Occurrences

Lalitavistara

Lalitavistara
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 18.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kulavilokitaṃ vilokayati sma na bodhisattvā hīnakuleṣūpapadyante caṇḍālakuleṣu veṇukārakule vā rathakārakule vā puṣkasakule vā /
LalVis, 3, 18.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kulavilokitaṃ vilokayati sma na bodhisattvā hīnakuleṣūpapadyante caṇḍālakuleṣu vā veṇukārakule rathakārakule vā puṣkasakule vā /
LalVis, 3, 18.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kulavilokitaṃ vilokayati sma na bodhisattvā hīnakuleṣūpapadyante caṇḍālakuleṣu vā veṇukārakule vā rathakārakule puṣkasakule vā /
LalVis, 3, 18.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kulavilokitaṃ vilokayati sma na bodhisattvā hīnakuleṣūpapadyante caṇḍālakuleṣu vā veṇukārakule vā rathakārakule vā puṣkasakule /
LalVis, 3, 39.2 na so 'sti devo na ca mānuṣo yo māya dṛṣṭvātha labheta tṛptim //
LalVis, 3, 47.1 na so 'sti devāsura mānuṣo yo rāgacittena samartha prekṣitum /
LalVis, 5, 27.3 ko votsaheta vararūpadharam anubandhayituṃ satataṃ prītamanāḥ /
LalVis, 5, 77.15 na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā trāso vā bhayaṃ vā stambhitatvaṃ vābhūt /
LalVis, 5, 77.15 na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso bhayaṃ vā stambhitatvaṃ vābhūt /
LalVis, 5, 77.15 na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ stambhitatvaṃ vābhūt /
LalVis, 5, 77.15 na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ vā stambhitatvaṃ vābhūt /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo mado vā krodho vā vyāpādo vā paridāho vā /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado krodho vā vyāpādo vā paridāho vā /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vyāpādo vā paridāho vā /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo paridāho vā /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho /
LalVis, 6, 38.2 kaḥ punarvādo ye tadanye udāratamā devāḥ trāyatriṃśā yāmā vā tuṣitā vā /
LalVis, 6, 38.2 kaḥ punarvādo ye tadanye udāratamā devāḥ trāyatriṃśā vā yāmā tuṣitā vā /
LalVis, 6, 38.2 kaḥ punarvādo ye tadanye udāratamā devāḥ trāyatriṃśā vā yāmā vā tuṣitā /
LalVis, 6, 45.3 tāvanmaheśākhyaiśca devaiḥ parivṛto 'bhūd yacchakro devānāmindraḥ sumerau sthitvā dūrata eva mukhe tālacchatrakaṃ dattvā śīrṣavyavalokanenānuvilokayati sma unmeṣadhyāyikayā /
LalVis, 6, 48.6 sa khalu puna ratnavyūho bodhisattvaparibhoga evaṃ varṇasaṃsthāno yasya na kaścit sadevake loke samārake sabrahmake sadṛśo 'sti ākṛtyā varṇena vā /
LalVis, 6, 48.6 sa khalu puna ratnavyūho bodhisattvaparibhoga evaṃ varṇasaṃsthāno yasya na kaścit sadevake loke samārake sabrahmake sadṛśo 'sti ākṛtyā vā varṇena /
LalVis, 6, 48.11 tasmin khalu punarbodhisattvaparibhoge paryaṅkaḥ prajñapto yasya sadevake loke nāsti kaścit sadṛśo varṇena saṃsthānena vā anyatra kambugrīvāyā bodhisattvasya /
LalVis, 6, 48.11 tasmin khalu punarbodhisattvaparibhoge paryaṅkaḥ prajñapto yasya sadevake loke nāsti kaścit sadṛśo varṇena vā saṃsthānena anyatra kambugrīvāyā bodhisattvasya /
LalVis, 6, 49.3 yacceha trisāhasramahāsāhasralokadhātāvojo maṇḍo vā raso vā tatsarvaṃ tasmin mahāpadme madhubinduḥ saṃtiṣṭhate sma //
LalVis, 6, 49.3 yacceha trisāhasramahāsāhasralokadhātāvojo vā maṇḍo raso vā tatsarvaṃ tasmin mahāpadme madhubinduḥ saṃtiṣṭhate sma //
LalVis, 6, 49.3 yacceha trisāhasramahāsāhasralokadhātāvojo vā maṇḍo vā raso tatsarvaṃ tasmin mahāpadme madhubinduḥ saṃtiṣṭhate sma //
LalVis, 6, 55.14 punaraparaṃ yadā bodhisattvasya keciddarśanāyāgacchanti sma striyo puruṣo vā dārako vā dārikā vā tān bodhisattvaḥ pūrvatarameva pratisaṃmodayate sma paścādbodhisattvasya mātā //
LalVis, 6, 55.14 punaraparaṃ yadā bodhisattvasya keciddarśanāyāgacchanti sma striyo vā puruṣo dārako vā dārikā vā tān bodhisattvaḥ pūrvatarameva pratisaṃmodayate sma paścādbodhisattvasya mātā //
LalVis, 6, 55.14 punaraparaṃ yadā bodhisattvasya keciddarśanāyāgacchanti sma striyo vā puruṣo vā dārako dārikā vā tān bodhisattvaḥ pūrvatarameva pratisaṃmodayate sma paścādbodhisattvasya mātā //
LalVis, 6, 55.14 punaraparaṃ yadā bodhisattvasya keciddarśanāyāgacchanti sma striyo vā puruṣo vā dārako vā dārikā tān bodhisattvaḥ pūrvatarameva pratisaṃmodayate sma paścādbodhisattvasya mātā //
LalVis, 6, 56.2 na ca kaściddevo nāgo vā yakṣo vā manuṣyo vā amanuṣyo vā yaḥ śaknoti sma bodhisattvaṃ pūrvataraṃ pratisaṃmoditum /
LalVis, 6, 56.2 na ca kaściddevo vā nāgo yakṣo vā manuṣyo vā amanuṣyo vā yaḥ śaknoti sma bodhisattvaṃ pūrvataraṃ pratisaṃmoditum /
LalVis, 6, 56.2 na ca kaściddevo vā nāgo vā yakṣo manuṣyo vā amanuṣyo vā yaḥ śaknoti sma bodhisattvaṃ pūrvataraṃ pratisaṃmoditum /
LalVis, 6, 56.2 na ca kaściddevo vā nāgo vā yakṣo vā manuṣyo amanuṣyo vā yaḥ śaknoti sma bodhisattvaṃ pūrvataraṃ pratisaṃmoditum /
LalVis, 6, 56.2 na ca kaściddevo vā nāgo vā yakṣo vā manuṣyo vā amanuṣyo yaḥ śaknoti sma bodhisattvaṃ pūrvataraṃ pratisaṃmoditum /
LalVis, 6, 61.3 na ca rāgaparidāhena dveṣaparidāhena vā mohaparidāhena vā paridahyate sma /
LalVis, 6, 61.3 na ca rāgaparidāhena vā dveṣaparidāhena mohaparidāhena vā paridahyate sma /
LalVis, 6, 61.3 na ca rāgaparidāhena vā dveṣaparidāhena vā mohaparidāhena paridahyate sma /
LalVis, 6, 61.4 na ca kāmavitarkaṃ vyāpādavitarkaṃ vā vihiṃsāvitarkaṃ vā vitarkayati sma /
LalVis, 6, 61.4 na ca kāmavitarkaṃ vā vyāpādavitarkaṃ vihiṃsāvitarkaṃ vā vitarkayati sma /
LalVis, 6, 61.4 na ca kāmavitarkaṃ vā vyāpādavitarkaṃ vā vihiṃsāvitarkaṃ vitarkayati sma /
LalVis, 6, 61.5 na ca śītaṃ na coṣṇaṃ jighatsāṃ vā pipāsāṃ vā tamo vā rajo vā kleśaṃ vā saṃjānīte sma paśyati vā /
LalVis, 6, 61.5 na ca śītaṃ na coṣṇaṃ vā jighatsāṃ pipāsāṃ vā tamo vā rajo vā kleśaṃ vā saṃjānīte sma paśyati vā /
LalVis, 6, 61.5 na ca śītaṃ na coṣṇaṃ vā jighatsāṃ vā pipāsāṃ tamo vā rajo vā kleśaṃ vā saṃjānīte sma paśyati vā /
LalVis, 6, 61.5 na ca śītaṃ na coṣṇaṃ vā jighatsāṃ vā pipāsāṃ vā tamo rajo vā kleśaṃ vā saṃjānīte sma paśyati vā /
LalVis, 6, 61.5 na ca śītaṃ na coṣṇaṃ vā jighatsāṃ vā pipāsāṃ vā tamo vā rajo kleśaṃ vā saṃjānīte sma paśyati vā /
LalVis, 6, 61.5 na ca śītaṃ na coṣṇaṃ vā jighatsāṃ vā pipāsāṃ vā tamo vā rajo vā kleśaṃ saṃjānīte sma paśyati vā /
LalVis, 6, 61.5 na ca śītaṃ na coṣṇaṃ vā jighatsāṃ vā pipāsāṃ vā tamo vā rajo vā kleśaṃ vā saṃjānīte sma paśyati /
LalVis, 6, 61.6 na cāsyā amanāpā rūpaśabdagandharasasparśā ābhāsamāgacchanti sma /
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 7, 32.3 jñātvā ca vyavalokayati sma asti tvasau kaścitsattvo yo mayā sadṛśaḥ śīlena samādhinā vā prajñayā vā kuśalamūlacaryayā vā /
LalVis, 7, 32.3 jñātvā ca vyavalokayati sma asti tvasau kaścitsattvo yo mayā sadṛśaḥ śīlena vā samādhinā prajñayā vā kuśalamūlacaryayā vā /
LalVis, 7, 32.3 jñātvā ca vyavalokayati sma asti tvasau kaścitsattvo yo mayā sadṛśaḥ śīlena vā samādhinā vā prajñayā kuśalamūlacaryayā vā /
LalVis, 7, 32.3 jñātvā ca vyavalokayati sma asti tvasau kaścitsattvo yo mayā sadṛśaḥ śīlena vā samādhinā vā prajñayā vā kuśalamūlacaryayā /
LalVis, 7, 41.4 tatkasya hetor ye kecidānanda bhikṣavo bhikṣuṇyo vā upāsako vā upāsikā vā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti /
LalVis, 7, 41.4 tatkasya hetor ye kecidānanda bhikṣavo vā bhikṣuṇyo upāsako vā upāsikā vā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti /
LalVis, 7, 41.4 tatkasya hetor ye kecidānanda bhikṣavo vā bhikṣuṇyo vā upāsako upāsikā vā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti /
LalVis, 7, 41.4 tatkasya hetor ye kecidānanda bhikṣavo vā bhikṣuṇyo vā upāsako vā upāsikā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti /
LalVis, 7, 41.15 teṣāṃ keṣāṃcidānanda ahaṃ darśanena śravaṇena vā priyo manāpo bhaveyaṃ niṣṭhāṃ tvaṃ tatra gacchethāḥ na tāni mamaikajātipratibaddhāni mitrāṇi /
LalVis, 7, 41.15 teṣāṃ keṣāṃcidānanda ahaṃ darśanena vā śravaṇena priyo manāpo bhaveyaṃ niṣṭhāṃ tvaṃ tatra gacchethāḥ na tāni mamaikajātipratibaddhāni mitrāṇi /
LalVis, 7, 96.5 abhisaṃbudhya cānuttaraṃ dharmacakraṃ pravartayiṣyati apravartitaṃ śramaṇena brāhmaṇena vā devena vā māreṇa vā anyena vā punaḥ kenacilloke sahadharmeṇa /
LalVis, 7, 96.5 abhisaṃbudhya cānuttaraṃ dharmacakraṃ pravartayiṣyati apravartitaṃ śramaṇena vā brāhmaṇena devena vā māreṇa vā anyena vā punaḥ kenacilloke sahadharmeṇa /
LalVis, 7, 96.5 abhisaṃbudhya cānuttaraṃ dharmacakraṃ pravartayiṣyati apravartitaṃ śramaṇena vā brāhmaṇena vā devena māreṇa vā anyena vā punaḥ kenacilloke sahadharmeṇa /
LalVis, 7, 96.5 abhisaṃbudhya cānuttaraṃ dharmacakraṃ pravartayiṣyati apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa anyena vā punaḥ kenacilloke sahadharmeṇa /
LalVis, 7, 96.5 abhisaṃbudhya cānuttaraṃ dharmacakraṃ pravartayiṣyati apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā anyena punaḥ kenacilloke sahadharmeṇa /
LalVis, 11, 7.2 kāmāgrādhipatiśca pratikṛtī rudrasya kṛṣṇasya vā śrīmān lakṣaṇacitritāṅgamanagho buddho 'tha vā syādayam //
LalVis, 11, 7.2 kāmāgrādhipatiśca vā pratikṛtī rudrasya kṛṣṇasya śrīmān lakṣaṇacitritāṅgamanagho buddho 'tha vā syādayam //
LalVis, 11, 7.2 kāmāgrādhipatiśca vā pratikṛtī rudrasya kṛṣṇasya vā śrīmān lakṣaṇacitritāṅgamanagho buddho 'tha syādayam //
LalVis, 11, 9.1 yā śrī ca vaiśravaṇe ca vai nivasate yā sahasrekṣaṇe lokānāṃ paripālakeṣu catuṣū yā cāsurendraśriyā /
LalVis, 11, 24.1 hutāśano girimūrdhni saṃsthitaḥ śaśīva nakṣatragaṇānucīrṇaḥ /
LalVis, 12, 17.3 yasyā ete guṇāḥ saṃvidyante kṣatriyakanyāyā brāhmaṇakanyāyā vā vaiśyakanyāyā vā śūdrakanyāyā vā tāṃ kanyāmasmākaṃ prativedaya /
LalVis, 12, 17.3 yasyā ete guṇāḥ saṃvidyante kṣatriyakanyāyā vā brāhmaṇakanyāyā vaiśyakanyāyā vā śūdrakanyāyā vā tāṃ kanyāmasmākaṃ prativedaya /
LalVis, 12, 17.3 yasyā ete guṇāḥ saṃvidyante kṣatriyakanyāyā vā brāhmaṇakanyāyā vā vaiśyakanyāyā śūdrakanyāyā vā tāṃ kanyāmasmākaṃ prativedaya /
LalVis, 12, 17.3 yasyā ete guṇāḥ saṃvidyante kṣatriyakanyāyā vā brāhmaṇakanyāyā vā vaiśyakanyāyā vā śūdrakanyāyā tāṃ kanyāmasmākaṃ prativedaya /
LalVis, 12, 50.2 tatra taiḥ śākyairviśvāmitra ācāryaḥ sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro lipijñāne viśiṣyate yadi lekhyato yadi vā bahulipiniryāṇataḥ /
LalVis, 12, 50.2 tatra taiḥ śākyairviśvāmitra ācāryaḥ sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro lipijñāne viśiṣyate yadi vā lekhyato yadi bahulipiniryāṇataḥ /
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ yo vā syānmādṛśaḥ /
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo syānmādṛśaḥ /
LalVis, 12, 90.1 tatra khalvapi gopā śākyakanyā na kaṃcid dṛṣṭvā vadanaṃ chādayati sma śvaśrūṃ śvaśuraṃ vāntarjanaṃ vā /
LalVis, 12, 90.1 tatra khalvapi gopā śākyakanyā na kaṃcid dṛṣṭvā vadanaṃ chādayati sma śvaśrūṃ vā śvaśuraṃ vāntarjanaṃ vā /
LalVis, 12, 90.1 tatra khalvapi gopā śākyakanyā na kaṃcid dṛṣṭvā vadanaṃ chādayati sma śvaśrūṃ vā śvaśuraṃ vāntarjanaṃ /
LalVis, 12, 91.2 maṇiratnaṃ dhvajāgre bhāsamānaṃ prabhāsvaram //
LalVis, 12, 92.2 sthito vātha niṣaṇṇo vā āryaḥ sarvatra śobhate //
LalVis, 12, 92.2 sthito vātha niṣaṇṇo āryaḥ sarvatra śobhate //
LalVis, 12, 93.2 kalaviṅko yathā pakṣī darśanena svareṇa //
LalVis, 12, 94.1 kuśacīranivasto mandacailaḥ kṛśaṃtanuḥ /
LalVis, 12, 96.2 dusparśa śailaśilavat kaṭhināntarātmā sarpasya virasu darśana tādṛśānām //