Occurrences

Gokarṇapurāṇasāraḥ

Gokarṇapurāṇasāraḥ
GokPurS, 1, 16.2 kim artham uṣitaṃ tatra kair viprarṣibhiḥ saha //
GokPurS, 2, 31.1 ekena bilvapatreṇāpy aṇumātrajalena /
GokPurS, 2, 38.1 dṛṣṭvā divyaliṅgaṃ ca śrutvā vā sāgaradhvanim /
GokPurS, 2, 38.1 dṛṣṭvā vā divyaliṅgaṃ ca śrutvā sāgaradhvanim /
GokPurS, 2, 59.1 ye mātṛpitṛhantāro ye bhūtadruhaḥ śaṭhāḥ /
GokPurS, 2, 67.1 yadā prāpnoti gokarṇaṃ yo ko vāpi mānavaḥ /
GokPurS, 2, 67.1 yadā prāpnoti gokarṇaṃ yo vā ko vāpi mānavaḥ /
GokPurS, 2, 94.2 snātum eteṣv aśaktaś cet snāyād aṣṭasu nṛpa //
GokPurS, 3, 36.2 na bhiṣak na ca bandhus trātā ko 'pi na vidyate //
GokPurS, 3, 37.1 na mitraṃ na ca rājyaṃ na śaktās tan nivāritum /
GokPurS, 3, 44.2 vedaśāstrādivādo nāsti sajjanasaṅgamaḥ //
GokPurS, 3, 46.1 pūrvajanmani pāpam iha janmani vā kṛtam /
GokPurS, 3, 46.1 pūrvajanmani vā pāpam iha janmani kṛtam /
GokPurS, 4, 42.1 īdṛśas tanayo jātaḥ ko bhāgyaviparyayaḥ /
GokPurS, 5, 17.2 atra dattaṃ hutaṃ vāpi japtaṃ taptaṃ ca nandini //
GokPurS, 5, 33.2 māghakṛṣṇacaturdaśyām amāyāṃ viśeṣataḥ //
GokPurS, 5, 38.2 pitṛsthālīṃ gayāṃ vāpi gatvā puṇyarucir naraḥ //
GokPurS, 5, 43.1 ekaṃ bhojayed vipraṃ tatrastho yaḥ samantrakam /
GokPurS, 5, 45.1 ājanma sambhṛtaṃ pāpaṃ jānatā 'jānatāpi /
GokPurS, 5, 46.1 yaḥ sakṛtsaṅgato veśyāṃ kāmato 'kāmato 'pi /
GokPurS, 5, 47.1 brahmahā gurutalpī surāpī paradāragaḥ /
GokPurS, 5, 53.1 pitror mṛtadine cāpi vai dhṛtyādidineṣu /
GokPurS, 5, 54.1 na dattaṃ kāñcanaṃ kiṃcid vastradhānyādikaṃ tu /
GokPurS, 6, 29.1 tasya trijanmācaritaṃ svalpaṃ ?di vā bahu /
GokPurS, 6, 29.1 tasya trijanmācaritaṃ svalpaṃ vā ?di bahu /
GokPurS, 8, 10.2 vivāho vivādo vā praśastas tulyayoḥ kila /
GokPurS, 8, 10.2 vivāho vā vivādo praśastas tulyayoḥ kila /
GokPurS, 9, 55.3 brahmahā gurutalpī svarṇasteyī ca mānavaḥ //
GokPurS, 9, 56.1 surāpānarato vāpi saṃyukto hy upapātakaiḥ /
GokPurS, 9, 72.2 mahāpātakayukto saṃyukto hy upapātakaiḥ //
GokPurS, 10, 3.1 asya liṅgasya mūrdhānaṃ mūlaṃ yo 'bhipaśyati /
GokPurS, 12, 97.2 ekavāraṃ dvivāraṃ trivāram atha vā naraḥ //
GokPurS, 12, 97.2 ekavāraṃ dvivāraṃ vā trivāram atha naraḥ //