Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 1, 2, 2.4 adityai rāsnāsīndrāṇyai saṃnahanam /
TS, 1, 1, 4, 2.9 adityās tvopasthe sādayāmi /
TS, 1, 1, 5, 1.8 adityās tvag asi prati tvā //
TS, 1, 1, 5, 2.2 adhiṣavaṇam asi vānaspatyam prati tvādityās tvag vettu /
TS, 1, 1, 6, 1.2 adityās tvag asi prati tvā pṛthivī vettu /
TS, 1, 1, 6, 1.3 diva skambhanir asi prati tvādityās tvag vettu /
TS, 1, 3, 4, 4.2 adityāḥ sado 'si /
TS, 1, 3, 4, 4.3 adityāḥ sada ā sīda /
TS, 1, 5, 3, 1.2 upasthe te devy adite 'gnim annādam annādyāyādadhe //
TS, 1, 5, 3, 14.1 vivasvāṃ aditir devajūtis te na ādityā ājyaṃ juṣāṇā viyantu //
TS, 1, 6, 5, 1.2 sūryāyā ūdho 'dityā upastha urudhārā pṛthivī yajñe asmin /
TS, 2, 2, 6, 1.2 iyaṃ vā aditiḥ /
TS, 3, 1, 4, 14.1 aditiḥ pāśam pra mumoktv etaṃ namaḥ paśubhyaḥ paśupataye karomi /
TS, 5, 1, 7, 9.1 aditis tveti āha //
TS, 5, 1, 7, 10.1 iyaṃ vā aditiḥ //
TS, 5, 1, 7, 11.1 adityaivādityāṃ khanati //
TS, 5, 1, 11, 4.2 devebhir yuktam aditiḥ sajoṣāḥ syonaṃ kṛṇvānā suvite dadhātu //
TS, 5, 3, 4, 43.1 adityai bhāgo 'sīti paścāt //
TS, 5, 3, 4, 44.1 pratiṣṭhā vā aditiḥ //
TS, 5, 5, 1, 47.0 iyaṃ vā aditiḥ //
TS, 5, 5, 4, 32.0 rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣyeti //
TS, 6, 1, 5, 4.0 te 'dityāṃ samadhriyanta //
TS, 6, 1, 5, 14.0 prācīm eva tayā diśam prājānann agninā dakṣiṇā somena pratīcīṃ savitrodīcīm adityordhvām //
TS, 6, 1, 5, 22.0 savitāram iṣṭvāditiṃ yajati //
TS, 6, 1, 5, 23.0 iyaṃ vā aditiḥ //
TS, 6, 1, 5, 25.0 aditim iṣṭvā mārutīm ṛcam anvāha viśāṃ kᄆptyai //
TS, 6, 1, 7, 44.0 aditir asy ubhayataḥśīrṣṇīty āha //
TS, 6, 1, 11, 11.0 adityāḥ sado 'si //
TS, 6, 1, 11, 12.0 adityāḥ sada āsīdety āha //
TS, 6, 3, 2, 4.2 adityāḥ sado 'sy adityāḥ sada ā sīdety āha /
TS, 6, 3, 2, 4.2 adityāḥ sado 'sy adityāḥ sada ā sīdety āha /
TS, 6, 4, 7, 20.0 sāditir abravīt //
TS, 6, 4, 7, 25.0 aditidevatyās tena //
TS, 6, 5, 6, 1.0 aditiḥ putrakāmā sādhyebhyo devebhyo brahmaudanam apacat //
TS, 7, 1, 6, 9.5 iḍe rante 'dite sarasvati priye preyasi mahi viśruty etāni te aghniye nāmāni /