Occurrences

Rasamañjarī

Rasamañjarī
RMañj, 2, 42.3 antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //
RMañj, 2, 45.1 pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahṇinā /
RMañj, 3, 11.1 ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet /
RMañj, 3, 36.3 dhmātaṃ vahṇau dalacayaṃ pinākaṃ visṛjatyalam //
RMañj, 3, 42.1 dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet /
RMañj, 6, 30.1 śoṣayitvā puṭedgarbhe vahniṃ dattvā parāhnike /
RMañj, 6, 104.2 guñjaikaṃ vahṇinīreṇa śṛṅgaverarasena vā //
RMañj, 6, 113.2 dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ //
RMañj, 6, 154.2 susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca //
RMañj, 6, 161.1 adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet /
RMañj, 6, 164.1 vahniḥ śuṇṭhī viḍaṅgāpi bilvaṃ ca lavaṇaṃ samam /
RMañj, 6, 192.3 viṣūciśūlavātādivahṇimāṃdyapraśāntaye //
RMañj, 6, 203.2 sarjikṣāraṃ yavakṣāraṃ vahṇisaindhavajīrakam //
RMañj, 6, 205.0 maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye //
RMañj, 6, 237.1 vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā /
RMañj, 6, 290.2 vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet //
RMañj, 10, 23.1 huṅkāraḥ śītalo yasya phutkāro vahṇisannibhaḥ /
RMañj, 10, 25.1 araśmibimbaṃ sūryasya vahneścaivāṃśuvarjitam /