Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 1, 10.1 āyurdraviṇamārogyaṃ vahnir medhā mahad balam /
RRĀ, R.kh., 1, 27.1 nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ /
RRĀ, R.kh., 1, 28.2 vahner dāho bījanāśaścāñcalyānmaraṇaṃ viṣāt //
RRĀ, R.kh., 2, 6.1 rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam /
RRĀ, R.kh., 2, 30.2 cullyopari paced vahnau bhasma syādaruṇopamam //
RRĀ, R.kh., 3, 5.1 tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam /
RRĀ, R.kh., 4, 2.2 pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā //
RRĀ, R.kh., 4, 47.2 vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam //
RRĀ, R.kh., 5, 8.1 tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā /
RRĀ, R.kh., 6, 6.1 vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet /
RRĀ, R.kh., 6, 7.1 dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet /
RRĀ, R.kh., 6, 41.2 ekīkṛtya lauhapātre pācayenmṛduvahninā //
RRĀ, R.kh., 7, 31.2 vahnisaṃdīpanaṃ kṛtvā praharadvayena vidrumaṃ mriyate //
RRĀ, R.kh., 10, 61.1 prathamaṃ vahnikharparikāyāṃ manāgbhṛṣṭvā vakṣyamāṇamantreṇa nirviṣaṃ vidhāya gṛhṇīyāditi /
RRĀ, R.kh., 10, 68.2 lauhaḥ kiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi //
RRĀ, R.kh., 10, 77.0 vahnau jvalanti tapane vilayaṃ prayānti klidyanti koṣṇasalile payasā samānāḥ //
RRĀ, Ras.kh., 1, 6.2 śyāmāvahniviḍaṅgāni tryūṣaṇaṃ triphalā vṛṣaḥ //
RRĀ, Ras.kh., 2, 78.1 tasmin pādaṃ mṛtaṃ svarṇaṃ kṣiptvā vahnyārdrakadravaiḥ /
RRĀ, Ras.kh., 3, 95.2 udare jāyate vahniḥ pibetkṣīraṃ punaḥ punaḥ //
RRĀ, Ras.kh., 4, 7.2 agnivarṇaṃ kṣipetkṣīre kṛṣṇābhraṃ vahnitāpitam //
RRĀ, Ras.kh., 4, 69.2 taccūrṇaṃ vākucīvahnisarpākṣībhṛṅgarāṭsamam //
RRĀ, Ras.kh., 5, 20.1 sarvaṃ caturguṇe taile pācayenmṛduvahninā /
RRĀ, Ras.kh., 6, 81.2 mucyate baddhaṣaṇḍho'pi kṣīrairvahniṃ pibedanu //
RRĀ, Ras.kh., 7, 5.2 taṃ viṃśatipale pacyātsapiṇḍaṃ mandavahninā //
RRĀ, V.kh., 2, 50.2 dinānte pātanāyantre pātayeccaṇḍavahninā //
RRĀ, V.kh., 6, 44.1 sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā /
RRĀ, V.kh., 6, 56.2 tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam //
RRĀ, V.kh., 6, 105.1 dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā /
RRĀ, V.kh., 8, 30.2 bhāṇḍamadhye nidhāyātha pācayeddīpavahninā //
RRĀ, V.kh., 9, 62.2 tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt //
RRĀ, V.kh., 9, 63.2 kārīṣavahninā pacyāt ahorātrātsamuddharet //
RRĀ, V.kh., 10, 80.1 mūlakārdrakavahnīnāṃ kṣāraṃ gomūtralolitam /
RRĀ, V.kh., 10, 88.2 tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā //
RRĀ, V.kh., 11, 33.1 vandhyākarkoṭakī vahnirvyastaṃ vātha samastakam /
RRĀ, V.kh., 12, 35.1 yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ /
RRĀ, V.kh., 13, 6.1 bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavā /
RRĀ, V.kh., 13, 68.1 guṃjāpiṇyākavahnīnāṃ pratikarṣaṃ niyojayet /
RRĀ, V.kh., 14, 48.1 taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā /
RRĀ, V.kh., 15, 47.2 mūṣārdhaṃ vinyasettatra karīṣatuṣavahninā //
RRĀ, V.kh., 15, 99.2 ṣaḍguṇaṃ jārayedevaṃ gaṃdhakaṃ mṛduvahninā //
RRĀ, V.kh., 15, 119.2 mūṣāyantreṇa tatsūtaṃ pacetkārīṣavahninā //
RRĀ, V.kh., 16, 17.2 pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā //
RRĀ, V.kh., 16, 58.1 vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā /
RRĀ, V.kh., 16, 67.2 vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā //
RRĀ, V.kh., 16, 78.2 ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā //
RRĀ, V.kh., 16, 108.2 pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā //
RRĀ, V.kh., 19, 53.1 kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā /
RRĀ, V.kh., 19, 56.2 raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet //
RRĀ, V.kh., 20, 20.2 taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā //
RRĀ, V.kh., 20, 24.1 pātayetpātanāyaṃtre dinaikaṃ mandavahninā /