Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 4, 33, 4.1 yāman yāmann upayuktaṃ vahiṣṭhaṃ karman karmann ābhagam agnim īḍe /
Atharvaveda (Śaunaka)
AVŚ, 4, 23, 3.1 yāmanyāmann upayuktaṃ vahiṣṭhaṃ karmaṅkarmann ābhagam agnim īḍe /
AVŚ, 4, 34, 5.1 eṣa yajñānāṃ vitato vahiṣṭho viṣṭāriṇaṃ paktvā divam ā viveśa /
AVŚ, 13, 2, 6.2 yaṃ te vahanti harito vahiṣṭhāḥ śatam aśvā yadi vā sapta bahvīḥ //
AVŚ, 13, 2, 7.2 yaṃ te vahanti harito vahiṣṭhāḥ śatam aśvā yadi vā sapta bahvīḥ //
Jaiminīyabrāhmaṇa
JB, 1, 304, 7.0 sa yathāśiṣṭhau vahiṣṭhau vṛtvopayuñjīta tādṛk tat //
Pañcaviṃśabrāhmaṇa
PB, 11, 1, 5.0 saṃbhāryās tṛcā bhavanti yathāśiṣṭhān vahiṣṭhān saṃbhared evam evaitān saṃbharanti gatyai //
Āpastambaśrautasūtra
ĀpŚS, 16, 11, 12.6 vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasvaḥ /
Ṛgveda
ṚV, 1, 121, 12.1 tvam indra naryo yāṁ avo nṝn tiṣṭhā vātasya suyujo vahiṣṭhān /
ṚV, 1, 134, 3.1 vāyur yuṅkte rohitā vāyur aruṇā vāyū rathe ajirā dhuri voᄆhave vahiṣṭhā dhuri voᄆhave /
ṚV, 4, 13, 4.1 vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasma /
ṚV, 4, 14, 4.1 ā vāṃ vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau /
ṚV, 5, 56, 6.2 yuṅgdhvaṃ harī ajirā dhuri voᄆhave vahiṣṭhā dhuri voᄆhave //
ṚV, 6, 21, 12.2 ye aśramāsa uravo vahiṣṭhās tebhir na indrābhi vakṣi vājam //
ṚV, 6, 40, 3.1 samiddhe agnau suta indra soma ā tvā vahantu harayo vahiṣṭhāḥ /
ṚV, 6, 47, 9.1 variṣṭhe na indra vandhure dhā vahiṣṭhayoḥ śatāvann aśvayor ā /
ṚV, 6, 63, 7.1 ā vāṃ vayo 'śvāso vahiṣṭhā abhi prayo nāsatyā vahantu /
ṚV, 10, 70, 3.2 vahiṣṭhair aśvaiḥ suvṛtā rathenā devān vakṣi ni ṣadeha hotā //
Ṛgvedakhilāni
ṚVKh, 1, 7, 4.2 yaṃ vāṃ vahanti harito vahiṣṭhā śatam aśvā yadi vā sapta devāḥ //