Occurrences

Vaitānasūtra

Vaitānasūtra
VaitS, 1, 3, 3.1 sāṃnāyyasyaindraṃ māhendraṃ indremam tvam indras tvaṃ mahendra iti //
VaitS, 1, 3, 7.1 prāśitraṃ yavamātram adhastād upariṣṭād vābhighāritam agreṇādhvaryuḥ pariharati //
VaitS, 1, 4, 26.1 saṃvatsaraṃ //
VaitS, 2, 1, 6.1 abhimantritaṃ vādadhyāt //
VaitS, 2, 1, 8.2 pararātraṃ //
VaitS, 2, 1, 11.0 tenāgnipadam aśvaṃ snāpayann abhyukṣañchamayaty anudita udite vādhāsyamānaḥ //
VaitS, 2, 1, 16.2 nāsikyenoṣmaṇāsyena /
VaitS, 2, 2, 1.1 yad akrandaḥ prathamaṃ jāyamāna udyant samudrād uta purīṣāt /
VaitS, 2, 2, 4.1 dakṣiṇāgnir nirmathya āhāryo //
VaitS, 2, 2, 5.2 sabhyād vāvasathyasya /
VaitS, 2, 4, 16.1 yan me retaḥ prasicyate yad me apagacchati yad vā jāyate punas tena mā śivam āviśa /
VaitS, 2, 4, 16.1 yan me retaḥ prasicyate yad vā me apagacchati yad jāyate punas tena mā śivam āviśa /
VaitS, 2, 5, 8.3 pitṛbhyaḥ somavadbhyo barhiṣadaḥ pitaraḥ upahūtā naḥ pitaraḥ agniṣvāttāḥ pitaro 'gnaye kavyavāhanāyeti //
VaitS, 3, 1, 5.1 yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā purastāt syāt /
VaitS, 3, 1, 26.1 yasya vāg vāyatā syān muṣṭī vāvasṛṣṭau sa etāni japet //
VaitS, 3, 1, 26.1 yasya vāg vāyatā syān muṣṭī vāvasṛṣṭau sa etāni japet //
VaitS, 3, 3, 1.2 aparimitā /
VaitS, 3, 3, 30.1 uccaiḥ sarvam upāṃśu //
VaitS, 3, 6, 16.3 adhvaryor pari yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam /
VaitS, 3, 10, 6.1 ṛtupātre bhakṣayanti limpanti vāvajighranti vā ko 'si yaśo 'si yaśodā asi yaśo mayi dhehīti //
VaitS, 3, 10, 6.1 ṛtupātre bhakṣayanti limpanti vāvajighranti ko 'si yaśo 'si yaśodā asi yaśo mayi dhehīti //
VaitS, 3, 11, 17.1 dīkṣito bahirvedyabhyāśrāvaṇe 'stamaye 'bhyudaye vāgnaya upāhvayadhvam iti //
VaitS, 3, 13, 5.1 neṣṭur upasthe dhiṣṇyānte vāsīno bhakṣayati //
VaitS, 3, 13, 12.7 yad vo devāś cakṛma jihvayā guru manaso prayutī devaheḍanam /
VaitS, 3, 14, 1.1 yat te grāvā bāhucyuto acucyon naro yad te hastayor adhukṣan /
VaitS, 3, 14, 1.5 yāṃ te tvacaṃ bibhidur yāṃ ca yoniṃ yad sthānāt pracyuto yadi vāsuto 'si /
VaitS, 3, 14, 1.5 yāṃ te tvacaṃ bibhidur yāṃ ca yoniṃ yad vā sthānāt pracyuto yadi vāsuto 'si /
VaitS, 4, 2, 10.1 barhir yat svapatyāyeti paridhānīyā /
VaitS, 4, 3, 11.2 indra jyeṣṭham ud u tye madhumattamā iti //
VaitS, 4, 3, 27.2 uttarau //
VaitS, 5, 1, 18.2 sadyo //
VaitS, 6, 1, 2.2 gṛhapatir //
VaitS, 6, 1, 15.5 indrā yāhi citrabhāno iti //
VaitS, 6, 1, 17.2 mā cid anyad vi śaṃsata yac ciddhi tvā janā ima iti //
VaitS, 6, 2, 8.3 trayaṃ vāvasāya dvayam //
VaitS, 6, 2, 10.1 vane na yo nyadhāyi cākan ity aṣṭarcaṃ ca //
VaitS, 6, 2, 34.1 asyottamayā paridadhāti nityayā //
VaitS, 6, 3, 6.2 baṇ mahāṁ asi sūrya śrāyanta iva sūryam iti /
VaitS, 6, 3, 6.3 indra kratuṃ na ā bharendra jyeṣṭhaṃ na ā bhareti //
VaitS, 6, 3, 7.1 nityau vottare pakṣe /
VaitS, 6, 3, 21.1 yo adribhid imāṃ dhiyaṃ saptaśīrṣṇīṃ pitā na ity ubhayor ekaikaṃ madhyamasyādāv ante //
VaitS, 6, 4, 12.1 tīrthadeśe rājānam anyaṃ marmāṇi ta iti //
VaitS, 6, 5, 2.1 ekayā dvābhyāṃ stomam atiśaṃset /
VaitS, 7, 2, 15.1 yadi brāhmaṇaḥ kṣatriyo pratipadyeta siddhaṃ karmety ācakṣate //
VaitS, 7, 3, 6.2 kataro meniṃ prati taṃ muñcāte ya īṃ vahāte ya īṃ vareyād iti //
VaitS, 8, 5, 5.1 sthālīpākenāgnihotraṃ yavāgvā //
VaitS, 8, 5, 32.1 yāmaḥ śukahariḥ śuṇṭho vānāmayakāmasya pitṛlokakāmasya ca //