Occurrences

Śāṅkhāyanaśrautasūtra

Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 20.0 makārānto //
ŚāṅkhŚS, 1, 1, 23.0 tenārdharcam uttarasyāḥ saṃdhāyāvasyati pādaṃ tat saṃtatam ity ācakṣate //
ŚāṅkhŚS, 1, 1, 43.0 aplutena //
ŚāṅkhŚS, 1, 2, 15.0 prakṛtyā vobhau //
ŚāṅkhŚS, 1, 2, 16.0 pūrvo prakṛtyā //
ŚāṅkhŚS, 1, 3, 13.0 vaiṣṇavo //
ŚāṅkhŚS, 1, 3, 16.0 māhendraṃ //
ŚāṅkhŚS, 1, 4, 18.0 mānaveti sarveṣām //
ŚāṅkhŚS, 1, 5, 3.0 agnim āvahāgnīṣomāvāvaha viṣṇuṃ vā agnīṣomāvāvahendrāgnī āvahendram āvaha mahendraṃ //
ŚāṅkhŚS, 1, 5, 9.2 saptadaśena //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 8, 9.0 juṣāṇo //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 10, 7.0 mukhasaṃmitāṃ dhārayan hṛdayasaṃmitāṃ //
ŚāṅkhŚS, 1, 12, 6.0 ante caturtham //
ŚāṅkhŚS, 1, 14, 10.0 viṣṇur //
ŚāṅkhŚS, 1, 14, 13.2 mahendro //
ŚāṅkhŚS, 1, 15, 6.0 upahūteyaṃ yajamānīti vikāraḥ //
ŚāṅkhŚS, 1, 15, 8.0 śaṃyvantā //
ŚāṅkhŚS, 1, 16, 16.0 haviṣṭo //
ŚāṅkhŚS, 1, 17, 10.0 uṣṇigbṛhatyau parihāpya //
ŚāṅkhŚS, 1, 17, 20.0 prākṛtīr vābhisaṃnamet prākṛtīr vābhisaṃnamet //
ŚāṅkhŚS, 1, 17, 20.0 prākṛtīr vābhisaṃnamet prākṛtīr vābhisaṃnamet //
ŚāṅkhŚS, 2, 1, 4.0 śaradi //
ŚāṅkhŚS, 2, 1, 7.0 amāvāsyāyāṃ paurṇamāsyāṃ dadhīta //
ŚāṅkhŚS, 2, 1, 8.0 śuddhapakṣe puṇye nakṣatre //
ŚāṅkhŚS, 2, 2, 2.0 sadyo dvādaśāhe māsartau saṃvatsare //
ŚāṅkhŚS, 2, 3, 1.0 prathame samānatantre //
ŚāṅkhŚS, 2, 3, 2.0 madhyame //
ŚāṅkhŚS, 2, 3, 3.0 dvihaviṣo //
ŚāṅkhŚS, 2, 3, 5.0 agnīṣomīyo //
ŚāṅkhŚS, 2, 3, 9.0 āgneyī dvayoḥ pūrvā //
ŚāṅkhŚS, 2, 3, 20.0 ṣaḍ //
ŚāṅkhŚS, 2, 5, 6.0 yā vāṣāḍhyā uttarāmāvāsyā //
ŚāṅkhŚS, 2, 5, 13.0 agniṃ stomena bodhayeti vāgnaye buddhimate //
ŚāṅkhŚS, 2, 5, 15.0 ehy ū ṣu bravāṇīti vendumate //
ŚāṅkhŚS, 2, 5, 16.0 agnir mūrdheti retasvate //
ŚāṅkhŚS, 2, 5, 24.0 sarvaṃ saha pūrvābhyām anuyājābhyām //
ŚāṅkhŚS, 2, 5, 25.0 havirantaṃ //
ŚāṅkhŚS, 2, 5, 26.0 havir eva //
ŚāṅkhŚS, 2, 5, 27.0 punarutsyūto jaratsaṃvyāyaḥ punaḥ saṃskṛtaḥ kadratho 'naḍvān hiraṇyaṃ dakṣiṇā //
ŚāṅkhŚS, 2, 5, 30.0 āgnivāruṇī //
ŚāṅkhŚS, 2, 7, 2.0 dṛśyamāne nakṣatre //
ŚāṅkhŚS, 2, 7, 4.0 udite //
ŚāṅkhŚS, 2, 7, 8.0 ahutvā voduhyāhavanīyam anyaṃ praṇīya juhuyāt //
ŚāṅkhŚS, 2, 8, 17.0 catuṣpañcakṛtvo //
ŚāṅkhŚS, 2, 12, 8.0 sarveṣu tu juhvan mahāvyāhṛtibhis tisras tisraḥ samidho 'bhyādadhāty āhavanīye vaikahāvī //
ŚāṅkhŚS, 2, 12, 10.0 tato 'si tantur asy anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa mānuṣas tantur asy anu mā rabhasva mā tvaṃ mad vyavacchitthā asāv iti jyeṣṭhasya putrasya nāmābhivyāhṛtya yāvanto bhavanti //
ŚāṅkhŚS, 2, 13, 8.0 anena vaiva sāyaṃ prātaḥ //
ŚāṅkhŚS, 2, 13, 9.0 anupasthānaṃ prātaḥ //
ŚāṅkhŚS, 2, 14, 9.0 saṃdhivelayor vācamya vācaṃ yatvā punar ācamya mahāvyāhṛtibhir visargaḥ //
ŚāṅkhŚS, 2, 17, 3.0 ayaṃ te yonir iti vāraṇī pratitapati //
ŚāṅkhŚS, 2, 17, 9.0 laukike laukike vā //
ŚāṅkhŚS, 2, 17, 9.0 laukike vā laukike //
ŚāṅkhŚS, 4, 2, 7.0 mahāvyāhṛtīnāṃ sthāne catasro vihavyasyānupūrvyeṇa //
ŚāṅkhŚS, 4, 2, 9.0 apa naḥ śośucad agham iti saptāgne naya yas tvā hṛdā tvaṃ no 'gne 'dharād iti daśabhiḥ //
ŚāṅkhŚS, 4, 4, 9.0 tebhyo pitā tebhyaḥ putraḥ //
ŚāṅkhŚS, 4, 4, 10.0 homāntaṃ //
ŚāṅkhŚS, 4, 5, 6.0 brāhmaṇāya dadyāt //
ŚāṅkhŚS, 4, 5, 7.0 apo vābhyavaharet //
ŚāṅkhŚS, 4, 6, 16.0 sarveṣāṃ //
ŚāṅkhŚS, 4, 8, 5.0 yat kāmo syāt //
ŚāṅkhŚS, 4, 8, 6.0 anupadasyam annādyam āpnavānīty ākāśaṃ samudraṃ //
ŚāṅkhŚS, 4, 11, 6.2 acchāyaṃ vo yayor ojaseti prācīr ninīya udīcīr //
ŚāṅkhŚS, 4, 13, 2.0 dadhikrāvṇo 'kāriṣam iti saṃbubhūṣan dadhibhakṣam //
ŚāṅkhŚS, 4, 14, 6.0 dakṣiṇasyāṃ diśi dakṣiṇāpravaṇe deśe dakṣiṇaprākpravaṇe //
ŚāṅkhŚS, 4, 14, 13.0 dakṣiṇataḥ paścād gām anustaraṇīm ajāṃ vā rohiṇīṃ dakṣiṇāmukhīṃ probhya //
ŚāṅkhŚS, 4, 14, 13.0 dakṣiṇataḥ paścād vā gām anustaraṇīm ajāṃ rohiṇīṃ dakṣiṇāmukhīṃ probhya //
ŚāṅkhŚS, 4, 14, 14.0 jīvantyāḥ saṃjñaptāyā vṛkkau pṛṣṭhata uddhṛtya //
ŚāṅkhŚS, 4, 15, 23.0 icchan patnīṃ pūrvamāriṇīm agnibhiḥ saṃskṛtya sāṃtapanena vānyām ānīya tataḥ punar ādadhīta //
ŚāṅkhŚS, 4, 16, 2.0 ānaḍuhaṃ rohitaṃ carmodaggrīvaṃ prāggrīvaṃ vottaraloma paścād agner upastīryopaviśanti kuśān vaivam agrān //
ŚāṅkhŚS, 4, 16, 2.0 ānaḍuhaṃ rohitaṃ carmodaggrīvaṃ prāggrīvaṃ vottaraloma paścād agner upastīryopaviśanti kuśān vaivam agrān //
ŚāṅkhŚS, 4, 16, 3.3 śamīmayam idhmaṃ pālāśaṃ /
ŚāṅkhŚS, 4, 16, 3.4 vāraṇena sruveṇa kāṃsyena juhoti //
ŚāṅkhŚS, 4, 16, 8.0 anaḍuho puccham //
ŚāṅkhŚS, 4, 17, 11.0 taṃ saṃjñapayanti prākśirasam udakpādaṃ pratyakśirasaṃ vodakpādam aravamāṇam //
ŚāṅkhŚS, 4, 17, 12.1 yat paśur māyum akṛta uro padbhir āhate /
ŚāṅkhŚS, 4, 21, 2.1 udaṅmukhaḥ prāṅmukho vāhaṃ varṣma sādṛśānāṃ vidyutām iva sūryaḥ /
ŚāṅkhŚS, 4, 21, 2.3 iti kūrcam adhyāste 'dhitiṣṭhati //
ŚāṅkhŚS, 4, 21, 17.0 sarvapānaṃ //
ŚāṅkhŚS, 4, 21, 18.0 apo vābhyavaharaṇam //
ŚāṅkhŚS, 4, 21, 24.0 mātā rudrāṇām iti japitvotsṛjata tṛṇāny attv iti //
ŚāṅkhŚS, 5, 1, 2.0 caturaḥ sarvān //
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe //
ŚāṅkhŚS, 5, 3, 6.0 nitye //
ŚāṅkhŚS, 5, 4, 2.0 āhutīr juhuyāt //
ŚāṅkhŚS, 5, 9, 7.4 hiraṇyapāṇir amimīta sukratuḥ kṛpā svas tṛpā svar iti //
ŚāṅkhŚS, 5, 10, 35.0 sutye vāhany āgnīdhrīye pravargyaḥ stute bahiṣpavamāne mādhyandine ca //
ŚāṅkhŚS, 5, 11, 14.0 ahar ahar viparyāsaḥ //
ŚāṅkhŚS, 5, 16, 6.0 samiddho 'dya manuṣa iti sarveṣām //
ŚāṅkhŚS, 5, 17, 13.0 ṛcaṃ vaiṣṇavīṃ japet //
ŚāṅkhŚS, 5, 18, 6.0 vṛdhanvantau //
ŚāṅkhŚS, 6, 1, 5.7 aghad akṣann iti /
ŚāṅkhŚS, 6, 1, 10.0 ekadhaikadhā ṣaḍviṃśatiḥ ṣaḍviṃśatir iti samāsena //
ŚāṅkhŚS, 6, 1, 19.0 sāṃvatsaro //
ŚāṅkhŚS, 9, 1, 7.0 upajano //
ŚāṅkhŚS, 15, 1, 8.0 gotamasya caturuttarastomo vyatyāsaṃ prākṛtena //
ŚāṅkhŚS, 15, 1, 29.0 iṣṭeṣu vānuyājeṣu //
ŚāṅkhŚS, 15, 1, 30.0 svakālā //
ŚāṅkhŚS, 15, 1, 33.0 ghṛtastomīyaṃ //
ŚāṅkhŚS, 15, 1, 38.0 aikāhikaṃ //
ŚāṅkhŚS, 15, 2, 26.0 viṣuvato //
ŚāṅkhŚS, 15, 2, 30.0 aikāhikaṃ //
ŚāṅkhŚS, 15, 3, 7.1 dhītī ye 'nayan vāco 'graṃ manasā vā ye 'vadannṛtāni /
ŚāṅkhŚS, 15, 3, 7.1 dhītī vā ye 'nayan vāco 'graṃ manasā ye 'vadannṛtāni /
ŚāṅkhŚS, 15, 3, 9.0 ayaṃ vena iti //
ŚāṅkhŚS, 15, 7, 2.0 bṛhad vairājagarbhaṃ hotuḥ pṛṣṭhaṃ bhavati rathantaraṃ //
ŚāṅkhŚS, 15, 7, 4.0 śyaitaṃ vairūpagarbhaṃ brāhmaṇācchaṃsino naudhasaṃ //
ŚāṅkhŚS, 15, 8, 10.0 tad vo gāya stotram indrāya gāyateti //
ŚāṅkhŚS, 15, 8, 21.0 purāṇam okaḥ sakhyaṃ śivaṃ vām iti vānupūrvaṃ catasraḥ //
ŚāṅkhŚS, 15, 10, 5.0 pratyakṣaṃ sampadā //
ŚāṅkhŚS, 15, 13, 15.0 kṛṣṇājinasya dakṣiṇaṃ pūrvapādam udake 'vadhāya pratyāharanti vasanasya daśām //
ŚāṅkhŚS, 15, 14, 6.0 api vā etābhir daśabhir devatābhiḥ prasarpeyur bhakṣayeyur vā //
ŚāṅkhŚS, 15, 14, 6.0 api vā etābhir daśabhir devatābhiḥ prasarpeyur vā bhakṣayeyur //
ŚāṅkhŚS, 15, 14, 7.0 savitre prasavitre prasarpāṇīti savitra āsavitre bhakṣayāmīti vā //
ŚāṅkhŚS, 15, 14, 7.0 savitre prasavitre prasarpāṇīti vā savitra āsavitre bhakṣayāmīti //
ŚāṅkhŚS, 15, 14, 13.0 samāpte śyenīpṛṣanībhyāṃ paṣṭhauhībhyāṃ garbhiṇībhyām ādityā pūrvā vaiśvadevī māruty uttarā //
ŚāṅkhŚS, 15, 15, 7.0 pitṛdevatyābhir //
ŚāṅkhŚS, 15, 16, 3.0 āgnāvaiṣṇava aindrāvaiṣṇavo //
ŚāṅkhŚS, 15, 16, 19.0 śataṃ sahasrāṇi //
ŚāṅkhŚS, 16, 2, 14.0 tasya sarpā viśas ta ima āsata iti sarpān sarpavido vopadiśati //
ŚāṅkhŚS, 16, 2, 17.0 tasya rakṣāṃsi viśas tānīmānyāsata iti selagān pāpakṛto vopadiśati //
ŚāṅkhŚS, 16, 2, 23.0 tasyodakacarā viśas ta ima āsata iti matsyān matsyavido vopadiśati //
ŚāṅkhŚS, 16, 2, 26.0 tasya vayāṃsi viśas tānīmāny āsata iti vayāṃsi brahmacāriṇo vopadiśati //
ŚāṅkhŚS, 16, 7, 5.0 aindrāgnasya //
ŚāṅkhŚS, 16, 7, 6.0 vaiśvadevasya //
ŚāṅkhŚS, 16, 8, 8.0 sahasraṃ madhyaṃdine //
ŚāṅkhŚS, 16, 9, 29.0 mārutāḥ pārjanyā varṣāsu //
ŚāṅkhŚS, 16, 10, 9.0 brāhmaṇam kṣatriyaṃ sahasreṇa śatāśvenāvakrīya saṃvatsarāyotsṛjanti sarvakāminam anyatrābrahmacaryāt //
ŚāṅkhŚS, 16, 12, 5.0 rājjudālo sāralo 'gniṣṭhaḥ //
ŚāṅkhŚS, 16, 17, 10.0 divam ayaṃ yajamāno rohati svargam ayaṃ yajamāno rohatīti //
ŚāṅkhŚS, 16, 20, 17.0 abhijidviśvajitau caturviṃśamahāvrate goāyuṣī //
ŚāṅkhŚS, 16, 21, 22.0 ahanī viparyasyet //
ŚāṅkhŚS, 16, 21, 31.0 kayāśubhīyatadidāsīye nividdhāne dvitīyasya //
ŚāṅkhŚS, 16, 23, 18.0 kayāśubhīyatadidāsīye nividdhāne dvitīyasya //
ŚāṅkhŚS, 16, 23, 25.0 vaiśvānaro mahāvrataṃ //
ŚāṅkhŚS, 16, 24, 15.0 pañca ābhiplavikāni //
ŚāṅkhŚS, 16, 24, 19.0 vaiśvānaraś ca mahāvrataṃ //
ŚāṅkhŚS, 16, 25, 3.0 tryaho 'bhijid viśvajitau vaiśvānaraś ca mahāvrataṃ //
ŚāṅkhŚS, 16, 25, 4.0 anantaraṃ vābhijito mahāvratam //
ŚāṅkhŚS, 16, 25, 6.0 pṛṣṭhyo 'bhiplavo //
ŚāṅkhŚS, 16, 26, 10.0 vaiśvānaro mahāvrataṃ //
ŚāṅkhŚS, 16, 27, 5.0 vaiśvānaraś ca mahāvrataṃ //
ŚāṅkhŚS, 16, 27, 6.0 ubhayor vābhijit saptamo viśvajid aṣṭamaḥ //
ŚāṅkhŚS, 16, 28, 3.0 ṣaḍaho 'bhijid viśvajitau vaiśvānaraś ca mahāvrataṃ vānantaraṃ vābhijito mahāvrataṃ viśvajin navamaḥ //
ŚāṅkhŚS, 16, 28, 3.0 ṣaḍaho 'bhijid viśvajitau vaiśvānaraś ca mahāvrataṃ vānantaraṃ vābhijito mahāvrataṃ viśvajin navamaḥ //
ŚāṅkhŚS, 16, 29, 3.0 adhyardho 'bhiplavo nava vāgniṣṭomāḥ //
ŚāṅkhŚS, 16, 29, 17.0 prākṛto 'gniṣṭomo navamo 'ṣṭamo viśvajiddaśamaḥ //