Occurrences

Khādiragṛhyasūtra

Khādiragṛhyasūtra
KhādGS, 1, 1, 6.0 kauśaṃ //
KhādGS, 1, 1, 25.0 ayajñiyāṃ vyāhṛtya mahāvyāhṛtīr japet vā //
KhādGS, 1, 1, 25.0 ayajñiyāṃ vā vyāhṛtya mahāvyāhṛtīr japet //
KhādGS, 1, 1, 27.0 hautrabrahmatve svayaṃ kurvan brahmāsanam upaviśya chattram uttarāsaṅgaṃ kamaṇḍaluṃ tatra kṛtvāthānyatkuryāt //
KhādGS, 1, 2, 10.0 aprakṛṣya //
KhādGS, 1, 2, 11.0 pūrvopakramaṃ pradakṣiṇam agniṃ stṛṇuyānmūlānyagraiśchādayaṃstrivṛtaṃ pañcavṛtaṃ //
KhādGS, 1, 2, 20.0 sakṛttrirvā havyam //
KhādGS, 1, 3, 21.1 suhṛd kaścit //
KhādGS, 1, 5, 2.0 yasminvāntyāṃ samidhamādadhyāt //
KhādGS, 1, 5, 3.0 nirmanthyo puṇyaḥ so 'nardhukaḥ //
KhādGS, 1, 5, 4.0 ambarīṣādvānayet //
KhādGS, 1, 5, 5.0 bahuyājino vāgārācchūdravarjam //
KhādGS, 1, 5, 9.0 udite cānudite //
KhādGS, 1, 5, 11.0 dadhi cetpayo kaṃsena //
KhādGS, 1, 5, 12.0 carusthālyā //
KhādGS, 1, 5, 23.0 bahirantarvā caturnidhāya //
KhādGS, 1, 5, 28.0 varcaṃ //
KhādGS, 1, 5, 33.0 pṛthivī vāyuḥ prajāpatirviśve devā āpa oṣadhivanaspataya ākāśaḥ kāmo manyurvā rakṣogaṇāḥ pitaro rudra iti balidaivatāni //
KhādGS, 1, 5, 39.0 vrīhiprabhṛty ā yavebhyo yavebhyo vāvrīhibhyaḥ svayaṃ haret svayaṃ haret //
KhādGS, 2, 1, 9.0 havir nirvaped amuṣmai tvā juṣṭaṃ nirvapāmīti devatāśrayaṃ sakṛdyajurvā dvistūṣṇīm //
KhādGS, 2, 1, 26.0 darbhānājye haviṣi triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
KhādGS, 2, 1, 31.0 yathotsāhaṃ //
KhādGS, 2, 2, 3.0 aindro māhendro vaindrāgno vāmāvāsyāyām //
KhādGS, 2, 2, 3.0 aindro māhendro vaindrāgno vāmāvāsyāyām //
KhādGS, 2, 2, 4.0 yathā vānāhitāgneḥ //
KhādGS, 2, 2, 11.0 palāśāni //
KhādGS, 2, 2, 12.0 apo //
KhādGS, 2, 2, 20.0 athāparaṃ nyagrodhaśuṅgām ubhayataḥphalām asrāmām akrimiparisṛptāṃ triḥsaptair yavaiḥ parikrīyotthāpayenmāṣairvā sarvatrauṣadhayaḥ sumanaso bhūtvā 'syāṃ vīryaṃ samādhatteyaṃ karma kariṣyatīti //
KhādGS, 2, 2, 22.0 kumārī brahmacārī vratavatī brāhmaṇī peṣayed apratyāharantī //
KhādGS, 2, 2, 24.0 athāsyāścaturthe māsi ṣaṣṭhe sīmantonnayanam //
KhādGS, 2, 3, 6.0 jananādūrdhvaṃ daśarātrāc chatarātrāt saṃvatsarādvā nāma kuryāt //
KhādGS, 2, 3, 17.0 tatra nāpita uṣṇodakamādarśaḥ kṣuro vaudumbaraḥ piñjūlya iti dakṣiṇataḥ //
KhādGS, 2, 3, 23.0 viṣṇorityādarśaṃ prekṣedaudumbaraṃ //
KhādGS, 2, 3, 25.0 svadhita ityādarśena kṣureṇaudumbareṇa //
KhādGS, 2, 4, 12.0 ko nāmāsītyukto devatāśrayaṃ nakṣatrāśrayaṃ vābhivādanīyaṃ nāma brūyād asāvasmīti //
KhādGS, 2, 5, 4.0 sarveṣāṃ gauḥ //
KhādGS, 2, 5, 36.0 ājyalipte samidhau //
KhādGS, 2, 5, 37.0 japedvā laghuṣu japedvā laghuṣu //
KhādGS, 2, 5, 37.0 japedvā laghuṣu japedvā laghuṣu //
KhādGS, 3, 1, 9.0 svayaṃ mantrābhivādāt //
KhādGS, 3, 1, 18.0 samasyed //
KhādGS, 3, 1, 29.0 prācīṃ prayāyodīcīṃ pradakṣiṇam āvartayet //
KhādGS, 3, 2, 8.0 akṣatānādāya prāṅvodaṅvā grāmānniṣkramya juhuyādañjalinā haye rāka iti catasṛbhiḥ //
KhādGS, 3, 2, 8.0 akṣatānādāya prāṅvodaṅvā grāmānniṣkramya juhuyādañjalinā haye rāka iti catasṛbhiḥ //
KhādGS, 3, 3, 14.0 etam u tyamiti yavānām //
KhādGS, 3, 4, 23.0 caturgṛhītamaṣṭagṛhītaṃ vātra juhuyād agnāviti //
KhādGS, 3, 5, 1.0 navamīṃ daśamīṃ vānvaṣṭakyam //
KhādGS, 4, 1, 1.0 kāmyeṣu ṣaḍbhaktāni trīṇi nāśnīyāt //
KhādGS, 4, 2, 12.0 yatra svayaṃ kṛtāḥ śvabhrāḥ sarvato 'bhimukhāḥ syuḥ //
KhādGS, 4, 2, 17.0 ajo śvetaḥ pāyasa eva vā //
KhādGS, 4, 2, 17.0 ajo vā śvetaḥ pāyasa eva //
KhādGS, 4, 2, 23.0 evaṃ saṃvatsare saṃvatsare navayajñayorvā //
KhādGS, 4, 3, 3.0 prāṅvodaṅvā grāmānniṣkramya sthaṇḍilaṃ samūhya parvate vāraṇyair gomayais tāpayitvāṅgārān apohyāsyena juhuyāt //
KhādGS, 4, 3, 3.0 prāṅvodaṅvā grāmānniṣkramya sthaṇḍilaṃ samūhya parvate vāraṇyair gomayais tāpayitvāṅgārān apohyāsyena juhuyāt //
KhādGS, 4, 3, 3.0 prāṅvodaṅvā grāmānniṣkramya sthaṇḍilaṃ samūhya parvate vāraṇyair gomayais tāpayitvāṅgārān apohyāsyena juhuyāt //
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti //
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti //
KhādGS, 4, 4, 6.0 arhayatsu //