Occurrences

Ṭikanikayātrā

Ṭikanikayātrā
Ṭikanikayātrā, 1, 4.2 āyuṣi ca parijñāte śubham aśubhaṃ phalaṃ vācyam //
Ṭikanikayātrā, 1, 6.1 janmarkṣodayalagne tad api yayor yiyāsataḥ praśne /
Ṭikanikayātrā, 1, 7.1 śatror horārāśis tadadhipatir janmabhaṃ tadīśo /
Ṭikanikayātrā, 1, 7.2 yady aste hibuke tathāpi śatrur hato vācyaḥ //
Ṭikanikayātrā, 4, 1.2 upajayakarayukto śubhamadhye śubham upāsajña //
Ṭikanikayātrā, 5, 6.2 nauyānam āpyalagnakāryaṃ tu tannavāṃśe //
Ṭikanikayātrā, 7, 8.1 krūro 'py anukūlasthaḥ śasto lagne śubho 'pi vāniṣṭaḥ /
Ṭikanikayātrā, 8, 6.1 nakṣatraṃ tithiyas tathaiva karaṇaṃ vāras tathā gocaraṃ drekāṇaṃ sanavāṃśagrahadinaṃ lagnaṃ muhūrto 'pi /
Ṭikanikayātrā, 9, 7.2 vaktreṇa spṛśati dakṣiṇam ātmapārśvaṃ yo 'śvaḥ sa bhartur acirāt pracinoti lakṣmīm //
Ṭikanikayātrā, 9, 10.2 kakṣāsannāhakāle janayati sumahacchīkaraṃ vṛhaṃte tatkālaṃ vā madāptau jayakṛd atha radaṃ veṣṭayan dakṣiṇaṃ ca //
Ṭikanikayātrā, 9, 10.2 kakṣāsannāhakāle janayati sumahacchīkaraṃ vṛhaṃte vā tatkālaṃ madāptau jayakṛd atha radaṃ veṣṭayan dakṣiṇaṃ ca //
Ṭikanikayātrā, 9, 14.1 svayam atha racitāny ayatnato yadi kathitāni bhavanti maṅgalāni /
Ṭikanikayātrā, 9, 31.2 kroṣṭuśvāttipipīlikāśaśamṛgadhākṣadayo pure sainye vāpi yato viśanti hi tataḥ śatroḥ puraṃ ghātayet //
Ṭikanikayātrā, 9, 31.2 kroṣṭuśvāttipipīlikāśaśamṛgadhākṣadayo vā pure sainye vāpi yato viśanti hi tataḥ śatroḥ puraṃ ghātayet //
Ṭikanikayātrā, 9, 32.2 jāmitrasthe bhūmijāsyāṃśake putreṇendor vīkṣite 'gniḥ pradeyaḥ //