pratimarśanam //
AHS, Utt., 6, 19.2 snigdhasvinnasya vastiṃ ca śirasaḥ savirecanam //
AHS, Utt., 7, 16.2 vātikaṃ vastibhūyiṣṭhaiḥ paittaṃ prāyo virecanaiḥ //
AHS, Utt., 13, 47.2 upācared añjanamūrdhavastivastikriyātarpaṇalepasekaiḥ //
AHS, Utt., 21, 37.1 tālumūle kaphāt sāsrān matsyavastinibho mṛduḥ /
AHS, Utt., 24, 12.1 śītāḥ śiromukhālepasekaśodhanavastayaḥ /
AHS, Utt., 24, 49.1 tad abhyāsīkṛtaṃ pānavastyabhyañjananāvanaiḥ /
AHS, Utt., 26, 12.2 snehavastiṃ ca kurvīta vātaghnauṣadhasādhitam //
AHS, Utt., 26, 36.2 asṛjā syandamānena pārśve mūtreṇa vastivat //
AHS, Utt., 27, 33.2 catuṣprayogān balyāṃśca vastikarma ca śīlayet //
AHS, Utt., 28, 3.2 vastimūtrāśayābhyāsagatatvāt syandanātmakaḥ //
AHS, Utt., 28, 4.2 bhagavastigudāṃsteṣu dīryamāṇeṣu bhūribhiḥ //
AHS, Utt., 29, 3.2 mṛdur vastirivānaddho vibhinno 'cchaṃ sravatyasṛk //
AHS, Utt., 30, 7.2 upanāho 'nilaharair vastikarma sirāvyadhaḥ //
AHS, Utt., 30, 30.1 vasterūrdhvam adhastād vā medo hṛtvāgninā dahet /
AHS, Utt., 33, 47.2 vastikukṣigurutvātīsārārocakakāriṇī //
AHS, Utt., 34, 22.2 snehanasvedavastyādi vātajāsu viśeṣataḥ //
AHS, Utt., 34, 27.2 vastyabhyaṅgaparīṣekapralepapicudhāraṇam //
AHS, Utt., 34, 53.1 tailaprasthaṃ tad abhyaṅgapicuvastiṣu yojayet /
AHS, Utt., 34, 60.1 śleṣmalānāṃ kaṭuprāyāḥ samūtrā vastayo hitāḥ /
AHS, Utt., 36, 88.1 pittaṃ pittajvaraharaiḥ kaṣāyasnehavastibhiḥ /
AHS, Utt., 38, 7.2 śūnavastiṃ vivarṇauṣṭham ākhvābhair granthibhiścitam //
AHS, Utt., 40, 48.1 mustā parpaṭakaṃ jvare tṛṣi jalaṃ mṛdbhṛṣṭaloṣṭodbhavaṃ lājāśchardiṣu vastijeṣu girijaṃ meheṣu dhātrīniśe /
AHS, Utt., 40, 57.1 vastir vātavikārān paittān rekaḥ kaphodbhavān vamanam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 11.4 madhyo mūrdhahṛdayavastyādīni marmāṇyasthisandhayaḥ /
Divyāvadāna
Divyāv, 1, 183.0 asti kaścit tvayā dṛṣṭaḥ śrutaḥ sa pretanagaraṃ praviśya vastikṣemābhyāṃ jīvannirgacchan sa samprasthitaḥ //
Kāmasūtra
KāSū, 2, 6, 28.1 saṃkucitau svabastideśe nidadhyād iti kārkaṭakam //
Suśrutasaṃhitā
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 13, 8.1 tatra pracchite tanuvastipaṭalāvanaddhena śṛṅgeṇa śoṇitam avasecayed ācūṣaṇāt sāntardīpayālābvā //
Su, Sū., 15, 5.2 purīṣam upastambhaṃ vāyvagnidhāraṇaṃ ca vastipūraṇavikledakṛnmūtraṃ svedaḥ kledatvaksaukumāryakṛt /
Su, Sū., 15, 11.1 purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūrdhvagamanaṃ kukṣau saṃcaraṇaṃ ca mūtrakṣaye vastitodo 'lpamūtratā ca atrāpi svayonivardhanadravyāṇi pratīkāraḥ /
Su, Sū., 15, 12.3 garbhakṣaye garbhāspandanam anunnatakukṣitā ca tatra prāptavastikālāyāḥ kṣīravastiprayogo medyānnopayogaś ceti //
Su, Sū., 15, 12.3 garbhakṣaye garbhāspandanam anunnatakukṣitā ca tatra prāptavastikālāyāḥ kṣīravastiprayogo medyānnopayogaś ceti //
Su, Sū., 15, 15.1 purīṣamāṭopaṃ kukṣau śūlaṃ ca mūtraṃ mūtravṛddhiṃ muhurmuhuḥ pravṛttiṃ vastitodam ādhmānaṃ ca svedastvaco daurgandhyaṃ kaṇḍūṃ ca //
Su, Sū., 15, 33.2 utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsāṃ cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇavastyupayogaś ceti //
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 25, 8.2 vastistathāśmarīhetor medojā ye ca kecana //
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 44, 57.2 bastiruktṛḍjvaracchardiśoṣapāṇḍubhramāpaham //
Su, Sū., 45, 39.2 kaphamedo'nilāmaghnaṃ dīpanaṃ bastiśodhanam //
Su, Sū., 45, 43.2 snigdhaṃ svādu himaṃ hṛdyaṃ dīpanaṃ vastiśodhanam //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 106.1 sarpirmaṇḍastu madhuraḥ saro yoniśrotrākṣiśirasāṃ śūlaghno bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 107.1 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādodarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 113.1 tadbastiṣu ca pāneṣu nasye karṇākṣipūraṇe /
Su, Sū., 45, 169.2 kaphaghnaṃ madhuraṃ pāke kaṣāyaṃ bastidūṣaṇam //
Su, Sū., 45, 170.2 bhedanaṃ kaphavātaghnaṃ hṛdyaṃ bastiviśodhanam //
Su, Sū., 45, 183.1 śārkaro madhuro rucyo dīpano bastiśodhanaḥ /
Su, Sū., 46, 54.1 tāv eṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkamṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā bastiśodhanāśca //
Su, Sū., 46, 180.2 balamāṃsapradaṃ hṛdyaṃ bṛṃhaṇaṃ bastiśodhanam //
Su, Sū., 46, 204.2 latākastūrikā tadvacchītā bastiviśodhanī //
Su, Sū., 46, 213.2 śuklaṃ laghūṣṇaṃ sakṣāraṃ dīpanaṃ bastiśodhanam //
Su, Sū., 46, 324.2 medoghnaḥ pākimaḥ kṣārasteṣāṃ bastiviśodhanaḥ //
Su, Sū., 46, 342.1 svedāgnijananī laghvī dīpanī bastiśodhanī /
Su, Nid., 1, 20.1 kruddhaś ca kurute rogān ghorān bastigudāśrayān /
Su, Nid., 3, 4.1 tatrāsaṃśodhanaśīlasyāpathyakāriṇaḥ prakupitaḥ śleṣmā mūtrasaṃpṛkto 'nupraviśya bastimaśmarīṃ janayati //
Su, Nid., 3, 5.1 tāsāṃ pūrvarūpāṇi jvaro vastipīḍārocakau mūtrakṛcchraṃ bastiśiromuṣkaśephasāṃ vedanā kṛcchrāvasādo bastagandhitvaṃ mūtrasyeti //
Su, Nid., 3, 5.1 tāsāṃ pūrvarūpāṇi jvaro vastipīḍārocakau mūtrakṛcchraṃ bastiśiromuṣkaśephasāṃ vedanā kṛcchrāvasādo bastagandhitvaṃ mūtrasyeti //
Su, Nid., 3, 7.1 atha jātāsu nābhibastisevanīmehaneṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇaṃ gomedakaprakāśam atyāvilaṃ sasikataṃ visṛjati dhāvanalaṅghanaplavanapṛṣṭhayānoṣṇādhvagamanaiścāsya vedanā bhavanti //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 3, 12.1 maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt //
Su, Nid., 3, 18.2 ekadvārastanutvakko madhye bastiradhomukhaḥ //
Su, Nid., 3, 19.1 bastir vastiśiraścaiva pauruṣaṃ vṛṣaṇau gudaḥ /
Su, Nid., 3, 24.1 ghaṭo yathā tathā viddhi bastirmūtreṇa pūryate /
Su, Nid., 3, 27.1 tadvadbalāsaṃ bastisthamūṣmā saṃhanti sānilaḥ /
Su, Nid., 3, 27.2 mārute praguṇe bastau mūtraṃ samyak pravartate /
Su, Nid., 3, 28.2 mūtradoṣāś ca ye kecidvastāveva bhavanti hi //
Su, Nid., 4, 3.1 vātapittaśleṣmasannipātāgantunimittāḥ śataponakoṣṭragrīvaparisrāviśambūkāvartonmārgiṇo yathāsaṃkhyaṃ pañca bhagandarā bhavanti te tu bhagagudabastipradeśadāraṇācca bhagandarā ityucyante /
Su, Nid., 6, 4.1 tasya caivaṃpravṛttasyāparipakvā eva vātapittaśleṣmāṇo yadā medasā sahaikatvamupetya mūtravāhisrotāṃsyanusṛtyādho gatvā bastermukhamāśritya nirbhidyante tadā pramehāñjanayanti //
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Nid., 7, 8.1 jīrṇāparijñānavidāhavatyo bastau rujaḥ pādagataśca śophaḥ /
Su, Nid., 9, 17.2 gude bastimukhe nābhyāṃ kukṣau vaṅkṣaṇayostathā //
Su, Nid., 9, 20.1 gude vātanirodhastu bastau kṛcchrālpamūtratā /
Su, Nid., 9, 25.1 hṛnnābhibastivarjyā ye teṣu bhinneṣu bāhyataḥ /
Su, Nid., 9, 34.1 hṛnnābhibastijaḥ pakvo varjyo yaś ca tridoṣajaḥ /
Su, Nid., 11, 4.2 kṛṣṇo 'mṛdurbastirivātataśca bhinnaḥ sraveccānilajo 'sramaccham //
Su, Nid., 12, 5.1 tāsāṃ bhaviṣyatīnāṃ pūrvarūpāṇi bastikaṭīmuṣkameḍhreṣu vedanā mārutanigrahaḥ phalakośaśophaś ceti //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 16, 41.1 śleṣmāsṛgbhyāṃ tālumūlāt pravṛddho dīrghaḥ śopho dhmātabastiprakāśaḥ /
Su, Śār., 4, 22.1 dvyaṅgule dakṣiṇe pārśve bastidvārasya cāpyadhaḥ /
Su, Śār., 4, 27.1 tato 'syāntrāṇi jāyante gudaṃ bastiś ca dehinaḥ /
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 32.1 āmapakvāśayānteṣu vastau ca śuṣirāḥ khalu /
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 6, 6.2 udarorasostu gudabastinābhihṛdayastanamūlastanarohitāpalāpānyapastambhau ceti /
Su, Śār., 6, 7.1 tatra talahṛdayendrabastigudastanarohitāni māṃsamarmāṇi nīladhamanīmātṛkāśṛṅgāṭakāpāṅgasthapanīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhibṛhatīlohitākṣorvyaḥ sirāmarmāṇi āṇīviṭapakakṣadharakūrcakūrcaśirobastikṣiprāṃsavidhurotkṣepāḥ snāyumarmāṇi kaṭīkataruṇanitambāṃsaphalakaśaṅkhāstvasthimarmāṇi jānukūrparasīmantādhipatigulphamaṇibandhakukundarāvartakṛkāṭikāś ceti sandhimarmāṇi //
Su, Śār., 6, 9.3 hṛdayaṃ bastinābhī ca ghnanti sadyo hatāni tu //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 29.1 hṛdbastikūrcagudanābhi vadanti mūrdhni catvāri pañca ca gale daśa yāni ca dve /
Su, Śār., 8, 23.2 yathā praṇihitaḥ samyagbastiḥ kāyacikitsite //
Su, Śār., 9, 7.3 etābhir adhonābheḥ pakvāśayakaṭīmūtrapurīṣagudabastimeḍhrasakthīni dhāryante yāpyante ca //
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 35.2 bastisthe mūtrasaṅgārto rujā tṛṣyati mūrchati //
Su, Śār., 10, 41.2 virekabastivamanānyṛte kuryācca nātyayāt //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Cik., 1, 109.2 adhaḥkāye viśeṣeṇa tatra vastirvidhīyate //
Su, Cik., 1, 110.2 tathaivārtavadoṣe ca bastirapyuttaro hitaḥ //
Su, Cik., 2, 26.1 vātaghnauṣadhasiddhaiśca snehair bastirvidhīyate /
Su, Cik., 3, 28.2 tataḥ sthānasthite saṃdhau bastibhiḥ samupācaret //
Su, Cik., 3, 64.2 pathyaṃ pāne tathābhyaṅge nasye bastiṣu bhojane //
Su, Cik., 3, 68.2 pānābhyañjananasyeṣu bastikarmaṇi secane //
Su, Cik., 4, 5.2 bastayaḥ śodhanīyāś ca prāśāś ca lavaṇottarāḥ //
Su, Cik., 4, 6.1 kāryo bastigate cāpi vidhirbastiviśodhanaḥ /
Su, Cik., 4, 6.1 kāryo bastigate cāpi vidhirbastiviśodhanaḥ /
Su, Cik., 4, 10.2 avagāhakuṭīkarṣūprastarābhyaṅgabastibhiḥ //
Su, Cik., 4, 21.1 ruṇaddhi kevalo bastirvāyuvegamivācalaḥ /
Su, Cik., 4, 21.2 snehasvedastathābhyaṅgo bastiḥ snehavirecanam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 25.1 tūnīpratūnyoḥ snehalavaṇamuṣṇodakena pāyayet pippalyādicūrṇaṃ vā hiṅguyavakṣārapragāḍhaṃ vā sarpiḥ bastibhiścainam upakramet //
Su, Cik., 5, 26.1 ādhmāne tvapatarpaṇapāṇitāpaphalavartikriyāpācanīyadīpanīyabastibhir upācaret laṅghanānantaraṃ cānnakāle dhānyakajīrakādidīpanasiddhānyannāni /
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.2 uddhṛtaśalyaṃ tūṣṇodakadroṇyām avagāhya svedayet tathā hi bastirasṛjā na pūryate pūrṇe vā kṣīravṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt //
Su, Cik., 7, 34.3 nirharedaśmarīṃ tūrṇaṃ raktaṃ bastigataṃ ca yat //
Su, Cik., 7, 36.1 mūtravahaśukravahamuṣkasrotomūtraprasekasevanīyonigudabastīnaṣṭau pariharet /
Su, Cik., 7, 36.2 tatra mūtravahacchedānmaraṇaṃ mūtrapūrṇabasteḥ śukravahacchedānmaraṇaṃ klaibyaṃ vā muṣkasrotaḥupaghātād dhvajabhaṅgo mūtraprasekakṣaṇanānmūtraprakṣaraṇaṃ sevanīyonicchedādrujaḥ prādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti //
Su, Cik., 7, 36.2 tatra mūtravahacchedānmaraṇaṃ mūtrapūrṇabasteḥ śukravahacchedānmaraṇaṃ klaibyaṃ vā muṣkasrotaḥupaghātād dhvajabhaṅgo mūtraprasekakṣaṇanānmūtraprakṣaraṇaṃ sevanīyonicchedādrujaḥ prādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti //
Su, Cik., 7, 38.2 mūtrasekaṃ mūtravahaṃ yonirbastistathāṣṭamaḥ //
Su, Cik., 15, 28.2 yonisaṃtarpaṇe 'bhyaṅge pāne bastiṣu bhojane //
Su, Cik., 19, 53.1 samāpyāyitadehaṃ ca bastibhiḥ samupācaret /
Su, Cik., 20, 42.1 dadyādvātaharān bastīn snigdhānyannāni bhojayet /
Su, Cik., 24, 108.2 kaphe pracchardanaṃ pitte vireko bastirīraṇe //
Su, Cik., 31, 11.4 tatra pānābhyavahārayor mṛduḥ nasyābhyaṅgayor madhyamaḥ bastikarṇapūraṇayostu khara iti //
Su, Cik., 31, 47.2 dattabastirviriktaśca vānto yaścāpi mānavaḥ //
Su, Cik., 32, 17.1 yeṣāṃ nasyaṃ vidhātavyaṃ bastiścaiva hi dehinām /
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 15.1 saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciśca bhavati taṃ cādhmānamityācakṣate tam upasvedyānāhavartidīpanabastikriyābhir upacaret //
Su, Cik., 34, 15.1 saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciśca bhavati taṃ cādhmānamityācakṣate tam upasvedyānāhavartidīpanabastikriyābhir upacaret //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 35, 3.1 tatra snehādīnāṃ karmaṇāṃ bastikarma pradhānatamamāhurācāryāḥ /
Su, Cik., 35, 3.2 kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati //
Su, Cik., 35, 3.2 kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati //
Su, Cik., 35, 4.2 kurute parivṛddhiṃ ca bastiḥ samyagupāsitaḥ //
Su, Cik., 35, 6.2 bastirvāte ca pitte ca kaphe rakte ca śasyate /
Su, Cik., 35, 6.3 saṃsarge sannipāte ca bastireva hitaḥ sadā //
Su, Cik., 35, 8.1 varṣāntareṣu netrāṇāṃ bastimānasya caiva hi /
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Cik., 35, 10.1 mṛdurbastiḥ prayoktavyo viśeṣādbālavṛddhayoḥ /
Su, Cik., 35, 10.2 tayostīkṣṇaḥ prayuktastu bastirhiṃsyād balāyuṣī //
Su, Cik., 35, 13.1 bastayaśca bandhyā mṛdavo nātibahalā dṛḍhāḥ pramāṇavanto gomahiṣavarāhājorabhrāṇām //
Su, Cik., 35, 14.2 bastyalābhe hitaṃ carma sūkṣmaṃ vā tāntavaṃ ghanam //
Su, Cik., 35, 15.1 bastiṃ nirupadigdhaṃ tu śuddhaṃ suparimārjitam /
Su, Cik., 35, 17.1 parivartya tato bastiṃ baddhvā guptaṃ nidhāpayet /
Su, Cik., 35, 18.1 tatra dvividho bastiḥ nairūhikaḥ snaihikaśca /
Su, Cik., 35, 18.5 yathāpramāṇaguṇavihitaḥ snehabastivikalpo 'nuvāsanaḥ pādāvakṛṣṭaḥ /
Su, Cik., 35, 20.2 tasmād viśuddhadehasya snehabastirvidhīyate //
Su, Cik., 35, 24.2 samyakpraṇihito bastiḥ sthāneṣveteṣu tiṣṭhati //
Su, Cik., 35, 25.1 pakvāśayādbastivīryaṃ khair dehamanusarpati /
Su, Cik., 35, 26.1 sa cāpi sahasā bastiḥ kevalaḥ samalo 'pi vā /
Su, Cik., 35, 27.1 vīryeṇa bastirādatte doṣān ā pādamastakāt /
Su, Cik., 35, 30.1 vāyor viṣahate vegaṃ nānyā basterṛte kriyā /
Su, Cik., 35, 31.2 kurute parivṛddhiṃ ca bastiḥ samyagupāsitaḥ //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 5.2 mukhasyāvaraṇādbastirna samyak pratipadyate /
Su, Cik., 36, 7.2 avaseko bhavedbastestasmād doṣān vivarjayet //
Su, Cik., 36, 8.2 kṣaratyatrāpi pittaghno vidhirbastiśca picchilaḥ //
Su, Cik., 36, 9.1 hrasve tvaṇusrotasi ca kleśo bastiśca pūrvavat /
Su, Cik., 36, 9.2 pratyāgacchaṃstataḥ kuryādrogān bastivighātajān //
Su, Cik., 36, 10.2 prastīrṇe bahale cāpi bastau durbaddhadoṣavat //
Su, Cik., 36, 11.1 bastāvalpe 'lpatā vāpi dravyasyālpā guṇā matāḥ /
Su, Cik., 36, 12.1 atiprapīḍito bastiḥ prayātyāmāśayaṃ tataḥ /
Su, Cik., 36, 14.1 śanaiḥ prapīḍito bastiḥ pakvādhānaṃ ca gacchati /
Su, Cik., 36, 15.2 tenādhmānaṃ rujaścogrā yathāsvaṃ tatra bastayaḥ //
Su, Cik., 36, 16.2 tatra vyādhibalaghnaṃ tu bhūyo bastiṃ nidhāpayet //
Su, Cik., 36, 17.2 tatra saṃśodhano bastirhitaṃ cāpi virecanam //
Su, Cik., 36, 18.1 hīnamātrāvubhau bastī nātikāryakarau matau /
Su, Cik., 36, 20.2 gudabastyupadehaṃ tu kuryāt sāndro nirūhaṇaḥ //
Su, Cik., 36, 21.2 tatra sāndre tanuṃ bastiṃ tanau sāndraṃ ca dāpayet //
Su, Cik., 36, 22.2 bastiṃ rūkṣam atisnigdhe snigdhaṃ rūkṣe ca dāpayet //
Su, Cik., 36, 23.2 ucchīrṣake samunnāhaṃ bastiḥ kuryācca mehanam //
Su, Cik., 36, 24.1 tatrottaro hito bastiḥ susvinnasya sukhāvahaḥ /
Su, Cik., 36, 24.2 nyubjasya bastirnāpnoti pakvādhānaṃ vimārgagaḥ //
Su, Cik., 36, 25.2 uttānasyāvṛte mārge bastirnāntaḥ prapadyate //
Su, Cik., 36, 27.1 na samyaganilāviṣṭo bastiḥ pratyeti dehinaḥ /
Su, Cik., 36, 27.2 sthitasya bastirdattastu kṣipramāyātyavāṅmukhaḥ //
Su, Cik., 36, 28.2 nāpnoti bastirdattastu kṛtsnaṃ pakvāśayaṃ punaḥ //
Su, Cik., 36, 29.2 nyubjādīnāṃ pradānaṃ ca basternaiva praśasyate //
Su, Cik., 36, 30.2 vyāpadaḥ snehabastestu vakṣyante taccikitsite //
Su, Cik., 36, 31.2 anuṣṇo 'lpauṣadho hīno bastirnaiti prayojitaḥ //
Su, Cik., 36, 32.2 tatra tīkṣṇo hito bastistīkṣṇaṃ cāpi virecanam //
Su, Cik., 36, 33.2 atyāśitasyātibahurbastir mandoṣṇa eva ca //
Su, Cik., 36, 35.2 tatra tīkṣṇataro bastirhitaṃ cāpyanuvāsanam //
Su, Cik., 36, 36.1 atitīkṣṇo 'tilavaṇo rūkṣo bastiḥ prayojitaḥ /
Su, Cik., 36, 37.1 nābhibastigudaṃ tatra chinattīvātidehinaḥ /
Su, Cik., 36, 37.2 picchābastirhitastasya snehaśca madhuraiḥ śṛtaḥ //
Su, Cik., 36, 39.2 picchābastirhitastatra bastiḥ kṣīraghṛtena ca //
Su, Cik., 36, 39.2 picchābastirhitastatra bastiḥ kṣīraghṛtena ca //
Su, Cik., 36, 41.1 picchābastirhitastatra payasā caiva bhojanam /
Su, Cik., 36, 43.2 sarvadoṣaharaṃ bastiṃ śodhanaṃ tatra dāpayet //
Su, Cik., 36, 44.2 bastiraṅgagrahaṃ kuryādrūkṣo mṛdvalpabheṣajaḥ //
Su, Cik., 36, 45.2 parvabhedaśca tatreṣṭāḥ svedābhyañjanabastayaḥ //
Su, Cik., 36, 46.2 alpadoṣasya vā bastiratiyogāya kalpate //
Su, Cik., 36, 47.2 picchābastiprayogaśca tatra śītaḥ sukhāvahaḥ //
Su, Cik., 36, 48.2 deyastatra hitaścāpsu picchābastiḥ saśoṇitaḥ //
Su, Cik., 36, 49.2 snehabastiṣv api hi tā vijñeyāḥ kuśalair iha //
Su, Cik., 37, 4.2 pādāvakṛṣṭāstāḥ kāryāḥ snehabastiṣu dehinām //
Su, Cik., 37, 5.1 utsṛṣṭānilaviṇmūtre nare bastiṃ vidhāpayet /
Su, Cik., 37, 6.1 snehavastirvidheyastu nāviśuddhasya dehinaḥ /
Su, Cik., 37, 9.2 paktvā bastau vidhātavyaṃ mūḍhavātānulomanam //
Su, Cik., 37, 18.2 śasyate 'lpabalāgnīnāṃ bastāvāśu niyojitam //
Su, Cik., 37, 22.2 hanyādvātavikārāṃstu bastiyogair niṣevitam //
Su, Cik., 37, 28.2 nyagrodhādigaṇakvāthayuktaṃ bastiṣu yojitam //
Su, Cik., 37, 32.1 kṣīradviguṇasaṃyuktaṃ bastikarmaṇi yojitam /
Su, Cik., 37, 35.1 pānābhyañjanagaṇḍūṣanasyabastiṣu yojitam /
Su, Cik., 37, 47.1 rātrau bastiṃ na dadyāttu doṣotkleśo hi rātrijaḥ /
Su, Cik., 37, 59.1 visṛjya ca śakṛnmūtraṃ yojayet snehabastinā /
Su, Cik., 37, 62.1 evaṃ praṇihite bastau mandāyāso 'tha mandavāk /
Su, Cik., 37, 70.1 snehabastikrameṣvevaṃ vidhimāhurmanīṣiṇaḥ /
Su, Cik., 37, 71.1 vidheyā bastayasteṣāmantarā tu nirūhaṇam /
Su, Cik., 37, 71.2 dattastu prathamo bastiḥ snehayedbastivaṅkṣaṇau //
Su, Cik., 37, 71.2 dattastu prathamo bastiḥ snehayedbastivaṅkṣaṇau //
Su, Cik., 37, 75.1 aṣṭādaśāṣṭādaśakān bastīnāṃ yo niṣevate /
Su, Cik., 37, 77.1 snehabastiṃ nirūhaṃ vā naikamevātiśīlayet /
Su, Cik., 37, 79.1 rūkṣāya bahuvātāya snehavastiṃ dine dine /
Su, Cik., 37, 81.1 ata ūrdhvaṃ pravakṣyāmi vyāpadaḥ snehabastijāḥ /
Su, Cik., 37, 86.1 tatra doṣābhibhūte tu snehe bastiṃ nidhāpayet /
Su, Cik., 37, 96.1 tatrāpyāsthāpanaṃ kāryaṃ śodhanīyena bastinā /
Su, Cik., 37, 97.2 kuryādbastiguṇāṃścāpi jīrṇastvalpaguṇo bhavet //
Su, Cik., 37, 98.1 yasya nopadravaṃ kuryāt snehabastiraniḥsṛtaḥ /
Su, Cik., 37, 99.2 snehabastāvanāyāte nānyaḥ sneho vidhīyate //
Su, Cik., 37, 100.2 basteruttarasaṃjñasya vidhiṃ vakṣyāmyataḥ param //
Su, Cik., 37, 107.1 aurabhraḥ śaukaro vāpi bastirājaśca pūjitaḥ /
Su, Cik., 37, 110.1 svabhyaktabastimūrdhānaṃ tailenoṣṇena mānavam /
Su, Cik., 37, 112.2 tato 'vapīḍayedbastiṃ śanair netraṃ ca nirharet //
Su, Cik., 37, 114.1 anena vidhinā dadyādbastīṃstrīṃścaturo 'pi vā /
Su, Cik., 37, 117.1 kanyetarasyāḥ kanyāyāstadvadbastipramāṇakam /
Su, Cik., 37, 117.2 apratyāgacchati bhiṣag bastāvuttarasaṃjñite //
Su, Cik., 37, 118.1 bhūyo bastiṃ nidadhyāttu saṃyuktaṃ śodhanair gaṇaiḥ /
Su, Cik., 37, 119.1 praveśayedvā matimān bastidvāramathaiṣaṇīm /
Su, Cik., 37, 121.2 basterāgamanārthāya tā nidadhyācchalākayā //
Su, Cik., 37, 124.1 dahyamāne tadā bastau dadyādbastiṃ vicakṣaṇaḥ /
Su, Cik., 37, 124.1 dahyamāne tadā bastau dadyādbastiṃ vicakṣaṇaḥ /
Su, Cik., 37, 126.1 śukrotsekaṃ śarkarāmaśmarīṃ ca śūlaṃ bastau vaṅkṣaṇe mehane ca /
Su, Cik., 37, 126.2 ghorānanyān bastijāṃścāpi rogān hitvā mehānuttaro hanti bastiḥ //
Su, Cik., 37, 126.2 ghorānanyān bastijāṃścāpi rogān hitvā mehānuttaro hanti bastiḥ //
Su, Cik., 37, 127.2 basteruttarasaṃjñasya samānaṃ snehabastinā //
Su, Cik., 37, 127.2 basteruttarasaṃjñasya samānaṃ snehabastinā //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 4.1 bastiṃ savye kare kṛtvā dakṣiṇenāvapīḍayet /
Su, Cik., 38, 5.2 athāturam upaveśayedutkuṭukaṃ bastyāgamanārtham /
Su, Cik., 38, 6.1 anena vidhinā bastiṃ dadyādbastiviśāradaḥ /
Su, Cik., 38, 6.1 anena vidhinā bastiṃ dadyādbastiviśāradaḥ /
Su, Cik., 38, 7.1 samyaṅnirūḍhaliṅge tu prāpte bastiṃ nivārayet /
Su, Cik., 38, 8.2 yasya syādbastiralpo 'lpavego hīnamalānilaḥ //
Su, Cik., 38, 14.1 anantaraṃ tato yuñjyādyathāsvaṃ snehabastinā /
Su, Cik., 38, 15.1 āsthāpanasnehabastyoḥ samyagdāne tu lakṣaṇam /
Su, Cik., 38, 17.1 annopastambhite koṣṭhe snehabastirvidhīyate /
Su, Cik., 38, 32.2 basteḥ sukalpanā proktā tasya dānaṃ yathārthakṛt //
Su, Cik., 38, 39.2 evaṃ prakalpito bastirdvādaśaprasṛto bhavet //
Su, Cik., 38, 42.1 ata ūrdhvaṃ pravakṣyante bastayo 'tra vibhāgaśaḥ /
Su, Cik., 38, 58.2 dravaistīkṣṇāmlavarjyaiśca datto bastiḥ suśītalaḥ //
Su, Cik., 38, 73.2 yukto bastiḥ sukhoṣṇo 'yaṃ māṃsaśukrabalaujasām //
Su, Cik., 38, 75.2 jānujaṅghāśirobastigrahodāvartamārutān //
Su, Cik., 38, 77.2 sāmlāḥ sukhoṣṇā yojyāḥ syurbastayaḥ kupite 'nile //
Su, Cik., 38, 78.2 vidheyā bastayaḥ pitte sasarpiṣkāḥ saśarkarāḥ //
Su, Cik., 38, 79.2 sakṣaudramūtrā deyāḥ syurbastayaḥ kupite kaphe //
Su, Cik., 38, 80.2 kṣīravṛkṣakaṣāyāḍhyā bastayaḥ śoṇite hitāḥ //
Su, Cik., 38, 81.2 yuktāḥ khajena mathitabastayaḥ śodhanāḥ smṛtāḥ //
Su, Cik., 38, 82.2 ūṣakādipratīvāpā bastayo lekhanāḥ smṛtāḥ //
Su, Cik., 38, 83.2 sarpirmāṃsarasopetā bastayo bṛṃhaṇāḥ smṛtāḥ //
Su, Cik., 38, 86.2 sadyaskamasṛgājaṃ vā deyaṃ picchilabastiṣu //
Su, Cik., 38, 87.2 sakṣaudrāḥ saghṛtāścaiva grāhiṇo bastayaḥ smṛtāḥ //
Su, Cik., 38, 88.2 samasteṣvathavā samyagvidheyāḥ snehabastayaḥ //
Su, Cik., 38, 89.2 balātailena deyāḥ syurbastayastraivṛtena ca //
Su, Cik., 38, 90.1 narasyottamasattvasya tīkṣṇaṃ bastiṃ nidhāpayet /
Su, Cik., 38, 91.2 bastidravyabalaṃ caiva vīkṣya bastīn prayojayet //
Su, Cik., 38, 91.2 bastidravyabalaṃ caiva vīkṣya bastīn prayojayet //
Su, Cik., 38, 92.2 paścāt saṃśamanīyaṃ ca dadyādbastiṃ vicakṣaṇaḥ //
Su, Cik., 38, 93.2 hapuṣāphalakalkaśca bastirutkleśanaḥ smṛtaḥ //
Su, Cik., 38, 94.2 sakāñjikaḥ sagomūtro bastirdoṣaharaḥ smṛtaḥ //
Su, Cik., 38, 95.2 sakṣīraḥ śasyate bastirdoṣāṇāṃ śamanaḥ paraḥ //
Su, Cik., 38, 102.2 pippalīphalasaṃyukto bastiryuktarathaḥ smṛtaḥ //
Su, Cik., 38, 103.2 hiṅgusaindhavasaṃyukto bastirdoṣaharaḥ smṛtaḥ //
Su, Cik., 38, 104.2 bastireṣa vidhātavyaḥ saśatāhvaḥ sasaindhavaḥ //
Su, Cik., 38, 109.2 kārṣikaiḥ saindhavonmiśraiḥ kalkair bastiḥ prayojitaḥ //
Su, Cik., 38, 111.2 yāpanānāmayaṃ rājā bastirmustādiko mataḥ //
Su, Cik., 38, 112.2 bījenānena śāstrajñaḥ kuryādbastiśatānyapi //
Su, Cik., 38, 114.2 mādhutailika ityevaṃ bhiṣagbhir bastirucyate //
Su, Cik., 38, 118.2 ekabastipradānācca siddhabastiṣvayantraṇā //
Su, Cik., 39, 23.1 tryahaṃ tryahaṃ pariharedekaikaṃ bastimāturaḥ /
Su, Cik., 40, 5.1 tatra bastinetradravyair dhūmanetradravyāṇi vyākhyātāni bhavanti /
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Ka., 5, 53.2 pittajvaraharaiḥ pittaṃ kaṣāyasnehabastibhiḥ //
Su, Utt., 9, 4.1 sampādayedbastibhistu samyak snehavirecitau /
Su, Utt., 18, 49.1 karoti śiraso bastiruktā ye mūrdhatailikāḥ /
Su, Utt., 18, 50.1 ṛjvāsīnasya badhnīyādbastikośaṃ tato dṛḍham /
Su, Utt., 21, 11.2 bhaktopari hitaṃ sarpirbastikarma ca pūjitam //
Su, Utt., 26, 10.2 pānābhyañjananasyeṣu bastikarmaṇi secane //
Su, Utt., 26, 15.2 āsthāpanair virekaiśca pathyaiśca snehabastibhiḥ //
Su, Utt., 39, 312.1 supūtaṃ śītalaṃ bastiṃ dahyamānāya dāpayet /
Su, Utt., 39, 314.2 saṃsarge sannipāte ca saṃsṛṣṭā bastayo hitāḥ //
Su, Utt., 40, 102.1 hitaḥ snehavireko vā bastayaḥ picchilāśca ye /
Su, Utt., 40, 111.2 yadā vāyurvibaddhaśca picchābastistadā hitaḥ //
Su, Utt., 40, 129.2 rujāyāṃ cāpraśāmyantyāṃ picchāvastirhito bhavet //
Su, Utt., 40, 141.1 tāṃ kṣīramevāśu śṛtaṃ nihanti tailaṃ tilāḥ picchilabastayaśca /
Su, Utt., 40, 143.1 bastiṃ vidadhyādbhiṣagapramattaḥ pravāhikāmūtrapurīṣasaṅge /
Su, Utt., 40, 150.1 mahāruje mūtrakṛcchre bhiṣag bastiṃ pradāpayet /
Su, Utt., 40, 151.1 sa bastiḥ śamayettasya raktaṃ dāhamatho jvaram /
Su, Utt., 40, 158.1 tṛṣṇāpanayanī laghvī dīpanī bastiśodhanī /
Su, Utt., 42, 4.1 hṛdbastyorantare granthiḥ saṃcārī yadi vācalaḥ /
Su, Utt., 42, 5.1 pañca gulmāśrayā nṝṇāṃ pārśve hṛnnābhibastayaḥ /
Su, Utt., 42, 121.1 pārśvahṛdbastiśūleṣu yavakvāthena saṃyutam /
Su, Utt., 42, 130.1 snehabastīnnirūhāṃśca kuryāddoṣanibarhaṇān /
Su, Utt., 42, 133.2 saṃrodhāt kupito vāyurbastimāvṛtya tiṣṭhati //
Su, Utt., 42, 134.1 bastivaṅkṣaṇanābhīṣu tataḥ śūlo 'sya jāyate /
Su, Utt., 42, 134.2 viṇmūtravātasaṃrodhī bastiśūlaḥ sa mārutāt //
Su, Utt., 42, 140.2 svedanaṃ śamanaṃ caiva nirūhāḥ snehabastayaḥ //
Su, Utt., 43, 14.2 vātaghnasiddhaṃ tailaṃ ca dadyādbastiṃ pramāṇataḥ //
Su, Utt., 43, 17.1 sakṣaudraṃ vitaredbastau tailaṃ madhukasādhitam /
Su, Utt., 43, 19.2 balātailair vidadhyācca bastiṃ bastiviśāradaḥ //
Su, Utt., 43, 19.2 balātailair vidadhyācca bastiṃ bastiviśāradaḥ //
Su, Utt., 51, 11.1 ādhmāto dahyamānena bastinā sarujaṃ naraḥ /
Su, Utt., 51, 15.1 snehavastiṃ vinā kecidūrdhvaṃ cādhaśca śodhanam /
Su, Utt., 53, 8.1 snigdhān svarāturanarānapakṛṣṭadoṣān nyāyena tān vamanarecanabastibhiśca /
Su, Utt., 54, 24.1 snehenoktena cainaṃ tu yojayet snehabastinā /
Su, Utt., 55, 10.1 meḍhre gude vaṅkṣaṇabastimuṣkanābhipradeśeṣvathavāpi mūrdhni /
Su, Utt., 55, 10.2 ānaddhabastiśca bhavanti tīvrāḥ śūlāśca śūlairiva bhinnamūrteḥ //
Su, Utt., 55, 32.2 bastiśuddhikarāvāpaṃ caturguṇajalaṃ payaḥ //
Su, Utt., 55, 39.1 tato hṛdbastiśūlārto gauravārucipīḍitaḥ /
Su, Utt., 58, 7.1 śakṛnmārgasya basteśca vāyur antaramāśritaḥ /
Su, Utt., 58, 8.2 vedanā ca parā bastau vātāṣṭhīleti tāṃ viduḥ //
Su, Utt., 58, 9.2 niruṇaddhi mukhaṃ tasya basterbastigato 'nilaḥ //
Su, Utt., 58, 9.2 niruṇaddhi mukhaṃ tasya basterbastigato 'nilaḥ //
Su, Utt., 58, 10.1 mūtrasaṅgo bhavettena bastikukṣinipīḍitaḥ /
Su, Utt., 58, 15.1 bastau vāpyathavā nāle maṇau vā yasya dehinaḥ /
Su, Utt., 58, 17.1 rūkṣasya klāntadehasya bastisthau pittamārutau /
Su, Utt., 58, 18.1 abhyantare bastimukhe vṛtto 'lpaḥ sthira eva ca /
Su, Utt., 58, 22.1 vyāyāmādhvātapaiḥ pittaṃ bastiṃ prāpyānilāvṛtam /
Su, Utt., 58, 22.2 bastiṃ meḍhraṃ gudaṃ caiva pradahan srāvayedadhaḥ //
Su, Utt., 58, 27.2 kṣāramadyāsavasvedān bastīṃścottarasaṃjñitān //
Su, Utt., 59, 4.1 alpamalpaṃ samutpīḍya muṣkamehanabastibhiḥ /
Su, Utt., 59, 5.1 hāridramuṣṇaṃ raktaṃ vā muṣkamehanabastibhiḥ /
Su, Utt., 59, 6.1 snigdhaṃ śuklamanuṣṇaṃ ca muṣkamehanabastibhiḥ /
Su, Utt., 59, 22.1 ebhireva kṛtaḥ snehastrividheṣvapi bastiṣu /
Su, Utt., 59, 26.2 svedāvagāhāvabhyaṅgabasticūrṇakriyāstathā //
Su, Utt., 61, 26.2 vātikaṃ bastibhiścāpi paittikaṃ tu virecanaiḥ //
Su, Utt., 62, 34.1 śāntadoṣaṃ viśuddhaṃ ca snehabastibhirācaret /
Su, Utt., 64, 54.2 nirūhair bastibhiścānyaistathānyair mārutāpahaiḥ //
Viṣṇusmṛti
ViSmṛ, 96, 91.1 vasā vapā avahananaṃ nābhiḥ klomā yakṛtplīhā kṣudrāntraṃ vṛkkakau bastiḥ purīṣādhānaṃ āmāśayaḥ hṛdayaṃ sthūlāntraṃ gudam udaraṃ gudakoṣṭham //
ViSmṛ, 96, 92.1 kanīnike akṣikūṭe śaṣkulī karṇau karṇapattrakau gaṇḍau bhruvau śaṅkhau dantaveṣṭau oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau upajihvā sphicau bāhū jaṅghe ūrū piṇḍike tālūdaraṃ bastiśīrṣau cibukaṃ galaśuṇḍike avaṭuścetyasmin śarīre sthānāni //
Yājñavalkyasmṛti
YāSmṛ, 3, 94.2 kṣudrāntraṃ vṛkkakau bastiḥ purīṣādhānam eva ca //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 12.0 vastiṣu tu teṣu teṣv avasthāntareṣu yānyupayujyante dravyāṇi tāny asaṃkhyeyatvān nopadiśyante //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 6.0 nirūhaṇānvāsanavastikarma nasyaṃ kramaś ceti bhiṣagvarāṇām //
Ayurvedarasāyana zu AHS, Sū., 16, 15.1, 3.0 bhakṣyādibhirannaiḥ saṃyojya bastyādiprayogeṇa ca //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 6.0 bastyādiprayuktastu kevalatvādekadhā //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 113.1 ṭiṇṭukaḥ śiśirastikto vastirogaharaḥ paraḥ /
DhanvNigh, 1, 131.2 śvāsakāsakṣayaharā vṛṣyā vastiviśodhanī //
DhanvNigh, 1, 152.2 hṛdrogaplīhagulmārśobastiśuddhikaraḥ paraḥ //
DhanvNigh, 1, 154.2 hṛdrogaplīhagulmārśobastiśuddhikaraḥ paraḥ //
DhanvNigh, 1, 167.1 śophadoṣāpaho vastau vamane ceha śasyate /
DhanvNigh, 1, 173.1 trapusaṃ chardihṛt proktaṃ vastiviśodhanam /
DhanvNigh, 1, 181.2 vastiśuddhikaraṃ vṛṣyaṃ hṛdyaṃ cetovikārajit //
DhanvNigh, 2, 2.2 jvaranetravraṇān hanti bastikarmaṇi śasyate //
DhanvNigh, 2, 39.2 kṛmiplīhavibandhārśogulmahṛdvastiśūlanut //
DhanvNigh, Candanādivarga, 134.2 bastirogaharaṃ hanyādarśaḥśophodarakṣayān //
DhanvNigh, Candanādivarga, 148.1 kṣayaśophodarārśāṃsi hanti bastirujo jayet /
Garuḍapurāṇa
GarPur, 1, 147, 6.3 vastir vimardāvanayā doṣāṇāmapravartanam //
GarPur, 1, 150, 12.2 sasvedamūrchaḥ sānāho bastidāhavibodhavān //
GarPur, 1, 156, 12.1 bastinetragalauṣṭhotthatalabhedādighaṭṭanāt /
GarPur, 1, 156, 40.1 vaṅkṣaṇānāhinaḥ pāyubastinābhivikartanāḥ /
GarPur, 1, 156, 49.2 bastau ca sutarāṃ śūlo gaṇḍaśvayathusaṃbhavaḥ //
GarPur, 1, 157, 10.2 saromaharṣaḥ sekleśo gurubastigudodaraḥ //
GarPur, 1, 158, 1.3 bastibastiśiromeḍhrakaṭīvṛṣaṇapāyu ca //
GarPur, 1, 158, 1.3 bastibastiśiromeḍhrakaṭīvṛṣaṇapāyu ca //
GarPur, 1, 158, 2.2 adhomukho 'pi bastirhi mūtravāhiśirāmukhaiḥ //
GarPur, 1, 158, 4.2 bastivaṅkṣaṇameḍhrārtiyukto 'lpālpaṃ muhurmuhuḥ //
GarPur, 1, 158, 5.2 raktaṃ vā kaphajo bastimeḍhragauravaśothavān //
GarPur, 1, 158, 6.2 yadā vāyurmukhaṃ bastervyāvartya pariśoṣayan //
GarPur, 1, 158, 8.2 bastyādhmānaṃ tadāsannadeśo hi parito 'tiruk //
GarPur, 1, 158, 9.1 bastau ca mūtrasaṅgitvaṃ mūtrakṛcchraṃ jvaro 'ruciḥ /
GarPur, 1, 158, 9.2 sāmānyaliṅgaṃ ruṅnābhisīvanībastimūrdhasu //
GarPur, 1, 158, 13.2 pittena dahyate bastiḥ pacyamāna ivoṣṇavān //
GarPur, 1, 158, 14.2 bastirnistudyata iva śleṣmaṇā śītalo guruḥ //
GarPur, 1, 158, 18.1 bastirukkṛcchramūtratvaṃ śuklā śvayathukāriṇī /
GarPur, 1, 158, 20.2 mūtrasaṃdhāraṇaṃ kuryātkruddho bastermukhe marut //
GarPur, 1, 158, 21.2 pracchādya bastimuddhṛtya garmāntaṃ sthūlaviplutām //
GarPur, 1, 158, 22.2 binduśaśca pravarteta mūtraṃ bastau tu pīḍite //
GarPur, 1, 158, 24.1 śakṛnmārgasya basteśca vāyurantaramāśritaḥ /
GarPur, 1, 158, 25.2 viguṇaḥ kuṇḍalībhūto bastau tīvravyatho 'nilaḥ //
GarPur, 1, 158, 30.1 ākṣiptamalpamūtrasya vastau nābhau ca vā male /
GarPur, 1, 158, 31.2 antarvastimukhe tṛṣṇā sthirālpaṃ sahasā bhavet //
GarPur, 1, 158, 36.1 pravṛddhavāyunā mūtre vastisthe caiva dāhakṛt /
GarPur, 1, 158, 37.2 rūkṣasya klāntadehasya bastisthau pittamārutau //
GarPur, 1, 159, 10.2 bastimehanayostodomuṣkāvadaraṇaṃ jvaraḥ //
GarPur, 1, 159, 16.1 bastimāśritya kurute pramehāddūṣitaḥ kaphaḥ /
GarPur, 1, 159, 17.2 dhātuṃ bastimupānīya tat kṣayeccaiva mārutaḥ //
GarPur, 1, 160, 13.2 nābhau hi dhmātaṃ cedbastau mūtrakṛcchraṃ ca jāyate //
GarPur, 1, 160, 19.1 pakvo hi nābhivastistho bhinno 'ntarbahireva vā /
GarPur, 1, 160, 41.1 gulma ityucyate bastinābhihṛtpārśvasaṃśrayaḥ /
GarPur, 1, 160, 56.1 gulmāntarāśraye bastidāhaśca plīhavedanā /
GarPur, 1, 161, 8.1 rugbastisandhau satataṃ laghvalpabhojanairapi /
GarPur, 1, 162, 29.1 ūrdhvaśothamadho bastau madhye kurvanti madhyagāḥ /
GarPur, 1, 162, 31.1 śaṅkhabastyantraśophārtimedobhedāḥ prasuptitā /
GarPur, 1, 167, 37.2 mūtrāpravṛttirādhmānaṃ bastermūtrāvṛte bhavet //
GarPur, 1, 168, 51.2 saṃvartitauṣadhaiḥ pāko bastau pāne bhavetsamaḥ /
GarPur, 1, 169, 18.2 sarvadoṣaharaṃ hṛdyaṃ kūṣmāṇḍaṃ bastiśodhanam //
Kālikāpurāṇa
KālPur, 56, 32.1 devādiḥ pātu māṃ vastau devāntaḥ stanakakṣayoḥ /
KālPur, 56, 49.1 ādhāre vāyumārge hṛdi kamaladale candravat smerasūrye vastau vahnau samiddhe viśatu varadayā mantramaṣṭākṣaraṃ tat /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 57.2 gokṣuraḥ śītalaḥ svādur balakṛd vastiśodhanaḥ //
MPālNigh, Abhayādivarga, 87.2 śophakaṭīvastiśiraḥpīḍodarajvarān //
MPālNigh, Abhayādivarga, 208.1 pāṣāṇabhedastuvaraḥ śītalo vastiśodhanaḥ /
MPālNigh, 2, 28.0 netrāmayakrimichardisidhmabastirujo jayet /
MPālNigh, 2, 47.2 hṛdvastirugvibandhārśaḥśleṣmagulmānilāpaham //
MPālNigh, 4, 24.1 cakṣuṣyaṃ kuṣṭhaśophārśomehabastyartipāṇḍutāḥ /
Rasamañjarī
RMañj, 3, 96.2 kṣayaśoṣodarārśāṃsi hanti bastirujo jayet //
Rasaratnasamuccaya
RRS, 16, 1.2 hṛtpṛṣṭhodaravastimastakarujaḥ saśvāsakāsaṃ jvaraṃ gacchannūrdhvamasau hi nūnam aniśaṃ kopādudāvartayet //
Rasendrasārasaṃgraha
RSS, 1, 234.2 kṣayaśothodarārśāṃsi hanti bastirujāṃ jayet //
Rājanighaṇṭu
RājNigh, Pipp., 87.2 karoti hṛdrogamalārtivastiśūlaghnam atra sthavirā guṇāḍhyā //
RājNigh, Pipp., 178.2 vastivātāmayaghnaṃ ca kaṇṭhaśīrṣarujāpaham //
RājNigh, Pipp., 258.1 sarvakṣāro hy atikṣāraś cakṣuṣyo vastiśodhanaḥ /
RājNigh, Mūl., 153.1 jīvaśākaḥ sumadhuro bṛṃhaṇo vastiśodhanaḥ /
RājNigh, Manuṣyādivargaḥ, 65.1 nābhiḥ syād udarāvartas tato 'dho vastirucyate /
RājNigh, Manuṣyādivargaḥ, 65.2 vastiśca vātaśīrṣaṃ syād garbhasthānaṃ ca tat striyāḥ //
RājNigh, Manuṣyādivargaḥ, 68.0 pakvāśayo hy adho nābhervastirmūtrāśayaḥ smṛtaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 5.0 tathā bastibhirnasyenābhyañjanena gaṇḍūṣeṇa ca snehamavacārayet //
SarvSund zu AHS, Sū., 16, 15.1, 13.2 bhakṣyamabhyañjanaṃ bastistathaivottarabastayaḥ //
SarvSund zu AHS, Sū., 16, 15.1, 15.0 bastibhiriti bahuvacananirdeśo bastitrayagrahaṇārthaḥ //
SarvSund zu AHS, Sū., 16, 15.1, 15.0 bastibhiriti bahuvacananirdeśo bastitrayagrahaṇārthaḥ //
SarvSund zu AHS, Sū., 16, 15.1, 16.0 tena nirūho'nvāsanaṃ vastiruttara iti //
SarvSund zu AHS, Sū., 16, 16.2, 4.0 prākkevalasyaiva snehasya bastyādyupayoge vicāraṇetyabhyadhāyi //
Ānandakanda
ĀK, 1, 17, 66.1 todo bastau mehane ca vakṣaṇe hṛdi locane /
ĀK, 1, 17, 69.1 kūṣmāṇḍapatrair udaraṃ bastiṃ cācchādayetsudhīḥ /
ĀK, 1, 19, 156.2 kuryātkaṣāyabastiṃ ca jīrṇadhānyāśanaṃ bhajet //
ĀK, 2, 1, 311.2 sarvakṣāram atikṣāraṃ cakṣuṣyaṃ bastiśodhanam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 43.0 sarvatantrāṇāṃ sarvakarmaṇāṃ tantraśabdaḥ karmavacano'pyasti yaduktaṃ vastistantrāṇāṃ karmaṇāmityarthaḥ //
ĀVDīp zu Ca, Sū., 28, 30.2, 3.0 pañcakarmāṇītyabhidhāyāpi vastaya iti vacanaṃ tiktopahitavaster viśeṣeṇa hitatvopadarśanārtham //
ĀVDīp zu Ca, Sū., 28, 30.2, 3.0 pañcakarmāṇītyabhidhāyāpi vastaya iti vacanaṃ tiktopahitavaster viśeṣeṇa hitatvopadarśanārtham //
Abhinavacintāmaṇi
ACint, 1, 108.2 vastikaṇṭhatridoṣaghnaṃ mukhamastakaśodhanam //
Bhāvaprakāśa
BhPr, 6, 2, 80.3 netrāmayakṛmicchardihikkāvastirujo haret //
BhPr, 6, 2, 186.2 aśmabhedo himas tiktaḥ kaṣāyo vastiśodhanaḥ //
BhPr, 6, Karpūrādivarga, 9.2 cakṣuṣyā chedinī śleṣmatṛṣṇāvastyāsyarogahṛt //
BhPr, 6, Karpūrādivarga, 65.2 hṛdvastirogavātārśaḥkṛmipīnasaśukrahṛt //
BhPr, 6, Guḍūcyādivarga, 45.2 gokṣuraḥ śītalaḥ svādurbalakṛdvastiśodhanaḥ //
BhPr, 6, 8, 60.1 cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /
BhPr, 6, 8, 64.2 cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /
BhPr, 7, 3, 116.1 cakṣuṣyaṃ vastirukkuṣṭhaṃ pāṇḍumehaviṣodaram /
Gheraṇḍasaṃhitā
GherS, 1, 13.1 dhautir vastis tathā netir laulikī trāṭakaṃ tathā /
GherS, 1, 46.1 jalavastiḥ śuṣkavastir vastī ca dvividhau smṛtau /
GherS, 1, 49.1 vastiṃ paścimatānena cālayitvā śanaiḥ śanaiḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 22.1 dhautir vastis tathā netis trāṭakaṃ naulikaṃ tathā /
Janmamaraṇavicāra
JanMVic, 1, 82.3 kṣudrāntravṛkṣako vastiḥ purīṣāpāna eva ca /
Kaiyadevanighaṇṭu
KaiNigh, 2, 38.1 śophārśomehavastyatilohitodarapāṇḍutāḥ /
KaiNigh, 2, 43.1 jvarakāsaśvāsavastirogahṛd rasabandhakaḥ /
KaiNigh, 2, 130.1 vāmakaḥ kṣāra uddiṣṭo medoghno vastiśodhanaḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 51.2, 3.0 nidrā atiśayena nidrā ālasyaṃ aṅgāṅgaśaithilyaṃ jvaraḥ prasiddhaḥ tamo mūrchā dāha ūṣmā punarnābhitale bastau alpamalpaṃ śūlaṃ jaḍatāsyasya aruciḥ nirabhilāpitā bhaṅgo'ṅgasya aṅgamardanaṃ bhokturetāni lakṣaṇāni rasājīrṇe syur ityarthaḥ //
Rasakāmadhenu
RKDh, 1, 2, 56.8 vakṣojā vyādhināśārthe kaphajā bastikarmaṇi /