Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 23, 3.2 divyagandhavahaiḥ puṇyair mārutair upavījitam //
MBh, 1, 48, 12.1 vasāmedovahāḥ kulyā nāgānāṃ sampravartitāḥ /
MBh, 1, 64, 13.1 sukhaśītaḥ sugandhī ca puṣpareṇuvaho 'nilaḥ /
MBh, 1, 225, 6.1 vasāmedovahāḥ kulyās tatra pītvā ca pāvakaḥ /
MBh, 2, 16, 39.1 kartukāmā sukhavahe śakale sā tu rākṣasī /
MBh, 3, 44, 9.2 puṣpagandhavahaiḥ puṇyair vāyubhiś cānuvījitaḥ //
MBh, 3, 88, 2.1 sarasvatī puṇyavahā hradinī vanamālinī /
MBh, 3, 88, 23.1 uṣṇatoyavahā gaṅgā śītatoyavahāparā /
MBh, 3, 88, 23.1 uṣṇatoyavahā gaṅgā śītatoyavahāparā /
MBh, 3, 157, 36.2 sarvagandhavahas tatra mārutaḥ susukho vavau //
MBh, 3, 203, 25.1 agnivegavahaḥ prāṇo gudānte pratihanyate /
MBh, 3, 280, 31.1 nadīḥ puṇyavahāścaiva puṣpitāṃśca nagottamān /
MBh, 5, 70, 37.1 dharmanityaḥ praśāntātmā kāryayogavahaḥ sadā /
MBh, 5, 108, 10.1 atra kāñcanaśailasya kāñcanāmbuvahasya ca /
MBh, 7, 20, 34.2 raṇabhūmivahāṃ ghorāṃ kurusṛñjayavāhinīm /
MBh, 7, 48, 49.1 śarīrasaṃghāṭavahā asṛgjalā rathoḍupā kuñjaraśailasaṃkaṭā /
MBh, 7, 60, 24.1 tam anuprayato vāyuḥ puṇyagandhavahaḥ śuciḥ /
MBh, 8, 24, 21.1 sarveṣāṃ ca punas teṣāṃ sarvayogavaho mayaḥ /
MBh, 8, 24, 92.2 puṇyagandhavahaṃ rājañ śvasanaṃ rājasattama //
MBh, 8, 69, 4.1 tam imaṃ vikramaṃ loke prathitaṃ te yaśovaham /
MBh, 9, 8, 29.1 saṃjajñe raṇabhūmau tu paralokavahā nadī /
MBh, 9, 57, 55.2 nadyaśca sumahāvegāḥ pratisrotovahābhavan //
MBh, 12, 52, 25.1 vavau śivaḥ sukho vāyuḥ sarvagandhavahaḥ śuciḥ /
MBh, 12, 99, 33.1 hatanāgamahānakrā paralokavahāśivā /
MBh, 12, 178, 13.1 agnivegavahaḥ prāṇo gudānte pratihanyate /
MBh, 12, 207, 25.1 guṇānāṃ sāmyam āgamya manasaiva manovaham /
MBh, 12, 224, 36.1 ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ /
MBh, 12, 228, 9.2 darśanasparśanavaho ghrāṇaśravaṇavāhanaḥ //
MBh, 12, 235, 7.2 tathāsyātithayaḥ pūjyā havyakavyavahāḥ sadā //
MBh, 12, 274, 11.1 vavau śivaḥ sukho vāyur nānāgandhavahaḥ śuciḥ /
MBh, 12, 320, 7.2 vavau samīraṇaścāpi divyagandhavahaḥ śuciḥ //
MBh, 12, 323, 41.1 etasminn antare vāyuḥ sarvagandhavahaḥ śuciḥ /
MBh, 12, 329, 47.2 tasya tapastapyamānasya sarvagandhavahaḥ śucir vāyur vivāyamānaḥ śarīram aspṛśat /
MBh, 12, 336, 67.2 teṣāṃ vai chinnatṛṣṇānāṃ yogakṣemavaho hariḥ //
MBh, 13, 27, 87.2 prātastrimārgā ghṛtavahā vipāpmā gaṅgāvatīrṇā viyato viśvatoyā //
MBh, 13, 27, 90.1 yonir variṣṭhā virajā vitanvī śuṣmā irā vārivahā yaśodā /
MBh, 13, 61, 61.1 madhusarpiḥpravāhinyaḥ payodadhivahāstathā /
MBh, 13, 130, 9.1 yuktair yogavahaiḥ sadbhir grīṣme pañcatapaistathā /
MBh, 13, 130, 41.2 śītayogavaho nityaṃ sa gacchet paramāṃ gatim //
MBh, 13, 130, 43.1 agniyogavaho grīṣme vidhidṛṣṭena karmaṇā /
MBh, 13, 130, 56.1 vīralokagato vīro vīrayogavahaḥ sadā /
MBh, 18, 3, 6.1 tato vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śivaḥ /