Occurrences

Bhāradvājaśrautasūtra

Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 2.0 āmāvāsyena haviṣā yakṣyamāṇa ekasyā dvayor pūrvedyur havirātañcanaṃ dohayati //
BhārŚS, 1, 1, 3.0 api purastād eva dvyahe tryahe vānuguptaṃ dugdhaṃ dohayitvānuguptena dadhnātanakti //
BhārŚS, 1, 1, 3.0 api vā purastād eva dvyahe tryahe vānuguptaṃ dugdhaṃ dohayitvānuguptena dadhnātanakti //
BhārŚS, 1, 1, 6.0 śvaḥ pūriteti //
BhārŚS, 1, 1, 8.0 śvo noditeti //
BhārŚS, 1, 1, 9.0 tatraiṣo 'tyantapradeśo ye kecana paurṇamāsīm amāvāsyāṃ dharmā anārabhyāmnāyanta ubhayatraiva te kriyante //
BhārŚS, 1, 1, 12.0 prāṅnyāyāny udaṅnyāyāni pradakṣiṇaṃ daivāni karmāṇi kuryāt //
BhārŚS, 1, 1, 15.0 na yajñāṅgenātmānam abhiparihared anyaṃ //
BhārŚS, 1, 2, 8.0 palāśaśākhāṃ śamīśākhāṃ //
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 2, 10.0 ūrje tveti saṃnamayaty anumārṣṭi //
BhārŚS, 1, 2, 16.0 mahendrāyeti yadi mahendrayājī bhavati //
BhārŚS, 1, 2, 19.0 mahendrāyeti yadi mahendrayājī bhavati //
BhārŚS, 1, 3, 2.0 agniṣṭhe 'nasy agnyagāre purastātpratīcīṃ śākhām upagūhati yajamānasya paśūn pāhi iti //
BhārŚS, 1, 3, 5.0 sāvitreṇāśvaparśum anaḍutparśum asidaṃ vādāya gārhapatyam abhimantrayate yajñasya ghoṣad asi iti //
BhārŚS, 1, 3, 7.0 preyam agād dhiṣaṇā barhir accha iti prāṅ vodaṅ vābhipravrajya yataḥ kutaś ca darbhamayaṃ barhir āharati //
BhārŚS, 1, 3, 7.0 preyam agād dhiṣaṇā barhir accha iti prāṅ vodaṅ vābhipravrajya yataḥ kutaś ca darbhamayaṃ barhir āharati //
BhārŚS, 1, 3, 10.0 tasya dve tisro nāḍīr utsṛjati avaśiṣṭo gavāṃ bhāgaḥ iti //
BhārŚS, 1, 4, 4.0 ata eva barhiṣaḥ śulbaṃ karoti tridhātu pañcadhātu //
BhārŚS, 1, 5, 2.1 ekaviṃśatidārum idhmaṃ karoti pālāśaṃ khādiraṃ //
BhārŚS, 1, 5, 6.1 pālāśāḥ kārṣmaryamayā śuṣkā vārdrā vā savalkalāḥ //
BhārŚS, 1, 5, 6.1 pālāśāḥ kārṣmaryamayā vā śuṣkā vārdrā vā savalkalāḥ //
BhārŚS, 1, 5, 6.1 pālāśāḥ kārṣmaryamayā vā śuṣkā vārdrā savalkalāḥ //
BhārŚS, 1, 5, 7.1 atho khādirā bailvā audumbarā vaikaṅkatā rauhitakā veti vijñāyate //
BhārŚS, 1, 5, 11.1 samūlānām amūlānāṃ darbhāṇām ayugdhātu tathaiva śulbaṃ karoti //
BhārŚS, 1, 7, 7.1 dakṣiṇāgnau jīvataṇḍulam iva śrapayitvotpūtena navanītenābhighārayaty anutpūtena sarpiṣā //
BhārŚS, 1, 7, 8.1 dakṣiṇapūrveṇānvāhāryapacanam uttarāpareṇa dakṣiṇāprācīm ekasphyāṃ vedim uddhatyāvokṣya sakṛd ācchinnena barhiṣā stṛṇāti /
BhārŚS, 1, 8, 9.1 api vaikaikasmin piṇḍe dvau dvāv upalakṣayet //
BhārŚS, 1, 9, 4.1 vyāvṛtta ūṣmaṇy abhiparyāvartate 'vyāvṛtte amīmadanta pitaraḥ somyā iti //
BhārŚS, 1, 9, 8.1 etāni vaḥ pitaro vāsāṃsy ato no 'nyat pitaro mā yoṣṭeti loma chittvopanyasyati vāsaso daśām //
BhārŚS, 1, 10, 5.1 apaḥ piṇḍān abhyavahared brāhmaṇaṃ bhojayed agnau vā praharet //
BhārŚS, 1, 10, 5.1 apaḥ piṇḍān abhyavahared brāhmaṇaṃ vā bhojayed agnau praharet //
BhārŚS, 1, 10, 8.1 patnī madhyamaṃ piṇḍaṃ prāśnāti //
BhārŚS, 1, 11, 3.1 api vodagagrāḥ paścāt purastāc ca bhavanti //
BhārŚS, 1, 12, 4.2 pūṣā stheti sarvān //
BhārŚS, 1, 13, 7.1 mahendrāyeti yadi mahendrayājī bhavati //
BhārŚS, 1, 13, 15.1 mahendrāyeti yadi mahendrayājī bhavati //
BhārŚS, 1, 14, 5.1 mahendrāyeti yadi mahendrayājī bhavati //
BhārŚS, 1, 14, 9.2 evam asmin yajñe yajamānāya jāgṛteti apidhāne 'pa ānīyodanvatāyaspātreṇa dārupātreṇa vāpidadhāti /
BhārŚS, 1, 15, 1.2 yadi mṛnmayenāpidadhyāt tṛṇaṃ kāṣṭhaṃ vāntardhāyāpidadhyāt //
BhārŚS, 1, 15, 4.1 api vāparāhṇa evobhayor dohayor vatsān apākuryāt //
BhārŚS, 1, 16, 6.1 prādeśamātryo 'ratnimātryo bāhumātryo sruco bhavanti tvagbilā mūladaṇḍā hastyoṣṭhyo vāyasapucchā haṃsamukhaprasecanā vā //
BhārŚS, 1, 16, 6.1 prādeśamātryo 'ratnimātryo bāhumātryo vā sruco bhavanti tvagbilā mūladaṇḍā hastyoṣṭhyo vāyasapucchā haṃsamukhaprasecanā //
BhārŚS, 1, 17, 7.1 tṛṇaṃ kāṣṭhaṃ vāntardhāya chinatti na nakhena //
BhārŚS, 1, 18, 6.1 prasūto brahmaṇā samaṃ prāṇair dhārayamāṇo 'viṣiñcan sphyenopasaṃgṛhya haraty anupasaṃgṛhya /
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
BhārŚS, 1, 20, 8.1 agne havyaṃ rakṣasveti //
BhārŚS, 1, 21, 9.1 kuṭarur asi madhujihva ity āgnīdhro 'śmānam ādāya śamyāṃ sāvitreṇoccair dṛṣadupale samāhantīṣam ā vadorjam ā vadeti //
BhārŚS, 1, 22, 1.1 uttarataḥ śūrpam upohati vaiṇavam aiṣīkaṃ nalamayaṃ varṣavṛddham asīti //
BhārŚS, 1, 22, 10.1 yā yajamānasya patnī sābhyudety āvahanty anyo //
BhārŚS, 1, 24, 1.1 patnī pinaṣṭi dāsī //
BhārŚS, 1, 24, 5.8 tūṣṇīṃ vāṣṭau sampādayati //
BhārŚS, 1, 24, 7.1 ekādaśa sampādayati dvādaśa vaindrāgnasya //
BhārŚS, 1, 25, 3.1 anyā yajuṣotpūya //
BhārŚS, 1, 25, 12.2 uparitarāṃ //
BhārŚS, 1, 26, 5.1 pari vājapatiḥ kavir iti //
BhārŚS, 1, 26, 10.1 athāṅguliprakṣālanaṃ pātrīnirṇejanam ity ulmukenābhitapya sphyenāntarvedi tisraḥ prācīr udīcīr lekhā likhitvāsaṃsyandayan pratyag apavargaṃ trir ninayati ekatāya svāhety etaiḥ pratimantram //
BhārŚS, 7, 1, 10.4 yaḥ prāṅ pratyaṅ vodaṅ vopāvanatas tam //
BhārŚS, 7, 1, 10.4 yaḥ prāṅ vā pratyaṅ vodaṅ vopāvanatas tam //
BhārŚS, 7, 1, 10.4 yaḥ prāṅ vā pratyaṅ vodaṅ vopāvanatas tam //
BhārŚS, 7, 1, 15.0 yaḥ prathamaḥ śakalaḥ parāpatet tam apayamya jānudaghne gulphadaghne vṛścati //
BhārŚS, 7, 2, 1.0 athainaṃ prāñcaṃ pravāhayaty udañcaṃ divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīr iti //
BhārŚS, 7, 2, 7.0 tryaratnir vaiva caturaratnir vā pālāśo nirūḍhapaśubandhayūpo 'thetare saumyasyādhvarasyety ekeṣām //
BhārŚS, 7, 2, 7.0 tryaratnir vaiva caturaratnir pālāśo nirūḍhapaśubandhayūpo 'thetare saumyasyādhvarasyety ekeṣām //
BhārŚS, 7, 3, 4.0 jānudaghnaṃ khātvā trivitastaṃ purīṣaṃ harati vider agnir iti //
BhārŚS, 7, 9, 2.0 nābhidaghne madhyadeśe triguṇayā pradakṣiṇaṃ triḥ parivyayati parivīr asi pari tvā daivīr viśo vyayantām iti //
BhārŚS, 7, 9, 6.0 svarum ādāya madhyame raśanāguṇe 'vagūhaty uttame sarveṣu vāntarikṣasya tvā sānāv avagūhāmīti //
BhārŚS, 7, 10, 5.0 yatrābhijānāti pra devaṃ devavītaya iti tad agreṇottaraṃ paridhim anupraharati saṃdhinā bhavataṃ naḥ samanasāv iti //
BhārŚS, 7, 12, 15.0 aparasmād gārhapatyād āharen nirmanthyaṃ kuryāt //
BhārŚS, 7, 13, 7.0 ekaśūlayā pāśa upatṛdya cātvāle 'pāsyaty utkare aditiḥ pāśaṃ pra mumoktv iti //
BhārŚS, 7, 13, 8.0 yady abhicared dāruṃ stambaṃ vābhidadhyād arātīyantam adharaṃ kṛṇomīti //
BhārŚS, 7, 16, 14.0 hutāyāṃ vapāyāṃ varaṃ dadāti kanyām alaṃkṛtām anaḍvāhaṃ tisro vatsatarīḥ //
BhārŚS, 7, 17, 4.1 vrīhim ayaṃ samānadevataṃ paśunā paśupuroḍāśam ekādaśakapālaṃ nirvapati dvādaśakapālaṃ //
BhārŚS, 7, 19, 1.0 api trayāṇām eva mukhyānām anupūrvam avadāya yathākāmam uttareṣām avadyati //
BhārŚS, 7, 23, 9.0 evam eva ṣaṭsu ṣaṭsu māseṣu saṃvatsare saṃvatsare paśunā yajeta //