Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Paramānandīyanāmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 5, 13, 9.0 ud u ṣya devaḥ savitā savāyeti sāvitraṃ śaśvattamaṃ tadapā vahnir asthād ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 18, 5.0 tāny etāny ahīnasūktāny ā satyo yātu maghavān ṛjīṣīti satyavan maitrāvaruṇo 'smā id u pra tavase turāyendrāya brahmāṇi rātatamā indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṃsī śāsad vahnir janayanta vahnim iti vahnivad achāvākaḥ //
AB, 6, 18, 5.0 tāny etāny ahīnasūktāny ā satyo yātu maghavān ṛjīṣīti satyavan maitrāvaruṇo 'smā id u pra tavase turāyendrāya brahmāṇi rātatamā indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṃsī śāsad vahnir janayanta vahnim iti vahnivad achāvākaḥ //
AB, 6, 18, 7.0 vīryavān vā eṣa bahvṛco vahnivad etat sūktaṃ vahati ha vai vahnir dhuro yāsu yujyate tasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ca //
AB, 6, 19, 4.0 trīn eva sampātān achāvāko viparyāsam ekaikam ahar ahaḥ śaṃsatīmām ū ṣu prabhṛtiṃ sātaye dhā iti prathame 'hanīcchanti tvā somyāsaḥ sakhāya iti dvitīye śāsad vahnir duhitur naptyaṃ gād iti tṛtīye //
Atharvaveda (Śaunaka)
AVŚ, 5, 27, 4.1 acchāyam eti śavasā ghṛtā cid īḍāno vahnir namasā //
AVŚ, 12, 2, 47.1 imam indraṃ vahniṃ paprim anvārabhadhvaṃ sa vo nirvakṣad duritād avadyāt /
AVŚ, 13, 2, 7.1 sukhaṃ sūrya ratham aṃśumantaṃ syonaṃ suvahnim adhitiṣṭha vājinam /
AVŚ, 13, 3, 19.1 aṣṭadhā yukto vahati vahnir ugraḥ pitā devānāṃ janitā matīnām /
AVŚ, 18, 1, 23.2 vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī //
AVŚ, 18, 2, 56.1 imau yunajmi te vahnī asunītāya voḍhave /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 12, 13.0 śrudhi śrutkarṇa vahnibhir iti māhendrasya //
Jaiminīyaśrautasūtra
JaimŚS, 13, 10.0 purastāt sadasaḥ pratyagāvṛttas tiṣṭhan vahnir asi havyavāhana iti hotur dhiṣṇyam //
Kāṭhakasaṃhitā
KS, 8, 7, 38.0 vahnir vai nāmaudanapacanaḥ //
KS, 8, 7, 39.0 āsya vahnir jāyate ya evaṃ veda //
KS, 8, 8, 15.0 vahny eva yajñasyāvarunddhe //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 12, 1.2 vahnir asi havyavāhanaḥ /
MS, 1, 2, 15, 1.3 upo devān daivīr viśaḥ prāgur vahnaya uśijaḥ /
MS, 2, 9, 1, 11.2 tan no vahniḥ pracodayāt //
MS, 2, 12, 6, 4.1 īḍāno vahnir namasāgniṃ sruco adhvareṣu prayatsu /
MS, 3, 16, 2, 3.2 agniṣ ṭvā devair vasubhiḥ sajoṣāḥ prītaṃ vahniṃ vahatu jātavedāḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 4, 5.0 vahnir asi havyavāhanaḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 10.9 vahnir vā anaḍvān /
TB, 1, 1, 6, 10.10 vahnir adhvaryuḥ //
TB, 1, 1, 6, 11.1 vahninaiva vahniyajñasyāvarunddhe /
TB, 1, 1, 6, 11.1 vahninaiva vahniyajñasyāvarunddhe /
Taittirīyasaṃhitā
TS, 1, 3, 3, 1.2 vahnir asi havyavāhanaḥ /
TS, 1, 3, 7, 1.3 upo devān daivīr viśaḥ prāgur vahnīr uśijaḥ /
TS, 2, 2, 10, 5.1 itāsur bhavati jīvaty eva somārudrayor vā etaṃ grasitaṃ hotā niṣkhidati sa īśvara ārtim ārtor anaḍvān hotrā deyo vahnir vā anaḍvān vahnir hotā vahninaiva vahnim ātmānaṃ spṛṇoti /
TS, 2, 2, 10, 5.1 itāsur bhavati jīvaty eva somārudrayor vā etaṃ grasitaṃ hotā niṣkhidati sa īśvara ārtim ārtor anaḍvān hotrā deyo vahnir vā anaḍvān vahnir hotā vahninaiva vahnim ātmānaṃ spṛṇoti /
TS, 2, 2, 10, 5.1 itāsur bhavati jīvaty eva somārudrayor vā etaṃ grasitaṃ hotā niṣkhidati sa īśvara ārtim ārtor anaḍvān hotrā deyo vahnir vā anaḍvān vahnir hotā vahninaiva vahnim ātmānaṃ spṛṇoti /
TS, 2, 2, 10, 5.1 itāsur bhavati jīvaty eva somārudrayor vā etaṃ grasitaṃ hotā niṣkhidati sa īśvara ārtim ārtor anaḍvān hotrā deyo vahnir vā anaḍvān vahnir hotā vahninaiva vahnim ātmānaṃ spṛṇoti /
TS, 5, 1, 11, 3.2 agniṣ ṭvā devair vasubhiḥ sajoṣāḥ prītaṃ vahniṃ vahatu jātavedāḥ //
TS, 6, 1, 10, 15.0 vahnir vā anaḍvān //
TS, 6, 1, 10, 16.0 vahninaiva vahni yajñasya krīṇāti //
TS, 6, 1, 10, 16.0 vahninaiva vahni yajñasya krīṇāti //
TS, 6, 3, 6, 1.4 vahnīr uśija ity āhartvijo vai vahnaya uśijas tasmād evam āha /
TS, 6, 3, 6, 1.4 vahnīr uśija ity āhartvijo vai vahnaya uśijas tasmād evam āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
Vasiṣṭhadharmasūtra
VasDhS, 27, 2.1 yathā jātabalo vahnir dahaty ārdrān api drumān /
VasDhS, 28, 5.1 pūrvaṃ striyaḥ surair bhuktāḥ somagandharvavahnibhiḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 31.2 vahnir asi havyavāhanaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 14.1 agne śundhasvety āhavanīyaṃ parisamūhaty agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim //
Āpastambaśrautasūtra
ĀpŚS, 6, 3, 4.1 agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim agne samrāṭ śundhasvety āhavanīyam agne sabhya śundhasveti sabhyam agne pariṣadya śundhasvety āvasathyam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.10 taṃ supratīkam iti ṣaḍḍhuve vaḥ sudyotmānaṃ ni hotā hotṛṣadana iti sūkte trir mūrdhānam iti trīṇi vahniṃ yaśasam upaprajinvann iti trīṇi /
ĀśvŚS, 7, 4, 8.1 ūrdhvam ārambhaṇīyābhyaḥ sadyo ha jāta ity ahar ahaḥ śasyaṃ maitrāvaruṇo 'smā id u pratavase śāsad vahnir itītarāv ahīnasūkte //
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
Ṛgveda
ṚV, 1, 3, 9.2 medhaṃ juṣanta vahnayaḥ //
ṚV, 1, 6, 5.1 vīḍu cid ārujatnubhir guhā cid indra vahnibhiḥ /
ṚV, 1, 14, 6.1 ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ /
ṚV, 1, 20, 8.1 adhārayanta vahnayo 'bhajanta sukṛtyayā /
ṚV, 1, 44, 13.1 śrudhi śrutkarṇa vahnibhir devair agne sayāvabhiḥ /
ṚV, 1, 48, 11.2 tenā vaha sukṛto adhvarāṁ upa ye tvā gṛṇanti vahnayaḥ //
ṚV, 1, 60, 1.1 vahniṃ yaśasaṃ vidathasya ketuṃ suprāvyaṃ dūtaṃ sadyoartham /
ṚV, 1, 76, 4.1 prajāvatā vacasā vahnir āsā ca huve ni ca satsīha devaiḥ /
ṚV, 1, 113, 17.1 syūmanā vāca ud iyarti vahniḥ stavāno rebha uṣaso vibhātīḥ /
ṚV, 1, 128, 4.3 yato ghṛtaśrīr atithir ajāyata vahnir vedhā ajāyata //
ṚV, 1, 129, 5.3 viśvāni pūror apa parṣi vahnir āsā vahnir no accha //
ṚV, 1, 129, 5.3 viśvāni pūror apa parṣi vahnir āsā vahnir no accha //
ṚV, 1, 160, 3.1 sa vahniḥ putraḥ pitroḥ pavitravān punāti dhīro bhuvanāni māyayā /
ṚV, 1, 184, 1.1 tā vām adya tāv aparaṃ huvemocchantyām uṣasi vahnir ukthaiḥ /
ṚV, 2, 17, 4.2 ād rodasī jyotiṣā vahnir ātanot sīvyan tamāṃsi dudhitā sam avyayat //
ṚV, 2, 21, 2.2 tuvigraye vahnaye duṣṭarītave satrāsāhe nama indrāya vocata //
ṚV, 2, 24, 13.1 utāśiṣṭhā anu śṛṇvanti vahnayaḥ sabheyo vipro bharate matī dhanā /
ṚV, 2, 37, 3.1 medyantu te vahnayo yebhir īyase 'riṣaṇyan vīḍayasvā vanaspate /
ṚV, 2, 38, 1.1 ud u ṣya devaḥ savitā savāya śaśvattamaṃ tadapā vahnir asthāt /
ṚV, 3, 1, 1.1 somasya mā tavasaṃ vakṣy agne vahniṃ cakartha vidathe yajadhyai /
ṚV, 3, 5, 1.2 pṛthupājā devayadbhiḥ samiddho 'pa dvārā tamaso vahnir āvaḥ //
ṚV, 3, 6, 2.2 divaś cid agne mahinā pṛthivyā vacyantāṃ te vahnayaḥ saptajihvāḥ //
ṚV, 3, 11, 4.2 vahniṃ devā akṛṇvata //
ṚV, 3, 20, 1.1 agnim uṣasam aśvinā dadhikrāṃ vyuṣṭiṣu havate vahnir ukthaiḥ /
ṚV, 3, 31, 1.1 śāsad vahnir duhitur naptyaṃ gād vidvāṁ ṛtasya dīdhitiṃ saparyan /
ṚV, 3, 31, 2.2 yadī mātaro janayanta vahnim anyaḥ kartā sukṛtor anya ṛndhan //
ṚV, 4, 21, 6.2 ā duroṣāḥ pāstyasya hotā yo no mahān saṃvaraṇeṣu vahniḥ //
ṚV, 5, 50, 4.1 yatra vahnir abhihito dudravad droṇyaḥ paśuḥ /
ṚV, 5, 79, 4.1 abhi ye tvā vibhāvari stomair gṛṇanti vahnayaḥ /
ṚV, 6, 11, 2.2 pāvakayā juhvā vahnir āsāgne yajasva tanvaṃ tava svām //
ṚV, 6, 16, 9.1 tvaṃ hotā manurhito vahnir āsā viduṣṭaraḥ /
ṚV, 6, 32, 3.1 sa vahnibhir ṛkvabhir goṣu śaśvan mitajñubhiḥ purukṛtvā jigāya /
ṚV, 6, 39, 1.1 mandrasya kaver divyasya vahner vipramanmano vacanasya madhvaḥ /
ṚV, 6, 57, 3.1 ajā anyasya vahnayo harī anyasya sambhṛtā /
ṚV, 7, 7, 5.1 asādi vṛto vahnir ājaganvān agnir brahmā nṛṣadane vidhartā /
ṚV, 7, 16, 9.1 sa mandrayā ca jihvayā vahnir āsā viduṣṭaraḥ /
ṚV, 7, 16, 12.1 taṃ hotāram adhvarasya pracetasaṃ vahniṃ devā akṛṇvata /
ṚV, 7, 73, 4.1 upa tyā vahnī gamato viśaṃ no rakṣohaṇā sambhṛtā vīᄆupāṇī /
ṚV, 7, 75, 5.2 ṛṣiṣṭutā jarayantī maghony uṣā ucchati vahnibhir gṛṇānā //
ṚV, 7, 82, 4.1 yuvām id yutsu pṛtanāsu vahnayo yuvāṃ kṣemasya prasave mitajñavaḥ /
ṚV, 8, 3, 23.1 yasmā anye daśa prati dhuraṃ vahanti vahnayaḥ /
ṚV, 8, 6, 2.1 prajām ṛtasya piprataḥ pra yad bharanta vahnayaḥ /
ṚV, 8, 8, 12.2 stomam me aśvināv imam abhi vahnī anūṣātām //
ṚV, 8, 12, 15.1 abhi vahnaya ūtaye 'nūṣata praśastaye /
ṚV, 8, 23, 3.2 upavidā vahnir vindate vasu //
ṚV, 8, 43, 20.2 vahniṃ hotāram īᄆate //
ṚV, 8, 94, 1.2 yuktā vahnī rathānām //
ṚV, 9, 9, 6.1 abhi vahnir amartyaḥ sapta paśyati vāvahiḥ /
ṚV, 9, 20, 5.2 punāno vahne adbhuta //
ṚV, 9, 20, 6.1 sa vahnir apsu duṣṭaro mṛjyamāno gabhastyoḥ /
ṚV, 9, 36, 2.1 sa vahniḥ soma jāgṛviḥ pavasva devavīr ati /
ṚV, 9, 64, 19.1 mimāti vahnir etaśaḥ padaṃ yujāna ṛkvabhiḥ /
ṚV, 9, 65, 28.1 ā te dakṣam mayobhuvaṃ vahnim adyā vṛṇīmahe /
ṚV, 9, 89, 1.1 pro sya vahniḥ pathyābhir asyān divo na vṛṣṭiḥ pavamāno akṣāḥ /
ṚV, 9, 91, 1.2 daśa svasāro adhi sāno avye 'janti vahniṃ sadanāny accha //
ṚV, 9, 96, 17.1 śiśuṃ jajñānaṃ haryatam mṛjanti śumbhanti vahnim maruto gaṇena /
ṚV, 9, 97, 34.1 tisro vāca īrayati pra vahnir ṛtasya dhītim brahmaṇo manīṣām /
ṚV, 9, 108, 10.1 ā vacyasva sudakṣa camvoḥ suto viśāṃ vahnir na viśpatiḥ /
ṚV, 10, 11, 6.2 vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī //
ṚV, 10, 61, 9.1 makṣū na vahniḥ prajāyā upabdir agniṃ na nagna upa sīdad ūdhaḥ /
ṚV, 10, 93, 9.2 saho na indro vahnibhir ny eṣāṃ carṣaṇīnāṃ cakraṃ raśmiṃ na yoyuve //
ṚV, 10, 101, 10.2 pari ṣvajadhvaṃ daśa kakṣyābhir ubhe dhurau prati vahniṃ yunakta //
ṚV, 10, 101, 11.1 ubhe dhurau vahnir āpibdamāno 'ntar yoneva carati dvijāniḥ /
ṚV, 10, 114, 2.1 tisro deṣṭrāya nirṛtīr upāsate dīrghaśruto vi hi jānanti vahnayaḥ /
ṚV, 10, 115, 3.2 āsā vahniṃ na śociṣā virapśinam mahivrataṃ na sarajantam adhvanaḥ //
ṚV, 10, 138, 1.1 tava tya indra sakhyeṣu vahnaya ṛtam manvānā vy adardirur valam /
Ṛgvedakhilāni
ṚVKh, 1, 7, 4.1 sukhaṃ nāsatyā ratham aṃśumantaṃ syonaṃ suvahnim adhi tiṣṭhataṃ yuvam /
ṚVKh, 1, 10, 4.1 suvṛd ratho vāṃ vṛṣaṇā suvahniḥ puruspṛho vasuvid yo vayodhāḥ /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 21.1 jñānanetraṃ samādāya cared vahnim ataḥ param /
Buddhacarita
BCar, 2, 20.1 tataḥ sa bālārka ivodayasthaḥ samīrito vahnir ivānilena /
BCar, 11, 10.2 kāmaiḥ satṛṣṇasya hi nāsti tṛptiryathendhanairvātasakhasya vahneḥ //
Carakasaṃhitā
Ca, Sū., 4, 7.4 vahnau tu kvathitaṃ dravyaṃ śṛtamāhuścikitsakāḥ /
Ca, Sū., 11, 21.2 vahnirnigūḍho dhūmena maithunaṃ garbhadarśanāt //
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Indr., 12, 73.2 pṛthivyā uddhṛtāyāśca vahneḥ prajvalitasya ca //
Ca, Cik., 3, 274.1 yathā prajvalito vahniḥ sthālyāmindhanavānapi /
Ca, Cik., 1, 3, 16.1 tīkṣṇāyasasya pattrāṇi vahnivarṇāni sādhayet /
Mahābhārata
MBh, 1, 7, 1.2 śaptastu bhṛguṇā vahniḥ kruddho vākyam athābravīt /
MBh, 1, 7, 12.1 cintayitvā tato vahniścakre saṃhāram ātmanaḥ /
MBh, 1, 7, 23.1 evam astviti taṃ vahniḥ pratyuvāca pitāmaham /
MBh, 1, 20, 5.4 ghoro ghorasvano raudro vahnir aurva ivāparaḥ //
MBh, 1, 24, 8.2 śirastu pātu te vahnir bhāskaraḥ sarvam eva tu /
MBh, 1, 28, 24.3 nadīyutaṃ vahnivināśahetoḥ /
MBh, 1, 46, 23.1 prāsādasthaṃ yattam api dagdhavān viṣavahninā /
MBh, 1, 49, 27.2 vṛtaṃ sadasyair bahubhiḥ sūryavahnisamaprabhaiḥ //
MBh, 1, 53, 3.2 na sma sa prāpatad vahnau takṣako bhayapīḍitaḥ //
MBh, 1, 125, 17.3 pṛthāraṇisamudbhūtaistribhiḥ pāṇḍavavahnibhiḥ //
MBh, 1, 125, 19.1 āgneyenāsṛjad vahniṃ vāruṇenāsṛjat payaḥ /
MBh, 1, 127, 12.1 salilād utthito vahnir yena vyāptaṃ carācaram /
MBh, 1, 145, 6.5 ājyabindur yathā vahnau mahati jvalite yathā /
MBh, 1, 172, 17.2 bhakṣayan dṛśyate vahniḥ sadā parvaṇi parvaṇi //
MBh, 1, 173, 1.5 tejasā vahnitulyena grastaḥ skandena dhīmatā //
MBh, 1, 179, 13.8 sarvabhakṣakṛto vahnir bhṛguṇā ca mahātmanā /
MBh, 1, 182, 7.2 prajvālyatāṃ hūyatāṃ cāpi vahnir gṛhāṇa pāṇiṃ vidhivat tvam asyāḥ //
MBh, 1, 189, 39.2 divyāṃ sākṣāt somavahniprakāśām /
MBh, 1, 192, 22.10 mayā śrutā yadā vahner dagdhāḥ pāṇḍusutā iti /
MBh, 1, 213, 78.1 tatastvajījanat kṛṣṇā nakṣatre vahnidaivate /
MBh, 1, 215, 11.99 tato bhagavato vahner vikāraḥ samajāyata /
MBh, 1, 215, 11.111 mā gamastvaṃ vyathāṃ vahne prakṛtistho bhaviṣyasi /
MBh, 1, 215, 11.140 tāvetau sahitau vahne khāṇḍavasya samīpataḥ /
MBh, 1, 216, 2.5 athemaṃ nṛpaśārdūla vahnir vacanam abravīt //
MBh, 1, 217, 14.1 vahneścāpi prahṛṣṭasya kham utpetur mahārciṣaḥ /
MBh, 1, 219, 32.2 uparyākāśago vahnir vidhūmaḥ samadṛśyata //
MBh, 1, 221, 15.3 tad āviśadhvaṃ tvaritā vahner atra na vo bhayam //
MBh, 1, 223, 25.2 tathā tat kṛtavān vahnir abhyanujñāya śārṅgakān /
MBh, 2, 3, 20.1 yathā vahner yathārkasya somasya ca yathaiva sā /
MBh, 2, 28, 22.2 jigīṣanti balād rājaṃste dahyantīha vahninā //
MBh, 2, 28, 31.2 na cainam atyagād vahnir velām iva mahodadhiḥ //
MBh, 2, 28, 32.1 tam abhyetya śanair vahnir uvāca kurunandanam /
MBh, 2, 39, 19.2 matpratāpāgninirdagdhaṃ pataṃgam iva vahninā //
MBh, 2, 43, 23.1 dahyamānā hi rājānaḥ pāṇḍavotthena vahninā /
MBh, 2, 43, 27.1 vahnim eva pravekṣyāmi bhakṣayiṣyāmi vā viṣam /
MBh, 3, 2, 37.1 yathaidhaḥ svasamutthena vahninā nāśam ṛcchati /
MBh, 3, 46, 40.2 phalgunena sahāyārthe vahner dāmodareṇa ca //
MBh, 3, 120, 15.2 sarvāṇi sainyāni ca vāsudevaḥ pradhakṣyate sāyakavahnijālaiḥ //
MBh, 3, 186, 60.1 tataḥ saṃvartako vahnir vāyunā saha bhārata /
MBh, 3, 195, 27.3 yogī yogena vahniṃ ca śamayāmāsa vāriṇā //
MBh, 3, 196, 3.2 sūryācandramasau vāyuḥ pṛthivī vahnir eva ca //
MBh, 3, 203, 15.2 mūrdhānam āśrito vahniḥ śarīraṃ paripālayan /
MBh, 3, 207, 18.1 jñātvā prathamajaṃ taṃ tu vahner āṅgirasaṃ sutam /
MBh, 3, 211, 18.2 karmaṇāsau babhau bhāryā sa vahniḥ sa prajāpatiḥ //
MBh, 3, 211, 22.2 karmasviha vicitreṣu so 'graṇīr vahnir ucyate //
MBh, 3, 213, 29.2 havyaṃ gṛhītvā vahniṃ ca praviśantaṃ divākaram //
MBh, 3, 213, 32.2 somasya vahnisūryābhyām adbhuto 'yaṃ samāgamaḥ /
MBh, 3, 213, 40.2 viniḥsṛtyāyayau vahnir vāgyato vidhivat prabhuḥ /
MBh, 3, 213, 44.2 patnīr dṛṣṭvā dvijendrāṇāṃ vahniḥ kāmavaśaṃ yayau //
MBh, 3, 213, 48.1 niruṣya tatra suciram evaṃ vahnir vaśaṃ gataḥ /
MBh, 3, 213, 51.1 sā taṃ jñātvā yathāvat tu vahniṃ vanam upāgatam /
MBh, 3, 218, 29.1 anupraviśya rudreṇa vahniṃ jāto hyayaṃ śiśuḥ /
MBh, 3, 218, 30.1 rudrasya vahneḥ svāhāyāḥ ṣaṇṇāṃ strīṇāṃ ca tejasā /
MBh, 3, 219, 11.2 nakṣatraṃ śakaṭākāraṃ bhāti tad vahnidaivatam //
MBh, 3, 221, 79.2 ekāhnaivājayat sarvaṃ trailokyaṃ vahninandanaḥ //
MBh, 3, 238, 30.2 śuṣyet toyaṃ samudreṣu vahnir apyuṣṇatāṃ tyajet //
MBh, 4, 29, 27.1 sa sma gatvā yathoddiṣṭāṃ diśaṃ vahner mahīpatiḥ /
MBh, 5, 16, 10.1 praviśyāpastato vahniḥ sasamudrāḥ sapalvalāḥ /
MBh, 5, 108, 14.1 atra vāyustathā vahnir āpaḥ khaṃ caiva gālava /
MBh, 5, 112, 1.3 nirmitaṃ vahninā bhūmau vāyunā vaidhitaṃ tathā /
MBh, 5, 115, 8.2 svāhāyāṃ ca yathā vahnir yathā śacyāṃ sa vāsavaḥ //
MBh, 5, 119, 1.3 kampitenaiva manasā dharṣitaḥ śokavahninā //
MBh, 5, 136, 7.2 raudram astraṃ samādhāya dagdhavān astravahninā //
MBh, 6, BhaGī 3, 38.1 dhūmenāvriyate vahniryathādarśo malena ca /
MBh, 6, 50, 107.2 prajajvāla yathā vahnir dahan kakṣam ivaidhitaḥ //
MBh, 6, 55, 92.2 abhyutpataṃl lokagurur babhāse bhūtāni dhakṣyann iva kālavahniḥ //
MBh, 6, 103, 20.1 yathā prajvalitaṃ vahniṃ pataṃgaḥ samabhidravan /
MBh, 6, 112, 88.2 nirdadāha raṇe śūrān vanaṃ vahnir iva jvalan //
MBh, 7, 69, 7.2 senākakṣaṃ dahati me vahniḥ kakṣam ivotthitaḥ //
MBh, 7, 74, 31.2 vyarocata yathā vahnir dāvaṃ dagdhvā himātyaye //
MBh, 7, 80, 29.2 adīpyatārjuno yena himavān iva vahninā //
MBh, 7, 95, 7.3 vahner iva pradīptasya grīṣme śuṣkaṃ tṛṇolapam //
MBh, 7, 104, 8.1 bhīmavahneḥ pradīptasya mama putrān didhakṣataḥ /
MBh, 7, 107, 34.2 bhāsvaraṃ vyoma cakrāte vahnyulkābhir iva prabho //
MBh, 7, 110, 15.1 pataṃgā iva vahniṃ te prāviśann alpacetasaḥ /
MBh, 7, 126, 36.2 na caiṣāṃ vipriyaṃ kāryaṃ te hi vahniśikhopamāḥ //
MBh, 7, 131, 97.2 dadāha bhagavān vahnir bhūtānīva yugakṣaye //
MBh, 7, 150, 82.2 dadāha bhagavān vahnir bhūtānīva yugakṣaye //
MBh, 8, 4, 99.2 padmaprabho vahnir ivālpadhūmo meghāntare sūrya iva prakāśaḥ //
MBh, 8, 12, 15.1 candrārkānilavahnīnāṃ kāntidīptibaladyutīḥ /
MBh, 8, 24, 122.1 sa cātmakrodhajo vahnir hāhety uktvā nivāritaḥ /
MBh, 8, 35, 31.2 tava sainyaṃ saṃcukoca carma vahnigataṃ yathā //
MBh, 8, 50, 59.1 tejasā vahnisadṛśo vāyuvegasamo jave /
MBh, 8, 56, 29.2 kakṣam iddho yathā vahnir nidāghe jvalito mahān //
MBh, 8, 65, 15.1 yayā dhṛtyā sarvabhūtāny ajaiṣīr grāsaṃ dadad vahnaye khāṇḍave tvam /
MBh, 9, 46, 17.1 pranaṣṭe tu tadā vahnau devāḥ sarve savāsavāḥ /
MBh, 9, 58, 8.1 nāsmākaṃ nikṛtir vahnir nākṣadyūtaṃ na vañcanā /
MBh, 9, 64, 34.2 drauṇiḥ krodhena jajvāla yathā vahnir jagatkṣaye //
MBh, 10, 15, 16.2 apāṇḍavāyeti mune vahnitejo 'numantrya vai //
MBh, 12, 25, 27.1 hutvā tasmin yajñavahnāvathārīn pāpānmukto rājasiṃhastarasvī /
MBh, 12, 29, 105.1 yasmai vahnir varān prādāt tato vavre varān gayaḥ /
MBh, 12, 37, 34.1 kāṣṭhair ārdrair yathā vahnir upastīrṇo na dīpyate /
MBh, 12, 60, 47.2 vahniṃ juhoti dharmeṇa śraddhā vai kāraṇaṃ mahat //
MBh, 12, 69, 45.2 nirharecca tṛṇaṃ māse caitre vahnibhayāt puraḥ //
MBh, 12, 137, 99.1 pitā mātā gurur goptā vahnir vaiśravaṇo yamaḥ /
MBh, 12, 139, 60.2 brahmavahnir mama balaṃ bhakṣyāmi samayaṃ kṣudhā //
MBh, 12, 159, 44.2 ātmānaṃ juhuyād vahnau samiddhe tena śudhyati //
MBh, 12, 164, 5.1 vahniṃ cāpi susaṃdīptaṃ mīnāṃścaiva supīvarān /
MBh, 12, 179, 2.1 yadyūṣmabhāva āgneyo vahninā pacyate yadi /
MBh, 12, 220, 51.2 bāṇaḥ kārtasvaro vahnir viśvadaṃṣṭro 'tha nairṛtaḥ //
MBh, 12, 220, 81.1 tvaṃ mā pariṇate kāle parītaṃ kālavahninā /
MBh, 12, 228, 19.1 apāṃ vyatikrame cāpi vahnirūpaṃ prakāśate /
MBh, 12, 273, 27.1 tataḥ svayaṃbhuvā dhyātastatra vahnir mahātmanā /
MBh, 12, 273, 31.3 bījauṣadhirasair vahne na yakṣyati tamovṛtaḥ //
MBh, 12, 273, 35.2 vyathitaṃ vahnivad rājan brahmāṇam idam abravīt //
MBh, 12, 289, 19.1 alpakaśca yathā rājan vahniḥ śāmyati durbalaḥ /
MBh, 12, 289, 20.1 sa eva ca yadā rājan vahnir jātabalaḥ punaḥ /
MBh, 12, 301, 5.2 vaktavyam adhibhūtaṃ tu vahnistatrādhidaivatam //
MBh, 13, 14, 98.1 divasakaraśaśāṅkavahnidīptaṃ tribhuvanasāram apāram ādyam ekam /
MBh, 13, 14, 111.1 tasya tejobhavo vahniḥ sameghaḥ stanayitnumān /
MBh, 13, 14, 139.2 abhavacchūlino 'bhyāśe dīptavahniśikhopamaḥ //
MBh, 13, 38, 29.2 kṣuradhārā viṣaṃ sarpo vahnir ityekataḥ striyaḥ //
MBh, 13, 51, 31.1 tejasā vapuṣā caiva gāvo vahnisamā bhuvi /
MBh, 13, 56, 6.1 kaṃcit kālaṃ tu taṃ vahniṃ sa eva śamayiṣyati /
MBh, 13, 61, 24.1 mṛtyor vai kiṃkaro daṇḍastāpo vahneḥ sudāruṇaḥ /
MBh, 13, 64, 7.2 aśvinoścaiva vahneśca prītir bhavati sarpiṣā //
MBh, 13, 64, 16.1 bhagavāṃścāsya suprīto vahnir bhavati nityaśaḥ /
MBh, 13, 84, 20.2 kāṅkṣanto darśanaṃ vahneḥ sarve tadgatamānasāḥ //
MBh, 13, 84, 25.2 tatrainam abhigacchadhvaṃ kāryaṃ vo yadi vahninā //
MBh, 13, 84, 35.2 praviveśa śamīgarbham atha vahniḥ suṣupsayā //
MBh, 13, 84, 42.1 ityuktvā taṃ śamīgarbhe vahnim ālakṣya devatāḥ /
MBh, 13, 84, 62.1 tām uvāca tato vahnir dhāryatāṃ dhāryatām ayam /
MBh, 13, 84, 64.1 sā vahninā vāryamāṇā devaiścāpi saridvarā /
MBh, 13, 85, 55.1 agnyabhāve ca kurvanti vahnisthāneṣu kāñcanam /
MBh, 13, 86, 13.1 dadṛśuḥ kṛttikāstaṃ tu bālaṃ vahnisamadyutim /
MBh, 13, 86, 32.2 sahajaṃ kārttikeyasya vahnestejaḥ paraṃ matam //
MBh, 13, 92, 9.2 eṣa me pārśvato vahnir yuṣmacchreyo vidhāsyati //
MBh, 13, 126, 16.2 vaktrānniḥsṛtya kṛṣṇasya vahnir adbhutakarmaṇaḥ //
MBh, 13, 126, 19.1 sa tu vahnir mahājvālo dagdhvā sarvam aśeṣataḥ /
MBh, 13, 126, 28.2 tvam evārhasi kalyāṇa vaktuṃ vahner vinirgamam //
MBh, 13, 126, 32.2 mama vahniḥ samudbhūto na vai vyathitum arhatha //
MBh, 13, 126, 36.1 so 'yaṃ vahnir upāgamya pādamūle mamāntikam /
MBh, 13, 130, 51.2 hutvāgnau deham utsṛjya vahniloke mahīyate //
MBh, 13, 135, 38.2 ahaḥ saṃvartako vahnir anilo dharaṇīdharaḥ //
MBh, 13, 144, 43.2 prasthitaḥ sumahātejā durvāsā vahnivajjvalan //
MBh, 13, 148, 15.1 homakāle yathā vahniḥ kālam eva pratīkṣate /
MBh, 14, 6, 26.2 śaṃsethā vahnim ārūḍhaṃ mām api tvam aśaṅkayā //
MBh, 14, 9, 11.2 āścaryam adya paśyāmi rūpiṇaṃ vahnim āgatam /
MBh, 14, 9, 29.2 na caṇḍikā jaṅgamā no kareṇur na vārisomaṃ prapibāmi vahne /
MBh, 14, 10, 14.1 atho vahnistrātu vā sarvataste kāmaṃ varṣaṃ varṣatu vāsavo vā /
MBh, 14, 10, 31.1 tataḥ saṃvartaś cityagato mahātmā yathā vahniḥ prajvalito dvitīyaḥ /
MBh, 14, 18, 9.1 lohapiṇḍaṃ yathā vahniḥ praviśatyabhitāpayan /
MBh, 14, 42, 37.2 vaktavyam adhibhūtaṃ ca vahnistatrādhidaivatam //
MBh, 14, 46, 26.2 kṛtvā vahniṃ cared bhaikṣyaṃ vidhūme bhuktavajjane //
MBh, 14, 57, 49.1 te dhūmaraktanayanā vahnitejo'bhitāpitāḥ /
MBh, 14, 93, 10.1 kṛtajapyāhvikāste tu hutvā vahniṃ yathāvidhi /
MBh, 14, 93, 44.1 dharmādyā hi yathā tretā vahnitretā tathaiva ca /
MBh, 14, 94, 9.1 hūyamāne tathā vahnau hotre bahuguṇānvite /
MBh, 15, 25, 7.2 juhāva tatra vahniṃ sa nṛpatiḥ satyasaṃgaraḥ //
MBh, 15, 45, 22.1 tataḥ sa nṛpatir dṛṣṭvā vahnim āyāntam antikāt /
MBh, 15, 46, 11.1 vṛthā saṃtoṣito vahniḥ khāṇḍave savyasācinā /
MBh, 15, 47, 4.1 sa vivṛddhas tadā vahnir vane tasminn abhūt kila /
MBh, 18, 2, 2.1 juhuvur ye śarīrāṇi raṇavahnau mahārathāḥ /
Manusmṛti
ManuS, 11, 120.2 vātendraguruvahnīnāṃ juhuyāt sarpiṣāhutīḥ //
ManuS, 11, 247.1 yathaidhas tejasā vahniḥ prāptaṃ nirdahati kṣaṇāt /
ManuS, 12, 101.1 yathā jātabalo vahnir dahaty ārdrān api drumān /
Rāmāyaṇa
Rām, Bā, 72, 14.2 mama kanyā muniśreṣṭha dīptā vahner ivārciṣaḥ //
Rām, Ay, 57, 34.2 na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ //
Rām, Ki, 5, 5.1 rājasūyāśvamedhaiś ca vahnir yenābhitarpitaḥ /
Rām, Ki, 5, 15.1 dīpyamānaṃ tato vahniṃ puṣpair abhyarcya satkṛtam /
Rām, Ki, 38, 32.1 śarabhaḥ kumudo vahnir vānaro rambha eva ca /
Rām, Su, 9, 17.2 pānabhūmir vinā vahniṃ pradīptevopalakṣyate //
Rām, Utt, 34, 44.2 so 'pi tvayā vinirdagdhaḥ śalabho vahninā yathā //
Saundarānanda
SaundĀ, 7, 32.2 srucaṃ gṛhītvā sravadātmatejaścikṣepa vahnāvasito yato 'bhūt //
SaundĀ, 16, 51.1 ārdrācca kāṣṭhājjvalanābhikāmo naiva prayatnādapi vahnimṛcchet /
SaundĀ, 16, 53.2 evaṃ hi cittaṃ praśamaṃ na yāti [... au2 letterausjhjh] nā vahniriveryamāṇaḥ //
Śvetāśvataropaniṣad
ŚvetU, 1, 13.1 vahner yathā yonigatasya mūrtir na dṛśyate naiva ca liṅganāśaḥ /
ŚvetU, 2, 10.1 same śucau śarkarāvahnivālukāvivarjite 'śabdajalāśrayādibhiḥ /
Agnipurāṇa
AgniPur, 1, 1.2 brahmāṇaṃ vahnimindrādīn vāsudevaṃ namāmyaham //
AgniPur, 9, 24.1 sītākathāmṛtenaiva siñca māṃ kāmavahnigam /
AgniPur, 10, 27.2 rāmo vahnau praviṣṭāṃ tāṃ śuddhāmindrādibhiḥ stutaḥ //
AgniPur, 13, 17.1 kṛṣṇena so 'rjuno vahniṃ khāṇḍave samatarpayat /
Amarakośa
AKośa, 1, 62.2 agnir vaiśvānaro vahnir vītihotro dhanaṃjayaḥ //
AKośa, 1, 66.2 vahner dvayor jvālakīlāv arcir hetiḥ śikhāḥ striyām //
AKośa, 1, 89.2 indro vahniḥ pitṛpatirnairṛto varuṇo marut //
AKośa, 2, 496.2 adṛṣṭaṃ vahnitoyādi dṛṣṭaṃ svaparacakrajam //
Amaruśataka
AmaruŚ, 1, 89.1 tapte mahāvirahavahniśikhāvalībhir āpāṇḍurastanataṭe hṛdaye priyāyāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 44.1 vahninaiva ca mandena teṣv ity anyonyadūṣiṣu /
AHS, Sū., 7, 44.2 haridrāvahninā sadyo vyāpādayati jīvitam //
AHS, Sū., 8, 10.1 viśeṣād durbalasyālpavahner vegavidhāriṇaḥ /
AHS, Sū., 8, 55.1 pītvā bhuktvātapaṃ vahniṃ yānaṃ plavanavāhanam /
AHS, Sū., 18, 44.1 mandavahnim asaṃśuddham akṣāmaṃ doṣadurbalam /
AHS, Śār., 3, 3.2 vātāt sparśatvagucchvāsā vahner dṛgrūpapaktayaḥ //
AHS, Śār., 3, 75.2 tīkṣṇo vahniḥ pacec chīghram asamyag api bhojanam //
AHS, Śār., 3, 90.1 pittaṃ vahnir vahnijaṃ vā yad asmāt pittodriktas tīkṣṇatṛṣṇābubhukṣaḥ /
AHS, Śār., 3, 90.1 pittaṃ vahnir vahnijaṃ vā yad asmāt pittodriktas tīkṣṇatṛṣṇābubhukṣaḥ /
AHS, Śār., 6, 33.2 bhūmeḥ samuddhatāyāśca vahneḥ prajvalitasya ca //
AHS, Śār., 6, 43.2 yasya tasyāśu gulmena yasya vahnim anarciṣam //
AHS, Śār., 6, 66.1 sādhūn yaśasvino vahnim iddhaṃ svacchān jalāśayān /
AHS, Nidānasthāna, 5, 7.2 praseko mukhamādhuryaṃ sadanaṃ vahnidehayoḥ //
AHS, Nidānasthāna, 5, 16.1 jṛmbhāṅgamardaniṣṭhīvavahnisādāsyapūtitāḥ /
AHS, Nidānasthāna, 5, 18.2 prasekaḥ pīnasaḥ śvāsaḥ svarasādo 'lpavahnitā //
AHS, Nidānasthāna, 7, 15.2 jāyante 'rśāṃsi tatpūrvalakṣaṇaṃ mandavahnitā //
AHS, Nidānasthāna, 11, 42.2 stambho gātre mukhe śoṣaḥ kārśyaṃ viṣamavahnitā //
AHS, Nidānasthāna, 12, 8.2 sarveṣu tandrā sadanaṃ malasaṅgo 'lpavahnitā //
AHS, Nidānasthāna, 13, 8.2 aruciḥ pītamūtratvaṃ svedābhāvo 'lpavahnitā //
AHS, Nidānasthāna, 16, 48.2 samāne 'tihimāṅgatvam asvedo mandavahnitā //
AHS, Cikitsitasthāna, 1, 81.1 prāg alpavahnir bhuñjāno na hyajīrṇena pīḍyate /
AHS, Cikitsitasthāna, 1, 116.1 nirūhas tu balaṃ vahniṃ vijvaratvaṃ mudaṃ rucim /
AHS, Cikitsitasthāna, 3, 4.1 prasthaḥ siddho ghṛtād vātakāsanud vahnidīpanaḥ /
AHS, Cikitsitasthāna, 8, 30.2 yo jāto gorasaḥ kṣīrād vahnicūrṇāvacūrṇitāt //
AHS, Cikitsitasthāna, 8, 99.1 doṣāṇāṃ pācanārthaṃ ca vahnisaṃdhukṣaṇāya ca /
AHS, Cikitsitasthāna, 8, 148.1 cukraṃ krakacam ivedaṃ durnāmnāṃ vahnidīpanaṃ paramam /
AHS, Cikitsitasthāna, 8, 152.1 dadyāt pratyekaṃ vyoṣacavyābhayānāṃ vahner muṣṭī dve yavakṣārataśca /
AHS, Cikitsitasthāna, 8, 160.1 kaliṅgalāṅgalīkṛṣṇāvahnyapāmārgataṇḍulaiḥ /
AHS, Cikitsitasthāna, 8, 161.1 lavaṇottamavahnikaliṅgayavāṃściribilvamahāpicumandayutān /
AHS, Cikitsitasthāna, 10, 21.2 paraṃ hi vahnisaṃparkāl laghimānaṃ bhajanti te //
AHS, Cikitsitasthāna, 10, 80.2 yathā nirindhano vahniralpo vātīndhanāvṛtaḥ //
AHS, Cikitsitasthāna, 14, 38.1 pūtīkapattragajacirbhaṭacavyavahni vyoṣaṃ ca saṃstaracitaṃ lavaṇopadhānam /
AHS, Cikitsitasthāna, 14, 70.2 vidāhapūrvarūpeṣu śūle vahneśca mārdave //
AHS, Cikitsitasthāna, 14, 76.2 tiktoṣṇakaṭusaṃsargyā vahniṃ saṃdhukṣayet tataḥ //
AHS, Cikitsitasthāna, 15, 121.2 vahnir mandatvam āyāti doṣaiḥ kukṣau prapūrite //
AHS, Cikitsitasthāna, 15, 130.1 gauravārocakānāhamandavahnyatisāriṇām /
AHS, Cikitsitasthāna, 19, 40.1 pāṭhādārvīvahnighuṇeṣṭākaṭukābhir mūtraṃ yuktaṃ śakrayavaiścoṣṇajalaṃ vā /
AHS, Cikitsitasthāna, 19, 42.1 niśākaṇānāgaravellatauvaraṃ savahnitāpyaṃ kramaśo vivardhitam /
AHS, Cikitsitasthāna, 19, 53.2 bhallātakaṃ vākucikāṃ vahnimūlaṃ śilāhvayam //
AHS, Kalpasiddhisthāna, 5, 3.2 kaṇḍūr gaṇḍāni vaivarṇyam aratir vahnimārdavam //
AHS, Utt., 1, 46.1 siddhaṃ sārasvataṃ sarpir vāṅmedhāsmṛtivahnikṛt /
AHS, Utt., 9, 41.2 bhinnasya kṣāravahnibhyāṃ succhinnasyārbudasya ca //
AHS, Utt., 32, 33.2 prasuptau vātakuṣṭhoktaṃ kuryād dāhaṃ ca vahninā /
AHS, Utt., 36, 46.1 karoti bhasmasāt sadyo vahniḥ kiṃ nāma tu kṣatam /
AHS, Utt., 37, 6.1 vṛścikasya viṣaṃ tīkṣṇam ādau dahati vahnivat /
AHS, Utt., 39, 71.1 āśiṣo labhate 'pūrvā vahner dīptiṃ viśeṣataḥ /
AHS, Utt., 40, 55.1 samaśuktārdrakamātrā mande vahnau śrame surā snānam /
Bhallaṭaśataka
BhallŚ, 1, 9.1 patatu vāriṇi yātu digantaraṃ viśatu vahnim atha vrajatu kṣitim /
Bodhicaryāvatāra
BoCA, 4, 30.2 te 'pi nāvīcikaṃ vahniṃ samudānayituṃ kṣamāḥ //
BoCA, 6, 71.1 evaṃ cittaṃ yadāsaṅgād dahyate dveṣavahninā /
BoCA, 9, 165.1 snātvā snātvā yathā kaścidviśedvahniṃ muhurmuhuḥ /
BoCA, 10, 12.1 patatu kamalavṛṣṭirgandhapānīyamiśrācchamiti narakavahniṃ dṛśyate nāśayantī /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 55.1 na śakyaḥ pratisaṃhartuṃ śāpavahnir mayāpy ayam /
BKŚS, 4, 5.2 atyāsanno 'ticapalaḥ ko na dahyeta vahninā //
BKŚS, 4, 112.2 aṣṭau nipatitā vahnāv añjaler viralāṅguleḥ //
BKŚS, 16, 4.1 athāmitagatikrodhavahnibhāseva bhāsitām /
BKŚS, 20, 98.1 vaṭamūle citāvahnau vāmahastārpitasruvā /
Harivaṃśa
HV, 9, 74.2 yogī yogena vahniṃ ca śamayāmāsa vāriṇā //
HV, 13, 67.1 somasyāpyāyanaṃ kṛtvā vahner vaivasvatasya ca /
HV, 23, 123.1 turvasos tu suto vahnir vahner gobhānur ātmajaḥ /
HV, 23, 123.1 turvasos tu suto vahnir vahner gobhānur ātmajaḥ /
Kirātārjunīya
Kir, 3, 20.2 parisphurallolaśikhāgrajihvaṃ jagajjighatsantam ivāntavahnim //
Kir, 3, 25.2 pārthānanaṃ vahnikaṇāvadātā dīptiḥ sphuratpadmam ivābhipede //
Kir, 13, 18.2 dhanurāyatabhogavāsukijyāvadanagranthivimuktavahni śambhuḥ //
Kir, 16, 52.2 mahāvanānīva ca kiṃśukānām attāna vahniḥ pavanānuvṛttyā //
Kir, 16, 62.2 vikasadamaladhāmnāṃ prāpa nīlotpalānāṃ śriyam adhikaviśuddhāṃ vahnidāhād iva dyauḥ //
Kir, 17, 2.2 spaṣṭo 'py avispaṣṭavapuḥprakāśaḥ sarpanmahādhūma ivādrivahniḥ //
Kir, 17, 46.2 nirastadhūmasya ca rātrivahner vinā tanutreṇa ruciṃ sa bheje //
Kumārasaṃbhava
KumSaṃ, 3, 64.1 kāmas tu bāṇāvasaraṃ pratīkṣya pataṅgavad vahnimukhaṃ vivikṣuḥ /
KumSaṃ, 3, 72.2 tāvat sa vahnir bhavanetrajanmā bhasmāvaśeṣaṃ madanaṃ cakāra //
KumSaṃ, 5, 23.1 nikāmataptā vividhena vahninā nabhaścareṇendhanasaṃbhṛtena ca /
KumSaṃ, 7, 43.2 jayeti vācā mahimānam asya saṃvardhayantyā haviṣeva vahnim //
KumSaṃ, 7, 80.1 tau dampatī triḥ pariṇīya vahnim karāgrasaṃsparśanimīlitākṣīm /
KumSaṃ, 7, 83.1 vadhūṃ dvijaḥ prāha tavaiṣa vatse vahnir vivāhaṃ prati pūrvasākṣī /
Kātyāyanasmṛti
KātySmṛ, 1, 754.1 viṇmūtrodakavapraṃ ca vahniśvabhraniveśanam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 104.1 mando gandhavahaḥ kṣāro vahnir induś ca jāyate /
Kāvyālaṃkāra
KāvyAl, 2, 49.2 ko nāma vahninaupamyaṃ kurvīta śaśalakṣmaṇaḥ //
Kūrmapurāṇa
KūPur, 1, 4, 30.2 triguṇaḥ syāt tato vahniḥ sa śabdasparśarūpavān //
KūPur, 1, 8, 19.1 atrirvasiṣṭho vahniśca pitaraśca yathākramam /
KūPur, 1, 10, 26.1 sūryo jalaṃ mahī vahnirvāyurākāśameva ca /
KūPur, 1, 10, 59.2 kavyaṃ pitṛgaṇānāṃ ca tasmai vahnyātmane namaḥ //
KūPur, 1, 12, 14.1 yo 'sau rudrātmako vahnirbrahmaṇastanayo dvijāḥ /
KūPur, 1, 12, 17.2 ete caikonapañcāśad vahnayaḥ parikīrtitaḥ //
KūPur, 1, 14, 63.1 vahnerhastadvayaṃ chittvā jihvāmutpāṭya līlayā /
KūPur, 1, 42, 11.2 vahninā ca parikṣiptaṃ tatrāste bhagavān bhavaḥ //
KūPur, 1, 44, 13.1 tasya dakṣiṇadigbhāge vahneramitatejasaḥ /
KūPur, 1, 44, 14.1 tatrāste bhagavān vahnirbhrājamānaḥ svatejasā /
KūPur, 2, 6, 16.2 pākaṃ ca kurute vahniḥ so 'pi macchakticoditaḥ //
KūPur, 2, 10, 16.1 na bhūmirāpo na mano na vahniḥ prāṇo 'nilo gaganaṃ nota buddhiḥ /
KūPur, 2, 11, 61.2 madhye vahniśikhākāraṃ puruṣaṃ pañcaviṃśakam //
KūPur, 2, 11, 96.1 jale vā vahnimadhye vā vyomni sūrye 'thavānyataḥ /
KūPur, 2, 16, 57.2 nāvagāhed apo nagno vahniṃ nātivrajet padā //
KūPur, 2, 16, 80.1 na vahniṃ mukhaniśvāsair jvālayennāśucirbudhaḥ /
KūPur, 2, 18, 48.2 prajvālya vahniṃ vidhivajjuhuyājjātavedasam //
KūPur, 2, 18, 50.2 ananyamānaso vahniṃ juhuyāt saṃyatendriyaḥ //
KūPur, 2, 27, 14.1 śrāvaṇenaiva vidhinā vahniṃ paricaret sadā /
KūPur, 2, 33, 115.2 jagāma śaraṇaṃ vahnimāvasathyaṃ śucismitā //
KūPur, 2, 33, 119.1 prapadye śaraṇaṃ vahniṃ brahmaṇyaṃ brahmarūpiṇam /
KūPur, 2, 33, 120.2 mahāyogeśvaraṃ vahnimādityaṃ parameṣṭhinam //
KūPur, 2, 33, 123.2 havyakavyavahaṃ devaṃ prapadye vahnimīśvaram //
KūPur, 2, 33, 125.1 iti vahnyaṣṭakaṃ japtvā rāmapatnī yaśasvinī /
KūPur, 2, 33, 133.2 nanāma vahniṃ śirasā toṣayāmāsa rāghavaḥ //
KūPur, 2, 33, 134.1 uvāca vahnerbhagavān kimeṣā varavarṇinī /
KūPur, 2, 37, 116.1 namo vahnyarkaliṅgāya jñānaliṅgāya te namaḥ /
KūPur, 2, 43, 30.2 uttiṣṭhanti śikhāstasya vahneḥ saṃvartakasya tu //
Laṅkāvatārasūtra
LAS, 2, 79.1 vahneḥ śikhā katyaṇukā pavane hyaṇavaḥ kati /
Liṅgapurāṇa
LiPur, 1, 3, 24.2 triguṇo bhagavānvahnirdviguṇaḥ sparśasambhavaḥ //
LiPur, 1, 4, 45.2 ṛturvahnirhavyavāhaḥ sāvitraḥ śuddha eva ca //
LiPur, 1, 5, 50.1 yaścābhimānī bhagavān bhavātmā paitāmaho vahnirasuḥ prajānām /
LiPur, 1, 6, 3.2 ityete vahnayaḥ proktāḥ praṇīyante 'dhvareṣu ca //
LiPur, 1, 28, 26.1 sūrye vahnau ca sarveṣāṃ sarvatraivaṃ vicārataḥ /
LiPur, 1, 32, 10.2 karaṃ lalāṭe saṃvidhya vahnirutpāditastvayā //
LiPur, 1, 32, 13.1 dahyante prāṇinaste tu tvatsamutthena vahninā /
LiPur, 1, 35, 5.2 tasmādindro hyayaṃ vahniryamaś ca nirṛtis tathā //
LiPur, 1, 35, 19.1 tritattvasya trivahneś ca tridhābhūtasya sarvataḥ /
LiPur, 1, 41, 2.2 tadā dharāmbhasi vyāptā hyāpo vahnau samīraṇe //
LiPur, 1, 41, 3.1 vahniḥ samīraṇaścaiva vyomni tanmātrasaṃyutaḥ /
LiPur, 1, 41, 26.1 vahneścaiva tu saṃyogātprakṛtya puruṣaḥ prabhuḥ /
LiPur, 1, 53, 56.1 dagdhuṃ tṛṇaṃ vāpi samakṣamasya yakṣasya vahnirna śaśāka viprāḥ /
LiPur, 1, 59, 10.1 pavano yastu loke'sminpārthivo vahnirucyate /
LiPur, 1, 59, 22.1 sahasrapādasau vahnirvṛttakumbhanibhaḥ smṛtaḥ /
LiPur, 1, 72, 139.2 vahnisomārkarūpāya ṣaṭtriṃśacchaktirūpiṇe //
LiPur, 1, 76, 12.2 nābhideśāt tathā vahniṃ hṛdayādbhāskaraṃ tathā //
LiPur, 1, 79, 35.2 vahnau hutvā yathānyāyaṃ pañcabhiḥ praṇavena ca //
LiPur, 1, 82, 101.2 vahnerhastaharaḥ sākṣādbhaganetranipātanaḥ //
LiPur, 1, 85, 170.2 yathaiva vahnisaṃparkānmalaṃ tyajati kāñcanam //
LiPur, 1, 85, 171.2 yathā vahnisamīpastho ghṛtakuṃbho vilīyate //
LiPur, 1, 85, 172.2 yathā prajvalito vahnir viṣṭhāṃ kāṣṭhaṃ ca nirdahet //
LiPur, 1, 86, 129.2 rudra eva tathā vahnau ugro vāyau vyavasthitaḥ //
LiPur, 1, 86, 132.1 āpyaṃ dravamiti proktaṃ varṇākhyo vahnirucyate /
LiPur, 1, 86, 136.1 ākaṇṭhaṃ vahnitattvaṃ syāllalāṭāntaṃ dvijottamāḥ /
LiPur, 1, 86, 140.2 dyotate candramā vahnirjvalatyāpo vahanti ca //
LiPur, 1, 88, 80.1 sṛṣṭyarthaṃ saṃsthitaṃ vahniṃ saṃkṣipya ca hṛdi sthitam /
LiPur, 1, 89, 12.1 vahnau vidhūme 'tyaṅgāre sarvasminbhuktavajjane /
LiPur, 1, 96, 68.1 kaṇṭhe kālo mahābāhuś catuṣpād vahnisaṃbhavaḥ /
LiPur, 1, 96, 85.1 makheśāya vareṇyāya namaste vahnirūpiṇe /
LiPur, 1, 99, 20.1 rudrasya krodhajenaiva vahninā haviṣā surāḥ /
LiPur, 1, 100, 19.1 vahnerhastadvayaṃ chittvā jihvāmutpāṭya līlayā /
LiPur, 1, 101, 41.1 tato'sya netrajo vahnirmadanaṃ pārśvataḥ sthitam /
LiPur, 1, 102, 18.1 śakraś ca bhagavān vahnirbhāskaro bhaga eva ca /
LiPur, 1, 102, 32.2 vahniḥ śaktiṃ tathā kṣeptuṃ na śaśāka tathā sthitaḥ //
LiPur, 1, 103, 56.1 havirjuhomi vahnau tu upādhyāyapade sthitaḥ /
LiPur, 1, 103, 66.1 śivaḥ samāpya devoktaṃ vahnimāropya cātmani /
LiPur, 2, 10, 25.2 pākaṃ ca kurute vahniḥ śaṅkarasyaiva śāsanāt //
LiPur, 2, 10, 26.2 udarasthaḥ sadā vahnirviśveśvaraniyogataḥ //
LiPur, 2, 12, 4.1 khātmenduvahnisūryāṃbhodharāpavana ityapi /
LiPur, 2, 13, 7.1 vahnyātmā bhagavāndevaḥ smṛtaḥ paśupatirbudhaiḥ /
LiPur, 2, 17, 7.1 caruśca vahniryajñaśca vajrapāṇiḥ śacīpatiḥ /
LiPur, 2, 18, 34.1 vālāgramātraṃ hṛdayasya madhye viśvaṃ devaṃ vahnirūpaṃ vareṇyam /
LiPur, 2, 18, 42.1 brahmaṇo janakaṃ viṣṇorvahnervāyoḥ sadāśivam /
LiPur, 2, 21, 17.1 vedyāya vidyādhārāya vahnaye vahnivarcase /
LiPur, 2, 21, 17.1 vedyāya vidyādhārāya vahnaye vahnivarcase /
LiPur, 2, 21, 76.2 vahneśca dīkṣāṃ kurvīta dīkṣitaśca tathācaret //
LiPur, 2, 24, 24.1 pañcamantrasahitena yathāpūrvamātmano dehanirmāṇaṃ tathā devasyāpi vahneścaivamupadeśaḥ //
LiPur, 2, 25, 9.1 prakṣipedvidhinā vahnimanvādhāya yathāvidhi /
LiPur, 2, 25, 64.1 oṃ vahnaye tejasvine svāhā //
LiPur, 2, 25, 65.1 etāvad vahnisaṃskāram athavā vahnikarmasu /
LiPur, 2, 25, 65.1 etāvad vahnisaṃskāram athavā vahnikarmasu /
LiPur, 2, 25, 70.2 āvāhanasthāpanasannidhānasaṃnirodhapūjāntaṃ vāgīśvarīṃ saṃbhāvya garbhādhānavahnisaṃskāram //
LiPur, 2, 25, 72.2 āvāhanasthāpanasannidhānasannirodhapūjāntaṃ vāgīśvarīṃ saṃbhāvya garbhādhānavahnisaṃskāram //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 95.1 garbhādhānādikāryeṣu vahneḥ pratyekamavyaya /
LiPur, 2, 26, 12.2 nābhau vahnigataṃ smṛtvā bhrūmadhye dīpavatprabhum //
LiPur, 2, 26, 21.2 bhāvayetpūjayeccāpi vahnau homaṃ ca kārayet //
LiPur, 2, 27, 13.1 navadhā sthāpayed vahniṃ brāhmaṇo vedapāragaḥ /
LiPur, 2, 27, 77.2 khecarī cātmanā sā ca bhavānī vahnirūpiṇī //
LiPur, 2, 28, 53.2 pradhānahomaṃ gāyatryā svāhā śakrāya vahnaye //
LiPur, 2, 45, 12.1 sampūjya sthaṇḍile vahnau homayetsamidādibhiḥ /
LiPur, 2, 47, 48.2 abhyantare tathā bāhye vahnau nityaṃ samarcayet //
LiPur, 2, 48, 19.2 tanno vahniḥ pracodayāt //
LiPur, 2, 50, 14.2 bāṇaliṅge 'thavā vahnau dakṣiṇāmūrtimāśritaḥ //
LiPur, 2, 52, 6.2 udvāsya vahnimādhāya punaranyaṃ yathāvidhi //
LiPur, 2, 52, 7.2 homaṃ ca vidhinā vahnau punareva samācaret //
LiPur, 2, 54, 20.1 tathā somasya sūryasya vahneragnitrayasya ca /
Matsyapurāṇa
MPur, 23, 41.1 sa somamevābhyagamatpinākī gṛhītadīptāstraviśālavahniḥ /
MPur, 47, 149.2 kṛśānave pracetāya vahnaye nirmalāya ca //
MPur, 60, 4.2 liṅgākārā samudbhūtā vahnerjvālātibhīṣaṇā /
MPur, 61, 8.1 tataḥ paramatho vahnimārutāvamarādhipaḥ /
MPur, 61, 17.2 bhaviṣyatyudadhirvahne tadā devatvamāpsyasi //
MPur, 61, 50.1 kāśapuṣpapratīkāśa vahnimārutasambhava /
MPur, 93, 41.2 agniṃ dūtaṃ vṛṇīmaha iti vahnerudāhṛtaḥ //
MPur, 98, 10.1 saṃvatsarānte ghṛtapāyasena saṃtarpya vahniṃ dvijapuṃgavāṃśca /
MPur, 101, 46.2 tryahaṃ tilaprado bhūtvā vahniṃ saṃtarpya sadvijam //
MPur, 119, 42.2 nityaṃ triṣavaṇasnāyī vahnipūjāparāyaṇaḥ //
MPur, 122, 18.1 yasmādvibhrājate vahnirvibhrājastena sa smṛtaḥ /
MPur, 135, 7.1 idaṃ vṛttamidaṃ khyātaṃ vahnivadbhṛśatāpanam /
MPur, 146, 8.2 svareto vahnivadane vyasṛjatkāraṇāntare //
MPur, 146, 9.1 tatprāptaṃ vahnivadane reto devānatarpayat /
MPur, 152, 27.2 bāṇairjvaladvahniśikhānikāśaiḥ kṣiptairasaṃkhyaiḥ parighātahīnaiḥ //
MPur, 153, 194.2 vahniṃ ca bhindipālena tāḍayāmāsa mūrdhani //
MPur, 154, 22.1 tanuste varuṇocchuṣkā parītasyeva vahninā /
MPur, 154, 104.2 samahendraharibrahmavāyuvahnipurogamāḥ //
MPur, 154, 398.2 sa dhanyadhīrlokapitā caturmukho hariśca yatsaṃbhramavahnidīpitaḥ //
MPur, 158, 35.2 ityuktaḥ prāñjalirvahnir apibadvīryamāhitam //
MPur, 159, 1.3 skandācca vadane vahneḥ śukrātsuvadano'rihā //
MPur, 165, 24.2 bhūtvā vahnirnirdahansarvalokānbhūtvā megho bhūya ugro'pyavarṣat //
MPur, 167, 59.1 vahniḥ saṃvartako bhūtvā pibaṃstoyamayaṃ haviḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 26.2 sambhavanti guṇāḥ sapta sapta vahner ivārciṣaḥ //
NāSmṛ, 2, 18, 18.1 na lipyate yathā vahnir dahañchaśvad imāḥ prajāḥ /
Nāṭyaśāstra
NāṭŚ, 1, 85.2 vedikārakṣaṇe vahnirbhāṇḍe sarvadivaukasaḥ //
NāṭŚ, 3, 26.1 pūrvadakṣiṇato vahnirniveśyaḥ svāhayā saha /
NāṭŚ, 3, 35.2 gandharvavahnisūryebhyo raktamālyānulepanam //
Saṃvitsiddhi
SaṃSi, 1, 150.1 yathānumeyād vahnyāder anumānā vilakṣaṇāḥ /
SaṃSi, 1, 203.2 na hi vahner anuṣṇatvaṃ dravyatvād anumīyate //
Suśrutasaṃhitā
Su, Sū., 8, 17.2 vidhiḥ pravakṣyate paścāt kṣāravahnijalaukasām //
Su, Sū., 11, 25.2 mādhuryācchamamāpnoti vahnir adbhir ivāplutaḥ //
Su, Sū., 15, 36.2 iddhaḥ svatejasā vahnir ukhāgatamivodakam //
Su, Sū., 30, 23.1 yo vā mayūrakaṇṭhābhaṃ vidhūmaṃ vahnimīkṣate /
Su, Sū., 45, 55.2 mahābhiṣyandi madhuraṃ māhiṣaṃ vahnināśanam //
Su, Sū., 45, 79.1 vahnervidhamanaścāpi kaphaśukravivardhanaḥ /
Su, Sū., 45, 205.1 saukṣmyādauṣṇyācca taikṣṇyācca vikāsitvācca vahninā /
Su, Sū., 46, 240.1 kaṭutiktarasā hṛdyā rocanī vahnidīpanī /
Su, Sū., 46, 280.1 sraṃsanaṃ kaṭukaṃ pāke kaṣāyaṃ vahnidīpanam /
Su, Sū., 46, 323.1 jñeyau vahnisamau kṣārau svarjikāyāvaśūkajau /
Su, Sū., 46, 355.2 pariśuṣkaguṇair yuktaṃ vahnau pakvamato laghu //
Su, Sū., 46, 467.1 laghu śīghraṃ vrajet pākaṃ snigdhoṣṇaṃ balavahnidam /
Su, Sū., 46, 498.2 śuṣkaṃ viruddhaṃ viṣṭambhi vahnivyāpadamāvahet //
Su, Nid., 1, 16.1 āmapakvāśayacaraḥ samāno vahnisaṅgataḥ /
Su, Cik., 9, 47.1 mañjiṣṭhākṣau vāsako devadāru pathyāvahnī vyoṣadhātrīviḍaṅgāḥ /
Su, Cik., 18, 43.1 tasmād aśeṣāṇi samuddharettu hanyuḥ saśeṣāṇi yathā hi vahniḥ /
Su, Cik., 20, 33.1 kṣāreṇa pradahedyuktyā vahninā vā śanaiḥ śanaiḥ /
Su, Cik., 31, 18.1 krūrāśayāḥ kleśasahā vātārtā dīptavahnayaḥ /
Su, Cik., 31, 57.1 sneho hito durbalavahnidehasaṃdhukṣaṇe vyādhinipīḍitasya /
Su, Cik., 37, 48.1 ahni sthānasthite doṣe vahnau cānnarasānvite /
Su, Cik., 37, 69.2 tenāsya dīpyate vahnirbhaktākāṅkṣā ca jāyate //
Su, Ka., 3, 37.1 na cāsya hṛdayaṃ vahnirviṣajuṣṭaṃ dahatyapi /
Su, Utt., 6, 14.1 raktarājicitaṃ srāvi vahninevāvadahyate /
Su, Utt., 24, 8.2 sadhūmaṃ sahasā vahniṃ vamatīva ca mānavaḥ //
Su, Utt., 28, 9.2 adbhiśca gāyatryabhimantritābhiḥ prajvālanaṃ vyāhṛtibhiśca vahneḥ //
Su, Utt., 39, 89.2 dagdhvendhanaṃ yathā vahnirdhātūn hatvā yathā viṣam //
Su, Utt., 39, 100.1 rūpaprāgrūpayor vidyānnānātvaṃ vahnidhūmavat /
Su, Utt., 39, 118.1 svāpaḥ stambho gurutvaṃ ca gātrāṇāṃ vahnimārdavam /
Su, Utt., 40, 167.2 bhūyaḥ saṃdūṣito vahnirgrahaṇīmabhidūṣayet //
Su, Utt., 40, 170.2 tasmāt saṃdūṣite vahnau grahaṇī sampraduṣyati //
Su, Utt., 42, 8.2 sadanaṃ madantā vahnerāṭopo 'ntravikūjanam //
Su, Utt., 42, 123.2 prakupyati yadā kukṣau vahnimākramya mārutaḥ //
Su, Utt., 47, 68.1 lohagandhāṅgavadano vahninevāvakīryate /
Su, Utt., 52, 35.1 raktāharidrāñjanavahnipāṭhāmūrvopakulyā vilihet samāṃśāḥ /
Su, Utt., 59, 13.1 hṛtpīḍā vepathuḥ śūlaṃ kukṣau vahniḥ sudurbalaḥ /
Su, Utt., 62, 9.2 tīkṣṇo himāmbuni caye 'pi sa vahniśaṅkī pittāddivā nabhasi paśyati tārakāśca //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.15 mṛṣyante hi puṇyasaṃbhāropanītasudhāhradāvagāhinaḥ kuśalāḥ pāpamātropapāditāṃ duḥkhavahnikaṇikām /
STKau zu SāṃKār, 5.2, 2.18 dhūmādir vyāpyo vahnyādir vyāpaka iti yaḥ pratyayastatpūrvakam /
STKau zu SāṃKār, 5.2, 3.9 yathā dhūmād vahnitvasāmānyasya viśeṣaḥ parvate 'numīyate tasya ca vahnitvasāmānyasya svalakṣaṇaṃ vahniviśeṣo dṛṣṭaṃ rasavatyām /
STKau zu SāṃKār, 5.2, 3.9 yathā dhūmād vahnitvasāmānyasya viśeṣaḥ parvate 'numīyate tasya ca vahnitvasāmānyasya svalakṣaṇaṃ vahniviśeṣo dṛṣṭaṃ rasavatyām /
STKau zu SāṃKār, 5.2, 3.9 yathā dhūmād vahnitvasāmānyasya viśeṣaḥ parvate 'numīyate tasya ca vahnitvasāmānyasya svalakṣaṇaṃ vahniviśeṣo dṛṣṭaṃ rasavatyām /
STKau zu SāṃKār, 5.2, 3.14 na cendriyatvasya sāmānyasya svalakṣaṇaṃ pratyakṣagocaro 'rvāgdṛśāṃ yathā vahnitvasya sāmānyasya svalakṣaṇaṃ vahniḥ /
STKau zu SāṃKār, 5.2, 3.14 na cendriyatvasya sāmānyasya svalakṣaṇaṃ pratyakṣagocaro 'rvāgdṛśāṃ yathā vahnitvasya sāmānyasya svalakṣaṇaṃ vahniḥ /
STKau zu SāṃKār, 5.2, 3.74 tatra vyaktaṃ pṛthivyādisvarūpataḥ pāṃsulapado 'pi pratyakṣataḥ pratipadyate pūrvavatā cānumānena dhūmādidarśanād vahnyādīti tadvyutpādanāya mandaprayojanaṃ śāstram iti duradhigamam anena vyutpādanīyam /
STKau zu SāṃKār, 9.2, 2.45 ekasyāpi nānārthakriyādarśanād yathaika eva vahnir dāhakaḥ pācakaśca /
Sūryasiddhānta
SūrSiddh, 1, 31.2 bṛhaspateḥ khadasrākṣivedaṣaḍvahnayas tathā //
SūrSiddh, 1, 38.1 ṣaḍvahnitrihutāśāṅkatithayaś cādhimāsakāḥ /
SūrSiddh, 1, 41.1 prāggateḥ sūryamandasya kalpe saptāṣṭavahnayaḥ /
SūrSiddh, 1, 41.2 kaujasya vedakhayamā baudhasyāṣṭartuvahnayaḥ //
SūrSiddh, 2, 20.2 kṛtāṣṭaśūnyajvalanā nagādriśaśivahnayaḥ //
SūrSiddh, 2, 21.1 ṣaṭpañcalocanaguṇāś candranetrāgnivahnayaḥ /
SūrSiddh, 2, 21.2 yamādrivahnijvalanā randhraśūnyārṇavāgnayaḥ //
SūrSiddh, 2, 22.1 rūpāgnisāgaraguṇā vasvagnikṛtavahnayaḥ /
Tantrākhyāyikā
TAkhy, 1, 504.1 nāyaṃ vahniḥ khadyoto 'yam iti //
TAkhy, 1, 595.1 pradīpte ca vahnau samantata ujjvalībhūtād vṛkṣavivarāt sphaṭitatanuḥ pluṣṭakeśaḥ srastatvag yadā jāto vaṇik tadā bhūmau nipatitaḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 58.1 vārivahnyanilākāśais tato bhūtādinā bahiḥ /
ViPur, 1, 7, 24.1 atrir vasiṣṭho vahniś ca pitaraś ca yathākramam /
ViPur, 1, 8, 7.2 sūryo jalaṃ mahī vāyur vahnir ākāśam eva ca /
ViPur, 1, 9, 84.1 te tasya phaṇaniḥśvāsavahnināpahatatviṣaḥ /
ViPur, 1, 10, 16.2 kathyante vahnayaś caite pitā putratrayaṃ ca yat //
ViPur, 1, 10, 17.1 evam ekonapañcāśad vahnayaḥ parikīrtitāḥ //
ViPur, 1, 15, 41.1 na tvāṃ karomy ahaṃ bhasma krodhatīvreṇa vahninā /
ViPur, 1, 15, 144.1 daityendradīpito vahniḥ sarvāṅgopacito dvija /
ViPur, 1, 17, 45.2 jvālyatām asurā vahnir apasarpata diggajāḥ /
ViPur, 1, 17, 46.3 prajvālya dānavā vahniṃ dadahuḥ svāmicoditāḥ //
ViPur, 1, 17, 47.2 tātaiṣa vahniḥ pavanerito 'pi na māṃ dahaty atra samantato 'ham /
ViPur, 2, 6, 27.1 yāntyete dvija tatraiva yaścāpākeṣu vahnidaḥ //
ViPur, 2, 7, 23.2 sarvo 'mbuparidhāno 'sau vahninā veṣṭito bahiḥ //
ViPur, 2, 7, 24.1 vahniśca vāyunā vāyurmaitreya nabhasā vṛtaḥ /
ViPur, 2, 8, 21.2 viśatyagnim ato rātrau vahnirdūrāt prakāśate //
ViPur, 2, 8, 22.1 vahnipādastathā bhānuṃ dineṣvāviśati dvija /
ViPur, 2, 8, 22.2 atīva vahnisaṃyogādataḥ sūryaḥ prakāśate //
ViPur, 2, 12, 18.2 padmarāgāruṇairaśvaiḥ saṃyukto vahnisaṃbhavaiḥ //
ViPur, 2, 12, 46.1 yajñaḥ paśurvahnir aśeṣartviksomaḥ surāḥ svargamayaśca kāmaḥ /
ViPur, 2, 15, 20.1 vahninā pārthive dhātau kṣapite kṣutsamudbhavaḥ /
ViPur, 3, 11, 69.1 dhātā prajāpatiḥ śakro vahnirvasugaṇo 'ryamā /
ViPur, 3, 11, 77.1 kṛte jape hute vahnau śuddhavastradharo nṛpa /
ViPur, 3, 15, 5.2 kanyādūṣayitā vahnivedojjhaḥ somavikrayī //
ViPur, 3, 17, 14.1 tvamurvī salilaṃ vahnirvāyurākāśameva ca /
ViPur, 4, 6, 80.1 vahnisthālī mayaiṣānītā norvaśīti //
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 4, 16, 3.1 durvasor vahnir ātmajaḥ vahner bhārgaḥ bhārgād bhānuḥ tataś ca trayīsānuḥ tasmācca karandamaḥ tasyāpi maruttaḥ //
ViPur, 4, 16, 3.1 durvasor vahnir ātmajaḥ vahner bhārgaḥ bhārgād bhānuḥ tataś ca trayīsānuḥ tasmācca karandamaḥ tasyāpi maruttaḥ //
ViPur, 5, 1, 17.1 ādityā marutaḥ sādhyā rudrā vasvaśvivahnayaḥ /
ViPur, 5, 2, 9.1 phalagarbhā tvam evejyā vahnigarbhā tathāraṇiḥ /
ViPur, 5, 2, 14.1 samastavahnayo 'mbhāṃsi sakalāśca samīraṇāḥ /
ViPur, 5, 9, 26.1 nabhaḥ śiraste 'mbumayī ca mūrtiḥ pādau kṣitirvaktramananta vahniḥ /
ViPur, 5, 9, 30.1 attaṃ yathā vāḍavavahnināmbu himasvarūpaṃ parigṛhya kāstam /
ViPur, 5, 34, 36.1 jahi kṛtyāmimāmugrāṃ vahnijvālājaṭākulām /
ViPur, 5, 38, 3.2 viveśa jvalitaṃ vahniṃ tatsaṅgāhlādaśītalam //
ViPur, 5, 38, 24.1 vahninā ye 'kṣayā dattāḥ śarāste 'pi kṣayaṃ yayuḥ /
ViPur, 6, 1, 11.2 na dāmpatyakramo naiva vahnidevātmakaḥ kramaḥ //
ViPur, 6, 5, 45.1 karambhavālukāvahniyantraśastrādibhīṣaṇe /
Viṣṇusmṛti
ViSmṛ, 23, 45.1 vahniprajvālanaṃ kuryāt kūpe pakveṣṭakācite /
ViSmṛ, 43, 40.2 krimibhir bhakṣyamāṇāś ca vahnituṇḍaiḥ sudāruṇaiḥ //
ViSmṛ, 49, 2.1 puṣpadhūpānulepanadīpanaivedyaiḥ vahnibrāhmaṇatarpaṇaiś ca //
ViSmṛ, 59, 17.1 vahnau vā prakṣipet //
ViSmṛ, 68, 47.1 śūnyālaye vahnigṛhe devāgāre kathaṃcana /
ViSmṛ, 74, 1.1 aṣṭakāsu daivapūrvaṃ śākamāṃsāpūpaiḥ śrāddhaṃ kṛtvānvaṣṭakāsv aṣṭakāvad vahnau hutvā daivapūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā dakṣiṇābhiścābhyarcyānuvrajya visarjayet //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 44.1, 3.1 dvitīyaṃ rūpaṃ svasāmānyaṃ mūrtir bhūmiḥ sneho jalaṃ vahnir uṣṇatā vāyuḥ praṇāmī sarvatogatir ākāśa ity etat svarūpaśabdenocyate //
Śatakatraya
ŚTr, 1, 38.1 jātir yātu rasātalaṃ guṇagaṇais tatrāpy adho gamyatāṃ śīlaṃ śailataṭāt patatvabhijanaḥ saṃdahyatāṃ vahninā /
ŚTr, 1, 105.2 adhomukhasyāpi kṛtasya vahnernādhaḥ śikhā yāti kadācid eva //
ŚTr, 1, 108.1 vahnis tasya jalāyate jalanidhiḥ kulyāyate tatkṣaṇānmeruḥ svalpaśilāyate mṛgapatiḥ sadyaḥ kuraṅgāyate /
ŚTr, 2, 55.2 yenācirāt tadadharāmiṣalolamartyamatsyān vikṛṣya vipacaty anurāgavahnau //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 27.1 gajagavayamṛgendrā vahnisaṃtaptadehāḥ suhṛda iva sametā dvaṃdvabhāvaṃ vihāya /
ṚtuS, Dvitīyaḥ sargaḥ, 28.2 atiśayaparuṣābhir grīṣmavahneḥ śikhābhiḥ samupajanitatāpaṃ hlādayantīva vindhyam //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 21.1 ādīptavahnisadṛśair marutāvadhūtaiḥ sarvatra kiṃśukavanaiḥ kusumāvanamraiḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 4.1 asurā nāgāstaḍitaḥ suparṇakā vahnayo 'nilāḥ stanitāḥ /
AbhCint, 2, 40.1 ajanyamītirutpāto vahnyutpāta upāhitaḥ /
AbhCint, 2, 111.2 mahāvratī vahnihiraṇyaretāḥ śivo 'sthidhanvā puruṣāsthimālī //
AbhCint, 2, 214.1 adṛṣṭaṃ vahnitoyāderdṛṣṭaṃ svaparacakrajam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 9.1 kurute dadhi gurveva vahniṃ pārevataṃ na tu /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 9.1 eko viśuddhabodho 'ham iti niścayavahninā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 76.1 citrako dvīpisaṃjñas tu vahniparyāyavācakaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 32.1 yathā hy avahito vahnirdāruṣvekaḥ svayoniṣu /
BhāgPur, 1, 7, 30.2 āvṛtya rodasī khaṃ ca vavṛdhāte 'rkavahnivat //
BhāgPur, 2, 5, 30.2 digvātārkapraceto'śvivahnīndropendramitrakāḥ //
BhāgPur, 2, 6, 1.2 vācāṃ vahnermukhaṃ kṣetraṃ chandasāṃ sapta dhātavaḥ /
BhāgPur, 2, 10, 19.1 vivakṣormukhato bhūmno vahnirvāg vyāhṛtaṃ tayoḥ /
BhāgPur, 3, 1, 21.1 tatrātha śuśrāva suhṛdvinaṣṭiṃ vanaṃ yathā veṇujavahnisaṃśrayam /
BhāgPur, 3, 17, 9.1 antargrāmeṣu mukhato vamantyo vahnim ulbaṇam /
BhāgPur, 3, 26, 54.2 vāṇyā vahnir atho nāse prāṇoto ghrāṇa etayoḥ //
BhāgPur, 3, 26, 63.1 vahnir vācā mukhaṃ bheje nodatiṣṭhat tadā virāṭ /
BhāgPur, 4, 5, 2.1 kruddhaḥ sudaṣṭauṣṭhapuṭaḥ sa dhūrjaṭir jaṭāṃ taḍidvahnisaṭograrociṣam /
BhāgPur, 4, 23, 22.2 natvā divisthāṃstridaśāṃstriḥ parītya viveśa vahniṃ dhyāyatī bhartṛpādau //
BhāgPur, 11, 1, 4.2 antaḥ kaliṃ yadukulasya vidhāya veṇustambasya vahnim iva śāntim upaimi dhāma //
BhāgPur, 11, 13, 7.1 veṇusaṃgharṣajo vahnir dagdhvā śāmyati tadvanam /
BhāgPur, 11, 14, 37.2 vahnimadhye smared rūpaṃ mamaitad dhyānamaṅgalam //
Bhāratamañjarī
BhāMañj, 1, 13.2 dauryodhano manyuvahnirjajvāla dyūtamārutaḥ //
BhāMañj, 1, 74.2 vahnirvṛto 'nileneva bhrakuṭīdhūmavibhramaiḥ //
BhāMañj, 1, 78.1 pṛṣṭena vahninā khyātā bhṛgorbhāryeti sa svayam /
BhāMañj, 1, 82.1 sarvabhakṣatvamāsādya vahniḥ śāpānmahāmuneḥ /
BhāMañj, 1, 90.1 tathā hi vahninā dagdhāḥ sarpasatre bhujaṃgamāḥ /
BhāMañj, 1, 187.1 sa manyuvahnisaṃtaptaḥ sarpasatre pratikriyām /
BhāMañj, 1, 579.2 bhaviṣyataścitāvahnervijñātuṃ sāratāmiva //
BhāMañj, 1, 661.1 sa divyāstraprabhāvena sṛjanvahnijalānilān /
BhāMañj, 1, 687.1 analaḥ salilājjātaḥ kārtikeyo 'pi vahnitaḥ /
BhāMañj, 1, 699.2 tasya manyumahāvahnerbhavantaḥ śiṣyavāridāḥ //
BhāMañj, 1, 704.2 pārthānduryodhano jñātvā jajvāla dveṣavahninā //
BhāMañj, 1, 739.1 kakṣaghno bhagavānvahnirviṣaṃ śastram alohajam /
BhāMañj, 1, 951.1 yaḥ śakto 'pi jagatsarvaṃ nirdagdhuṃ krodhavahninā /
BhāMañj, 1, 977.2 śokapāvakadagdhānāṃ śaṅke vahnirnirarthakaḥ //
BhāMañj, 1, 1007.1 ityaurvaḥ krodhajaṃ vahniṃ sa tatyāja mahāmuniḥ /
BhāMañj, 1, 1010.1 tadvākyādvirataḥ satrādyajñavahniṃ parāśaraḥ /
BhāMañj, 1, 1146.2 dhaumyena vidhivadvahnau hute mantrapuraskṛte //
BhāMañj, 1, 1343.1 vahninā preritaḥ so 'tha gāṇḍīvaṃ pāṇḍusūnave /
BhāMañj, 1, 1348.1 dhanaṃjayo 'bravīdvahniṃ sajjastvaṃ khāṇḍavaṃ viśa /
BhāMañj, 1, 1356.2 vahneḥ śikhāgravicchedā gaganāṅganasaṅginaḥ //
BhāMañj, 1, 1359.2 sphuliṅganicayā vahnervicerustaralatviṣaḥ //
BhāMañj, 1, 1364.1 niruddhagatayaḥ petuḥ sarve vahnau vanecarāḥ /
BhāMañj, 1, 1381.2 vitrāsavidrutaṃ vahnirjvālāyatabhujo javāt //
BhāMañj, 1, 1389.2 upasthitaṃ vahnibhayaṃ jñātvā tuṣṭāva pāvakam //
BhāMañj, 1, 1393.2 tato vahniṃ samāmantrya nirvṛtau kṛṣṇapāṇḍavau //
BhāMañj, 5, 211.2 kalpānte jṛmbhamāṇasya vahneriva didhakṣataḥ //
BhāMañj, 5, 357.2 upekṣito dahellokānveṇusaṃghaṭṭavahnivat //
BhāMañj, 5, 382.2 etaddaṇḍaṃ mahaddīptaṃ kālavahniryadantare //
BhāMañj, 5, 518.2 jvaliṣyataḥ śatruvahner dhūmotpīḍāyitaṃ puraḥ //
BhāMañj, 6, 16.1 pradakṣiṇaśikho vahniḥ prasādo manasastathā /
BhāMañj, 6, 124.2 śaṃkaro 'haṃ dhaneśaśca vahniḥ suragurustathā /
BhāMañj, 6, 130.1 brahmarudramarudvahnimunīndrabhujagākulam /
BhāMañj, 6, 197.2 hemapuṅkhāḥ śarāścakrurvahnivyāptaṃ digantaram //
BhāMañj, 6, 424.1 śirastraśaranirgharṣajātā vahnikaṇā babhuḥ /
BhāMañj, 7, 24.1 tayoḥ parasparāghātakīrṇavahnikaṇākulam /
BhāMañj, 7, 41.1 ityukte śapathaṃ kṛtvā trigartā vahnisākṣiṇaḥ /
BhāMañj, 7, 120.1 taṃ dahantamanīkāni divyāstrairvahnitejasam /
BhāMañj, 7, 214.2 gadābhyāṃ bhīṣaṇāghātajātavahnikaṇākulau //
BhāMañj, 7, 249.2 hataṃ pārthamamanyanta pratijñābhaṅgavahninā //
BhāMañj, 7, 606.1 sahasraśo vadhyamānāḥ kṣatrakānanavahninā /
BhāMañj, 7, 648.1 śāntatejomaye vahnau tārā tārāsthisaṃkule /
BhāMañj, 7, 650.1 bhuvo vahniṃ divaḥ śastraṃ digbhyo rākṣasamaṇḍalam /
BhāMañj, 7, 741.2 pāñcālyena nṛśaṃsena jajvāla krodhavahninā //
BhāMañj, 7, 770.2 evaṃ vahniṃ pravekṣyāmi drauṇiṃ kālaṃ saheta kaḥ //
BhāMañj, 7, 788.1 astreṇākṣauhiṇīṃ dagdhāṃ vahnivyāpto dhanaṃjayaḥ /
BhāMañj, 8, 6.1 tataḥ śastrāstrasaṃgharṣakīrṇavahnikaṇākule /
BhāMañj, 8, 122.2 paśya kaunteya karṇāstravahnidagdhāṃ varūthinīm //
BhāMañj, 8, 208.1 viṣavahnipradāneṣu chinnadharmaḥ smṛtastvayā /
BhāMañj, 10, 65.1 tatastayorgadāghātajātā vahnikaṇāvalī /
BhāMañj, 11, 33.1 tato vedyāṃ mahāvahnau jvalite droṇanandanaḥ /
BhāMañj, 12, 58.1 paśya droṇasya samare vahneḥ śāntārciṣo yathā /
BhāMañj, 13, 173.1 punaḥ punarimāṃ hutvā vahnau pātakinīṃ tanum /
BhāMañj, 13, 183.2 vahnivarṇaśikhāśāyī mucyate gurutalpagaḥ //
BhāMañj, 13, 184.1 bhṛguvahninipātena mahāprasthānakena ca /
BhāMañj, 13, 563.2 sahasā navatāṃ yāti vairaṃ koṭaravahnivat //
BhāMañj, 13, 574.2 mandapratāpo dhūmāṅko na bhaveddrumavahnivat //
BhāMañj, 13, 621.2 vahniṃ so 'pi khagastūrṇaṃ mānināya divo 'ntikam //
BhāMañj, 13, 623.2 viveśa vahniṃ taddṛṣṭvā vyādho 'pyanuśayaṃ yayau //
BhāMañj, 13, 625.2 bhartāramanuśocantī kapotī vahnimāviśat //
BhāMañj, 13, 866.1 akālavahninā dagdhe rājñāmaiśvaryakānane /
BhāMañj, 13, 893.1 etaduktvā caturbhiḥ śrīrbhūmyambhovahnivāyuṣu /
BhāMañj, 13, 1053.1 sa rudradhāraṇāvahnidahyamāno 'ntarasthitaḥ /
BhāMañj, 13, 1121.1 tataḥ kālena sa munirvahnyarthamaraṇīṃ svayam /
BhāMañj, 13, 1227.2 brūhi yāvatkṣipāmyenaṃ vahnau śastreṇa hanmi vā //
BhāMañj, 13, 1267.1 ityukte vahniputreṇa gaganātsādhu sādhviti /
BhāMañj, 13, 1571.1 vahninātha dhṛto garbhaḥ śrīmānsaṃvatsarāyutam /
BhāMañj, 13, 1581.1 vaiśvadevena vidhinā saṃskṛtena ca vahninā /
BhāMañj, 13, 1609.1 padā spṛśatu gāṃ vahnimapsu śleṣmābhiyacchatu /
BhāMañj, 13, 1731.1 tṛtīyanayanodbhūtavahninā so 'bhavadgiriḥ /
BhāMañj, 14, 33.2 uvāca vahnimāhūya maruttaṃ vraja pārthivam //
BhāMañj, 14, 35.1 ityuktaḥ surarājena gatvā vahnirnarādhipam /
BhāMañj, 14, 61.2 nirdhūtasya yathā vahnerūṣmā vyomni prasarpati //
BhāMañj, 14, 120.1 munibhistarpite vahnau dhaumyena ca purodhasā /
BhāMañj, 15, 61.1 tataḥ sa vahnīṃstatyāja mumukṣurniṣkriyo muniḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 6.1, 2.0 siñcan kālaviśālavahnivaśagaṃ bhūtvā sa nāḍīśataṃ tat kāryaṃ kurute punar navatanuṃ jīrṇadrumaskandhavat //
AmarŚās (Komm.) zu AmarŚās, 10.1, 11.0 mūle mūlordhvacakre vṛṣaṇakulatale vahnimātaṅgakūle kampakṣobhabhramāḍhye dhvanitaparicayaṃ gharmapātordhvaroma //
Devīkālottarāgama
DevīĀgama, 1, 30.1 nirindhano yathā vahniḥ svayameva praśāmyati /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 127.2 tīkṣṇoṣṇā pittalā mohamadavāgvahnivardhinī //
DhanvNigh, 1, 176.2 śīrṇavṛntaṃ laghu svādu bhedyuṣṇaṃ vahnipittakṛt //
DhanvNigh, 2, 43.2 apatantrodarādhmānakṛmighno vahnidīpanaḥ //
DhanvNigh, 6, 42.3 vṛṣyo rasāyano balyo vaikrānto vahnidīpanaḥ //
Garuḍapurāṇa
GarPur, 1, 5, 18.2 svāhāṃ prādātsa dakṣo 'pi śaśarīrāya vahnaye //
GarPur, 1, 5, 30.2 ātrir vasiṣṭho vahniśca pitaraśca yathākramam //
GarPur, 1, 12, 3.15 oṃ vahnimaṇḍalāya namaḥ /
GarPur, 1, 19, 9.2 bāṇadviṣaḍvahnivājiyugabhūr ekabhāgataḥ //
GarPur, 1, 23, 18.1 adharmādyaṃ ca vahnyādau madhye padmasya karṇike /
GarPur, 1, 24, 4.2 vajrakhaḍgādikā mudrāḥ śivādyā vahnideśataḥ //
GarPur, 1, 28, 8.1 vidyātattvaṃ paraṃ tattvaṃ sūryenduvahnimaṇḍalam /
GarPur, 1, 31, 15.31 oṃ vaṃ vahnimaṇḍalāya namaḥ /
GarPur, 1, 32, 18.17 oṃ vaṃ vahnimaṇḍalāya namaḥ /
GarPur, 1, 35, 8.2 indranīlaṃ ca vahniṃ ca pītaṃ śyāmaṃ ca kāpilam //
GarPur, 1, 42, 6.1 oṃkāraścandramā vahnir brahmā nāgaḥ śikhidhvajaḥ /
GarPur, 1, 42, 24.2 dattvā vahneḥ pavitraṃ ca gurave dakṣiṇāṃ diśet //
GarPur, 1, 46, 33.1 vahnau vadhaścāyurvṛddhiṃ putralābhasutṛptidaḥ /
GarPur, 1, 48, 65.2 astreṇa jvālayedvahniṃ kavacena tu veṣṭayet //
GarPur, 1, 48, 69.2 darbheṣu sthāpayedvahniṃ darbhaiśca pariveṣṭitam //
GarPur, 1, 48, 71.1 vitatairveṣṭito vahniḥ svayaṃ sānnidhyamāvrajet /
GarPur, 1, 48, 76.1 evamutpādito vahniḥ sarvakarmasu siddhidaḥ /
GarPur, 1, 48, 76.2 pūjayitvā tato vahniṃ kuṇḍeṣu viharettathā //
GarPur, 1, 50, 32.1 prajvālya vahniṃ vidhivajjuhuyājjātavedasam /
GarPur, 1, 57, 9.1 vārivahnyanilākāśairvṛtaṃ bhūtādinā ca tat /
GarPur, 1, 58, 27.1 padmarāgāruṇairaśvaiḥ saṃyukto vahnisaṃbhavaiḥ /
GarPur, 1, 66, 16.2 ūrdhvatiryaggatai rekhaiḥ ṣaḍvahnikramamāgataiḥ //
GarPur, 1, 67, 2.1 kujo vahnī raviḥ pṛthvī saurirāpaḥ prakīrtitaḥ /
GarPur, 1, 68, 33.1 vyālavahniviṣavyāghrataskarāmbubhayāni ca /
GarPur, 1, 77, 2.2 gandharvavahnikadalīsadṛśāvabhāsā ete praśastāḥ pulakāḥ prasūtāḥ //
GarPur, 1, 108, 28.1 saktiḥ sutoke sukṛtaṃ kṛtaghne śatiṃ ca vahnau haime /
GarPur, 1, 109, 34.2 na cendhanairjayedvahniṃ na madyena tṛṣāṃ jayet //
GarPur, 1, 110, 16.2 adhaḥ khalenāpi kṛtasya vahnernādhaḥ śikhā yāti kadācideva //
GarPur, 1, 114, 45.1 viprayorvipravahnyośca dampatyoḥ svāminostathā /
GarPur, 1, 114, 72.2 vahniralpo 'pyasaṃhāryaḥ kurute bhasmasājjagat //
GarPur, 1, 139, 65.1 vahnistu turvasorvaṃśe vahnerbhargo 'bhavatsutaḥ /
GarPur, 1, 139, 65.1 vahnistu turvasorvaṃśe vahnerbhargo 'bhavatsutaḥ /
GarPur, 1, 152, 8.1 praseko mukhamādhuryaṃ mārdavaṃ vahnidehayoḥ /
GarPur, 1, 152, 16.2 jṛmbhāṅgamardaniṣṭhīvavahnimāndyāsyapūtitā //
GarPur, 1, 152, 19.1 prasekaḥ pīnasaḥ śvāsaḥ svarabhedo 'lpavahnitā /
GarPur, 1, 156, 16.1 jāyante 'rśāṃsi tu tatpūrvaṃ lakṣaṇaṃ vahnimandatā /
GarPur, 1, 161, 9.1 svatantratandrālasatā malasargo 'lpavahnitā /
GarPur, 1, 167, 46.1 samāne 'tikriyājñatvam asvedo mandavahnitā /
GarPur, 1, 168, 25.1 deśakālavayovahnisāmyaprakṛtibheṣajam /
Hitopadeśa
Hitop, 1, 155.3 kṛpaṇasya dhanaṃ yāti vahnitaskarapārthivaiḥ //
Hitop, 2, 133.3 dagdhamandirasāre'pi kasya vahnāv anādaraḥ //
Kathāsaritsāgara
KSS, 2, 5, 63.2 hatvaitaṃ tvatsutaṃ vahnau tanmāṃsaṃ hūyate 'khilam //
KSS, 2, 6, 30.1 dṛśi dhūmābhitāmrāyāṃ tasyā vahnipradakṣiṇe /
KSS, 3, 3, 98.2 udabhūdguhacandrasya puruṣo vahnimadhyataḥ //
KSS, 3, 6, 74.2 vahniṃ smaranti sma surāḥ pitāmahanideśataḥ //
KSS, 3, 6, 81.2 taddhi dhārayituṃ śakto na vahnir nāmbikāpi vā //
KSS, 3, 6, 83.2 tad arcayainaṃ yenāśu vahnau no janitā sutaḥ //
KSS, 4, 2, 241.2 vahniṃ vivikṣuṃ jīmūtavāhano 'tha jagāda saḥ //
KSS, 5, 2, 93.2 tāvat kuto 'dhunā vahnir vatseti ca samabhyadhāt //
KSS, 5, 2, 104.2 śmaśānavahninā naktaṃcarīsiddhirivārpitā //
Kālikāpurāṇa
KālPur, 56, 49.1 ādhāre vāyumārge hṛdi kamaladale candravat smerasūrye vastau vahnau samiddhe viśatu varadayā mantramaṣṭākṣaraṃ tat /
KālPur, 56, 55.2 dahettṛṇaṃ yathā vahnistathā śatruṃ dahet sadā //
Kṛṣiparāśara
KṛṣiPar, 1, 23.2 śakābdaṃ vahṇisaṃyuktaṃ vedabhāgasamāhṛtam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 165.1 ekādaśīsamutthena vahninā pātakendhanam /
KAM, 1, 199.1 duḥsaho nārako vahnir duḥsahā yamakiṅkarāḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 44.2 vidāhi viṣṭambhakaraṃ madhuraṃ vahnimāndyakṛt //
MPālNigh, Abhayādivarga, 189.2 pācanyuṣṇā kaṭustiktā rucivahnipradīpanī //
MPālNigh, Abhayādivarga, 190.3 atyuṣṇā dāmanī tīkṣṇā vahnibuddhismṛtipradā //
MPālNigh, Abhayādivarga, 278.3 hanti gulmajvaraśvitravahnimāndyakṛmivraṇān //
MPālNigh, 2, 17.2 gajakṛṣṇā kaṭur vātaśleṣmanud vahnivardhinī //
MPālNigh, 2, 20.1 citrakaḥ kaṭukaḥ pāke vahnivatpācano laghuḥ /
MPālNigh, 2, 37.1 vacoṣṇā kaṭukā tiktā vāmanī svaravahnikṛt /
MPālNigh, 2, 41.1 viḍaṅgaṃ kaṭu tiktoṣṇaṃ rūkṣaṃ vahnikaraṃ laghu /
MPālNigh, 2, 54.1 sauvarcalaṃ vahnikaraṃ kaṭūṣṇaṃ viśadaṃ laghu /
MPālNigh, 2, 67.1 kṣārā vahnisamāḥ sarve pācanā bhedidāraṇāḥ /
Mātṛkābhedatantra
MBhT, 1, 11.2 uttāpaṃ janayed dhīmān mandamandena vahninā //
MBhT, 1, 15.1 sārdhena tolakaṃ tāmraṃ vahnimadhye vinikṣipet /
MBhT, 1, 15.2 yathā vahnis tathā tāmraṃ dṛṣṭvā utthāpya yatnataḥ //
MBhT, 1, 18.3 vahniyogena girije lājarūpaṃ cakāra ha //
MBhT, 1, 22.2 śivaṃ vahnisamārūḍhaṃ vāmanetravibhūṣitam /
MBhT, 3, 37.1 sūkṣmasūtre yathā vahnir dehamadhye tathā śivā /
MBhT, 3, 42.1 havir āropamātreṇa vahnir dīpto yathā bhavet /
MBhT, 4, 10.2 kāṣṭhasparśanamātreṇa kāṣṭhe vahnis tṛṇe yathā //
MBhT, 5, 21.1 punaś ca lepayed dhīmān tato vahnau vinikṣipet /
MBhT, 5, 25.1 evaṃ kṛte vahniyoge bhasmasāj jāyate kila /
MBhT, 5, 34.1 samakrośaṃ vahnimadhye sthāpayed bahuyatnataḥ /
MBhT, 5, 37.2 śuddhatāmraṃ vahnimadhye mṛtpātre tolakaṃ mitam //
MBhT, 6, 9.1 śakter lalāṭake netre vahnis tiṣṭhati sarvadā /
MBhT, 6, 12.2 śivavīryaṃ yato vahnirato 'dṛśyaḥ sureśvari //
MBhT, 9, 23.1 vahnisthite maheśāni na spṛśet kuṇḍam uttamam /
MBhT, 9, 26.2 saṃdahed bahuyatnena mandamandena vahninā //
MBhT, 12, 27.2 liṅgamadhye mahāvahniḥ saiva rudraḥ prakīrtitaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 8.0 vidyata eva devatā sā tu śabdān nātiricyate api tu ayogolakavahnivad anupalabhyamānavācyārthapṛthagbhāvaḥ śabda eva teṣu teṣu kriyāviśeṣeṣu aṅgabhāvaṃ gacchan yāgasampradānadevatā viśeṣākhyāṃ labhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 1.0 śivaśaktividyeśvarādāv upādeyasatattve malakarmamāyādau ca heyaparamārthe yeṣāṃ nāsty avabodhaḥ teṣām ajñānamūḍhānāṃ darśanāntarapraṇetṝṇāṃ saṃbandhi mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ lipsavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 2.0 tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 2.0 tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 5.0 atha dhūmamātrasyaiva vahnimātrāvinābhāvalakṣaṇaḥ sambandho gṛhītaḥ tad ihāpi kāryamātrāt kartṛmātrānumānamaduṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 3.0 yathā vahniśakter dāhyaprakāśyārthaviṣaye dāhaprakāśaprakaraṇād gauṇam anekatvaṃ vastuta ekatvāt tasyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 2.0 tathāhi yasminnupacite yasyopacayaḥ yadapacaye ca apacayaḥ tattadātmakaṃ yathā vahnyupacayāpacayayor upacayāpacayāv anugacchedauṣṇyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
Narmamālā
KṣNarm, 3, 108.3 vahnipātraprahāreṇa dagdhabhrūśmaśrulocanaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 6.2, 4.0 vahnisambhūta kṣayamiti //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 12.0 vahnirūpā yasya sūkṣmeṇa adṛṣṭahetukena vahnirūpā ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 13.0 nikhilena tu pipīlikādīnām tu prajāyata vahnau talliṅgatvādityādinā sahāsthiśabdaḥ iti catasro saṃsṛjyamānaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 21.0 vahnirlakṣyate anye ityāha raktenātikṛṣṇam vahnirlakṣyate ityarthaḥ //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 3.1 agniśchāgaratho vahniḥ kṛśānuḥ pāvakaḥ śikhī /
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 11.2 bāṣpe ūṣmāpyatho vahnijihvā kīlā śikhārciṣaḥ //
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 12.2 sphuliṅgolkālātavahnikaṇā jvālolmuke api //
Rasahṛdayatantra
RHT, 2, 3.2 sūtasya kāñjikena tridinaṃ mṛduvahninā svedaḥ //
RHT, 2, 15.1 kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau /
RHT, 7, 1.2 yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt //
RHT, 8, 2.2 śvetai raktaiḥ pītairvahneḥ khalu varṇato jñeyaḥ //
RHT, 13, 7.2 śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ //
RHT, 14, 4.2 dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme //
RHT, 19, 57.2 atimadhuraiśca vinaśyati jaṭharavahniḥ satatabhuktaiśca //
Rasamañjarī
RMañj, 2, 42.3 antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //
RMañj, 2, 45.1 pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahṇinā /
RMañj, 3, 11.1 ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet /
RMañj, 3, 36.3 dhmātaṃ vahṇau dalacayaṃ pinākaṃ visṛjatyalam //
RMañj, 3, 42.1 dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet /
RMañj, 6, 30.1 śoṣayitvā puṭedgarbhe vahniṃ dattvā parāhnike /
RMañj, 6, 104.2 guñjaikaṃ vahṇinīreṇa śṛṅgaverarasena vā //
RMañj, 6, 113.2 dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ //
RMañj, 6, 154.2 susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca //
RMañj, 6, 161.1 adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet /
RMañj, 6, 164.1 vahniḥ śuṇṭhī viḍaṅgāpi bilvaṃ ca lavaṇaṃ samam /
RMañj, 6, 192.3 viṣūciśūlavātādivahṇimāṃdyapraśāntaye //
RMañj, 6, 203.2 sarjikṣāraṃ yavakṣāraṃ vahṇisaindhavajīrakam //
RMañj, 6, 205.0 maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye //
RMañj, 6, 237.1 vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā /
RMañj, 6, 290.2 vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet //
RMañj, 10, 23.1 huṅkāraḥ śītalo yasya phutkāro vahṇisannibhaḥ /
RMañj, 10, 25.1 araśmibimbaṃ sūryasya vahneścaivāṃśuvarjitam /
Rasaprakāśasudhākara
RPSudh, 1, 26.2 malo viṣaṃ tathā vahnirmado darpaśca vai kramāt /
RPSudh, 1, 92.2 gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet //
RPSudh, 3, 4.1 niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet /
RPSudh, 3, 8.1 ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā /
RPSudh, 3, 11.2 kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ //
RPSudh, 3, 16.2 dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt //
RPSudh, 3, 21.1 divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /
RPSudh, 3, 21.2 sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt //
RPSudh, 3, 33.2 tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam //
RPSudh, 3, 37.2 kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā //
RPSudh, 4, 10.1 madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ /
RPSudh, 4, 23.2 yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret /
RPSudh, 4, 52.2 cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //
RPSudh, 5, 13.2 paścātkulatthaje kvāthe takre mūtre'tha vahninā //
RPSudh, 5, 27.1 sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam /
RPSudh, 5, 36.1 yadi cet śatavārāṇi pācayettīvravahninā /
RPSudh, 5, 99.1 vahniṃ kuryādaṣṭayāmaṃ svāṃgaśītaṃ samuddharet /
RPSudh, 6, 8.1 vālukāyaṃtramadhye tu vahniṃ dvādaśayāmakam /
RPSudh, 6, 46.1 vahninā svedayedrātrau prātarutthāya mardayet /
RPSudh, 6, 71.1 vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham /
RPSudh, 7, 10.1 kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri /
RPSudh, 7, 34.1 vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam /
RPSudh, 8, 23.1 dhūmrasyaivaṃ rodhanaṃ ca prakuryācchāṇairdadyātsvedanaṃ mandavahnau /
RPSudh, 8, 23.2 paścāttoyenaiva bhāvyaṃ ca cūrṇaṃ golaṃ kṛtvā maṃdavahnau vipācya //
RPSudh, 8, 28.1 tasyādhastād aṣṭayāmaṃ prakuryādvahniṃ śīte karṣamātraṃ viṣaṃ hi /
RPSudh, 10, 13.3 kathitā varamūṣā sā yāmaṃ vahniṃ saheta vai //
RPSudh, 10, 20.1 caturyāmaṃ dhmāpitā hi dravate naiva vahninā /
RPSudh, 10, 42.2 sahasrārdhaiśca vai samyagvahniṃ prajvālayettataḥ //
RPSudh, 10, 50.2 upariṣṭādadhastācca vahniṃ kuryātprayatnataḥ /
RPSudh, 11, 29.2 mandavahnau ca prapuṭet dvitrivāraṃ prayatnataḥ //
RPSudh, 11, 50.1 yāmatritayaparyantaṃ vahniṃ kuryātprayatnataḥ /
RPSudh, 11, 67.2 vahniṃ dvādaśabhiryāmaiḥ kuryācchītaṃ samāharet //
RPSudh, 11, 97.2 kācakūpyāṃ nidhāyātha vahniṃ kuryātprayatnataḥ //
RPSudh, 11, 103.1 pūrvavatpācayed vahnau svāṃgaśītaṃ samuddharet /
RPSudh, 11, 119.2 paścāccullyāṃ samāropya vahniṃ kuryācchanaiḥ śanaiḥ //
RPSudh, 12, 10.1 supācitaṃ vai mṛduvahninā tathā darvīpralepo'pi hi jāyate yathā /
Rasaratnasamuccaya
RRS, 1, 62.1 vinivārayituṃ vahniḥ sambhogaṃ preṣitaḥ suraiḥ /
RRS, 1, 65.1 prakṣipto vadane vahnergaṅgāyāmapi so 'patat /
RRS, 1, 89.3 patito darade deśe gauravādvahnivaktrataḥ //
RRS, 2, 8.1 vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /
RRS, 2, 86.1 vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /
RRS, 2, 107.1 vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam /
RRS, 2, 136.2 vaṅgavaddravate vahnau capalastena kīrtitaḥ //
RRS, 3, 40.1 bhajedrātrau tathā vahniṃ samutthāya tathā prage /
RRS, 4, 43.2 vajraṃ bhasmatvamāyāti karmavajjñānavahninā //
RRS, 4, 68.1 ahorātratrayaṃ yāvat svedayet tīvravahninā /
RRS, 5, 2.1 prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam /
RRS, 5, 6.2 abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //
RRS, 5, 59.2 mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam //
RRS, 5, 177.1 evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā /
RRS, 5, 189.1 grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ sudurjaram /
RRS, 7, 3.2 vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //
RRS, 8, 55.1 drute vahnisthite lohe viramyāṣṭanimeṣakam /
RRS, 8, 60.0 vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam //
RRS, 8, 94.1 vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ /
RRS, 9, 18.2 toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam //
RRS, 9, 26.1 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /
RRS, 9, 56.2 ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ /
RRS, 9, 61.2 vahnimṛtsnā bhaved ghoravahnitāpasahā khalu //
RRS, 9, 64.1 tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /
RRS, 9, 70.1 mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ /
RRS, 10, 14.3 yāmayugmaparidhmānān nāsau dravati vahninā //
RRS, 10, 50.1 yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ /
RRS, 10, 52.3 vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam //
RRS, 10, 60.2 vahninā vihite pāke tadbhāṇḍapuṭamucyate //
RRS, 11, 20.1 viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ /
RRS, 11, 34.1 gṛhakanyā malaṃ hanyāttriphalā vahnināśinī /
RRS, 11, 45.2 kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim //
RRS, 11, 75.1 bhasmīkṛto gacchati vahniyogād rasaḥ sajīvaḥ sa khalu pradiṣṭaḥ /
RRS, 12, 34.2 vahnau pacenmṛduni pātraśiraḥsthaśālīvaivarṇyamātram avadhiṃ pravidhāya dhīmān //
RRS, 12, 94.1 rasagandhakatāmrābhraṃ lāṅgalīvahnirāmaṭham /
RRS, 12, 124.1 vahnitrikaṭubhṛṅgāhvahemamākṣikamabhrakam /
RRS, 12, 146.2 taṃ golakaṃ bhāṇḍamadhye pācayeddīpavahninā //
RRS, 13, 70.2 cūrṇaṃ dattvā paceccullyā yāmāṣṭa mṛduvahninā /
RRS, 13, 83.2 bhṛṅgarājasya vahneśca pratyahaṃ dravabhāvitam //
RRS, 14, 3.2 vahnau bhasmīkṛtaṃ cetthaṃ mayūrakasututthakam //
RRS, 14, 45.1 saṃskṛtya dugdhikāṃ vahnau vireke ca prayojayet /
RRS, 14, 65.1 no ceduddīpito vahniḥ kṣaṇāddhātūnpacatyataḥ /
RRS, 14, 71.1 kṣayagrahaṇyatīsāravahnidaurbalyakāsinām /
RRS, 14, 93.1 vibhāvya palikāmadhye kṣiptvā badaravahninā /
RRS, 15, 10.1 andhamūṣāgataṃ pācyaṃ tridinaṃ tuṣavahninā /
RRS, 15, 15.2 ruddhvāsyaṃ tadadho vahniṃ jvālayetsārdhavāsaram //
RRS, 15, 18.2 yakṣmāṇaṃ vātaśūlaṃ jvaramapi nikhilaṃ vahnimāndyaṃ ca gulmaṃ tattadrogaghnayogaiḥ sakalagadacayaṃ dīpanaṃ tatkṣaṇena //
RRS, 15, 54.2 ārdrakeṇātha vā dadyādvahnimāndye viśeṣataḥ //
RRS, 15, 77.2 maricaṃ pippalī kuṣṭhaṃ pathyā vahnyajamodakam //
RRS, 16, 41.2 mandavahnau śanaiḥ svedyaṃ yāmārdhaṃ lauhapātrake //
RRS, 16, 100.1 vahniśuṃṭhībiḍaṃ bilvaṃ lavaṇaṃ peṣayetsamam /
RRS, 16, 131.1 cullyāṃ niveśya yatnena jvālayenmṛduvahninā /
RRS, 16, 154.2 sarjīkṣāraṃ yavakṣāraṃ vahnisaindhavajīrakam //
RRS, 16, 156.1 maricābhāṃ vaṭīṃ khādedvahnimāṃdyapraśāṃtaye /
RRS, 16, 158.2 niṣkārdhaṃ bhakṣayennityaṃ naṣṭavahnipradīptaye //
Rasaratnākara
RRĀ, R.kh., 1, 10.1 āyurdraviṇamārogyaṃ vahnir medhā mahad balam /
RRĀ, R.kh., 1, 27.1 nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ /
RRĀ, R.kh., 1, 28.2 vahner dāho bījanāśaścāñcalyānmaraṇaṃ viṣāt //
RRĀ, R.kh., 2, 6.1 rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam /
RRĀ, R.kh., 2, 30.2 cullyopari paced vahnau bhasma syādaruṇopamam //
RRĀ, R.kh., 3, 5.1 tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam /
RRĀ, R.kh., 4, 2.2 pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā //
RRĀ, R.kh., 4, 47.2 vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam //
RRĀ, R.kh., 5, 8.1 tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā /
RRĀ, R.kh., 6, 6.1 vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet /
RRĀ, R.kh., 6, 7.1 dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet /
RRĀ, R.kh., 6, 41.2 ekīkṛtya lauhapātre pācayenmṛduvahninā //
RRĀ, R.kh., 7, 31.2 vahnisaṃdīpanaṃ kṛtvā praharadvayena vidrumaṃ mriyate //
RRĀ, R.kh., 10, 61.1 prathamaṃ vahnikharparikāyāṃ manāgbhṛṣṭvā vakṣyamāṇamantreṇa nirviṣaṃ vidhāya gṛhṇīyāditi /
RRĀ, R.kh., 10, 68.2 lauhaḥ kiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi //
RRĀ, R.kh., 10, 77.0 vahnau jvalanti tapane vilayaṃ prayānti klidyanti koṣṇasalile payasā samānāḥ //
RRĀ, Ras.kh., 1, 6.2 śyāmāvahniviḍaṅgāni tryūṣaṇaṃ triphalā vṛṣaḥ //
RRĀ, Ras.kh., 2, 78.1 tasmin pādaṃ mṛtaṃ svarṇaṃ kṣiptvā vahnyārdrakadravaiḥ /
RRĀ, Ras.kh., 3, 95.2 udare jāyate vahniḥ pibetkṣīraṃ punaḥ punaḥ //
RRĀ, Ras.kh., 4, 7.2 agnivarṇaṃ kṣipetkṣīre kṛṣṇābhraṃ vahnitāpitam //
RRĀ, Ras.kh., 4, 69.2 taccūrṇaṃ vākucīvahnisarpākṣībhṛṅgarāṭsamam //
RRĀ, Ras.kh., 5, 20.1 sarvaṃ caturguṇe taile pācayenmṛduvahninā /
RRĀ, Ras.kh., 6, 81.2 mucyate baddhaṣaṇḍho'pi kṣīrairvahniṃ pibedanu //
RRĀ, Ras.kh., 7, 5.2 taṃ viṃśatipale pacyātsapiṇḍaṃ mandavahninā //
RRĀ, V.kh., 2, 50.2 dinānte pātanāyantre pātayeccaṇḍavahninā //
RRĀ, V.kh., 6, 44.1 sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā /
RRĀ, V.kh., 6, 56.2 tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam //
RRĀ, V.kh., 6, 105.1 dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā /
RRĀ, V.kh., 8, 30.2 bhāṇḍamadhye nidhāyātha pācayeddīpavahninā //
RRĀ, V.kh., 9, 62.2 tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt //
RRĀ, V.kh., 9, 63.2 kārīṣavahninā pacyāt ahorātrātsamuddharet //
RRĀ, V.kh., 10, 80.1 mūlakārdrakavahnīnāṃ kṣāraṃ gomūtralolitam /
RRĀ, V.kh., 10, 88.2 tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā //
RRĀ, V.kh., 11, 33.1 vandhyākarkoṭakī vahnirvyastaṃ vātha samastakam /
RRĀ, V.kh., 12, 35.1 yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ /
RRĀ, V.kh., 13, 6.1 bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavā /
RRĀ, V.kh., 13, 68.1 guṃjāpiṇyākavahnīnāṃ pratikarṣaṃ niyojayet /
RRĀ, V.kh., 14, 48.1 taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā /
RRĀ, V.kh., 15, 47.2 mūṣārdhaṃ vinyasettatra karīṣatuṣavahninā //
RRĀ, V.kh., 15, 99.2 ṣaḍguṇaṃ jārayedevaṃ gaṃdhakaṃ mṛduvahninā //
RRĀ, V.kh., 15, 119.2 mūṣāyantreṇa tatsūtaṃ pacetkārīṣavahninā //
RRĀ, V.kh., 16, 17.2 pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā //
RRĀ, V.kh., 16, 58.1 vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā /
RRĀ, V.kh., 16, 67.2 vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā //
RRĀ, V.kh., 16, 78.2 ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā //
RRĀ, V.kh., 16, 108.2 pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā //
RRĀ, V.kh., 19, 53.1 kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā /
RRĀ, V.kh., 19, 56.2 raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet //
RRĀ, V.kh., 20, 20.2 taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā //
RRĀ, V.kh., 20, 24.1 pātayetpātanāyaṃtre dinaikaṃ mandavahninā /
Rasendracintāmaṇi
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
RCint, 2, 13.2 vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //
RCint, 3, 1.2 svābhāvikadravatve sati vahninānucchidyamānatvaṃ mūrtibaddhatvam //
RCint, 3, 14.2 dinaṃ vyoṣavarāvahnikanyākalkeṣu kāñjike /
RCint, 3, 44.2 yāvaddināni vahnistho jāraṇe dhāryate rasaḥ //
RCint, 3, 66.1 mūlakārdrakavahnīnāṃ kṣāraṃ gomūtragālitam /
RCint, 3, 88.1 aticipiṭapātryā pidhāya saṃlipya vahninā yojyaḥ /
RCint, 3, 88.3 aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ //
RCint, 3, 100.2 vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ //
RCint, 3, 170.2 vahnirekaḥ śambhurekaḥ śatāṃśavidhirīritaḥ //
RCint, 3, 183.1 snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
RCint, 3, 225.2 sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ //
RCint, 4, 3.1 yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet /
RCint, 4, 16.1 vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet /
RCint, 6, 37.2 pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham /
RCint, 6, 70.2 āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam //
RCint, 8, 53.2 śigruvahṇikaṭukyadbhiḥ saptadhā bhāvayetpṛthak //
RCint, 8, 63.2 vahnau nikṣipya vidhivacchālāṅgāreṇa nirdhamet //
RCint, 8, 70.2 mānakandakabhallātavahnīnāṃ sūraṇasya ca //
RCint, 8, 77.1 sadyo vahṇikaraṃ caiva bhasmakaṃ ca niyacchati /
RCint, 8, 81.3 nirmūlaṃ dahyate śīghraṃ yathā tūlaṃ ca vahṇinā //
RCint, 8, 96.2 drāvayati lohadoṣān vahṇirnavanītapiṇḍamiva //
RCint, 8, 98.2 lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ //
RCint, 8, 121.2 vaidikavidhinā vahṇiṃ nidhāya dattvāhutīstatra //
RCint, 8, 127.1 vahṇerbāhyajvālā boddhavyā jātu naiva kuñcikayā /
RCint, 8, 146.2 tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā //
RCint, 8, 225.1 lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi /
RCint, 8, 278.2 kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ //
Rasendracūḍāmaṇi
RCūM, 3, 3.2 vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //
RCūM, 4, 77.1 drute vahnisthite lauhe viramyāṣṭanimeṣakam /
RCūM, 4, 81.1 vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam /
RCūM, 4, 110.1 vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ /
RCūM, 5, 52.1 ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ /
RCūM, 5, 56.1 tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /
RCūM, 5, 59.2 vahnimṛtsnā bhavedghoravahnitāpasahā khalu //
RCūM, 5, 82.1 mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ /
RCūM, 5, 93.1 ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ /
RCūM, 5, 109.1 yāmayugmam atidhmānānnāsau dravati vahninā /
RCūM, 5, 110.2 varamūṣeti nirdiṣṭā yāmaṃ vahniṃ saheta ca //
RCūM, 5, 147.1 yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ /
RCūM, 5, 150.1 vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam /
RCūM, 5, 158.2 vahninā vihite pāke tadbhāṇḍapuṭamucyate //
RCūM, 8, 9.2 vyāghrikā rākṣasī vahniścāṇḍālī gajakarṇikā //
RCūM, 8, 10.2 śṛgālajihvikā vahnirmadanī lāṅgalī tathā //
RCūM, 10, 8.1 vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /
RCūM, 10, 11.1 snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam /
RCūM, 10, 100.2 vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam /
RCūM, 10, 140.1 vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /
RCūM, 11, 28.2 bhajedrātrau tathā vahniṃ samutthāya tataḥ prage //
RCūM, 12, 38.2 vajraṃ bhasmatvamāyāti karmavajjñānavahninā //
RCūM, 12, 62.1 ahorātratrayaṃ yāvatsvedayettīvravahninā /
RCūM, 13, 4.2 lohapātre paridrāvya bādareṇālpavahninā //
RCūM, 14, 2.1 prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam /
RCūM, 14, 5.2 abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //
RCūM, 14, 152.1 evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā /
RCūM, 14, 160.1 grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ ca durjayam /
RCūM, 15, 5.1 devaiḥ saṃpreṣito vahniḥ surataṃ vinivāritum /
RCūM, 15, 8.1 nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat /
RCūM, 15, 23.1 doṣo malo viṣaṃ vahnir mado darpaśca tatphalam /
RCūM, 15, 37.2 mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye //
RCūM, 16, 33.1 vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /
Rasendrasārasaṃgraha
RSS, 1, 10.1 nāgo vaṅgo malo vahniścāñcalyaṃ ca viṣaṃ giriḥ /
RSS, 1, 25.2 rājavṛkṣo malaṃ hanti citrako vahnidūṣaṇam //
RSS, 1, 74.2 antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahniṃ dṛḍhaṃ ghasraṃ grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //
RSS, 1, 141.2 yanna śabdāyate vahnau naivocchūnaṃ bhaved api /
RSS, 1, 143.2 caturthaṃ ca varaṃ jñeyaṃ na vahnau vikṛtiṃ vrajet //
RSS, 1, 152.2 rambhādikṣāratoyena pacedgomayavahninā //
RSS, 1, 203.1 muhuḥ śūraṇakandasthaṃ svedayedvaravahninā /
RSS, 1, 244.2 śūlāmlapittaviṣṭambhamehahṛd vahnidīpanaḥ //
RSS, 1, 346.2 dhamedvahnau punarlauhaṃ tadā yojyaṃ rasāyane //
Rasādhyāya
RAdhy, 1, 17.1 maladoṣo bhavedeko dvitīyo vahnisambhavaḥ /
RAdhy, 1, 58.2 triphalārājikāvahniviṣaśigrusamāṃśakaiḥ //
RAdhy, 1, 76.1 svedanair vahnir utpanno raso jāto bubhukṣitaḥ /
RAdhy, 1, 77.1 rājikālavaṇavahnimūlakai rūṣaṇāikayutaiḥ kalāṃśakaiḥ /
RAdhy, 1, 77.2 pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate //
RAdhy, 1, 86.1 vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca /
RAdhy, 1, 121.2 taptakharparavinyastaṃ pradahettīvravahninā //
RAdhy, 1, 131.1 tato lohakapālasthaṃ svedayenmṛduvahninā /
RAdhy, 1, 136.2 haṭhena vahninādhmātaḥ sthirībhūtasuvarṇavat //
RAdhy, 1, 205.1 mriyate na viṣeṇāpi dahyate naiva vahninā /
RAdhy, 1, 278.2 pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ //
RAdhy, 1, 369.1 ahorātraṃ mṛduvahnimekaviṃśativāsarān /
RAdhy, 1, 388.1 kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ /
RAdhy, 1, 388.2 jvālanīyo haṭho vahniryāvadyāmacatuṣṭayam //
RAdhy, 1, 432.2 ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 69.2, 6.0 tato yā upari sthālī tasyā bundhe bāhyapārśve gomayaṃ dattvādhastanasthabundhādho yāmamātraṃ mṛduvahnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 169.2, 1.0 catuṣpāde lohaṣairaleṣāparasūtvaṃ tasmāccatuḥṣaṣṭiguṇaṃ jīrṇamanaḥśilāsattvaṃ pāradaṃ ca kṣiptvā thūthāviḍena saṃpiṣann adho mṛduvahnir jvālayet //
RAdhyṬ zu RAdhy, 206.2, 12.0 sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati //
RAdhyṬ zu RAdhy, 287.2, 1.1 bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ /
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 478.2, 13.0 sarvamauṣadhaṃ vastre baddhvā dolāyantre sthālikāyāṃ tena śrīṣaṇḍena komalavahninā dinadvayaṃ svedayitvottārya guṭikāṃ kṛtvā paścāt krameṇa pañcāmṛtena svedayet //
RAdhyṬ zu RAdhy, 478.2, 16.0 prathamaṃ guṭikāṃ madhunā saha kāṃsyalohapātre vālukāpūrṇasthālikāmadhye kṣepyaḥ 12 sā sthālī culhikāyāṃ caṭāyyādho'ṣṭau praharān vahnirjvālanīyaḥ //
Rasārṇava
RArṇ, 2, 117.2 vahnimadhye tadā sūto badhyate niścalastathā //
RArṇ, 2, 118.0 yadā ca calati dhyānaṃ raso vahnau na tiṣṭhati //
RArṇ, 4, 9.2 toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam //
RArṇ, 4, 15.1 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /
RArṇ, 4, 26.1 vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet /
RArṇ, 4, 33.2 peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam //
RArṇ, 6, 16.1 dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā /
RArṇ, 7, 24.2 vaṅgavaddravate vahnau capalas tena kīrtitaḥ //
RArṇ, 7, 32.0 kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ //
RArṇ, 7, 44.1 sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ /
RArṇ, 7, 89.1 sūryāvartodakakaṇāvahniśigruśiphārasaiḥ /
RArṇ, 7, 130.2 matsyapittena deveśi vahnisthaṃ dhārayet priye //
RArṇ, 7, 146.1 milanti ca rasenāśu vahnisthānyakṣayāṇi ca /
RArṇ, 8, 33.1 etatpraliptamūṣāyāṃ sudhmātās tīvravahninā /
RArṇ, 8, 75.2 dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet //
RArṇ, 10, 31.1 pāradasya trayo doṣā viṣaṃ vahnirmalas tathā /
RArṇ, 10, 31.2 viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ /
RArṇ, 10, 42.1 aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye /
RArṇ, 10, 45.1 triphalāvahnimūlatvāt gṛhakanyārasānvitam /
RArṇ, 11, 5.1 yāvaddināni vahnistho jāryate dhāryate rasaḥ /
RArṇ, 11, 85.2 vahnisūtakayor vairaṃ tayormitreṇa mitratā //
RArṇ, 11, 195.2 tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam //
RArṇ, 12, 75.2 akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati //
RArṇ, 12, 154.1 sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ /
RArṇ, 15, 14.2 puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā //
RArṇ, 15, 29.1 svedayejjārayeccaiva tato vahnisaho bhavet /
RArṇ, 15, 118.2 mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam //
RArṇ, 15, 158.2 dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt //
RArṇ, 16, 80.2 taptāyase'thavā lohamuṣṭinā mṛduvahninā //
RArṇ, 17, 115.1 ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā /
RArṇ, 17, 141.2 kṛtvā palāśapatre tu taddahenmṛduvahninā //
Ratnadīpikā
Ratnadīpikā, 3, 13.2 yo maṇirdṛśyate dūrāt jalavahnisamacchaviḥ //
Rājanighaṇṭu
RājNigh, Parp., 102.1 kṣudrāmlī ca rase sāmlā soṣṇā sā vahnivardhanī /
RājNigh, Pipp., 44.1 analo dāruṇo vahniḥ pāvakaḥ śabalas tathā /
RājNigh, Pipp., 66.1 jīrakāḥ kaṭukāḥ pāke krimighnā vahnidīpanāḥ /
RājNigh, Mūl., 143.2 dṛṣṭiprasādaṃ kurute viśeṣād rucipradaṃ dīptikaraṃ ca vahneḥ //
RājNigh, Mūl., 146.2 kaṇṭhāmayaharaṃ svādu vahnidīpanakārakam //
RājNigh, Mūl., 156.1 varṣābhūvasukau śleṣmavahnimāndyānilāpahau /
RājNigh, Śālm., 45.2 jñeyaḥ kroṣṭuphalaś caiva vahnīndugaṇitāhvayaḥ //
RājNigh, Śālm., 91.3 sūcīmukhaḥ puṇyatṛṇo vahniḥ pūtatṛṇo dviṣaṭ //
RājNigh, Prabh, 40.2 pāṣāṇāntaka ity ukto vahnicandramitāhvayaḥ //
RājNigh, Kar., 62.2 cakṣuṣyo vraṇaropī vahnistambhaṃ karoti yogaguṇāt //
RājNigh, Kar., 174.2 sarasijasalilajapaṅkeruharājīvāni vedavahnimitāni //
RājNigh, Āmr, 54.1 mādhvīkaṃ nārikelaṃ phalam atimadhuraṃ durjaraṃ jantukāri snigdhaṃ vātātisāraśramaśamanam atha dhvaṃsanaṃ vahnidīpteḥ /
RājNigh, Āmr, 63.2 vahner māndyakarī gurur viṣaharā hṛdyā ca datte balaṃ snigdhā vīryavivardhanī ca kathitā piṇḍākhyakharjūrikā //
RājNigh, Āmr, 67.2 vahnir varataruś ceti vijñeyaḥ ṣoḍaśāhvayaḥ //
RājNigh, Āmr, 106.1 drākṣābālaphalaṃ kaṭūṣṇaviśadaṃ pittāsradoṣapradaṃ madhyaṃ cāmlarasaṃ rasāntaragate rucyātivahnipradam /
RājNigh, Āmr, 173.1 nimbūkaḥ syād amlajambīrakākhyo vahnir dīpyo vahnibījo 'mlasāraḥ /
RājNigh, Āmr, 176.1 jambīrasya phalaṃ rase 'mlamadhuraṃ vātāpahaṃ pittakṛt pathyaṃ pācanarocanaṃ balakaraṃ vahner vivṛddhipradam /
RājNigh, Āmr, 185.2 śūlagulmodarādhmānakṛmighno vahnidīpanaḥ //
RājNigh, Āmr, 215.2 devī divyā ca vijayā vahninetramitābhidhā //
RājNigh, 12, 35.2 madagandho gandhiparṇo vijñeyo vahnibhūmitaḥ //
RājNigh, 12, 53.2 dāhaṃ yā naiti vahnau śimiśimiti ciraṃ carmagandhā hutāśe sā kastūrī praśastā varamṛgatanujā rājate rājabhogyā //
RājNigh, 13, 69.1 gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt /
RājNigh, 13, 115.1 yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila /
RājNigh, 13, 205.2 yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ //
RājNigh, Pānīyādivarga, 2.2 ghanarasanimnagameghaprasavarasāś ceti vahnimitāḥ //
RājNigh, Pānīyādivarga, 19.2 vahnidīpanakaraṃ virocanaṃ yāmunaṃ jalam idaṃ balapradam //
RājNigh, Pānīyādivarga, 27.1 śoṇe ghargharake jalaṃ tu rucidaṃ saṃtāpaśoṣāpahaṃ pathyaṃ vahnikaraṃ tathā ca baladaṃ kṣīṇāṅgapuṣṭipradam /
RājNigh, Pānīyādivarga, 47.0 hradavāri vahnijananaṃ madhuraṃ kaphavātahāri pathyaṃ ca //
RājNigh, Pānīyādivarga, 65.2 bhuktvā tūrdhvamidaṃ ca puṣṭijananaṃ prāk ced apuṣṭipradaṃ rucyaṃ jāṭharavahnipāṭavakaraṃ pathyaṃ ca bhuktyantare //
RājNigh, Pānīyādivarga, 66.2 tasmānnaro vahnivivardhanārthaṃ muhur muhur vāri pibed abhūri //
RājNigh, Kṣīrādivarga, 23.2 bālye vahnikaraṃ tato balakaraṃ vīryapradaṃ vārddhake rātrau kṣīramanekadoṣaśamanaṃ sevyaṃ tataḥ sarvadā //
RājNigh, Kṣīrādivarga, 49.1 dadhyamlaṃ guru vātadoṣaśamanaṃ saṃgrāhi mūtrāvahaṃ balyaṃ śophakaraṃ ca rucyaśamanaṃ vahneśca śāntipradam /
RājNigh, Kṣīrādivarga, 52.1 trikaṭukayutametadrājikācūrṇamiśraṃ kaphaharam anilaghnaṃ vahnisaṃdhukṣaṇaṃ ca /
RājNigh, Kṣīrādivarga, 77.2 vahnervṛddhikaraṃ vipākamadhuraṃ vṛṣyaṃ vapuḥsthairyadaṃ gavyaṃ havyatamaṃ ghṛtaṃ bahuguṇaṃ bhogyaṃ bhavedbhāgyataḥ //
RājNigh, Māṃsādivarga, 23.0 rurukravyaṃ guru snigdhaṃ mandavahnibalapradam //
RājNigh, Māṃsādivarga, 27.2 bahupuṣṭipradaṃ caiva durjaraṃ mandavahnidam //
RājNigh, Māṃsādivarga, 59.2 vahnikṛt sarvaśūlaghnam uṣṇaṃ vātāmayāpaham //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 5.0 palaśatenādhikaṃ śarkarāyā ardhabhāram ghṛtasya trīṇy āḍhakāni dve cāḍhake tailāt tatsarvaṃ vahnau pacet //
SarvSund zu AHS, Utt., 39, 71.2, 11.0 evaṃ kṛtabhallātakaprayogo'pūrvā abhilaṣitā dayitāḥ āśiṣo labhate tathā viśeṣeṇa vahnipāṭavam //
Skandapurāṇa
SkPur, 1, 25.1 kathaṃ rudrasutaścāsau vahnigaṅgāsutaḥ katham /
SkPur, 10, 25.2 dadāha vai svakaṃ dehaṃ svasamutthena vahninā //
SkPur, 10, 39.1 candradivākaravahnisamākṣaṃ candranibhānanapadmadalākṣam /
SkPur, 13, 11.1 maṇipradīptojjvalakuṇḍalaś ca vahnyarkatejaḥpratime vimāne /
SkPur, 13, 14.2 vahniḥ samabhyetya surendramadhye jvalanpratasthau varaveṣadhārī //
SkPur, 13, 20.1 diteḥ sutānāṃ ca mahāsurāṇāṃ vahnyarkaśakrānilatulyabhāsām /
SkPur, 13, 38.1 yamasya stambhito daṇḍastejo vahneḥ śaśeḥ prabhā /
SkPur, 13, 129.2 havirjuhomi vahnau tu upādhyāyapade sthitaḥ /
SkPur, 15, 5.1 tato 'sya netrajo vahnirjvālāmālāsahasravān /
SkPur, 15, 19.3 namaḥ sahasraliṅgāya vahniliṅgāya vai namaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 3.0 pūrvaṃ prathamaṃ pāvakena vahninā kṛtābhyudgatiriva //
Tantrasāra
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 14.0 tatra prāṇam uccicārayiṣuḥ pūrvaṃ hṛdaya eva śūnye viśrāmyati tato bāhye prāṇodayāt tato 'pi bāhyaṃ prati apānacandrāpūraṇena sarvātmatāṃ paśyati tataḥ anyanirākāṅkṣo bhavati tataḥ samānodayāt saṃghaṭṭaviśrāntim anubhavati tata udānavahnyudaye mātṛmeyādikalanāṃ grasate //
TantraS, 5, 15.0 tadgrāsakavahnipraśame vyānodaye sarvāvacchedavandhyaḥ sphurati //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
Tantrāloka
TĀ, 1, 70.2 ko bhedo vastuto vahnerdagdhṛpaktṛtvayoriva //
TĀ, 1, 305.1 astrārcā vahnikāryaṃ cāpyadhivāsanamagnigam /
TĀ, 3, 116.1 na cārkasomavahnīnāṃ tatprakāśādvinā mahaḥ /
TĀ, 3, 123.1 yo 'yaṃ vahneḥ paraṃ tattvaṃ pramāturidameva tat /
TĀ, 3, 157.2 vāyurityucyate vahnirbhāsanātsthairyato dharā //
TĀ, 4, 152.2 saṃhṛtiṃ kalayatyeva svātmavahnau vilāpanāt //
TĀ, 4, 166.2 kālo vyavacchittadyukto vahnirbhoktā yataḥ smṛtaḥ //
TĀ, 5, 24.2 vahnyarkasomaśaktīnāṃ tadeva tritayaṃ bhavet //
TĀ, 5, 27.1 ekaikamāsāṃ vahnyarkasomatacchāntibhāsanam /
TĀ, 5, 48.1 udānavahnau viśrānto mahānandaṃ vibhāvayet /
TĀ, 5, 65.1 saṃjīvanyamṛtaṃ bodhavahnau visṛjati sphuran /
TĀ, 5, 77.1 tajjñeyaṃ saṃvidākhyena vahninā pravilīyate /
TĀ, 5, 77.2 vilīnaṃ tat trikoṇe 'smiñśaktivahnau vilīyate //
TĀ, 5, 111.1 ānandacakraṃ vahnyaśri kanda udbhava ucyate /
TĀ, 6, 25.2 ūrdhvavaktro raviścandro 'dhomukho vahnirantare //
TĀ, 6, 140.2 brahmāho 'nte kālavahnerjvālā yojanalakṣiṇī //
TĀ, 6, 141.2 nirayebhyaḥ purā kālavahnervyaktiryatastataḥ //
TĀ, 6, 248.1 dinarātryavibhāge tu dṛgvahnyabdhyasucāraṇāḥ /
TĀ, 8, 37.1 te kālavahnisaṃtāpadīnākrandaparāyaṇāḥ /
TĀ, 8, 131.1 bhṛgau vahnau jale ye ca saṃgrāme cānivartinaḥ /
TĀ, 8, 205.2 te cainaṃ vahnimāyānti vāhnīṃ ye dhāraṇāṃ śritāḥ //
TĀ, 8, 371.2 vijayo niḥśvāsaśca svāyambhuvo vahnivīrarauravakāḥ //
TĀ, 8, 412.1 ityaṣṭakaṃ jale 'gnau vahnyatiguhyadvayaṃ maruti vāyoḥ /
TĀ, 8, 438.2 adhare 'nantaḥ prācyāḥ kapālivahnyantanirṛtibalākhyāḥ //
TĀ, 16, 24.2 vahnisthe ca krameṇetthaṃ yāvatsvasminsvavāmataḥ //
TĀ, 16, 71.1 paśorvapāmedasī ca gālite vahnimadhyataḥ /
TĀ, 16, 82.1 homādhikaraṇatvena vahnāvahamavasthitaḥ /
TĀ, 16, 87.2 eko yathāhaṃ vahnyādiṣaḍrūpo 'smi tathā sphuṭam //
TĀ, 16, 93.2 tāpanirgharṣasekādipāramparyeṇa vahnitām //
TĀ, 17, 64.1 tato 'pi jalatattvasya vahnau vyomni cidātmake /
TĀ, 17, 66.2 pūrṇāhutyā samaṃ vahnimantratejasi nirdahet //
TĀ, 17, 67.2 vyaktarūpastato vahnau pāśaploṣavidhāyakaḥ //
TĀ, 17, 81.2 śiṣyasaṃvidabhinnāṃ ca mantravahnyādyabhedinīm //
TĀ, 19, 21.1 śrīmaddīkṣottare tveṣa vidhirvahnipuṭīkṛtaḥ /
TĀ, 20, 2.1 trikoṇe vahnisadane vahnivarṇojjvale 'bhitaḥ /
TĀ, 20, 2.1 trikoṇe vahnisadane vahnivarṇojjvale 'bhitaḥ /
TĀ, 20, 4.1 vahnidīpitaphaṭkāradhoraṇīdāhapīḍitam /
TĀ, 26, 69.2 kṛtvā vā vahnigāṃ mantratṛptiṃ proktavidhānataḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 12.1 īśānaṃ vahnisaṃyuktaṃ vāmanetrendusaṃyutam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 23.3 candrabījaṃ samuccārya ādyaṃ vahnisamāgatam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 60.1 vahninā veṣṭanaṃ kāryaṃ bhūtaśuddhim athācaret /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 10.2 sarvapāpaharaṃ rephaṃ tasmād vahnirna cānyathā //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 20.3 liṅgamadhye mahattejo vahnirūpaṃ ca sundari //
Ānandakanda
ĀK, 1, 1, 11.2 kapotarūpamāsthāya vahniḥ prāgād gavākṣataḥ //
ĀK, 1, 1, 12.2 nikṣiptaṃ vadane vahnerāvayosteja ujjvalam //
ĀK, 1, 2, 104.2 ākāśādvāyumādadyāttasmādvahniṃ samāharet //
ĀK, 1, 2, 105.1 vahnerāpaḥ samādeyāstābhyo bhūmiṃ samāharet /
ĀK, 1, 2, 119.2 paścimasyāṃ śivaṃ vahniṃ vāyavyām uttare hyumām //
ĀK, 1, 2, 138.2 rasaliṅgaṃ hemabaddhaṃ brahmaviṣṇvīśavahnayaḥ //
ĀK, 1, 2, 146.2 vimalendukalājūṭāṃ ravivahnīndulocanām //
ĀK, 1, 2, 173.2 rudrāḥ samanavaḥ pūjyā bhāskarā vahnayastrayaḥ //
ĀK, 1, 2, 263.1 ānīya vahniṃ nikṣipya kuṇḍe prajvālayettataḥ /
ĀK, 1, 2, 263.2 vahniṃ piṅgajaṭājūṭaṃ trinetraṃ śuklavāsasam //
ĀK, 1, 3, 101.1 vahniṃ sabījaṃ śītāṃśuṃ savisargaṃ ca dīkṣayet /
ĀK, 1, 3, 101.2 mūlādhārātsamudbhūtaṃ rephaṃ vahniśikhopamam //
ĀK, 1, 3, 111.1 tvaṃ bhūstvaṃ salilastvaṃ ca vahnistvaṃ ca sadāgatiḥ /
ĀK, 1, 4, 85.1 tadgarte ca puṭaṃ deyaṃ tuṣakārīṣavahninā /
ĀK, 1, 4, 203.2 dvandve praliptamūṣāyāṃ sudhmātās tīvravahninā //
ĀK, 1, 4, 344.1 gandhakaṃ bhāvayedeṣa biḍaḥ syād vahnisaṃjñakaḥ /
ĀK, 1, 4, 347.1 mūlakaṃ śṛṅgiveraṃ ca vahniṃ dagdhvā trayaṃ samam /
ĀK, 1, 4, 349.1 mūtrāmlairvipacenmandaṃ vahnāveṣa biḍo mahān /
ĀK, 1, 4, 376.1 nodgārī kapilo varṇe vahnau tiṣṭhati niścalaḥ /
ĀK, 1, 4, 387.2 jāraṇārthaṃ raso yāvaddinaṃ vahnau tu dhāryate //
ĀK, 1, 4, 388.2 dhārayedyo rasaṃ vahnāvekāhaṃ vā tadardhakam //
ĀK, 1, 4, 390.1 asahatvaṃ sūtavahnau toye maitraṃ suvarṇataḥ /
ĀK, 1, 4, 484.2 sarvaṃ tāmramaye pātre mṛdunā vahninā pacet //
ĀK, 1, 6, 25.1 śyāmāvahniviḍaṅgāni vāśā tryūṣaṃ phalatrayam /
ĀK, 1, 7, 17.2 uddhṛtya māhiṣaśakṛlliptaṃ kārīṣavahninā //
ĀK, 1, 7, 156.1 darduraṃ vahninikṣiptaṃ kurute bhekaniḥsvanam /
ĀK, 1, 7, 158.2 vahnisthitaṃ tu vajrābhraṃ vikārānnācaretkvacit //
ĀK, 1, 9, 9.2 pācayetpātanāyantre daradaṃ kharavahninā //
ĀK, 1, 9, 28.1 kākamācīdravaṃ dattvā vahnimevaṃ punaḥ punaḥ /
ĀK, 1, 9, 32.2 pācayetpūrvavadvahnau jambīrasya rasaiḥ punaḥ //
ĀK, 1, 10, 135.2 vahnau vahnir jale vāri mārute mārutātmakaḥ //
ĀK, 1, 10, 135.2 vahnau vahnir jale vāri mārute mārutātmakaḥ //
ĀK, 1, 10, 136.2 tasyākṣiṇīnduvahnyarkā brahmendrādyāśca sevakāḥ //
ĀK, 1, 12, 146.1 gavyapañcakayuktāṃ tāṃ dhametkhadiravahninā /
ĀK, 1, 12, 197.2 śrīgirervahnidigbhāge ghaṭikāsiddhakhecaraḥ //
ĀK, 1, 15, 87.2 bhṛṅgarāḍ vākucī vahniḥ sarpākṣī devadālikam //
ĀK, 1, 15, 96.1 caturguṇe gavāṃ kṣīre tatpacenmṛduvahninā /
ĀK, 1, 15, 148.1 krimijuṣṭā vahnidagdhā naṣṭā paṅkajalārdritā /
ĀK, 1, 15, 158.2 vardhayejjāṭharaṃ vahnimindriyāṇāṃ prasādakṛt //
ĀK, 1, 15, 196.1 kṣiptaṃ kṣīrāntare kṛṣṇaṃ vahnau kṣīraṃ tu kṛṣṇati /
ĀK, 1, 15, 291.2 kuryādvahnau pratapanaṃ tacchulbaṃ kāñcanaṃ bhavet //
ĀK, 1, 15, 381.2 vahnipākaṃ caturmāseṣvāṣāḍhādiṣu tanyate //
ĀK, 1, 15, 407.2 madhvājyābhyāṃ yutā lehyā kāsaghnī vahnivardhanī //
ĀK, 1, 15, 471.2 bahirgomayamṛlliptaṃ śoṣayenmṛduvahninā //
ĀK, 1, 15, 591.1 punarvahnau pacettailaṃ yāvadaṃbhaḥkṣayaṃ bhavet /
ĀK, 1, 16, 100.2 varākvāthaḥ sarvamidaṃ mandavahnau vipācayet //
ĀK, 1, 17, 9.1 vaidyuto bāḍavo vahnirjāṭharaśca trayo'gnayaḥ /
ĀK, 1, 17, 20.2 yathā vahnibalaṃ toyaṃ tryahādvā pañcavāsarāt //
ĀK, 1, 17, 65.2 gulmodāvartakau vahnisadanaṃ gātrabhañjanam //
ĀK, 1, 19, 56.1 vāyunā dīpyate vahniḥ paceddhātūn rasādikān /
ĀK, 1, 19, 74.2 nāśayejjāṭharaṃ vahniṃ svayaṃ toyasvabhāvataḥ //
ĀK, 1, 19, 150.1 vahniḥ sīdati tenaiva śleṣmā kupyati dustaraḥ /
ĀK, 1, 19, 193.1 punaḥ sāraṃ pacantyeva yathāsvaṃ sapta vahnayaḥ /
ĀK, 1, 19, 215.2 nābhisthāne sthito vahniḥ sarveṣāṃ prāṇināmapi //
ĀK, 1, 19, 216.1 gajoṣṭraturagādīnāṃ vahniraṅguṣṭhamātrakaḥ /
ĀK, 1, 19, 218.1 pradīpto jāṭharo vahnirādāvannaṃ pacettataḥ /
ĀK, 1, 20, 3.1 sūryenduvahninayana smerapañcānana prabho /
ĀK, 1, 20, 9.2 tvaṃ bhūstvamāpastvaṃ vahnistvaṃ vāyustvaṃ nabhaḥ śaśī //
ĀK, 1, 20, 38.2 vahniḥ śabdasparśarūpamayaḥ salilamucyate //
ĀK, 1, 20, 75.2 tāṃ ca prabodhayedādau vahniyogena pārvati //
ĀK, 1, 20, 125.2 pradīpto jāṭharo vahnirnādavyaktiśca jāyate //
ĀK, 1, 20, 149.2 tālusthānagataṃ dhyāyedvahnitattvaṃ jvalatprabham //
ĀK, 1, 21, 56.2 ṣaṭkoṇe vahnicāstrābhyām uddhṛtaṃ vītakoṇakam //
ĀK, 1, 22, 31.2 kṛtvā vahnigato yastu vahninā ca na dahyate //
ĀK, 1, 22, 31.2 kṛtvā vahnigato yastu vahninā ca na dahyate //
ĀK, 1, 23, 34.1 pātayetpātanāyantre daradaṃ kharavahninā /
ĀK, 1, 23, 83.1 divānaktaṃ karīṣāgnau pacedvā tuṣavahninā /
ĀK, 1, 23, 104.1 mṛdumadhyamacaṇḍākhyavahnau yāmacatuṣṭayam /
ĀK, 1, 23, 108.1 chāditaṃ vajramūṣāyāṃ dhamayenmṛduvahninā /
ĀK, 1, 23, 177.2 nikṣipettanmukhaṃ samyagrodhayenmandavahninā //
ĀK, 1, 23, 190.1 vaṅkanālena tīvreṇa vahninā praharaṃ bhavet /
ĀK, 1, 23, 213.2 pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā //
ĀK, 1, 23, 306.1 sa rasastu varārohe vahnimadhye na tiṣṭhati /
ĀK, 1, 23, 375.1 sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ /
ĀK, 1, 24, 14.1 puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā /
ĀK, 1, 24, 25.1 svedayejjārayeccaiva tato vahnisaho bhavet /
ĀK, 1, 24, 149.2 bhavedvahnisahaḥ kṣipraṃ sūtakaḥ sarvakarmakṛt //
ĀK, 1, 25, 75.2 drute vahnisthite lohe viramyāṣṭanimeṣakam //
ĀK, 1, 25, 80.2 vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam //
ĀK, 1, 25, 109.2 vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ //
ĀK, 1, 26, 8.1 adhastād droṇikā kāryā vahniprajvālanocitā /
ĀK, 1, 26, 52.1 ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ /
ĀK, 1, 26, 58.1 vahnimṛtsā bhavedghoravahnitāpasahā khalu /
ĀK, 1, 26, 59.1 tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /
ĀK, 1, 26, 80.2 mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ //
ĀK, 1, 26, 89.2 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ //
ĀK, 1, 26, 110.2 deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet //
ĀK, 1, 26, 119.2 vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye //
ĀK, 1, 26, 140.1 sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ /
ĀK, 1, 26, 161.1 yāmayugmaparidhmānānnāsau dravati vahninā /
ĀK, 1, 26, 221.2 yathāśmani viśedvahnirbahiḥsthaḥ puṭayogataḥ //
ĀK, 1, 26, 225.2 vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam //
ĀK, 1, 26, 233.2 vahninā vihite pāke tadbhāṇḍapuṭamucyate //
ĀK, 1, 26, 240.1 rasoparasalohānāṃ tridhā saṃskāravahnayaḥ /
ĀK, 2, 1, 41.1 mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret /
ĀK, 2, 1, 93.1 prāṇaviṣṭambhadaurbalyavahnisādākṣirogakṛt /
ĀK, 2, 1, 212.2 vahnau kṣiptaṃ bhavedyattalliṅgākāraṃ hyadhūmakam //
ĀK, 2, 2, 4.0 prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam //
ĀK, 2, 2, 7.2 abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //
ĀK, 2, 5, 8.1 hṛtpīḍāṃ vahnidaurbalyaṃ mahārogānmṛtiṃ tathā /
ĀK, 2, 5, 68.2 pākaṃ varṇaṃ tathā gandhaṃ jñātvā lohasya vahnitaḥ //
ĀK, 2, 7, 40.2 bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavam //
ĀK, 2, 7, 92.1 ekīkṛtvā lohapātre pācayenmṛduvahninā /
ĀK, 2, 8, 170.1 sūryāṃśusparśamātreṇa vahniṃ vamati tatkṣaṇāt /
ĀK, 2, 8, 185.2 guñjāpiṇyākavahnīnāṃ pratikarṣaṃ viyojayet //
ĀK, 2, 9, 10.1 sa rasastu varārohe vahnimadhye na tiṣṭhati /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 11, 1.0 pittāntargata iti vacanena śarīre jvālādiyuktavahniniṣedhena pittoṣmarūpasya vahneḥ sadbhāvaṃ darśayati na tu pittādabhedaṃ pitte nāgnimāndyasya grahaṇyadhyāye vakṣyamāṇatvāt tathā pittaharasya sarpiṣo'gnivardhanatvenoktatvāt //
ĀVDīp zu Ca, Sū., 12, 11, 1.0 pittāntargata iti vacanena śarīre jvālādiyuktavahniniṣedhena pittoṣmarūpasya vahneḥ sadbhāvaṃ darśayati na tu pittādabhedaṃ pitte nāgnimāndyasya grahaṇyadhyāye vakṣyamāṇatvāt tathā pittaharasya sarpiṣo'gnivardhanatvenoktatvāt //
ĀVDīp zu Ca, Sū., 26, 40.2, 5.0 yathā makuṣṭhake 'dbhir madhuro rasaḥ kriyate na snehaḥ tathā saindhave vahnināpi noṣṇatvam ārabhyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 27, 4.2, 24.0 tatrāgnir hetur āhārān nahy apakvād rasādayaḥ iti teneha vahnikāraṇapittajanakam evādāv ucyate yataśca pittajanakamagre vaktavyam ato rasapradhānamapi madhuro nādāv uktaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 4.0 antaragninā jāṭhareṇa vahninā saṃdhukṣitaṃ balaṃ yasya tenāntaragnisaṃdhukṣitabalena //
ĀVDīp zu Ca, Sū., 28, 32.2, 2.0 tatra vyāyāmakṣobhāt koṣṭhaṃ parityajya śākhāṃ malā yānti ūṣmaṇo vahnestīkṣṇatvād vilāyitā doṣāḥ śākhāṃ yānti hitasyānavacāraṇayāhitasevayātisevayātimātravṛddho doṣo jalāpūravad vṛddhaḥ svasthānamāplāvya sthānāntaraṃ yātīti yuktam //
ĀVDīp zu Ca, Vim., 1, 22.4, 14.0 kaścit tu guṇo dravyāṇāṃ saṃskārādināpi nānyathā kriyate yathā vahner auṣṇyaṃ vāyoścalatvaṃ tailasya sneha ityādi //
ĀVDīp zu Ca, Vim., 1, 25.3, 4.0 ūṣmāṇaṃ vahnim //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 7.1 śambhorlalāṭekṣaṇavahnitapto vinirgato bhūrijalasya binduḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 6.2 saṃhāraḥ syāt svasaṃvittivahnisadbhāvalakṣaṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 36.0 sūkṣmarūpamahīvārivahnivāyunabhomayam //
ŚSūtraV zu ŚSūtra, 3, 43.1, 13.0 candrabhāskaravahnyātmanāḍītritayavāhinam //
Śyainikaśāstra
Śyainikaśāstra, 5, 28.2 pradeyamathavā vahnicūrṇaṃ tadupaśāntaye //
Śyainikaśāstra, 5, 38.2 viḍaṅgavahnikastūrīsamabhāgaiḥ pradāpayet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 12.2 vahniṃ kharataraṃ kuryādevaṃ dadyātpuṭatrayam //
ŚdhSaṃh, 2, 11, 44.2 mardayitvā puṭedvahnau dadyādevaṃ puṭatrayam //
ŚdhSaṃh, 2, 11, 60.1 kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /
ŚdhSaṃh, 2, 11, 69.1 marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim /
ŚdhSaṃh, 2, 11, 78.1 ebhirvimiśritāḥ sarve dhātavo gāḍhavahninā /
ŚdhSaṃh, 2, 11, 81.2 tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet //
ŚdhSaṃh, 2, 11, 97.2 bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet //
ŚdhSaṃh, 2, 11, 101.1 āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam /
ŚdhSaṃh, 2, 11, 103.1 tannīraṃ kvāthayedvahnau yāvatsarvaṃ viśuṣyati /
ŚdhSaṃh, 2, 12, 32.2 niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ //
ŚdhSaṃh, 2, 12, 122.2 vahniṃ śanaiḥ śanaiḥ kuryātpraharadvayasaṃkhyayā //
ŚdhSaṃh, 2, 12, 187.1 kāṣṭhodumbarikāvahnitriphalārājavṛkṣakam /
ŚdhSaṃh, 2, 12, 198.1 vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā /
ŚdhSaṃh, 2, 12, 210.1 jayantīsnukpayobhṛṅgavahnivātāritailakaiḥ /
ŚdhSaṃh, 2, 12, 222.2 svarjikṣāraṃ yavakṣāraṃ vahnisaindhavajīrakam //
ŚdhSaṃh, 2, 12, 224.1 maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye /
ŚdhSaṃh, 2, 12, 236.2 dadyānmṛdupuṭaṃ vahnau tataḥ sūkṣmaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 242.1 vālukābhiḥ prapūryātha vahniryāmadvayaṃ bhavet /
ŚdhSaṃh, 2, 12, 252.2 kapāṭo grahaṇīroge raso'yaṃ vahnidīpanaḥ //
ŚdhSaṃh, 2, 12, 255.2 adho vahniṃ śanaiḥ kuryādyāmārdhaṃ tata uddharet //
ŚdhSaṃh, 2, 12, 258.2 vahniṃ śuṇṭhīṃ biḍaṃ bilvaṃ lavaṇaṃ cūrṇayet samam //
ŚdhSaṃh, 2, 12, 262.1 vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 6.0 kokilairiti śuṣkagomayasaṃjñaiḥ aṅgārairvā yataḥ vahniṃ kharataraṃ kuryāditi grahaṇāt evamityamunā prakāreṇa puṭatrayam ityatrāgner boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 11.2 vajrābhrakaṃ tu vahnisthaṃ na kvacidvikṛtiṃ vrajet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 10.0 evamiti gajapuṭavidhānādinā balāprabhṛtīnāṃ pañcadravyāṇāṃ dravaiḥ kṛtvā pratyekena trivelaṃ marditaṃ pañcād vahnau puṭitaṃ cābhrakaṃ mṛtiṃ vrajed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 10.0 gāḍhavahninā mūṣādhmātā iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 14.1 koṭīyantrair dhamedvahnāvaṅgāre khādirodbhavaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 15.0 vahnau kṣiptamiti evaṃ saṃkāritasyāsya śreṣṭhatvaṃ tadā syād yadāgnau kṣipte sati nirdhūmaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 17.2 vahnau kṣiptaṃ tu nirdhūmaṃ yacca liṅgopamaṃ bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 83.2 malaṃ viṣaṃ vahnigurutvacāpalaṃ naisargikaṃ doṣamuśanti tajjñāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.5 sthāpayedbhūdhare yantre vahniṃ kuryāddinatrayam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 104.4 āsurī ca vijayā jayā tathā vahnidīpanakarāśca sūtake /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 10.1 śarāveṇa tato vahniṃ prajvālyordhvamavasthitam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 5.0 sādhanaṃ tu vahnau tāvaduktaṃ yāvatkṣīrahīnaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 12.0 jayantī śākabhedaḥ jīvantītyapare snukpayaḥ sehuṇḍakṣīraṃ bhṛṅgaṃ mārkavaṃ tacca ghamarāśabdavācyam natu bhṛṅgamatra guḍatvak vahniścitrakaḥ vātāritailameraṇḍatailam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 5.1 eke vahnimāndyapraśāntaye ityasyānte tadanupānaślokamekaṃ paṭhanti mānayanti ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 17.0 anupānārthadravyeṣu vahniścitrakajaṭā viḍaṃ biḍalavaṇaṃ lavaṇaṃ saindhavam //
Abhinavacintāmaṇi
ACint, 1, 1.3 vahniḥ śītalatāṃ himaṃ dahanatām āyāti yasyecchayā /
ACint, 1, 55.2 jantuvahnihimavyāptā nauṣadhyaḥ kāryasādhikāḥ //
ACint, 1, 103.2 hikkākāsādhmānabaddhodarāṇi śvāsaṃ vahner māndyam āmādidoṣān //
ACint, 1, 113.2 kāmāhlādavisāriṇī śramaharā tiktātivahnipradā //
ACint, 2, 5.1 nāgavaṅgamalo vahniś cāñcalyaṃ ca viṣaṃ giriḥ /
ACint, 2, 7.2 rājavṛkṣo malaṃ hanti citrako vahnidūṣaṇam //
Bhāvaprakāśa
BhPr, 6, 2, 70.1 gajakṛṣṇā kaṭurvātaśleṣmahṛdvahnivardhinī /
BhPr, 6, 2, 71.2 citrakaḥ kaṭukaḥ pāke vahnikṛt pācano laghuḥ //
BhPr, 6, 2, 104.1 vacogragandhā kaṭukā tiktoṣṇā vāntivahnikṛt /
BhPr, 6, 2, 108.1 dvīpāntaravacā kiṃcit tiktoṣṇā vahnidīptikṛt /
BhPr, 6, 2, 113.1 viḍaṅgaṃ kaṭu tīkṣṇoṣṇaṃ rūkṣaṃ vahnikaraṃ laghu /
BhPr, 6, 2, 171.3 pācanyuṣṇā kaṭustiktā rucivahnipradīpinī //
BhPr, 6, 2, 173.2 atyuṣṇā vāmanī tīkṣṇā vahnibuddhismṛtipradā //
BhPr, 6, 2, 232.1 medhyaṃ vahnikaraṃ hanti kaphavātavraṇodaram /
BhPr, 6, 2, 236.2 tīkṣṇoṣṇā pittalā mohamandavāgvahnivardhinī //
BhPr, 6, 2, 255.2 yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ //
BhPr, 6, 2, 258.2 ṭaṅkaṇaṃ vahnikṛdrūkṣaṃ kaphahṛd vātapittakṛt //
BhPr, 6, 8, 37.2 vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //
BhPr, 6, 8, 96.1 malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade /
BhPr, 6, 8, 98.1 vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase /
BhPr, 6, 8, 120.2 nāgaṃ tu nāgavadvahnau phūtkāraṃ parimuñcati //
BhPr, 7, 3, 3.1 pattalīkṛtapatrāṇi hemno vahnau pratāpayet /
BhPr, 7, 3, 13.2 vahniṃ kharataraṃ kuryād evaṃ dattvā puṭatrayam //
BhPr, 7, 3, 24.0 vahniṃ vinikṣipettatra mahāpuṭamiti smṛtam //
BhPr, 7, 3, 34.1 bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate /
BhPr, 7, 3, 88.2 vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //
BhPr, 7, 3, 92.2 mardayitvā puṭedvahnau dadyād evaṃ puṭatrayam //
BhPr, 7, 3, 133.1 bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet /
BhPr, 7, 3, 172.1 niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ /
BhPr, 7, 3, 190.1 vindati vahnerdīptiṃ puṣṭiṃ vīryaṃ balaṃ vipulam /
BhPr, 7, 3, 209.2 hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt //
BhPr, 7, 3, 210.1 kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /
BhPr, 7, 3, 224.2 sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet //
BhPr, 7, 3, 225.0 dinānyantaraśūnyāni pañca vahniṃ pradāpayet //
Caurapañcaśikā
CauP, 1, 19.1 adyāpi tāṃ virahavahninipīḍitāṅgīṃ tanvīṃ kuraṅganayanāṃ surataikapātrīm /
Gheraṇḍasaṃhitā
GherS, 1, 45.2 kāraṇaṃ kāntipuṣṭyoś ca dīpanaṃ vahnimaṇḍalam //
GherS, 3, 76.1 pradīpte jvalite vahnau yadi patati sādhakaḥ /
GherS, 5, 26.1 yogārambhe varjayec ca pathastrīvahnisevanam /
GherS, 5, 41.1 nābhimūlād vahnim utthāpya dhyāyet tejo 'vanīyutam /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 58.1 cakreṇa veṣṭayāmāsa taṃ vahniṃ madhusūdanaḥ /
GokPurS, 9, 38.2 tataḥ sa rājā saptāṅgaṃ hitvā vahneḥ prasādataḥ //
Gorakṣaśataka
GorŚ, 1, 20.2 trikoṇaṃ tatpuraṃ vahner adho meḍhrāt pratiṣṭhitam //
GorŚ, 1, 48.1 prabuddhā vahniyogena manasā mārutāhatā /
GorŚ, 1, 49.2 prabuddhā vahniyogena vratya ūrdhvaṃ suṣumṇayā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 9.1 atha bhedāḥ prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanijaṃ tathā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 10.2 brahmavrataṃ tu sahajaṃ vahnijaṃ parikīrtitam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 12.2 śvāsakāsaharaṃ tāmraṃ vātaghnaṃ vahnimāndyajit //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 12.1 vātaraktaṃ kṣayaṃ vāpi vahnimāndyaṃ tridoṣakam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.0 tatra jalaṃ dattvā tasmādanyasmin evaṃ dvimāsābhyāṃ jyeṣṭhāṣāḍhābhyāṃ niḥsārayet tato vahnikṣiptau liṅgopamaṃ liṅgākāraṃ bhavet tadā kāryakṣamaṃ kāryasādhakaṃ bhūyāditi parīkṣā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 15.0 bhasmīkṛtasvarṇaṃ tolakaṃ mṛtapāradaṃ tolakaṃ mṛtamauktikaṃ tolakaṃ kāñjikena nimbūkena vā golaṃ kṛtvā mūṣābhyantare nirudhya lavaṇena pūrya haṇḍikāyāṃ madhye sthāpayitvā vahniṃ jvālayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 4.0 dvipalaṃ tāmraṃ catuḥpalaṃ lohabhasma jambīrāmlena mardyaṃ laghupuṭena vahnau saṃyojya triṃśadaṃśaṃ viṣaṃ melayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 tryūṣaṇaṃ trikaṭu dantī jaṭā jīrakaṃ pratyekamaṣṭabhāgaṃ jayantī śākaviśeṣaḥ snuk sehuṇḍadugdhaṃ bhṛṅgaṃ mārkavaḥ vahniścitrakaḥ vātāritailam eraṇḍatailaṃ pratyekena rasena saptasaptavāraṃ bhāvyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 224.1, 1.0 vahniścitrakaḥ viṣamuṣṭiḥ mahānimbaphalaṃ kucelaṃ vā dvayorabhāve samudraphalaṃ vā deyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 5.0 śanairyāmārdhaṃ vahniṃ kuryāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 9.0 vahniścitrakaṃ śuṇṭhī biḍaṃ biḍalavaṇaṃ saindhavaṃ etadanupānaṃ pibet //
Haribhaktivilāsa
HBhVil, 1, 103.2 trāyasva bho jagannātha guro saṃsāravahninā /
HBhVil, 1, 172.1 īkārād vahnir utpanno nādād āyur ajāyata /
HBhVil, 1, 205.2 pātālapañcadaśavahnihimāṃśukoṣṭhe varṇāṃl likhel lipibhavān kramaśas tu dhīmān //
HBhVil, 2, 57.1 vahner daśakalā yādivarṇādyāś ca kuśopari /
HBhVil, 2, 98.1 tato vahniṃ paristīrya saṃskṛtājyaṃ yathāvidhi /
HBhVil, 2, 100.1 itthaṃ hi saṃskṛte vahnau pīṭham abhyarcya tatra ca /
HBhVil, 3, 60.2 yathā hemni sthito vahnir durvarṇaṃ hanti dhātujam /
HBhVil, 3, 355.1 prajvālya vahniṃ ghṛtatailasiktaṃ pradakṣiṇāvartaśikhaṃ svakāle /
HBhVil, 4, 118.2 āpaḥ svayaṃ sadā pūtā vahnitaptā viśeṣataḥ /
HBhVil, 4, 119.2 snātasya vahnitaptena tathaivātapavāriṇā /
HBhVil, 5, 68.3 vahninā hṛdayasthena dahet tac ca kalevaram //
HBhVil, 5, 146.2 vahnipatnīsamāyuktaḥ pīṭhamantra itīritaḥ //
HBhVil, 5, 366.1 mahākāṣṭhasthito vahnir mathyamānaḥ prakāśate /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 65.1 vahnistrīpathisevānām ādau varjanam ācaret /
HYP, Prathama upadeśaḥ, 66.1 varjayed durjanaprāntaṃ vahnistrīpathisevanam /
HYP, Tṛtīya upadeshaḥ, 30.2 vahnivṛddhikaraṃ caiva hy aṇimādiguṇapradam //
HYP, Tṛtīya upadeshaḥ, 46.1 indhanāni yathā vahnis tailavartiṃ ca dīpakaḥ /
HYP, Tṛtīya upadeshaḥ, 49.1 jihvāpraveśasambhūtavahninotpāditaḥ khalu /
HYP, Tṛtīya upadeshaḥ, 66.1 apāna ūrdhvage jāte prayāte vahnimaṇḍalam /
HYP, Tṛtīya upadeshaḥ, 67.1 tato yāto vahnyapānau prāṇam uṣṇasvarūpakam /
HYP, Caturthopadeśaḥ, 98.1 kāṣṭhe pravartito vahniḥ kāṣṭhena saha śāmyati /
Kaiyadevanighaṇṭu
KaiNigh, 2, 57.1 pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham /
KaiNigh, 2, 110.1 raśmibhirvahninā vātha kvāthāt kaṭukamaudbhidam /
KaiNigh, 2, 120.1 yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 20.2 ājanmapāpakṛtanirdahanaikavahnir dāridryaduḥkhagajavāraṇasiṃharūpaḥ iti //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 2, 3.2, 3.0 sūtasya pāradasya tridinaṃ dinatrayaparimāṇaṃ yathā syāttathā mṛduvahninā svalpāgninā svedaḥ svedanaṃ kāryam //
MuA zu RHT, 2, 3.2, 11.0 tena yuktaṃ rasasvinnaṃ tridinaṃ mṛduvahninā //
MuA zu RHT, 2, 6.2, 9.0 raso doṣatrayāvṛtaḥ prāśyamānaḥ kiṃ karoti malena maladoṣeṇa mūrchām indriyamohaṃ kurute śikhinā vahninā dāhaṃ viṣeṇa mṛtyuṃ maraṇaṃ ceti samuccaye //
MuA zu RHT, 2, 8.2, 10.2 yatra tiṣṭhati sūtendro vahnis tatrānyathā jalam //
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 2, 17.2, 7.2 ayaṃ niyāmako nāma vahnipratyantakārakaḥ //
MuA zu RHT, 3, 9.2, 16.0 tasmin pūrvoktasaṃdhāne śuddhaṃ nirmalīkṛtaṃ nāgaṃ sīsakaṃ pradrāvya jalarūpaṃ vidhāya vahniyogāt iti śeṣaḥ niṣecayet niṣekaḥ kartavyaḥ vā tatraiva saṃdhāne vaṅgaṃ raṅgaṃ pradrāvya niṣecayet //
MuA zu RHT, 3, 18.2, 3.0 mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 3, 18.2, 5.0 evaṃvidhaṃ kṛṣṇābhraṃ svedāntarvahnitāpamadhye rasaḥ pāradaś carati grasati mākṣikasaṃyogāt kṣipram iti bhāvaḥ //
MuA zu RHT, 3, 25.2, 1.0 athavā hemnā saha pūrvarasavidhānena gandhapiṣṭiṃ kuryāt athavā drutagandhakasya dravībhūtagandhakasya madhye paktvā vahniyogena supakvaṃ kṛtvā rasaṃ piṣṭivat rasahemagandhapiṣṭiṃ kuryādityarthaḥ //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 4, 1.2, 11.1 dhmātaṃ vahnau dalacayaṃ pinākaṃ visṛjatyalam /
MuA zu RHT, 4, 8.2, 5.0 kiṃ tattrividham ekaṃ kācaṃ vahnau dhamanātkācākāratāṃ nītaṃ dvitīyaṃ kiṭṭaṃ yaddhamanātkiṭṭasvarūpaṃ prāptaṃ tṛtīyaṃ pattrarajaḥ patrāṇāṃ samāhitaṃ yadrajas tadevaṃ trividham abhakṣyaṃ sadoṣatvāt //
MuA zu RHT, 4, 9.2, 2.0 ghanas tṛṇasāravikārakaiḥ svinnaḥ tṛṇameva sāro yeṣāṃ te tṛṇasārāḥ teṣāṃ ye vikārakā viśeṣās tair auṣadhaiḥ sūryāvartakādibhiḥ kṛtvā svinnau vahnau dhmāto ghanaḥ satvaṃ muñcati sattvapātaṃ vidadhāti //
MuA zu RHT, 4, 12.2, 3.0 kathaṃbhūtaṃ devamukhatulyaṃ vahninā tulyaṃ samaṃ amalaṃ nirmalaṃ haritapītaraktādidhūmarahitatvāt patitaṃ satvaṃ tathā vindyāt ghanasyetyarthaḥ //
MuA zu RHT, 4, 12.2, 5.2 yadā dīpto bhavedvahniḥ śuddhajvālo mahābalaḥ //
MuA zu RHT, 4, 20.2, 3.0 pañcabhirniculapuṭaiḥ pañcasaṃkhyābhirvetasavṛkṣadravabhāvanābhir bhāvitaṃ yanmṛtagaganaṃ mṛtābhraṃ vaṭakīkṛtaṃ satsatvaṃ patati taddrāvakauṣadhayogaṃ vidhāya vahninā vidhamanāditi śeṣaḥ //
MuA zu RHT, 4, 23.2, 4.0 puṭavidhinā vahnipuṭavidhānena tatkṛtaṃ khoṭaṃ bhasma kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve rāgadāyi bhavati rañjitaṃ tatsatvaṃ rasarañjakaṃ bhavediti //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 5.2, 3.0 kena vidhānena pattralepanena patraṃ kaṇṭakabhedi tatra yo'sau lepaḥ vahniyogāditi śeṣaḥ tena //
MuA zu RHT, 5, 12.2, 14.0 tato'gniṃ pradīpayet yantrādhastād yantrādhobhāge vahniṃ prajvālayet tadā tāni hemapatrāṇi kṛṣṇāni śyāmavarṇāni bhavanti //
MuA zu RHT, 5, 12.2, 17.0 punaḥ kiṃbhūtāni hemapatrāṇi rasendro jarati agnitāpitāni santi vahniyogāttaptāni kṛtāni //
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 5, 26.2, 6.0 punastatkharparaṃ adhomukhamukhāṃ ca mṛdā liptāṃ mṛdveṣṭitāṃ karīṣāgnau dhmāpayet karīṣavahnāvityarthaḥ //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 43.2, 2.0 athavā tāraṃ vaṅgaṃ vaṭakākāraṃ taile tilodbhave pakvaṃ kuryāt nūnaṃ niścitaṃ tadvaṭakaṃ tathā pakvaṃ kuryādyathā nirvaṅgaṃ jāyate vahniyogena iti śeṣaḥ //
MuA zu RHT, 5, 49.2, 3.0 tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ lavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratulyavarṇaṃ bhavati //
MuA zu RHT, 5, 58.2, 5.0 tena pūrvoktena vidhinā vadhavidhānena tilatailena svinnā sveditā satī piṣṭirbhavati vahnāviti śeṣaḥ //
MuA zu RHT, 5, 58.2, 9.0 vaṭakavidhinā māṣavaṭakavidhinā tailayogena pākaḥ kartavyaḥ vahnau pācanaṃ vidheyamityarthaḥ //
MuA zu RHT, 5, 58.2, 13.0 kena supakvaṃ mṛdvagninā komalavahninā puṭaḥ tatpiṇḍataḥ śeṣaṃ śiṣṭaṃ taṃ nirmalapāradaṃ ākṛṣya gṛhītvā piṇḍamanyasmin piṇḍe tathā pūrvaprakāreṇa pācyamiti //
MuA zu RHT, 6, 8.2, 4.0 punargrāsaḥ pakvo vahnitale dattvā pakvaḥ kṛtastaṃ rasendro jaratīti //
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
MuA zu RHT, 6, 18.2, 8.0 kutaḥ svedanataḥ vahnau paritāpataḥ //
MuA zu RHT, 7, 1.2, 4.0 kutaḥ pracurakevalavahniyogāt pracura udagro yaḥ kevalavahniyogaḥ śuddhāgniyogastasmāt //
MuA zu RHT, 7, 1.2, 4.0 kutaḥ pracurakevalavahniyogāt pracura udagro yaḥ kevalavahniyogaḥ śuddhāgniyogastasmāt //
MuA zu RHT, 7, 7.2, 12.0 tajjalaṃ mṛduśikhini komalāgnau pacet kena vaṃśapākena vaṃśānāṃ samavahnitvāt //
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
MuA zu RHT, 8, 18.2, 4.0 punaḥ paṭusahitaṃ lavaṇamiśritaṃ punar haṇḍikayā bhājanena pakvaṃ vahnipuṭitaṃ tadapi pūrvavat //
MuA zu RHT, 9, 11.2, 3.0 kiṃviśiṣṭaṃ sneharāgasaṃsiktaṃ snehaḥ kaṅguṇitumbunyādīnāṃ rāgo raktavarṇadravaḥ tābhyāṃ vahnau taptaṃ sasyakaṃ saṃsiktaṃ secitamiti ghṛtaiḥ saṃsiktaṃ komalaṃ bhāvanāyogyaṃ syāt //
MuA zu RHT, 9, 15.2, 2.0 tīkṣṇaṃ sārākhyaṃ raktagaṇagalitapaśujalabhāvitaṃ puṭitaṃ sat raktagaṇena saha galitaṃ militaṃ yat paśujalaṃ gomūtraṃ tena bhāvitaṃ tato vahnipuṭitaṃ sat rajyate rāgamāpnoti //
MuA zu RHT, 9, 15.2, 3.0 punastīkṣṇaṃ kadalīśikhirasabhāvitapuṭitaṃ vā rambhācitrakarasabhāvitaṃ gharmapuṭitaṃ tato vahnipuṭitaṃ ca sat tribhirvāraiḥ śudhyatītyarthaḥ //
MuA zu RHT, 10, 5.2, 5.0 sphuliṅgakākāraṃ vahnikaṇanibhaṃ satvaṃ sāraṃ muñcati //
MuA zu RHT, 10, 10.2, 2.0 mākṣikaṃ tāpyaṃ lavaṇāmlena lavaṇaṃ mukhyatvāt granthāntarasāmyācca saindhavaṃ amlo jambīrādiḥ tena marditaṃ punaramlena jambīrādinā vidhinā uktarītyā puṭitaṃ vahnau pratāpitaṃ sat muñcati pūrvaślokasaṃbandhāt sattvaṃ iti śeṣaḥ //
MuA zu RHT, 10, 10.2, 5.0 tu punaḥ soṣṇe āyasapātre vahnau tāpite lohapātre piṣṭikā bhavati raktavarṇarajorūpety arthaḥ //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 13, 7.2, 2.0 ādau prathamaṃ sarveṣāṃ bījānāṃ yathoktaṃ saṃyogaṃ catuḥṣaṣṭīnāṃ uktasaṃjñānāṃ dravyāṇāṃ saṃyogaṃ ekatrīkaraṇaṃ kṛtvā yadekatrīkṛtaṃ vahnau drāvitaṃ bhavati tatsarvaṃ śatavāpyaṃ bījaṃ siddhaṃ prayatnena syāditi śabdārthaḥ //
MuA zu RHT, 14, 8.1, 3.0 gandhapādena gandhasya turyāṃśavibhāgena sūtakaṃ dadyāt tatpātroparibhāge dattaṃ pradrāvya vahninā iti śeṣaḥ //
MuA zu RHT, 14, 8.1, 11.0 punaḥ sudṛḍhāṅgārān khadirādīnāṃ dattvā bhastrādvayavahninā khalu dvayāgninā dhamyād iti agrimaślokasaṃbandhāt //
MuA zu RHT, 14, 14.2, 5.0 mūṣodaraguṭikāntasthaḥ sūtaḥ puṭito vahniyogāt mriyate pañcatvamāpnoti //
MuA zu RHT, 14, 15.2, 3.0 ca punaḥ mākṣikarasakaistāpyakharparikaiḥ daradaśikhisahitaiśca hiṅgulaśikhimilitaiśca karaṇarūpairvimalaṃ ca punaḥ puṭayogād vahnisaṃparkāt dhmātaṃ mriyate //
MuA zu RHT, 15, 2.2, 3.0 kiṃviśiṣṭaṃ gaganaṃ niculapuṭair vetasadravabhāvanābhiḥ pakvaṃ vahnipuṭitaṃ tatpakvaṃ san nirlepaṃ saṃparkavarjitaṃ rasarūpaṃ bhavati pāradasya rūpamityarthaḥ //
MuA zu RHT, 15, 4.2, 1.0 abhrakasattvaṃ vahniyogena drutaṃ āste dravarūpamevāvatiṣṭhate //
MuA zu RHT, 15, 6.2, 4.0 punaḥ prathamādau sattvaṃ abhrasāraṃ nipātya tasmindrute sattve vahninā dravarūpe sati vāpaḥ kāryaḥ kathitauṣadhīnāṃ iti śeṣaḥ //
MuA zu RHT, 16, 5.2, 3.0 atha teṣāṃ madhye ekaikasya pṛthaktvena vasāṃ saṃyojya sāraṇaṃ tailaṃ sāraṇameva tailaṃ tatpacediti vahninā iti śeṣaḥ //
MuA zu RHT, 16, 29.2, 4.0 mūṣāyāṃ samāvarto dravaṇaṃ syāt vahnidhamanāt iti śeṣaḥ //
MuA zu RHT, 18, 14.2, 2.0 tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ vā hīnavarṇakanakaṃ sindūrasannibhaṃ karoti //
MuA zu RHT, 18, 46.2, 13.0 punaḥ sāritapiṣṭiṃ sāritā yā rasendrabījapiṣṭis tām anena kalkena haṇḍikāyāṃ pacet vahninā pākaḥ kartavyaḥ //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
MuA zu RHT, 18, 55.2, 2.0 triguṇaṃ yathā syāt tathā pādayuktena rasena caturthāṃśasahitasūtena saha nāgaṃ sīsakaṃ kharparakasthaṃ mṛdbhājanakhaṇḍasthitaṃ kṛtvā vidhinā rasajñopadeśena dṛḍhaṃ tāpyaṃ vahniyutaṃ sat nihataṃ kuryāditi vākyārthaḥ //
MuA zu RHT, 18, 55.2, 4.0 pakvaṃ nāgacūrṇaṃ ślakṣṇaṃ śreṣṭhavidhānaṃ yathā syāttathā śilayā vartitaṃ san nirguṇḍīrasabhāvitapuṭitaṃ pūrṇaṃ bhāvitaṃ gharmapuṭitaṃ paścātpuṭitaṃ vahnipuṭitaṃ kuryāt //
MuA zu RHT, 19, 26.2, 4.0 kāṣṭhe sthitam api ghanapaṭalamadhye'pi abhre'bhrasattvaṃ sthitaṃ tadāha abhrasatvaṃ ghanasāraṃ ghanapaṭale sthitamapi nijakāryaṃ svakīyakṛtyaṃ tathā na kurute vahniragniḥ //
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
MuA zu RHT, 19, 57.2, 3.0 punarapi madhuraiḥ ikṣurasādibhiḥ satatabhuktaiḥ jaṭharavahniḥ koṣṭhāgniḥ vinaśyati abhyāśrayo vinaśyatītyabhiprāyaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 82.1 jvaro vahnisamo'tyarthaṃ bhavetpūrvadine yadi /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Rasakāmadhenu
RKDh, 1, 1, 31.2 gurudarśitamārgeṇa vahniṃ prajvālayedadhaḥ //
RKDh, 1, 1, 40.1 mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit /
RKDh, 1, 1, 45.2 bhūgarte tat samādhāya cordhvamākīrya vahninā //
RKDh, 1, 1, 51.1 kācakūpīmukhe samyag vahniṃ prajvālayettataḥ /
RKDh, 1, 1, 53.2 ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ //
RKDh, 1, 1, 94.1 gandhādho jvālayedvahniṃ tulāyantramidaṃ smṛtam /
RKDh, 1, 1, 115.2 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /
RKDh, 1, 1, 122.1 mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ /
RKDh, 1, 1, 132.2 tato rasaghaṭasyādho vahniṃ prajvālayed bhṛśam //
RKDh, 1, 1, 158.1 pradīptaiśchagaṇaistatra vahniṃ prajvālayed bhṛśam /
RKDh, 1, 1, 163.1 cullikāyāṃ nidhāyātha vahniṃ prajvālayedadhaḥ /
RKDh, 1, 1, 205.1 vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu /
RKDh, 1, 1, 205.1 vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu /
RKDh, 1, 1, 231.2 prasthena miśritaṃ vahnau tailaśeṣaṃ ca kārayet //
RKDh, 1, 1, 236.1 vahnimadhyānna gaccheddhi pakṣacchedī ca tiṣṭhati /
RKDh, 1, 2, 35.1 vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam /
RKDh, 1, 2, 40.1 vahnimatra kṣitau samyaṅnikhanya dvyaṃgulādadhaḥ /
RKDh, 1, 2, 41.4 vahninā vihite pāke tad bhāṇḍapuṭam ucyate //
RKDh, 1, 2, 60.4 vedikavidhinā vahniṃ nidhāya hutvāhutīstatra /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 3, 27.2, 2.0 jvālayedityatra vahnimiti śeṣaḥ //
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 55.2, 2.0 vahnisthite prajvalitacullyupari eva avasthite //
RRSBoṬ zu RRS, 8, 66.2, 3.0 tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 94.2, 1.0 dhūmavedhamāha vahnāviti //
RRSBoṬ zu RRS, 8, 94.2, 2.0 sadhūmavahnimadhye vedhasamartharasanikṣepeṇa yo dhūmaḥ nirgacchati tatsamparkād yat kiṃcillohasya svarṇādirūpeṇa yā pariṇatiḥ sa dhūmavedhaḥ //
RRSBoṬ zu RRS, 9, 13.2, 2.0 vakṣyamāṇakacchapayantramadhyavartimṛnmayaghaṭakharpararūpapīṭhopari pradīpamekam saṃsthāpya tatra sūtaṃ sthāpayet kacchapayantrādhaḥ vahniṃ ca dadyāt evaṃ pradīpasthasūtaḥ kacchapayantre patati tat dīpikākhyaṃ yantraṃ jñeyam //
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
RRSBoṬ zu RRS, 10, 62.2, 1.0 vahnimitrāḥ mūṣāḥ dīrghakālaṃ vahninā sahāvasthānāt asyā vahnimitratvaṃ jñātavyam //
RRSBoṬ zu RRS, 10, 62.2, 1.0 vahnimitrāḥ mūṣāḥ dīrghakālaṃ vahninā sahāvasthānāt asyā vahnimitratvaṃ jñātavyam //
RRSBoṬ zu RRS, 11, 71.2, 2.1 khoṭatāṃ vahnistho'pi anuḍḍayanasvabhāvatāṃ yaduktam /
RRSBoṬ zu RRS, 11, 76.2, 6.0 vahniyoge'pi nirgamanāsāmarthyāt asya nirjīvatvaṃ bodhyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 15, 3.0 pāvakena vahninā bhuktvā ucchiṣṭāḥ parityaktā aṅgārāḥ śikhitrāḥ kokilāśca matāḥ //
RRSṬīkā zu RRS, 7, 15, 4.0 viśeṣastvittham vahninā bhuktvā svayaṃ tyaktāḥ śikhitrā haṭhāt pratikūlavāyudhūlikṣepamṛttikādinipīḍanādinā yatnena vahnito viyojitā aṅgārāḥ kokilā matā iti ceti //
RRSṬīkā zu RRS, 7, 15, 4.0 viśeṣastvittham vahninā bhuktvā svayaṃ tyaktāḥ śikhitrā haṭhāt pratikūlavāyudhūlikṣepamṛttikādinipīḍanādinā yatnena vahnito viyojitā aṅgārāḥ kokilā matā iti ceti //
RRSṬīkā zu RRS, 7, 15, 5.0 te prajvalitā jalena vinā nirvāṇāḥ kṛtā vahnimuktāḥ kṛtāḥ //
RRSṬīkā zu RRS, 8, 62.2, 20.0 dvādaśa doṣāśca viṣaṃ vahnir malaśceti naisargikāstrayaḥ //
RRSṬīkā zu RRS, 8, 94.2, 1.0 dhūmavedhalakṣaṇamāha vahnāviti //
RRSṬīkā zu RRS, 8, 94.2, 2.0 dhūmāyamāne vahnāvantarmūṣāntaḥsthatadvahnimadhye prakṣipto yo rasaḥ pāradas tatsaṃbandhidhūmasyordhvasthāpitatāmrādipatre saṃparkād yat svarṇarajatāpādanaṃ sa dhūmavedha ityabhidhīyate //
RRSṬīkā zu RRS, 8, 94.2, 2.0 dhūmāyamāne vahnāvantarmūṣāntaḥsthatadvahnimadhye prakṣipto yo rasaḥ pāradas tatsaṃbandhidhūmasyordhvasthāpitatāmrādipatre saṃparkād yat svarṇarajatāpādanaṃ sa dhūmavedha ityabhidhīyate //
RRSṬīkā zu RRS, 8, 98.2, 1.0 athauṣadhayuktasya pāradasya mṛnmayabhāṇḍasaṃpuṭitasya mandavahniyuktacullīmadhye kṣiptvā yat puṭanaṃ sa saṃnyāsa ityucyate //
RRSṬīkā zu RRS, 9, 12.2, 7.0 evaṃ rītyā kacchapayantrasthaḥ pāradaḥ svedanato vahnitāpena mardanato biḍādinā saha pākāvasare tatraiva jātena mardanena drutaṃ grāsaṃ tridinaṃ jarati //
RRSṬīkā zu RRS, 9, 16.3, 3.0 yuktadravyaiḥ śuddhiyogyaiḥ kāñjikādibhiḥ pātanopayogidravaiśca saha saṃyukto raso ghaṭe sacchidropakaṇṭhe vahnisthite mṛnmayaghaṭe pūrvaṃ vinikṣiptaḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 16.3, 8.2 vahneḥ prajvālanaṃ tāvadyāvattannālakaṃ dravet //
RRSṬīkā zu RRS, 9, 26.2, 1.0 atha somānalayantraṃ samāsata āha ūrdhvaṃ vahniriti //
RRSṬīkā zu RRS, 9, 41.2, 4.0 atra pāradasya yantraṇamātraṃ vālukāyāṃ bhūmāveva vahnistūparyeva garbhayantre sarvameva bhūgarbhe //
RRSṬīkā zu RRS, 9, 56.3, 3.0 adhaścullyāṃ vahniṃ jvālayetpraharatrayaparyantam //
RRSṬīkā zu RRS, 9, 64.3, 7.0 yantrasyādhastācca cullyāṃ vahniṃ prajvālayedityantimaślokena saṃbandho bodhyaḥ //
RRSṬīkā zu RRS, 9, 64.3, 13.0 iyaṃ ca tīkṣṇaṃ vahnipātaṃ sahata ityanvarthākhyā //
RRSṬīkā zu RRS, 9, 66.2, 2.0 sthālyāṃ mṛnmayapātryāṃ tāmralohādi nikṣipya mallena niruddhamukhaṃ kṛtvā tadbheṣajaṃ sthālikādhaḥsthavahninā pacyate ityetat sthālīyantraṃ prasiddham //
RRSṬīkā zu RRS, 9, 73.2, 7.0 mṛdā saṃdhilepaṃ kṛtvā yantrasyādhastādvahniṃ kuryāt //
RRSṬīkā zu RRS, 10, 38.2, 26.0 paraṃ tu nāyaṃ kālaḥ sattvanirgamanajñāpakaḥ svātantreṇa kiṃtu śuklā vahnijvālaiva jñāyamānā //
Rasasaṃketakalikā
RSK, 1, 43.2 yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ //
RSK, 2, 39.1 lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ /
RSK, 2, 52.2 sukhaṃ ruddhvā vipakvaṃ tanmriyate gajavahninā //
RSK, 4, 13.2 ruddhvā cullyāṃ mandavahnau pacedyāmadvayaṃ tataḥ //
RSK, 4, 79.2 vastrasrutaṃ sakalavātagaṇānnihanti vahnerapāṭavamarocakaśūlavāntīḥ //
RSK, 4, 125.1 tāmrapatraṃ gandhaliptaṃ vahnau taptaṃ tu tāḍitam /
RSK, 5, 5.2 kṛtvā guñjāsamānām iṣuśararasadigvahnibāṇeṣudigbhir dadyācchleṣmānilārśo jvaraṃ jaṭharaṃ kaphetāṃ vaṭīṃ śaṅkarākhyām //
RSK, 5, 9.2 vartiḥ sā vinihanti śūlamakhilaṃ sarvāṅgajaṃ mārutam vahniṃ cāśu karoti vāḍavasamaṃ sūryaprabhāvābhidhā //
RSK, 5, 16.1 triphalā viḍaṅgasomābhallātakavahniviśvānām /
RSK, 5, 33.2 tailena pravilepitaṃ ca bahuśo vahniṃ tato dīpayet tasmādyadgalitaṃ tu tailamasitaṃ tenāṅgalepaḥ kṛtaḥ //
Rasataraṅgiṇī
RTar, 2, 40.1 dhātvādervahnitaptasya jalādau yanniṣecanam /
RTar, 2, 46.2 vahnau phūtkāradānāya vaṅkanālaṃ taducyate //
RTar, 2, 48.1 vahnerbahiḥ samānīya yad dravyaṃ yāti śītatām /
RTar, 2, 59.1 yantreṇa nāḍikākhyena vahnisantāpayogataḥ /
RTar, 3, 3.1 vahnirmitraṃ yataścāsyā vahnimitrā tataḥ smṛtā /
RTar, 3, 6.1 saśarkarā pāṇḍurā ca vahnitāpasahā ciram /
RTar, 3, 21.1 dravye dravonmukhe jāte mūṣāyā vahniyogataḥ /
RTar, 3, 24.2 vahnisaṃdhānikā yā tu koṣṭhikā sā nigadyate //
RTar, 3, 36.2 vahnistu svānukūlyena tathā syāttu puṭakramaḥ //
RTar, 3, 39.2 saṃdīpya vahniṃ puṭanaṃ tatastanmahāpuṭākhyaṃ vibudhaiḥ pradiṣṭam //
RTar, 4, 4.2 gurudarśitamārgeṇa vahniṃ prajvālayedadhaḥ //
RTar, 4, 12.1 pradīptaiśchagaṇaistatra vahniṃ prajvālayed bhṛśam /
RTar, 4, 14.2 tato rasaghaṭasyādho vahniṃ prajvālayed bhṛśam //
RTar, 4, 36.1 cullikāyāṃ nidhāyātha vahniṃ prajvālayedadhaḥ /
RTar, 4, 45.1 kācakūpīmukhe samyak vahniṃ prajvālayettataḥ /
RTar, 4, 50.1 mṛdā sampūrya gartaṃ tu vahniṃ dadyātprayogavit /
Rasārṇavakalpa
RAK, 1, 137.1 akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati /
RAK, 1, 420.1 kāñcanaṃ kurute divyaṃ kṣipraṃ caiva tu vahninā /
RAK, 1, 441.2 vahnimadhye dhamettaṃ tu dahet tīvrena vahninā //
RAK, 1, 441.2 vahnimadhye dhamettaṃ tu dahet tīvrena vahninā //
RAK, 1, 483.1 kvāthayedvahninā prājñas tataḥ śulve vimardayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 25.1 kvacidvahnisamākāraṃ kvacidindrāyudhaprabham /
SkPur (Rkh), Revākhaṇḍa, 14, 40.1 jātāṭṭaahāsā durnāsā vahnikuṇḍasamekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 19, 48.2 mukhācca vahnirmanasaśca candraścakṣośca sūryaḥ sahasā babhūva //
SkPur (Rkh), Revākhaṇḍa, 22, 2.2 mukhyo vahniritiprokta ṛṣiḥ paramadhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 48.2 nirdayaṃ jvalate vahnirhāhākāro mahānabhūt /
SkPur (Rkh), Revākhaṇḍa, 28, 64.2 teṣāṃ gṛhe tathā vahnirjvalate nirdayo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 33, 11.1 tato 'nyadivase vahnirdvijarūpo mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 16.1 evamuktastadā vahniḥ parāṃ pīḍām upāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 18.2 tataścādarśanaṃ vahniḥ sarveṣāṃ paśyatāmagāt //
SkPur (Rkh), Revākhaṇḍa, 33, 19.2 vahnināśaṃ vimanaso rājānam idam abruvan //
SkPur (Rkh), Revākhaṇḍa, 33, 21.2 kenāpi hetunā vahnirdṛśyate na jvalatyuta //
SkPur (Rkh), Revākhaṇḍa, 33, 26.2 kriyāhīnaṃ kṛtaṃ vātha kena vahnir na dṛśyate //
SkPur (Rkh), Revākhaṇḍa, 37, 6.2 tadā vijñāpayāmāsurdevā vahnipurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 6.2 bhavanaṃ tasya pāpasya vahnerupavanaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 60, 54.2 śṛṇvantu ṛṣayaḥ sarve vahnikālopamā dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 44.2 yadi kvacid agāreṣu vahnirutpadyate mahān /
SkPur (Rkh), Revākhaṇḍa, 85, 56.2 śīghramānīyatāṃ vahnirindhanāni bahūni ca //
SkPur (Rkh), Revākhaṇḍa, 86, 11.2 sthāpayāmāsa deveśaṃ sa vahniḥ piṅgaleśvaram //
SkPur (Rkh), Revākhaṇḍa, 97, 50.2 kṛtvā pradakṣiṇaṃ vahnimūḍhā tena rasāttadā //
SkPur (Rkh), Revākhaṇḍa, 98, 32.1 mā dadasveti yatpāpaṃ govahnibrāhmaṇeṣu ca /
SkPur (Rkh), Revākhaṇḍa, 111, 13.2 hareṇoktastato vahnirasmākaṃ bījamāvaha //
SkPur (Rkh), Revākhaṇḍa, 125, 31.2 tatkṣaṇānnaśyate sarvaṃ vahninā tu tuṣaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 182, 55.1 samāḥ sahasrāṇi tu sapta vai jale mriyel labhed dvādaśavahnimadhye /
SkPur (Rkh), Revākhaṇḍa, 192, 38.1 dāhāya nāmalo vahnernāpaḥ kledāya cāmbhasaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 56.2 brahmaṇo juhvato vahniṃ yāvaddeśasthitaiḥ suraiḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 13.2 saptaiva vahnivihitānyathāpyāvartasaptakam //
Sātvatatantra
SātT, 1, 20.2 vahnīndramitrakopetā ete karmāpanodakāḥ //
SātT, 2, 9.1 yajñe sa eva rucinā manuputriputra āhūtisūtir asurāraṇivahnikalpaḥ /
SātT, 2, 40.2 bāhye 'pi cāsya vacasā vanam etya dehaṃ saṃtyajya tatpadam agād arisainyavahniḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 12.10 bhaumaṃ vahnyādikam /
Tarkasaṃgraha, 1, 39.4 yathā vahnivyāpyadhūmavān ayaṃ parvata iti jñānaṃ parāmarśaḥ /
Tarkasaṃgraha, 1, 40.4 tadantaraṃ vahnivyāpyadhūmavān ayaṃ parvata iti jñānam utpadyate /
Tarkasaṃgraha, 1, 43.4 yathā vahnau sādhye dhūmavattvam /
Tarkasaṃgraha, 1, 43.6 yatra vahnir nāsti tatra dhūmo'pi nāsti yathā mahāhrada iti vyatirekavyāptiḥ /
Tarkasaṃgraha, 1, 48.5 yathā parvato vahnimān prameyatvād iti prameyatvasya vahnyabhāvavati hrade vidyamānatvāt /
Tarkasaṃgraha, 1, 51.15 yatra vahnis tatrārdrendhanasaṃyogābhāvād iti sādhanāvyāpakatā /
Tarkasaṃgraha, 1, 52.2 yathā vahnir anuṣṇo dravyatvād iti /
Tarkasaṃgraha, 1, 59.6 vyāpyāropeṇa vyāpakāropas tarkaḥ yathā yadi vahnir na syāt tarhi dhūmo'pi na syād iti //
Uḍḍāmareśvaratantra
UḍḍT, 1, 12.2 vahneḥ stambhakaraṃ cātha vaśīkaraṇam uttamam //
UḍḍT, 1, 16.2 vahner vināśanaṃ kuryāt parṇānāṃ hi vināśanam //
UḍḍT, 1, 22.1 vahneḥ śaktir yathā proktā khaḍgas tu nirṛter yathā /
Yogaratnākara
YRā, Dh., 9.1 suvarṇamuttamaṃ vahnau vidrutaṃ nikṣipettriśaḥ /
YRā, Dh., 92.2 āloḍya bharjayed vahnau maṇḍūraṃ jāyate varam //
YRā, Dh., 98.2 śuklatāṃ yāti tadbhasma tīvrakharparavahninā //
YRā, Dh., 117.2 phūtkāraṃ rāvaṃ bhujagaḥ karoti hyavikriyaṃ vahnigataṃ suvajram //
YRā, Dh., 120.1 kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /
YRā, Dh., 179.1 sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet /
YRā, Dh., 179.2 dinānyantaraśūnyāni pañca vahniṃ pradīpayet //
YRā, Dh., 201.1 nāgo vaṅgo malo vahniścāñcalyaṃ ca girirviṣam /
YRā, Dh., 204.2 maladoṣāpanuttyarthaṃ citrako vahnidūṣaṇam //
YRā, Dh., 206.2 aṅkolamūlaṃ ca viṣaṃ nihanyādrasasya vahniḥ kila pāvakaṃ ca //
YRā, Dh., 217.1 savyoṣatriphalāvahnikanyākalke tuṣāmbuni /
YRā, Dh., 224.2 nityodyamastatparatā ca vahnirebhirguṇaiḥ sidhyati sūtakendraḥ //
YRā, Dh., 330.1 vahnau kṣiptaṃ tu nirdhūmaṃ yattu liṅgopamaṃ bhavet /
YRā, Dh., 333.1 sindūraṃ nimbukadrāvaiḥ piṣṭvā vahnau viśoṣayet /
YRā, Dh., 351.1 ṭaṅkaṇo vahnikṛtsvarṇarūpyayoḥ śodhanaḥ saraḥ /
YRā, Dh., 368.2 śubhavahniratho dinaṃ ca mandaḥ parideyaḥ parijāyate sa śuddhaḥ //
YRā, Dh., 405.2 tannīraṃ kvāthayedvahnau yāvatsarvaṃ viśuṣyati //