Occurrences

Viṃśatikāvṛtti

Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 11.2, 3.0 yattadrūpādikamāyatanaṃ rūpādivijñaptīnāṃ pratyekaṃ viṣayaḥ syāttadekaṃ syādyathāvayavirūpaṃ kalpyate vaiśeṣikaiḥ //
ViṃVṛtti zu ViṃKār, 1, 11.2, 4.0 anekaṃ paramāṇuśaḥ //
ViṃVṛtti zu ViṃKār, 1, 11.2, 5.0 saṃhatā ta eva paramāṇavaḥ //
ViṃVṛtti zu ViṃKār, 1, 13.2, 5.0 yadi ca paramāṇoḥ saṃyoga iṣyate yadi neṣyate //
ViṃVṛtti zu ViṃKār, 1, 14.2, 3.0 paramāṇuḥ saṃghāta iti //
ViṃVṛtti zu ViṃKār, 1, 14.2, 8.0 yattaccakṣurādīnāṃ viṣayo nīlapītādikamiṣyate kiṃ tadekaṃ dravyamatha tadanekamiti //
ViṃVṛtti zu ViṃKār, 1, 15.2, 6.0 kathaṃ tadekaṃ yatprāptaṃ ca tābhyāṃ na ca prāptamantarāle tacchūnyagrahaṇāt //
ViṃVṛtti zu ViṃKār, 1, 15.2, 12.0 pramāṇavaśādastitvaṃ nāstitvaṃ nirdhāryate sarveṣāṃ ca pramāṇānāṃ pratyakṣaṃ pramāṇaṃ gariṣṭham ityasatyarthe kathamiyaṃ buddhirbhavati pratyakṣamiti //
ViṃVṛtti zu ViṃKār, 1, 16.2, 3.0 viśeṣeṇa tu kṣaṇikasya viṣayasya tad idānīṃ niruddhameva tadrūpaṃ rasādikaṃ //
ViṃVṛtti zu ViṃKār, 1, 18.2, 4.0 atatkṛte tanmaraṇe kathamaurabhrikādīnāṃ prāṇātipātāvadyena yogo bhavati //