Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 3, 3.2 vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //
RCūM, 4, 77.1 drute vahnisthite lauhe viramyāṣṭanimeṣakam /
RCūM, 4, 81.1 vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam /
RCūM, 4, 110.1 vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ /
RCūM, 5, 52.1 ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ /
RCūM, 5, 56.1 tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /
RCūM, 5, 59.2 vahnimṛtsnā bhavedghoravahnitāpasahā khalu //
RCūM, 5, 82.1 mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ /
RCūM, 5, 93.1 ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ /
RCūM, 5, 109.1 yāmayugmam atidhmānānnāsau dravati vahninā /
RCūM, 5, 110.2 varamūṣeti nirdiṣṭā yāmaṃ vahniṃ saheta ca //
RCūM, 5, 147.1 yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ /
RCūM, 5, 150.1 vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam /
RCūM, 5, 158.2 vahninā vihite pāke tadbhāṇḍapuṭamucyate //
RCūM, 8, 9.2 vyāghrikā rākṣasī vahniścāṇḍālī gajakarṇikā //
RCūM, 8, 10.2 śṛgālajihvikā vahnirmadanī lāṅgalī tathā //
RCūM, 10, 8.1 vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /
RCūM, 10, 11.1 snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam /
RCūM, 10, 100.2 vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam /
RCūM, 10, 140.1 vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /
RCūM, 11, 28.2 bhajedrātrau tathā vahniṃ samutthāya tataḥ prage //
RCūM, 12, 38.2 vajraṃ bhasmatvamāyāti karmavajjñānavahninā //
RCūM, 12, 62.1 ahorātratrayaṃ yāvatsvedayettīvravahninā /
RCūM, 13, 4.2 lohapātre paridrāvya bādareṇālpavahninā //
RCūM, 14, 2.1 prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam /
RCūM, 14, 5.2 abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //
RCūM, 14, 152.1 evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā /
RCūM, 14, 160.1 grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ ca durjayam /
RCūM, 15, 5.1 devaiḥ saṃpreṣito vahniḥ surataṃ vinivāritum /
RCūM, 15, 8.1 nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat /
RCūM, 15, 23.1 doṣo malo viṣaṃ vahnir mado darpaśca tatphalam /
RCūM, 15, 37.2 mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye //
RCūM, 16, 33.1 vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /