Occurrences

Saṃvitsiddhi

Saṃvitsiddhi
SaṃSi, 1, 3.2 padārthas tatra tad brahma tato'nyat sadṛśaṃ tu //
SaṃSi, 1, 4.1 tadviruddham atho syāt triṣv apy anyan na bādhate /
SaṃSi, 1, 4.2 anyatve sadṛśatve dvitīyaṃ sidhyati dhruvam //
SaṃSi, 1, 5.1 viruddhatve dvitīyena tṛtīyaṃ prathamaṃ tu /
SaṃSi, 1, 8.2 tato 'nyat tadviruddhaṃ sadṛśaṃ vātra vakti saḥ //
SaṃSi, 1, 8.2 tato 'nyat tadviruddhaṃ vā sadṛśaṃ vātra vakti saḥ //
SaṃSi, 1, 11.2 viśeṣaṇe tad brahma tṛtīyaṃ prathamaṃ tu vā //
SaṃSi, 1, 11.2 viśeṣaṇe vā tad brahma tṛtīyaṃ prathamaṃ tu //
SaṃSi, 1, 18.1 samo vābhyadhiko vāsya yo dvitīyas tu gaṇyate /
SaṃSi, 1, 18.1 samo vābhyadhiko vāsya yo dvitīyas tu gaṇyate /
SaṃSi, 1, 37.2 asattve kathaṃ tasminn astīti pratyayo bhavet //
SaṃSi, 1, 53.1 tvamarthasthe taṭasthe tadarthasthe vibhedake /
SaṃSi, 1, 54.2 viśeṣaṇe ciddhātor athavāpy upalakṣaṇe /
SaṃSi, 1, 61.1 citsvarūpe viśiṣṭe māyāvidyādyupādhayaḥ /
SaṃSi, 1, 76.1 na hi tasyām ajātāyāṃ naṣṭāyāṃ vākhilaṃ jagat /
SaṃSi, 1, 79.2 tadvyāvṛttipadenāpi kiṃ saivoktātha vetarat /
SaṃSi, 1, 81.1 na vastu vastudharmo na pratyakṣo na laukikaḥ /
SaṃSi, 1, 83.1 kiñca svayamprakāśasya svato parato 'pi vā /
SaṃSi, 1, 83.1 kiñca svayamprakāśasya svato vā parato 'pi /
SaṃSi, 1, 90.2 tataḥ sarvaṃ sadā bhāyāt na kiṃcit kadācana //
SaṃSi, 1, 95.2 prakāśamāno nīlādiḥ saṃvido na bhidyate //
SaṃSi, 1, 103.2 sā vidyā kiṃ nu saṃvittir vedyaṃ veditātha vā //
SaṃSi, 1, 103.2 sā vidyā kiṃ nu saṃvittir vedyaṃ vā veditātha //
SaṃSi, 1, 105.1 kiñceyaṃ tadviruddhā na tasyāḥ kvāpi sambhavaḥ /
SaṃSi, 1, 106.1 abhāvo 'nyo viruddho saṃvido 'pi yadīṣyate /
SaṃSi, 1, 114.2 kathaṃ vaikarasaṃ brahma sad iti pratipadyate //
SaṃSi, 1, 122.2 avidyā sā kim ekaiva naikā tad idaṃ vada /
SaṃSi, 1, 122.3 tadāśrayaśca saṃsārī tathaiko naika eva //
SaṃSi, 1, 139.1 saṃvit kiṃ saiva kiṃ vāhaṃ brahmāstītīti kīdṛśī /
SaṃSi, 1, 162.2 atha tasya te yad vā ta eva brahmasaṃjñinaḥ //
SaṃSi, 1, 162.2 atha vā tasya te yad ta eva brahmasaṃjñinaḥ //
SaṃSi, 1, 165.2 tatsamūho 'tha brahma taruvṛndavanādivat //
SaṃSi, 1, 168.1 apohāḥ kiṃ na santy eva santo nobhaye 'pi vā /
SaṃSi, 1, 168.1 apohāḥ kiṃ na santy eva santo vā nobhaye 'pi /
SaṃSi, 1, 180.2 hrasvadīrghatvabhedā yathaikatra ṣaḍaṅgule //
SaṃSi, 1, 184.2 mithyā paramārtho vā nādyaḥ kalpo 'yam añjasā //
SaṃSi, 1, 184.2 mithyā vā paramārtho nādyaḥ kalpo 'yam añjasā //
SaṃSi, 1, 187.2 sā tadā tasya nābhāvaṃ paṭatvaṃ vānumanyate //
SaṃSi, 1, 188.2 arthāntaraṃ tanmātre sadadvaitaṃ prasajyate /
SaṃSi, 1, 195.1 tenāpi sādhitaṃ kiṃcit saṃvido 'sti na tvayā /