Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 1.1 śabdavyatiriktā hi yadi devatā vidyate kiṃ vigrahavatī avigrahā ubhayarūpānubhayarūpā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 36.0 tac cāsya śarīraṃ svanirmitaṃ kartrantaranirmitaṃ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 37.0 svanirmitatve kim asau tatsargakāle saśarīraḥ śarīrarahito //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 40.0 svakṛtatve 'nyakṛtatve vānavasthety evamādibādhakasadbhāvāt sādhakaṃ pramāṇaṃ na kiṃcid upapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 2.0 na hi kadācid asmadādiśarīravat devatāmūrtiḥ kleśakarmavipākāśayayoginy avyāpikā icchāmātreṇāsmadādisṛṣṭisthitidhvaṃsakaraṇakṣamaviśiṣṭaiśvaryasampannatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 5.0 yad śakrādivācakasya vākyasyānyaviṣayatve kalpyamāne tadviṣayāṇām indro vṛtram avadhīt ityādīnāṃ karmaśabdānāṃ sahasradṛgvajrapāṇyādīnāṃ ca rūpādyabhidhāyināṃ śabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 21.2, 1.0 athānantaraṃ teṣāṃ madhyād aiśvaryādiguṇayogāt bhagavān vividhaśāstrābhyāsādhivāsapraśasyavāgyuktatvāc ca vāgmī praṣṭavyāvasareṣu akauśalāpratipattyādyayogāt pragalbhaś ca bharadvājo munir nyāyata iti nyāyena śiṣyocitayā nītyā yuktyupapannapūrvapakṣakaraṇena indram apṛcchad iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 2.0 kālasāmānye 'pi prathamalakārasya spaṣṭatvāt sṛṣṭikāle vyadhād ity arthaḥ pratisargakālaṃ tathā karotīti vartamānataiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 19.0 upasargād asyatyūhyor vacanam ity apohatipadam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 3.0 mahātantram iti darśanāntarebhyo 'dhikaphalatvāc chivabhedakatvena paratvād mahat tantritatattatprameyatvāc ca tantram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 6.1 etac ca na māyādibhiḥ karmabhir nirvartayituṃ śakyam ācaitanyāt nāpi puruṣeṇāsya malaniruddhaśaktitvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 12.2 nityaṃ sattvam asattvaṃ hetor anyān apekṣaṇāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 9.1 tataś ca mokṣābhāvāt tadupāyānām ātmā are jñātavyaḥ śrotavyo mantavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 6.0 yac cācaitanye saty anekaṃ tatkāraṇāntarapūrvakaṃ yathā tantavo mṛtpiṇḍā sati ca kāraṇāntarapūrvakatve na paramakāraṇatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 8.0 kiṃ kilaitāvatā pratipāditaṃ syāt ghaṭaḥ paṭātmanā na bhavati ghaṭe paṭo nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 6.0 tathā hi aghaṭaśabde ghaṭo na bhavatīti prasajyapratiṣedho syāt ghaṭād anyaḥ paṭādir iti vā paryudāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 6.0 tathā hi aghaṭaśabde ghaṭo na bhavatīti prasajyapratiṣedho vā syāt ghaṭād anyaḥ paṭādir iti paryudāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 20.0 na cāyam akṛṣṭajātaiḥ śālyādibhir vanadrumādibhir vānaikāntikaḥ teṣu kartrabhāvasyāniścayāt teṣāṃ ca pakṣībhūtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 32.0 kutra na dṛṣṭaṃ kiṃ na śrutaṃ bhagavatā svayam ādiṣṭaṃ sarvajanaprasiddheṣvapi śāstreṣūdghuṣyamāṇaṃ bhavadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 39.0 īśvaraprerito gacchetsvargaṃ śvabhrameva vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 39.0 īśvaraprerito gacchetsvargaṃ vā śvabhrameva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 8.0 yadi puruṣa evedaṃ sarvaṃ yadbhūtaṃ yac ca bhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 14.0 yattu duḥkhamohādinā nirayādyupabhogena tān saṃyojayati tannijakarmānurūpyavaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 3.2 yatra syād ubhayordoṣaḥ parihāraśca samaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 10.1, 1.0 yena guṇena mantreṇa sarvasroto'nusrotasā mūrdhvasthitatvāt sarvānugrahahetutvādvā uparivartinā jagaccidacidātmakaṃ viśvamīṣṭe sa uttamāṅgavat sarvordhvasthitatvān mūrdheva mūrdhā na paramārthato dehāvayavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 2.0 kiṃca saṃhāre sṛṣṭau yānvimocayati te 'pi sadya eva śivāḥ sampadyante na vyatirekeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 3.0 athaveti anayoḥ sṛṣṭisaṃhārakālayor añjanaparipākavailakṣaṇyatas tatkṣaṇaṃ śivatvavyaktyā niradhikāramūrtibhājaḥ sādhikārāḥ patitvayogino ātmāno bhavantītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 12.0 etābhiḥ sattāsvarūpakaraṇārthavidheyadṛgbhiḥ saṃkṣepoktābhir īśatattvaṃ ye viduḥ jānanti te puruṣāḥ saṃsārakardamanimagnān saṃsāriṇo mocayanti na tu vistareṇa paśurūpaṃ pāśarūpaṃ īśvaraṃ ye viduḥ yathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau vā nigalādivat parāpekṣatve satyanīśvaratvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino vā paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau nigalādivat parāpekṣatve satyanīśvaratvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 3.0 tattu kāryaṃ tadupayogi syāt svopayogi anupayogi anyopayogi veti catvāraḥ pakṣāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 3.0 tattu kāryaṃ tadupayogi vā syāt svopayogi anupayogi anyopayogi veti catvāraḥ pakṣāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 6.0 atha parārthāścakṣurādayaḥ saṃghātatvāt śayanādyaṅgavadityādinā karaṇādīnāṃ kartṛprayojyatvādinā anumānenātmā prasādhyate na tadyuktaṃ tasyātmāpalāpinaścārvākān pratyasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 7.0 nahy eṣāṃ pratyakṣād anyatkiṃcit pramāṇaṃ siddhāv api anumīyamānasyātmano devadattādivatparatvaṃ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 2.0 sati ca śukraśauṇitātmakadehārambhakabhūtaviśeṣapariṇāme sattvādasati ca pradhvaste tasminnasattvāc caitanyaṃ bhūtaviśeṣapariṇāmakṛtamiti yady aveṣi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 4.0 nahy ananubhūtaṃ devadattānubhūtaṃ caitrādinā smartuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 11.0 na ca tacchivatvam avyāpakatvādidharmayuktaṃ jñatvakartṛtvarahitaṃ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 2.0 yataś cāvasthādvaye 'pyayaṃ pāśavaṃ pārameśvaraṃ vā balottejanamapekṣate tasmāt kimapyasyāsti jñānakriyāsaṃnirodhakaṃ yatkṛtaḥ svātantryavyāghātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 2.0 yataś cāvasthādvaye 'pyayaṃ pāśavaṃ vā pārameśvaraṃ balottejanamapekṣate tasmāt kimapyasyāsti jñānakriyāsaṃnirodhakaṃ yatkṛtaḥ svātantryavyāghātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 7.0 tatsadbhāve na malarahitatvamiti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 2.0 atraiva yuktimāha arvāgveti yadi hy ādimattvenātmasusthitaṃ tadabhyupagamyate tadā tadyoge hetuḥ vācyaḥ ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 4.0 na ca tās tacchaktayaḥ svātantryeṇa rundhanti apasaranti kiṃ tarhi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 8.0 yad vādhyātmabhūtadaivāni hetutayādhikṛtyādhyātmam adhibhūtam adhidaivataṃ ca yat sukhaduḥkham utpadyate tasya trividhasyāpi sādhanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 1.0 yeṣāṃ bhūtāvadhi pṛthivyādisthityantaṃ pāramāṇavaṃ jagat teṣāṃ pūrvoditāt dravyādiṣaṭpadārthajñānāt ṣoḍaśapadārthāvabodhād niḥśreyasāvāpter hetor jñānasūkṣmatā prabodhataikṣṇyaṃ jñātam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 4.0 yaduta tattatkāryajanikā śaktiḥ kāraṇe 'sti śaktyātmanā tattatkāryaṃ kāraṇe sthitamityatra nahi kiṃcid viśeṣaṇam utpaśyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 2.0 sā ca janyaśaktir anvayavyatirekābhyāṃ prasiddhyā vāvagamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 4.0 vyaktisvarūpatvādabhivyakter abhivyaṅgyatā na vetyādayaḥ kila vitarkā dūrāpetā eva prakāśavat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 1.0 tena vidyākhyena tattvena prakāśakatvāt jñānaśaktyabhivyañjakena sarvair buddhīndriyaiḥ karmendriyair yathāsvaṃ nirvartyaṃ paraṃ kartṛviṣayāt kāryātmakaviṣayād anyat jñeyākhyaṃ yadvā param iti avyavahitaṃ viṣayaṃ pratibimbitabāhyaviṣayatvena saṃnikṛṣṭaṃ buddhitattvam avaiti jānāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 7.0 atha ko 'sau kālo nāma kuta utpannaḥ kiṃ karotīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 3.0 yathāhi tasya tasya kāñcanaratnāder uttarakālabhāvinyaḥ karipuruṣaturaṃgādirūpāḥ kaṭakakuṇḍalādyā bharaṇātmikā arthakriyāḥ śaktirūpatayā sthitāḥ evaṃ śaktyātmanā sthitasvasvakāryajanakatanmātrādigrānthasaptakakāraṇasya guṇatattvasyāvyaktād udbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 1.0 asmin jagati tādṛg acetanaṃ vastu na kiṃcid apyasti yad guṇair na vyāptaṃ yatra vāmiśrako 'nyāsaṃpṛkta eka eva sattvādir guṇaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 28.1, 1.0 yastu sadyathāvaddhitalokabuddher gurutaḥ śāstrādvā samarjitaḥ sa vainayiko bhāti prakāśate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 3.0 yo hi kārye 'śaktyākhye duḥkharūpo 'prabhaviṣṇutārūpo guṇo'sti so 'vaśyaṃ kāraṇāśrayaḥ rajastamolakṣaṇakāraṇajanita ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 7.0 nanu kenoktaṃ śrotradṛgāder ekaviṣayatvaṃ nahi śrotragrāhyamarthaṃ dṛk gṛhṇāti pāṇikāryaṃ pādaḥ karoti pṛthagarthatvenaiṣāṃ prātisvikasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 4.0 kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 7.0 etadvā bhogyatvaṃ rāgasyāṅgīkriyate tarhi vītarāgastato hataḥ tata iti evamabhyupagamādvītarāgābhāvadoṣaḥ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 11.0 tasmādbhoktṛgata eva rāgopagamo na bhogyaviśeṣarūpaḥ sragādiḥ avairāgyalakṣaṇabuddhidharmātmako //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 7.0 pravṛttasya cāsya sukhaṃ duḥkhaṃ vā moho vā jāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 7.0 pravṛttasya cāsya sukhaṃ vā duḥkhaṃ moho vā jāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 7.0 pravṛttasya cāsya sukhaṃ vā duḥkhaṃ vā moho jāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 7.0 prāṇo balaṃ tadyogātprāṇa ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 7.2, 1.0 devanāt dyotanādvā devā indriyāṇi teṣāṃ pravartakamudyojakam āśusaṃcaraṇaśīlaṃ saṃkalpaguṇaṃ ca mano boddhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 2.0 tacca kramayogitayā kramikaṃ yathā rūpānubhavakāle na sparśānubhavaḥ rasādyanubhavo //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 6.0 tatkiṃ yuktaṃ navetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 5.0 anyathāhi ātodye tantrīvaṃśamurajādivādye prāptamapi āsyanāsārandhrasaṃnikarṣastham api śabdaṃ tadāstharandhraṃ ghrāṇacchidraṃ kiṃ kenāpi dasyunā durācāreṇa śaptatvāt śabdaṃ na gṛhṇātīti kākvā vyākhyeyam //