Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 1, 4.2 ato 'rhasi kṣantum asādhu sādhu hitaṃ manohāri ca durlabhaṃ vacaḥ //
Kir, 1, 13.2 gurūpadiṣṭena ripau sute 'pi nihanti daṇḍena sa dharmaviplavam //
Kir, 1, 21.1 na tena sajyaṃ kvacid udyataṃ dhanur na kṛtaṃ kopavijihmam ānanam /
Kir, 3, 13.1 sutā na yūyaṃ kimu tasya rājñaḥ suyodhanaṃ na guṇair atītāḥ /
Kir, 3, 13.2 yas tyaktavān vaḥ sa vṛthā balād mohaṃ vidhatte viṣayābhilāṣaḥ //
Kir, 3, 40.1 yaśo 'dhigantuṃ sukhalipsayā manuṣyasaṃkhyām ativartituṃ vā /
Kir, 3, 40.1 yaśo 'dhigantuṃ sukhalipsayā vā manuṣyasaṃkhyām ativartituṃ /
Kir, 6, 36.1 ṛṣivaṃśajaḥ sa yadi daityakule yadi vānvaye mahati bhūmibhṛtām /
Kir, 9, 35.1 na srajo rurucire ramaṇībhyaś candanāni virahe madirā /
Kir, 9, 39.2 ānayainam anunīya kathaṃ vipriyāṇi janayann anuneyaḥ //
Kir, 10, 41.1 prakṛtam anusasāra nābhineyaṃ pravikasadaṅguli pāṇipallavaṃ /
Kir, 10, 60.2 sthitam urujaghanasthalātibhārād uditapariśramajihmitekṣaṇaṃ //
Kir, 11, 68.1 apahasye 'thavā sadbhiḥ pramādo vāstu me dhiyaḥ /
Kir, 11, 68.2 asthānavihitāyāsaḥ kāmaṃ jihretu bhavān //
Kir, 11, 70.1 ajanmā puruṣas tāvad gatāsus tṛṇam eva /
Kir, 11, 76.1 kathaṃ vādīyatām arvāṅ munitā dharmarodhinī /
Kir, 11, 79.1 vicchinnābhravilāyaṃ vilīye nagamūrdhani /
Kir, 11, 79.2 ārādhya sahasrākṣam ayaśaḥśalyam uddhare //
Kir, 12, 30.2 prāptum abhavam abhivāñchati vayam asya no viṣahituṃ kṣamā rucaḥ //
Kir, 13, 6.2 vimalaṃ kaluṣībhavac ca cetaḥ kathayaty eva hitaiṣiṇaṃ ripuṃ //
Kir, 13, 8.1 danujaḥ svid ayaṃ kṣapācaro vanaje neti balaṃ bad asti sattve /
Kir, 13, 11.1 avalīḍhasanābhir aśvasenaḥ prasabhaṃ khāṇḍavajātavedasā /
Kir, 13, 11.2 pratikartum upāgataḥ samanyuḥ kṛtamanyur yadi vṛkodareṇa //
Kir, 13, 12.1 balaśālitayā yathā tathā dhiyam ucchedaparāmayaṃ dadhānaḥ /
Kir, 13, 40.1 vismayaḥ ka iva jayaśriyā naiva muktir api te davīyasī /
Kir, 13, 61.1 śaktir arthapatiṣu svayaṃgrahaṃ prema kārayati niratyayam /
Kir, 13, 66.1 sajjano 'si vijahīhi cāpalaṃ sarvadā ka iva sahiṣyate /
Kir, 14, 61.1 hṛtā guṇair asya bhayena munes tirohitāḥ svit praharanti devatāḥ /
Kir, 14, 62.1 jayena kaccid viramed ayaṃ raṇād bhaved api svasti carācarāya /
Kir, 15, 12.1 nāsuro 'yaṃ na nāgo dharasaṃstho na rākṣasaḥ /
Kir, 15, 12.2 nā sukho 'yaṃ navābhogo dharaṇistho hi rājasaḥ //
Kir, 15, 25.1 devākānini kāvāde vāhikāsvasvakāhi /
Kir, 16, 18.1 māyā svid eṣā mativibhramo dhvastaṃ nu me vīryam utāham anyaḥ /
Kir, 16, 23.2 bhīṣme 'py asaṃbhāvyam idaṃ gurau na sambhavaty eva vanecareṣu //
Kir, 17, 34.1 astraiḥ samānām atirekiṇīṃ paśyanīṣūṇām api tasya śaktim /
Kir, 18, 36.1 rakṣobhiḥ suramanujair diteḥ sutair yal lokeṣv avikalam āptam ādhipatyam /