Occurrences

Mūlamadhyamakārikāḥ

Mūlamadhyamakārikāḥ
MMadhKār, 2, 13.1 na pūrvaṃ gamanārambhād gamyamānaṃ na gatam /
MMadhKār, 2, 21.1 ekībhāvena siddhir nānābhāvena vā yayoḥ /
MMadhKār, 2, 21.1 ekībhāvena vā siddhir nānābhāvena yayoḥ /
MMadhKār, 6, 2.2 sati vāsati vā rāge rakte 'pyeṣa samaḥ kramaḥ //
MMadhKār, 6, 2.2 sati vāsati rāge rakte 'pyeṣa samaḥ kramaḥ //
MMadhKār, 6, 7.1 siddhaḥ pṛthakpṛthagbhāvo yadi rāgaraktayoḥ /
MMadhKār, 7, 11.1 aprāpyaiva pradīpena yadi nihataṃ tamaḥ /
MMadhKār, 8, 9.1 nāsadbhūtaṃ na sadbhūtaḥ sadasadbhūtam eva /
MMadhKār, 8, 10.1 nāsadbhūto 'pi sadbhūtaṃ sadasadbhūtam eva /
MMadhKār, 10, 5.2 na nirvāsyatyanirvāṇaḥ sthāsyate svaliṅgavān //
MMadhKār, 12, 3.1 yadyamībhya ime 'nye syur ebhyo vāmī pare yadi /
MMadhKār, 18, 8.1 sarvaṃ tathyaṃ na tathyaṃ tathyaṃ cātathyam eva ca /
MMadhKār, 25, 1.2 prahāṇād nirodhād vā kasya nirvāṇam iṣyate //
MMadhKār, 25, 1.2 prahāṇād vā nirodhād kasya nirvāṇam iṣyate //
MMadhKār, 25, 2.2 prahāṇād nirodhād vā kasya nirvāṇam iṣyate //
MMadhKār, 25, 2.2 prahāṇād vā nirodhād kasya nirvāṇam iṣyate //
MMadhKār, 25, 9.1 ya ājavaṃjavībhāva upādāya pratītya /
MMadhKār, 25, 23.2 aśāśvataṃ śāśvataṃ ca kiṃ nobhayam apyatha //