Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Sarvāṅgasundarā

Carakasaṃhitā
Ca, Cik., 3, 284.2 vamanaiśca virekaiśca bastibhiśca yathākramam //
Ca, Cik., 3, 293.2 vātapradhānaṃ sarpirbhirbastibhiḥ sānuvāsanaiḥ //
Ca, Cik., 5, 34.2 kālavinnirharet sadyaḥ satiktaiḥ kṣīrabastibhiḥ //
Ca, Cik., 5, 54.1 sasnehair bastibhir vāpi śodhayeddāśamūlikaiḥ /
Ca, Cik., 5, 61.1 bastibhirguṭikācūrṇakṣārāriṣṭagaṇairapi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 29.2 sābhyaṅgodvartanasnānanirūhasnehavastibhiḥ //
AHS, Sū., 16, 14.2 yuktyāvacārayet snehaṃ bhakṣyādyannena bastibhiḥ //
AHS, Śār., 2, 22.1 yogyaiśca vastibhir hanyāt sagarbhāṃ sa hi garbhiṇīm /
AHS, Cikitsitasthāna, 3, 2.2 vastibhir baddhaviḍvātaṃ sapittaṃ tūrdhvabhaktikaiḥ //
AHS, Cikitsitasthāna, 3, 8.2 prayuktaṃ vātarogeṣu pānanāvanavastibhiḥ //
AHS, Cikitsitasthāna, 11, 62.1 taṃ vastibhir na cārohed varṣaṃ rūḍhavraṇo 'pi saḥ /
AHS, Cikitsitasthāna, 14, 89.1 sasnehair vastibhiścainaṃ śodhayed dāśamūlikaiḥ /
AHS, Cikitsitasthāna, 15, 61.2 durbalaṃ tvanuvāsyādau śodhayet kṣīravastibhiḥ //
AHS, Cikitsitasthāna, 21, 83.2 pittaṃ vā darśayed rūpaṃ vastibhis taṃ vinirjayet //
AHS, Cikitsitasthāna, 22, 13.1 nirhared vā malaṃ tasya saghṛtaiḥ kṣīravastibhiḥ /
AHS, Kalpasiddhisthāna, 5, 34.1 vidyāt pittāvṛtaṃ svādutiktais taṃ vastibhir haret /
AHS, Kalpasiddhisthāna, 5, 36.1 phalatailayutaiḥ sāmlair vastibhis taṃ vinirharet /
AHS, Utt., 36, 88.1 pittaṃ pittajvaraharaiḥ kaṣāyasnehavastibhiḥ /
Suśrutasaṃhitā
Su, Utt., 9, 4.1 sampādayedbastibhistu samyak snehavirecitau /
Su, Utt., 26, 15.2 āsthāpanair virekaiśca pathyaiśca snehabastibhiḥ //
Su, Utt., 53, 8.1 snigdhān svarāturanarānapakṛṣṭadoṣān nyāyena tān vamanarecanabastibhiśca /
Su, Utt., 59, 4.1 alpamalpaṃ samutpīḍya muṣkamehanabastibhiḥ /
Su, Utt., 59, 5.1 hāridramuṣṇaṃ raktaṃ vā muṣkamehanabastibhiḥ /
Su, Utt., 59, 6.1 snigdhaṃ śuklamanuṣṇaṃ ca muṣkamehanabastibhiḥ /
Su, Utt., 61, 26.2 vātikaṃ bastibhiścāpi paittikaṃ tu virecanaiḥ //
Su, Utt., 62, 34.1 śāntadoṣaṃ viśuddhaṃ ca snehabastibhirācaret /
Su, Utt., 64, 54.2 nirūhair bastibhiścānyaistathānyair mārutāpahaiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 5.0 tathā bastibhirnasyenābhyañjanena gaṇḍūṣeṇa ca snehamavacārayet //
SarvSund zu AHS, Sū., 16, 15.1, 15.0 bastibhiriti bahuvacananirdeśo bastitrayagrahaṇārthaḥ //