Occurrences

Rasakāmadhenu

Rasakāmadhenu
RKDh, 1, 1, 45.1 yantraṃ ḍamarūvadvātha vādhaḥ pātanayantravat /
RKDh, 1, 1, 45.1 yantraṃ ḍamarūvadvātha vādhaḥ pātanayantravat /
RKDh, 1, 1, 65.1 atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ kṣīrasiktaśuṣkam /
RKDh, 1, 1, 67.1 tanmukhe kācakūpī sādhaśchidrā savastrabhṛt /
RKDh, 1, 1, 67.2 atra cūrṇaṃ bhāvitagandhādicūrṇam anyad /
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 1, 88.1 tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavat pacet /
RKDh, 1, 1, 105.1 viḍaṃ dattvā tadupari kṣipedvā jambhajaṃ rasam /
RKDh, 1, 1, 106.1 ayaskāntamayīṃ vāpi pattalībhūtavigrahām /
RKDh, 1, 1, 115.1 pītā tadguṇairyuktā sikatādivivarjitā /
RKDh, 1, 1, 123.2 gandhālakaśilānāṃ hi kajjalyā mṛtāhijā //
RKDh, 1, 1, 128.1 yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /
RKDh, 1, 1, 200.2 vakranālakṛtā vāpi śasyate surasundari //
RKDh, 1, 1, 204.1 pītā tadguṇair yuktā sikatādivivarjitā /
RKDh, 1, 1, 204.2 yā mṛttikā dagdhatuṣopalena śikhitrakairvā hayaladdinā ca /
RKDh, 1, 1, 218.2 prakāśāyāṃ prakurvīta yadi vāṃgāralepanam //
RKDh, 1, 1, 233.2 vimardya nimbunīreṇa lepayedvā tadarthakṛt //
RKDh, 1, 2, 29.1 ūrdhvaṃ ṣoḍaśikāpatraistuṣairvā govaraiḥ puṭam /
RKDh, 1, 2, 32.1 govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
RKDh, 1, 2, 32.1 govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram /
RKDh, 1, 2, 41.2 asamaśakaladvayātmakalohasaṃpuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ /
RKDh, 1, 2, 59.1 yadi bheṣajabhūyastvaṃ stokatvaṃ tathāpi cūrṇānām /
RKDh, 1, 5, 2.1 jāritaṃ vātha puṭitaṃ yavaciñcārasena ca /
RKDh, 1, 5, 7.3 śatāvaryādirasamarditakāśīśādibhiḥ saha puṭitasya yavaciñcārasena piṣṭirvā kāryeti piṣṭidvayam /
RKDh, 1, 5, 28.1 pūrvoktaraṅgākṛṣṭinā bhāvitā gandhādipiṣṭakā /
RKDh, 1, 5, 29.2 tāpyahiṃgulayor vāpi hīnaṃ vai rasakasya vā //
RKDh, 1, 5, 29.2 tāpyahiṃgulayor vāpi hīnaṃ vai rasakasya //
RKDh, 1, 5, 37.1 kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena /
RKDh, 1, 5, 39.1 tāpyena mṛtaṃ hema triguṇena vipācitam /
RKDh, 1, 5, 42.1 kunaṭīhatakariṇā raviṇā tāpyagandhakahatena /
RKDh, 1, 5, 42.2 daradanihatāyasā nirvyūḍhaṃ hema tadbījam //
RKDh, 1, 5, 44.1 tāpyaṃ rasakaṃ vāpi haṃsaṃ vā vimalāṃ śilām /
RKDh, 1, 5, 44.1 tāpyaṃ vā rasakaṃ vāpi haṃsaṃ vā vimalāṃ śilām /
RKDh, 1, 5, 44.1 tāpyaṃ vā rasakaṃ vāpi haṃsaṃ vimalāṃ śilām /
RKDh, 1, 5, 71.1 evaṃ daśaguṇaṃ vāhyaṃ tāmraṃ tutthasattvakam /
RKDh, 1, 5, 96.1 bījaiḥ samastairvyastairvā bhāgottarakṛtairapi /
RKDh, 1, 5, 98.2 viṣamaṃ samaṃ vātha samaṃ viṣamameva ca //
RKDh, 1, 5, 98.2 viṣamaṃ vā samaṃ vātha samaṃ viṣamameva ca //
RKDh, 1, 5, 112.2 evaṃ daśaguṇaṃ vāhyaṃ tāmraṃ tutthasattvakam /