Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 17.2 svasvavarṇasadbhūtā grāhyā vāpyanyavarṇajā //
ĀK, 1, 2, 136.1 evaṃ raupyādilohairvā vyastair vātha samastakaiḥ /
ĀK, 1, 2, 136.1 evaṃ raupyādilohairvā vyastair vātha samastakaiḥ /
ĀK, 1, 2, 136.2 abhrakādimasattvairvā liṅgaṃ kuryātsvaśaktitaḥ //
ĀK, 1, 2, 237.1 rasendraṃ yastu loke'sminkulīno vādhamānvayaḥ /
ĀK, 1, 2, 262.2 pañcabhūsaṃskṛtaṃ kṛtvā svastriyā dvijena vā //
ĀK, 1, 2, 262.2 pañcabhūsaṃskṛtaṃ kṛtvā svastriyā vā dvijena //
ĀK, 1, 2, 268.1 aṣṭāviṃśati kuryāt mūlātpūrvāhutiṃ hunet /
ĀK, 1, 3, 44.2 nadyāstīrthe taṭāke puṣkariṇyāṃ śucau jale //
ĀK, 1, 3, 52.2 nadyāstīre taṭāke goṣṭhe devālaye tathā //
ĀK, 1, 3, 53.1 śucisthale saṃstīrya saikataṃ vartulākṛtim /
ĀK, 1, 3, 97.2 navaṃ saptarātraṃ pañcarātraṃ trirātrakam //
ĀK, 1, 4, 9.1 tāmrajaṃ kāntajaṃ vāpi khalvaṃ tu svarṇarekhitam /
ĀK, 1, 4, 10.1 tadardhaṃ tadardhaṃ vā kṣiptvā bhaktyā prapūjayet /
ĀK, 1, 4, 10.1 tadardhaṃ vā tadardhaṃ kṣiptvā bhaktyā prapūjayet /
ĀK, 1, 4, 32.2 vyastānāṃ samastānāṃ rasaireṣāṃ dināvadhi //
ĀK, 1, 4, 36.1 soṣṇena vāriṇā vāpi sūtamutthāpayetpriye /
ĀK, 1, 4, 36.2 pātanāyantrayoge rasasyotthāpanaṃ bhavet //
ĀK, 1, 4, 41.1 eṣāṃ rasaiḥ samastānāṃ vyastānāṃ dinaṃ rasam /
ĀK, 1, 4, 50.1 abhrakaṃ vātha gandhaṃ vā mākṣikaṃ vimalāmapi /
ĀK, 1, 4, 50.1 abhrakaṃ vātha gandhaṃ mākṣikaṃ vimalāmapi /
ĀK, 1, 4, 50.2 svarṇaṃ rajataṃ vāpi kāntaṃ vā tīkṣṇameva vā //
ĀK, 1, 4, 50.2 svarṇaṃ vā rajataṃ vāpi kāntaṃ vā tīkṣṇameva vā //
ĀK, 1, 4, 50.2 svarṇaṃ vā rajataṃ vāpi kāntaṃ tīkṣṇameva vā //
ĀK, 1, 4, 50.2 svarṇaṃ vā rajataṃ vāpi kāntaṃ vā tīkṣṇameva //
ĀK, 1, 4, 70.1 samukhe nirmukhe vā rase vā vāsanāmukhe /
ĀK, 1, 4, 70.1 samukhe vā nirmukhe rase vā vāsanāmukhe /
ĀK, 1, 4, 70.1 samukhe vā nirmukhe vā rase vāsanāmukhe /
ĀK, 1, 4, 135.1 vaṅgaṃ vānena vastūni cāraṇārhāṇi bhāvayet /
ĀK, 1, 4, 137.1 tadabhrakaṃ nāgavallyā koberyā śigrukasya /
ĀK, 1, 4, 137.2 bāṇāṅkolabalāraṃbhāsphotānāṃ pīlukasya //
ĀK, 1, 4, 138.2 athavā kharamañjaryāstiktaśākasya priye //
ĀK, 1, 4, 158.2 samukhaṃ nirmukhaṃ vāpi pāradaṃ daśaniṣkakam //
ĀK, 1, 4, 235.2 cūrṇaṃ nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet //
ĀK, 1, 4, 235.2 cūrṇaṃ vā nṛkapālaṃ cūrṇaṃ kṛtvā vinikṣipet //
ĀK, 1, 4, 236.2 kṣiptvā kṣiptvā śvetakācaṃ nṛkapālamathāpi //
ĀK, 1, 4, 238.1 pūrvavalliptamūṣāyāṃ kācaṃ nṛkapālakam /
ĀK, 1, 4, 254.2 gandhakaṃ sasyakaṃ vāpi mākṣīkaṃ vātha tālakam //
ĀK, 1, 4, 254.2 gandhakaṃ sasyakaṃ vāpi mākṣīkaṃ vātha tālakam //
ĀK, 1, 4, 255.1 śilāṃ ca vimalāṃ vāpi vaikrāntaṃ vāñjanaṃ ca vā /
ĀK, 1, 4, 255.1 śilāṃ ca vimalāṃ vāpi vaikrāntaṃ vāñjanaṃ ca vā /
ĀK, 1, 4, 255.1 śilāṃ ca vimalāṃ vāpi vaikrāntaṃ vāñjanaṃ ca /
ĀK, 1, 4, 255.2 kharparaṃ kāntamukhaṃ vā cūrṇayitvā samāṃśakam //
ĀK, 1, 4, 255.2 kharparaṃ vā kāntamukhaṃ cūrṇayitvā samāṃśakam //
ĀK, 1, 4, 294.2 mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulbaṃ tīkṣṇaṃ ca mṛtam //
ĀK, 1, 4, 355.1 śataśo plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ /
ĀK, 1, 4, 369.1 daṇḍadhārī jalūkābho vaiṣa dvātriṃśadaṃśake /
ĀK, 1, 4, 382.2 nāgābhraṃ vāpi vaṅgābhraṃ tāmrābhraṃ vā surārcite //
ĀK, 1, 4, 382.2 nāgābhraṃ vāpi vaṅgābhraṃ tāmrābhraṃ surārcite //
ĀK, 1, 4, 383.1 tārābhraṃ vāpi hemābhraṃ tāpyābhraṃ vāpi jārayet /
ĀK, 1, 4, 383.1 tārābhraṃ vāpi hemābhraṃ tāpyābhraṃ vāpi jārayet /
ĀK, 1, 4, 388.2 dhārayedyo rasaṃ vahnāvekāhaṃ tadardhakam //
ĀK, 1, 4, 478.1 cūrṇaṃ nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet /
ĀK, 1, 4, 478.1 cūrṇaṃ vā nṛkapālaṃ cūrṇaṃ kṛtvā vinikṣipet /
ĀK, 1, 4, 479.1 kṣiptvā kṣiptvā śvetakācaṃ nṛkapālamathāpi /
ĀK, 1, 6, 8.1 ājyānnaṃ mudgarasaṃ laghvāśī syāddine sudhīḥ /
ĀK, 1, 6, 114.1  stanena ca tanvaṅgyā nirvyathaḥ kramate rasaḥ /
ĀK, 1, 7, 38.2 trivarṣārūḍhatāmbulyās tathā kārpāsakasya //
ĀK, 1, 7, 86.2 jalaprāye'sti nāsti jātyā pañcavidhāḥ smṛtāḥ //
ĀK, 1, 7, 132.2 tadasātmye varākvāthaṃ guḍūcyā kaṣāyakam //
ĀK, 1, 9, 16.1 ahimāryā rasairvātha hyajāmāryā rasena vā /
ĀK, 1, 9, 16.1 ahimāryā rasairvātha hyajāmāryā rasena /
ĀK, 1, 9, 16.2 rasena kīṭamāriṇyāḥ śvetāṅkolarasena //
ĀK, 1, 9, 17.2 tuṣāgninā tridinādbhasmībhavati pāradaḥ //
ĀK, 1, 12, 55.1 siddhyaṣṭakaṃ sādhayedvā sarvasiddhipradāyakaḥ /
ĀK, 1, 12, 98.3 kandamūlāśano yatheṣṭaṃ sādhakaḥ priye //
ĀK, 1, 12, 105.2 kandamūlaṃ phalaṃ tasyai pāyasaṃ samarpayet //
ĀK, 1, 12, 134.1 tadbījasaṃbhavaistailair limped vātha pacetsudhīḥ /
ĀK, 1, 12, 171.1 gomāṃsaṃ kṣipetkāṣṭhairbādarairjvālayetsudhīḥ /
ĀK, 1, 14, 39.1 peyaṃ tatparihārārthaṃ jalairvā taṇḍulīyakam /
ĀK, 1, 14, 39.2 majjāṃ putrajīvasya phalānniṣkaṃ jalānvitam //
ĀK, 1, 14, 40.1 tutthaṃ paṇadvayonmeyaṃ nṛmūtrair haridrakam /
ĀK, 1, 14, 40.2 vacāṃ devadālīṃ vā sarpākṣīṃ vātha sārbuṇīm //
ĀK, 1, 14, 40.2 vacāṃ vā devadālīṃ sarpākṣīṃ vātha sārbuṇīm //
ĀK, 1, 14, 40.2 vacāṃ vā devadālīṃ vā sarpākṣīṃ vātha sārbuṇīm //
ĀK, 1, 14, 42.6 vāṃ proṃ vāṃ anena nirvāhamantreṇārkadaṇḍaṃ dhuttūrakāṣṭhadaṇḍaṃ vābhimantrya viṣāturasya sarvāṅgaṃ spṛṣṭvā viṣaṃ nirvāhayet /
ĀK, 1, 15, 50.1 bhūgṛhe nivāte vā pradeśe ca vasansukhī /
ĀK, 1, 15, 50.1 bhūgṛhe vā nivāte pradeśe ca vasansukhī /
ĀK, 1, 15, 61.2 puṣyārke pūrṇamāsyāṃ revatyāṃ śravaṇe'pi vā //
ĀK, 1, 15, 61.2 puṣyārke pūrṇamāsyāṃ vā revatyāṃ śravaṇe'pi //
ĀK, 1, 15, 62.1 uparāgādikāle siddhayogeṣu vā haret /
ĀK, 1, 15, 62.1 uparāgādikāle vā siddhayogeṣu haret /
ĀK, 1, 15, 73.1 trayodaśyāṃ kṛṣṇapakṣe pañcamyāṃ yathāvidhi /
ĀK, 1, 15, 79.2 śivāmbunā payasā gomūtrairvā pibetsadā //
ĀK, 1, 15, 79.2 śivāmbunā vā payasā gomūtrairvā pibetsadā //
ĀK, 1, 15, 108.2 nālikerāmbunā vātha kṛtvetthaṃ tailaśodhanam //
ĀK, 1, 15, 150.2 śuṇṭhyā vātha guḍenāpi saindhavenāthavā śivām //
ĀK, 1, 15, 151.2 kṣaudreṇa guḍenāpi pippalyā nāgareṇa vā //
ĀK, 1, 15, 151.2 kṣaudreṇa vā guḍenāpi pippalyā nāgareṇa //
ĀK, 1, 15, 158.1 karṣaṃ jalena vājyena madhunā vā phalaṃ niśi /
ĀK, 1, 15, 158.1 karṣaṃ jalena vājyena madhunā phalaṃ niśi /
ĀK, 1, 15, 164.1 pippalyā tugākṣīryā saindhavairmadhukena vā /
ĀK, 1, 15, 164.1 pippalyā vā tugākṣīryā saindhavairmadhukena /
ĀK, 1, 15, 164.2 kṣaudreṇa sarpiṣā vā vacayā sitayāthavā //
ĀK, 1, 15, 164.2 kṣaudreṇa vā sarpiṣā vacayā sitayāthavā //
ĀK, 1, 15, 197.2 kṛṣṇaṃ lohitaṃ vāpi samūlamapi khaṇḍayet //
ĀK, 1, 15, 197.2 kṛṣṇaṃ vā lohitaṃ vāpi samūlamapi khaṇḍayet //
ĀK, 1, 15, 212.1 palaṃ vātha pibetprātaḥ śuddhāṅgo vatsarāvadhi /
ĀK, 1, 15, 240.1 tanmajjāṃ lihedyastu madhvājyavyoṣasaṃyutām /
ĀK, 1, 15, 257.1 payasā musalīcūrṇaṃ dadhnā vāpi pibecchuciḥ /
ĀK, 1, 15, 270.2 abhīṣṭadevatāmantraistārāmantreṇa vārcayet //
ĀK, 1, 15, 276.1 daśāhamathavā triṃśatṣaṣṭirvā navatistathā /
ĀK, 1, 15, 276.2 adhikaṃ yathāyogaṃ paścāttailaṃ samāharet //
ĀK, 1, 15, 311.2 yadyaddravyaṃ ca sātmyaṃ syāt tattaddravyeṇa bhajet //
ĀK, 1, 15, 332.1 kathaṃ siddhidā sā syātkramānme brūhi vallabha /
ĀK, 1, 15, 348.1 puṣyārke siddhayoge śravaṇe śuklapakṣake /
ĀK, 1, 15, 349.1 udaṅmukhaḥ prāṅmukho dhyātvā ca gurupādukām /
ĀK, 1, 15, 354.1 śeṣaṃ madyena vārā vardhanīyā mahauṣadhiḥ /
ĀK, 1, 15, 354.2 ādau paramaṃ mantraṃ paścāt sevanamantrakam //
ĀK, 1, 15, 369.2 sahasraṃ yathāśaktyā mahāvaṭukamantrakam //
ĀK, 1, 15, 371.1 gurūpadiṣṭadevaṃ tattvaṃ vā paramaṃ smaret /
ĀK, 1, 15, 371.1 gurūpadiṣṭadevaṃ vā tattvaṃ paramaṃ smaret /
ĀK, 1, 15, 371.2 dvikālaṃ trikālaṃ vā yathā sevābalaṃ kramāt //
ĀK, 1, 15, 371.2 dvikālaṃ vā trikālaṃ yathā sevābalaṃ kramāt //
ĀK, 1, 15, 422.1 ajamodayutā vāpi niśārajoyutāthavā /
ĀK, 1, 15, 432.2 madhunājyena dhātryā mustayā svarasena vā //
ĀK, 1, 15, 432.2 madhunājyena vā dhātryā mustayā svarasena //
ĀK, 1, 15, 445.1 caṇakairmāṣakairmudgair āḍhakairvā tilaistathā /
ĀK, 1, 15, 499.1 pānakaṃ mudgayūṣaṃ peyaṃ vā śārkaraṃ madhu /
ĀK, 1, 15, 499.1 pānakaṃ mudgayūṣaṃ vā peyaṃ śārkaraṃ madhu /
ĀK, 1, 15, 503.2 jīrṇe kṣīraṃ punaḥ peyaṃ peyāṃ snehavarjitām //
ĀK, 1, 15, 515.2 jīrṇe kṣīrānnamaśnīyājjalānnaṃ vicakṣaṇaḥ //
ĀK, 1, 15, 568.2 ghṛtena dvitīye tu vasedāvaraṇe sudhīḥ //
ĀK, 1, 15, 617.1 pibedanu gavāṃ kṣīraṃ māhiṣaṃ palonmitam /
ĀK, 1, 16, 35.1 guñjāmātraṃ śuddhasūtaṃ vābhrakaṃ vā paṇadvayam /
ĀK, 1, 16, 35.1 guñjāmātraṃ śuddhasūtaṃ vābhrakaṃ paṇadvayam /
ĀK, 1, 17, 11.1 gāṅgeyairvātha nādeyais tāṭākairvāpi sārasaiḥ /
ĀK, 1, 17, 11.1 gāṅgeyairvātha nādeyais tāṭākairvāpi sārasaiḥ /
ĀK, 1, 17, 11.2 kaupairvā cāpi vai gharmairvārṣikairvā yathābhavaiḥ //
ĀK, 1, 17, 11.2 kaupairvā cāpi vai gharmairvārṣikairvā yathābhavaiḥ //
ĀK, 1, 17, 20.2 yathā vahnibalaṃ toyaṃ tryahādvā pañcavāsarāt //
ĀK, 1, 17, 21.1 saptāhādvā kramātprājñaḥ prasṛtaṃ prasṛtaṃ tathā /
ĀK, 1, 17, 21.2 punastu kuḍavaṃ vāpi vardhayettacchanaiḥ śanaiḥ //
ĀK, 1, 17, 23.1 ṣaṇmāsaṃ vatsaraṃ vā vādyantaṃ vā pibejjalam /
ĀK, 1, 17, 23.1 ṣaṇmāsaṃ vā vatsaraṃ vādyantaṃ vā pibejjalam /
ĀK, 1, 17, 23.1 ṣaṇmāsaṃ vā vatsaraṃ vā vādyantaṃ pibejjalam /
ĀK, 1, 17, 24.2 ātyantike ca vyāyāme sati vāñjalimātrakam //
ĀK, 1, 17, 25.1 pādamardhaṃ tripādaṃ yathā sevāñjaliṃ pibet /
ĀK, 1, 17, 27.1 tato jalaṃ prapibenmuhūrte vā gate sati /
ĀK, 1, 17, 27.1 tato jalaṃ vā prapibenmuhūrte gate sati /
ĀK, 1, 17, 27.2 jīrṇe salile sevyaṃ bhojanānte'thavā niśi //
ĀK, 1, 17, 29.1 upavāso vratārthaṃ cet tatkṣīraṃ palaṃ niśi /
ĀK, 1, 17, 30.1 ardhaṃ prāñjaliṃ vāri pibennityaṃ prayatnataḥ /
ĀK, 1, 17, 33.1 pādaṃ vātha caturthāṃśamañjaliṃ vā pibejjalam /
ĀK, 1, 17, 33.1 pādaṃ vātha caturthāṃśamañjaliṃ pibejjalam /
ĀK, 1, 17, 37.1 rājavṛkṣakaśothaghnī cillī vāpi laghucchadā /
ĀK, 1, 17, 70.1 yadvājyadhātrīliptāṅgasnānaṃ kuryādrasāyanam /
ĀK, 1, 17, 70.2 saguḍaṃ pibetkṣīraṃ takraṃ vā śarkarānvitam //
ĀK, 1, 17, 70.2 saguḍaṃ vā pibetkṣīraṃ takraṃ śarkarānvitam //
ĀK, 1, 17, 71.1 nālikerodakairvāpi sasitorvārubījakam /
ĀK, 1, 17, 72.1 yadvā tiṣṭhecciraṃ cāpsu snāyāddhātryādibhirhimaiḥ /
ĀK, 1, 17, 72.2 yadvā stabdhe jale pīte svāduśītairviśodhayet //
ĀK, 1, 17, 74.1 yadvā trijātakavyoṣakrimighnāmalakābdakaiḥ /
ĀK, 1, 17, 76.2 avagāhena śītāmbho mūrdhni śītavāri ca //
ĀK, 1, 17, 77.2 dhārāgṛhe cāsīta trapusorvārubījakam //
ĀK, 1, 17, 78.1 varīdrākṣāmbunā peyaṃ tu kāśmīrajaṃ vṛṣam /
ĀK, 1, 17, 78.2 drākṣārasena peyaṃ karkaṭībījakāni ca //
ĀK, 1, 17, 79.1 taṇḍulakṣālanajalairmadhukaṃ vātha śarkarām /
ĀK, 1, 17, 80.1 yadvā dhātrīphalarasairgostanīṃ śarkarānvitām /
ĀK, 1, 17, 80.2 varīṃ śarkarāyuktāṃ drākṣāṃ vā mastunā saha //
ĀK, 1, 17, 80.2 varīṃ vā śarkarāyuktāṃ drākṣāṃ mastunā saha //
ĀK, 1, 17, 81.1 jalena guḍaṃ peyaṃ nālikerajalena vā /
ĀK, 1, 17, 81.1 jalena vā guḍaṃ peyaṃ nālikerajalena /
ĀK, 1, 17, 81.2 tugākṣīrībhavaṃ kalkaṃ vāpi karkārubījakam //
ĀK, 1, 17, 82.1 kalpaṃ tāmalakyāśca mūlaṃ vā yaṣṭikalkakam /
ĀK, 1, 17, 82.1 kalpaṃ vā tāmalakyāśca mūlaṃ yaṣṭikalkakam /
ĀK, 1, 17, 83.1 nālikerajalairvāpi takrairvā mastunāpi vā /
ĀK, 1, 17, 83.1 nālikerajalairvāpi takrairvā mastunāpi vā /
ĀK, 1, 17, 83.1 nālikerajalairvāpi takrairvā mastunāpi /
ĀK, 1, 17, 83.2 rambhākandajalairvāpi kṣīrairvāmalakīrasaiḥ //
ĀK, 1, 17, 83.2 rambhākandajalairvāpi kṣīrairvāmalakīrasaiḥ //
ĀK, 1, 17, 84.1 yad vāmṛtārasair vāpi kūṣmāṇḍasvarasena vā /
ĀK, 1, 17, 84.1 yad vāmṛtārasair vāpi kūṣmāṇḍasvarasena vā /
ĀK, 1, 17, 84.1 yad vāmṛtārasair vāpi kūṣmāṇḍasvarasena /
ĀK, 1, 17, 84.2 dāḍimasya rasairvāpi tvabhīrośca rasaistathā //
ĀK, 1, 17, 85.1 alābośca rasairvāpi pibedelāṃ saśarkarām /
ĀK, 1, 17, 87.1 sakṣaudraṃ sasitaṃ vāpi peyaṃ jalavimuktaye /
ĀK, 1, 19, 82.2 āsavo madakṛddravyasavanādvā samudbhavaḥ //
ĀK, 1, 19, 87.2 amadyapastu śuṇṭhyambu mustāmbu kṣaudravāri //
ĀK, 1, 19, 88.1 khadirāsanasārotthakvathitaṃ vāri pibet /
ĀK, 1, 19, 100.1 hrade dīrghikāyāṃ vā saṃskṛtāyāṃ yathāvidhi /
ĀK, 1, 19, 100.1 hrade vā dīrghikāyāṃ saṃskṛtāyāṃ yathāvidhi /
ĀK, 1, 19, 152.1 raktaṃ cāpyathavā śuklaṃ māñjiṣṭhaṃ vātha dhārayet /
ĀK, 1, 19, 157.1 divyaṃ kaupamudakaṃ śṛtaṃ peyaṃ sukhāvaham /
ĀK, 1, 19, 209.1 asamyagbahu bhuktaṃ pacecchīghraṃ tu pittajān /
ĀK, 1, 19, 210.1 samyagbhuktaṃ mitaṃ vāpi hitaṃ cānnaṃ cirātpacet /
ĀK, 1, 19, 215.1 asamāgniḥ kadācit tu śīghraṃ mandameva vā /
ĀK, 1, 19, 215.1 asamāgniḥ kadācit tu śīghraṃ vā mandameva /
ĀK, 1, 20, 106.2 ghoraṃ viṣaṃ vātisukhaṃ pīyūṣamiva jīryate //
ĀK, 1, 20, 112.2 gacchaṃs tiṣṭhañjapañjāgracchucir vāpyaśucir yadi //
ĀK, 1, 22, 29.1 haste baddhvā spṛśennārīṃ naraṃ vaśayeddhruvam /
ĀK, 1, 22, 38.1 ārdrārke puṣyaravau vandākaṃ tumburorharet /
ĀK, 1, 22, 64.1 palāśabandhakaṃ vātha kare baddhvā vaśaṃkaram /
ĀK, 1, 23, 14.1 śataṃ palānāṃ pañcāśatpañcaviṃśati punaḥ /
ĀK, 1, 23, 14.2 daśa pañca vā devi naitasmādūnamiṣyate //
ĀK, 1, 23, 14.2 daśa vā pañca devi naitasmādūnamiṣyate //
ĀK, 1, 23, 15.1 lohaje śilotthe vā khalve sūtaṃ vinikṣipet /
ĀK, 1, 23, 15.1 lohaje vā śilotthe khalve sūtaṃ vinikṣipet /
ĀK, 1, 23, 83.1 divānaktaṃ karīṣāgnau pacedvā tuṣavahninā /
ĀK, 1, 23, 92.2 tuṣāgninā paceddevi tridinaṃ divāniśam //
ĀK, 1, 23, 109.2 ajamāryahimāryorvā śvetāṅkolarasena vā //
ĀK, 1, 23, 109.2 ajamāryahimāryorvā śvetāṅkolarasena //
ĀK, 1, 23, 110.2 dinamekaṃ karīṣāgnau tuṣāgnau dinatrayam //
ĀK, 1, 23, 121.2 nikṣipya tridinaṃ pācyaṃ tuṣāgnau sureśvari //
ĀK, 1, 23, 127.1 vajramūṣāndhitaṃ kṛtvā dhamedvā gaḍḍuyantrake /
ĀK, 1, 23, 151.1 vandhyākande'thavā kṣīrakande sūraṇodbhave /
ĀK, 1, 23, 151.2 kande vajrakande vā kande vā kuḍuhuñcije //
ĀK, 1, 23, 151.2 kande vā vajrakande kande vā kuḍuhuñcije //
ĀK, 1, 23, 151.2 kande vā vajrakande vā kande kuḍuhuñcije //
ĀK, 1, 23, 166.2 kṣīrakande'thavā vandhyākande kuḍuhuñcije //
ĀK, 1, 23, 167.1 kande nikṣipetpakve śubhe gandhakapiṣṭikām /
ĀK, 1, 23, 221.1 yojayet sarvarogeṣu dhamedvā bhūdhare pacet /
ĀK, 1, 23, 242.3 kena bhasma sūtaśca kena vā khoṭabandhanam //
ĀK, 1, 23, 242.3 kena vā bhasma sūtaśca kena khoṭabandhanam //
ĀK, 1, 23, 273.2 tāre tāmre'pi devi koṭivedhī bhavedrasaḥ //
ĀK, 1, 23, 281.1 tacchulbaṃ hemasaṅkāśaṃ tāre vāṣṭāṃśayojitam /
ĀK, 1, 23, 306.2 na khoṭaṃ na ca bhasma naiva dravyaṃ karoti saḥ //
ĀK, 1, 23, 312.2 mahāmūrcchāgataṃ sūtaṃ ko vikathayenmṛtam //
ĀK, 1, 23, 356.2 kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //
ĀK, 1, 23, 366.2 tilavatkvāthayitvā hastapādairathāpi vā //
ĀK, 1, 23, 366.2 tilavatkvāthayitvā vā hastapādairathāpi //
ĀK, 1, 23, 434.2 triphalākāntapātre pātre'lābumaye'pi vā //
ĀK, 1, 23, 434.2 triphalākāntapātre vā pātre'lābumaye'pi //
ĀK, 1, 23, 495.1 śaradgrīṣmavasanteṣu hemante surārcite /
ĀK, 1, 23, 495.2 āyase tāmrapātre kāntalohamaye'thavā //
ĀK, 1, 23, 510.1 śailībhūtaṃ kulutthaṃ bhakṣayenmadhusarpiṣā /
ĀK, 1, 23, 523.2 śailodake vinikṣipya bhūśaile kardame'pi //
ĀK, 1, 23, 526.2 nicule kakubhe caiva kiṃśuke madhuke'pi //
ĀK, 1, 23, 527.1 iṅgudīphalamadhye rajanīdvayamārdrake /
ĀK, 1, 23, 527.2 amṛte kandake vātha uktakandauṣadhīṣu ca //
ĀK, 1, 23, 561.2 kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva //
ĀK, 1, 23, 725.1 sabījaṃ bījavarjaṃ vajreṇa saha sūtakaḥ /
ĀK, 1, 24, 14.2 ahorātraṃ trirātraṃ bhavedagnisaho rasaḥ //
ĀK, 1, 24, 110.1 mardayeddinamekaṃ ṭaṅkaṇena samanvitam /
ĀK, 1, 24, 124.2 mahārasāṣṭamadhye tamabhrakaṃ vāpi yojayet //
ĀK, 1, 24, 125.1 nāgavaṅgasamaṃ sūtaṃ hematāramathāpi /
ĀK, 1, 24, 125.2 abhrakaṃ drutisattvaṃ mardayetpraharadvayam //
ĀK, 1, 24, 147.1 ahorātraṃ trirātraṃ cūrṇabandhaṃ bhavettataḥ /
ĀK, 1, 24, 152.1 ebhirvyastaiḥ samastairvā piṣṭiṃ kṛtvā same samām /
ĀK, 1, 24, 160.2 ahorātraṃ trirātraṃ puṭaṃ dattvā prayatnataḥ //
ĀK, 1, 24, 176.2 ahorātraṃ trirātraṃ pūrvavatkhoṭatāṃ nayet //
ĀK, 1, 24, 190.2 rasasyāṣṭamabhāgaṃ tu svarṇaṃ nāgameva vā //
ĀK, 1, 24, 190.2 rasasyāṣṭamabhāgaṃ tu svarṇaṃ vā nāgameva //
ĀK, 1, 24, 197.2 rasendrasyāṣṭamaṃ bhāgaṃ svarṇaṃ nāgameva vā //
ĀK, 1, 24, 197.2 rasendrasyāṣṭamaṃ bhāgaṃ svarṇaṃ vā nāgameva //
ĀK, 1, 24, 201.2 sūtakasyāṣṭamaṃ bhāgaṃ hāṭakaṃ sīsameva //
ĀK, 1, 25, 8.2 rūpyaṃ jātarūpaṃ vā rasagandhādibhirhatam //
ĀK, 1, 25, 8.2 rūpyaṃ vā jātarūpaṃ rasagandhādibhirhatam //
ĀK, 1, 25, 14.1 mṛtena baddharasena vānyalohena vā sādhitamanyaloham /
ĀK, 1, 25, 14.1 mṛtena vā baddharasena vānyalohena vā sādhitamanyaloham /
ĀK, 1, 25, 14.1 mṛtena vā baddharasena vānyalohena sādhitamanyaloham /
ĀK, 1, 25, 15.2 sādhitaṃ vānyalohena sitaṃ pītaṃ hi taddalam //
ĀK, 1, 25, 16.2 taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam //
ĀK, 1, 25, 57.2 śārṅgerīsvarase vāpi dinamekamanāratam //
ĀK, 1, 25, 72.1 dalairvā varṇikāgrāso bhañjanī vādinirmitā /
ĀK, 1, 25, 73.2 rañjitārdharasāllohādanyadvā cirakālataḥ //
ĀK, 1, 25, 76.2 nāgaṃ vaṅgaṃ vā pradrāvya niṣecayecchataṃ vārān //
ĀK, 1, 25, 76.2 nāgaṃ vā vaṅgaṃ pradrāvya niṣecayecchataṃ vārān //
ĀK, 1, 25, 81.2 kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi //
ĀK, 1, 25, 107.1 lepena kurute lohaṃ svarṇaṃ rajataṃ tathā /
ĀK, 1, 26, 2.1 khalvaṃ lohamayaṃ devi pāṣāṇotthamathāpi /
ĀK, 1, 26, 4.2 viṃśatyaṅguladīrghā syādutsedhe daśāṅgulā //
ĀK, 1, 26, 34.2 muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //
ĀK, 1, 26, 44.2 sthālyāṃ mallena khoryāṃ kṣiptvā vastu nirudhya ca //
ĀK, 1, 26, 70.1 tasyāṃ ca vinyasetkhorīṃ lauhīṃ kāntalohajām /
ĀK, 1, 26, 82.1 gandhālakaśilānāṃ hi kajjalyā mṛtāhinā /
ĀK, 1, 26, 95.1 tāmrīyaṃ mṛṇmayaṃ vātha suślakṣṇaṃ cipiṭaṃ śubham /
ĀK, 1, 26, 105.2 kārīṣe tuṣāgnau vā bhūmau tu svedayenmṛdu //
ĀK, 1, 26, 105.2 kārīṣe vā tuṣāgnau bhūmau tu svedayenmṛdu //
ĀK, 1, 26, 106.1 ahorātraṃ trirātraṃ rasendro bhasmatāṃ vrajet /
ĀK, 1, 26, 130.2 tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet //
ĀK, 1, 26, 132.2 tāvat sthūlam ayonālaṃ veṇunālamathāpi //
ĀK, 1, 26, 135.1 paceta cullyāṃ yāmaṃ rasaṃ tatpuṭayantrakam /
ĀK, 1, 26, 153.2 tadabhāve ca vālmīkī kaulālī samīryate //
ĀK, 1, 26, 154.1 yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /
ĀK, 1, 26, 198.1 prakāśāyāṃ prakurvīta yadi vāṅgāralepanam /
ĀK, 1, 26, 232.1 gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
ĀK, 1, 26, 232.1 gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
ĀK, 1, 26, 236.1 ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam /
ĀK, 2, 1, 16.1 kaṅguṇīsarṣapairaṇḍatailaṃ vātha kusumbhajam /
ĀK, 2, 1, 16.2 meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam //
ĀK, 2, 1, 20.2 bhṛṅgīdhuttūrayorvātha tilaparṇyāśca taddravaiḥ //
ĀK, 2, 1, 29.1 gandhakaṃ yāmamātraṃ madyabrāhmyajagandhayoḥ /
ĀK, 2, 1, 29.2 bhṛṅgadhuttūrayorvāpi tilaparṇīrasena vā //
ĀK, 2, 1, 29.2 bhṛṅgadhuttūrayorvāpi tilaparṇīrasena //
ĀK, 2, 1, 31.2 devadālyamlaparṇī nāraṅgaṃ vātha dāḍimam //
ĀK, 2, 1, 31.2 devadālyamlaparṇī vā nāraṅgaṃ vātha dāḍimam //
ĀK, 2, 1, 40.1 yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam /
ĀK, 2, 1, 43.2 yadvā saṃcūrṇitaṃ gandhaṃ kaṭutailasamanvitam //
ĀK, 2, 1, 54.2 svedyaṃ śālmalītoyaistālakaṃ śuddhimāpnuyāt //
ĀK, 2, 1, 60.2 tālakaṃ mardayeddugdhaiḥ sarpākṣyā kaṣāyakaiḥ //
ĀK, 2, 1, 62.2 dinaṃ vajriṇīdugdhaiḥ kūśmāṇḍasya dravaiśca vā //
ĀK, 2, 1, 62.2 dinaṃ vā vajriṇīdugdhaiḥ kūśmāṇḍasya dravaiśca //
ĀK, 2, 1, 63.2 puṭādvā dhamanāt sattvaṃ grāhyaṃ pātālayantrake //
ĀK, 2, 1, 97.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
ĀK, 2, 1, 98.1 tāmravarṇamayo vāpi tāvacchudhyati mākṣikam /
ĀK, 2, 1, 105.2 taile takre gavāṃ mūtre kaulutthe vāmlakāñjike //
ĀK, 2, 1, 107.1 ṭaṅkaṇenāmlavargeṇa kaṭukatritayena /
ĀK, 2, 1, 109.1 suvarṇavarṇavimalaṃ tāpyaṃ kaṇaśaḥ kṛtam /
ĀK, 2, 1, 110.1 saindhavair bījapūrāktairyuktaṃ poṭṭalīkṛtam /
ĀK, 2, 1, 175.2 dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca //
ĀK, 2, 1, 203.1 vaṅgastambhe nāgarāje krame vātīva śasyate /
ĀK, 2, 1, 204.1 yuktyātha śodhitaḥ sūte vinā bījaṃ ca tathā /
ĀK, 2, 1, 204.2 śataṃ vāpi sahasraṃ vā lakṣaṃ koṭiṃ ca vedhayet //
ĀK, 2, 1, 204.2 śataṃ vāpi sahasraṃ lakṣaṃ koṭiṃ ca vedhayet //
ĀK, 2, 1, 219.4 baddho'yaṃ koṭivedhī samaravirajate yojayedbhāskare //
ĀK, 2, 1, 225.1 ṣaṇmāsāntaṃ samāntaṃ jalaiḥ siñcenmuhurmuhuḥ /
ĀK, 2, 1, 244.2 grāhyaṃ pātālayantreṇa sattvaṃ dhmāte puṭe'tha //
ĀK, 2, 1, 324.2 eraṇḍabījataile tilataile'thavā ghṛte //
ĀK, 2, 1, 365.1 etaiḥ samastair vyastairvā ḍolāyantre dinatrayam /
ĀK, 2, 2, 15.2 ityete mṛttikāḥ pañca jambīrair vāranālakaiḥ //
ĀK, 2, 2, 32.1 yadvā mṛtena kariṇā śilāyogena bhasmayet /
ĀK, 2, 3, 12.2 piśācasaṃbhave yadvā prakṣiptaṃ śuddhimāpnuyāt //
ĀK, 2, 3, 15.1 mriyate nātra sandehaḥ liptaṃ rasabhasmanā /
ĀK, 2, 4, 14.2 imāṃ śuddhiṃ vijānīyācchivo nandikeśvaraḥ //
ĀK, 2, 4, 23.1 jambīrair āranālair mṛgadūrvāthavā dravaiḥ /
ĀK, 2, 4, 30.1 kiṃcidgandhena vāmlena kṣālayettāmrapatrakam /
ĀK, 2, 4, 40.1 śuddhaṃ hiṅgulajaṃ vāpi mardayedbījapūrakaiḥ /
ĀK, 2, 4, 40.2 jambīrajairvā likucanīraiḥ samyak pramardayet //
ĀK, 2, 4, 55.2 yadvā bilvabhavaṃ kvāthaṃ sitayā saha pācayet //
ĀK, 2, 5, 37.1 sthālyāṃ lohapātre vā lohadarvyā vicālayan /
ĀK, 2, 5, 37.1 sthālyāṃ vā lohapātre lohadarvyā vicālayan /
ĀK, 2, 5, 51.2 arjunaiḥ sāranālairvā trividhaṃ mārayedayaḥ //
ĀK, 2, 6, 9.2 palāśotthadravair vātha lolayitvāndhrayetpuṭe //
ĀK, 2, 6, 27.1 jambīrair āranālair piṣṭvā ruddhvā puṭe pacet /
ĀK, 2, 7, 33.2 ghanamārakasārair vyastair vātha samastakaiḥ //
ĀK, 2, 7, 33.2 ghanamārakasārair vā vyastair vātha samastakaiḥ //
ĀK, 2, 7, 43.2 evaṃ vyastaṃ samastaṃ yāmamātreṇa marditam //
ĀK, 2, 7, 88.1 sthālīpāko rase yuktaḥ saṃyukto daradena /
ĀK, 2, 7, 93.2 yojayedanupānairvā tattadrogaharaṃ bhavet //
ĀK, 2, 7, 107.1 sahasraṃ śataṃ vāpi pañcāśadvā tadardhakam /
ĀK, 2, 7, 107.1 sahasraṃ vā śataṃ vāpi pañcāśadvā tadardhakam /
ĀK, 2, 7, 107.1 sahasraṃ vā śataṃ vāpi pañcāśadvā tadardhakam /
ĀK, 2, 8, 1.2 mahāmburāśau sariti parvate kānane'pi /
ĀK, 2, 8, 66.2 vajrīkṣīreṇa siñcyādevaṃ śuddhaṃ tu mārayet //
ĀK, 2, 8, 85.2 etatsamastaṃ vyastaṃ yathālābhaṃ supiṇḍitam //
ĀK, 2, 8, 92.2 etatsamastaṃ vyastaṃ yathālābhaṃ sucūrṇayet //
ĀK, 2, 8, 97.2 trivarṣanāgavallyā nijadrāvaiḥ prapeṣayet //
ĀK, 2, 8, 117.2 jambīrodaragaṃ vātha dolāyantre dinaṃ pacet //
ĀK, 2, 8, 118.1 kulutthakodravakvāthe traiphale kaṣāyake /
ĀK, 2, 8, 119.1 mātṛvāhakabīje pacetprakṣipya pūrvavat /
ĀK, 2, 8, 121.2 dinaṃ dhārayetkakṣe mṛdurbhavati niścitam //
ĀK, 2, 8, 124.2 kāntapāṣāṇavaktraṃ cūrṇaṃ vā kāntalohajam //
ĀK, 2, 8, 124.2 kāntapāṣāṇavaktraṃ vā cūrṇaṃ kāntalohajam //
ĀK, 2, 8, 127.1 eraṇḍavṛkṣamadhye tu tatphale kṣipetpavim /
ĀK, 2, 8, 134.2 vajravallyantarasthaṃ kṛtvā vajraṃ nirodhitam //
ĀK, 2, 9, 1.3 kena bhasma sūtaśca kena vā khoṭabandhanam //
ĀK, 2, 9, 1.3 kena vā bhasma sūtaśca kena khoṭabandhanam //
ĀK, 2, 9, 10.2 na khoṭo na ca bhasma naiva dravyaṃ karoti saḥ //
ĀK, 2, 9, 15.2 mahāmūrcchāgataṃ sūtaṃ ko vāpi kathayenmṛtam //