Occurrences

Bṛhadāraṇyakopaniṣad

Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 18.10 atha ya evaitam anubhavati yo vaitam anu bhāryān bubhūrṣati sa haivālaṃ bhāryebhyo bhavati //
BĀU, 1, 3, 28.14 sa eṣa evaṃvid udgātātmane yajamānāya vā yaṃ kāmaṃ kāmayate tam āgāyati /
BĀU, 1, 3, 28.14 sa eṣa evaṃvid udgātātmane vā yajamānāya yaṃ kāmaṃ kāmayate tam āgāyati /
BĀU, 1, 4, 7.4 sa eṣa iha praviṣṭa ā nakhāgrebhyo yathā kṣuraḥ kṣuradhāne 'vahitaḥ syād viśvambharo viśvambharakulāye /
BĀU, 1, 4, 14.9 dharmaṃ vadantaṃ satyaṃ vadatīti /
BĀU, 1, 4, 15.5 atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad vā karmākṛtam /
BĀU, 1, 4, 15.5 atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad karmākṛtam /
BĀU, 1, 5, 2.14 tasmāt kumāraṃ jātaṃ ghṛtaṃ vaivāgre pratilehayanti stanaṃ vānudhāpayanti /
BĀU, 1, 5, 2.14 tasmāt kumāraṃ jātaṃ ghṛtaṃ vaivāgre pratilehayanti stanaṃ vānudhāpayanti /
BĀU, 1, 5, 2.25 yo vaitām akṣitiṃ vedeti /
BĀU, 2, 1, 19.5 sa yathā kumāro mahārājo vā mahābrāhmaṇo vātighnīm ānandasya gatvā śayīta /
BĀU, 2, 1, 19.5 sa yathā kumāro vā mahārājo mahābrāhmaṇo vātighnīm ānandasya gatvā śayīta /
BĀU, 2, 1, 19.5 sa yathā kumāro vā mahārājo vā mahābrāhmaṇo vātighnīm ānandasya gatvā śayīta /
BĀU, 2, 4, 7.2 dundubhes tu grahaṇena dundubhyāghātasya śabdo gṛhītaḥ //
BĀU, 2, 4, 8.1 sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya śaṅkhasya tu grahaṇena śaṅkhadhmasya śabdo gṛhītaḥ //
BĀU, 2, 4, 9.1 sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya vīṇāyai tu grahaṇena vīṇāvādasya śabdo gṛhītaḥ //
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 3, 3, 2.8 tad yāvatī kṣurasya dhārā yāvad makṣikāyāḥ pattraṃ tāvān antareṇākāśaḥ /
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 3, 9, 25.3 yaddhyetad anyatrāsmat syācchvāno vainad adyur vayāṃsi vainad vimathnīran iti //
BĀU, 3, 9, 25.3 yaddhyetad anyatrāsmat syācchvāno vainad adyur vayāṃsi vainad vimathnīran iti //
BĀU, 3, 9, 27.2 sarve mā pṛcchata /
BĀU, 3, 9, 27.3 yo vaḥ kāmayate taṃ vaḥ pṛcchāmi sarvān vaḥ pṛcchāmīti /
BĀU, 4, 2, 1.3 sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ nāvaṃ vā samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi /
BĀU, 4, 2, 1.3 sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ vā nāvaṃ samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi /
BĀU, 4, 3, 19.0 tad yathāsminn ākāśe śyeno suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate evam evāyaṃ puruṣa etasmā antāya dhāvati yatra supto na kaṃcana kāmaṃ kāmayate na kaṃcana svapnaṃ paśyati //
BĀU, 4, 3, 19.0 tad yathāsminn ākāśe śyeno vā suparṇo viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate evam evāyaṃ puruṣa etasmā antāya dhāvati yatra supto na kaṃcana kāmaṃ kāmayate na kaṃcana svapnaṃ paśyati //
BĀU, 4, 3, 36.1 sa yatrāyam aṇimānaṃ nyeti jarayā vopatapatā vāṇimānaṃ nigacchati /
BĀU, 4, 3, 36.1 sa yatrāyam aṇimānaṃ nyeti jarayā vopatapatā vāṇimānaṃ nigacchati /
BĀU, 4, 3, 36.2 tad yathāmraṃ vodumbaraṃ vā pippalaṃ vā bandhanāt pramucyate /
BĀU, 4, 3, 36.2 tad yathāmraṃ vodumbaraṃ pippalaṃ vā bandhanāt pramucyate /
BĀU, 4, 3, 36.2 tad yathāmraṃ vodumbaraṃ vā pippalaṃ bandhanāt pramucyate /
BĀU, 4, 4, 2.11 cakṣuṣṭo mūrdhno vānyebhyo vā śarīradeśebhyaḥ /
BĀU, 4, 4, 2.11 cakṣuṣṭo vā mūrdhno vānyebhyo vā śarīradeśebhyaḥ /
BĀU, 4, 4, 2.11 cakṣuṣṭo vā mūrdhno vānyebhyo śarīradeśebhyaḥ /
BĀU, 4, 4, 4.3 pitryaṃ gāndharvaṃ vā daivaṃ vā prājāpatyaṃ vā brāhmaṃ vānyeṣāṃ vā bhūtānām //
BĀU, 4, 4, 4.3 pitryaṃ vā gāndharvaṃ daivaṃ vā prājāpatyaṃ vā brāhmaṃ vānyeṣāṃ vā bhūtānām //
BĀU, 4, 4, 4.3 pitryaṃ vā gāndharvaṃ vā daivaṃ prājāpatyaṃ vā brāhmaṃ vānyeṣāṃ vā bhūtānām //
BĀU, 4, 4, 4.3 pitryaṃ vā gāndharvaṃ vā daivaṃ vā prājāpatyaṃ brāhmaṃ vānyeṣāṃ vā bhūtānām //
BĀU, 4, 4, 4.3 pitryaṃ vā gāndharvaṃ vā daivaṃ vā prājāpatyaṃ vā brāhmaṃ vānyeṣāṃ vā bhūtānām //
BĀU, 4, 4, 4.3 pitryaṃ vā gāndharvaṃ vā daivaṃ vā prājāpatyaṃ vā brāhmaṃ vānyeṣāṃ bhūtānām //
BĀU, 4, 5, 8.2 dundubhes tu grahaṇena dundubhyāghātasya śabdo gṛhītaḥ //
BĀU, 4, 5, 9.2 śaṅkhasya tu grahaṇena śaṅkhadhmasya śabdo gṛhītaḥ //
BĀU, 4, 5, 10.2 vīṇāyai tu grahaṇena vīṇāvādasya śabdo gṛhītaḥ //
BĀU, 5, 6, 1.2 tasminn antar hṛdaye yathā vrīhir yavo vā /
BĀU, 5, 6, 1.2 tasminn antar hṛdaye yathā vrīhir vā yavo /
BĀU, 5, 14, 7.7 yaṃ dviṣyād asāv asmai kāmo mā samṛddhīti /
BĀU, 5, 14, 7.9 aham adaḥ prāpam iti //
BĀU, 6, 2, 2.9 vettho devayānasya pathaḥ pratipadaṃ pitṛyāṇasya vā /
BĀU, 6, 2, 2.9 vettho devayānasya vā pathaḥ pratipadaṃ pitṛyāṇasya /
BĀU, 6, 2, 2.10 yat kṛtvā devayānaṃ panthānaṃ pratipadyante pitṛyāṇaṃ vā /
BĀU, 6, 2, 2.10 yat kṛtvā devayānaṃ vā panthānaṃ pratipadyante pitṛyāṇaṃ /
BĀU, 6, 3, 1.1 sa yaḥ kāmayeta mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti /
BĀU, 6, 3, 12.2 tam etaṃ nāputrāya vānantevāsine vā brūyāt //
BĀU, 6, 3, 12.2 tam etaṃ nāputrāya vānantevāsine brūyāt //
BĀU, 6, 4, 4.4 bahu vā idaṃ suptasya jāgrato vā retaḥ skandati //
BĀU, 6, 4, 4.4 bahu vā idaṃ suptasya vā jāgrato retaḥ skandati //
BĀU, 6, 4, 5.1 tad abhimṛśed anu mantrayeta yan me 'dya retaḥ pṛthivīm askāntsīd yad oṣadhīr apy asarad yad apaḥ /
BĀU, 6, 4, 5.5 ityanāmikāṅguṣṭhābhyām ādāyāntareṇa stanau bhruvau vā nimṛjyāt //
BĀU, 6, 4, 5.5 ityanāmikāṅguṣṭhābhyām ādāyāntareṇa stanau vā bhruvau nimṛjyāt //
BĀU, 6, 4, 7.2 sā ced asmai naiva dadyāt kāmam enāṃ yaṣṭyā pāṇinā vopahatyātikrāmet /
BĀU, 6, 4, 7.2 sā ced asmai naiva dadyāt kāmam enāṃ yaṣṭyā vā pāṇinā vopahatyātikrāmet /
BĀU, 6, 4, 18.3 aukṣeṇa vārṣabheṇa //
BĀU, 6, 4, 24.5 yat karmaṇātyarīricam yad nyūnam ihākaram /