Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Abhidharmakośabhāṣya
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Ṭikanikayātrā
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 4.0 bharturanyaḥ kurvan praṇīte laukike kuryāt //
Aitareya-Āraṇyaka
AĀ, 1, 1, 3, 13.0 tad vaikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 1, 3, 13.0 tad vaikāhikaṃ rūpasamṛddhaṃ bahu etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 4, 10.0 anvañcam adhirohed ity āhur anūcīṃ vai nāvam adhirohanti naur vaiṣā svargayāṇī yat preṅkha iti tasmād anvañcam evādhirohet //
AĀ, 1, 3, 8, 14.0 yāvad brahma viṣṭhitaṃ tāvatī vāg iti yatra ha kva ca brahma tad vāg yatra vāk tad vā brahmety etat tad uktaṃ bhavati //
AĀ, 1, 3, 8, 14.0 yāvad brahma viṣṭhitaṃ tāvatī vāg iti yatra ha kva ca brahma tad vāg yatra vā vāk tad brahmety etat tad uktaṃ bhavati //
AĀ, 1, 4, 1, 18.0 tā virājo bhavanti tasmāt puruṣaḥ puruṣam āha vi vā asmāsu rājasi grīvā vai dhārayasīti stabhamānaṃ yad vā dutāḥ saṃbāḍhatamāḥ satyo 'nnatamāṃ pratyacyante 'nnaṃ hi virāḍ annam u vīryam //
AĀ, 1, 4, 1, 18.0 tā virājo bhavanti tasmāt puruṣaḥ puruṣam āha vi vā asmāsu rājasi grīvā vai dhārayasīti stabhamānaṃ vā yad dutāḥ saṃbāḍhatamāḥ satyo 'nnatamāṃ pratyacyante 'nnaṃ hi virāḍ annam u vīryam //
AĀ, 1, 5, 2, 6.0 atha sūkte vane na yo ny adhāyi cākan yo jāta eva prathamo manasvān iti tayor asty anne samasya yad asan manīṣā ity annādyasyāvaruddhyai //
AĀ, 2, 1, 2, 19.0 na tasyeśe yan nādyād yad vainaṃ nādyuḥ //
AĀ, 2, 1, 8, 1.0 āpā3 ity āpa iti tad idam āpa evedaṃ vai mūlam adas tūlam ayaṃ pitaite putrā yatra ha kva ca putrasya tat pitur yatra pitus tad vā putrasyety etat tad uktaṃ bhavati //
AĀ, 2, 1, 8, 1.0 āpā3 ity āpa iti tad idam āpa evedaṃ vai mūlam adas tūlam ayaṃ pitaite putrā yatra ha kva ca putrasya tat pitur yatra vā pitus tad putrasyety etat tad uktaṃ bhavati //
AĀ, 2, 2, 4, 4.0 tad idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti śatasaṃvatsarasyāhnāṃ sahasrāṇi bhavanti vyañjanair eva rātrīr āpnuvanti svarair ahāni //
AĀ, 5, 1, 1, 13.2 ye agnijihvā uta yajatrās te no devāḥ suhavāḥ śarma yacchateti //
AĀ, 5, 1, 1, 14.1 dakṣiṇe mārjālīye daśa srucy uttamāṃ caturgṛhītaṃ pūrvam avadāyottarato 'gner upanidhāya viharaṇaprabhṛti madhyandine mārjālīyo jāgarito bhavati tasmin parivṛte juhoti prāgdvāre vodagdvāre vā prāgudagdvāre vā /
AĀ, 5, 1, 1, 14.1 dakṣiṇe mārjālīye daśa srucy uttamāṃ caturgṛhītaṃ pūrvam avadāyottarato 'gner upanidhāya viharaṇaprabhṛti madhyandine mārjālīyo jāgarito bhavati tasmin parivṛte juhoti prāgdvāre vodagdvāre prāgudagdvāre vā /
AĀ, 5, 1, 1, 14.1 dakṣiṇe mārjālīye daśa srucy uttamāṃ caturgṛhītaṃ pūrvam avadāyottarato 'gner upanidhāya viharaṇaprabhṛti madhyandine mārjālīyo jāgarito bhavati tasmin parivṛte juhoti prāgdvāre vodagdvāre vā prāgudagdvāre /
AĀ, 5, 1, 3, 4.0 audumbarāṇi kāṣṭhāni preṅkhasya bhavanti pālāśāni miśrāṇi //
AĀ, 5, 1, 3, 5.0 trīṇi phalakāny ubhayatas taṣṭāni dve sūcyaś ca tāvatyaḥ //
AĀ, 5, 1, 3, 9.0 śākhābhir bṛsībhir paryṛṣanty aprakampi //
AĀ, 5, 1, 3, 10.0 caturaṅgulenaiṣa vibhūmaḥ preṅkhaḥ syān muṣṭimātreṇa //
AĀ, 5, 1, 3, 11.0 dakṣiṇata udāhitataraḥ samo //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
AĀ, 5, 1, 4, 11.0 madhyamaṃ chubukenopaspṛśed dvayor saṃdhim //
AĀ, 5, 1, 5, 1.0 prastotāraṃ saṃśāsti pañcaviṃśasya stomasya tisṛṣv ardhatṛtīyāsv ardhatrayodaśāsu pariśiṣṭāsu prathamaṃ pratihāraṃ prabrūtād iti //
AĀ, 5, 2, 2, 24.0 viśvasya pra stobha vidvān purā yadi vehāsa nūnam //
AĀ, 5, 2, 2, 24.0 viśvasya pra stobha vidvān purā vā yadi vehāsa nūnam //
AĀ, 5, 3, 1, 4.0 vane na yo ny adhāyi cākan yo jāta eva prathamo manasvān iti te antareṇā yāhy arvāṅ upa vandhureṣṭhā vidhuṃ dadrāṇaṃ samane bahūnām ity etad āvapanam //
AĀ, 5, 3, 1, 5.0 daśatīnām aindrīṇāṃ triṣṭubjagatīnāṃ bṛhatīsampannānāṃ yāvatīr āvaperaṃs tāvanty ūrdhvam āyuṣo varṣāṇi jijīviṣet saṃvatsarāt saṃvatsarād daśato na //
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati //
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya śaṃsed ātmano haivāsya tacchastaṃ bhavati //
AĀ, 5, 3, 3, 2.0 hotṛśastreṣūkthaśā yaja somasyety ekaḥ praiṣaḥ sanārāśaṃseṣv anārāśaṃseṣu hotrakāṇām //
AĀ, 5, 3, 3, 4.0 na bhūyaḥ sakṛdgadanād dvirgadanād dvayy eva //
Aitareyabrāhmaṇa
AB, 1, 1, 12.0 ārabdhayajño vā eṣa ārabdhadevato yo darśapūrṇamāsābhyāṃ yajata āmāvāsyena haviṣeṣṭvā paurṇamāsena vā tasminn eva haviṣi tasmin barhiṣi dīkṣetaiṣo ekā dīkṣā //
AB, 1, 1, 12.0 ārabdhayajño vā eṣa ārabdhadevato yo darśapūrṇamāsābhyāṃ yajata āmāvāsyena vā haviṣeṣṭvā paurṇamāsena tasminn eva haviṣi tasmin barhiṣi dīkṣetaiṣo ekā dīkṣā //
AB, 1, 3, 14.0 tasmād dīkṣitaṃ nānyatra dīkṣitavimitād ādityo 'bhyudiyād vābhyastamiyād vāpi vābhyāśrāvayeyuḥ //
AB, 1, 3, 14.0 tasmād dīkṣitaṃ nānyatra dīkṣitavimitād ādityo 'bhyudiyād vābhyastamiyād vāpi vābhyāśrāvayeyuḥ //
AB, 1, 3, 14.0 tasmād dīkṣitaṃ nānyatra dīkṣitavimitād ādityo 'bhyudiyād vābhyastamiyād vāpi vābhyāśrāvayeyuḥ //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 13, 20.0 sa naḥ kṣapābhir ahabhiś ca jinvatv ity ahāni ahāni rātrayaḥ kṣapā ahorātrair evāsmā etām āśiṣam āśāste prajāvantaṃ rayim asme sam invatv ity āśiṣam evāśāste //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 15, 6.0 agnim manthanti some rājany āgate tad yathaivādo manuṣyarāja āgate 'nyasmin vārhaty ukṣāṇaṃ vā vehataṃ vā kṣadanta evam evāsmā etat kṣadante yad agnim manthanty agnir hi devānām paśuḥ //
AB, 1, 15, 6.0 agnim manthanti some rājany āgate tad yathaivādo manuṣyarāja āgate 'nyasmin vārhaty ukṣāṇaṃ vehataṃ vā kṣadanta evam evāsmā etat kṣadante yad agnim manthanty agnir hi devānām paśuḥ //
AB, 1, 15, 6.0 agnim manthanti some rājany āgate tad yathaivādo manuṣyarāja āgate 'nyasmin vārhaty ukṣāṇaṃ vā vehataṃ kṣadanta evam evāsmā etat kṣadante yad agnim manthanty agnir hi devānām paśuḥ //
AB, 1, 30, 27.0 taṃ yady upa dhāveyur abhayaṃ veccherann evā vandasva varuṇam bṛhantam ity etayā paridadhyāt //
AB, 1, 30, 27.0 taṃ yady upa vā dhāveyur abhayaṃ veccherann evā vandasva varuṇam bṛhantam ity etayā paridadhyāt //
AB, 2, 2, 5.0 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad kṣayo mātur asyā upastha iti yadi ca tiṣṭhāsi yadi ca śayāsai draviṇam evāsmāsu dhattād ity eva tad āha //
AB, 2, 7, 4.0 yo vai bhāginam bhāgān nudate cayate vainaṃ sa yadi vainaṃ na cayate 'tha putram atha pautraṃ cayate tv evainam iti //
AB, 2, 7, 4.0 yo vai bhāginam bhāgān nudate cayate vainaṃ sa yadi vainaṃ na cayate 'tha putram atha pautraṃ cayate tv evainam iti //
AB, 2, 17, 6.0 aṣṭau śatāny anūcyāny abrāhmaṇoktasya yo duruktoktaḥ śamalagṛhīto yajetāṣṭākṣarā vai gāyatrī gāyatryā vai devāḥ pāpmānaṃ śamalam apāghnata gāyatryaivāsya tat pāpmānaṃ śamalam apahanti //
AB, 2, 20, 22.0 amūr yā upa sūrye yābhir sūryaḥ saheti tejaskāmo brahmavarcasakāmaḥ //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 3, 3, 3.0 yaṃ kāmayeta prāṇenainaṃ vyardhayānīti vāyavyam asya lubdhaṃ śaṃsed ṛcaṃ padaṃ vātīyāt tenaiva tal lubdham prāṇenaivainaṃ tad vyardhayati //
AB, 3, 3, 3.0 yaṃ kāmayeta prāṇenainaṃ vyardhayānīti vāyavyam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tal lubdham prāṇenaivainaṃ tad vyardhayati //
AB, 3, 3, 4.0 yam kāmayeta prāṇāpānābhyām enaṃ vyardhayānīty aindravāyavam asya lubdhaṃ śaṃsed ṛcaṃ padaṃ vātīyāt tenaiva tallubdham prāṇāpānābhyām evainaṃ tad vyardhayati //
AB, 3, 3, 4.0 yam kāmayeta prāṇāpānābhyām enaṃ vyardhayānīty aindravāyavam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham prāṇāpānābhyām evainaṃ tad vyardhayati //
AB, 3, 3, 5.0 yaṃ kāmayeta cakṣuṣainaṃ vyardhayānīti maitrāvaruṇam asya lubdhaṃ śaṃsed ṛcam padaṃ vātīyāt tenaiva tallubdhaṃ cakṣuṣaivainam tad vyardhayati //
AB, 3, 3, 5.0 yaṃ kāmayeta cakṣuṣainaṃ vyardhayānīti maitrāvaruṇam asya lubdhaṃ śaṃsed ṛcam vā padaṃ vātīyāt tenaiva tallubdhaṃ cakṣuṣaivainam tad vyardhayati //
AB, 3, 3, 6.0 yaṃ kāmayeta śrotreṇainaṃ vyardhayānīty āśvinam asya lubdhaṃ śaṃsed ṛcaṃ padaṃ vātīyāt tenaiva tallubdhaṃ śrotreṇaivainaṃ tad vyardhayati //
AB, 3, 3, 6.0 yaṃ kāmayeta śrotreṇainaṃ vyardhayānīty āśvinam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ śrotreṇaivainaṃ tad vyardhayati //
AB, 3, 3, 7.0 yaṃ kāmayeta vīryeṇainaṃ vyardhayānīty aindram asya lubdhaṃ śaṃsed ṛcaṃ padaṃ vātīyāt tenaiva tallubdhaṃ vīryenaivainaṃ tad vyardhayati //
AB, 3, 3, 7.0 yaṃ kāmayeta vīryeṇainaṃ vyardhayānīty aindram asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vīryenaivainaṃ tad vyardhayati //
AB, 3, 3, 8.0 yaṃ kāmayetāṅgair enaṃ vyardhayānīti vaiśvadevam asya lubdhaṃ śaṃsed ṛcaṃ padaṃ vātīyāt tenaiva tallubdham aṅgair evainaṃ tadvyardhayati //
AB, 3, 3, 8.0 yaṃ kāmayetāṅgair enaṃ vyardhayānīti vaiśvadevam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdham aṅgair evainaṃ tadvyardhayati //
AB, 3, 3, 9.0 yaṃ kāmayeta vācainaṃ vyardhayānīti sārasvatam asya lubdhaṃ śaṃsed ṛcaṃ padaṃ vātīyāt tenaiva tallubdhaṃ vācaivainaṃ tad vyardhayati //
AB, 3, 3, 9.0 yaṃ kāmayeta vācainaṃ vyardhayānīti sārasvatam asya lubdhaṃ śaṃsed ṛcaṃ vā padaṃ vātīyāt tenaiva tallubdhaṃ vācaivainaṃ tad vyardhayati //
AB, 3, 5, 2.0 anuvaṣaṭkaroti tad yathādo 'śvān gā vā punarabhyākāraṃ tarpayanty evam evaitad devatāḥ punarabhyākāraṃ tarpayanti yad anuvaṣaṭkaroti //
AB, 3, 5, 2.0 anuvaṣaṭkaroti tad yathādo 'śvān vā gā punarabhyākāraṃ tarpayanty evam evaitad devatāḥ punarabhyākāraṃ tarpayanti yad anuvaṣaṭkaroti //
AB, 3, 6, 4.0 tad u ha smāha hiraṇyadan baida etāni etena ṣaṭ pratiṣṭhāpayati dyaur antarikṣe pratiṣṭhitāntarikṣam pṛthivyām pṛthivy apsv āpaḥ satye satyam brahmaṇi brahma tapasīty etā eva tat pratiṣṭhāḥ pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca pratitiṣṭhati ya evaṃ veda //
AB, 3, 9, 6.0 mahad vāva naṣṭaiṣy abhy alpaṃ vecchati yataro vāva tayor jyāya ivābhīcchati sa eva tayoḥ sādhīya icchati //
AB, 3, 12, 6.0 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād traiṣṭubhaṃ niratakṣata yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśur iti //
AB, 3, 12, 6.0 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata yad jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśur iti //
AB, 3, 22, 10.0 yaṃ kāmayetānāyatanavān syād ity avirājāsya yajed gāyatryā triṣṭubhā vānyena vā chandasā vaṣaṭkuryād anāyatanavantam evainaṃ tat karoti //
AB, 3, 22, 10.0 yaṃ kāmayetānāyatanavān syād ity avirājāsya yajed gāyatryā vā triṣṭubhā vānyena vā chandasā vaṣaṭkuryād anāyatanavantam evainaṃ tat karoti //
AB, 3, 22, 10.0 yaṃ kāmayetānāyatanavān syād ity avirājāsya yajed gāyatryā vā triṣṭubhā vānyena chandasā vaṣaṭkuryād anāyatanavantam evainaṃ tat karoti //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 46, 2.0 taddhaitad eva jagdhaṃ yad āśaṃsamānam ārtvijyaṃ kārayata uta me dadyād uta vā mā vṛṇīteti taddha tat parāṅ eva yathā jagdhaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 2.0 taddhaitad eva jagdhaṃ yad āśaṃsamānam ārtvijyaṃ kārayata uta vā me dadyād uta mā vṛṇīteti taddha tat parāṅ eva yathā jagdhaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 3.0 atha haitad eva gīrṇaṃ yad bibhyad ārtvijyaṃ kārayata uta mā na bādhetota vā me na yajñaveśasaṃ kuryād iti taddha tat parāṅ eva yathā gīrṇaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 3.0 atha haitad eva gīrṇaṃ yad bibhyad ārtvijyaṃ kārayata uta vā mā na bādhetota me na yajñaveśasaṃ kuryād iti taddha tat parāṅ eva yathā gīrṇaṃ na haiva tad yajamānam bhunakti //
AB, 3, 47, 1.0 chandāṃsi vai devebhyo havyam ūḍhvā śrāntāni jaghanārdhe yajñasya tiṣṭhanti yathāśvo vāśvataro vohivāṃs tiṣṭhed evaṃ tebhya etam maitrāvaruṇam paśupuroᄆāśam anu devikāhavīṃṣi nirvapet //
AB, 3, 47, 1.0 chandāṃsi vai devebhyo havyam ūḍhvā śrāntāni jaghanārdhe yajñasya tiṣṭhanti yathāśvo vāśvataro vohivāṃs tiṣṭhed evaṃ tebhya etam maitrāvaruṇam paśupuroᄆāśam anu devikāhavīṃṣi nirvapet //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 4, 2.0 ayaṃ vai lokaḥ prathamā mahānāmny antarikṣaloko dvitīyāsau lokas tṛtīyā sarvebhyo eṣa lokebhyaḥ saṃnirmito yatṣoᄆaśī tad yan mahānāmnīnām upasargān upasṛjati sarvebhya evainaṃ tal lokebhyaḥ saṃnirmimīte //
AB, 4, 7, 1.0 prajāpatir vai somāya rājñe duhitaram prāyacchat sūryāṃ sāvitrīṃ tasyai sarve devā varā āgacchaṃs tasyā etat sahasraṃ vahatum anvākarod yad etad āśvinam ity ācakṣate 'nāśvinaṃ haiva tad yad arvāksahasraṃ tasmāt tat sahasraṃ vaiva śaṃsed bhūyo vā //
AB, 4, 7, 1.0 prajāpatir vai somāya rājñe duhitaram prāyacchat sūryāṃ sāvitrīṃ tasyai sarve devā varā āgacchaṃs tasyā etat sahasraṃ vahatum anvākarod yad etad āśvinam ity ācakṣate 'nāśvinaṃ haiva tad yad arvāksahasraṃ tasmāt tat sahasraṃ vaiva śaṃsed bhūyo //
AB, 4, 7, 2.0 prāśya ghṛtaṃ śaṃsed yathā ha vā idam ano ratho vākto vartata evaṃ haivākto vartate //
AB, 4, 7, 2.0 prāśya ghṛtaṃ śaṃsed yathā ha vā idam ano vā ratho vākto vartata evaṃ haivākto vartate //
AB, 4, 11, 6.0 bṛhaspate ati yad aryo arhād ity etayā paridadhyāt tejaskāmo brahmavarcasakāmo 'tīva vānyān brahmavarcasam arhati //
AB, 4, 17, 5.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hādityāḥ pūrve svargaṃ lokaṃ jagmuḥ paścevāṅgirasaḥ ṣaṣṭyāṃ varṣeṣu //
AB, 4, 17, 6.0 yathā prāyaṇīyo 'tirātraś caturviṃśa ukthyaḥ sarve 'bhiplavāḥ ṣaᄆahā ākṣyanty anyāny ahāni tad ādityānām ayanam //
AB, 4, 19, 7.0 ekapañcāśataṃ dvipañcāśataṃ śastvā madhye nividaṃ dadhāti tāvatīr uttarāḥ śaṃsati śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 4, 27, 4.0 chandāṃsy eva vyūhati tad yathādo 'śvair vānaᄆudbhir vānyair anyair aśrāntatarair aśrāntatarair upavimokaṃ yānty evam evaitac chandobhir anyair anyair aśrāntatarair aśrāntatarair upavimokaṃ svargaṃ lokam yanti yacchandāṃsi vyūhati //
AB, 4, 27, 4.0 chandāṃsy eva vyūhati tad yathādo 'śvair vānaᄆudbhir vānyair anyair aśrāntatarair aśrāntatarair upavimokaṃ yānty evam evaitac chandobhir anyair anyair aśrāntatarair aśrāntatarair upavimokaṃ svargaṃ lokam yanti yacchandāṃsi vyūhati //
AB, 4, 30, 8.0 mahāntaṃ vā ete 'dhvānam eṣyanto bhavanti ye saṃvatsaraṃ dvādaśāhaṃ vāsate tad yad devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati svastitāyai //
AB, 4, 30, 8.0 mahāntaṃ vā ete 'dhvānam eṣyanto bhavanti ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yad devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati svastitāyai //
AB, 5, 15, 9.0 dhārayan dhārayann iti śaṃsati prasraṃsād vā antasya bibhāya tad yathā punarāgrantham punarnigrantham antam badhnīyān mayūkhaṃ vāntato dhāraṇāya nihanyāt tādṛk tad yad dhārayan dhārayann iti śaṃsati saṃtatyai //
AB, 5, 30, 6.0 yathā ha sthūriṇaikena yāyād akṛtvānyad upayojanāya evaṃ yanti te bahavo janāsaḥ purodayāj juhvati ye 'gnihotram iti //
AB, 5, 30, 11.0 anenasam enasā so 'bhiśastād enasvato vāpaharād enaḥ ekātithim apa sāyaṃ ruṇaddhi bisāni steno apa so jahāreti //
AB, 5, 30, 15.0 etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha vā asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 30, 15.0 etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān vā juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha vā asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 32, 5.0 te devā abruvan prajāpatiṃ yadi no yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā kā prāyaścittir iti sa prajāpatir abravīd devān yadi vo yajña ṛkta ārtir bhavati bhūr iti gārhapatye juhavātha yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhavātheti //
AB, 5, 32, 6.0 etāni ha vai vedānām antaḥśleṣaṇāni yad etā vyāhṛtayas tad yathātmanātmānaṃ saṃdadhyād yathā parvaṇā parva yathā śleṣmaṇā carmaṇyaṃ vānyad vā viśliṣṭam saṃśleṣayed evam evaitābhir yajñasya viśliṣṭaṃ saṃdadhāti saiṣā sarvaprāyaścittir yad etā vyāhṛtayas tasmād eṣaiva yajñe prāyaścittiḥ kartavyā //
AB, 5, 32, 6.0 etāni ha vai vedānām antaḥśleṣaṇāni yad etā vyāhṛtayas tad yathātmanātmānaṃ saṃdadhyād yathā parvaṇā parva yathā śleṣmaṇā carmaṇyaṃ vānyad viśliṣṭam saṃśleṣayed evam evaitābhir yajñasya viśliṣṭaṃ saṃdadhāti saiṣā sarvaprāyaścittir yad etā vyāhṛtayas tasmād eṣaiva yajñe prāyaścittiḥ kartavyā //
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre brūyād indravantaḥ studhvam iti //
AB, 6, 2, 2.0 trayastriṃśatā vety āhus trayastriṃśato vai sa devānām pāpmano 'pāhaṃs trayastriṃśad vai tasya devā iti //
AB, 6, 3, 7.0 tad āhuḥ kasmād asmā ṛṣabhaṃ dakṣiṇām abhyājantīti vṛṣā ṛṣabho yoṣā subrahmaṇyā tan mithunaṃ tasya mithunasya prajātyā iti //
AB, 6, 8, 9.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno vā ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ //
AB, 6, 8, 9.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno vā ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad hotā taddhotrakāḥ //
AB, 6, 12, 7.0 indrāvaruṇā sutapāv imaṃ sutam iti maitrāvaruṇo yajati yuvo ratho adhvaraṃ devavītaya iti bahūni vāha tad ṛbhūṇām rūpam //
AB, 6, 12, 8.0 indraś ca somam pibatam bṛhaspata iti brāhmaṇācchaṃsī yajaty ā vāṃ viśantv indavaḥ svābhuva iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 9.0 ā vo vahantu saptayo raghuṣyada iti potā yajati raghupatvānaḥ pra jigāta bāhubhir iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 10.0 ameva naḥ suhavā ā hi gantaneti neṣṭā yajati gantaneti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 11.0 indrāviṣṇū pibatam madhvo asyety achāvāko yajaty ā vām andhāṃsi madirāṇy agmann iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 12, 12.0 imaṃ stomam arhate jātavedasa ity āgnīdhro yajati ratham iva saṃ mahemā manīṣayeti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 19, 10.0 atha yāny ahāni mahāstomāni syuḥ ko adya naryo devakāma iti maitrāvaruṇa āvapeta vane na yo ny adhāyi cākann iti brāhmaṇācchaṃsy ā yāhy arvāṅ upa vandhureṣṭhā ity achāvākaḥ //
AB, 6, 21, 10.0 tad yathā samudram praplaverann evaṃ haiva te praplavante ye saṃvatsaraṃ dvādaśāhaṃ vāsate tad yathā sairāvatīṃ nāvam pārakāmāḥ samāroheyur evam evaitās triṣṭubhaḥ samārohanti //
AB, 6, 21, 10.0 tad yathā samudram praplaverann evaṃ haiva te praplavante ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yathā sairāvatīṃ nāvam pārakāmāḥ samāroheyur evam evaitās triṣṭubhaḥ samārohanti //
AB, 6, 22, 9.0 okaḥsārī haiṣām indro yajñam bhavatī3ṃ yatharṣabho vāśitāṃ yathā gauḥ prajñātaṃ goṣṭham evaṃ haiṣām indro yajñam aiva gacchati //
AB, 6, 30, 3.0 sa jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā //
AB, 6, 30, 3.0 sa jāgato vātijāgato sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā //
AB, 6, 30, 3.0 sa jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā //
AB, 6, 30, 3.0 sa jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ //
AB, 6, 30, 5.0 tāny etāni sahacarāṇīty ācakṣate nābhānediṣṭhaṃ vālakhilyā vṛṣākapim evayāmarutaṃ tāni saha śaṃset saha vā na śaṃset //
AB, 6, 30, 5.0 tāny etāni sahacarāṇīty ācakṣate nābhānediṣṭhaṃ vālakhilyā vṛṣākapim evayāmarutaṃ tāni saha vā śaṃset saha na śaṃset //
AB, 6, 30, 6.0 yad enāni nānā śaṃsed yathā puruṣaṃ reto vā vicchindyāt tādṛk tat tasmād enāni saha vā śaṃset saha vā na śaṃset //
AB, 6, 30, 6.0 yad enāni nānā śaṃsed yathā puruṣaṃ vā reto vicchindyāt tādṛk tat tasmād enāni saha vā śaṃset saha vā na śaṃset //
AB, 6, 30, 6.0 yad enāni nānā śaṃsed yathā puruṣaṃ vā reto vā vicchindyāt tādṛk tat tasmād enāni saha śaṃset saha vā na śaṃset //
AB, 6, 30, 6.0 yad enāni nānā śaṃsed yathā puruṣaṃ vā reto vā vicchindyāt tādṛk tat tasmād enāni saha vā śaṃset saha na śaṃset //
AB, 6, 30, 12.0 chandas tv idam amadhyaṃdinasācy ayaṃ jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā sa u māruto maiva śaṃsiṣṭeti //
AB, 6, 30, 12.0 chandas tv idam amadhyaṃdinasācy ayaṃ jāgato vātijāgato sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā sa u māruto maiva śaṃsiṣṭeti //
AB, 6, 30, 12.0 chandas tv idam amadhyaṃdinasācy ayaṃ jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā sa u māruto maiva śaṃsiṣṭeti //
AB, 6, 30, 12.0 chandas tv idam amadhyaṃdinasācy ayaṃ jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ sa u māruto maiva śaṃsiṣṭeti //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur //
AB, 7, 1, 5.0 atha ye 'to 'nyathā tad yathā selagā pāpakṛto vā paśuṃ vimathnīraṃs tādṛk tat //
AB, 7, 1, 5.0 atha ye 'to 'nyathā tad yathā selagā vā pāpakṛto paśuṃ vimathnīraṃs tādṛk tat //
AB, 7, 2, 2.0 tad āhur ya āhitāgnir adhiśrite 'gnihotre sāṃnāyye haviṣṣu vā mriyeta kā tatra prāyaścittir ity atraivaināny anuparyādadhyād yathā sarvāṇi saṃdahyeran sā tatra prāyaścittiḥ //
AB, 7, 2, 2.0 tad āhur ya āhitāgnir adhiśrite 'gnihotre sāṃnāyye vā haviṣṣu mriyeta kā tatra prāyaścittir ity atraivaināny anuparyādadhyād yathā sarvāṇi saṃdahyeran sā tatra prāyaścittiḥ //
AB, 7, 2, 5.0 api yata eva kutaśca payasā juhuyuḥ //
AB, 7, 4, 1.0 tad āhur yasya sāyaṃdugdhaṃ sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir iti prātardugdhaṃ dvaidhaṃ kṛtvā tasyānyatarām bhaktim ātacya tena yajeta sā tatra prāyaścittiḥ //
AB, 7, 4, 1.0 tad āhur yasya sāyaṃdugdhaṃ sāṃnāyyaṃ duṣyed vāpahared kā tatra prāyaścittir iti prātardugdhaṃ dvaidhaṃ kṛtvā tasyānyatarām bhaktim ātacya tena yajeta sā tatra prāyaścittiḥ //
AB, 7, 4, 2.0 tad āhur yasya prātardugdhaṃ sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir ity aindraṃ vā māhendraṃ vā puroᄆāśaṃ tasya sthāne nirupya tena yajeta sā tatra prāyaścittiḥ //
AB, 7, 4, 2.0 tad āhur yasya prātardugdhaṃ sāṃnāyyaṃ duṣyed vāpahared kā tatra prāyaścittir ity aindraṃ vā māhendraṃ vā puroᄆāśaṃ tasya sthāne nirupya tena yajeta sā tatra prāyaścittiḥ //
AB, 7, 4, 2.0 tad āhur yasya prātardugdhaṃ sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir ity aindraṃ māhendraṃ vā puroᄆāśaṃ tasya sthāne nirupya tena yajeta sā tatra prāyaścittiḥ //
AB, 7, 4, 2.0 tad āhur yasya prātardugdhaṃ sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir ity aindraṃ vā māhendraṃ puroᄆāśaṃ tasya sthāne nirupya tena yajeta sā tatra prāyaścittiḥ //
AB, 7, 4, 3.0 tad āhur yasya sarvam eva sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir ity aindraṃ vā māhendraṃ veti samānaṃ sā tatra prāyaścittiḥ //
AB, 7, 4, 3.0 tad āhur yasya sarvam eva sāṃnāyyaṃ duṣyed vāpahared kā tatra prāyaścittir ity aindraṃ vā māhendraṃ veti samānaṃ sā tatra prāyaścittiḥ //
AB, 7, 4, 3.0 tad āhur yasya sarvam eva sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir ity aindraṃ māhendraṃ veti samānaṃ sā tatra prāyaścittiḥ //
AB, 7, 4, 3.0 tad āhur yasya sarvam eva sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir ity aindraṃ vā māhendraṃ veti samānaṃ sā tatra prāyaścittiḥ //
AB, 7, 4, 4.0 tad āhur yasya sarvāṇy eva havīṃṣi duṣyeyur vāpahareyur vā kā tatra prāyaścittir ity ājyasyaināni yathādevatam parikalpya tayājyahaviṣeṣṭyā yajetāto 'nyām iṣṭim anulbaṇāṃ tanvīta yajño yajñasya prāyaścittiḥ //
AB, 7, 4, 4.0 tad āhur yasya sarvāṇy eva havīṃṣi duṣyeyur vāpahareyur kā tatra prāyaścittir ity ājyasyaināni yathādevatam parikalpya tayājyahaviṣeṣṭyā yajetāto 'nyām iṣṭim anulbaṇāṃ tanvīta yajño yajñasya prāyaścittiḥ //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 2.0 tad āhur yasyāgnihotram adhiśritaṃ skandati viṣyandate vā kā tatra prāyaścittir iti tad adbhir upaninayec chāntyai śāntir vā āpo 'thainad dakṣiṇena pāṇinābhimṛśya japati //
AB, 7, 5, 2.0 tad āhur yasyāgnihotram adhiśritaṃ skandati vā viṣyandate kā tatra prāyaścittir iti tad adbhir upaninayec chāntyai śāntir vā āpo 'thainad dakṣiṇena pāṇinābhimṛśya japati //
AB, 7, 5, 6.0 tad āhur yasyāgnihotram adhiśritam prāṅ udāyan skhalate vāpi vā bhraṃśate kā tatra prāyaścittir iti sa yady upanivartayet svargāl lokād yajamānam āvartayed atraivāsmā upaviṣṭāyaitam agnihotraparīśeṣam āhareyus tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 6.0 tad āhur yasyāgnihotram adhiśritam prāṅ udāyan skhalate vāpi bhraṃśate kā tatra prāyaścittir iti sa yady upanivartayet svargāl lokād yajamānam āvartayed atraivāsmā upaviṣṭāyaitam agnihotraparīśeṣam āhareyus tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 2.0 tad āhur yasya gārhapatyāhavanīyau mithaḥ saṃsṛjyeyātāṃ kā tatra prāyaścittir iti so 'gnaye vītaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agna āyāhi vītaye yo agniṃ devavītaya ity āhutiṃ vāhavanīye juhuyād agnaye vītaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 4.0 tad āhur yasyāgnayo anyair agnibhiḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye kṣāmavate'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye akrandad agni stanayann iva dyaur adhā yathā naḥ pitaraḥ parāsa ity āhutiṃ vāhavanīye juhuyād agnaye kṣāmavate svāheti sa tatra prāyaścittiḥ //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran kā tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye mā no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 3.0 tad āhur yasyāgnayaḥ śavāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye śucaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agniḥ śucivratatama ud agne śucayas tavety āhutiṃ vāhavanīye juhuyād agnaye śucaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 4.0 tad āhur yasya sarva evāgnaya upaśāmyeran kā tatra prāyaścittir iti so 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye āyāhi tapasā janeṣv ā no yāhi tapasā janeṣv ity āhutiṃ vāhavanīye juhuyād agnaye tapasvate janadvate pāvakavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 1.0 tad āhur ya āhitāgnir āgrayaṇenāniṣṭvā navānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye vaiśvānarāya dvādaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vaiśvānaro ajījanat pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām ity āhutiṃ vāhavanīye juhuyād agnaye vaiśvānarāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 2.0 tad āhur ya āhitāgnir yadi kapālaṃ naśyet kā tatra prāyaścittir iti so 'śvibhyāṃ dvikapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye aśvinā vartir asmad ā gomatā nāsatyā rathenety āhutiṃ vāhavanīye juhuyād aśvibhyāṃ svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 3.0 tad āhur ya āhitāgnir yadi pavitraṃ naśyet kā tatra prāyaścittir iti so 'gnaye pavitravate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pada iti āhutiṃ vāhavanīye juhuyād agnaye pavitravate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 6.0 tad āhur ya āhitāgnir yadi sūtakānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye tantumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tantuṃ tanvan rajaso bhānum anv ihy akṣānaho nahyatanota somyā iti āhutiṃ vāhavanīye juhuyād agnaye tantumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 7.0 tad āhur ya āhitāgnir jīve mṛtaśabdaṃ śrutvā kā tatra prāyaścittir iti so 'gnaye surabhimate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnir hotā ny asīdad yajīyān sādhvīm akar devavītiṃ no adyety āhutiṃ vāhavanīye juhuyād agnaye surabhimate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
AB, 7, 10, 2.0 niviṣṭe mṛtā patnī naṣṭā vāgnihotraṃ katham agnihotraṃ juhoti //
AB, 7, 12, 1.0 tad āhur yasyāgnim anuddhṛtam ādityo 'bhyudiyād vābhyastamiyād vā praṇīto vā prāgghomād upaśāmyet kā tatra prāyaścittir iti //
AB, 7, 12, 1.0 tad āhur yasyāgnim anuddhṛtam ādityo 'bhyudiyād vābhyastamiyād praṇīto vā prāgghomād upaśāmyet kā tatra prāyaścittir iti //
AB, 7, 12, 1.0 tad āhur yasyāgnim anuddhṛtam ādityo 'bhyudiyād vābhyastamiyād vā praṇīto prāgghomād upaśāmyet kā tatra prāyaścittir iti //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 29, 1.0 trayāṇām bhakṣāṇām ekam āhariṣyanti somaṃ dadhi vāpo vā //
AB, 7, 29, 1.0 trayāṇām bhakṣāṇām ekam āhariṣyanti somaṃ vā dadhi vāpo vā //
AB, 7, 29, 1.0 trayāṇām bhakṣāṇām ekam āhariṣyanti somaṃ vā dadhi vāpo //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo tṛtīyo vā śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
AB, 8, 7, 6.0 bhūr iti ya icched imam eva praty annam adyād ity atha ya icched dvipuruṣam bhūr bhuva ity atha ya icchet tripuruṣaṃ vāpratimaṃ vā bhūr bhuvaḥ svar iti //
AB, 8, 7, 6.0 bhūr iti ya icched imam eva praty annam adyād ity atha ya icched dvipuruṣam bhūr bhuva ity atha ya icchet tripuruṣaṃ vāpratimaṃ bhūr bhuvaḥ svar iti //
AB, 8, 11, 8.0 atha ha taṃ vy eva karṣante yathā ha vā idaṃ niṣādā selagā vā pāpakṛto vā vittavantam puruṣam araṇye gṛhītvā kartam anvasya vittam ādāya dravanty evam eva ta ṛtvijo yajamānaṃ kartam anvasya vittam ādāya dravanti yam anevaṃvido yājayanti //
AB, 8, 11, 8.0 atha ha taṃ vy eva karṣante yathā ha vā idaṃ niṣādā vā selagā pāpakṛto vā vittavantam puruṣam araṇye gṛhītvā kartam anvasya vittam ādāya dravanty evam eva ta ṛtvijo yajamānaṃ kartam anvasya vittam ādāya dravanti yam anevaṃvido yājayanti //
AB, 8, 11, 8.0 atha ha taṃ vy eva karṣante yathā ha vā idaṃ niṣādā vā selagā vā pāpakṛto vittavantam puruṣam araṇye gṛhītvā kartam anvasya vittam ādāya dravanty evam eva ta ṛtvijo yajamānaṃ kartam anvasya vittam ādāya dravanti yam anevaṃvido yājayanti //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ vā camase vā samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso vā pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ vā camase vā samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso vā pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ camase vā samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso vā pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ vā camase samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
AB, 8, 23, 11.0 tasmād evaṃ viduṣe brāhmaṇāyaivaṃ cakruṣe na kṣatriyo druhyen ned rāṣṭrād avapadyeya ned mā prāṇo jahad iti jahad iti //
Aitareyopaniṣad
AU, 2, 1, 1.1 puruṣe ha ayam ādito garbho bhavati yad etad retaḥ /
AU, 3, 1, 1.4 yena paśyati yena vā śṛṇoti yena vā gandhāñjighrati yena vā vācaṃ vyākaroti yena vā svādu cāsvādu ca vijānāti //
AU, 3, 1, 1.4 yena vā paśyati yena śṛṇoti yena vā gandhāñjighrati yena vā vācaṃ vyākaroti yena vā svādu cāsvādu ca vijānāti //
AU, 3, 1, 1.4 yena vā paśyati yena vā śṛṇoti yena gandhāñjighrati yena vā vācaṃ vyākaroti yena vā svādu cāsvādu ca vijānāti //
AU, 3, 1, 1.4 yena vā paśyati yena vā śṛṇoti yena vā gandhāñjighrati yena vācaṃ vyākaroti yena vā svādu cāsvādu ca vijānāti //
AU, 3, 1, 1.4 yena vā paśyati yena vā śṛṇoti yena vā gandhāñjighrati yena vā vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti //
Atharvaprāyaścittāni
AVPr, 1, 1, 3.0 sarvatra punaḥ kāryaṃ kṛtvottarataḥ prāyaścittaṃ prāyaścittaṃ kṛtvottarataḥ samādhānam //
AVPr, 1, 1, 13.0 katham agnīn ādhāya pravatsyan proṣya vopatiṣṭheta //
AVPr, 1, 2, 18.0 maitraḥ puroḍāśaś carur //
AVPr, 1, 2, 26.0 āhutī vaitābhyām ṛgbhyāṃ juhuyāt //
AVPr, 1, 3, 11.0 yan me skannaṃ manaso jātavedo yad 'skandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃjuhomi satyāḥ santu yajamānasya kāmāḥ svāheti //
AVPr, 1, 3, 19.0 atha yasyāhavanīyagārhapatyāv antareṇa yāno ratho vā nivarteta śvā vānyo vābhidhāvet kā tatra prāyaścittiḥ //
AVPr, 1, 3, 19.0 atha yasyāhavanīyagārhapatyāv antareṇa yāno vā ratho nivarteta śvā vānyo vābhidhāvet kā tatra prāyaścittiḥ //
AVPr, 1, 3, 19.0 atha yasyāhavanīyagārhapatyāv antareṇa yāno vā ratho vā nivarteta śvā vānyo vābhidhāvet kā tatra prāyaścittiḥ //
AVPr, 1, 3, 19.0 atha yasyāhavanīyagārhapatyāv antareṇa yāno vā ratho vā nivarteta śvā vānyo vābhidhāvet kā tatra prāyaścittiḥ //
AVPr, 1, 5, 3.0 yad anugamayatīśvarā vainaṃ tat prāṇā hāsyur iti vā //
AVPr, 1, 5, 3.0 yad anugamayatīśvarā vainaṃ tat prāṇā hāsyur iti //
AVPr, 2, 1, 19.0 aindraṃ puroḍāśaṃ māhendraṃ sāṃnāyyasyāyatane pratiṣṭhāpya tena yajeta //
AVPr, 2, 2, 5.0 atha //
AVPr, 2, 3, 4.0 atha sa syād evādhas //
AVPr, 2, 4, 1.0 atha yo 'hutvā navaṃ prāśnīyād agnau vāgamayet kā tatra prāyaścittiḥ //
AVPr, 2, 4, 11.0 atha yasyāgnihotrī gharmadughā duhyamānopaviśet kā tatra prāyaścittiḥ //
AVPr, 2, 5, 1.0 atha yasya vapām āhutiṃ gṛhītāṃ śyenaḥ śakuniḥ śvā vānyo vāhared vāto vā vivamet kā tatra prāyaścittiḥ //
AVPr, 2, 5, 1.0 atha yasya vapām āhutiṃ vā gṛhītāṃ śyenaḥ śakuniḥ śvā vānyo vāhared vāto vā vivamet kā tatra prāyaścittiḥ //
AVPr, 2, 5, 1.0 atha yasya vapām āhutiṃ vā gṛhītāṃ śyenaḥ śakuniḥ śvā vānyo vāhared vāto vā vivamet kā tatra prāyaścittiḥ //
AVPr, 2, 5, 1.0 atha yasya vapām āhutiṃ vā gṛhītāṃ śyenaḥ śakuniḥ śvā vānyo vāhared vāto vivamet kā tatra prāyaścittiḥ //
AVPr, 2, 5, 7.0 yathāmuṃ sā garbham abhyaścotayad yathāmuṃ garbhaṃ sadarbham iva sahiraṇyaṃ tam uddhṛtya prakṣālyānupadaṃ śrapayitvā prākśirasam udakpādyaṃ kāmasūktena juhuyād anaṃgandhītī vety aṣṭabhir nabhasvatībhir hiraṇyagarbheṇa vā //
AVPr, 2, 5, 7.0 yathāmuṃ sā garbham abhyaścotayad yathāmuṃ garbhaṃ sadarbham iva sahiraṇyaṃ tam uddhṛtya prakṣālyānupadaṃ śrapayitvā prākśirasam udakpādyaṃ kāmasūktena juhuyād anaṃgandhītī vety aṣṭabhir nabhasvatībhir hiraṇyagarbheṇa //
AVPr, 2, 6, 2.0 yo vanaspatīnām upatāpo babhūva yad gṛhān ghoram utājagāma tan nirjagāmo haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade //
AVPr, 2, 6, 3.1 yo vanaspatīnām upatāpo na āgād yad yajñaṃ no 'dbhutam ājagāma /
AVPr, 2, 6, 6.1 ya indreṇa sṛṣṭo yadi marudbhir yūpaḥ papāta dviṣatāṃ vadhāya /
AVPr, 2, 6, 8.0 yadi duṣṭaṃ haviḥ syāt kīṭāvapannaṃ tat tasmin bhasmany upavaped apsu vety eke //
AVPr, 2, 6, 8.0 yadi duṣṭaṃ haviḥ syāt kīṭāvapannaṃ vā tat tasmin bhasmany upavaped apsu vety eke //
AVPr, 2, 8, 3.0 anyavatsāyā goḥ payasety āhur adugdhāyā śūdradugdhāyā vā //
AVPr, 2, 8, 3.0 anyavatsāyā goḥ payasety āhur adugdhāyā vā śūdradugdhāyā //
AVPr, 2, 8, 4.0 asarvaṃ vā etat payo yad anyavatsāyā goḥ śūdradugdhāyā vāsarvaṃ vā etad agnihotraṃ yan mṛtasyāgnihotram //
AVPr, 2, 9, 13.0 atha yāv etau śīrṇamṛtau bhavatas tayoḥ prajñātāny avadānāny avadāyetarasya paśoḥ saṃpraiṣaṃ kṛtvā brāhmaṇān paricareyur apo vābhyupahareyuḥ spṛtibhiḥ //
AVPr, 2, 9, 13.0 atha yāv etau śīrṇamṛtau bhavatas tayoḥ prajñātāny avadānāny avadāyetarasya vā paśoḥ saṃpraiṣaṃ kṛtvā brāhmaṇān paricareyur apo vābhyupahareyuḥ spṛtibhiḥ //
AVPr, 2, 9, 14.0 yadi vānyaḥ syācchāmitram enaṃ prāpayeyus ....ṣpṛtibhir eva hutvā śāmitram evainaṃ prāpayeyuḥ //
AVPr, 2, 9, 39.0 bahir vā evaṃ bhavanti te no vaite //
AVPr, 2, 9, 45.0 taṃ yady antardeśebhyo tiṣṭhantam upavadet taṃ brūyāt ......... //
AVPr, 3, 4, 1.0 yasyā yasyā antataḥ somo vyāpadyeta tasyai tasyai devatāyā iṣṭiṃ nirvaped ājyahomān //
AVPr, 3, 5, 1.1 atha yad avocāmāpattau somaṃ ceti yajamānaṃ ced rājānaṃ stena ha prathamaś cāhareyuś cittavyāpatyur vā bhavet /
AVPr, 3, 5, 1.1 atha yad avocāmāpattau somaṃ ceti yajamānaṃ ced rājānaṃ stena ha vā prathamaś cāhareyuś cittavyāpatyur bhavet /
AVPr, 3, 5, 6.0 atra yajamānāsane mārjālīye camasau nidhāya tatrāsya bhakṣakāle bhakṣāṇy upasthāpayeyur ā samiṣṭayajuṣo homāt //
AVPr, 3, 6, 4.0 sa cej jīvann āgacchet kathaṃ proṣyāgatāya yathākāryaṃ karmāṇi kuryāt //
AVPr, 3, 7, 2.0 yady anyāni pātrāṇi yajñāyudhānīty upasādya vihṛtyāgnim āhṛtya prajvālya vihareyur nirmathyam prajvālya viharet //
AVPr, 3, 7, 4.0 yad yad utsannāḥ syur vāraṇīsahitāni pātrāṇīty apsu samāvapet //
AVPr, 3, 7, 7.0 tayā me hy āroha tayā me hy āviśety aśmamayāni lohamayāni vā brāhmaṇebhyaḥ pradadyāt //
AVPr, 3, 7, 7.0 tayā me hy āroha tayā me hy āviśety aśmamayāni vā lohamayāni brāhmaṇebhyaḥ pradadyāt //
AVPr, 3, 8, 4.0 atha katham asyām āpattau yathaiva śarīrādarśane samāmnātānām āpadāṃ kathaṃ tatra pātraviniyogaṃ pratīyād ity āhāśmarathyaḥ //
AVPr, 3, 9, 2.0 pravṛtte tantre 'ntastantre gṛhapatir upatāpaḥ yasyāyur gṛhītvānugaccheḥ kāmaṃ tasya putraṃ bhrātaraṃ vopadīkṣya samāpnuyuḥ //
AVPr, 3, 9, 2.0 pravṛtte tantre 'ntastantre vā gṛhapatir upatāpaḥ yasyāyur gṛhītvānugaccheḥ kāmaṃ tasya putraṃ bhrātaraṃ vopadīkṣya samāpnuyuḥ //
AVPr, 3, 9, 10.0 savanāni nānātantrāṇi ced api bhavanti durgāpattau ca samāse veṣṭīnāṃ samāveśayed vakṣyakāmaḥ //
AVPr, 3, 9, 14.0 yadi sauviṣtakṛtyā pracaranti khalu vai yadi bahūni sruveṇa yathāvadānenātikrāmet //
AVPr, 3, 10, 5.0 atha yasya paurṇamāsyaṃ vyāpadyeta kāmaṃ tatra prākṛtīḥ kuryāt //
AVPr, 3, 10, 6.0 tad yaḥ kratur dyāvākrato vāyo vidyate 'tha nirvapati //
AVPr, 4, 1, 6.0 ubhau ced duṣyeyātām aindraṃ pañcaśarāvam odanaṃ nirupyāgneyena pracaryaindreṇānupracared uttarām upoṣya vobhābhyāṃ yajeta //
AVPr, 4, 1, 7.0 sarvāṇi ceddhavīṃṣy apahareyur duṣyeyur vājyena ca devatā yajeta //
AVPr, 4, 1, 19.0 devatāvadāne yājyānuvākyāvyatyāse 'nāmnātaprāyaścittānāṃ yady ṛkto 'bhy ābādhaḥ syād bhūr janad iti gārhapatye juhuyāt //
AVPr, 4, 2, 5.0 puroḍāśaś ced adhiśrita udvijed utpated tam udvāsya barhiṣy āsādayet kim utpatasi kim utproṣṭhāḥ śāntaḥ śānter ihāgahi //
AVPr, 4, 2, 9.2 na tapavarganimittābhāvāt pradhānalope 'ntarāye nirvaped vyāpadyeta //
AVPr, 4, 2, 11.0 samāpte ced duṣṭo na kṛtām antarāṃ vidyāt punariṣṭir abhyāvarteta //
AVPr, 4, 3, 3.0 yadi prayāyād anugacched saṃvatsaraṃ saṃvatsarābhiprāyo vā yadi tvared brahmaudanaṃ paktvā punaḥ samidham abhyādadhyāt //
AVPr, 4, 3, 3.0 yadi prayāyād anugacched vā saṃvatsaraṃ saṃvatsarābhiprāyo yadi tvared brahmaudanaṃ paktvā punaḥ samidham abhyādadhyāt //
AVPr, 4, 4, 3.0 agnīn upasamādhāya yajamānaḥ patnī vābhuñjānau vāgyatāv araṇīpāṇī sarvāhṇam upāsīyātām //
AVPr, 4, 4, 6.0 yadi hy ayaṃ divā prajāsu hi manyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti sajūruho syāt sajūr agnaye divā pṛthivyā haviṣo vīhi svāheti dvādaśarātram agnihotraṃ juhuyāt //
AVPr, 4, 4, 13.0 yasyobhāv anugatau sūryo 'bhinimloced abhyudiyād vāraṇiṃ gatā vā naśyeyur asamārūḍhā vā prakṛtyaiva punar ādadhīta //
AVPr, 4, 4, 13.0 yasyobhāv anugatau sūryo 'bhinimloced abhyudiyād vāraṇiṃ gatā naśyeyur asamārūḍhā vā prakṛtyaiva punar ādadhīta //
AVPr, 4, 4, 13.0 yasyobhāv anugatau sūryo 'bhinimloced abhyudiyād vāraṇiṃ gatā vā naśyeyur asamārūḍhā prakṛtyaiva punar ādadhīta //
AVPr, 5, 1, 17.0 ahute cet prātar aparo vānugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt //
AVPr, 5, 2, 13.0 agnihotre ced anabhyuddhṛte haviṣi nirupte śakuniḥ śyenaḥ śvā vāntareṇa vyaveyād idaṃ viṣṇur iti //
AVPr, 5, 2, 13.0 agnihotre ced anabhyuddhṛte haviṣi vā nirupte śakuniḥ śyenaḥ śvā vāntareṇa vyaveyād idaṃ viṣṇur iti //
AVPr, 5, 2, 16.1 ano rathāsya puruṣo vyaveyād yad agne pūrvaṃ nihitaṃ padaṃ hi te sūryasya raśmīn anvātatāna /
AVPr, 5, 3, 17.0 śrite prāg ukte taṇḍulābhāvād ardhaṃ vidyāt //
AVPr, 5, 4, 8.0 agnaye kṣāmavate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāhitāgner agnigṛhān agnir dahed anagnir gṛhān //
AVPr, 5, 5, 3.0 vrātapatīm antataḥ kṣāmavatīṃ parivartayed yasyāgniṣv anyaṃ yājayed yo yajet //
AVPr, 5, 5, 4.0 mārutaṃ trayodaśakapālaṃ puroḍāśaṃ nirvaped yasya yamau putrau jāyeyātāṃ gāvo //
AVPr, 5, 5, 5.0 yamasūr dakṣiṇā dhenur bhāryā //
AVPr, 6, 2, 4.0 vāsoyugaṃ dhenuṃ //
AVPr, 6, 2, 5.0 yady ukhā bhidyeta tair eva kapālaiḥ saṃcityānyāṃ kṛtvā syūtā devebhir amṛtenāgā ukhāṃ svasāram adhi vedim asthāt satyaṃ pūrvair ṛṣibhiś cākupāno agniḥ pravidvān iha tat karotu //
AVPr, 6, 3, 7.0 anyaś ced āgrāyaṇād gṛhṇīyād āgrāyaṇaś ced upadasyed āgrāyaṇād gṛhṇīyād grahebhyo vāhṛtya śukradhruvau varjam //
AVPr, 6, 4, 11.0 pañcadakṣiṇaṃ kratuṃ saṃsthāpayeyur ekadakṣiṇaṃ //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 7, 1.0 brahmā brāhmaṇācchaṃsī vaindravāyavād grahaṃ gṛhṇīyāt //
AVPr, 6, 7, 3.0 tasya putraṃ bhrātaraṃ vopadīkṣāṃ samāpnuyuḥ //
AVPr, 6, 8, 4.0 trīṇi caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
Atharvaveda (Paippalāda)
AVP, 1, 2, 2.1 amūr yā upa sūrye yābhir sūryaḥ saha /
AVP, 1, 8, 2.1 ād aṅgā kuvid aṅgā śataṃ yad bheṣajāni te sahasraṃ gha yāni te /
AVP, 1, 14, 1.2 memaṃ samāna uta vānyanābhir memaṃ prāpat pauruṣeyo vadho yaḥ //
AVP, 1, 14, 4.1 yeṣāṃ prayājā uta vānuyājā hutabhāgā ahutādaś ca devāḥ /
AVP, 1, 19, 2.1 asmai devāḥ pradiśā jyotir astu sūryo agnir uta hiraṇyam /
AVP, 1, 32, 3.1 yady arcir yadi vāsi dhūmaḥ śakalyeṣu yadi vā te janitram /
AVP, 1, 32, 3.1 yady arcir yadi vāsi dhūmaḥ śakalyeṣu yadi te janitram /
AVP, 1, 33, 5.1 yad āpo naktaṃ mithunaṃ cacāra yad dudroha duritaṃ purāṇam /
AVP, 1, 36, 1.1 yāḥ purastād ācaranti yā paścāt sadānvāḥ /
AVP, 1, 36, 2.0 yā adharād ācaranty uttarād sadānvāḥ //
AVP, 1, 36, 3.0 yāḥ paścād ācaranti purastād sadānvāḥ //
AVP, 1, 36, 4.1 yā uttarād ācaranty adharād sadānvāḥ /
AVP, 1, 62, 2.1 yadi kṣitāyur yadi pareto yadi mṛtyor antikaṃ nīta eva /
AVP, 1, 95, 4.1 yā devaiḥ prahiteṣuḥ patāt tapase mahase vāvasṛṣṭā /
AVP, 1, 95, 4.1 yā devaiḥ prahiteṣuḥ patāt tapase vā mahase vāvasṛṣṭā /
AVP, 4, 10, 8.1 yad varco gavi kalyāṇe yad sūyavase tṛṇe /
AVP, 4, 14, 2.1 asthi bhittvā yadi majjñaḥ papātha yadi vāsi rataḥ puruṣantikāme /
AVP, 4, 14, 5.1 amitrair astā yadi vāsi mitrair devair vā devi prahitāvasṛṣṭā /
AVP, 4, 14, 5.1 amitrair astā yadi vāsi mitrair devair devi prahitāvasṛṣṭā /
AVP, 4, 14, 6.1 śikhāsu sakto yadi vāsy agre yadi vāsi saktaḥ puruṣasya māṃse /
AVP, 4, 14, 6.1 śikhāsu sakto yadi vāsy agre yadi vāsi saktaḥ puruṣasya māṃse /
AVP, 4, 15, 6.1 yadi vajro visṛṣṭas tvāra kāṭaṃ patitvā yadi viriṣṭam /
AVP, 4, 15, 6.2 vṛkṣād yad avasad daśaśīrṣa ṛbhū rathasyeva saṃ dadhāmi te paruḥ //
AVP, 4, 35, 2.1 utsam akṣitaṃ vyacanti ye sadā ye siñcanti rasam oṣadhīṣu /
AVP, 4, 35, 5.1 ye kīlālais tarpayanti ye ghṛtena ye vayo medasā saṃsṛjanti /
AVP, 4, 36, 7.1 yan medam abhiśocati yena yena vā kṛtaṃ pauruṣeyaṃ na daivyam /
AVP, 4, 36, 7.1 yan medam abhiśocati yena vā yena kṛtaṃ pauruṣeyaṃ na daivyam /
AVP, 5, 1, 5.2 dhenur vātra ya sthāsyaty anaḍvān verayā saha //
AVP, 5, 1, 5.2 dhenur vātra ya sthāsyaty anaḍvān verayā saha //
AVP, 5, 6, 5.1 yo dadāti yo dadate yo nidhīn śraddadhāno nidhatte /
AVP, 5, 22, 4.1 yāv īśāte paśūnāṃ pārthivānāṃ catuṣpadām uta ye dvipādaḥ /
AVP, 5, 23, 3.1 yā śaśāpa śapanena yā gha mūram ādadhe /
AVP, 5, 23, 3.2 yā rasasya prāśāyārebhe tokam attu sā //
AVP, 5, 24, 6.2 yāṃ kṣetre cakrur yāṃ gobhyo yāṃ te puruṣebhyaḥ //
AVP, 5, 27, 3.1 yāvatī dyāvāpṛthivī varimṇā yāvad sapta sindhavo mahitvā /
AVP, 5, 27, 4.1 viśvasya hi jāyamānasya devi puṣṭasya puṣṭapatir babhūvitha /
AVP, 5, 28, 5.1 yan no agraṃ haviṣa ājagāmānnasya pātram uta sarpiṣo /
AVP, 5, 28, 5.2 yad dhanaṃ vahator ājagāmāgniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 5, 28, 8.1 yan no dadur varāham akṣitaṃ vasu yad talpam upadhānena naḥ saha /
AVP, 5, 28, 8.2 yad vāviyūthaṃ saha vṛṣṇyā no agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 5, 28, 9.1 yan naḥ śālāṃ viśvabhogām imāṃ dadur gṛhaṃ yoktraṃ saha kṛttyota /
AVP, 5, 28, 9.2 yad hara upanāhena devā agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 10, 4, 4.1 yadi yuddhaṃ yady ṛtitaṃ vo asti devainasād yadi pitryeṇa /
AVP, 10, 4, 5.1 yad vaḥ krūraṃ manaso yac ca vāco devainasād yadi pitryeṇa /
AVP, 12, 2, 5.1 ado gaccha mūjavatas tato gha parastaram /
AVP, 12, 9, 1.1 yo vai vaśāṃ devayate pacate vāhutām amā /
AVP, 12, 18, 7.1 apāṃ tvā pāne yatamo dadambhaudane manthe yadi vota lehe /
AVP, 12, 20, 2.1 ya ārebhe yasya ghāsy apsarā yaḥ kṛṇvena saṁvido yātumāvān /
AVP, 12, 20, 3.1 ya ādade yasya ghāsi pitryā stena śvayātur uta saṃbhidhehibhiḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 4, 2.1 amūr yā upa sūrye yābhir sūryaḥ saha /
AVŚ, 1, 9, 2.1 asya devāḥ pradiśi jyotir astu sūryo agnir uta hiraṇyam /
AVŚ, 1, 18, 3.1 yat ta ātmani tanvāṃ ghoram asti yad keśeṣu praticakṣaṇe vā /
AVŚ, 1, 18, 3.1 yat ta ātmani tanvāṃ ghoram asti yad vā keśeṣu praticakṣaṇe /
AVŚ, 1, 25, 2.1 yady arcir yadi vāsi śociḥ śakalyeṣi yadi vā te janitram /
AVŚ, 1, 25, 2.1 yady arcir yadi vāsi śociḥ śakalyeṣi yadi te janitram /
AVŚ, 1, 25, 3.1 yadi śoko yadi vābhiśoko yadi vā rājño varuṇasyāsi putraḥ /
AVŚ, 1, 25, 3.1 yadi śoko yadi vābhiśoko yadi rājño varuṇasyāsi putraḥ /
AVŚ, 1, 30, 1.2 memaṃ sanābhir uta vānyanābhir memaṃ prāpat pauruṣeyo vadho yaḥ //
AVŚ, 1, 30, 4.1 yeṣāṃ prayājā uta vānuyājā hutabhāgā ahutādaś ca devāḥ /
AVŚ, 1, 32, 2.2 āsthānam asya bhūtasya viduṣ ṭad vedhaso na //
AVŚ, 2, 12, 6.1 atīva yo maruto manyate no brahma yo nindiṣat kriyamāṇam /
AVŚ, 2, 14, 5.1 yadi stha kṣetriyāṇāṃ yadi puruṣeṣitāḥ /
AVŚ, 2, 28, 2.1 mitra enaṃ varuṇo riśādā jarāmṛtyuṃ kṛṇutāṃ saṃvidānau /
AVŚ, 2, 28, 3.1 tvam īśiṣe paśūnām pārthivānāṃ ye jātā uta ye janitrāḥ /
AVŚ, 3, 11, 2.1 yadi kṣitāyur yadi pareto yadi mṛtyor antikaṃ eva /
AVŚ, 3, 13, 6.1 ād it paśyāmy uta śṛṇomy ā mā ghoṣo gacchati vāṅ māsām /
AVŚ, 4, 8, 5.1 yā āpo divyāḥ payasā madanty antarikṣa uta pṛthivyām /
AVŚ, 4, 9, 10.1 yadi vāsi traikakudaṃ yadi yāmunam ucyase /
AVŚ, 4, 12, 7.1 yadi kartaṃ patitvā saṃśaśre yadi vāśmā prahṛto jaghāna /
AVŚ, 4, 18, 5.2 yāṃ kṣetre cakrur yāṃ goṣu yāṃ te puruṣeṣu //
AVŚ, 4, 26, 7.1 yan medam abhiśocati yenayena kṛtaṃ pauruṣeyān na daivāt /
AVŚ, 4, 27, 5.1 ye kīlālena tarpayanti ye ghṛtena ye vayo medasā saṃsṛjanti /
AVŚ, 4, 38, 5.1 sūryasya raśmīn anu yāḥ saṃcaranti marīcīr yā anusaṃcaranti /
AVŚ, 5, 1, 7.2 uta śakro ratnaṃ dadhāty ūrjayā vā yat sacate havirdāḥ //
AVŚ, 5, 1, 7.2 uta vā śakro ratnaṃ dadhāty ūrjayā yat sacate havirdāḥ //
AVŚ, 5, 5, 4.1 yad daṇḍena yad iṣvā yad vārur harasā kṛtam /
AVŚ, 5, 14, 6.1 yadi strī yadi pumān kṛtyāṃ cakāra pāpmane /
AVŚ, 5, 14, 7.1 yadi vāsi devakṛtā yadi vā puruṣaiḥ kṛtā /
AVŚ, 5, 14, 7.1 yadi vāsi devakṛtā yadi puruṣaiḥ kṛtā /
AVŚ, 5, 17, 6.1 devā etasyām avadanta pūrve saptaṛṣayas tapasā ye niṣeduḥ /
AVŚ, 5, 19, 3.1 ye brāhmaṇaṃ pratyaṣṭhīvan ye vāsmiñchulkam īṣire /
AVŚ, 5, 22, 2.2 adhā hi takmann araso hi bhūyā adhā nyaṅṅ adharān parehi //
AVŚ, 5, 22, 7.1 takman mūjavato gaccha balhikān parastarām /
AVŚ, 5, 22, 8.2 praitāni takmane brūmo anyakṣetrāṇi imā //
AVŚ, 5, 25, 6.1 yad veda rājā varuṇo yad devī sarasvatī /
AVŚ, 5, 31, 2.1 yāṃ te cakruḥ kṛkavākāv aje yāṃ kurīriṇi /
AVŚ, 5, 31, 4.1 yāṃ te cakrur amūlāyāṃ valagaṃ narācyām /
AVŚ, 5, 31, 8.1 yāṃ te kṛtyām kūpe 'vadadhuḥ śmaśāne nicakhnuḥ /
AVŚ, 6, 7, 1.1 yena somāditiḥ pathā mitrā yanty adruhaḥ /
AVŚ, 6, 29, 1.2 yad kapotaḥ padam agnau kṛṇoti //
AVŚ, 6, 29, 2.1 yau te dūtau nirṛta idam eto 'prahitau prahitau gṛhaṃ naḥ /
AVŚ, 6, 106, 1.2 utso tatra jāyatām hrado vā puṇḍarīkavān //
AVŚ, 6, 106, 1.2 utso vā tatra jāyatām hrado puṇḍarīkavān //
AVŚ, 6, 113, 2.1 marīcīr dhūmān pra viśānu pāpmann udārān gacchota nīhārān /
AVŚ, 6, 116, 2.2 mātur yad ena iṣitaṃ na āgan yad pitā 'parāddho jihīḍe //
AVŚ, 6, 120, 1.1 yad antarikṣaṃ pṛthivīm uta dyām yan mātaraṃ pitaraṃ jihiṃsima /
AVŚ, 7, 1, 1.1 dhītī ye anayan vāco agraṃ manasā vā ye 'vadann ṛtāni /
AVŚ, 7, 1, 1.1 dhītī vā ye anayan vāco agraṃ manasā ye 'vadann ṛtāni /
AVŚ, 7, 12, 4.1 yad vo manaḥ parāgataṃ yad baddham iha veha vā /
AVŚ, 7, 12, 4.1 yad vo manaḥ parāgataṃ yad baddham iha veha /
AVŚ, 7, 38, 5.1 yadi vāsi tirojanaṃ yadi vā nadyastiraḥ /
AVŚ, 7, 38, 5.1 yadi vāsi tirojanaṃ yadi nadyastiraḥ /
AVŚ, 7, 50, 7.1 gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudhaṃ puruhūta viśve /
AVŚ, 7, 65, 2.1 yad duṣkṛtaṃ yac chamalaṃ yad cerima pāpayā /
AVŚ, 7, 66, 1.1 yady antarikṣe yadi vāta āsa yadi vṛkṣeṣu yadi volapeṣu /
AVŚ, 7, 108, 1.1 yo na stāyad dipsati yo na āviḥ svo vidvān araṇo no agne /
AVŚ, 7, 108, 2.1 yo naḥ suptān jāgrato vābhidāsāt tiṣṭhato vā carato jātavedaḥ /
AVŚ, 7, 108, 2.1 yo naḥ suptān jāgrato vābhidāsāt tiṣṭhato carato jātavedaḥ /
AVŚ, 8, 3, 5.1 yatredānīṃ paśyasi jātavedas tiṣṭhantam agna uta carantam /
AVŚ, 8, 4, 9.1 ye pākaśaṃsaṃ viharanta evair ye bhadraṃ dūṣayanti svadhābhiḥ /
AVŚ, 8, 4, 9.2 ahaye tān pradadātu soma ā vā dadhātu nirṛter upasthe //
AVŚ, 8, 4, 9.2 ahaye vā tān pradadātu soma ā dadhātu nirṛter upasthe //
AVŚ, 8, 4, 14.1 yadi vāham anṛtadevo asmi moghaṃ vā devāṁ apyūhe agne /
AVŚ, 8, 4, 14.1 yadi vāham anṛtadevo asmi moghaṃ devāṁ apyūhe agne /
AVŚ, 8, 4, 15.1 adyā murīya yadi yātudhāno asmi yadi vāyus tatapa puruṣasya /
AVŚ, 8, 4, 16.1 yo māyātuṃ yātudhānety āha yo rakṣāḥ śucir asmīty āha /
AVŚ, 8, 4, 18.2 vayo ye bhūtvā patayanti naktabhir ye ripo dadhire deve adhvare //
AVŚ, 8, 6, 18.1 yas te garbhaṃ pratimṛśāj jātaṃ mārayāti te /
AVŚ, 9, 6, 3.1 yad atithipatir atithīn pratipaśyati devayajanaṃ prekṣate //
AVŚ, 9, 6, 39.1 etad vā u svādīyo yad adhigavaṃ kṣīraṃ māṃsaṃ vā tad eva nāśnīyāt //
AVŚ, 9, 6, 39.1 etad vā u svādīyo yad adhigavaṃ kṣīraṃ vā māṃsaṃ tad eva nāśnīyāt //
AVŚ, 9, 8, 20.1 visalpasya vidradhasya vātīkārasya vālajeḥ /
AVŚ, 9, 10, 1.1 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhaṃ traiṣṭubhān niratakṣata /
AVŚ, 9, 10, 1.2 yad jagaj jagaty āhitaṃ padaṃ ya it tad vidus te amṛtatvam ānaśuḥ //
AVŚ, 10, 1, 4.2 yāṃ kṣetre cakrur yāṃ goṣu yāṃ te puruṣeṣu //
AVŚ, 10, 1, 11.1 yat te pitṛbhyo dadato yajñe nāma jagṛhuḥ /
AVŚ, 10, 1, 18.1 yāṃ te barhiṣi yāṃ śmaśāne kṣetre kṛtyāṃ valagaṃ nicakhnuḥ /
AVŚ, 10, 1, 18.2 agnau tvā gārhapatye 'bhiceruḥ pākaṃ santaṃ dhīratarā anāgasam //
AVŚ, 10, 8, 17.1 ye arvāṅ madhya uta purāṇaṃ vedaṃ vidvāṃsam abhito vadanti /
AVŚ, 10, 8, 27.1 tvaṃ strī tvaṃ pumān asi tvaṃ kumāra uta kumārī /
AVŚ, 10, 8, 28.1 utaiṣāṃ pitota putra eṣām utaiṣāṃ jyeṣṭha uta vā kaniṣṭhaḥ /
AVŚ, 10, 8, 28.1 utaiṣāṃ pitota vā putra eṣām utaiṣāṃ jyeṣṭha uta kaniṣṭhaḥ /
AVŚ, 10, 9, 26.1 ulūkhale musale yaś ca carmaṇi yo śūrpe taṇḍulaḥ kaṇaḥ /
AVŚ, 10, 9, 26.2 yaṃ vāto mātariśvā pavamāno mamāthāgniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 12, 2, 4.1 yady agniḥ kravyād yadi vyāghra imaṃ goṣṭhaṃ praviveśānyokāḥ /
AVŚ, 12, 3, 13.2 yad dāsy ārdrahastā samaṅkta ulūkhalaṃ musalaṃ śumbhatāpaḥ //
AVŚ, 12, 3, 39.1 yadyaj jāyā pacati tvat paraḥ paraḥ patir jāye tvat tiraḥ /
AVŚ, 12, 3, 52.1 yad akṣeṣu vadā yat samityāṃ yad vadā anṛtaṃ vittakāmyā /
AVŚ, 13, 1, 51.1 yaṃ vātaḥ pariśumbhati yaṃ vendro brahmaṇaspatiḥ /
AVŚ, 13, 2, 6.2 yaṃ te vahanti harito vahiṣṭhāḥ śatam aśvā yadi sapta bahvīḥ //
AVŚ, 13, 2, 7.2 yaṃ te vahanti harito vahiṣṭhāḥ śatam aśvā yadi sapta bahvīḥ //
AVŚ, 13, 4, 42.0 pāpāya bhadrāya vā puruṣāyāsurāya vā //
AVŚ, 13, 4, 42.0 pāpāya vā bhadrāya puruṣāyāsurāya vā //
AVŚ, 13, 4, 42.0 pāpāya vā bhadrāya vā puruṣāyāsurāya //
AVŚ, 13, 4, 43.0 yad kṛṇoṣy oṣadhīr yad vā varṣasi bhadrayā yad vā janyam avīvṛdhaḥ //
AVŚ, 13, 4, 43.0 yad vā kṛṇoṣy oṣadhīr yad varṣasi bhadrayā yad vā janyam avīvṛdhaḥ //
AVŚ, 13, 4, 43.0 yad vā kṛṇoṣy oṣadhīr yad vā varṣasi bhadrayā yad janyam avīvṛdhaḥ //
AVŚ, 13, 4, 45.0 upo te baddhe baddhāni yadi vāsi nyarbudam //
AVŚ, 14, 1, 36.1 yena mahānagnyā jaghanam aśvinā yena surā /
AVŚ, 14, 2, 62.1 yat te prajāyāṃ paśuṣu yad gṛheṣu niṣṭhitam aghakṛdbhir aghaṃ kṛtam /
AVŚ, 14, 2, 65.1 yad āsandyām upadhāne yad vopavāsane kṛtam /
AVŚ, 18, 1, 16.2 tasya tvaṃ mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
AVŚ, 18, 1, 16.2 tasya vā tvaṃ mana icchā sa tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
AVŚ, 18, 1, 17.2 āpo vātā oṣadhayas tāny ekasmin bhuvana ārpitāni //
AVŚ, 18, 1, 22.2 viprasya yac chaśamāna ukthyo vājaṃ sasavāṁ upayāsi bhūribhiḥ //
AVŚ, 18, 1, 46.2 ye pārthive rajasy ā niṣaktā ye nūnaṃ suvṛjanāsu dikṣu //
AVŚ, 18, 2, 7.2 apo gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ //
AVŚ, 18, 2, 17.2 ye sahasradakṣiṇās tāṃścid evāpi gacchatāt //
AVŚ, 18, 2, 26.1 yat te aṅgam atihitaṃ parācair apānaḥ prāṇo ya u te paretaḥ /
AVŚ, 18, 2, 31.1 aśvāvatīṃ pra tara yā suśevarkṣākaṃ prataraṃ navīyaḥ /
AVŚ, 18, 3, 55.1 yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta śvāpadaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 9.1 pañca syus trayo vā syur eko vā syād aninditaḥ /
BaudhDhS, 1, 1, 9.1 pañca vā syus trayo syur eko vā syād aninditaḥ /
BaudhDhS, 1, 1, 9.1 pañca vā syus trayo vā syur eko syād aninditaḥ /
BaudhDhS, 1, 2, 14.1 āraṭṭān kāraskarān puṇḍrān sauvīrān vaṅgān kaliṅgānprānūnān iti ca gatvā punastomena yajeta sarvapṛṣṭhayā //
BaudhDhS, 1, 3, 2.1 caturviṃśatiṃ dvādaśa prativedam //
BaudhDhS, 1, 3, 3.1 saṃvatsarāvamaṃ pratikāṇḍam //
BaudhDhS, 1, 3, 4.1 grahaṇāntaṃ jīvitasyāsthiratvāt //
BaudhDhS, 1, 3, 36.1 ucchiṣṭavarjanaṃ tatputre 'nūcāne //
BaudhDhS, 1, 4, 1.1 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā /
BaudhDhS, 1, 5, 10.1 bhaikṣaṃ //
BaudhDhS, 1, 6, 4.1 tatrāpi kiṃcit saṃspṛṣṭaṃ manasi manyeta kuśairvā tṛṇair vā prajvālya pradakṣiṇaṃ paridahanam /
BaudhDhS, 1, 6, 4.1 tatrāpi kiṃcit saṃspṛṣṭaṃ manasi manyeta kuśairvā tṛṇair prajvālya pradakṣiṇaṃ paridahanam /
BaudhDhS, 1, 6, 6.1 bhagne kamaṇḍalau vyāhṛtibhiḥ śataṃ juhuyāj japed //
BaudhDhS, 1, 6, 15.1 api pratiśaucam ā maṇibandhācchucir iti baudhāyanaḥ //
BaudhDhS, 1, 8, 5.1 kauśaṃ sautraṃ tristrivṛd yajñopavītam //
BaudhDhS, 1, 8, 11.1 prāṅmukha udaṅmukho vāsīnaḥ śaucam ārabheta śucau deśe dakṣiṇam bāhuṃ jānvantarā kṛtvā prakṣālya pādau pāṇī cāmaṇibandhāt //
BaudhDhS, 1, 8, 32.1 taijasānām ucchiṣṭānāṃ gośakṛnmṛdbhasmabhiḥ parimārjanamanyatamena //
BaudhDhS, 1, 8, 47.1 payasā //
BaudhDhS, 1, 8, 48.1 cakṣurghrāṇānukūlyād mūtrapurīṣāsṛjśukrakuṇapaspṛṣṭānāṃ pūrvoktānām anyatamenatriḥsaptakṛtvaḥ parimārjanam //
BaudhDhS, 1, 10, 1.2 samūḍham asamūḍhaṃ yatrāmedhyaṃ na lakṣyate /
BaudhDhS, 1, 10, 8.1 iṣṭvā dattvāpi mūrkhaḥ svargaṃ nahi sa gacchati //
BaudhDhS, 1, 10, 12.1 śuṣkaṃ tṛṇam ayājñikaṃ kāṣṭhaṃ loṣṭaṃ tiraskṛtyāhorātrayor udagdakṣiṇāmukhaḥ pravṛtya śira uccared avamehed vā //
BaudhDhS, 1, 10, 12.1 śuṣkaṃ tṛṇam ayājñikaṃ kāṣṭhaṃ loṣṭaṃ vā tiraskṛtyāhorātrayor udagdakṣiṇāmukhaḥ pravṛtya śira uccared avamehed //
BaudhDhS, 1, 10, 19.1 ārdraṃ tṛṇaṃ gomayaṃ bhūmiṃ samupaspṛśet //
BaudhDhS, 1, 10, 22.1 śūdrāṇām āryādhiṣṭhitānām ardhamāsi māsi vapanam āryavad ācamanakalpaḥ //
BaudhDhS, 1, 10, 35.1 yad yauvane carati vibhrameṇa sad vāsad vā yādṛśaṃ vā yadā vā /
BaudhDhS, 1, 10, 35.1 yad yauvane carati vibhrameṇa sad vāsad yādṛśaṃ vā yadā vā /
BaudhDhS, 1, 10, 35.1 yad yauvane carati vibhrameṇa sad vāsad vā yādṛśaṃ yadā vā /
BaudhDhS, 1, 10, 35.1 yad yauvane carati vibhrameṇa sad vāsad vā yādṛśaṃ vā yadā /
BaudhDhS, 1, 11, 3.1 ā saptamāsād ā dantajananād vodakopasparśanam //
BaudhDhS, 1, 11, 4.2 ā dantajananād vāpi dahanaṃ ca na kārayet //
BaudhDhS, 1, 11, 13.1 tadabhāve pitācāryo 'ntevāsy ṛtvig haret //
BaudhDhS, 1, 11, 26.1 ekādaśyāṃ dvādaśyāṃ śrāddhakarma //
BaudhDhS, 1, 11, 41.1 prakṣālya taṃ deśam agninā saṃspṛśya punaḥ prakṣālya pādau cācamya prayato bhavati //
BaudhDhS, 1, 11, 43.1 suvarṇarajatābhyāṃ gavāṃ śṛṅgodakena vā /
BaudhDhS, 1, 11, 43.1 suvarṇarajatābhyāṃ vā gavāṃ śṛṅgodakena /
BaudhDhS, 1, 12, 16.1 śrāvaṇyāṃ paurṇamāsyām āṣāḍhyāṃ vopākṛtya taiṣyāṃ māghyāṃ votsṛjeyuḥ /
BaudhDhS, 1, 12, 16.1 śrāvaṇyāṃ paurṇamāsyām āṣāḍhyāṃ vopākṛtya taiṣyāṃ māghyāṃ votsṛjeyuḥ /
BaudhDhS, 1, 13, 10.1 agnyādhāne kṣaumāṇi vāsāṃsi teṣām alābhe kārpāsikāny aurṇāni bhavanti //
BaudhDhS, 1, 14, 7.1 gomūtre saptarātraṃ pariśāyanaṃ mahānadyāṃ vā //
BaudhDhS, 1, 14, 7.1 gomūtre vā saptarātraṃ pariśāyanaṃ mahānadyāṃ //
BaudhDhS, 1, 15, 5.0 aṅgam upaspṛśya sicaṃ vāpa upaspṛśet //
BaudhDhS, 1, 15, 20.0 nāprokṣitam aprapannaṃ klinnaṃ kāṣṭhaṃ samidhaṃ vābhyādadhyāt //
BaudhDhS, 1, 19, 7.1 lokasaṃgrahaṇārthaṃ yathā dṛṣṭaṃ śrutaṃ sākṣī sākṣyaṃ brūyāt //
BaudhDhS, 1, 19, 18.1 dvādaśarātraṃ taptaṃ payaḥ pibet kūśmāṇḍair juhuyād iti /
BaudhDhS, 1, 19, 18.2 kūśmāṇḍair juhuyād iti //
BaudhDhS, 1, 20, 9.0 suptāṃ mattāṃ pramattāṃ vopagacched iti paiśācaḥ //
BaudhDhS, 2, 1, 4.1 aśvamedhena gosavenāgniṣṭutā yajeta //
BaudhDhS, 2, 1, 5.1 aśvamedhāvabhṛthe vātmānaṃ pāvayet //
BaudhDhS, 2, 1, 14.1 sūrmiṃ jvalantīṃ śliṣyet //
BaudhDhS, 2, 1, 15.1 liṅgaṃ savṛṣaṇaṃ parivāsyāñjalāv ādhāya dakṣiṇāpratīcyor diśor antareṇa gacched ā nipatanāt //
BaudhDhS, 2, 1, 18.1 śāsane visarge vā steno mucyeta kilbiṣāt /
BaudhDhS, 2, 1, 18.1 śāsane vā visarge steno mucyeta kilbiṣāt /
BaudhDhS, 2, 1, 33.1 nairṛtaḥ paśuḥ puroḍāśaś ca rakṣodevato yamadevato //
BaudhDhS, 2, 1, 35.1 api vāmāvāsyāyāṃ niśy agnim upasamādhāya dārvihomikīṃ pariceṣṭāṃ kṛtvā dve ājyāhutī juhoti /
BaudhDhS, 2, 2, 30.1 pātakavarjaṃ babhruṃ piṅgalāṃ gāṃ romaśāṃ sarpiṣāvasicya kṛṣṇais tilair avakīryānūcānāya dadyāt //
BaudhDhS, 2, 2, 31.1 kūśmāṇḍair dvādaśāham //
BaudhDhS, 2, 3, 4.1 varaṃ rūpam uddharej jyeṣṭhaḥ //
BaudhDhS, 2, 3, 6.1 daśānāṃ vaikam uddharej jyeṣṭhaḥ //
BaudhDhS, 2, 3, 17.1 mṛtasya prasūto yaḥ klībavyādhitayor vānyenānumate sve kṣetre sa kṣetrajaḥ //
BaudhDhS, 2, 3, 20.1 mātāpitṛbhyāṃ datto 'nyatareṇa yo 'patyārthe parigṛhyate sa dattaḥ //
BaudhDhS, 2, 3, 23.1 mātāpitṛbhyām utsṛṣṭo 'nyatareṇa yo 'patyārthe parigṛhyate so 'paviddhaḥ //
BaudhDhS, 2, 3, 25.1 yā garbhiṇī saṃskriyate vijñātā vāvijñātā vā tasyāṃ yo jātaḥ sa sahoḍhaḥ //
BaudhDhS, 2, 3, 25.1 yā garbhiṇī saṃskriyate vijñātā vāvijñātā tasyāṃ yo jātaḥ sa sahoḍhaḥ //
BaudhDhS, 2, 3, 26.1 mātāpitror hastāt krīto 'nyatareṇa yo 'patyārthe parigṛhyate sa krītaḥ //
BaudhDhS, 2, 3, 27.1 klībaṃ tyaktvā patitaṃ yānyaṃ patiṃ vindet tasyāṃ punarbhvāṃ yo jātaḥ sa paunarbhavaḥ //
BaudhDhS, 2, 3, 44.1 mātur alaṃkāraṃ duhitaraḥ sāṃpradāyikaṃ labherann anyad //
BaudhDhS, 2, 4, 18.2 gavārthe brāhmaṇārthe varṇānāṃ vāpi saṃkare /
BaudhDhS, 2, 4, 18.2 gavārthe brāhmaṇārthe vā varṇānāṃ vāpi saṃkare /
BaudhDhS, 2, 4, 24.3 kāmaṃ śakyaṃ nabho gantum ārūḍhapatitena //
BaudhDhS, 2, 5, 7.2 uddhṛtya vāpi trīn piṇḍān kuryād āpatsu no sadā /
BaudhDhS, 2, 5, 8.1 bahupratigrāhyasyāpratigrāhyasya pratigṛhyāyājyaṃ vā yājayitvānāśyānnasya vānnam aśitvā taratsamandīyaṃ japed iti //
BaudhDhS, 2, 5, 8.1 bahupratigrāhyasyāpratigrāhyasya vā pratigṛhyāyājyaṃ yājayitvānāśyānnasya vānnam aśitvā taratsamandīyaṃ japed iti //
BaudhDhS, 2, 5, 8.1 bahupratigrāhyasyāpratigrāhyasya vā pratigṛhyāyājyaṃ vā yājayitvānāśyānnasya vānnam aśitvā taratsamandīyaṃ japed iti //
BaudhDhS, 2, 5, 13.1 yo prathamam upagataḥ syāt //
BaudhDhS, 2, 5, 15.1 śrotriyāya vāgraṃ dadyāt //
BaudhDhS, 2, 7, 2.1 tīrthaṃ gatvāprayato 'bhiṣiktaḥ prayato vānabhiṣiktaḥ prakṣālitapādapāṇir apa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir anyaiś ca pavitrair ātmānaṃ prokṣya prayato bhavati //
BaudhDhS, 2, 7, 6.1 prāṇāyāmaśo śatakṛtvaḥ //
BaudhDhS, 2, 7, 7.1 ubhayataḥpraṇavāṃ sasaptavyāhṛtikāṃ manasā daśakṛtvaḥ //
BaudhDhS, 2, 7, 19.2 yad upasthakṛtaṃ pāpaṃ padbhyāṃ yat kṛtaṃ bhavet /
BaudhDhS, 2, 7, 19.3 bāhubhyāṃ manasā vāpi vācā vā yat kṛtaṃ bhavet /
BaudhDhS, 2, 7, 19.3 bāhubhyāṃ manasā vāpi vācā yat kṛtaṃ bhavet /
BaudhDhS, 2, 8, 4.1 yan me manasā vācā karmaṇā duṣkṛtaṃ kṛtam /
BaudhDhS, 2, 8, 12.1 yad ucchiṣṭam abhojyaṃ yad duścaritaṃ mama /
BaudhDhS, 2, 8, 13.5 etenānuvākena mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvā prakṣālitopavātāny akliṣṭāni vāsāṃsi paridhāyāpa ācamya darbheṣv āsīno darbhān dhārayamāṇaḥ prāṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo daśāvaram //
BaudhDhS, 2, 13, 4.1 adbhir sāyam //
BaudhDhS, 2, 13, 10.1 gṛhastho brahmacārī yo 'naśnaṃs tu tapaś caret /
BaudhDhS, 2, 14, 6.1 caraṇavato 'nūcānān yonigotramantrāsaṃbaddhāñ śucīn mantravatas tryavarān ayujaḥ pūrvedyuḥ prātar eva nimantrya sadarbhopakᄆpteṣv āsaneṣu prāṅmukhān upaveśayaty udaṅmukhān vā //
BaudhDhS, 2, 14, 6.1 caraṇavato 'nūcānān yonigotramantrāsaṃbaddhāñ śucīn mantravatas tryavarān ayujaḥ pūrvedyuḥ prātar eva vā nimantrya sadarbhopakᄆpteṣv āsaneṣu prāṅmukhān upaveśayaty udaṅmukhān //
BaudhDhS, 2, 15, 10.1 dvau daive pitṛkārye trīn ekaikam ubhayatra /
BaudhDhS, 2, 17, 4.1 vidhuro prajāḥ svadharme pratiṣṭhāpya vā //
BaudhDhS, 2, 17, 4.1 vidhuro vā prajāḥ svadharme pratiṣṭhāpya //
BaudhDhS, 2, 17, 6.1 vānaprasthasya karmavirāme //
BaudhDhS, 2, 17, 12.1 etat samādāya grāmānte grāmasīmānte 'gnyagāre vājyaṃ payo dadhīti trivṛt prāśyopavaset //
BaudhDhS, 2, 17, 13.1 apo //
BaudhDhS, 2, 17, 41.1 sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo //
BaudhDhS, 2, 17, 43.1 nāta ūrdhvam anuddhṛtābhir adbhir aparisrutābhir aparipūtābhir vācāmet //
BaudhDhS, 2, 18, 1.1 ekadaṇḍī tridaṇḍī //
BaudhDhS, 2, 18, 14.1 bhaikṣaṃ sarvavarṇebhya ekānnaṃ vā dvijātiṣu /
BaudhDhS, 2, 18, 14.1 bhaikṣaṃ vā sarvavarṇebhya ekānnaṃ dvijātiṣu /
BaudhDhS, 2, 18, 14.2 api sarvavarṇebhyo na caikānnaṃ dvijātiṣv iti //
BaudhDhS, 2, 18, 16.1 tatra maune yuktas traividyavṛddhair ācāryair munibhir anyair vāśramibhir bahuśrutair dantair dantān saṃdhāyāntarmukha eva yāvadarthasaṃbhāṣī na strībhir na yatra lopo bhavatīti vijñāyate //
BaudhDhS, 3, 1, 12.1 traidhātavīyeneṣṭvā prasthāsyati vaiśvānaryā //
BaudhDhS, 3, 1, 17.1 nirgatya grāmānte grāmasīmānte vāvatiṣṭhate /
BaudhDhS, 3, 1, 17.2 tatra kuṭīṃ maṭhaṃ karoti kṛtaṃ vā praviśati //
BaudhDhS, 3, 1, 17.2 tatra kuṭīṃ maṭhaṃ vā karoti kṛtaṃ praviśati //
BaudhDhS, 3, 1, 20.1 viśvebhyo devebhyo juṣṭaṃ nirvapāmīti tūṣṇīṃ vā tāḥ saṃskṛtya sādhayati //
BaudhDhS, 3, 1, 20.1 viśvebhyo devebhyo juṣṭaṃ nirvapāmīti vā tūṣṇīṃ tāḥ saṃskṛtya sādhayati //
BaudhDhS, 3, 1, 24.1 brahmacaryam ṛtau gacchati //
BaudhDhS, 3, 2, 2.2 svāmine bhāgam utsṛjaty anujñātaṃ gṛhṇāti //
BaudhDhS, 3, 2, 5.2 jalābhyāśe kuddālena phālena vā tīkṣṇakāṣṭhena vā khanati bījāny āvapati kandamūlaphalaśākauṣadhīr niṣpādayati //
BaudhDhS, 3, 2, 5.2 jalābhyāśe kuddālena vā phālena tīkṣṇakāṣṭhena vā khanati bījāny āvapati kandamūlaphalaśākauṣadhīr niṣpādayati //
BaudhDhS, 3, 2, 5.2 jalābhyāśe kuddālena vā phālena vā tīkṣṇakāṣṭhena khanati bījāny āvapati kandamūlaphalaśākauṣadhīr niṣpādayati //
BaudhDhS, 3, 2, 11.3 nikṣepaṇaṃ nāsti nicayo /
BaudhDhS, 3, 2, 12.2 avāritasthāneṣu pathiṣu kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatra samūhanyā samuhya tābhir vartayatīti samūhā //
BaudhDhS, 3, 2, 12.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatra samūhanyā samuhya tābhir vartayatīti samūhā //
BaudhDhS, 3, 2, 12.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu yatra yatrauṣadhayo vidyante tatra tatra samūhanyā samuhya tābhir vartayatīti samūhā //
BaudhDhS, 3, 2, 13.2 tuṣavihīnāṃs taṇḍulān icchati sajjanebhyo bījāni /
BaudhDhS, 3, 2, 14.2 avāritasthāneṣu pathiṣu kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatraikaikaṃ kaṇiśam uñchayitvā kāle kāle śilair vartayatīti śiloñchā //
BaudhDhS, 3, 2, 14.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatraikaikaṃ kaṇiśam uñchayitvā kāle kāle śilair vartayatīti śiloñchā //
BaudhDhS, 3, 2, 14.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu yatra yatrauṣadhayo vidyante tatra tatraikaikaṃ kaṇiśam uñchayitvā kāle kāle śilair vartayatīti śiloñchā //
BaudhDhS, 3, 2, 15.2 avāritasthāneṣu pathiṣu kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatrāṅgulībhyām ekaikām oṣadhim uñchayitvā saṃdaṃśanāt kapotavad iti kāpotā //
BaudhDhS, 3, 2, 15.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatrāṅgulībhyām ekaikām oṣadhim uñchayitvā saṃdaṃśanāt kapotavad iti kāpotā //
BaudhDhS, 3, 2, 15.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu yatra yatrauṣadhayo vidyante tatra tatrāṅgulībhyām ekaikām oṣadhim uñchayitvā saṃdaṃśanāt kapotavad iti kāpotā //
BaudhDhS, 3, 2, 16.2 vṛttibhiḥ śrānto vṛddhatvād dhātukṣayād sajjanebhyaḥ siddham annam icchatīti siddhecchā //
BaudhDhS, 3, 3, 6.1 retovasiktā nāma māṃsaṃ vyāghravṛkaśyenādibhir anyatamena hatam ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 4, 1.1 atha yadi brahmacāry avratyam iva caren māṃsaṃ vāśnīyāt striyaṃ vopeyāt sarvāsv evārtiṣu //
BaudhDhS, 3, 4, 1.1 atha yadi brahmacāry avratyam iva caren māṃsaṃ vāśnīyāt striyaṃ vopeyāt sarvāsv evārtiṣu //
BaudhDhS, 3, 5, 3.0 prātaḥ śataṃ madhyāhne śatam aparāhṇe śatam aparimitaṃ //
BaudhDhS, 3, 6, 13.1 api goniṣkrāntānāṃ yavānām ekaviṃśatirātraṃ pītvā gaṇān paśyati gaṇādhipatiṃ paśyati vidyāṃ paśyati vidyādhipatiṃ paśyatīty āha bhagavān baudhāyanaḥ //
BaudhDhS, 3, 7, 4.1 ayonau retaḥ siktvānyatra svapnād arepā pavitrakāmaḥ //
BaudhDhS, 3, 7, 5.1 amāvāsyāyāṃ paurṇamāsyāṃ keśaśmaśrulomanakhāni vāpayitvā brahmacārikalpena vratam upaiti //
BaudhDhS, 3, 7, 6.1 saṃvatsaraṃ māsaṃ caturviṃśatyahaṃ dvādaśa rātrīḥ ṣaṭ tisro //
BaudhDhS, 3, 7, 8.2 yāvakaṃ vopayuñjānaḥ kṛcchradvādaśarātraṃ cared bhikṣed vā //
BaudhDhS, 3, 7, 8.2 yāvakaṃ vopayuñjānaḥ kṛcchradvādaśarātraṃ cared bhikṣed //
BaudhDhS, 3, 8, 3.1 keśaśmaśrulomanakhāni vāpayitvāpi śmaśrūṇy evāhataṃ vāso vasānaḥ satyaṃ bruvann āvasatham abhyupeyāt //
BaudhDhS, 3, 8, 4.1 tasminn asya sakṛtpraṇīto 'gnir araṇyor nirmanthyo //
BaudhDhS, 3, 8, 10.1 navo navo bhavati jāyamāna iti sauviṣṭakṛtīṃ hutvāthaitaddhavirucchiṣṭaṃ kaṃse camase vā vyuddhṛtya haviṣyair vyañjanair upasicya pañcadaśa piṇḍān prakṛtisthān prāśnāti //
BaudhDhS, 3, 8, 10.1 navo navo bhavati jāyamāna iti sauviṣṭakṛtīṃ hutvāthaitaddhavirucchiṣṭaṃ kaṃse vā camase vyuddhṛtya haviṣyair vyañjanair upasicya pañcadaśa piṇḍān prakṛtisthān prāśnāti //
BaudhDhS, 3, 9, 2.1 śucivāsāḥ syāc cīravāsā //
BaudhDhS, 3, 9, 3.1 haviṣyam annam icched apaḥ phalāni //
BaudhDhS, 3, 9, 4.1 grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya gomayena gocarmamātraṃ caturaśraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhya adbhir abhyukṣya agnim upasamādhāya saṃparistīryaitābhyo devatābhyo juhuyāt /
BaudhDhS, 3, 9, 4.1 grāmāt prācīṃ vodīcīṃ diśam upaniṣkramya gomayena gocarmamātraṃ caturaśraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhya adbhir abhyukṣya agnim upasamādhāya saṃparistīryaitābhyo devatābhyo juhuyāt /
BaudhDhS, 3, 9, 17.1 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vāprāśnan kṣipram antardhīyate jñātīn punāti saptāvarān sapta pūrvān ātmānaṃ pañcadaśaṃ paṅktiṃ ca punāti //
BaudhDhS, 3, 9, 20.1 tasya ha vā etasya yajñasya trividha evārambhakālaḥ prātaḥsavane mādhyaṃdine savane brāhme vāpararātre //
BaudhDhS, 3, 10, 2.1 atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā caraty ayājyaṃ vā yājayaty apratigrāhyasya vā pratigṛhṇāty anāśyānnasya vānnam aśnāty acaraṇīyena vā carati //
BaudhDhS, 3, 10, 2.1 atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā vā caraty ayājyaṃ yājayaty apratigrāhyasya vā pratigṛhṇāty anāśyānnasya vānnam aśnāty acaraṇīyena vā carati //
BaudhDhS, 3, 10, 2.1 atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā vā caraty ayājyaṃ vā yājayaty apratigrāhyasya pratigṛhṇāty anāśyānnasya vānnam aśnāty acaraṇīyena vā carati //
BaudhDhS, 3, 10, 2.1 atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā vā caraty ayājyaṃ vā yājayaty apratigrāhyasya vā pratigṛhṇāty anāśyānnasya vānnam aśnāty acaraṇīyena vā carati //
BaudhDhS, 3, 10, 2.1 atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā vā caraty ayājyaṃ vā yājayaty apratigrāhyasya vā pratigṛhṇāty anāśyānnasya vānnam aśnāty acaraṇīyena carati //
BaudhDhS, 3, 10, 8.1 agniṣṭutā vābhiśasyamāno yajeteti ca //
BaudhDhS, 4, 1, 3.2 yad upasthakṛtaṃ pāpaṃ padbhyāṃ yat kṛtaṃ bhavet /
BaudhDhS, 4, 1, 4.1 api cakṣuḥśrotratvagghrāṇamanovyatikrameṣu tribhiḥ prāṇāyāmaiḥ śudhyati //
BaudhDhS, 4, 1, 11.2 api guṇahīnāya noparundhyād rajasvalām //
BaudhDhS, 4, 1, 16.1 nisṛṣṭāyāṃ hute vāpi yasyai bhartā mriyeta saḥ /
BaudhDhS, 4, 2, 8.1 trirātraṃ vāyubhakṣo klinnavāsāḥ plutaḥ śuciḥ //
BaudhDhS, 4, 2, 13.1 api vānādyāpeyapratiṣiddhabhojaneṣu doṣavac ca karma kṛtvābhisaṃdhipūrvam anabhisaṃdhipūrvaṃ vā śūdrāyāṃ ca retaḥ siktvāyonau vābliṅgābhir vāruṇībhiś copaspṛśya prayato bhavati //
BaudhDhS, 4, 2, 13.1 api vānādyāpeyapratiṣiddhabhojaneṣu doṣavac ca karma kṛtvābhisaṃdhipūrvam anabhisaṃdhipūrvaṃ śūdrāyāṃ ca retaḥ siktvāyonau vābliṅgābhir vāruṇībhiś copaspṛśya prayato bhavati //
BaudhDhS, 4, 2, 13.1 api vānādyāpeyapratiṣiddhabhojaneṣu doṣavac ca karma kṛtvābhisaṃdhipūrvam anabhisaṃdhipūrvaṃ vā śūdrāyāṃ ca retaḥ siktvāyonau vābliṅgābhir vāruṇībhiś copaspṛśya prayato bhavati //
BaudhDhS, 4, 2, 15.1 trirātraṃ vāpy upavasaṃs trir ahno 'bhyupayann apaḥ /
BaudhDhS, 4, 3, 6.1 aṣṭau samidha ādadhyāt /
BaudhDhS, 4, 4, 6.1 api sāvitrīṃ paccho 'rdharcaśas tataḥ samastāṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 7.1 api vyāhṛtīr vyastāḥ samastāś ceti trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 8.1 api praṇavam eva trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 10.1 sahasraṃ dakṣiṇā ṛṣabhaikādaśaṃ guruprasādo /
BaudhDhS, 4, 4, 10.2 guruprasādo //
BaudhDhS, 4, 5, 23.2 saptarātropavāso dṛṣṭam etan manīṣibhiḥ //
BaudhDhS, 4, 5, 29.1 ṛgyajuḥsāmavedānāṃ vedasyānyatamasya /
BaudhDhS, 4, 8, 1.1 atilobhāt pramādād yaḥ karoti kriyām imām /
BaudhDhS, 4, 8, 9.1 sūnavo yasya śiṣyā juhvaty aṣṭau gaṇān imān /
BaudhDhS, 4, 8, 14.2 idam adhyāpayen nityaṃ dhārayecchṛṇute 'pi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 10.1 dadhi payo dvitīyaṃ sa dvivṛt //
BaudhGS, 1, 2, 18.1 purastād vainaṃ pratyañcam upohate rāṣṭrabhṛd asyācāryāsandī mā tvad yoṣam iti //
BaudhGS, 1, 2, 26.1 apo vrīhibhir yavair samudāyutya tathaiva kūrcābhyāṃ parigṛhyārhaṇīyā āpa iti prāha //
BaudhGS, 1, 2, 33.1 ācāntāyāpāvṛttāya tathaiva kūrcābhyāṃ parigṛhyārghya iti prāha madhuparka iti //
BaudhGS, 1, 2, 47.1 sarvebhyo vaikām avibhavatvāt //
BaudhGS, 1, 2, 50.1 tasyām utsṛṣṭāyāṃ meṣamajaṃ vālabhate //
BaudhGS, 1, 2, 51.1 āraṇyena māṃsena //
BaudhGS, 1, 2, 56.1 tad abhimantrayate bhūtaṃ subhūtaṃ sā virāṭ tan mā kṣāyi tan me 'śīya tan ma ūrjaṃ oṃ kalpayata iti //
BaudhGS, 1, 2, 64.1 tathaite arghyā ṛtvik śvaśuraḥ pitṛvyo mātula ācāryo rājā snātakaḥ priyo varo 'tithir iti //
BaudhGS, 1, 3, 2.1 athādbhir abhyukṣya śakalaṃ nirasyāpa upaspṛśya yājñikāt kāṣṭhād agniṃ mathitvā śrotriyāgārād vāhṛtya vyāhṛtibhir nirupyopasamādhāyopatiṣṭhate //
BaudhGS, 1, 3, 5.1 api vodagagrāḥ paścāc ca purastāc ca bhavanti //
BaudhGS, 1, 3, 19.1 anyo vāsyaitāvat kṛtvāgamanaṃ kāṅkṣet //
BaudhGS, 1, 3, 25.1 deva savitaḥ prasuva iti samantaṃ pradakṣiṇaṃ samantam eva tūṣṇīm //
BaudhGS, 1, 4, 23.1 aprajastāṃ pautramṛtyuṃ pāpmānam uta vāgham /
BaudhGS, 1, 4, 34.1 atha sauviṣṭakṛtaṃ juhoti yad asya karmaṇo 'tyarīricaṃ yad nyūnam ihākaram /
BaudhGS, 1, 5, 3.1 athaināṃ pitur aṅkād udvahati guror ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu /
BaudhGS, 1, 5, 17.1 tayoḥ śayyām antareṇodumbaradaṇḍo gandhānulipto vāsasā sūtreṇa parivītas tiṣṭhaty ā pakvahomāt //
BaudhGS, 1, 6, 2.1 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā pakvam odanaṃ pāyasaṃ yācati //
BaudhGS, 1, 7, 36.1 tasyai kharvasnisro rātrīrvrataṃ cared añjalinā pibed akharveṇa vā pātreṇa prajāyai gopīthāya iti brāhmaṇam //
BaudhGS, 1, 7, 36.1 tasyai kharvasnisro rātrīrvrataṃ cared añjalinā vā pibed akharveṇa pātreṇa prajāyai gopīthāya iti brāhmaṇam //
BaudhGS, 1, 8, 2.1 nāpitāya payodanaṃ dattvā grāmāt prācīṃ vodīcīṃ vā diśamupaniṣkramya yatraikamudumbaramūlaṃ paśyanti taṃ pradakṣiṇaṃ parisamūhya pradakṣiṇaṃ gandhairanulimpan japati yathā tvaṃ vanaspata ūrjā abhyutthito vanaspate /
BaudhGS, 1, 8, 2.1 nāpitāya payodanaṃ dattvā grāmāt prācīṃ vodīcīṃ diśamupaniṣkramya yatraikamudumbaramūlaṃ paśyanti taṃ pradakṣiṇaṃ parisamūhya pradakṣiṇaṃ gandhairanulimpan japati yathā tvaṃ vanaspata ūrjā abhyutthito vanaspate /
BaudhGS, 1, 8, 11.1 anyonyam alaṃkṛtya raktāni vāsāṃsi paridhāyāhatena vāsasā veti //
BaudhGS, 1, 8, 12.1 yānena padbhyāṃ gṛhaṃ gatvā prakṣālitapādāv apa ācamya vāgyatau śayanamārabhete //
BaudhGS, 1, 11, 2.0 viṣṇave baliraṣṭame māsi pūrvapakṣasya saptamyāṃ dvādaśyāṃ rohiṇyāṃ śroṇāyāṃ //
BaudhGS, 2, 1, 16.1 athānoyugaṃ rathayugaṃ snāpyācchādyālaṃkṛtya agreṇāgnimuddhṛtya tasyāgreṇāśvatthaparṇeṣu hutaśeṣaṃ nidadhāti nama āvyādhinībhyaḥ iti //
BaudhGS, 2, 1, 23.1 daśamyāṃ dvādaśyāṃ nāmakaraṇam //
BaudhGS, 2, 1, 25.1 dvyakṣaraṃ caturakṣaraṃ ṣaḍakṣaram aṣṭākṣaraṃ //
BaudhGS, 2, 1, 27.1 api yasmin svityupasargaḥ syāt taddhi pratiṣṭhitamiti vijñāyate //
BaudhGS, 2, 1, 28.1 ṛṣyaṇūkaṃ devatāṇūkaṃ //
BaudhGS, 2, 4, 1.1 saṃvatsare cūḍākarma triṣu saṃvatsareṣu //
BaudhGS, 2, 4, 17.1 athainam ekaśikhas triśikhaḥ pañcaśikho yathaivaiṣāṃ kuladharmaḥ syāt //
BaudhGS, 2, 5, 6.2 sarvāneva vasante //
BaudhGS, 2, 5, 13.4 sarveṣāmeva mauñjīm /
BaudhGS, 2, 5, 16.4 sarveṣāṃ kṛṣṇājinam /
BaudhGS, 2, 5, 17.1 athāsmai daṇḍaṃ prayacchati pālāśaṃ bailvaṃ brāhmaṇasya /
BaudhGS, 2, 5, 17.2 naiyagrodhaṃ skandhajam avāgagraṃ rauhītakaṃ rājanyasya /
BaudhGS, 2, 5, 17.3 bādaram audumbaraṃ vaiśyasya /
BaudhGS, 2, 5, 17.4 sarveṣāṃ vārkṣam //
BaudhGS, 2, 5, 35.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vṛkṣāṇāṃ anyatamasya //
BaudhGS, 2, 5, 40.1 tasmā anvāhom iti pratipadyate tat savitur vareṇyam ity etāṃ paccho 'rdharcaśas tataḥ samastāṃ vyāhṛtīr vihṛtāḥ pādādiṣv anteṣu tathārdharcayor uttamāṃ kṛtsnāyāmiti //
BaudhGS, 2, 5, 59.5 samantam eva tūṣṇīm //
BaudhGS, 2, 5, 65.0 tasyāgreṇa uttareṇa vāgnim upasamādhāya saṃparistīryāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 2, 5, 66.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vṛkṣāṇām anyatamasya //
BaudhGS, 2, 6, 5.1 mantrabrāhmaṇe adhītya cīrṇeṣu vrateṣu //
BaudhGS, 2, 6, 21.1 pāṇigrahaṇaprabhṛti vrīhibhir yavair hastenaite āhutī juhoti agnaye svāhā prajāpataye svāhā iti sāyam /
BaudhGS, 2, 6, 24.1 sa eṣa āghāravān syād āgnihotriko vāpy āpūrviko vā //
BaudhGS, 2, 6, 24.1 sa eṣa āghāravān syād āgnihotriko vāpy āpūrviko //
BaudhGS, 2, 6, 28.1 upavāso 'nugate 'nyatarasya bhāryāyāḥ patyur //
BaudhGS, 2, 6, 29.1 api vaikāṃ juhuyāt /
BaudhGS, 2, 7, 2.1 api vārdrāyām //
BaudhGS, 2, 7, 3.1 goṣu vopataptāsu goṣu guptāsu //
BaudhGS, 2, 7, 25.1 atha yadi gāṃ na labhate meṣam ajaṃ vālabhate //
BaudhGS, 2, 7, 26.1 īśānāya sthālīpākaṃ śrapayanti tasmād etat sarvaṃ karoti yad gavā kāryam //
BaudhGS, 2, 8, 2.1 sāyaṃ prātar yad aśanīyasya kriyetaupāsane pacave homaḥ //
BaudhGS, 2, 8, 21.1 goṣṭhe palvale vā śriyai svāhā puṣṭyai svāhā iti //
BaudhGS, 2, 8, 21.1 goṣṭhe vā palvale śriyai svāhā puṣṭyai svāhā iti //
BaudhGS, 2, 8, 31.1 anasi rathe vā śriyai svāhā viṣṇave svāhā iti //
BaudhGS, 2, 8, 31.1 anasi vā rathe śriyai svāhā viṣṇave svāhā iti //
BaudhGS, 2, 9, 2.1 agraṃ voddhṛtya dadyāt //
BaudhGS, 2, 9, 4.1 jaghanena gārhapatyasyopaviśyaupāsanasya adhīhi bho iti gārhapatyam uktvā prāṇāyāmais trir āyamya sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhGS, 2, 9, 4.1 jaghanena gārhapatyasyopaviśyaupāsanasya vā adhīhi bho iti gārhapatyam uktvā prāṇāyāmais trir āyamya sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo daśāvaram //
BaudhGS, 2, 9, 9.1 dvyahaṃ tryahaṃ vāpi pramādād akṛteṣu tu /
BaudhGS, 2, 9, 10.1 daśāhaṃ dvādaśāhaṃ vicchinneṣu tu sarvaśaḥ /
BaudhGS, 2, 9, 11.1 yasya strī vānupeto vā gṛheṣv etān balīn haret /
BaudhGS, 2, 9, 11.1 yasya strī vānupeto gṛheṣv etān balīn haret /
BaudhGS, 2, 9, 17.1 athāsmā atithir bhavati guroḥ samānavṛttir vaikhānaso gṛhastho vānaprasthaḥ /
BaudhGS, 2, 9, 17.2 parivrājako gataśrīḥ snātako rājā dharmayuktaḥ //
BaudhGS, 2, 9, 18.1 teṣām abhyutthāyāsanaṃ pādyam arhaṇam arghyaṃ prayuñjīta //
BaudhGS, 2, 9, 20.1 anyāṃ prakriyāṃ prakurvīta //
BaudhGS, 2, 10, 9.0 sa eṣa āghāravān syād āgnihotriko vāpy āpūrviko vā //
BaudhGS, 2, 10, 9.0 sa eṣa āghāravān vā syād āgnihotriko vāpy āpūrviko vā //
BaudhGS, 2, 10, 9.0 sa eṣa āghāravān vā syād āgnihotriko vāpy āpūrviko //
BaudhGS, 2, 11, 4.1 yady u vai samasta upariṣṭānmāghyāḥ paurṇamāsyā aparapakṣasya saptamyām aṣṭamyāṃ navamyāmiti kriyetāpi vāṣṭamyāmeva //
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra prāṅmukhān upaveśayatyudaṅmukhān vā //
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān //
BaudhGS, 2, 11, 24.1 api agnau kariṣyāmi iti kuruṣva itītare pratyāhuḥ //
BaudhGS, 2, 11, 51.1 atha yadi gāṃ na labhate meṣamajaṃ vālabhate //
BaudhGS, 2, 11, 52.1 āraṇyena māṃsena yathopapannena //
BaudhGS, 2, 11, 54.1 tathā matsyasya śatavalaiḥ kṣīrodanena sūpodanena vā //
BaudhGS, 2, 11, 54.1 tathā matsyasya śatavalaiḥ kṣīrodanena vā sūpodanena //
BaudhGS, 2, 11, 55.1 yad bhavaty āmair vā mūlaphalaiḥ pradānamātram //
BaudhGS, 2, 11, 55.1 yad vā bhavaty āmair mūlaphalaiḥ pradānamātram //
BaudhGS, 2, 11, 56.1 hiraṇyena pradānamātram //
BaudhGS, 2, 11, 57.1 api gogrāsam āharet //
BaudhGS, 2, 11, 58.1 api vānūcānebhya udakumbhān āharet //
BaudhGS, 2, 11, 59.1 api śrāddhamantrān adhīyīta //
BaudhGS, 2, 11, 60.1 api vāraṇye 'gninā kakṣam upoṣed eṣām ekāṣṭaketi //
BaudhGS, 3, 1, 2.1 śrāvaṇyāṃ paurṇamāsyāṃ kriyetāpi āṣāḍhyām //
BaudhGS, 3, 1, 9.1 trīn ādito 'nuvākān adhīyīran sarvān //
BaudhGS, 3, 1, 11.1 atha brāhmaṇān tarpayaty apūpair dhānābhiḥ saktubhir odaneneti yady u vaitebhyo bhavati //
BaudhGS, 3, 1, 13.1 tryaham ekāhaṃ nādhīyīran //
BaudhGS, 3, 2, 11.1 yājñīkānāṃ vṛkṣāṇām anyatamasya //
BaudhGS, 3, 2, 15.1 yady u vaitasmin saṃvatsare nādhīyīta yāvadadhyayanam etad vrataṃ caret //
BaudhGS, 3, 2, 16.1 atha saṃvatsare paryavete 'dhyāpayate śrāvayate //
BaudhGS, 3, 2, 24.1 yājñikānāṃ vṛkṣāṇām anyatamasya //
BaudhGS, 3, 2, 36.1 yājñikānāṃ vṛkṣāṇām anyatamasya //
BaudhGS, 3, 2, 40.1 yady u vaitasmin saṃvatsare nādhīyīta yāvadadhyayanam etad vrataṃ caret //
BaudhGS, 3, 2, 41.1 atha saṃvatsare paryavete 'dhyāpayate śrāvayate //
BaudhGS, 3, 2, 49.1 yājñikānāṃ vṛkṣāṇām anyatamasya //
BaudhGS, 3, 2, 57.1 agnigodāno bhavati //
BaudhGS, 3, 2, 60.1 tasya dvādaśa saṃvatsarān ekādaśa nava sapta pañca trīn saṃvatsarān ṣaṇmāsān caturo māsān dvau māsau māsaṃ vrataṃ caret //
BaudhGS, 3, 3, 13.1 yājñikānāṃ vṛkṣāṇām anyatamasya //
BaudhGS, 3, 3, 17.1 bhaikṣaṃ tatkālaṃ bhuñjīta //
BaudhGS, 3, 3, 27.1 evaṃ dvādaśa saṃvatsarān ekādaśa nava sapta pañca trīn saṃvatsarān ṣaṇ māsān caturo māsān dvau māsau māsaṃ vrataṃ caret //
BaudhGS, 3, 3, 28.1 api yo 'nūcānaḥ śrotriyaḥ sa dvādaśarātraṃ parākaṃ vā vrataṃ caren na tv evāsaṃmitī syāt //
BaudhGS, 3, 3, 28.1 api vā yo 'nūcānaḥ śrotriyaḥ sa dvādaśarātraṃ parākaṃ vrataṃ caren na tv evāsaṃmitī syāt //
BaudhGS, 3, 3, 31.1 vratasamāptau vedasamāptau gurudakṣiṇām āhared dhārmiko yathāśakti //
BaudhGS, 3, 3, 32.1 viṣamagate tv ācārya ugrataḥ śūdrato vāharet //
BaudhGS, 3, 3, 33.1 sarvato vogrataḥ śūdrato 'py ācāryārthaṃ syād āharaṇaṃ dhārmyam ity eke //
BaudhGS, 3, 3, 34.1 etena dhātrantaraśaivabahurūpapārṣadaskandendrāṇāṃ vratānāṃ samāpanaṃ brahmābhyased ṛksāma yajur chandasām anusavanaṃ labheta kāmam iti ha smāha bodhāyanaḥ //
BaudhGS, 3, 4, 2.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati //
BaudhGS, 3, 4, 2.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati //
BaudhGS, 3, 4, 17.1 athaiteṣām anuvākānāṃ prabhṛti vācayati prathamottamayor //
BaudhGS, 3, 4, 21.1 vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed //
BaudhGS, 3, 4, 29.1 yady u vaitasmin saṃvatsare nādhīyīta yāvadadhyayanam etad vrataṃ caret saṃvatsare paryavete 'dhyāpayate śrāvayate vā //
BaudhGS, 3, 4, 29.1 yady u vaitasmin saṃvatsare nādhīyīta yāvadadhyayanam etad vrataṃ caret saṃvatsare paryavete 'dhyāpayate śrāvayate //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 5, 2.1 sa yatra daśoṣitvā prayāsyan bhavati daśabhyo vordhvaṃ sadāraḥ sāgnihotrikas tad vāstoṣpatīyaṃ hutvā prayātīti //
BaudhGS, 3, 5, 19.1 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīyaudumbaraśākhayā palāśaśākhayā śamīśākhayā darbhamuṣṭinā sarvataḥ paryukṣan triḥ pradakṣiṇam agāraṃ paryeti tvaṃ vipraḥ tvaṃ kaviḥ tvaṃ viśvā rūpāṇi dhārayan apa janyaṃ bhayaṃ nuda iti //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 6, 6.0 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya teṣūtpāteṣu ninayet prokṣed tacchaṃyor āvṛṇīmahe iti //
BaudhGS, 3, 7, 2.1 saṃvatsare saṃvatsare ṣaṭsu ṣaṭsu māseṣu caturṣu caturṣu ṛtāvṛtau māsi māsi kumārasya janmanakṣatre kriyeta //
BaudhGS, 3, 7, 3.2 tūṣṇīṃ //
BaudhGS, 3, 7, 4.2 tūṣṇīṃ //
BaudhGS, 3, 7, 6.1 taṇḍulān nirvapati //
BaudhGS, 3, 7, 8.1 atha tiraḥ pavitraṃ sthālyām apaḥ payo vānīyādhiśritya tiraḥ pavitraṃ taṇḍulān āvapati //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 8, 4.0 samidho vābhyādadhātīti vijñāyate vaiṣṇavā vai vanaspatayaḥ viṣṇoḥ sāyujyaṃ salokatām āpnoti //
BaudhGS, 3, 9, 2.1 taiṣyāṃ paurṇamāsyāṃ kriyetāpi māghyām //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 3, 9, 10.1 trīn ādito 'nuvākān adhīyīran kāṇḍādīn sarvān //
BaudhGS, 3, 9, 13.1 pratyetya gṛhān atha brāhmaṇān tarpayanty apūpair dhānābhiḥ saktubhir odaneneti yady u vaitebhyo bhavati //
BaudhGS, 3, 9, 14.1 tryaham ekāhaṃ nādhīyīran māsaṃ pradoṣe nādhīyeran nityaṃ caiva vidyutstanitavarṣāṇām ekasmin dvayor vā kāle triṣannipāte tryaham //
BaudhGS, 3, 9, 14.1 tryaham ekāhaṃ vā nādhīyīran māsaṃ pradoṣe nādhīyeran nityaṃ caiva vidyutstanitavarṣāṇām ekasmin dvayor kāle triṣannipāte tryaham //
BaudhGS, 3, 10, 2.0 saṃvatsare saṃvatsare ṣaṭsu ṣaṭsu māseṣu caturṣu caturṣu ṛtāv ṛtau māsi māsi varṣāsv āśreṣāsu kriyeta //
BaudhGS, 3, 10, 3.0 apāṃ samīpe valmīkāgreṇa pacanam //
BaudhGS, 3, 10, 4.0 gandhodakair dūrvodakaiś cābhyukṣya citrāḥ sumanasaḥ saṃprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni vājyenekṣurasena vā paktvā pāyasaṃ ghṛtapakvāṃś ca apūpānodanaṃ dhānāḥ saktūn karambhān lājān ity upakiranti namo astu sarpebhyaḥ iti tisṛbhir anucchandasam //
BaudhGS, 3, 10, 4.0 gandhodakair dūrvodakaiś cābhyukṣya citrāḥ sumanasaḥ saṃprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni vājyenekṣurasena paktvā pāyasaṃ ghṛtapakvāṃś ca apūpānodanaṃ dhānāḥ saktūn karambhān lājān ity upakiranti namo astu sarpebhyaḥ iti tisṛbhir anucchandasam //
BaudhGS, 3, 13, 1.1 athartusaṃveśanādi janmaprabhṛti kumāraḥ kriyābhiluptaḥ syād upanayanaṃ caikaṃ syāt tāsāṃ pṛthak pṛthak kriyāṇāṃ karaṇaṃ na caikahome sarvāṇi karmāṇy upapādayet //
BaudhGS, 4, 1, 2.1 tatrādita evopalipte śvā veṭako yadi gacchet kīṭo vā piṇḍakārī syāt tat punar upalipya prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā prokṣāmi iti prokṣya sthaṇḍilam upalipya sthaṇḍilam uddharet //
BaudhGS, 4, 1, 2.1 tatrādita evopalipte śvā veṭako vā yadi gacchet kīṭo piṇḍakārī syāt tat punar upalipya prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā prokṣāmi iti prokṣya sthaṇḍilam upalipya sthaṇḍilam uddharet //
BaudhGS, 4, 1, 3.1 sthaṇḍilam uddhṛtaṃ gaur aśvo yadi vikired anyad vā śvāpadam adhitiṣṭhet tasya padam abhyukṣya japati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhGS, 4, 1, 3.1 sthaṇḍilam uddhṛtaṃ gaur aśvo vā yadi vikired anyad śvāpadam adhitiṣṭhet tasya padam abhyukṣya japati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhGS, 4, 1, 7.1 atha yadi praṇītāḥ praṇīyamānāḥ praṇītā parāsicyeraṃs tā abhimantrayate akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 1, 9.1 atha yadi kanyopasādyamānā vohyamānā vā patet tām utthāpayeyuḥ /
BaudhGS, 4, 1, 9.1 atha yadi kanyopasādyamānā vohyamānā patet tām utthāpayeyuḥ /
BaudhGS, 4, 1, 10.1 atha yadi kanyopasādyamānā vohyamānā vā rajasvalā syāt tām anumantrayate /
BaudhGS, 4, 1, 10.1 atha yadi kanyopasādyamānā vohyamānā rajasvalā syāt tām anumantrayate /
BaudhGS, 4, 1, 11.1 atha yadi kanyopasādyamānā vohyamānā vāśru kuryāt tām anumantrayate /
BaudhGS, 4, 1, 11.1 atha yadi kanyopasādyamānā vohyamānā vāśru kuryāt tām anumantrayate /
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 2, 7.1 atha yadi gaur vāśvo vā śvamṛgamahiṣameṣavarāhadaṃṣṭrāvanto vānyat śvāpadam apasavyaṃ gacchet tasya padam abhyukṣya japati tad viṣṇoḥ paramaṃ padam iti //
BaudhGS, 4, 2, 7.1 atha yadi gaur vāśvo śvamṛgamahiṣameṣavarāhadaṃṣṭrāvanto vānyat śvāpadam apasavyaṃ gacchet tasya padam abhyukṣya japati tad viṣṇoḥ paramaṃ padam iti //
BaudhGS, 4, 2, 7.1 atha yadi gaur vāśvo vā śvamṛgamahiṣameṣavarāhadaṃṣṭrāvanto vānyat śvāpadam apasavyaṃ gacchet tasya padam abhyukṣya japati tad viṣṇoḥ paramaṃ padam iti //
BaudhGS, 4, 2, 8.1 etenaiva raudram abhivyāhared /
BaudhGS, 4, 2, 8.2 raudryāv ṛcau juhuyāt japed tvam agne rudraḥ āvo rājānam iti //
BaudhGS, 4, 3, 8.1 durgam adhvānaṃ prapādya jātavedase iti sahasreṇādityam upatiṣṭhate //
BaudhGS, 4, 3, 9.1 āsannabhaye chaladyūtavyavahāre rājakule vyasane baddho nirantaram upāṃśu japed etad eva /
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
BaudhGS, 4, 9, 5.0 makṣikair maśakair romabhiḥ pipīlikair vā vyāpadyeta prajāpataye homaṃ kuryāt //
BaudhGS, 4, 9, 5.0 makṣikair maśakair vā romabhiḥ pipīlikair vyāpadyeta prajāpataye homaṃ kuryāt //
BaudhGS, 4, 9, 12.0 saṃskārānte 'gnāv utsanne tad bhasmasamāropaṇaṃ samidhaṃ yadi nopavinded yājñikaṃ vā prāyaścittaṃ mahāvyāhṛtīḥ praṇavaṃ manasvatīṃ ca juhoti //
BaudhGS, 4, 9, 12.0 saṃskārānte 'gnāv utsanne tad bhasmasamāropaṇaṃ samidhaṃ vā yadi nopavinded yājñikaṃ prāyaścittaṃ mahāvyāhṛtīḥ praṇavaṃ manasvatīṃ ca juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 1.0 āmāvāsyena paurṇamāsena vā haviṣā yakṣyamāṇo bhavati //
BaudhŚS, 1, 1, 1.0 āmāvāsyena vā paurṇamāsena haviṣā yakṣyamāṇo bhavati //
BaudhŚS, 1, 1, 3.0 ekāhena dvyahena vā yathartu //
BaudhŚS, 1, 1, 3.0 ekāhena vā dvyahena yathartu //
BaudhŚS, 1, 1, 6.0 candramasaṃ vānirjñāya sampūrṇaṃ vā vijñāyāgnīn anvādadhāti //
BaudhŚS, 1, 1, 6.0 candramasaṃ vānirjñāya sampūrṇaṃ vijñāyāgnīn anvādadhāti //
BaudhŚS, 1, 1, 10.0 athāsya vratopetasya parṇaśākhām ācchaiti prāṅ vodaṅ vā vācaṃyamo yatra vā vetsyan manyate //
BaudhŚS, 1, 1, 10.0 athāsya vratopetasya parṇaśākhām ācchaiti prāṅ vodaṅ vācaṃyamo yatra vā vetsyan manyate //
BaudhŚS, 1, 1, 10.0 athāsya vratopetasya parṇaśākhām ācchaiti prāṅ vodaṅ vā vācaṃyamo yatra vetsyan manyate //
BaudhŚS, 1, 1, 11.0 sā yā prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrā bhavati tām ācchinatti iṣe tvā ūrje tvā iti //
BaudhŚS, 1, 1, 11.0 sā yā prācī vodīcī bahuparṇā bahuśākhāpratiśuṣkāgrā bhavati tām ācchinatti iṣe tvā ūrje tvā iti //
BaudhŚS, 1, 1, 15.0 athaitāṃ śākhām agreṇāhavanīyaṃ paryāhṛtya pūrvayā dvārā prapādya jaghanena gārhapatyam agniṣṭhe 'nasyuttarārdhe vāgnyagārasyodgūhati yajamānasya paśūn pāhi iti nu yadi saṃnayati //
BaudhŚS, 1, 2, 1.0 atha jaghanena gārhapatyaṃ tiṣṭhann asidaṃ vāśvaparśuṃ vādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 1, 2, 1.0 atha jaghanena gārhapatyaṃ tiṣṭhann asidaṃ vāśvaparśuṃ vādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 1, 2, 16.0 trīn pañca vā sapta vā nava vaikādaśa vā yāvato vālaṃ manyate //
BaudhŚS, 1, 2, 16.0 trīn vā pañca sapta vā nava vaikādaśa vā yāvato vālaṃ manyate //
BaudhŚS, 1, 2, 16.0 trīn vā pañca vā sapta nava vaikādaśa vā yāvato vālaṃ manyate //
BaudhŚS, 1, 2, 16.0 trīn vā pañca vā sapta vā nava vaikādaśa vā yāvato vālaṃ manyate //
BaudhŚS, 1, 2, 16.0 trīn vā pañca vā sapta vā nava vaikādaśa yāvato vālaṃ manyate //
BaudhŚS, 1, 2, 16.0 trīn vā pañca vā sapta vā nava vaikādaśa vā yāvato vālaṃ manyate //
BaudhŚS, 1, 3, 10.2 bahvīr bhavantīr upajāyamānā iha va indro ramayatu gāva iti mahendra iti yadi mahendrayājī bhavati //
BaudhŚS, 1, 3, 23.2 vatsebhyo manuṣyebhyaḥ punardohāya kalpatām iti mahendrāyeti yadi mahendrayājī bhavati //
BaudhŚS, 1, 3, 26.1 athainat taptvodag udvāsya śītīkṛtvā tiraḥ pavitraṃ dadhnātanakti somena tvā tanacmīndrāya dadhīti mahendrāyeti yadi mahendrayājī bhavati //
BaudhŚS, 1, 3, 29.1 athainad udanvatā kaṃsena camasena vāpidadhāti adastam asi viṣṇave tvā yajñāyāpidadhāmy aham /
BaudhŚS, 1, 3, 29.1 athainad udanvatā kaṃsena vā camasena vāpidadhāti adastam asi viṣṇave tvā yajñāyāpidadhāmy aham /
BaudhŚS, 1, 4, 12.1 athottareṇa gārhapatyam upaviśya kaṃsaṃ camasaṃ vā praṇītāpraṇayanam yācati //
BaudhŚS, 1, 4, 12.1 athottareṇa gārhapatyam upaviśya kaṃsaṃ vā camasaṃ praṇītāpraṇayanam yācati //
BaudhŚS, 1, 5, 4.0 uru vātāyeti tṛṇaṃ kiṃśāru vā nirasyati //
BaudhŚS, 1, 5, 4.0 uru vātāyeti tṛṇaṃ vā kiṃśāru nirasyati //
BaudhŚS, 1, 5, 9.0 uru vātāyeti tṛṇaṃ kiṃśāru vā nirasyati //
BaudhŚS, 1, 5, 9.0 uru vātāyeti tṛṇaṃ vā kiṃśāru nirasyati //
BaudhŚS, 1, 5, 16.0 agnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti yadi mahendrayājī bhavati //
BaudhŚS, 1, 6, 22.0 triṣphalīkriyamāṇānām yo nyaṅgo avaśiṣyate rakṣasāṃ bhāgadheyam āpas tat pravahatād ita iti taṇḍulaprakṣālanam antarvedi ninayaty utkaradeśe //
BaudhŚS, 1, 9, 3.0 āharati praiṣakāraḥ praṇītābhyaḥ sruveṇopahatya vedenopayamya pāṇiṃ vāntardhāya //
BaudhŚS, 1, 13, 9.0 tasmin pavitre apisṛjati yajamāne prāṇāpānau dadhāmīti tūṣṇīṃ vā //
BaudhŚS, 1, 13, 9.0 tasmin pavitre apisṛjati yajamāne prāṇāpānau dadhāmīti vā tūṣṇīṃ //
BaudhŚS, 1, 13, 10.0 taṃ yajamānāya brahmaṇe vā prayacchati //
BaudhŚS, 1, 13, 10.0 taṃ yajamānāya vā brahmaṇe prayacchati //
BaudhŚS, 1, 14, 6.0 yaddevatyo bhavati //
BaudhŚS, 1, 16, 21.0 athopastīryottarasya puroḍāśasyāparārdhād avadyann āhāgnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 8.0 athopastīrya dviḥ puroḍāśasyāvadyann āhendrāyānubrūhīti mahendrāyeti yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 12.0 atyākramyāśrāvyāhendraṃ yajeti mahendram iti yadi mahendrayājī bhavati //
BaudhŚS, 1, 18, 1.0 atha kaṃsaṃ camasaṃ veḍopahavanaṃ yācati //
BaudhŚS, 1, 18, 1.0 atha kaṃsaṃ vā camasaṃ veḍopahavanaṃ yācati //
BaudhŚS, 1, 18, 4.0 atha dakṣiṇasyaiva puroḍāśasya pūrvārdhāt tryaṅgulaṃ caturaṅgulaṃ vājyena susaṃtṛptaṃ saṃtarpyāgreṇa dhruvāṃ yajamānabhāgaṃ nidadhāti //
BaudhŚS, 1, 18, 4.0 atha dakṣiṇasyaiva puroḍāśasya pūrvārdhāt tryaṅgulaṃ vā caturaṅgulaṃ vājyena susaṃtṛptaṃ saṃtarpyāgreṇa dhruvāṃ yajamānabhāgaṃ nidadhāti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 13.0 saṃtiṣṭhata āmāvāsyaṃ paurṇamāsyaṃ vā haviḥ //
BaudhŚS, 1, 21, 13.0 saṃtiṣṭhata āmāvāsyaṃ vā paurṇamāsyaṃ haviḥ //
BaudhŚS, 2, 1, 14.0 ahīne 'hargaṇe yathākāmo yatkāmo vā yajate //
BaudhŚS, 2, 1, 14.0 ahīne 'hargaṇe vā yathākāmo yatkāmo yajate //
BaudhŚS, 2, 2, 23.0 api na devayajanaṃ yācate //
BaudhŚS, 2, 2, 26.0 prāgapavargāṇy udagapavargāṇi prāṅmukhaḥ pradakṣiṇaṃ yajñopavītī daivāni karmāṇi karoti //
BaudhŚS, 2, 2, 28.0 tiṣṭhann āsīnaḥ prahvo yathānyāyam //
BaudhŚS, 2, 3, 6.0 avaśiṣṭā bhṛgavo 'ṅgiraso //
BaudhŚS, 2, 3, 16.0 daśa vaikādaśa vā camasādhvaryavaḥ //
BaudhŚS, 2, 3, 16.0 daśa vaikādaśa camasādhvaryavaḥ //
BaudhŚS, 2, 6, 12.0 api vottareṇa śālāyāḥ sarve saṃbhārā upakᄆptā bhavanti //
BaudhŚS, 2, 6, 13.0 api vāntarvedi prācīnaṃ tān mantrānupūrvyam ekaikaṃ saṃbhāram ekaikena yajuṣā saṃbharati //
BaudhŚS, 2, 6, 21.0 api yathālābham //
BaudhŚS, 2, 6, 25.0 athāsmā araṇī āharaty āśvatthīṃ śamīgarbhīm apy aśamīgarbhīṃ caturaṅgulam utsedhāṃ dvādaśāṅgulaṃ vistīrṇāṃ ṣoḍaśāṅgulam āyatām api vā prādeśamātrīṃ sarvataḥ samāṃ caturaṅgulam evotsedhām //
BaudhŚS, 2, 6, 25.0 athāsmā araṇī āharaty āśvatthīṃ śamīgarbhīm apy aśamīgarbhīṃ vā caturaṅgulam utsedhāṃ dvādaśāṅgulaṃ vistīrṇāṃ ṣoḍaśāṅgulam āyatām api prādeśamātrīṃ sarvataḥ samāṃ caturaṅgulam evotsedhām //
BaudhŚS, 4, 1, 3.0 athāmāvāsyena haviṣeṣṭvā nakṣatre vā gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā ṣaḍḍhotāraṃ manasānudrutyāhavanīye juhoty anvārabdhe yajamāne svāheti //
BaudhŚS, 4, 1, 3.0 athāmāvāsyena vā haviṣeṣṭvā nakṣatre gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā ṣaḍḍhotāraṃ manasānudrutyāhavanīye juhoty anvārabdhe yajamāne svāheti //
BaudhŚS, 4, 1, 7.0 āhaihi yajamāneti pūrvayā dvāropaniṣkramya tāṃ diśaṃ yanti yatrāsya yūpa spaṣṭo bhavati yatra vetsyan manyate //
BaudhŚS, 4, 1, 14.0 prāñcaṃ vodañcaṃ vā prayāntam anumantrayate divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīḥ pṛthivyā saṃbhava iti //
BaudhŚS, 4, 1, 14.0 prāñcaṃ vodañcaṃ prayāntam anumantrayate divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīḥ pṛthivyā saṃbhava iti //
BaudhŚS, 4, 1, 22.0 taṃ caturaśriṃ vāṣṭāśriṃ vā kṛtvāvāhayaty ā vā hārayati //
BaudhŚS, 4, 1, 22.0 taṃ caturaśriṃ vāṣṭāśriṃ kṛtvāvāhayaty ā vā hārayati //
BaudhŚS, 4, 1, 22.0 taṃ caturaśriṃ vāṣṭāśriṃ vā kṛtvāvāhayaty ā hārayati //
BaudhŚS, 4, 2, 9.0 uttareṇa vediṃ dvayor triṣu vā prakrameṣu sphyenoddhatyāvokṣya śamyayā cātvālaṃ parimimīte //
BaudhŚS, 4, 2, 9.0 uttareṇa vediṃ dvayor vā triṣu prakrameṣu sphyenoddhatyāvokṣya śamyayā cātvālaṃ parimimīte //
BaudhŚS, 4, 2, 38.0 taṃ sa khanati khānayati vā //
BaudhŚS, 4, 2, 38.0 taṃ sa khanati vā khānayati //
BaudhŚS, 4, 5, 3.0 yaddevatyo bhavati //
BaudhŚS, 4, 5, 19.0 yaddevatyo bhavati //
BaudhŚS, 4, 6, 36.0 sa yatraitad āgnīdhra ulmukaṃ nidadhāti tad agreṇa vottareṇa vā paśave nihanyamānāya barhir upāsyati pṛthivyāḥ saṃpṛcaḥ pāhīti //
BaudhŚS, 4, 6, 36.0 sa yatraitad āgnīdhra ulmukaṃ nidadhāti tad agreṇa vottareṇa paśave nihanyamānāya barhir upāsyati pṛthivyāḥ saṃpṛcaḥ pāhīti //
BaudhŚS, 4, 9, 14.0 atha kaṃse camase vā vasāhomaṃ gṛhṇāti //
BaudhŚS, 4, 9, 14.0 atha kaṃse vā camase vasāhomaṃ gṛhṇāti //
BaudhŚS, 4, 11, 22.0 dhenuvaraṃ vānaḍudvaraṃ vā dadyād iti ha smāha baudhāyanaḥ //
BaudhŚS, 4, 11, 22.0 dhenuvaraṃ vānaḍudvaraṃ dadyād iti ha smāha baudhāyanaḥ //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva sarve //
BaudhŚS, 10, 23, 23.0 api tūṣṇīm evātha yācati dhanur bāṇavac caturo 'śmana aindrīm iṣṭakāṃ vibhaktim udapātraṃ darbhastambaṃ dūrvām ājyasthālīṃ sasruvām iti //
BaudhŚS, 16, 1, 1.0 dvādaśāhena yakṣyamāṇo bhavaty eko bahavo vā //
BaudhŚS, 16, 1, 1.0 dvādaśāhena yakṣyamāṇo bhavaty eko vā bahavo //
BaudhŚS, 16, 1, 4.1 te gṛhapater araṇyoḥ saṃjānate pṛthag //
BaudhŚS, 16, 1, 19.1 api vānyonyaṃ pavayanti yady adhīyanto bhavanti //
BaudhŚS, 16, 2, 7.0 api vānyonyaṃ vācayanti yady adhīyanto bhavanti //
BaudhŚS, 16, 2, 8.0 te yathotsāhaṃ vratadugham upayanty ekaikāṃ bahvīr vā //
BaudhŚS, 16, 2, 8.0 te yathotsāhaṃ vratadugham upayanty ekaikāṃ vā bahvīr //
BaudhŚS, 16, 3, 8.0 so 'tra vaiva yajñasya punarālambhaṃ japati yajñāyajñiyasya vā stotre śaṃyuvāke vā //
BaudhŚS, 16, 3, 8.0 so 'tra vaiva yajñasya punarālambhaṃ japati yajñāyajñiyasya stotre śaṃyuvāke vā //
BaudhŚS, 16, 3, 8.0 so 'tra vaiva yajñasya punarālambhaṃ japati yajñāyajñiyasya vā stotre śaṃyuvāke //
BaudhŚS, 16, 3, 34.0 virājāṃ pratipatsu nyūṅkhayanti śastre vety etad ekam //
BaudhŚS, 16, 3, 34.0 virājāṃ vā pratipatsu nyūṅkhayanti śastre vety etad ekam //
BaudhŚS, 16, 6, 7.0 gāthayā nārāśaṃsyā vā vibrūyād iti //
BaudhŚS, 16, 6, 7.0 gāthayā vā nārāśaṃsyā vibrūyād iti //
BaudhŚS, 16, 6, 15.0 amūr yā upa sūrye yābhir sūryaḥ saha tā no hinvantv adhvaram ity etayā sauryā gāyatryā vasatīvarīr gṛhṇīyāt //
BaudhŚS, 16, 9, 5.0 tad u vā āhur yo vā apathena pratipadyate sthāṇuṃ hanti gartaṃ vā patati bhreṣaṃ sa nyeti //
BaudhŚS, 16, 9, 5.0 tad u vā āhur yo vā apathena pratipadyate sthāṇuṃ vā hanti gartaṃ patati bhreṣaṃ sa nyeti //
BaudhŚS, 16, 11, 17.0 āgneyasya vāruṇasya vā vaiśvadevam upālambhyaṃ kurvanti //
BaudhŚS, 16, 11, 17.0 āgneyasya vā vāruṇasya vaiśvadevam upālambhyaṃ kurvanti //
BaudhŚS, 16, 13, 7.0 yady u vā etasyām evaikāṣṭakāyāṃ samāṃ vijijñāsante caturaha eva purastāt phālgunyai caitryai vā paurṇamāsyai dīkṣante //
BaudhŚS, 16, 13, 7.0 yady u vā etasyām evaikāṣṭakāyāṃ samāṃ vijijñāsante caturaha eva purastāt phālgunyai vā caitryai paurṇamāsyai dīkṣante //
BaudhŚS, 16, 27, 5.0 tām agnīdhe brahmaṇe vā hotre vodgātre vādhvaryave vā dadyāt //
BaudhŚS, 16, 27, 5.0 tām agnīdhe vā brahmaṇe hotre vodgātre vādhvaryave vā dadyāt //
BaudhŚS, 16, 27, 5.0 tām agnīdhe vā brahmaṇe vā hotre vodgātre vādhvaryave vā dadyāt //
BaudhŚS, 16, 27, 5.0 tām agnīdhe vā brahmaṇe vā hotre vodgātre vādhvaryave vā dadyāt //
BaudhŚS, 16, 27, 5.0 tām agnīdhe vā brahmaṇe vā hotre vodgātre vādhvaryave dadyāt //
BaudhŚS, 16, 29, 1.0 prajātikāmo vyāvṛtkāmo vā paśukāmo vā vāco vāntaṃ parijigāṃsan pañcarātrāya dīkṣate //
BaudhŚS, 16, 29, 1.0 prajātikāmo vā vyāvṛtkāmo paśukāmo vā vāco vāntaṃ parijigāṃsan pañcarātrāya dīkṣate //
BaudhŚS, 16, 29, 1.0 prajātikāmo vā vyāvṛtkāmo vā paśukāmo vāco vāntaṃ parijigāṃsan pañcarātrāya dīkṣate //
BaudhŚS, 16, 29, 1.0 prajātikāmo vā vyāvṛtkāmo vā paśukāmo vā vāco vāntaṃ parijigāṃsan pañcarātrāya dīkṣate //
BaudhŚS, 16, 29, 15.0 yadaiṣāṃ pramīyeta yadā jīyerann athaikam utthānaṃ plākṣe vā prasravaṇe //
BaudhŚS, 16, 29, 15.0 yadaiṣāṃ pramīyeta yadā vā jīyerann athaikam utthānaṃ plākṣe prasravaṇe //
BaudhŚS, 16, 30, 5.0 tayā samastayā vihṛtayā vā pratipadyate //
BaudhŚS, 16, 30, 5.0 tayā samastayā vā vihṛtayā pratipadyate //
BaudhŚS, 16, 30, 6.0 aharahaḥ śamyānyāse śamyānyāse yajamāna ākrośann ajyānim icchamāno yadainaṃ pratirādhnuvanti yadā vāsyaitaṃ khārīvivadham ācchindanty athaikam utthānaṃ plākṣe vā prasravaṇe //
BaudhŚS, 16, 30, 6.0 aharahaḥ śamyānyāse śamyānyāse yajamāna ākrośann ajyānim icchamāno yadainaṃ pratirādhnuvanti yadā vāsyaitaṃ khārīvivadham ācchindanty athaikam utthānaṃ plākṣe prasravaṇe //
BaudhŚS, 16, 31, 8.0 prajāsu kṣudyuktāsu jyogāmayāvī vā navarātrāya dīkṣate //
BaudhŚS, 16, 31, 8.0 prajāsu vā kṣudyuktāsu jyogāmayāvī navarātrāya dīkṣate //
BaudhŚS, 16, 31, 12.0 prajātikāmo vyāvṛtkāmo vābhicaran vābhicaryamāṇo vā daśarātrāya dīkṣiṣyamāṇo daśahotāraṃ hutvā daśarātrāya dīkṣate //
BaudhŚS, 16, 31, 12.0 prajātikāmo vā vyāvṛtkāmo vābhicaran vābhicaryamāṇo vā daśarātrāya dīkṣiṣyamāṇo daśahotāraṃ hutvā daśarātrāya dīkṣate //
BaudhŚS, 16, 31, 12.0 prajātikāmo vā vyāvṛtkāmo vābhicaran vābhicaryamāṇo vā daśarātrāya dīkṣiṣyamāṇo daśahotāraṃ hutvā daśarātrāya dīkṣate //
BaudhŚS, 16, 31, 12.0 prajātikāmo vā vyāvṛtkāmo vābhicaran vābhicaryamāṇo daśarātrāya dīkṣiṣyamāṇo daśahotāraṃ hutvā daśarātrāya dīkṣate //
BaudhŚS, 18, 10, 17.0 sa eṣa odanasavo rājño brāhmaṇasya vā vaiśyasya vā puṣṭikāmasya yajñaḥ //
BaudhŚS, 18, 10, 17.0 sa eṣa odanasavo rājño vā brāhmaṇasya vaiśyasya vā puṣṭikāmasya yajñaḥ //
BaudhŚS, 18, 10, 17.0 sa eṣa odanasavo rājño vā brāhmaṇasya vā vaiśyasya puṣṭikāmasya yajñaḥ //
BaudhŚS, 18, 11, 27.0 athaiteṣāṃ paśūnāṃ yadi naśyati mriyate yāśvamedhe prāyaścittis tāṃ kṛtvāthānyaṃ taddaivatyaṃ tadrūpaṃ tajjātīyaṃ paśum ālabhante //
BaudhŚS, 18, 11, 28.0 sa eṣa pañcaśāradīyo rājño brāhmaṇasya vā //
BaudhŚS, 18, 11, 28.0 sa eṣa pañcaśāradīyo rājño vā brāhmaṇasya //
BaudhŚS, 18, 12, 21.0 eṣa ha vai mukhena pāpaṃ karoti yo 'nūcānasya muner vā duravagatam avagacchati //
BaudhŚS, 18, 12, 21.0 eṣa ha vai mukhena pāpaṃ karoti yo 'nūcānasya vā muner duravagatam avagacchati //
BaudhŚS, 18, 13, 1.0 ya āraṭṭān gāndhārān vā sauvīrān vā karaskarān vā kaliṅgān vā gacchati //
BaudhŚS, 18, 13, 1.0 ya āraṭṭān vā gāndhārān sauvīrān vā karaskarān vā kaliṅgān vā gacchati //
BaudhŚS, 18, 13, 1.0 ya āraṭṭān vā gāndhārān vā sauvīrān karaskarān vā kaliṅgān vā gacchati //
BaudhŚS, 18, 13, 1.0 ya āraṭṭān vā gāndhārān vā sauvīrān vā karaskarān kaliṅgān vā gacchati //
BaudhŚS, 18, 13, 1.0 ya āraṭṭān vā gāndhārān vā sauvīrān vā karaskarān vā kaliṅgān gacchati //
BaudhŚS, 18, 14, 19.0 yo jyeṣṭhabandhur apabhūtaḥ syāt sa etena yajñakratunā yajeta //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 2.0 sa purastādeva saṃbhārān upakalpayate pālāśam idhmaṃ khādiram audumbaraṃ vaikaṅkataṃ //
BhārGS, 1, 1, 11.0 vasante brāhmaṇam upanayīta grīṣme hemante rājanyaṃ śaradi vaiśyaṃ varṣāsu rathakāraṃ śiśire vā sarvān //
BhārGS, 1, 1, 11.0 vasante brāhmaṇam upanayīta grīṣme hemante vā rājanyaṃ śaradi vaiśyaṃ varṣāsu rathakāraṃ śiśire sarvān //
BhārGS, 1, 1, 12.0 āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadheya āśitasya kumārasya keśān vāpayitvā snātamalaṃkṛtam ahataṃ vāsaḥ paridhāpya prācīnapravaṇa udīcīnapravaṇe same deśe sthaṇḍilam uddhatyāvokṣyāgniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti //
BhārGS, 1, 1, 12.0 āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadheya āśitasya kumārasya keśān vāpayitvā snātamalaṃkṛtam ahataṃ vāsaḥ paridhāpya prācīnapravaṇa udīcīnapravaṇe same vā deśe sthaṇḍilam uddhatyāvokṣyāgniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti //
BhārGS, 1, 2, 1.0 prāgagrair darbhair agniṃ paristṛṇāty api vodagagrāḥ paścāt purastācca bhavanti //
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 1, 2, 4.0 ekaviṃśatidārum idhmaṃ saṃnahyaty āhutiparimāṇaṃ //
BhārGS, 1, 2, 6.0 darvīṃ kūrcamājyasthālīṃ praṇītāpraṇayanaṃ prokṣaṇīpātram upaveṣaṃ yena cārthaḥ sakṛd eva sarvāṇi yathopapādaṃ //
BhārGS, 1, 8, 4.0 api vottarameva dviḥ sakṛd eva dakṣiṇam //
BhārGS, 1, 9, 9.0 apa evācāryakule 'śnīyād ity ekam aparaṃ kāmam aśnīṣveti hārtho bhavatīti śālmalīmūlo bhāradvājo //
BhārGS, 1, 10, 3.0 tisro bhikṣate 'parimitā //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 10, 12.0 saṃvatsaraṃ kṛtagodāno brahmacaryaṃ caraty agnigodāno bhavati //
BhārGS, 1, 14, 1.9 aprajastāṃ pautramṛtyuṃ pāpmānamuta vāgham /
BhārGS, 1, 16, 9.1 athaināṃ prācīṃ vodīcīṃ vā //
BhārGS, 1, 16, 9.1 athaināṃ prācīṃ vodīcīṃ //
BhārGS, 1, 18, 1.1 athāsyāḥ svadhitiṃ mūrdhni dhārayanhiraṇyaṃ vodakumbhenāvasiñcati //
BhārGS, 1, 18, 7.1 yāvajjīvam etam agniṃ vrīhibhir yavair sāyaṃ prātaḥ paricarati //
BhārGS, 1, 18, 12.1 anugato manthyaḥ śrotriyāgārād vāhāryaḥ //
BhārGS, 1, 21, 3.4 vivṛttacakrā āsīnās tīreṇa yamune taveti tīreṇāsau taveti yasyās tīre vasati //
BhārGS, 1, 22, 2.1 tṛtīye māsi caturthādau tiṣyeṇa vā hastena vānurādhair vottarair vā proṣṭhapadaiḥ //
BhārGS, 1, 22, 2.1 tṛtīye māsi caturthādau vā tiṣyeṇa hastena vānurādhair vottarair vā proṣṭhapadaiḥ //
BhārGS, 1, 22, 2.1 tṛtīye māsi caturthādau vā tiṣyeṇa vā hastena vānurādhair vottarair vā proṣṭhapadaiḥ //
BhārGS, 1, 22, 2.1 tṛtīye māsi caturthādau vā tiṣyeṇa vā hastena vānurādhair vottarair vā proṣṭhapadaiḥ //
BhārGS, 1, 22, 2.1 tṛtīye māsi caturthādau vā tiṣyeṇa vā hastena vānurādhair vottarair proṣṭhapadaiḥ //
BhārGS, 1, 24, 5.1 api vottaram eva dviḥ sakṛd eva dakṣiṇam //
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 26, 8.0 daśamyāṃ putrasya nāma dadhāti dvyakṣaraṃ caturakṣaraṃ ghoṣavadādy antarantasthaṃ dīrghābhiniṣṭānāntam //
BhārGS, 1, 28, 1.1 athāsya sāṃvatsarikasya cauḍaṃ kurvanti yatharṣi yathopajñaṃ //
BhārGS, 1, 28, 9.1 athainaṃ gomayapiṇḍaṃ goṣṭha udakānta udumbaramūle darbhastambe nidadhāti //
BhārGS, 2, 1, 8.0 api samīcī nāmāsi prācī digiti sarpāhutīḥ //
BhārGS, 2, 1, 13.0 saktūn vaivamarthān kurvantyapi vā yadyadannaṃ kriyate tasya tasya //
BhārGS, 2, 1, 13.0 saktūn vaivamarthān kurvantyapi yadyadannaṃ kriyate tasya tasya //
BhārGS, 2, 6, 3.1 yad vāstu garhitaṃ yatra vānyaḥ paribhavet tatrāpi sukham āsīta śamayan vāstvṛtāvṛtau //
BhārGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvā prācīṃ vodīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgnim upasamādhāya saṃparistīryāpareṇāgniṃ dve kuṭī kṛtvā śūlagavam āvāhayati /
BhārGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvā prācīṃ vodīcīṃ diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgnim upasamādhāya saṃparistīryāpareṇāgniṃ dve kuṭī kṛtvā śūlagavam āvāhayati /
BhārGS, 2, 10, 5.0 athopatiṣṭhate namas te rudra manyava ity etair ekādaśabhir anuvākaiḥ prathamottamābhyāṃ //
BhārGS, 2, 10, 9.0 athātaḥ kṣaitrapatyasya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajate kṣetrasya pataye svāheti caturṣu saptasu palāśeṣu //
BhārGS, 2, 10, 14.0 athainaṃ kṣaitrapatyaṃ ye sanābhayo bhavanti te prāśnanti yathā vaiṣāṃ kuladharmo bhavati //
BhārGS, 2, 11, 1.1 amāvāsyāyām aparāhṇe māsiśrāddham aparapakṣasya vāyukṣv ahaḥsu //
BhārGS, 2, 13, 3.1 vyāvṛtta ūṣmaṇy abhiparyāvartate 'vyāvṛtte //
BhārGS, 2, 15, 6.1 ṣaṭkapālo bhavaty ekakapālo //
BhārGS, 2, 22, 15.1 saṃvatsaraṃ na maithunaṃ carati dvādaśarātraṃ trirātraṃ sarvā sthitayaḥ //
BhārGS, 2, 23, 8.1 tat pratimantrayate rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti rājā brāhmaṇo //
BhārGS, 2, 23, 9.1 rāṣṭrabhṛd asy adhipatyāsandī mā tvad yoṣam iti grāmaṇīḥ senānīr //
BhārGS, 2, 23, 12.1 savyaṃ pādaṃ pratigṛhya dakṣiṇaṃ pratigṛhṇīyād dakṣiṇaṃ rājā grāmaṇīḥ senānīr //
BhārGS, 2, 24, 8.1 bhūr bhuvaḥ suvar iti trir ācamyātha rātaye prayacchati svayaṃ sarvaṃ prāśnāti //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 27, 1.5 indraḥ pāśena sitvā vo mahyam it punar ānayād iti vaded //
BhārGS, 3, 1, 4.1 snāta oṣadhībhir yathopapannena vānnena //
BhārGS, 3, 1, 6.1 pārvaṇaḥ paurṇamāsyām amāvāsyāyāṃ rohiṇyāṃ mṛgaśirasi punarvasvor vā madhyaṃdina ādadhīta //
BhārGS, 3, 1, 6.1 pārvaṇaḥ paurṇamāsyām amāvāsyāyāṃ vā rohiṇyāṃ mṛgaśirasi punarvasvor madhyaṃdina ādadhīta //
BhārGS, 3, 1, 8.0 yājñikāt kāṣṭhād agniṃ mathitvā laukikaṃ vāhṛtya praṇavenāharati //
BhārGS, 3, 2, 1.0 ājyam adhiśrityotpūya sruvaṃ ca juhūṃ ca niṣṭapya saṃmṛjya caturgṛhītena srucaṃ pūrayitvā dvādaśagṛhītena pūrṇāhutiṃ juhoti //
BhārGS, 3, 2, 3.0 hutāyāṃ pūrṇāhutau varaṃ dadāti dhenuṃ vāso 'naḍvāhaṃ hiraṇyaṃ //
BhārGS, 3, 3, 3.0 tatremābhya āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ sviṣṭakṛtpañcamībhyo juhotīndrāgnibhyāṃ svāhā viśvebhyo devebhyaḥ svāhā somāya svāhā dyāvāpṛthivībhyāṃ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 3, 6.0 yāvajjīvam etam agniṃ vrīhibhir yavair sāyaṃ prātaḥ paricarati //
BhārGS, 3, 3, 10.0 samitsamāropaṇopāvarohaṇam ātmany araṇyor //
BhārGS, 3, 4, 4.1 catasraḥ pālāśīḥ samidho ghṛtānvaktā ādadhāti yājñikānāṃ vṛkṣāṇām anyatamasya /
BhārGS, 3, 5, 1.1 catvāriṃśatam aṣṭau caturviṃśatir eva sarvadaiva brahmacaryaṃ grahaṇāntaṃ vā //
BhārGS, 3, 5, 1.1 catvāriṃśatam aṣṭau caturviṃśatir eva vā sarvadaiva brahmacaryaṃ grahaṇāntaṃ //
BhārGS, 3, 5, 8.1 pariṣecanāntaṃ kṛtvāthainaṃ vratānte 'dhyāpayate śrāvayate mahā hotāra upaniṣada iti //
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
BhārGS, 3, 6, 4.0 athainaṃ sarveṣām anuvākānāṃ prabhṛtīr abhivyāhārayati prathamottamayor //
BhārGS, 3, 6, 9.0 vāgyata etāṃ rātriṃ tiṣṭhaty āste //
BhārGS, 3, 6, 11.0 api vāditas trīṇy abhividarśayati //
BhārGS, 3, 7, 4.0 athainaṃ sarveṣām anuvākānāṃ prabhṛtīr abhivyāhārayati prathamottamayor //
BhārGS, 3, 8, 2.0 śravaṇāpakṣa oṣadhīṣu jātāsu hastena paurṇamāsyāṃ vopākarma //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti svayaṃbhuve svāheti //
BhārGS, 3, 8, 5.0 trīn ādito 'nuvākān adhīyante kāṇḍādīn sarvān //
BhārGS, 3, 8, 8.0 taiṣīpakṣasya rohiṇyāṃ paurṇamāsyāṃ votsargo 'pi vā māghyām //
BhārGS, 3, 8, 8.0 taiṣīpakṣasya rohiṇyāṃ paurṇamāsyāṃ votsargo 'pi māghyām //
BhārGS, 3, 8, 9.0 sahāntevāsibhiḥ prācīm udīcīṃ diśam upaniṣkramya yatrāpaḥ sukhāvagāhā avakinyaḥ śaṅkhinyas tatra gatvāpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākena mārjayitvā //
BhārGS, 3, 11, 4.0 trīn ādito 'nuvākān adhīyante kāṇḍādīn sarvān //
BhārGS, 3, 12, 2.1 api strī juhuyānmantravarjaṃ na cānupetaḥ //
BhārGS, 3, 12, 7.1 yukto svayaṃ nirvaped devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ viśvebhyo devebhyo juṣṭaṃ nirvapāmīti trir yajuṣā tūṣṇīṃ caturtham //
BhārGS, 3, 14, 16.1 pātrasaṃkṣālanaṃ ninayati niśi śritebhyaḥ svāhā rudrāya svāheti //
BhārGS, 3, 14, 18.1 agraṃ voddhṛtya nidadhyāt //
BhārGS, 3, 15, 1.1 apareṇa gārhapatyam upaviśyādhīhi bho ity uktvā sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo //
BhārGS, 3, 15, 10.0 dvyahaṃ tryahaṃ vāpi pramādād akṛteṣu tisras tantumatīr hutvā catasro vāruṇīr japet //
BhārGS, 3, 15, 11.0 daśāhaṃ dvādaśāhaṃ vicchinneṣu svastyayaneṣu tu sarvaśaś catasro 'bhyāvartinīr hutvā kāryas tāntumataś caruḥ //
BhārGS, 3, 15, 12.1 yasya strī vānupeto vā gṛheṣv etān balīn haret /
BhārGS, 3, 15, 12.1 yasya strī vānupeto gṛheṣv etān balīn haret /
BhārGS, 3, 16, 1.0 nāndīśrāddhasya pūrvapakṣe yathopadeśaṃ pūrvedyur yugmān brāhmaṇān bhojayet //
BhārGS, 3, 17, 3.2 ye pārthivāsaḥ pitaro ye antarikṣe ye divi ye vāmṛtā babhūvuḥ /
BhārGS, 3, 17, 4.1 catvāri pātrāṇi satilagandhodakena pūrayitvaikaṃ pretasya trīṇi pitṝṇām ekaṃ pitṝṇāṃ pretapātraṃ pitṛpātreṣv āsiñcati ye samānā ye sajātā iti dvābhyām //
BhārGS, 3, 18, 16.0 atha kṣāme nirṛtyai tveti vidagdham abhimantrya tvaṃ parācī tvam avācī tvaṃ rakṣāṃsi gaccheti dakṣiṇāparam uttarāparaṃ diśaṃ taṃ prati nirasyati //
BhārGS, 3, 20, 9.0 uktam anugata ity api vāyāś cāgne 'sīti juhuyād ā trirātrāt //
BhārGS, 3, 21, 8.0 mano jyotir iti dvayos trayāṇāṃ caturṇāṃ pañcānāṃ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 2.0 āmāvāsyena haviṣā yakṣyamāṇa ekasyā dvayor pūrvedyur havirātañcanaṃ dohayati //
BhārŚS, 1, 1, 3.0 api purastād eva dvyahe tryahe vānuguptaṃ dugdhaṃ dohayitvānuguptena dadhnātanakti //
BhārŚS, 1, 1, 3.0 api vā purastād eva dvyahe tryahe vānuguptaṃ dugdhaṃ dohayitvānuguptena dadhnātanakti //
BhārŚS, 1, 1, 6.0 śvaḥ pūriteti //
BhārŚS, 1, 1, 8.0 śvo noditeti //
BhārŚS, 1, 1, 9.0 tatraiṣo 'tyantapradeśo ye kecana paurṇamāsīm amāvāsyāṃ dharmā anārabhyāmnāyanta ubhayatraiva te kriyante //
BhārŚS, 1, 1, 12.0 prāṅnyāyāny udaṅnyāyāni pradakṣiṇaṃ daivāni karmāṇi kuryāt //
BhārŚS, 1, 1, 15.0 na yajñāṅgenātmānam abhiparihared anyaṃ //
BhārŚS, 1, 2, 8.0 palāśaśākhāṃ śamīśākhāṃ //
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 2, 10.0 ūrje tveti saṃnamayaty anumārṣṭi //
BhārŚS, 1, 2, 16.0 mahendrāyeti yadi mahendrayājī bhavati //
BhārŚS, 1, 2, 19.0 mahendrāyeti yadi mahendrayājī bhavati //
BhārŚS, 1, 3, 2.0 agniṣṭhe 'nasy agnyagāre purastātpratīcīṃ śākhām upagūhati yajamānasya paśūn pāhi iti //
BhārŚS, 1, 3, 5.0 sāvitreṇāśvaparśum anaḍutparśum asidaṃ vādāya gārhapatyam abhimantrayate yajñasya ghoṣad asi iti //
BhārŚS, 1, 3, 7.0 preyam agād dhiṣaṇā barhir accha iti prāṅ vodaṅ vābhipravrajya yataḥ kutaś ca darbhamayaṃ barhir āharati //
BhārŚS, 1, 3, 7.0 preyam agād dhiṣaṇā barhir accha iti prāṅ vodaṅ vābhipravrajya yataḥ kutaś ca darbhamayaṃ barhir āharati //
BhārŚS, 1, 3, 10.0 tasya dve tisro nāḍīr utsṛjati avaśiṣṭo gavāṃ bhāgaḥ iti //
BhārŚS, 1, 4, 4.0 ata eva barhiṣaḥ śulbaṃ karoti tridhātu pañcadhātu //
BhārŚS, 1, 5, 2.1 ekaviṃśatidārum idhmaṃ karoti pālāśaṃ khādiraṃ //
BhārŚS, 1, 5, 6.1 pālāśāḥ kārṣmaryamayā śuṣkā vārdrā vā savalkalāḥ //
BhārŚS, 1, 5, 6.1 pālāśāḥ kārṣmaryamayā vā śuṣkā vārdrā vā savalkalāḥ //
BhārŚS, 1, 5, 6.1 pālāśāḥ kārṣmaryamayā vā śuṣkā vārdrā savalkalāḥ //
BhārŚS, 1, 5, 7.1 atho khādirā bailvā audumbarā vaikaṅkatā rauhitakā veti vijñāyate //
BhārŚS, 1, 5, 11.1 samūlānām amūlānāṃ darbhāṇām ayugdhātu tathaiva śulbaṃ karoti //
BhārŚS, 1, 7, 7.1 dakṣiṇāgnau jīvataṇḍulam iva śrapayitvotpūtena navanītenābhighārayaty anutpūtena sarpiṣā //
BhārŚS, 1, 7, 8.1 dakṣiṇapūrveṇānvāhāryapacanam uttarāpareṇa dakṣiṇāprācīm ekasphyāṃ vedim uddhatyāvokṣya sakṛd ācchinnena barhiṣā stṛṇāti /
BhārŚS, 1, 8, 9.1 api vaikaikasmin piṇḍe dvau dvāv upalakṣayet //
BhārŚS, 1, 9, 4.1 vyāvṛtta ūṣmaṇy abhiparyāvartate 'vyāvṛtte amīmadanta pitaraḥ somyā iti //
BhārŚS, 1, 9, 8.1 etāni vaḥ pitaro vāsāṃsy ato no 'nyat pitaro mā yoṣṭeti loma chittvopanyasyati vāsaso daśām //
BhārŚS, 1, 10, 5.1 apaḥ piṇḍān abhyavahared brāhmaṇaṃ bhojayed agnau vā praharet //
BhārŚS, 1, 10, 5.1 apaḥ piṇḍān abhyavahared brāhmaṇaṃ vā bhojayed agnau praharet //
BhārŚS, 1, 10, 8.1 patnī madhyamaṃ piṇḍaṃ prāśnāti //
BhārŚS, 1, 11, 3.1 api vodagagrāḥ paścāt purastāc ca bhavanti //
BhārŚS, 1, 12, 4.2 pūṣā stheti sarvān //
BhārŚS, 1, 13, 7.1 mahendrāyeti yadi mahendrayājī bhavati //
BhārŚS, 1, 13, 15.1 mahendrāyeti yadi mahendrayājī bhavati //
BhārŚS, 1, 14, 5.1 mahendrāyeti yadi mahendrayājī bhavati //
BhārŚS, 1, 14, 9.2 evam asmin yajñe yajamānāya jāgṛteti apidhāne 'pa ānīyodanvatāyaspātreṇa dārupātreṇa vāpidadhāti /
BhārŚS, 1, 15, 1.2 yadi mṛnmayenāpidadhyāt tṛṇaṃ kāṣṭhaṃ vāntardhāyāpidadhyāt //
BhārŚS, 1, 15, 4.1 api vāparāhṇa evobhayor dohayor vatsān apākuryāt //
BhārŚS, 1, 16, 6.1 prādeśamātryo 'ratnimātryo bāhumātryo sruco bhavanti tvagbilā mūladaṇḍā hastyoṣṭhyo vāyasapucchā haṃsamukhaprasecanā vā //
BhārŚS, 1, 16, 6.1 prādeśamātryo 'ratnimātryo bāhumātryo vā sruco bhavanti tvagbilā mūladaṇḍā hastyoṣṭhyo vāyasapucchā haṃsamukhaprasecanā //
BhārŚS, 1, 17, 7.1 tṛṇaṃ kāṣṭhaṃ vāntardhāya chinatti na nakhena //
BhārŚS, 1, 18, 6.1 prasūto brahmaṇā samaṃ prāṇair dhārayamāṇo 'viṣiñcan sphyenopasaṃgṛhya haraty anupasaṃgṛhya /
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
BhārŚS, 1, 20, 8.1 agne havyaṃ rakṣasveti //
BhārŚS, 1, 21, 9.1 kuṭarur asi madhujihva ity āgnīdhro 'śmānam ādāya śamyāṃ sāvitreṇoccair dṛṣadupale samāhantīṣam ā vadorjam ā vadeti //
BhārŚS, 1, 22, 1.1 uttarataḥ śūrpam upohati vaiṇavam aiṣīkaṃ nalamayaṃ varṣavṛddham asīti //
BhārŚS, 1, 22, 10.1 yā yajamānasya patnī sābhyudety āvahanty anyo //
BhārŚS, 1, 24, 1.1 patnī pinaṣṭi dāsī //
BhārŚS, 1, 24, 5.8 tūṣṇīṃ vāṣṭau sampādayati //
BhārŚS, 1, 24, 7.1 ekādaśa sampādayati dvādaśa vaindrāgnasya //
BhārŚS, 1, 25, 3.1 anyā yajuṣotpūya //
BhārŚS, 1, 25, 12.2 uparitarāṃ //
BhārŚS, 1, 26, 5.1 pari vājapatiḥ kavir iti //
BhārŚS, 1, 26, 10.1 athāṅguliprakṣālanaṃ pātrīnirṇejanam ity ulmukenābhitapya sphyenāntarvedi tisraḥ prācīr udīcīr lekhā likhitvāsaṃsyandayan pratyag apavargaṃ trir ninayati ekatāya svāhety etaiḥ pratimantram //
BhārŚS, 7, 1, 10.4 yaḥ prāṅ pratyaṅ vodaṅ vopāvanatas tam //
BhārŚS, 7, 1, 10.4 yaḥ prāṅ vā pratyaṅ vodaṅ vopāvanatas tam //
BhārŚS, 7, 1, 10.4 yaḥ prāṅ vā pratyaṅ vodaṅ vopāvanatas tam //
BhārŚS, 7, 1, 15.0 yaḥ prathamaḥ śakalaḥ parāpatet tam apayamya jānudaghne gulphadaghne vṛścati //
BhārŚS, 7, 2, 1.0 athainaṃ prāñcaṃ pravāhayaty udañcaṃ divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīr iti //
BhārŚS, 7, 2, 7.0 tryaratnir vaiva caturaratnir vā pālāśo nirūḍhapaśubandhayūpo 'thetare saumyasyādhvarasyety ekeṣām //
BhārŚS, 7, 2, 7.0 tryaratnir vaiva caturaratnir pālāśo nirūḍhapaśubandhayūpo 'thetare saumyasyādhvarasyety ekeṣām //
BhārŚS, 7, 3, 4.0 jānudaghnaṃ khātvā trivitastaṃ purīṣaṃ harati vider agnir iti //
BhārŚS, 7, 9, 2.0 nābhidaghne madhyadeśe triguṇayā pradakṣiṇaṃ triḥ parivyayati parivīr asi pari tvā daivīr viśo vyayantām iti //
BhārŚS, 7, 9, 6.0 svarum ādāya madhyame raśanāguṇe 'vagūhaty uttame sarveṣu vāntarikṣasya tvā sānāv avagūhāmīti //
BhārŚS, 7, 10, 5.0 yatrābhijānāti pra devaṃ devavītaya iti tad agreṇottaraṃ paridhim anupraharati saṃdhinā bhavataṃ naḥ samanasāv iti //
BhārŚS, 7, 12, 15.0 aparasmād gārhapatyād āharen nirmanthyaṃ kuryāt //
BhārŚS, 7, 13, 7.0 ekaśūlayā pāśa upatṛdya cātvāle 'pāsyaty utkare aditiḥ pāśaṃ pra mumoktv iti //
BhārŚS, 7, 13, 8.0 yady abhicared dāruṃ stambaṃ vābhidadhyād arātīyantam adharaṃ kṛṇomīti //
BhārŚS, 7, 16, 14.0 hutāyāṃ vapāyāṃ varaṃ dadāti kanyām alaṃkṛtām anaḍvāhaṃ tisro vatsatarīḥ //
BhārŚS, 7, 17, 4.1 vrīhim ayaṃ samānadevataṃ paśunā paśupuroḍāśam ekādaśakapālaṃ nirvapati dvādaśakapālaṃ //
BhārŚS, 7, 19, 1.0 api trayāṇām eva mukhyānām anupūrvam avadāya yathākāmam uttareṣām avadyati //
BhārŚS, 7, 23, 9.0 evam eva ṣaṭsu ṣaṭsu māseṣu saṃvatsare saṃvatsare paśunā yajeta //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 18.10 atha ya evaitam anubhavati yo vaitam anu bhāryān bubhūrṣati sa haivālaṃ bhāryebhyo bhavati //
BĀU, 1, 3, 28.14 sa eṣa evaṃvid udgātātmane yajamānāya vā yaṃ kāmaṃ kāmayate tam āgāyati /
BĀU, 1, 3, 28.14 sa eṣa evaṃvid udgātātmane vā yajamānāya yaṃ kāmaṃ kāmayate tam āgāyati /
BĀU, 1, 4, 7.4 sa eṣa iha praviṣṭa ā nakhāgrebhyo yathā kṣuraḥ kṣuradhāne 'vahitaḥ syād viśvambharo viśvambharakulāye /
BĀU, 1, 4, 14.9 dharmaṃ vadantaṃ satyaṃ vadatīti /
BĀU, 1, 4, 15.5 atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad vā karmākṛtam /
BĀU, 1, 4, 15.5 atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad karmākṛtam /
BĀU, 1, 5, 2.14 tasmāt kumāraṃ jātaṃ ghṛtaṃ vaivāgre pratilehayanti stanaṃ vānudhāpayanti /
BĀU, 1, 5, 2.14 tasmāt kumāraṃ jātaṃ ghṛtaṃ vaivāgre pratilehayanti stanaṃ vānudhāpayanti /
BĀU, 1, 5, 2.25 yo vaitām akṣitiṃ vedeti /
BĀU, 2, 1, 19.5 sa yathā kumāro mahārājo vā mahābrāhmaṇo vātighnīm ānandasya gatvā śayīta /
BĀU, 2, 1, 19.5 sa yathā kumāro vā mahārājo mahābrāhmaṇo vātighnīm ānandasya gatvā śayīta /
BĀU, 2, 1, 19.5 sa yathā kumāro vā mahārājo vā mahābrāhmaṇo vātighnīm ānandasya gatvā śayīta /
BĀU, 2, 4, 7.2 dundubhes tu grahaṇena dundubhyāghātasya śabdo gṛhītaḥ //
BĀU, 2, 4, 8.1 sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya śaṅkhasya tu grahaṇena śaṅkhadhmasya śabdo gṛhītaḥ //
BĀU, 2, 4, 9.1 sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya vīṇāyai tu grahaṇena vīṇāvādasya śabdo gṛhītaḥ //
BĀU, 2, 4, 14.2 yatra vāsya sarvam ātmaivābhūt tat kena kaṃ jighret tat kena kaṃ jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt tat kena kam abhivadet tat kena kaṃ manvīta tat kena kaṃ vijānīyāt /
BĀU, 3, 3, 2.8 tad yāvatī kṣurasya dhārā yāvad makṣikāyāḥ pattraṃ tāvān antareṇākāśaḥ /
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 3, 9, 25.3 yaddhyetad anyatrāsmat syācchvāno vainad adyur vayāṃsi vainad vimathnīran iti //
BĀU, 3, 9, 25.3 yaddhyetad anyatrāsmat syācchvāno vainad adyur vayāṃsi vainad vimathnīran iti //
BĀU, 3, 9, 27.2 sarve mā pṛcchata /
BĀU, 3, 9, 27.3 yo vaḥ kāmayate taṃ vaḥ pṛcchāmi sarvān vaḥ pṛcchāmīti /
BĀU, 4, 2, 1.3 sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ nāvaṃ vā samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi /
BĀU, 4, 2, 1.3 sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ vā nāvaṃ samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi /
BĀU, 4, 3, 19.0 tad yathāsminn ākāśe śyeno suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate evam evāyaṃ puruṣa etasmā antāya dhāvati yatra supto na kaṃcana kāmaṃ kāmayate na kaṃcana svapnaṃ paśyati //
BĀU, 4, 3, 19.0 tad yathāsminn ākāśe śyeno vā suparṇo viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate evam evāyaṃ puruṣa etasmā antāya dhāvati yatra supto na kaṃcana kāmaṃ kāmayate na kaṃcana svapnaṃ paśyati //
BĀU, 4, 3, 36.1 sa yatrāyam aṇimānaṃ nyeti jarayā vopatapatā vāṇimānaṃ nigacchati /
BĀU, 4, 3, 36.1 sa yatrāyam aṇimānaṃ nyeti jarayā vopatapatā vāṇimānaṃ nigacchati /
BĀU, 4, 3, 36.2 tad yathāmraṃ vodumbaraṃ vā pippalaṃ vā bandhanāt pramucyate /
BĀU, 4, 3, 36.2 tad yathāmraṃ vodumbaraṃ pippalaṃ vā bandhanāt pramucyate /
BĀU, 4, 3, 36.2 tad yathāmraṃ vodumbaraṃ vā pippalaṃ bandhanāt pramucyate /
BĀU, 4, 4, 2.11 cakṣuṣṭo mūrdhno vānyebhyo vā śarīradeśebhyaḥ /
BĀU, 4, 4, 2.11 cakṣuṣṭo vā mūrdhno vānyebhyo vā śarīradeśebhyaḥ /
BĀU, 4, 4, 2.11 cakṣuṣṭo vā mūrdhno vānyebhyo śarīradeśebhyaḥ /
BĀU, 4, 4, 4.3 pitryaṃ gāndharvaṃ vā daivaṃ vā prājāpatyaṃ vā brāhmaṃ vānyeṣāṃ vā bhūtānām //
BĀU, 4, 4, 4.3 pitryaṃ vā gāndharvaṃ daivaṃ vā prājāpatyaṃ vā brāhmaṃ vānyeṣāṃ vā bhūtānām //
BĀU, 4, 4, 4.3 pitryaṃ vā gāndharvaṃ vā daivaṃ prājāpatyaṃ vā brāhmaṃ vānyeṣāṃ vā bhūtānām //
BĀU, 4, 4, 4.3 pitryaṃ vā gāndharvaṃ vā daivaṃ vā prājāpatyaṃ brāhmaṃ vānyeṣāṃ vā bhūtānām //
BĀU, 4, 4, 4.3 pitryaṃ vā gāndharvaṃ vā daivaṃ vā prājāpatyaṃ vā brāhmaṃ vānyeṣāṃ vā bhūtānām //
BĀU, 4, 4, 4.3 pitryaṃ vā gāndharvaṃ vā daivaṃ vā prājāpatyaṃ vā brāhmaṃ vānyeṣāṃ bhūtānām //
BĀU, 4, 5, 8.2 dundubhes tu grahaṇena dundubhyāghātasya śabdo gṛhītaḥ //
BĀU, 4, 5, 9.2 śaṅkhasya tu grahaṇena śaṅkhadhmasya śabdo gṛhītaḥ //
BĀU, 4, 5, 10.2 vīṇāyai tu grahaṇena vīṇāvādasya śabdo gṛhītaḥ //
BĀU, 5, 6, 1.2 tasminn antar hṛdaye yathā vrīhir yavo vā /
BĀU, 5, 6, 1.2 tasminn antar hṛdaye yathā vrīhir vā yavo /
BĀU, 5, 14, 7.7 yaṃ dviṣyād asāv asmai kāmo mā samṛddhīti /
BĀU, 5, 14, 7.9 aham adaḥ prāpam iti //
BĀU, 6, 2, 2.9 vettho devayānasya pathaḥ pratipadaṃ pitṛyāṇasya vā /
BĀU, 6, 2, 2.9 vettho devayānasya vā pathaḥ pratipadaṃ pitṛyāṇasya /
BĀU, 6, 2, 2.10 yat kṛtvā devayānaṃ panthānaṃ pratipadyante pitṛyāṇaṃ vā /
BĀU, 6, 2, 2.10 yat kṛtvā devayānaṃ vā panthānaṃ pratipadyante pitṛyāṇaṃ /
BĀU, 6, 3, 1.1 sa yaḥ kāmayeta mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti /
BĀU, 6, 3, 12.2 tam etaṃ nāputrāya vānantevāsine vā brūyāt //
BĀU, 6, 3, 12.2 tam etaṃ nāputrāya vānantevāsine brūyāt //
BĀU, 6, 4, 4.4 bahu vā idaṃ suptasya jāgrato vā retaḥ skandati //
BĀU, 6, 4, 4.4 bahu vā idaṃ suptasya vā jāgrato retaḥ skandati //
BĀU, 6, 4, 5.1 tad abhimṛśed anu mantrayeta yan me 'dya retaḥ pṛthivīm askāntsīd yad oṣadhīr apy asarad yad apaḥ /
BĀU, 6, 4, 5.5 ityanāmikāṅguṣṭhābhyām ādāyāntareṇa stanau bhruvau vā nimṛjyāt //
BĀU, 6, 4, 5.5 ityanāmikāṅguṣṭhābhyām ādāyāntareṇa stanau vā bhruvau nimṛjyāt //
BĀU, 6, 4, 7.2 sā ced asmai naiva dadyāt kāmam enāṃ yaṣṭyā pāṇinā vopahatyātikrāmet /
BĀU, 6, 4, 7.2 sā ced asmai naiva dadyāt kāmam enāṃ yaṣṭyā vā pāṇinā vopahatyātikrāmet /
BĀU, 6, 4, 18.3 aukṣeṇa vārṣabheṇa //
BĀU, 6, 4, 24.5 yat karmaṇātyarīricam yad nyūnam ihākaram /
Chāndogyopaniṣad
ChU, 1, 4, 4.1 yadā ṛcam āpnoty om ity evātisvarati evaṃ sāmaivaṃ yajuḥ /
ChU, 1, 5, 1.2 asau āditya udgītha eṣa praṇavaḥ /
ChU, 1, 9, 1.3 sarvāṇi ha imāni bhūtāny ākāśād eva samutpadyante /
ChU, 1, 11, 1.2 bhagavantaṃ ahaṃ vividiṣāṇīti /
ChU, 1, 11, 2.2 bhagavantaṃ aham ebhiḥ sarvair ārtvijyaiḥ paryaiṣiṣam /
ChU, 1, 11, 2.3 bhagavato aham avittyānyān avṛṣi //
ChU, 1, 11, 5.2 sarvāṇi ha imāni bhūtāni prāṇam evābhisaṃviśanti /
ChU, 1, 11, 7.2 sarvāṇi ha imāni bhūtāny ādityam uccaiḥ santaṃ gāyanti /
ChU, 1, 11, 9.2 sarvāṇi ha imāni bhūtāny annam eva pratiharamāṇāni jīvanti /
ChU, 1, 12, 1.2 taddha bako dālbhyo glāvo maitreyaḥ svādhyāyam udvavrāja //
ChU, 1, 12, 2.4 aśanāyāma iti //
ChU, 1, 12, 3.2 taddha bako dālbhyo glāvo maitreyaḥ pratipālayāṃcakāra //
ChU, 2, 7, 1.7 parovarīyāṃsi etāni //
ChU, 2, 10, 4.3 tāni ha etāni dvāviṃśatir akṣarāṇi //
ChU, 2, 10, 5.2 ekaviṃśo ito 'sāv ādityaḥ /
ChU, 2, 19, 2.10 majjño nāśnīyād iti //
ChU, 3, 11, 5.1 idaṃ vāva taj jyeṣṭhāya putrāya pitā brahma prabrūyāt praṇāyyāya vāntevāsine //
ChU, 3, 14, 3.1 eṣa ma ātmā antarhṛdaye 'ṇīyān vrīher yavād vā sarṣapād vā śyāmākād vā śyāmākataṇḍulād vā /
ChU, 3, 14, 3.1 eṣa ma ātmā antarhṛdaye 'ṇīyān vrīher vā yavād sarṣapād vā śyāmākād vā śyāmākataṇḍulād vā /
ChU, 3, 14, 3.1 eṣa ma ātmā antarhṛdaye 'ṇīyān vrīher vā yavād vā sarṣapād śyāmākād vā śyāmākataṇḍulād vā /
ChU, 3, 14, 3.1 eṣa ma ātmā antarhṛdaye 'ṇīyān vrīher vā yavād vā sarṣapād vā śyāmākād śyāmākataṇḍulād vā /
ChU, 3, 14, 3.1 eṣa ma ātmā antarhṛdaye 'ṇīyān vrīher vā yavād vā sarṣapād vā śyāmākād vā śyāmākataṇḍulād /
ChU, 4, 3, 1.2 yadā agnir udvāyati vāyum evāpyeti /
ChU, 4, 3, 6.4 yasmai etad annaṃ tasmā etan na dattam iti //
ChU, 4, 15, 1.3 tad yady apy asmin sarpir vodakaṃ vā siñcati vartmanī eva gacchati //
ChU, 4, 15, 1.3 tad yady apy asmin sarpir vodakaṃ siñcati vartmanī eva gacchati //
ChU, 4, 16, 3.3 sa yathaikapād vrajan ratho vaikena cakreṇa vartamāno riṣyaty evam asya yajño riṣyati /
ChU, 4, 16, 5.1 sa yathobhayapād vrajan ratho vobhābhyāṃ cakrābhyāṃ vartamānaḥ pratitiṣṭhaty evam asya yajñaḥ pratitiṣṭhati yajñaṃ pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
ChU, 5, 1, 5.1 yo ha āyatanaṃ vedāyatanaṃ ha svānāṃ bhavati /
ChU, 5, 1, 5.2 mano ha āyatanam //
ChU, 5, 2, 1.5 na ha evaṃvidi kiṃcanānannaṃ bhavatīti //
ChU, 5, 2, 7.6 nirṇijya kaṃsaṃ camasaṃ paścād agneḥ saṃviśati /
ChU, 5, 2, 7.7 carmaṇi sthaṇḍile vā vācaṃyamo 'prasāhaḥ /
ChU, 5, 2, 7.7 carmaṇi vā sthaṇḍile vācaṃyamo 'prasāhaḥ /
ChU, 5, 9, 1.2 sa ulbāvṛto garbho daśa nava vā māsān antaḥ śayitvā yāvad vātha jāyate //
ChU, 5, 9, 1.2 sa ulbāvṛto garbho daśa vā nava māsān antaḥ śayitvā yāvad vātha jāyate //
ChU, 5, 9, 1.2 sa ulbāvṛto garbho daśa vā nava vā māsān antaḥ śayitvā yāvad vātha jāyate //
ChU, 5, 10, 7.1 tad ya iha ramaṇīyacaraṇā abhyāśo ha yat te ramaṇīyāṃ yonim āpadyeran brāhmaṇayoniṃ kṣatriyayoniṃ vā vaiśyayoniṃ vā /
ChU, 5, 10, 7.1 tad ya iha ramaṇīyacaraṇā abhyāśo ha yat te ramaṇīyāṃ yonim āpadyeran brāhmaṇayoniṃ vā kṣatriyayoniṃ vaiśyayoniṃ vā /
ChU, 5, 10, 7.1 tad ya iha ramaṇīyacaraṇā abhyāśo ha yat te ramaṇīyāṃ yonim āpadyeran brāhmaṇayoniṃ vā kṣatriyayoniṃ vā vaiśyayoniṃ /
ChU, 5, 10, 7.2 atha ya iha kapūyacaraṇā abhyāśo ha yat te kapūyāṃ yonim āpadyerañ śvayonim sūkarayoniṃ vā caṇḍālayoniṃ vā //
ChU, 5, 10, 7.2 atha ya iha kapūyacaraṇā abhyāśo ha yat te kapūyāṃ yonim āpadyerañ śvayonim vā sūkarayoniṃ caṇḍālayoniṃ vā //
ChU, 5, 10, 7.2 atha ya iha kapūyacaraṇā abhyāśo ha yat te kapūyāṃ yonim āpadyerañ śvayonim vā sūkarayoniṃ vā caṇḍālayoniṃ //
ChU, 5, 18, 2.1 tasya ha etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
ChU, 6, 2, 3.7 tasmād yatra kva ca śocati svedate puruṣas tejasa eva tad adhy āpo jāyante //
ChU, 6, 9, 3.1 ta iha vyāghro siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 9, 3.1 ta iha vyāghro vā siṃho vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 9, 3.1 ta iha vyāghro vā siṃho vā vṛko varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 9, 3.1 ta iha vyāghro vā siṃho vā vṛko vā varāho kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 9, 3.1 ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 9, 3.1 ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 9, 3.1 ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 9, 3.1 ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako yad yad bhavanti tad ābhavanti //
ChU, 6, 10, 2.2 ta iha vyāghro siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 10, 2.2 ta iha vyāghro vā siṃho vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 10, 2.2 ta iha vyāghro vā siṃho vā vṛko varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 10, 2.2 ta iha vyāghro vā siṃho vā vṛko vā varāho kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 10, 2.2 ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 10, 2.2 ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 10, 2.2 ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 10, 2.2 ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako yad yad bhavanti tad ābhavanti //
ChU, 6, 14, 1.2 sa yathā tatra prāṅ vodaṅ vā adharāṅ vā pratyaṅ vā pradhmāyītābhinaddhākṣa ānīto 'bhinaddhākṣo visṛṣṭaḥ //
ChU, 6, 14, 1.2 sa yathā tatra prāṅ vodaṅ adharāṅ vā pratyaṅ vā pradhmāyītābhinaddhākṣa ānīto 'bhinaddhākṣo visṛṣṭaḥ //
ChU, 6, 14, 1.2 sa yathā tatra prāṅ vodaṅ vā adharāṅ pratyaṅ vā pradhmāyītābhinaddhākṣa ānīto 'bhinaddhākṣo visṛṣṭaḥ //
ChU, 6, 14, 1.2 sa yathā tatra prāṅ vodaṅ vā adharāṅ vā pratyaṅ pradhmāyītābhinaddhākṣa ānīto 'bhinaddhākṣo visṛṣṭaḥ //
ChU, 7, 3, 1.2 yathā vai dve vāmalake dve vā kole dvau vākṣau muṣṭir anubhavaty evaṃ vācaṃ ca nāma ca mano 'nubhavati /
ChU, 7, 3, 1.2 yathā vai dve vāmalake dve kole dvau vākṣau muṣṭir anubhavaty evaṃ vācaṃ ca nāma ca mano 'nubhavati /
ChU, 7, 3, 1.2 yathā vai dve vāmalake dve vā kole dvau vākṣau muṣṭir anubhavaty evaṃ vācaṃ ca nāma ca mano 'nubhavati /
ChU, 7, 4, 2.1 tāni ha etāni saṃkalpaikāyanāni /
ChU, 7, 5, 2.1 tāni ha etāni cittaikāyanāni cittātmāni citte pratiṣṭhitāni /
ChU, 7, 7, 1.1 vijñānaṃ vāva dhyānād bhūyaḥ /
ChU, 7, 7, 1.2 vijñānena ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 7, 2.5 vijñānād vāva bhūyo 'stīti /
ChU, 7, 8, 1.1 balaṃ vāva vijñānād bhūyaḥ /
ChU, 7, 8, 2.4 balād vāva bhūyo 'stīti /
ChU, 7, 9, 1.1 annaṃ vāva balād bhūyaḥ /
ChU, 7, 9, 2.5 annād vāva bhūyo 'stīti /
ChU, 7, 10, 1.1 āpo vāvānnād bhūyasyaḥ /
ChU, 7, 10, 2.5 adbhyo vāva bhūyo 'stīti /
ChU, 7, 11, 1.1 tejo vāvādbhyo bhūyaḥ /
ChU, 7, 11, 1.2 tad vā etad vāyum āgṛhyākāśam abhitapati tadāhur niśocati nitapati varṣiṣyati iti /
ChU, 7, 11, 1.4 tad etad ūrdhvābhiś ca tiraścībhiś ca vidyudbhir āhrādāś caranti tasmād āhur vidyotate stanayati varṣiṣyati iti /
ChU, 7, 11, 2.5 tejaso vāva bhūyo 'stīti /
ChU, 7, 12, 1.1 ākāśo vāva tejaso bhūyān /
ChU, 7, 12, 2.5 ākāśād vāva bhūyo 'stīti /
ChU, 7, 13, 1.1 smaro vāvākāśād bhūyaḥ /
ChU, 7, 13, 1.3 yadā vāva te smareyur atha śṛṇuyur atha manvīrann atha vijānīran /
ChU, 7, 13, 2.4 smarād vāva bhūyo 'stīti /
ChU, 7, 14, 1.1 āśā vāva smarād bhūyasī /
ChU, 7, 15, 1.1 prāṇo vāva āśāyā bhūyān /
ChU, 7, 15, 1.2 yathā arā nābhau samarpitā evam asmin prāṇe sarvaṃ samarpitam /
ChU, 7, 15, 2.1 sa yadi pitaraṃ mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ vā brāhmaṇaṃ vā kiṃcid bhṛśam iva pratyāha /
ChU, 7, 15, 2.1 sa yadi pitaraṃ vā mātaraṃ bhrātaraṃ vā svasāraṃ vācāryaṃ vā brāhmaṇaṃ vā kiṃcid bhṛśam iva pratyāha /
ChU, 7, 15, 2.1 sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ svasāraṃ vācāryaṃ vā brāhmaṇaṃ vā kiṃcid bhṛśam iva pratyāha /
ChU, 7, 15, 2.1 sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ vā brāhmaṇaṃ vā kiṃcid bhṛśam iva pratyāha /
ChU, 7, 15, 2.1 sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ brāhmaṇaṃ vā kiṃcid bhṛśam iva pratyāha /
ChU, 7, 15, 2.1 sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ vā brāhmaṇaṃ kiṃcid bhṛśam iva pratyāha /
ChU, 7, 24, 1.6 sve mahimni yadi na mahimnīti //
ChU, 7, 26, 1.1 tasya ha etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti //
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate kiṃ tato 'tiśiṣyata iti //
ChU, 8, 6, 5.3 sa om iti hod vā mīyate /
ChU, 8, 6, 5.3 sa om iti vā hod mīyate /
ChU, 8, 8, 4.2 anupalabhyātmānam ananuvidya vrajato yatara etadupaniṣado bhaviṣyanti devā asurā vā te parābhaviṣyantīti /
ChU, 8, 8, 4.2 anupalabhyātmānam ananuvidya vrajato yatara etadupaniṣado bhaviṣyanti devā vā asurā te parābhaviṣyantīti /
ChU, 8, 12, 1.1 maghavan martyaṃ idaṃ śarīram āttaṃ mṛtyunā /
ChU, 8, 12, 1.5 aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ //
ChU, 8, 12, 3.3 sa tatra paryeti jakṣat krīḍan ramamāṇaḥ strībhir yānair vā jñātibhir vā nopajanaṃ smarann idaṃ śarīram /
ChU, 8, 12, 3.3 sa tatra paryeti jakṣat krīḍan ramamāṇaḥ strībhir vā yānair jñātibhir vā nopajanaṃ smarann idaṃ śarīram /
ChU, 8, 12, 3.3 sa tatra paryeti jakṣat krīḍan ramamāṇaḥ strībhir vā yānair vā jñātibhir nopajanaṃ smarann idaṃ śarīram /
ChU, 8, 12, 6.1 taṃ etaṃ devā ātmānam upāsate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 8.0 gaur vājo 'śvābhāve //
DrāhŚS, 7, 1, 11.0 sarve vābhimṛśeyuḥ //
DrāhŚS, 7, 1, 20.0 pūrveṇa //
DrāhŚS, 7, 1, 31.0 anuṣṭupchandasā //
DrāhŚS, 7, 1, 32.0 acchandasā //
DrāhŚS, 7, 1, 33.0 saṃdhivad //
DrāhŚS, 7, 2, 4.0 kaṃse camase drapsān avadhāya dakṣiṇāgnāvupasādayet //
DrāhŚS, 7, 3, 17.0 prāñcam udañcaṃ voccāraṃ kurvīran //
DrāhŚS, 7, 3, 26.0 dīkṣopasatsu //
DrāhŚS, 7, 3, 27.0  satrāntāt //
DrāhŚS, 7, 4, 4.0 dīkṣānupūrvyeṇa sarveṣu //
DrāhŚS, 7, 4, 8.0 madhyamasya rātriparyāyasya daivodāsaṃ hotṛṣāma syād aurdhvasadmanaṃ //
DrāhŚS, 7, 4, 12.0 sakṛd dvir yaśaḥ purastāt tathopariṣṭād bharga itareṣvaparam //
DrāhŚS, 8, 1, 3.0 atirātracaturviṃśanavāhavratātirātrā yathāsthānaṃ syuḥ śeṣo jyotiṣṭomena //
DrāhŚS, 8, 1, 4.0 atra goāyuṣī daśarātram ityupāharet sa saṃvatsaraprabarhaḥ śaṅkhāhutam iti ca //
DrāhŚS, 8, 1, 10.0 rathantarapṛṣṭhaṃ bṛhadanuṣṭupkam //
DrāhŚS, 8, 1, 12.0 ṣaṭtriṃśāni hotṛkasāmāni //
DrāhŚS, 8, 1, 13.0 pṛṣṭhānāṃ vāṣṭācatvāriṃśāni //
DrāhŚS, 8, 1, 14.0 sarvāṇi triṃśāni stotrāṇi //
DrāhŚS, 8, 1, 15.0 vyatyāsaṃ triṇavatrayastriṃśau //
DrāhŚS, 8, 1, 21.0 ājyapratipadau //
DrāhŚS, 8, 1, 23.0 pārthayāme bārhatānām //
DrāhŚS, 8, 3, 11.0 audalasthāne vāṅnidhanaṃ krauñcam //
DrāhŚS, 8, 4, 11.0 tad vaikatrikastomam //
DrāhŚS, 8, 4, 13.0 gāyatraṃ gāyatryāmāśvam aiḍaṃ bṛhatyāṃ goṣṭho //
DrāhŚS, 8, 4, 16.0 prathamaṃ vābhiplavapañcāhaṃ kṛtvā māsānte savanavidhaḥ paśuḥ //
DrāhŚS, 8, 4, 18.0 prathamaṃ vābhiplavapañcāhaṃ kuryuḥ //
DrāhŚS, 8, 4, 19.0 ahanī samasyeyur abhiplavapṛṣṭhyayoḥ sāṃnipātike //
DrāhŚS, 8, 4, 22.0 saptadaśa //
DrāhŚS, 8, 4, 23.0 vyatyāsaṃ pūrṇonān //
DrāhŚS, 8, 4, 27.0 savanavidhena paśunā yajeran //
DrāhŚS, 9, 1, 1.0 pṛṣṭhye ratham ativaheyuḥ paścāt prāñcaṃ dakṣiṇato vodañcaṃ bahirvedi rathantarasya stotre //
DrāhŚS, 9, 1, 3.0 upavājayamānā vairūpeṇa stuvīrann upavājyamānā //
DrāhŚS, 9, 1, 16.2 samanyā yantīti samudraṃ vaḥ prahiṇomīti vā //
DrāhŚS, 9, 1, 16.2 samanyā yantīti vā samudraṃ vaḥ prahiṇomīti //
DrāhŚS, 9, 1, 17.0 sarvair //
DrāhŚS, 9, 2, 4.0 saharṣabhā iti //
DrāhŚS, 9, 2, 5.0 ubhābhyāṃ //
DrāhŚS, 9, 2, 9.0 sarpirmadhubhyām ṛtvijo bhojayed ahīneṣvanyatareṇa //
DrāhŚS, 9, 3, 4.0 mokṣasomasāmanī gāyatrasyottarayor agner arkas tisṛṣviti //
DrāhŚS, 9, 3, 12.0 dīrghatamaso 'rko 'ntyaḥ sāmarājaṃ //
DrāhŚS, 9, 4, 15.0 tarke kathayeyur yathāśvatrirātra iti śāṇḍilyaḥ //
DrāhŚS, 9, 4, 18.0 api vādhvaryubahvṛcānāṃ kiṃcit syāt //
DrāhŚS, 9, 4, 22.0 atha japeyur iha dhṛtir iha svadhṛtir iha rantir iha ramadhvaṃ mayi dhṛtirmayi svadhṛtirmayi ramo mayi ramadhvamiti vobhau vā //
DrāhŚS, 9, 4, 22.0 atha japeyur iha dhṛtir iha svadhṛtir iha rantir iha ramadhvaṃ mayi dhṛtirmayi svadhṛtirmayi ramo mayi ramadhvamiti vobhau //
DrāhŚS, 10, 2, 7.0 anyaṃ vābhiharantam anumantrayetottiṣṭha rājan parivarmāsyaśvayukto ratho vitato daiva ākhaṇo viśāṃ rājā brāhmaṇa edhi gopteti //
DrāhŚS, 10, 3, 5.0 anyaṃ ghnantam anumantrayeta //
DrāhŚS, 11, 1, 2.0 tasya daśasu paścācchidreṣu daśa daśa tantryo baddhāḥ syur mauñjyo dārbhyo //
DrāhŚS, 11, 3, 17.0 gṛhapater dāsyo 'bhīṣṭā navān udaharaṇān pūrayitvā pradakṣiṇaṃ mārjālīyaṃ parīyur hai mahā3 idaṃ madhvidaṃ madhviti vadatyaḥ //
DrāhŚS, 11, 3, 18.0 pañcāvarārdhyāḥ pañcaśataṃ parārdhyāḥ pañcaviṃśatir //
DrāhŚS, 11, 4, 4.0 caturviṃśena stutvā madhyamām ahiṃkṛtāṃ tṛcasya prastuyāt //
DrāhŚS, 11, 4, 20.0 tasmin saṃsthite prāñca udañco gatvā pṛthagudagavasānīyābhir iṣṭibhir āhitāgnayo yajeran //
DrāhŚS, 11, 4, 24.0 dvādaśarātramahorātrau //
DrāhŚS, 11, 4, 25.0 yāvad sunuyur yāvad vā sunuyuḥ //
DrāhŚS, 11, 4, 25.0 yāvad vā sunuyur yāvad sunuyuḥ //
DrāhŚS, 12, 1, 8.0 tūṣṇīṃ pākayajñe dakṣiṇāmom iti pratigṛhṇīyāt //
DrāhŚS, 12, 1, 11.0 ubhayor yathotsāhaṃ //
DrāhŚS, 12, 1, 35.1 api rahasyānyeva manasā gāyet /
DrāhŚS, 12, 2, 24.0 paridhyorvā sandhim //
DrāhŚS, 12, 2, 25.0 srucāṃ vāgrāṇi //
DrāhŚS, 12, 2, 26.0 utkaraṃ //
DrāhŚS, 12, 2, 32.0 tāsveva praṇīyamānāsv ā haviṣkṛtaḥ stambayajuṣaś cādhyā samidhaḥ prasthānīyāyā iti //
DrāhŚS, 12, 2, 33.0 yatra vādhvaryubahvṛcau ceṣṭetām //
DrāhŚS, 12, 2, 34.0 yatra na ceṣṭetāṃ vāgyataḥ prāyastveva syāt //
DrāhŚS, 12, 3, 3.0 avelāyāṃ cedvyāharedayajñiyaṃ vāpadyetaitā eva vyāhṛtīranuprekṣeta //
DrāhŚS, 12, 3, 4.0 idaṃ viṣṇuriti varcam //
DrāhŚS, 12, 3, 16.0 yathāhṛtaṃ pratihārayet //
DrāhŚS, 12, 3, 22.0 prajāpaterbhāgo'sīti //
DrāhŚS, 12, 4, 2.0 sarvānumantraṇena //
DrāhŚS, 12, 4, 17.1 varaḥ saptamo dakṣiṇānāṃ trayodaśo pañcaviṃśo vā /
DrāhŚS, 12, 4, 17.1 varaḥ saptamo dakṣiṇānāṃ trayodaśo vā pañcaviṃśo /
DrāhŚS, 12, 4, 22.1 yan me retaḥ prasicyate yad me 'pigacchati yad vā jāyate punas tena mā śivam āviśa /
DrāhŚS, 12, 4, 22.1 yan me retaḥ prasicyate yad vā me 'pigacchati yad jāyate punas tena mā śivam āviśa /
DrāhŚS, 12, 4, 22.5 ṛtūnāṃ tvā vājināṃ vājinaṃ bhakṣayāmīti vobhābhyāṃ vobhābhyāṃ vā //
DrāhŚS, 12, 4, 22.5 ṛtūnāṃ tvā vājināṃ vājinaṃ bhakṣayāmīti vobhābhyāṃ vobhābhyāṃ vā //
DrāhŚS, 12, 4, 22.5 ṛtūnāṃ tvā vājināṃ vājinaṃ bhakṣayāmīti vobhābhyāṃ vobhābhyāṃ //
DrāhŚS, 13, 3, 3.3 jāmī kumārī yā syāt patikāmā sāpi parīyāt /
DrāhŚS, 13, 3, 7.0 tasya vaiva santaṃ pāṇāvālabheta //
DrāhŚS, 14, 1, 11.0 abhihuta uttareṇa somavahanaṃ gatvā prāgvā padābhihomād dakṣiṇena yatra rājānaṃ kreṣyantaḥ syustatra gatvā tūṣṇīm upaviśet //
DrāhŚS, 14, 4, 18.0 vedikarmaprabhṛti vāgnīṣomapraṇayanāt praṇayanāt //
DrāhŚS, 15, 2, 7.0 apararātra ājyāni grahīṣyataḥ pūrveṇa gatvāgniṃ ca paścimena yajuṣopaviśet //
DrāhŚS, 15, 2, 13.0 ā paridhānīyāyāḥ //
DrāhŚS, 15, 2, 14.0 ā vopāṃśvantaryāmayor homāt //
DrāhŚS, 15, 2, 15.0 ā bahiṣpavamānāt //
DrāhŚS, 15, 3, 6.0 bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa om ity etad vādhikaṃ kuryād oṃkāraṃ vā //
DrāhŚS, 15, 3, 6.0 bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa om ity etad vādhikaṃ kuryād oṃkāraṃ //
DrāhŚS, 15, 3, 12.0 pareṇa tannikāmanāt //
DrāhŚS, 15, 3, 13.0 mānasavad vātiriktasāmānyāt //
DrāhŚS, 15, 3, 14.0 sarvānumantraṇena vānuktatvāt //
DrāhŚS, 15, 4, 10.0 āsṛteṣu //
DrāhŚS, 15, 4, 11.0 sarvatra yathādhītam //
DrāhŚS, 15, 4, 13.0 parivartya gāyed gītvā vā parivartayet //
DrāhŚS, 15, 4, 13.0 parivartya vā gāyed gītvā parivartayet //
DrāhŚS, 15, 4, 14.0 gāyato vānyaḥ parivartayet //
DrāhŚS, 15, 4, 23.0 vāgdevī somasya tṛpyatviti //
DrāhŚS, 15, 4, 24.0 ubhābhyāṃ vobhābhyāṃ vā //
DrāhŚS, 15, 4, 24.0 ubhābhyāṃ vobhābhyāṃ //
Gautamadharmasūtra
GautDhS, 1, 1, 7.0 navame pañcame kāmyam //
GautDhS, 1, 1, 25.0 yajñiyo sarveṣām //
GautDhS, 1, 1, 35.0 utsargo vātyantopahatānām //
GautDhS, 1, 1, 36.0 prāṅmukha udaṅmukho śaucam ārabheta //
GautDhS, 1, 1, 37.0 śucau deśe āsīno dakṣiṇaṃ bāhuṃ jānvantarākṛtvā yajñopavīty ā maṇibandhanāt pāṇī prakṣālya vāgyato hṛdayaspṛśas triś catur vāpa ācāmet //
GautDhS, 1, 1, 57.0 anujñāta upaviśet prāṅmukho dakṣiṇataḥ śiṣya udaṅmukho //
GautDhS, 1, 2, 46.1 pratidvādaśa sarveṣu //
GautDhS, 1, 2, 47.1 grahaṇāntaṃ //
GautDhS, 1, 2, 49.1 kṛtvānujñātasya snānam //
GautDhS, 1, 3, 7.1 gurvabhāve tadapatyavṛttis tadabhāve vṛddhe sabrahmacāriṇyagnau //
GautDhS, 1, 3, 21.1 muṇḍaḥ śikhī //
GautDhS, 1, 4, 18.1 varṇāntaragamanam utkarṣāpakarṣābhyāṃ saptame pañcame vācāryāḥ //
GautDhS, 1, 5, 2.1 sarvatra pratiṣiddhavarjam //
GautDhS, 1, 5, 6.1 bhāryādir agnir dāyādir //
GautDhS, 1, 5, 30.1 nityaṃ saṃskāraviśiṣṭam //
GautDhS, 1, 6, 12.1 nāma vāsya varjayet //
GautDhS, 1, 8, 10.1 ṣaṭsu //
GautDhS, 1, 9, 13.1 na vāyvagniviprādityāpo devatā gāś ca pratipaśyan mūtrapurīṣāmedhyān vyudasyet //
GautDhS, 1, 9, 19.1 brāhmaṇena saha sambhāṣeta //
GautDhS, 1, 9, 61.1 snāyād //
GautDhS, 1, 9, 67.1 manasā tatsamagram ācāram anupālayed āpatkalpaḥ //
GautDhS, 2, 1, 5.1 kṛṣivāṇijye vāsvayaṃkṛte //
GautDhS, 2, 1, 24.1 rājño balidānaṃ karṣakairdaśamam aṣṭamaṃ ṣaṣṭhaṃ //
GautDhS, 2, 1, 46.1 kośād dadyāt //
GautDhS, 2, 1, 48.1 samāvṛtter //
GautDhS, 2, 2, 3.1 trayyām ānvīkṣikyā vābhivinītaḥ //
GautDhS, 2, 3, 49.1 anujñānaṃ vedavitsamavāyavacanād vedavitsamavāyavacanāt //
GautDhS, 2, 4, 16.1 sarvaṃ bhūmau //
GautDhS, 2, 4, 26.1 rājā prāḍvivāko brāhmaṇo śāstravit //
GautDhS, 2, 5, 13.1 piṇḍanivṛttiḥ saptame pañcame //
GautDhS, 2, 5, 15.1 mātāpitros tat mātur //
GautDhS, 2, 5, 17.1 tryahaṃ //
GautDhS, 2, 5, 24.1 ārtavīr //
GautDhS, 2, 5, 26.1 tryahaṃ //
GautDhS, 2, 5, 28.1 avaraś ced varṇaḥ pūrvavarṇam upaspṛśet pūrvo vāvaraṃ tatra śavoktam āśaucam //
GautDhS, 2, 6, 3.1 pañcamīprabhṛtiṣu vāparapakṣasya //
GautDhS, 2, 6, 4.1 yathāśraddhaṃ sarvasmin //
GautDhS, 2, 6, 5.1 dravyadeśabrāhmaṇasaṃnidhāne vākālaniyamaḥ //
GautDhS, 2, 6, 8.1 yathotsāhaṃ //
GautDhS, 2, 6, 19.1 pitrā vākāmena vibhaktān //
GautDhS, 2, 6, 26.1 tilair vikiret //
GautDhS, 2, 6, 27.1 paṅktipāvano śamayet //
GautDhS, 2, 7, 1.1 śrāvaṇādi vārṣikaṃ proṣṭhapadīṃ vopākṛtyādhīyīta chandāṃsi //
GautDhS, 2, 7, 2.1 ardhapañcamān māsān pañca dakṣiṇāyanaṃ //
GautDhS, 2, 7, 4.1 dvaimāsyo niyamaḥ //
GautDhS, 2, 7, 36.1 dvyahaṃ //
GautDhS, 2, 9, 6.1 piṇḍagotrarṣisaṃbandhebhyo yonimātrād //
GautDhS, 2, 9, 13.1 dvayor //
GautDhS, 3, 1, 17.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo dvau vaikaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra iti kālāḥ //
GautDhS, 3, 1, 17.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo vā dvau vaikaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra iti kālāḥ //
GautDhS, 3, 2, 4.1 dāsaḥ karmakaro vāvakarād amedhyapātram ānīya dāsīghaṭāt pūrayitvā dakṣiṇāmukho yadā viparyasyed amukam anudakaṃ karomi iti nāmagrāham //
GautDhS, 3, 2, 10.1 yas tu prāyaścittena śudhyet tasmiñ śuddhe śātakumbhamayaṃ pātraṃ puṇyatamāddhradāt pūrayitvā sravantībhyo tata enam apa upasparśayeyuḥ //
GautDhS, 3, 4, 3.1 lakṣyaṃ syāt janye śastrabhṛtām //
GautDhS, 3, 4, 4.1 khaṭvāṅgakapālapāṇir dvādaśa saṃvatsarān brahmacārī bhaikṣāya grāmaṃ praviśet karmācakṣāṇaḥ //
GautDhS, 3, 4, 7.1 prāṇalābhe tannimitte brāhmaṇasya //
GautDhS, 3, 4, 9.1 aśvamedhāvabhṛthe //
GautDhS, 3, 4, 22.1 api vāsthanvatām ekaikasmin kiṃcid dadyāt //
GautDhS, 3, 4, 32.1 yathāsthānaṃ gamayet //
GautDhS, 3, 5, 9.1 sūrmīṃ śliṣyejjvalantīm //
GautDhS, 3, 5, 10.1 liṅgaṃ savṛṣaṇam utkṛtya añjalāv ādhāya dakṣiṇāpratīcīṃ vrajed ajihmam ā śarīranipātāt //
GautDhS, 3, 5, 16.1 yathoktaṃ //
GautDhS, 3, 5, 20.1 retaḥskandane bhaye roge svapne 'gnīndhanabhaikṣacaraṇāni saptarātram akṛtvājyahomaḥ samidho vāretasyābhyām //
GautDhS, 3, 5, 23.1 abhojyabhojane 'medhyaprāśane niṣpurīṣībhāvaḥ //
GautDhS, 3, 5, 25.1 saptarātraṃ svayaṃ śīrṇāny upabhuñjānaḥ phalāny anatikrāman //
GautDhS, 3, 6, 2.1 caturṛcaṃ taratsamandīty apsu japed apratigrāhyaṃ pratijighṛkṣan pratigṛhya //
GautDhS, 3, 6, 6.1 payovrato daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
GautDhS, 3, 6, 10.1 tadvrata eva brahmahatyāsurāpānasteyagurutalpeṣu prāṇāyāmais tānto 'ghamarṣaṇaṃ japan samam aśvamedhāvabhṛthenedaṃ ca prāyaścittam //
GautDhS, 3, 6, 11.1 sāvitrīṃ sahasrakṛtva āvartayan punītehaivātmānam //
GautDhS, 3, 6, 12.1 antarjale vāghamarṣaṇaṃ trir āvartayansarvapāpebhyo vimucyate //
GautDhS, 3, 7, 8.1 anārjavapaiśunapratiṣiddhācārān ādyaprāśaneṣu śūdrāyāṃ ca retaḥ siktvā ayonau ca doṣavati ca karmaṇy api saṃdhipūrve 'bliṅgābhir apa upaspṛśed vāruṇībhir anyair pavitraiḥ //
GautDhS, 3, 7, 10.1 sarvāsv apo vācāmed ahaś ca mādityāś ca punātviti prātā rātriś ca mā varuṇaś ca punātviti sāyam //
GautDhS, 3, 7, 11.1 aṣṭo samidha ādadhyād devakṛtasyeti hutvaiva sarvasmād enaso mucyate //
GautDhS, 3, 9, 9.1 namaḥ svāheti sarvān //
GautDhS, 3, 10, 3.1 sarvaṃ pūrvajasyetarān bibhṛyāt pitṛvat //
GautDhS, 3, 10, 9.1 ekaikaṃ dhanarūpaṃ kāmyaṃ pūrvaḥ pūrvo labhate //
GautDhS, 3, 10, 14.1 samadhā jyaiṣṭhineyena yavīyasām //
GautDhS, 3, 10, 15.1 pratimātṛ svasvavarge bhāgaviśeṣaḥ //
GautDhS, 3, 10, 20.1 bījaṃ lipseta //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 8.0 jāyāyā pāṇiṃ jighṛkṣan //
GobhGS, 1, 1, 9.0 anuguptā apo 'pāhṛtya prāgudakpravaṇaṃ deśaṃ samaṃ parisamuhyopalipya madhyataḥ prācīṃ lekhām ullikhyodīcīṃ ca saṃhatāṃ paścān madhye prācīs tisra ullikhyābhyukṣet //
GobhGS, 1, 1, 12.0 prete gṛhapatau parameṣṭhikaraṇam //
GobhGS, 1, 1, 14.0 darśe paurṇamāse vāgnisamādhānaṃ kurvīta //
GobhGS, 1, 1, 14.0 darśe vā paurṇamāse vāgnisamādhānaṃ kurvīta //
GobhGS, 1, 1, 15.0 vaiśyakulād vāmbarīṣād vāgnim āhṛtyābhyādadhyāt //
GobhGS, 1, 1, 15.0 vaiśyakulād vāmbarīṣād vāgnim āhṛtyābhyādadhyāt //
GobhGS, 1, 1, 16.0 api bahuyājina evāgārād brāhmaṇasya vā rājanyasya vā vaiśyasya vā //
GobhGS, 1, 1, 16.0 api vā bahuyājina evāgārād brāhmaṇasya rājanyasya vā vaiśyasya vā //
GobhGS, 1, 1, 16.0 api vā bahuyājina evāgārād brāhmaṇasya vā rājanyasya vaiśyasya vā //
GobhGS, 1, 1, 16.0 api vā bahuyājina evāgārād brāhmaṇasya vā rājanyasya vā vaiśyasya //
GobhGS, 1, 1, 17.0 api vānyaṃ mathitvābhyādadhyāt //
GobhGS, 1, 1, 20.0 sa yad evāntyāṃ samidham abhyādadhāti jāyāyā pāṇiṃ jighṛkṣan juhoti tam abhisaṃyacchet //
GobhGS, 1, 1, 25.0 api sāyam //
GobhGS, 1, 1, 26.0 api kumbhād vā maṇikād vā gṛhṇīyāt //
GobhGS, 1, 1, 26.0 api vā kumbhād maṇikād vā gṛhṇīyāt //
GobhGS, 1, 1, 26.0 api vā kumbhād vā maṇikād gṛhṇīyāt //
GobhGS, 1, 1, 28.0 purodayāt prātaḥ prāduṣkṛtyodite 'nudite prātarāhutiṃ juhuyāt //
GobhGS, 1, 2, 1.0 yajñopavītaṃ kurute sūtraṃ vastraṃ vāpi vā kuśarajjum eva //
GobhGS, 1, 2, 1.0 yajñopavītaṃ kurute sūtraṃ vastraṃ vāpi kuśarajjum eva //
GobhGS, 1, 3, 4.0 deva savitaḥ prasuveti pradakṣiṇam agniṃ paryukṣet sakṛd trir vā //
GobhGS, 1, 3, 4.0 deva savitaḥ prasuveti pradakṣiṇam agniṃ paryukṣet sakṛd vā trir //
GobhGS, 1, 3, 6.0 atha haviṣyasyānnasyāgnau juhuyāt kṛtasya vākṛtasya vā //
GobhGS, 1, 3, 6.0 atha haviṣyasyānnasyāgnau juhuyāt kṛtasya vākṛtasya //
GobhGS, 1, 3, 8.0 atha yadi dadhi payo yavāgūṃ kaṃsena vā carusthālyā vā sruveṇa vaiva //
GobhGS, 1, 3, 8.0 atha yadi dadhi payo yavāgūṃ vā kaṃsena carusthālyā vā sruveṇa vaiva //
GobhGS, 1, 3, 8.0 atha yadi dadhi payo yavāgūṃ vā kaṃsena vā carusthālyā sruveṇa vaiva //
GobhGS, 1, 3, 8.0 atha yadi dadhi payo yavāgūṃ vā kaṃsena vā carusthālyā vā sruveṇa vaiva //
GobhGS, 1, 3, 13.0 evam ata ūrdhvaṃ gṛhye 'gnau juhuyād hāvayed vājīvitāvabhṛthāt //
GobhGS, 1, 3, 13.0 evam ata ūrdhvaṃ gṛhye 'gnau juhuyād vā hāvayed vājīvitāvabhṛthāt //
GobhGS, 1, 4, 5.0 atha balīn hared bāhyato vāntar vā subhūmiṃ kṛtvā //
GobhGS, 1, 4, 5.0 atha balīn hared bāhyato vāntar subhūmiṃ kṛtvā //
GobhGS, 1, 4, 7.0 ekaikam vānunidhānam ubhayataḥ pariṣiñcet //
GobhGS, 1, 4, 10.0 athāparam baliṃ haret śayanam vādhivarcaṃ vā sa kāmāya vā balir bhavati manyave vā //
GobhGS, 1, 4, 10.0 athāparam baliṃ haret śayanam vādhivarcaṃ sa kāmāya vā balir bhavati manyave vā //
GobhGS, 1, 4, 10.0 athāparam baliṃ haret śayanam vādhivarcaṃ vā sa kāmāya balir bhavati manyave vā //
GobhGS, 1, 4, 10.0 athāparam baliṃ haret śayanam vādhivarcaṃ vā sa kāmāya vā balir bhavati manyave //
GobhGS, 1, 4, 16.0 api vānyo brāhmaṇaḥ //
GobhGS, 1, 4, 20.0 sarvasya tv evānnasyaitān balīn haret pitryasya svastyayanasya vārthārthasya vā //
GobhGS, 1, 4, 20.0 sarvasya tv evānnasyaitān balīn haret pitryasya vā svastyayanasya vārthārthasya vā //
GobhGS, 1, 4, 20.0 sarvasya tv evānnasyaitān balīn haret pitryasya vā svastyayanasya vārthārthasya //
GobhGS, 1, 5, 10.0 trayaḥ pūrṇamāsīkālā bhavanti saṃdhyā vāstamitoditā voccair vā //
GobhGS, 1, 5, 10.0 trayaḥ pūrṇamāsīkālā bhavanti saṃdhyā vāstamitoditā voccair vā //
GobhGS, 1, 5, 10.0 trayaḥ pūrṇamāsīkālā bhavanti saṃdhyā vāstamitoditā voccair //
GobhGS, 1, 5, 12.0 pṛthag evaitasya jñānasyādhyāyo bhavati adhīyīta tadvidbhyo vā parvāgamayeta //
GobhGS, 1, 5, 12.0 pṛthag evaitasya jñānasyādhyāyo bhavati adhīyīta vā tadvidbhyo parvāgamayeta //
GobhGS, 1, 5, 14.0 athedhmān upakalpayate khādirān pālāśān vā //
GobhGS, 1, 5, 14.0 athedhmān upakalpayate khādirān vā pālāśān //
GobhGS, 1, 5, 19.0 ājyaṃ sthālīpākīyān vrīhīn yavān vā carusthālīṃ mekṣaṇaṃ sruvam anuguptā apa iti //
GobhGS, 1, 5, 19.0 ājyaṃ sthālīpākīyān vrīhīn vā yavān carusthālīṃ mekṣaṇaṃ sruvam anuguptā apa iti //
GobhGS, 1, 6, 6.0 tau khalu jāgranmiśrāv evaitāṃ rātriṃ vihareyātām itihāsamiśreṇa kenacid vā //
GobhGS, 1, 6, 6.0 tau khalu jāgranmiśrāv evaitāṃ rātriṃ vihareyātām itihāsamiśreṇa vā kenacid //
GobhGS, 1, 6, 19.0 yadyayajñiyāṃ vācaṃ vaded vaiṣṇavīm ṛcaṃ yajur japet //
GobhGS, 1, 6, 20.0 api namo viṣṇava ity evaṃ brūyāt //
GobhGS, 1, 6, 21.0 yady u vā ubhayaṃ cikīrṣeddhautraṃ caiva brahmatvaṃ caivaitenaiva kalpena chattraṃ vottarāsaṅgaṃ vodakamaṇḍaluṃ darbhavaṭuṃ vā brahmāsane nidhāya tenaiva pratyāvrajyāthānyacceṣṭet //
GobhGS, 1, 6, 21.0 yady u vā ubhayaṃ cikīrṣeddhautraṃ caiva brahmatvaṃ caivaitenaiva kalpena chattraṃ vottarāsaṅgaṃ vodakamaṇḍaluṃ darbhavaṭuṃ vā brahmāsane nidhāya tenaiva pratyāvrajyāthānyacceṣṭet //
GobhGS, 1, 6, 21.0 yady u vā ubhayaṃ cikīrṣeddhautraṃ caiva brahmatvaṃ caivaitenaiva kalpena chattraṃ vottarāsaṅgaṃ vodakamaṇḍaluṃ darbhavaṭuṃ brahmāsane nidhāya tenaiva pratyāvrajyāthānyacceṣṭet //
GobhGS, 1, 7, 2.0 atha havir nirvapati vrīhīn yavān vā kaṃsena vā carusthālyā vā //
GobhGS, 1, 7, 2.0 atha havir nirvapati vrīhīn vā yavān kaṃsena vā carusthālyā vā //
GobhGS, 1, 7, 2.0 atha havir nirvapati vrīhīn vā yavān vā kaṃsena carusthālyā vā //
GobhGS, 1, 7, 2.0 atha havir nirvapati vrīhīn vā yavān vā kaṃsena vā carusthālyā //
GobhGS, 1, 7, 10.0 sarvatas trivṛtaṃ pañcavṛtaṃ //
GobhGS, 1, 7, 13.0 paścād vāstīrya dakṣiṇataḥ prāñcaṃ prakarṣati tathottareṇa //
GobhGS, 1, 7, 16.0 paridhīn apy eke kurvanti śāmīlān pārṇān //
GobhGS, 1, 7, 18.0 bhave na syād ity eke //
GobhGS, 1, 7, 20.0 sarpis tailaṃ dadhi payo yavāgūm //
GobhGS, 1, 8, 10.0 sakṛd trir vaitenaiva kalpena //
GobhGS, 1, 8, 10.0 sakṛd vā trir vaitenaiva kalpena //
GobhGS, 1, 8, 20.0 prakṣālya vainenoddhṛtya bhuñjīta //
GobhGS, 1, 8, 23.0 āgneyo vāgnīṣomīyo vāhitāgneḥ paurṇamāsyām //
GobhGS, 1, 8, 23.0 āgneyo vāgnīṣomīyo vāhitāgneḥ paurṇamāsyām //
GobhGS, 1, 8, 24.0 aindro vaindrāgno vā māhendro vāmāvāsyāyām //
GobhGS, 1, 8, 24.0 aindro vaindrāgno māhendro vāmāvāsyāyām //
GobhGS, 1, 8, 24.0 aindro vaindrāgno vā māhendro vāmāvāsyāyām //
GobhGS, 1, 8, 25.0 api vāhitāgner apy ubhayor darśapūrṇamāsayor āgneya eva syāt //
GobhGS, 1, 8, 27.0 tata eva barhiṣaḥ kuśamuṣṭim ādāyājye haviṣi vā trir avadadhyād agrāṇi madhyāni mūlānīty aktaṃ rihāṇā vyantu vaya iti //
GobhGS, 1, 8, 27.0 tata eva barhiṣaḥ kuśamuṣṭim ādāyājye vā haviṣi trir avadadhyād agrāṇi madhyāni mūlānīty aktaṃ rihāṇā vyantu vaya iti //
GobhGS, 1, 9, 7.0 kaṃsaṃ camasaṃ vānnasya pūrayitvā kṛtasya vākṛtasya vāpi vā phalānām evaitaṃ pūrṇapātram ity ācakṣate //
GobhGS, 1, 9, 7.0 kaṃsaṃ camasaṃ vānnasya pūrayitvā kṛtasya vākṛtasya vāpi vā phalānām evaitaṃ pūrṇapātram ity ācakṣate //
GobhGS, 1, 9, 7.0 kaṃsaṃ camasaṃ vānnasya pūrayitvā kṛtasya vākṛtasya vāpi vā phalānām evaitaṃ pūrṇapātram ity ācakṣate //
GobhGS, 1, 9, 7.0 kaṃsaṃ camasaṃ vānnasya pūrayitvā kṛtasya vākṛtasya vāpi phalānām evaitaṃ pūrṇapātram ity ācakṣate //
GobhGS, 1, 9, 13.0 atha yadi gṛhye 'gnau sāyaṃprātarhomayor darśapūrṇamāsayor vā havyaṃ vā hotāraṃ vā nādhigacchet kathaṃ kuryād iti //
GobhGS, 1, 9, 13.0 atha yadi gṛhye 'gnau sāyaṃprātarhomayor vā darśapūrṇamāsayor havyaṃ vā hotāraṃ vā nādhigacchet kathaṃ kuryād iti //
GobhGS, 1, 9, 13.0 atha yadi gṛhye 'gnau sāyaṃprātarhomayor vā darśapūrṇamāsayor vā havyaṃ hotāraṃ vā nādhigacchet kathaṃ kuryād iti //
GobhGS, 1, 9, 13.0 atha yadi gṛhye 'gnau sāyaṃprātarhomayor vā darśapūrṇamāsayor vā havyaṃ vā hotāraṃ nādhigacchet kathaṃ kuryād iti //
GobhGS, 1, 9, 15.0 etenaivāvakāśena havyaṃ hotāraṃ vā lipseta //
GobhGS, 1, 9, 15.0 etenaivāvakāśena havyaṃ vā hotāraṃ lipseta //
GobhGS, 1, 9, 16.0 api yajñiyānām evauṣadhivanaspatīnāṃ phalāni vā palāśāni vā śrapayitvā juhuyāt //
GobhGS, 1, 9, 16.0 api vā yajñiyānām evauṣadhivanaspatīnāṃ phalāni palāśāni vā śrapayitvā juhuyāt //
GobhGS, 1, 9, 16.0 api vā yajñiyānām evauṣadhivanaspatīnāṃ phalāni vā palāśāni śrapayitvā juhuyāt //
GobhGS, 2, 1, 10.0 klītakair yavair māṣair vāplutāṃ suhṛt surottamena saśarīrāṃ trir mūrdhany abhiṣiñcet kāma veda te nāma mado nāmāsīti samānayāmum iti patināma gṛhṇīyāt svāhākārāntābhir upastham uttarābhyāṃ plāvayet //
GobhGS, 2, 1, 20.0 paścād agneḥ saṃveṣṭitaṃ kaṭam evaṃjātīyaṃ vānyat padā pravartayantīṃ vācayet pra me patiyānaḥ panthāḥ kalpatām iti //
GobhGS, 2, 2, 3.0 pūrvā mātā lājān ādāya bhrātā vadhūm ākrāmayed aśmānaṃ dakṣiṇena prapadena //
GobhGS, 2, 2, 8.0 hute patir yathetaṃ parivrajya pradakṣiṇam agniṃ pariṇayati mantravān brāhmaṇaḥ kanyalā pitṛbhya iti //
GobhGS, 2, 3, 19.0 śvo bhūte samaśanīyaṃ sthālīpākaṃ kurvīta //
GobhGS, 2, 4, 9.0 phalāni //
GobhGS, 2, 6, 6.0 prāgudīcyāṃ diśi nyagrodhaśuṅgām ubhayataḥphalām asrāmām akṛmiparisṛptāṃ triḥsaptair yavair māṣair parikrīyotthāpayet //
GobhGS, 2, 6, 9.0 dṛṣadaṃ prakṣālya brahmacārī vratavatī brahmabandhuḥ kumārī vāpratyāharantī pinaṣṭi //
GobhGS, 2, 6, 9.0 dṛṣadaṃ prakṣālya brahmacārī vratavatī vā brahmabandhuḥ kumārī vāpratyāharantī pinaṣṭi //
GobhGS, 2, 7, 2.0 caturthe māsi ṣaṣṭhe 'ṣṭame //
GobhGS, 2, 7, 21.0 jātarūpeṇa vādāya kumārasya mukhe juhoti medhāṃ te mitrāvaruṇāv ityetayarcā sadasaspatim adbhutam iti ca //
GobhGS, 2, 8, 8.0 jananād daśarātre vyuṣṭe śatarātre saṃvatsare nāmadheyakaraṇam //
GobhGS, 2, 8, 19.0 kumārasya māsi māsi saṃvatsare sāṃvatsarikeṣu parvasvagnīndrau dyāvāpṛthivī viśvān devāṃś ca yajeta //
GobhGS, 2, 8, 21.0 viproṣya jyeṣṭhasya putrasyobhābhyāṃ pāṇibhyāṃ mūrdhānaṃ parigṛhya japed yadā pitā ma iti vidyād upetasya vāṅgād aṅgāt sambhavasīti //
GobhGS, 2, 8, 21.0 viproṣya jyeṣṭhasya putrasyobhābhyāṃ pāṇibhyāṃ mūrdhānaṃ parigṛhya japed yadā vā pitā ma iti vidyād upetasya vāṅgād aṅgāt sambhavasīti //
GobhGS, 2, 8, 24.0 yathājyeṣṭhaṃ yathopalambhaṃ //
GobhGS, 2, 9, 4.0 ekaviṃśatir darbhapiñjūlya uṣṇodakakaṃsa audumbaraḥ kṣura ādarśo kṣurapāṇir nāpita iti dakṣiṇataḥ //
GobhGS, 2, 9, 13.0 viṣṇor daṃṣṭro 'sīty audumbaraṃ kṣuraṃ prekṣata ādarśaṃ //
GobhGS, 2, 9, 15.0 tā vāmena pāṇinā nigṛhya dakṣiṇena pāṇinaudumbaraṃ kṣuraṃ gṛhītvādarśaṃ vābhinidadhāti svadhite mainaṃ hiṃsīr iti //
GobhGS, 2, 10, 12.0 kṣaumaṃ śāṇaṃ vasanaṃ brāhmaṇasya kārpāsaṃ kṣatriyasyāvikaṃ vaiśyasya //
GobhGS, 2, 10, 14.0 alābhe sarvāṇi sarveṣām //
GobhGS, 2, 10, 24.0 devatāśrayaṃ nakṣatrāśrayaṃ vā //
GobhGS, 2, 10, 24.0 devatāśrayaṃ vā nakṣatrāśrayaṃ //
GobhGS, 2, 10, 43.0 mātaram evāgre dve cānye suhṛdau yāvatyo saṃnihitāḥ syuḥ //
GobhGS, 3, 1, 8.0 gaur vaiva sarveṣām //
GobhGS, 3, 2, 30.0 aniyamo kṛṣṇasthānāsanapanthabhakṣeṣu //
GobhGS, 3, 2, 33.0 sarvā vānte sarvasya //
GobhGS, 3, 2, 36.0 pariṇahanānte vānugāpayet //
GobhGS, 3, 2, 37.0 pariṇaddho vāgyato na bhuñjīta trirātram ahorātrau //
GobhGS, 3, 2, 38.0 api vāraṇye tiṣṭhed āstamayāt //
GobhGS, 3, 2, 48.0 aindraḥ sthālīpākas tasya juhuyād ṛcaṃ sāma yajāmaha ityetayarcā sadasaspatim adbhutam iti vobhābhyāṃ vā //
GobhGS, 3, 2, 48.0 aindraḥ sthālīpākas tasya juhuyād ṛcaṃ sāma yajāmaha ityetayarcā sadasaspatim adbhutam iti vobhābhyāṃ //
GobhGS, 3, 3, 15.0 prāṅ vodaṅ vā grāmān niṣkramya yā āpo 'navamehanīyās tā abhyetyopaspṛśya chandāṃsy ṛṣīn ācāryāṃś ca tarpayeyuḥ //
GobhGS, 3, 3, 15.0 prāṅ vodaṅ grāmān niṣkramya yā āpo 'navamehanīyās tā abhyetyopaspṛśya chandāṃsy ṛṣīn ācāryāṃś ca tarpayeyuḥ //
GobhGS, 3, 3, 31.0 vaṃśamadhyamayor maṇike bhinne vyāhṛtibhir juhuyāt //
GobhGS, 3, 3, 35.0 ājyalipte samidhau //
GobhGS, 3, 3, 36.0 japed laghuṣu //
GobhGS, 3, 4, 8.0 uttarataḥ purastād vācāryakulasya parivṛtaṃ bhavati //
GobhGS, 3, 4, 21.0 yathāliṅgaṃ viharan //
GobhGS, 3, 4, 31.0 goyuktaṃ ratham upasaṃkramya pakṣasī kūbarabāhū vābhimṛśed vanaspate vīḍvaṅgo hi bhūyā iti //
GobhGS, 3, 4, 33.0 prāṅ vodaṅ vābhiprayāya pradakṣiṇam āvṛtyopayāti //
GobhGS, 3, 4, 33.0 prāṅ vodaṅ vābhiprayāya pradakṣiṇam āvṛtyopayāti //
GobhGS, 3, 10, 3.0 āgneyī pitryā prājāpatyartudevatā vaiśvadevīti devatāvicārāḥ //
GobhGS, 3, 10, 35.0 sthālīpākāvṛtā vapām avadāya sviṣṭakṛdāvṛtā vāṣṭakāyai svāheti juhoti //
GobhGS, 4, 1, 19.0 api sthālīpākaṃ kurvīta //
GobhGS, 4, 1, 20.0 api gor grāsam āharet //
GobhGS, 4, 1, 21.0 api vāraṇye kakṣam upadhāya brūyād eṣā me 'ṣṭaketi //
GobhGS, 4, 2, 2.0 aparaśvo //
GobhGS, 4, 3, 28.0 yo teṣāṃ brāhmaṇānām ucchiṣṭabhāk syāt //
GobhGS, 4, 3, 32.0 praṇīte vāgnau //
GobhGS, 4, 3, 33.0 brāhmaṇaṃ bhojayet //
GobhGS, 4, 3, 34.0 gave dadyāt //
GobhGS, 4, 5, 10.0 trīṇi bhaktāni //
GobhGS, 4, 5, 25.0 aśaktau peyām anyataraṃ kālam //
GobhGS, 4, 7, 3.0 prācya udīcyo yatrāpaḥ pravarteran //
GobhGS, 4, 7, 13.0 maṇḍaladvīpasaṃmitaṃ //
GobhGS, 4, 7, 14.0 yatra śvabhrāḥ svayaṃkhātāḥ sarvato 'bhimukhāḥ syuḥ //
GobhGS, 4, 7, 28.0 ajena śvetena //
GobhGS, 4, 7, 30.0 pāyasena //
GobhGS, 4, 7, 43.0 saṃvatsare saṃvatsare navayajñayor //
GobhGS, 4, 8, 2.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe 'gnim upasamādhāya haye rāka ity ekaikayāñjalinā juhuyāt //
GobhGS, 4, 8, 2.0 prāṅ vodaṅ grāmān niṣkramya catuṣpathe 'gnim upasamādhāya haye rāka ity ekaikayāñjalinā juhuyāt //
GobhGS, 4, 8, 14.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe parvate vāraṇyair gomayaiḥ sthaṇḍilaṃ pratāpyāpohyāṅgārān mantraṃ manasānudrutya sarpir āsyena juhuyāt //
GobhGS, 4, 8, 14.0 prāṅ vodaṅ grāmān niṣkramya catuṣpathe parvate vāraṇyair gomayaiḥ sthaṇḍilaṃ pratāpyāpohyāṅgārān mantraṃ manasānudrutya sarpir āsyena juhuyāt //
GobhGS, 4, 8, 14.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe parvate vāraṇyair gomayaiḥ sthaṇḍilaṃ pratāpyāpohyāṅgārān mantraṃ manasānudrutya sarpir āsyena juhuyāt //
GobhGS, 4, 9, 3.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe 'gnim upasamādhāya //
GobhGS, 4, 9, 3.0 prāṅ vodaṅ grāmān niṣkramya catuṣpathe 'gnim upasamādhāya //
GobhGS, 4, 10, 4.0 yadā vārhayeyuḥ //
Gopathabrāhmaṇa
GB, 1, 1, 13, 15.0 yad vai yajñe 'kuśalā ṛtvijo bhavanty acaritino brahmacaryam aparāgyā //
GB, 1, 1, 14, 1.0 taṃ ha smaitam evaṃ vidvāṃsaṃ brahmāṇaṃ yajñaviriṣṭī yajñaviriṣṭino vety upādhāveran //
GB, 1, 1, 14, 1.0 taṃ ha smaitam evaṃ vidvāṃsaṃ brahmāṇaṃ yajñaviriṣṭī vā yajñaviriṣṭino vety upādhāveran //
GB, 1, 1, 33, 38.0 athotthāya prāvrājīd ity etad vā ahaṃ veda naitāsu yoniṣv ita etebhyo mithunebhyaḥ sambhūto brahmacārī mama purāyuṣaḥ preyād iti //
GB, 1, 2, 2, 23.0 iti veti vā mukhaṃ viparidhāpayet //
GB, 1, 2, 2, 23.0 iti veti mukhaṃ viparidhāpayet //
GB, 1, 2, 4, 21.0 taṃ ha sma tatputraṃ bhrātaraṃ vopatāpinam āhur upanayetainam iti //
GB, 1, 2, 4, 28.0 teṣāṃ ha sma vaiṣā puṇyā kīrtir gacchaty ā ha vā ayaṃ so 'dya gamiṣyatīti //
GB, 1, 2, 12, 1.0 tad yathā ha vā idaṃ yajamānaś ca yājayitāraś ca divaṃ brūyuḥ pṛthivīti pṛthivīṃ dyaur iti brūyus tad anyo nānujānāty etām evaṃ nānujānāti yad etad brūyāt //
GB, 1, 2, 14, 6.0 tad vā etad ātmā devayajanaṃ yad upavyāyacchamāno vānupavyāyacchamāno vā śarīram adhivasati //
GB, 1, 2, 14, 6.0 tad vā etad ātmā devayajanaṃ yad upavyāyacchamāno vānupavyāyacchamāno śarīram adhivasati //
GB, 1, 2, 14, 19.0 yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā purastāt syāt //
GB, 1, 2, 18, 33.0 ta ādityasya pada ādhāsyanty anaḍuho vatsasyājasya śravaṇasya brahmacāriṇo //
GB, 1, 2, 21, 49.0 ya eṣa brāhmaṇo gāyano nartano bhavati tam āglāgṛdha ity ācakṣate //
GB, 1, 3, 1, 13.0 tad yathā gaur vāśvo vāśvataro vaikapād dvipāt tripād iti syāt kim abhivahet kim abhyaśnuyād iti //
GB, 1, 3, 1, 13.0 tad yathā gaur vāśvo vāśvataro vaikapād dvipāt tripād iti syāt kim abhivahet kim abhyaśnuyād iti //
GB, 1, 3, 1, 13.0 tad yathā gaur vāśvo vāśvataro vaikapād dvipāt tripād iti syāt kim abhivahet kim abhyaśnuyād iti //
GB, 1, 3, 2, 11.0 tad yathaikapāt puruṣo yann ekacakro ratho vartamāno bhreṣaṃ nyety evam evāsya yajño bhreṣaṃ nyeti //
GB, 1, 3, 3, 12.0 tad yathobhayapāt puruṣo yann ubhayacakro ratho vartamāno 'bhreṣaṃ nyeti evam evāsya yajño 'bhreṣaṃ nyeti //
GB, 1, 3, 8, 8.0 eṣa brahmā brahmaputra iti hovāca yad enaṃ kaścid upavadetota mīmāṃseta ha mūrdhā vā asya vipatet prāṇā vainaṃ jahyur iti //
GB, 1, 3, 8, 8.0 eṣa brahmā brahmaputra iti hovāca yad enaṃ kaścid upavadetota mīmāṃseta ha vā mūrdhā vā asya vipatet prāṇā vainaṃ jahyur iti //
GB, 1, 3, 9, 24.0 tasmāt sakṛd apāniti net sakṛcchūnaṃ syāt sakṛtpannaṃ veti //
GB, 1, 3, 10, 22.0 tad yatrāsyaiśvaryaṃ syād yatra vainam abhivaheyur evaṃvidam eva tatra brahmāṇaṃ vṛṇīyān nānevaṃvidam iti brāhmaṇam //
GB, 1, 3, 13, 4.0 yasya sāyam agnaya upasamāhitāḥ syuḥ sarve jvalayeyuḥ prakṣālitāni yajñapātrāṇy upasannāni syur atha ced dakṣiṇāgnir udvāyāt kiṃ tato bhayam āgacched iti //
GB, 1, 3, 13, 11.0 atha ced āhavanīya udvāyāt kiṃ tato bhayam āgacched iti //
GB, 1, 3, 13, 18.0 atha ced gārhapatya udvāyāt kiṃ tato bhayam āgacched iti //
GB, 1, 3, 13, 25.0 atha cet sarve 'gnaya udvāyeyuḥ kiṃ tato bhayam āgacched iti //
GB, 1, 3, 13, 32.0 atha cen nāgniṃ janayituṃ śaknuyur na kutaścana vāto vāyāt kiṃ tato bhayam āgacched iti //
GB, 1, 3, 16, 3.0 kiṃ vāsyā gotram //
GB, 1, 3, 18, 38.0 atha yad ato 'nyathāśīliko pāpakṛto vā hutādo vānyajanā vā vimathnīrann evam evaiṣāṃ paśur vimathito bhavaty asvargyaḥ //
GB, 1, 3, 18, 38.0 atha yad ato 'nyathāśīliko vā pāpakṛto hutādo vānyajanā vā vimathnīrann evam evaiṣāṃ paśur vimathito bhavaty asvargyaḥ //
GB, 1, 3, 18, 38.0 atha yad ato 'nyathāśīliko vā pāpakṛto vā hutādo vānyajanā vā vimathnīrann evam evaiṣāṃ paśur vimathito bhavaty asvargyaḥ //
GB, 1, 3, 18, 38.0 atha yad ato 'nyathāśīliko vā pāpakṛto vā hutādo vānyajanā vimathnīrann evam evaiṣāṃ paśur vimathito bhavaty asvargyaḥ //
GB, 1, 3, 21, 20.0 atha yasya dīkṣitasya vāg vāyatā syān muṣṭī vā visṛṣṭau sa etāni japet //
GB, 1, 3, 21, 20.0 atha yasya dīkṣitasya vāg vāyatā syān muṣṭī visṛṣṭau sa etāni japet //
GB, 1, 4, 6, 17.0 atha tamanyaḥ snātako brahmacārī vā dīkṣayati //
GB, 1, 4, 6, 17.0 atha tamanyaḥ snātako vā brahmacārī dīkṣayati //
GB, 1, 4, 20, 11.0 eṣa ha vai pramāyuko yo 'ndho badhiro vā //
GB, 1, 4, 20, 11.0 eṣa ha vai pramāyuko yo 'ndho vā badhiro //
GB, 1, 5, 2, 6.0 gādhaṃ pratiṣṭhā caturviṃśam ahar yathopakakṣadaghnaṃ kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 6.0 gādhaṃ pratiṣṭhā caturviṃśam ahar yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 9.0 gādhaṃ pratiṣṭhābhijid yathopakakṣadaghnaṃ kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 9.0 gādhaṃ pratiṣṭhābhijid yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 13.0 dvīpaḥ pratiṣṭhā viṣuvān yathopakakṣadaghnaṃ kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 13.0 dvīpaḥ pratiṣṭhā viṣuvān yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 17.0 gādhaṃ pratiṣṭhā viśvajid yathopakakṣadaghnaṃ kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 17.0 gādhaṃ pratiṣṭhā viśvajid yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 19.0 gādhaṃ pratiṣṭhā mahāvrataṃ yathopakakṣadaghnaṃ kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 2, 19.0 gādhaṃ pratiṣṭhā mahāvrataṃ yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 5, 58.2 śramād anyatra parivartamānaś caran vāsīno yadi vā svapann api /
GB, 1, 5, 5, 58.2 śramād anyatra parivartamānaś caran vāsīno yadi svapann api /
GB, 1, 5, 11, 7.0 yathā sūtre maṇir iva sūtram etāny ukthāhāni bhavanti sūtram iva maṇāv iti //
GB, 1, 5, 21, 5.0 sa dadhyaṅṅ āṅgiraso 'bravīn na vayaṃ vidmo yadi brāhmaṇāḥ smo yady abrāhmaṇāḥ smo yadi tasyarṣeḥ smo vānyasyeti //
GB, 2, 1, 14, 2.0 bahu vā eṣa vratam atipātayati ya āhitāgniḥ san pravasati vratye 'hani striyaṃ vopaiti māṃsaṃ vāśnāti //
GB, 2, 1, 14, 2.0 bahu vā eṣa vratam atipātayati ya āhitāgniḥ san pravasati vratye 'hani striyaṃ vopaiti māṃsaṃ vāśnāti //
GB, 2, 1, 24, 9.0 atha yat somaṃ pitṛmantaṃ pitṝn somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
GB, 2, 2, 1, 16.0 yāmaṃ śukaṃ haritam ālabheta śuṇṭhaṃ yaḥ kāmayetānāmayaḥ pitṛloke syām iti //
GB, 2, 2, 5, 7.0 api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānāddhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti //
GB, 2, 2, 5, 7.0 api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ dakṣiṇānām apradānāddhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti //
GB, 2, 2, 5, 7.0 api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānāddhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti //
GB, 2, 2, 5, 7.0 api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānāddhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti //
GB, 2, 2, 5, 10.0 tasya pramādād yadi vāpy asāṃnidhyād yathā bhinnā naur agādhe mahaty udake saṃplaven matsyakacchapaśiṃśumāranakramakarapurīkayajaṣarajasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvinām //
GB, 2, 2, 6, 20.0 yat karma kriyamāṇam ṛg yajur vābhivadati svasti tasya yajñasya pāram aśnute ya evaṃ veda //
GB, 2, 2, 12, 6.0 yā evāsyābhiṣūyamāṇasya vipruṣa skandanty aṃśur tā evāsyaitad āhavanīye svagākaroti //
GB, 2, 2, 12, 11.0 adhvaryor pari yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam iti //
GB, 2, 2, 14, 23.0 atha yady ahīna ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāmā syāt sarvābhiḥ sarvābhir ata ūrdhvaṃ vyāhṛtibhir anujānāti //
GB, 2, 2, 22, 6.0 yuvo ratho adhvaro devavītaya iti bahūni vāha //
GB, 2, 2, 22, 9.0 ā vāṃ viśantv indavaḥ svābhuva iti bahūni vāha //
GB, 2, 2, 22, 12.0 raghupatvānaḥ pra jigāta bāhubhir iti bahūni vāha //
GB, 2, 2, 22, 15.0 gantaneti bahūni vāha //
GB, 2, 2, 22, 18.0 ā vām andhāṃsi madirāṇy agmanniti bahūni vāha //
GB, 2, 2, 22, 21.0 ratham iva saṃ mahemā manīṣayeti bahūni vāha //
GB, 2, 2, 24, 2.0 kasya vāva devā yajñam āgacchanti kasya na //
GB, 2, 3, 1, 4.0 tad yathaivādo 'śvān gā vā punarabhyākāraṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti //
GB, 2, 3, 1, 4.0 tad yathaivādo 'śvān vā gā punarabhyākāraṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti //
GB, 2, 3, 19, 7.0 yad ano ratho vā dadāti śarīraṃ tena //
GB, 2, 3, 19, 7.0 yad ano vā ratho dadāti śarīraṃ tena //
GB, 2, 4, 2, 19.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛgyajurvābhivadati //
GB, 2, 4, 5, 9.0 neṣṭur upasthe dhiṣṇyānte vāsīno bhakṣayati //
GB, 2, 4, 6, 2.0 tad yathāhir jīrṇāyās tvaco nirmucyeteṣīkā muñjād evaṃ haivaite sarvasmāt pāpmanaḥ sampramucyante ye śākalāñ juhvati //
GB, 2, 6, 7, 32.0 ye ha vā etāni nānūpeyur yathā retaḥ siktaṃ vilumpet kumāraṃ jātam aṅgaśo vibhajet tādṛk tat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 9.0 prācīnapravaṇa udīcīnapravaṇe prāgudakpravaṇe same deśa uddhatyāvokṣya //
HirGS, 1, 1, 10.0 agniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti //
HirGS, 1, 1, 12.0 api vodagagrāḥ paścātpurastācca bhavanti //
HirGS, 1, 1, 17.0 aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtāṃ brāhmaṇasya jyāṃ rājanyasyāvīsūtraṃ vaiśyasya bailvaṃ pālāśaṃ daṇḍaṃ brāhmaṇasya naiyyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
HirGS, 1, 1, 18.0 ekaviṃśatidārum idhmaṃ saṃnahyatyāhutiparimāṇaṃ //
HirGS, 1, 1, 21.0 sakṛdeva sarvāṇi yathopapadaṃ //
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 3, 9.0 cittaṃ ca svāhā cittiśca svāheti jayāñjuhoti cittāya svāhā cittaye svāheti //
HirGS, 1, 3, 12.0 pitaraḥ pitāmahā iti prācīnāvītī juhotyupatiṣṭhate //
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ samidho 'bhyādadhāti //
HirGS, 1, 8, 11.0 śikhājaṭo syāt //
HirGS, 1, 8, 12.0 kāṣāyamajinaṃ vaste //
HirGS, 1, 8, 14.0 aṣṭācatvāriṃśadvarṣāṇi caturviṃśatiṃ dvādaśa yāvadgrahaṇaṃ //
HirGS, 1, 9, 3.0 udagayana āpūryamāṇapakṣe rohiṇyāṃ mṛgaśirasi tiṣya uttarayoḥ phalgunyorhaste citrāyāṃ viśākhayorvaiteṣu snāyāt //
HirGS, 1, 9, 18.0 ānaḍuhe śakṛtpiṇḍe saṃyamya keśaśmaśrulomanakhānīdam aham amuṣyāmuṣyāyaṇasya pāpmānamavagūhāmīti goṣṭha udumbare darbhastambe nikhanati yo 'sya rātirbhavati //
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 12, 1.1 ānayantyasmai ratham aśvaṃ hastinaṃ //
HirGS, 1, 12, 10.1 kurvantyasmai trivṛtaṃ pāṅktaṃ //
HirGS, 1, 12, 19.1 tenāsya śūdraḥ śūdrā pādau prakṣālayati savyamagre brāhmaṇasya dakṣiṇamitarayoḥ //
HirGS, 1, 13, 9.1 sarvaṃ prāśyāmṛtāpidhānam asīty apa ācāmati //
HirGS, 1, 13, 11.1 tasyāḥ karmotsargo //
HirGS, 1, 14, 2.1 yam amātyam antevāsinaṃ preṣyaṃ kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet /
HirGS, 1, 14, 4.1 yasmā amātyā antevāsinaḥ preṣyā voddraveyus tān parikrośet /
HirGS, 1, 16, 7.1 yadi vṛkṣāgrād abhyapatat phalaṃ yad vāntarikṣāt tad u vāyureva /
HirGS, 1, 16, 13.1 namastatsade vāteṣave rudrāya namo rudrāya tatsada iti citraṃ deśaṃ devayajanaṃ vanaspatiṃ vākramya japati //
HirGS, 1, 17, 1.1 yadīṣito yadi svakāmī bhayeḍako vadati vācam etāṃ tām indrāgnī brahmaṇā saṃvidānau śivāmasmabhyaṃ kṛṇutaṃ gṛheṣu /
HirGS, 1, 19, 3.1 ahnaḥ pañcasu kāleṣu prātaḥ saṃgave madhyaṃdine 'parāhṇe sāyaṃ vaiteṣu yatkārī syāt puṇyāha eva kurute //
HirGS, 1, 19, 7.14 aprajastāṃ pautramṛtyuṃ pāpmānam uta vāgham /
HirGS, 1, 20, 1.1 prāṅmukhaḥ pratyaṅmukhyā hastaṃ gṛhṇīyāt pratyaṅmukhaḥ prāṅmukhyā /
HirGS, 1, 20, 9.1 tām apareṇāgniṃ prācīm udīcīṃ viṣṇukramān krāmayati //
HirGS, 1, 22, 1.1 tāṃ tataḥ pravāhayanti pra hārayanti //
HirGS, 1, 22, 4.1 anugato manthyaḥ śrotriyāgārād vāhāryaḥ //
HirGS, 1, 22, 5.1 upavāsaś cānugate bhāryāyāḥ patyur //
HirGS, 1, 22, 9.1 tasmin prāṅmukhāv udaṅmukhau vopaviśataḥ /
HirGS, 1, 22, 11.1 uditeṣu nakṣatreṣu prācīm udīcīṃ diśam upaniṣkramya /
HirGS, 1, 23, 8.1 nityaṃ sāyaṃ prātar vrīhibhir yavair hastenaite āhutī juhoti /
HirGS, 1, 24, 3.1 atraivodapātraṃ nidhāya pradakṣiṇam agniṃ parikramyāpareṇāgniṃ prācīm udīcīṃ saṃveśyāthāsyai yonim abhimṛśati /
HirGS, 1, 26, 5.1 pratisaṃkhyāya sarvānhomāñjuhuyāt //
HirGS, 1, 26, 7.1 udumbaraśākhābhiḥ plakṣaśākhābhir pracchādya yathālābhaṃ tūṣṇīṃ saṃbhārānsaṃbhṛtya yājñikāt kāṣṭhād agniṃ mathitvā laukikaṃ vāhṛtya sate kṛtvā prajvalayitvābhyādadhāti //
HirGS, 1, 26, 7.1 udumbaraśākhābhiḥ plakṣaśākhābhir vā pracchādya yathālābhaṃ tūṣṇīṃ saṃbhārānsaṃbhṛtya yājñikāt kāṣṭhād agniṃ mathitvā laukikaṃ vāhṛtya sate kṛtvā prajvalayitvābhyādadhāti //
HirGS, 1, 26, 16.1 atra gurave varaṃ dadāti vāsasī dhenum anaḍvāhaṃ //
HirGS, 1, 26, 17.1 yadi prayāyād vyākhyātam ātmannaraṇyor samāropaṇam //
HirGS, 1, 26, 18.1 samidhi samāropayet //
HirGS, 1, 26, 22.4 yadi nāśe vināśe vānyair agnibhir agnau saṃsṛṣṭe vā punarādheyaḥ //
HirGS, 1, 26, 22.4 yadi nāśe vināśe vānyair agnibhir agnau saṃsṛṣṭe punarādheyaḥ //
HirGS, 2, 2, 3.2 ityabhito yavaṃ sarṣapau dhānyamāṣau //
HirGS, 2, 2, 6.1 nyagrodhaśṛṅgaṃ ghṛtena kośakārīṃ vā praiyaṅgaveṇa saṃyāvena yūpaśakalaṃ vottarapūrvasyābhiṣṭer agniṃ vā nirmanthya mūrumūlopadhānāyai dakṣiṇe nāsikāchidre praṇayet //
HirGS, 2, 2, 6.1 nyagrodhaśṛṅgaṃ vā ghṛtena kośakārīṃ praiyaṅgaveṇa saṃyāvena yūpaśakalaṃ vottarapūrvasyābhiṣṭer agniṃ vā nirmanthya mūrumūlopadhānāyai dakṣiṇe nāsikāchidre praṇayet //
HirGS, 2, 2, 6.1 nyagrodhaśṛṅgaṃ vā ghṛtena kośakārīṃ vā praiyaṅgaveṇa saṃyāvena yūpaśakalaṃ vottarapūrvasyābhiṣṭer agniṃ vā nirmanthya mūrumūlopadhānāyai dakṣiṇe nāsikāchidre praṇayet //
HirGS, 2, 2, 6.1 nyagrodhaśṛṅgaṃ vā ghṛtena kośakārīṃ vā praiyaṅgaveṇa saṃyāvena yūpaśakalaṃ vottarapūrvasyābhiṣṭer agniṃ nirmanthya mūrumūlopadhānāyai dakṣiṇe nāsikāchidre praṇayet //
HirGS, 2, 4, 5.1 nāmayati na rudati yatra vayaṃ vadāmo yatra vābhimṛśāmasītyubhāvabhimṛśyāthāsyai śirasta udakumbhamapihitaṃ nidadhāti /
HirGS, 2, 4, 10.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvā putrasya nāma dadhyāddvyakṣaraṃ caturakṣaraṃ ghoṣavadādyantarantasthaṃ dīrghābhiniṣṭhānāntaṃ yatra vā svityupasargaḥ syāt /
HirGS, 2, 4, 10.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvā putrasya nāma dadhyāddvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādyantarantasthaṃ dīrghābhiniṣṭhānāntaṃ yatra svityupasargaḥ syāt /
HirGS, 2, 4, 16.1 pravāsādetyāgataṃ putramabhimṛśati /
HirGS, 2, 6, 3.1 uttarato mātā brahmacārī vānaḍuhaṃ śakṛtpiṇḍaṃ dhārayati //
HirGS, 2, 6, 12.1 uptvā yathocitaṃ cūḍāḥ kārayati yatharṣi //
HirGS, 2, 6, 13.4 iti goṣṭha udumbare darbhastambe nikhanati yo 'sya rātirbhavati //
HirGS, 2, 6, 19.1 agnigodāno bhavati //
HirGS, 2, 8, 11.3 namaste rudra manyava ityetairanuvākairupatiṣṭhate prathamottamābhyāṃ //
HirGS, 2, 9, 9.1 caturṣu saptasu palāśeṣu taṃ tathaivāvāhayati yathā śūlagavam //
HirGS, 2, 10, 1.1 amāvāsyāyāmaparāhṇe māsikamaparapakṣasya vāyukṣvahaḥsu //
HirGS, 2, 12, 2.7 iti //
HirGS, 2, 12, 8.2 iti daśām ūrṇāstukān chittvā nyasyati pūrve vayasi //
HirGS, 2, 18, 2.1 śravaṇāpakṣa oṣadhīṣu jātāsu hastena paurṇamāsyāṃ vādhyāyopākarma //
HirGS, 2, 18, 3.6 svayaṃbhuve kāṇḍarṣaye svāheti kāṇḍarṣayaḥ kāṇḍanāmāni sāvitrīm ṛgvedaṃ yajurvedaṃ sāmavedamatharvavedaṃ sadasaspatimiti //
HirGS, 2, 18, 5.1 kāṇḍādīnvā sarvān //
HirGS, 2, 18, 7.1 sviṣṭakṛdantaṃ kṛtvā tryahamekāhaṃ kṣamya yathādhyāyamadhyetavyamiti vadanti //
HirGS, 2, 18, 8.1 taiṣīpakṣasya rohiṇyāṃ paurṇamāsyāṃ votsargaḥ //
HirGS, 2, 18, 9.1 sagaṇaḥ prācīmudīcīṃ diśam upaniṣkramya yatrāpaḥ sukhāḥ sukhāvagāhās tad avagāhyāghamarṣaṇena trīnprāṇāyāmān kṛtvā sapavitraiḥ pāṇibhiḥ /
HirGS, 2, 20, 9.1 apareṇa vedim agnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā kāṇḍarṣīñjuhoti kāṇḍanāmāni sāvitrīm ṛgvedaṃ yajurvedaṃ sāmavedam atharvavedaṃ sadasaspatimiti /
HirGS, 2, 20, 9.3 kāṇḍādīnvā sarvān /
HirGS, 2, 20, 9.5 sviṣṭakṛdantaṃ kṛtvā tryaham ekāhaṃ kṣamya yathādhyāyamadhyetavyamiti vadanti //
HirGS, 2, 20, 11.1 udadhimūrmimantaṃ kṛtvā prācīmudīcīṃ diśam ā tamitor ājiṃ dhāvanti //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 9.0 svatantrā //
JaimGS, 1, 1, 13.0 khādiraḥ pālāśo vedhmaḥ //
JaimGS, 1, 1, 17.0 tāsām alābhe japārūpakākutthābhaṇḍīkuraṇḍakavarjaṃ gandhavatyo sarvavarṇāḥ //
JaimGS, 1, 1, 18.0 catasra ājyaprakṛtayo bhavantyūdhanyaṃ vāhyaṃ vā dadhi vā payo vā //
JaimGS, 1, 1, 18.0 catasra ājyaprakṛtayo bhavantyūdhanyaṃ vā vāhyaṃ dadhi vā payo vā //
JaimGS, 1, 1, 18.0 catasra ājyaprakṛtayo bhavantyūdhanyaṃ vā vāhyaṃ vā dadhi payo vā //
JaimGS, 1, 1, 18.0 catasra ājyaprakṛtayo bhavantyūdhanyaṃ vā vāhyaṃ vā dadhi vā payo //
JaimGS, 1, 1, 26.0 ādyayā triḥ //
JaimGS, 1, 1, 28.0 paścād vopastīryolaparājibhyām upaharet //
JaimGS, 1, 3, 14.0 dvir haviṣo 'vadyati dvir ājyenābhighārya pratyabhighārayati jāmadagnyānāṃ taddhi pañcāvattaṃ bhavatyaṅgulyā tṛṇakūrcena //
JaimGS, 1, 4, 14.1 darbhān paridhīṃścāgnāvādhāya vāmadevyena śāntiṃ kṛtvā triḥ paryukṣet sahaviṣkaṃ pradakṣiṇam anvamaṃsthāḥ prāsāvīr iti mantrān saṃnamayet pūrṇapātram upanihitaṃ sā dakṣiṇā yathāśraddhadakṣiṇāḥ pākayajñāḥ pūrṇapātraṃ //
JaimGS, 1, 5, 2.0 ghṛte caruṃ śrapayitvā pṛṣadājyaṃ sthālīpākavat saṃskṛtya puruṣasūktena juhuyāt //
JaimGS, 1, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre śvaḥ kariṣyāmīti śvo bhūte vānnaṃ saṃskṛtya śucīn śrotriyān brāhmaṇān anumantrayate /
JaimGS, 1, 7, 1.0 sīmantonnayanaṃ caturthe māsi ṣaṣṭhe 'ṣṭame pūrvapakṣe puṇye nakṣatre hastottarābhir vā kuryāt //
JaimGS, 1, 7, 1.0 sīmantonnayanaṃ caturthe māsi ṣaṣṭhe 'ṣṭame vā pūrvapakṣe puṇye nakṣatre hastottarābhir kuryāt //
JaimGS, 1, 7, 3.0 athaināṃ paścād agner bhadrapīṭha upaveśyairakāyāṃ vāhatottarāyāṃ tasyai triḥ śuklayā śalalyā prāṇasaṃmitaṃ sīmantaṃ kuryāc chuklenā mūrdhnaḥ prāṇāya tvāpānāya tvā vyānāya tveti //
JaimGS, 1, 7, 6.0 vāso dakṣiṇā hiraṇyaṃ //
JaimGS, 1, 9, 2.0 pūrvapakṣe puṇye nakṣatre dvādaśyāṃ pitā nāma kuryād ācāryo vā //
JaimGS, 1, 9, 2.0 pūrvapakṣe puṇye nakṣatre dvādaśyāṃ vā pitā nāma kuryād ācāryo //
JaimGS, 1, 9, 4.0 tasya nāmadheyaṃ dadyād dvyakṣaraṃ caturakṣaraṃ ghoṣavadādy antarantastham //
JaimGS, 1, 9, 6.0 yathārthaṃ //
JaimGS, 1, 11, 12.0 tasmiṃstisro darbhapiñjūlīr upadadhātyekāṃ //
JaimGS, 1, 11, 19.0 yathaiṣāṃ gotrakalpaḥ kulakalpo //
JaimGS, 1, 11, 24.0 dhānyapalvale goṣṭhe keśānnikhanet //
JaimGS, 1, 12, 33.0 mauñjīṃ brāhmaṇasya maurvīṃ rājanyasya muñjamiśrāṃ tāmalīṃ vaiśyasya mauñjīṃ sarveṣām //
JaimGS, 1, 12, 35.0 kṣaumaṃ śāṇaṃ vāntaraṃ brāhmaṇasyaiṇeyam uttaraṃ rauravaṃ rājanyasyājaṃ vaiśyasyaiṇeyaṃ vā sarveṣām //
JaimGS, 1, 12, 35.0 kṣaumaṃ vā śāṇaṃ vāntaraṃ brāhmaṇasyaiṇeyam uttaraṃ rauravaṃ rājanyasyājaṃ vaiśyasyaiṇeyaṃ vā sarveṣām //
JaimGS, 1, 12, 35.0 kṣaumaṃ vā śāṇaṃ vāntaraṃ brāhmaṇasyaiṇeyam uttaraṃ rauravaṃ rājanyasyājaṃ vaiśyasyaiṇeyaṃ sarveṣām //
JaimGS, 1, 12, 37.0 pālāśaṃ brāhmaṇasya bailvaṃ brahmavarcasakāmasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya pālāśaṃ sarveṣām //
JaimGS, 1, 12, 43.0 bhavatpūrvayā sarve //
JaimGS, 1, 12, 46.0 ūrdhvaṃ trirātrāt sāvitrīṃ prabrūyāt tad ahar //
JaimGS, 1, 12, 52.0 ūrdhvaṃ trirātrāt prācīṃ vodīcīṃ vā diśam upaniṣkramya palāśaṃ gatvā vyāhṛtibhir abhyajya sthālīpākeneṣṭvā yajñopavītaṃ daṇḍam ityudasya pratyeyāt //
JaimGS, 1, 12, 52.0 ūrdhvaṃ trirātrāt prācīṃ vodīcīṃ diśam upaniṣkramya palāśaṃ gatvā vyāhṛtibhir abhyajya sthālīpākeneṣṭvā yajñopavītaṃ daṇḍam ityudasya pratyeyāt //
JaimGS, 1, 13, 4.0 śatakṛtvo daśāvaram //
JaimGS, 1, 13, 9.0 sa yadi sūryābhyuditaḥ sūryābhinimrukto taccheṣaṃ sāvitrīṃ manasā dhyāyet //
JaimGS, 1, 14, 1.0 śrāvaṇyām upākaraṇaṃ prauṣṭhapadyāṃ //
JaimGS, 1, 17, 11.0 api gāḥ pāyayet paśūktāḥ śakvarya iti //
JaimGS, 1, 18, 3.0 yāvadadhyayanaṃ //
JaimGS, 1, 19, 9.0 keśaśmaśrulomanakhānyaśvatthasya mūle nikhaned udumbarasya vāpahato me pāpmeti //
JaimGS, 1, 19, 82.0 abhyukṣya vābrāhmaṇāya //
JaimGS, 1, 19, 83.0 garte nikhanet //
JaimGS, 1, 20, 10.0 pratyag agner erakāṃ tejanīṃ vānyad vaivaṃjātīyaṃ saṃveṣṭya nidadhyād yathā prasāryamāṇaṃ paścārdhaṃ barhiṣaḥ prāpnoti //
JaimGS, 1, 20, 10.0 pratyag agner erakāṃ tejanīṃ vānyad vaivaṃjātīyaṃ saṃveṣṭya nidadhyād yathā prasāryamāṇaṃ paścārdhaṃ barhiṣaḥ prāpnoti //
JaimGS, 1, 20, 20.9 aprajastāṃ pautramṛtyuṃ pāpmānam uta vāgham /
JaimGS, 1, 21, 8.0 tasyāṃ pratyāvrajitāyāṃ bhrātānyo suhṛd abhighāritān lājāñchūrpād añjalinopaghātam añjalāvāvapet //
JaimGS, 1, 22, 5.0 kumāram upastha ādhāya śakaloṭān āvapet phalāni //
JaimGS, 1, 24, 7.0 ekacarur //
JaimGS, 2, 1, 16.0 savyañjanam annaṃ pātreṣu vardhayitvāmāsu pakvam iti kṣīraṃ ghṛtaṃ vāsiñcati //
JaimGS, 2, 1, 21.1 yanme 'prakāmā uta prakāmā samṛddhe brāhmaṇe 'brāhmaṇe vā /
JaimGS, 2, 1, 21.1 yanme 'prakāmā uta vā prakāmā samṛddhe brāhmaṇe 'brāhmaṇe /
JaimGS, 2, 2, 9.1 amīmadanta pitaro yathābhāgam āvṛṣāyiṣateti japitvā pūrvavad ācāmayya nīvīṃ visraṃsya namaskārān kṛtvā yathādaivatam etad vaḥ pitara iti vastrāṇy ādiśaty ūrṇāstukāṃ daśāmbaraṃ //
JaimGS, 2, 2, 18.0 āmayāvī piṇḍān prāśnīyād annādyakāmo vāgnau vā saṃkṣepayed apsu vābhyavahareyur ajaṃ gāṃ brāhmaṇaṃ vā prāśayeyuḥ //
JaimGS, 2, 2, 18.0 āmayāvī piṇḍān prāśnīyād annādyakāmo vāgnau saṃkṣepayed apsu vābhyavahareyur ajaṃ gāṃ brāhmaṇaṃ vā prāśayeyuḥ //
JaimGS, 2, 2, 18.0 āmayāvī piṇḍān prāśnīyād annādyakāmo vāgnau vā saṃkṣepayed apsu vābhyavahareyur ajaṃ gāṃ brāhmaṇaṃ vā prāśayeyuḥ //
JaimGS, 2, 2, 18.0 āmayāvī piṇḍān prāśnīyād annādyakāmo vāgnau vā saṃkṣepayed apsu vābhyavahareyur ajaṃ gāṃ brāhmaṇaṃ prāśayeyuḥ //
JaimGS, 2, 3, 8.0 śvo bhūte śrāddham anvaṣṭakyaṃ tad ahar //
JaimGS, 2, 3, 9.0 brāhmaṇān havirarhān upaveśya tāṃstarpayitvā tasmād agner dakṣiṇataḥ ṣaḍagnīn praṇīya teṣām ekaikasminn ekaikāṃ karṣūṃ khānayed āyāmena prādeśamātrīṃ pārthivena tryaṅgulām avāgvaikāṅgulām iti //
JaimGS, 2, 3, 12.0 tatrādhvaryavaḥ kecid adhīyate madhyamaṃ piṇḍaṃ patnī prāśnīyāt prajākāmasya tathā śrāddhasya sthālīpākaṃ //
JaimGS, 2, 5, 1.0 āhitāgneś cet pūrvaṃ jāyā mriyeta tāṃ nirmanthyena dahet sāṃtapanena //
JaimGS, 2, 5, 2.0 śmaśānakṛtaṃ svakṛtam aniriṇam apasalavakrodakaṃ kṛtvā yatra vauṣadhayo jāyante tatra śarīraṃ dagdhvodakakaraṇāya yānty anavekṣamāṇāḥ //
JaimGS, 2, 5, 15.0 tāṃ rātrim ekamāṣeṇa vasanti śāntyā //
JaimGS, 2, 5, 16.0 śvo bhūte kṣīrodake saṃsṛjya śarīrāṇy avasiñcaty ajaśṛṅgeṇa gośṛṅgeṇa mṛṇmayena kośena //
JaimGS, 2, 5, 17.0 tṛtīyāyāṃ gandhauṣadhībhiḥ saṃsṛjya śamīśākhayā palāśaśākhayā vāsaṃhlādayan kumbhyām avadadhyāt //
JaimGS, 2, 5, 19.0 catuṣpatham atītya mahāvṛkṣaṃ nadīṃ tīrtheṣu nikhanet //
JaimGS, 2, 6, 2.0 gṛhavṛddhim icchan māsi māsy ṛtāvṛtau saṃvatsare saṃvatsare pūrvapakṣe puṇye nakṣatre gṛhaśāntim ārabheta //
JaimGS, 2, 6, 4.0 tato dakṣiṇapurastāt tato dakṣiṇapaścāt tata uttarapurastāt tata uttarapaścān madhye //
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
JaimGS, 2, 8, 2.0 śucivāsāḥ syāccīravāsā //
JaimGS, 2, 8, 3.0 haviṣyam annam aśanam icched apaḥ phalāni //
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
JaimGS, 2, 8, 5.0 prāṅ vodaṅ grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
JaimGS, 2, 8, 6.0 hutvā darbheṣv āsīnaḥ prāktūleṣūdaktūleṣu dakṣiṇena pāṇinā darbhān dhārayann oṃpūrvā vyāhṛtīḥ sāvitrīṃ ca catur anudrutya manasā sāmasāvitrīṃ ca somaṃ rājānaṃ brahmajajñānīye cobhe vedādim ārabheta //
JaimGS, 2, 8, 12.0 tadbrāhmaṇaṃ tacchāndasaṃ taddaivataṃ sāma //
JaimGS, 2, 8, 13.0 akrān ity etad eva vābhyasyet //
JaimGS, 2, 8, 14.0 tiṣṭhann āsīnaḥ śayānaś caṅkramyamāṇo saṃhitāṃ prayuñjyāt //
JaimGS, 2, 8, 16.0 ādyaṃ trivargaṃ sahasrakṛtva iti jaiminiś ca //
JaimGS, 2, 8, 17.0 vāryamantaṃ //
JaimGS, 2, 8, 18.0 yathākāmī //
JaimGS, 2, 8, 25.0 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vānaśnan kṣipram antardhīyate //
JaimGS, 2, 8, 30.0 tasya ha vā etasya brahmasattrasya trividha evārambho bhavati prātaḥsavane mādhyaṃdine savane brāhme vāpararātre //
JaimGS, 2, 9, 25.0 sarveṣām api hiraṇyaṃ //
JaimGS, 2, 9, 26.0 yena tuṣyaty ācāryas tad dadāti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 6.1 yathā khaṃ vānasaḥ syād rathasya vaivam etad divaś chidram /
JUB, 1, 3, 6.1 yathā khaṃ vānasaḥ syād rathasya vaivam etad divaś chidram /
JUB, 1, 4, 4.2 yad bha iti nigacchati tasmāt sa pāpīyāñchreyasīṣu carati tasmād asya pāpīyasaḥ śreyo jāyate 'śvataro vāśvatarī vā //
JUB, 1, 4, 4.2 yad bha iti nigacchati tasmāt sa pāpīyāñchreyasīṣu carati tasmād asya pāpīyasaḥ śreyo jāyate 'śvataro vāśvatarī //
JUB, 1, 5, 4.1 atha hovācaikṣvāko vārṣṇo 'nuvaktā vā sātyakīrta utaiṣā khalā devatāpaseddhum eva dhriyate 'syai diśaḥ //
JUB, 1, 5, 4.1 atha hovācaikṣvāko vā vārṣṇo 'nuvaktā sātyakīrta utaiṣā khalā devatāpaseddhum eva dhriyate 'syai diśaḥ //
JUB, 1, 20, 3.2 tad yathā kāṣṭhena palāśe viṣkabdhe syātām akṣeṇa cakrāv evam etenemau lokau viṣkabdhau //
JUB, 1, 25, 5.2 atha yathā nadyāṃ kaṃsāni prahīṇāni syuḥ sarāṃsi vaivam asyāyam pārthivaḥ samudraḥ //
JUB, 1, 25, 5.2 atha yathā nadyāṃ kaṃsāni vā prahīṇāni syuḥ sarāṃsi vaivam asyāyam pārthivaḥ samudraḥ //
JUB, 1, 45, 1.2 mano cakṣur apānam āhuḥ śrotraṃ śrotriyā bahudhā vadantīti //
JUB, 1, 45, 3.1 imāṃ ha tad devatāṃ trayyāṃ vidyāyām imāṃ samānām abhy eka āpayanti naike /
JUB, 1, 53, 4.4 atha aham amo 'smīti //
JUB, 2, 4, 2.2 asya hy asāv agre dīpyate3 amuṣya saḥ //
JUB, 2, 4, 8.3 eṣa ha vāsya dviṣantam bhrātṛvyam aparuṇaddhi ya evaṃ veda //
JUB, 3, 2, 1.2 taṃ ha nādadrāte ko ko veti manyamānau //
JUB, 3, 2, 1.2 taṃ ha nādadrāte ko vā ko veti manyamānau //
JUB, 3, 6, 4.1 tāṃ haitāṃ hotur vājye gāyen maitrāvaruṇasya vā tāṃ dadā3 tathā3 hantā3 him bhā ovā iti /
JUB, 3, 6, 4.1 tāṃ haitāṃ hotur vājye gāyen maitrāvaruṇasya tāṃ dadā3 tathā3 hantā3 him bhā ovā iti /
JUB, 3, 6, 7.2 kasmād hy enaṃ dāroḥ kasmād vā paryāvṛtya manthanti sa śraiṣṭhyāyādhipatyāyānnādyāya purodhāyai jāyate //
JUB, 3, 6, 7.2 kasmād vā hy enaṃ dāroḥ kasmād paryāvṛtya manthanti sa śraiṣṭhyāyādhipatyāyānnādyāya purodhāyai jāyate //
JUB, 3, 9, 2.2 lohitastoko vai sa tad ābhavaty apāṃ vā stokaḥ /
JUB, 3, 9, 2.2 lohitastoko vā vai sa tad ābhavaty apāṃ stokaḥ /
JUB, 3, 10, 12.1 tasyaiṣa śloka utaiṣāṃ jyeṣṭha uta kaniṣṭha utaiṣām putra uta vā pitaiṣām /
JUB, 3, 10, 12.1 tasyaiṣa śloka utaiṣāṃ jyeṣṭha uta vā kaniṣṭha utaiṣām putra uta pitaiṣām /
JUB, 3, 13, 5.2 sa yathā sthāṇum arpayitvetareṇa vetareṇa vā pariyāyāt tādṛk tat //
JUB, 3, 13, 5.2 sa yathā sthāṇum arpayitvetareṇa vetareṇa pariyāyāt tādṛk tat //
JUB, 3, 14, 1.2 sa yo ha nāmnā gotreṇa vā prabrūte taṃ hāha yas te 'yam mayy ātmābhūd eṣa te sa iti //
JUB, 3, 14, 1.2 sa yo ha nāmnā vā gotreṇa prabrūte taṃ hāha yas te 'yam mayy ātmābhūd eṣa te sa iti //
JUB, 3, 16, 3.1 sa yaddha so 'pi stūyamāne śasyamāne vā vāvadyamāna āsītānyatarām evāsyāpi tarhi sa vācā vartaniṃ saṃskuryāt //
JUB, 3, 16, 3.1 sa yaddha so 'pi stūyamāne vā śasyamāne vāvadyamāna āsītānyatarām evāsyāpi tarhi sa vācā vartaniṃ saṃskuryāt //
JUB, 3, 16, 4.1 sa yathā puruṣa ekapād yan bhreṣann eti ratho vaikacakro vartamāna evam eva tarhi yajño bhreṣann eti //
JUB, 3, 16, 7.1 sa yathā puruṣa ubhayāpād yan bhreṣaṃ na nyeti ratho vobhayācakro vartamāna evam etarhi yajño bhreṣaṃ na nyeti //
JUB, 3, 19, 1.2 yad āha somaḥ pavata iti vopāvartadhvam iti vā vācaiva tad vāco vajraṃ vigṛhyate vācaḥ satyenātimucyate /
JUB, 3, 19, 1.2 yad āha somaḥ pavata iti vopāvartadhvam iti vācaiva tad vāco vajraṃ vigṛhyate vācaḥ satyenātimucyate /
JUB, 3, 28, 5.2 etasya vai kāmāya nu bruvate śrāmyanti vā ka etat prāsya punar iheyād atraiva syād iti //
JUB, 3, 28, 5.2 etasya vai kāmāya nu bruvate vā śrāmyanti ka etat prāsya punar iheyād atraiva syād iti //
JUB, 3, 29, 7.3 taṃ ha sma pariṣvajamāno yathā dhūmaṃ vāpīyād vāyuṃ vākāśaṃ vāgnyarciṃ vāpo vaivaṃ ha smainaṃ vyeti /
JUB, 3, 29, 7.3 taṃ ha sma pariṣvajamāno yathā dhūmaṃ vāpīyād vāyuṃ vākāśaṃ vāgnyarciṃ vāpo vaivaṃ ha smainaṃ vyeti /
JUB, 3, 29, 7.3 taṃ ha sma pariṣvajamāno yathā dhūmaṃ vāpīyād vāyuṃ vākāśaṃ vāgnyarciṃ vāpo vaivaṃ ha smainaṃ vyeti /
JUB, 3, 29, 7.3 taṃ ha sma pariṣvajamāno yathā dhūmaṃ vāpīyād vāyuṃ vākāśaṃ vāgnyarciṃ vāpo vaivaṃ ha smainaṃ vyeti /
JUB, 3, 29, 7.3 taṃ ha sma pariṣvajamāno yathā dhūmaṃ vāpīyād vāyuṃ vākāśaṃ vāgnyarciṃ vāpo vaivaṃ ha smainaṃ vyeti /
JUB, 3, 31, 3.1 sa ha tathaiva palyayamānaḥ śmaśāne vane vāvṛtīśayānam upādhāvayāṃcakāra /
JUB, 3, 31, 3.1 sa ha tathaiva palyayamānaḥ śmaśāne vā vane vāvṛtīśayānam upādhāvayāṃcakāra /
JUB, 3, 33, 2.2 kas tad veda yady etā anu samprāpnuyān na vā //
JUB, 3, 33, 2.2 kas tad veda yady etā anu vā samprāpnuyān na //
JUB, 3, 33, 3.4 ka u eva tad veda yady etā anu samprāpnuyān na vā //
JUB, 3, 33, 3.4 ka u eva tad veda yady etā anu vā samprāpnuyān na //
JUB, 3, 34, 2.1 tad yatrāda āha somaḥ pavata iti vopāvartadhvam iti vā tat sahaiva vācā manasā prāṇena svareṇa hiṃkurvanti /
JUB, 3, 34, 2.1 tad yatrāda āha somaḥ pavata iti vopāvartadhvam iti tat sahaiva vācā manasā prāṇena svareṇa hiṃkurvanti /
JUB, 4, 8, 6.1 oṃ iti dve akṣare /
JUB, 4, 8, 6.2 oṃ iti caturthe /
JUB, 4, 8, 6.3 oṃ iti ṣaṣṭhe /
JUB, 4, 13, 5.1 veti vāyor amṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 9.1 veti vāco 'mṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 14, 2.1 tā etena prāṇenaukāreṇa vācy akāram abhinimeṣyantyo hiṅkārād bhakāram okāreṇa vācam anusvarantya ubhābhyām prāṇābhyāṃ gāyatram agāyann ovā3c ovā3c ovā3c hum bhā vo iti //
JUB, 4, 27, 2.1 sa yatrāgnis tat pṛthivī yatra pṛthivī tad agniḥ /
JUB, 4, 27, 4.1 sa yatra varuṇas tad āpo yatra vāpas tad varuṇaḥ /
JUB, 4, 27, 6.1 sa yatra vāyus tad ākāśo yatra vākāśas tad vāyuḥ /
JUB, 4, 27, 8.1 sa yatra yajñas tac chandāṃsi yatra chandāṃsi tad yajñaḥ /
JUB, 4, 27, 10.1 sa yatra stanayitnus tad vidyud yatra vidyut tat stanayitnuḥ /
JUB, 4, 27, 12.1 sa yatrādityas tad dyaur yatra dyaus tad ādityaḥ /
JUB, 4, 27, 14.1 sa yatra candras tan nakṣatrāṇi yatra nakṣatrāṇi tac candraḥ /
JUB, 4, 27, 16.1 sa yatra manas tad vāg yatra vāk tan manaḥ /
JUB, 4, 27, 17.5 sa yatra puruṣas tat strī yatra strī tat puruṣaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 5, 15.0 tayor vā etayor atyayanam asti yathā vaiṣacaṃ syāt setor vā saṃkramaṇam astamite purā tamisrāyai suvyuṣṭāyāṃ purodayāt //
JB, 1, 5, 15.0 tayor vā etayor atyayanam asti yathā vaiṣacaṃ vā syāt setor saṃkramaṇam astamite purā tamisrāyai suvyuṣṭāyāṃ purodayāt //
JB, 1, 18, 7.1 sa yo ha nāmnā gotreṇa vā prabrūte taṃ hāha yas te 'yaṃ mayy ātmābhūd eṣa te sa iti /
JB, 1, 18, 7.1 sa yo ha nāmnā vā gotreṇa prabrūte taṃ hāha yas te 'yaṃ mayy ātmābhūd eṣa te sa iti /
JB, 1, 38, 14.0 trayodaśīṃ rātriṃ somena paśunā veṣṭvotsṛjeta //
JB, 1, 38, 14.0 trayodaśīṃ rātriṃ somena vā paśunā veṣṭvotsṛjeta //
JB, 1, 41, 20.0 atha yat paścād purastād vā parikramya dakṣiṇato 'gnīnām āste prajāpatir eva tad bhūtvāste kam aham asmi kaṃ mameti //
JB, 1, 41, 20.0 atha yat paścād vā purastād parikramya dakṣiṇato 'gnīnām āste prajāpatir eva tad bhūtvāste kam aham asmi kaṃ mameti //
JB, 1, 51, 3.0 jarayā hy evāsmān mucyate mṛtyunā vā //
JB, 1, 51, 3.0 jarayā vā hy evāsmān mucyate mṛtyunā //
JB, 1, 51, 4.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnīn antareṇa yuktaṃ viyāyāt saṃ vā careyuḥ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 51, 4.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnīn antareṇa yuktaṃ vā viyāyāt saṃ careyuḥ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 51, 6.0 vajro vā etasyāgnīn vyeti yasyāntareṇa yuktaṃ viyāti saṃ vā caranti //
JB, 1, 51, 6.0 vajro vā etasyāgnīn vyeti yasyāntareṇa yuktaṃ vā viyāti saṃ caranti //
JB, 1, 52, 5.0 udapātraṃ vaivodakamaṇḍaluṃ vādāya gārhapatyād ā āhavanīyān ninayann iyād idaṃ viṣṇur vicakrama ity etayaivarcā //
JB, 1, 52, 5.0 udapātraṃ vaivodakamaṇḍaluṃ vādāya gārhapatyād ā āhavanīyān ninayann iyād idaṃ viṣṇur vicakrama ity etayaivarcā //
JB, 1, 53, 3.0 yady u nīcī sthālī syād api bhidyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 53, 13.0 atho yatraitat skannaṃ tad udapātraṃ vaivodakamaṇḍaluṃ vopaninayed bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JB, 1, 53, 13.0 atho yatraitat skannaṃ tad udapātraṃ vaivodakamaṇḍaluṃ vopaninayed bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JB, 1, 54, 5.0 yady u nīcī sruk syād api bhidyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 59, 5.0 tad yathā vā ado dhāvayato 'śvataro gadāyate yukto balīvarda upaviśati tena daṇḍaprajitena tottraprajitena yam adhvānaṃ kāmayate taṃ samaśnuta evam evaitayā daṇḍaprajitayā tottraprajitayā yaṃ svargaṃ lokaṃ kāmayate taṃ samaśnute //
JB, 1, 61, 4.0 ulmukaṃ hy eva tata ādāya cared ulmukasya vāvavraścam //
JB, 1, 61, 29.0 araṇyor eva samārohayeta ayaṃ te yonir ṛtviyo yato jāto arocathās taṃ jānann agna ārohāthā no vardhayā rayim athā no vardhayā gira iti //
JB, 1, 62, 9.0 tad yathā vā ada āvasathavāsinaṃ kruddhaṃ yantam ukṣavehatā vānumantrayetānyena vā priyeṇa dhāmnaivam eva tad viśvān devān anumantrayate //
JB, 1, 62, 9.0 tad yathā vā ada āvasathavāsinaṃ kruddhaṃ yantam ukṣavehatā vānumantrayetānyena priyeṇa dhāmnaivam eva tad viśvān devān anumantrayate //
JB, 1, 63, 12.0 sa yo tvai gataśrīḥ syād yo vāsmāllokāt kṣipre prajigāṃset sa uditahomī syāt //
JB, 1, 63, 12.0 sa yo vā tvai gataśrīḥ syād yo vāsmāllokāt kṣipre prajigāṃset sa uditahomī syāt //
JB, 1, 78, 10.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prohāmīti prohet //
JB, 1, 82, 13.0 vekurā nāmāsi preṣitā divyāya karmaṇe śivā naḥ suyamā bhava satyāśīr yajamānāya svāheti juhuyāt //
JB, 1, 83, 2.0 tān īśvaro rakṣo hantor anyā vā naṃṣṭrā //
JB, 1, 83, 2.0 tān īśvaro rakṣo vā hantor anyā naṃṣṭrā //
JB, 1, 83, 11.0 ya in nu mānuṣaṃ vājinam aśāntam asaṃmṛṣṭam ārohati tam in nu sa hinasti pra vā kṣiṇoti //
JB, 1, 83, 11.0 ya in nu mānuṣaṃ vājinam aśāntam asaṃmṛṣṭam ārohati tam in nu sa hinasti vā pra kṣiṇoti //
JB, 1, 84, 5.0 ya in nu mānuṣāya kṣetrapataye 'procyāvasyati tam in nu sa hinasti pra vā yāpayati //
JB, 1, 84, 5.0 ya in nu mānuṣāya kṣetrapataye 'procyāvasyati tam in nu sa hinasti vā pra yāpayati //
JB, 1, 89, 7.0 kapivano ha smāha bhauvāyanaḥ kiṃ te yajñaṃ gacchanti ye devasomasyābhakṣayitvā pra sarpanti pra vā dhāvayantīti //
JB, 1, 89, 7.0 kapivano ha smāha bhauvāyanaḥ kiṃ te yajñaṃ gacchanti ye devasomasyābhakṣayitvā pra vā sarpanti pra dhāvayantīti //
JB, 1, 93, 22.0 asya pratnām anu dyutam iti pratipadaṃ kurvīta yasya pitā pitāmaho vā śreyān syād athātmanā pāpīyān iva manyeta //
JB, 1, 93, 22.0 asya pratnām anu dyutam iti pratipadaṃ kurvīta yasya pitā vā pitāmaho śreyān syād athātmanā pāpīyān iva manyeta //
JB, 1, 95, 12.0 yo jināti na jīyata iti //
JB, 1, 96, 12.0 yasyāṃ varṣīyasyām ṛci hrasīyo hrasīyasyāṃ varṣīyas tām ānāyakāmaḥ pratipadaṃ kurvīta //
JB, 1, 96, 13.0 varṣīyasā vā eṣa hrasīyaḥ prepsatīti hrasīyasā varṣīyaḥ //
JB, 1, 101, 6.0 api vainad vālena vicchindyāt //
JB, 1, 112, 15.0 yo ha vai sāmno 'ntar araṇyam avaiti sarvajyāniṃ jīyate pra vā mīyate //
JB, 1, 112, 15.0 yo ha vai sāmno 'ntar araṇyam avaiti sarvajyāniṃ vā jīyate pra mīyate //
JB, 1, 123, 4.0 tān asurā o ity evānvārohan //
JB, 1, 123, 7.0 tenainān o hā vu ity avāco 'vāghnan //
JB, 1, 123, 8.0 utso devo hirā hā o hā vu iti bhūmispṛśa evākurvan //
JB, 1, 123, 12.0 ṇyāyā au ho ho iḍā iti svareṇaiva saṃtatya svargaṃ lokaṃ samaśnuta //
JB, 1, 125, 12.0 sa ha tad eva naumaṇḍa upaśiśleṣa jalāyukā tṛṇajalāyukā vā bhūtvā //
JB, 1, 125, 12.0 sa ha tad eva naumaṇḍa upaśiśleṣa jalāyukā vā tṛṇajalāyukā bhūtvā //
JB, 1, 126, 12.0 taṃ hovācarṣe kam imaṃ janaṃ vardhayasy asmākaṃ vai tvam asi vayaṃ tava asmān abhyupāvartasveti //
JB, 1, 133, 18.0 ho hā vai bṛhad o vā hā rathantaram //
JB, 1, 133, 18.0 ho vā hā vai bṛhad o hā rathantaram //
JB, 1, 146, 4.0 yathāgṛhaṃ ha vāva tataḥ puroṣur yathājñāti //
JB, 1, 152, 1.0 jamadagneḥ saptaham abhicaran bhrātṛvyavān vā kurvīta //
JB, 1, 152, 1.0 jamadagneḥ saptaham abhicaran vā bhrātṛvyavān kurvīta //
JB, 1, 164, 17.0 vīva vā ete prāṇair ṛdhyante ye yajñiyasya karmaṇo 'tipādayanti yadi nātipādayanti //
JB, 1, 164, 18.0 ko hi tad veda yadi te 'ti pādayanti na vā //
JB, 1, 164, 18.0 ko hi tad veda yadi te 'ti vā pādayanti na //
JB, 1, 167, 11.0 yaddha vā udgātur yajña ūnaṃ vātiriktaṃ vā kurvato mīyate yamalokaṃ ha vā asya tad gacchati //
JB, 1, 167, 11.0 yaddha vā udgātur yajña ūnaṃ vātiriktaṃ kurvato mīyate yamalokaṃ ha vā asya tad gacchati //
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam iti //
JB, 1, 169, 5.0 yo ha vā etasmāt sāmna iyād duścarmā syāt pāpī vainaṃ kīrtir abhivadet //
JB, 1, 169, 5.0 yo ha vā etasmāt sāmna iyād duścarmā vā syāt pāpī vainaṃ kīrtir abhivadet //
JB, 1, 201, 2.0 yad vai praṣṭir aniyukto vahaty apa vai sa chinatti nir vā mārṣṭi //
JB, 1, 201, 2.0 yad vai praṣṭir aniyukto vahaty apa vā vai sa chinatti nir mārṣṭi //
JB, 1, 202, 10.0 saṃsthite some nyañcaṃ droṇakalaśaṃ paryasya karambhamayān puruṣān kṛtvā haritānāṃ vā tṛṇānāṃ teṣāṃ nāmagrahaṃ grīvā apikṛnted idam aham amuṣya grīvā apikṛntāmīdam amuṣyedam amuṣyeti //
JB, 1, 202, 10.0 saṃsthite some nyañcaṃ droṇakalaśaṃ paryasya karambhamayān vā puruṣān kṛtvā haritānāṃ tṛṇānāṃ teṣāṃ nāmagrahaṃ grīvā apikṛnted idam aham amuṣya grīvā apikṛntāmīdam amuṣyedam amuṣyeti //
JB, 1, 240, 13.0 yajamāno haiva so 'tiricyate yo vaivaṃ veda //
JB, 1, 244, 9.0 taṃ tvai caraṇena bhūyāṃsaṃ kurute taṃ vā kanīyāṃsam //
JB, 1, 244, 9.0 taṃ vā tvai caraṇena bhūyāṃsaṃ kurute taṃ kanīyāṃsam //
JB, 1, 248, 1.0 tad āhuḥ sa vādya yajeta sa vānyaṃ yājayed yaś catuṣṭomena yājayan sarvastomena yājayati //
JB, 1, 248, 1.0 tad āhuḥ sa vādya yajeta sa vānyaṃ yājayed yaś catuṣṭomena yājayan sarvastomena yājayati //
JB, 1, 248, 15.0 atha ha smāhāruṇiḥ kiṃ so 'bhicaret kiṃ vābhicāryamāṇa ādriyeta ya etaṃ trivṛtaṃ vajraṃ tribhṛṣṭim acchidram acchambaṭkāriṇam ahar ahar imān lokān anuvartamānaṃ veda //
JB, 1, 248, 16.0 svayamabhicarito vāva sa yam evaṃvid dveṣṭi yo vaivaṃvidaṃ dveṣṭīti //
JB, 1, 268, 18.0 tām anyatrāyatanāṃ satīṃ niyunakti tṛtīyasavanāyatanāṃ sarvāyatanāṃ vā //
JB, 1, 268, 18.0 tām anyatrāyatanāṃ satīṃ niyunakti tṛtīyasavanāyatanāṃ vā sarvāyatanāṃ //
JB, 1, 281, 1.0 tad u ha smāheyapiḥ saumāpaḥ sa vādya yajeta sa vānyaṃ yājayed yo yathā mahati tīrthe 'sikate gā asaṃbādhamānāḥ saṃtarpayed evaṃ sarvā devatā anusavanaṃ chandassv akṣaram akṣaram anv asaṃbādhamānāḥ saṃtṛpyantīr vidyād iti //
JB, 1, 281, 1.0 tad u ha smāheyapiḥ saumāpaḥ sa vādya yajeta sa vānyaṃ yājayed yo yathā mahati tīrthe 'sikate gā asaṃbādhamānāḥ saṃtarpayed evaṃ sarvā devatā anusavanaṃ chandassv akṣaram akṣaram anv asaṃbādhamānāḥ saṃtṛpyantīr vidyād iti //
JB, 1, 282, 1.0 tad yatra ha vā evaṃvid yajata evaṃvid yājayati na haiva tasya devā īśate yat tan nāgaccheyuḥ //
JB, 1, 284, 15.0 tad yathā vā ado bhadrabalīvardena rajjvabhihitena punaḥ punaḥ pratidhāvanti pratikūlāya gurave vodvoḍhava evaṃ vā etāṃ vācam anuṣṭubhaṃ savanamukheṣu pariyāṇāyaiva yuñjanti //
JB, 1, 284, 15.0 tad yathā vā ado bhadrabalīvardena rajjvabhihitena punaḥ punaḥ pratidhāvanti pratikūlāya vā gurave vodvoḍhava evaṃ vā etāṃ vācam anuṣṭubhaṃ savanamukheṣu pariyāṇāyaiva yuñjanti //
JB, 1, 286, 33.0 vindate purodhāṃ purodhāmātraṃ vā ya evaṃ veda //
JB, 1, 286, 33.0 vindate purodhāṃ vā purodhāmātraṃ ya evaṃ veda //
JB, 1, 288, 7.0 sā somam āhṛtyābravīd ime itare chandasī ā aham imaṃ somam ahārṣam etaṃ yajñaṃ tanavā iti //
JB, 1, 291, 7.0 tat kas tad veda yadi tatrāsti na vā //
JB, 1, 291, 7.0 tat kas tad veda yadi tatrāsti vā na //
JB, 1, 295, 12.0 evaṃvide vainayoḥ saṃkrośaḥ //
JB, 1, 298, 2.0 te samānanidhane asṛjyetām antarnidhane bahirnidhane vā //
JB, 1, 298, 2.0 te samānanidhane asṛjyetām antarnidhane vā bahirnidhane //
JB, 1, 299, 14.0 ubhe vai te antarnidhane bahirnidhane vā //
JB, 1, 299, 14.0 ubhe vai te antarnidhane vā bahirnidhane //
JB, 1, 300, 26.0 yathā pumāṃsau saha śayīyātāṃ striyau vā //
JB, 1, 300, 26.0 yathā pumāṃsau vā saha śayīyātāṃ striyau //
JB, 1, 301, 13.0 yad ṛksame saha kuryāt patnī vāsya pramāyukā syād antyo vā mṛtyur yajamānaṃ hanyāt //
JB, 1, 301, 13.0 yad ṛksame saha kuryāt patnī vāsya pramāyukā syād antyo mṛtyur yajamānaṃ hanyāt //
JB, 1, 309, 14.0 nidhanavad rathantaraṃ bṛhad vā pṛṣṭhaṃ kriyate //
JB, 1, 309, 14.0 nidhanavad rathantaraṃ vā bṛhad pṛṣṭhaṃ kriyate //
JB, 1, 309, 32.0 aiḍena nidhanavatā voṣṇiham ārabheta //
JB, 1, 309, 32.0 aiḍena vā nidhanavatā voṣṇiham ārabheta //
JB, 1, 310, 18.0 ye evaite uṣṇikkakubhoḥ sāmanī te vaiva tṛcayoḥ kuryāt te vaikarcayoḥ //
JB, 1, 310, 18.0 ye evaite uṣṇikkakubhoḥ sāmanī te vaiva tṛcayoḥ kuryāt te vaikarcayoḥ //
JB, 1, 311, 4.0 tad u yathā madhyena puruṣaḥ suhito syād aśanāyed vā tathā tat //
JB, 1, 311, 4.0 tad u yathā madhyena puruṣaḥ suhito vā syād aśanāyed tathā tat //
JB, 1, 313, 8.0 rathantaraṃ bṛhad vā pṛṣṭham //
JB, 1, 313, 8.0 rathantaraṃ vā bṛhad pṛṣṭham //
JB, 1, 313, 21.0 atha naudhasaṃ śyaitaṃ vā brahmasāma //
JB, 1, 313, 21.0 atha naudhasaṃ vā śyaitaṃ brahmasāma //
JB, 1, 320, 14.0 tasmād o o vā ity eva gāyet //
JB, 1, 320, 14.0 tasmād o vā o ity eva gāyet //
JB, 1, 321, 4.0 atha hānye gandharvalokaṃ vaiva pitṛlokaṃ vā gamayanti //
JB, 1, 321, 4.0 atha hānye gandharvalokaṃ vaiva pitṛlokaṃ gamayanti //
JB, 1, 330, 17.0 pumān asau //
JB, 1, 332, 9.0 atha yo 'kṣareṣu stobdhi yathā nāvā plavena vā dvīpād dvīpaṃ saṃkrāmed evam evaitaṃ samudram atitarati //
JB, 1, 332, 9.0 atha yo 'kṣareṣu stobdhi yathā nāvā vā plavena dvīpād dvīpaṃ saṃkrāmed evam evaitaṃ samudram atitarati //
JB, 1, 333, 10.0 yathā jaratkośo syād aśvataro vā vicchidvahāḥ //
JB, 1, 333, 10.0 yathā jaratkośo vā syād aśvataro vicchidvahāḥ //
JB, 1, 333, 12.0 tasmin pṛṣṭharūpaṃ gāyed etā vā vyāhṛtīr vyāhṛtyodgāyed gauś cāśvaś cājā cāviś ca vrīhiś ca yavaś ceti //
JB, 1, 333, 12.0 tasmin pṛṣṭharūpaṃ vā gāyed etā vyāhṛtīr vyāhṛtyodgāyed gauś cāśvaś cājā cāviś ca vrīhiś ca yavaś ceti //
JB, 1, 335, 3.0 yathā yavācitaṃ svācitaṃ yāyān māṣācitaṃ veti ha sma purā kurūṇāṃ brāhmaṇā mīmāṃsanta evam etad yat kāleyam //
JB, 1, 335, 3.0 yathā yavācitaṃ vā svācitaṃ yāyān māṣācitaṃ veti ha sma purā kurūṇāṃ brāhmaṇā mīmāṃsanta evam etad yat kāleyam //
JB, 1, 335, 16.0 sa ya enāṃs tathā cakruṣo 'nuvyāhared iti veti vā bhaviṣyantīti tathā haiva syuḥ //
JB, 1, 335, 16.0 sa ya enāṃs tathā cakruṣo 'nuvyāhared iti veti bhaviṣyantīti tathā haiva syuḥ //
JB, 1, 338, 14.0 sa hovāca gaḍūnāś śyāvāśvaṃ ārcanānasaṃ samiddhāraṃ paretaṃ pratisattriṇo hitvā svargaṃ lokam āyan //
JB, 1, 346, 9.0 prāṇair ete vyṛdhyante ye mṛtāya kurvantīti //
JB, 1, 352, 4.0 chidraṃ etad yajñasya yataḥ kalaśo dīryate //
JB, 1, 352, 25.0 ekaṃ dvau vā yāvad alaṃ manyeta //
JB, 1, 352, 25.0 ekaṃ vā dvau yāvad alaṃ manyeta //
JB, 1, 353, 5.0 prāṇebhyo vā ātmā sambhavaty ātmano prāṇāḥ //
JB, 1, 353, 8.0 yadi śvāvalihyād ahaviṣyaṃ syāt tad uttaravedyāṃ ninīya mārjayitvā srucam anyad gṛhṇīyāt //
JB, 1, 353, 20.0 yadi bahirvedi carantam abhy astam iyād api śrāvayeyur gṛhapatāv upahavam iccheta //
JB, 1, 353, 25.0 yadi taṃ na vindeyur audumbaraṃ pālāśaṃ vā kṛtvā tenābhiṣuṇuyuḥ //
JB, 1, 353, 25.0 yadi taṃ na vindeyur audumbaraṃ vā pālāśaṃ kṛtvā tenābhiṣuṇuyuḥ //
JB, 1, 356, 4.0 yad arvāk stuyur uttare stotre tāvatīr vopaprastuyur bhūyo'kṣarāsu vā stuvīran //
JB, 1, 356, 4.0 yad arvāk stuyur uttare stotre tāvatīr vopaprastuyur bhūyo'kṣarāsu stuvīran //
JB, 1, 356, 6.0 yady atiṣṭuyur uttare stotre tāvatībhir na stuvīran kanīyo'kṣarāsu vā stuvīran //
JB, 1, 356, 6.0 yady atiṣṭuyur uttare stotre tāvatībhir vā na stuvīran kanīyo'kṣarāsu stuvīran //
JB, 1, 356, 7.0 atirikta eva tan nyūnaṃ dadhati nyūne vātiriktaṃ mithunatvāya prajananāya //
JB, 1, 356, 7.0 atirikta eva vā tan nyūnaṃ dadhati nyūne vātiriktaṃ mithunatvāya prajananāya //
JB, 1, 356, 22.0 ṣaṣṭhyā tvai saptamyā vātiṣṭutam //
JB, 1, 356, 22.0 ṣaṣṭhyā vā tvai saptamyā vātiṣṭutam //
JB, 1, 358, 14.0 atha yadīṣṭipaśubandheṣu darśapūrṇamāsayor vā bhuvaḥ svāhety anvāhāryapacane juhavātha //
JB, 1, 358, 14.0 atha yadīṣṭipaśubandheṣu vā darśapūrṇamāsayor bhuvaḥ svāhety anvāhāryapacane juhavātha //
JB, 1, 358, 19.0 atha yasyaitad avidvān prāyaścittiṃ karoti yathā śīrṇena śīrṇaṃ saṃdadhyācchīrṇe garam adhyādadhyāt tādṛk tat //
JB, 1, 360, 4.0 tad āhur yad rathāhnyaṃ nadīṃ vā giribhidam asaṃsavaṃ manyante 'tha sattriṇaḥ sāmānyāṃ śālāyāṃ bahavaḥ sunvanta āsate yadi vai te manyante nānedaṃ yajāmahā iti saṃ tarhi sunvanti //
JB, 1, 360, 4.0 tad āhur yad rathāhnyaṃ vā nadīṃ giribhidam asaṃsavaṃ manyante 'tha sattriṇaḥ sāmānyāṃ śālāyāṃ bahavaḥ sunvanta āsate yadi vai te manyante nānedaṃ yajāmahā iti saṃ tarhi sunvanti //
JB, 1, 364, 7.0 sa hovāca caturgṛhītam ājyaṃ gṛhītvā hara juhomi veti //
JB, 1, 364, 7.0 sa hovāca caturgṛhītam ājyaṃ gṛhītvā vā hara juhomi veti //
JB, 1, 364, 9.0 sa hovāca tad ahāhaṃ vasīyān bhūyāsaṃ yad aham anvabruvy asamājñātasya prāyaścittim ā hara juhomi veti //
JB, 1, 364, 9.0 sa hovāca tad ahāhaṃ vasīyān bhūyāsaṃ yad aham anvabruvy asamājñātasya prāyaścittim ā vā hara juhomi veti //
JB, 2, 41, 6.0 tasmād yad agnihotrasya vājyasya vāvaskandet tad abhimṛśed bhūpataye svāhā bhuvanapataye svāhā bhūtānāṃ pataye svāheti //
JB, 2, 41, 6.0 tasmād yad agnihotrasya vājyasya vāvaskandet tad abhimṛśed bhūpataye svāhā bhuvanapataye svāhā bhūtānāṃ pataye svāheti //
JB, 2, 41, 11.0 tasmād etā darśapūrṇamāsābhyāṃ cāturmāsyair vā paśubandhena vā saumyena vādhvareṇeṣṭvopariṣṭāj japet //
JB, 2, 41, 11.0 tasmād etā darśapūrṇamāsābhyāṃ vā cāturmāsyair paśubandhena vā saumyena vādhvareṇeṣṭvopariṣṭāj japet //
JB, 2, 41, 11.0 tasmād etā darśapūrṇamāsābhyāṃ vā cāturmāsyair vā paśubandhena saumyena vādhvareṇeṣṭvopariṣṭāj japet //
JB, 2, 41, 11.0 tasmād etā darśapūrṇamāsābhyāṃ vā cāturmāsyair vā paśubandhena vā saumyena vādhvareṇeṣṭvopariṣṭāj japet //
JB, 2, 64, 17.0 yady u pariśiṃṣyād vratapradaṃ brūyād aśāna piba veti //
JB, 2, 64, 17.0 yady u pariśiṃṣyād vratapradaṃ brūyād aśāna vā piba veti //
JB, 2, 64, 18.0 yadya u vrataprado 'nucchiṣṭāśī syāt pari vā śiṃṣyāt tad adbhir abhyukṣya chāyāyāṃ niṣektavai brūyāt //
JB, 2, 64, 18.0 yadya u vrataprado 'nucchiṣṭāśī vā syāt pari śiṃṣyāt tad adbhir abhyukṣya chāyāyāṃ niṣektavai brūyāt //
JB, 2, 153, 8.0 yasmā u ha bhūyaḥ kāmayate tasmai parokṣaṃ vadati //
JB, 2, 251, 2.0 ātmane vaiva na vātmane caneti //
JB, 2, 251, 2.0 ātmane vaiva na vātmane caneti //
JB, 3, 346, 1.0 tad yathā vṛkṣaṃ giriṃ vādhiruhya vyavekṣetaivam evaitasmāllokād anyān lokān vyavekṣate //
JB, 3, 346, 1.0 tad yathā vṛkṣaṃ vā giriṃ vādhiruhya vyavekṣetaivam evaitasmāllokād anyān lokān vyavekṣate //
Jaiminīyaśrautasūtra
JaimŚS, 2, 3.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad praticchinnāgram //
JaimŚS, 3, 2.0 sa yajñopavītaṃ kṛtvāpa ācamya dakṣiṇena pāṇinā palāśaśākhāṃ śamīśākhāṃ vādāyāntareṇa cakraṃ cānaḍvāhaṃ ca dakṣiṇām īṣām anuprasṛpya rājavāhanasyāntarīṣe tiṣṭhan subrahmaṇyām āhvayati trir aniruktām //
JaimŚS, 8, 11.0 tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad praticchinnāgram //
JaimŚS, 12, 4.1 yad vābhidudrohānṛtaṃ yad vā śepe abhīruṇam /
JaimŚS, 12, 4.1 yad vābhidudrohānṛtaṃ yad śepe abhīruṇam /
JaimŚS, 14, 7.0 rājānaṃ bhakṣayitvā puroḍāśān //
JaimŚS, 16, 16.0 bṛhatīchandasa iti sandher iṣṭayajuṣa iti //
JaimŚS, 16, 19.0 kasmai tvā kaṃ bhakṣayāmīti //
JaimŚS, 16, 32.0 te pañcadaśenāgneyenājyena stuvate yathāstomaṃ //
JaimŚS, 18, 6.0 bṛhad iti //
JaimŚS, 18, 16.0 sa rathantareṇa stute bṛhatā //
JaimŚS, 20, 5.0 tam avekṣate yan me mano yan me mano yamaṃ gataṃ yad me aparāgatam rājñā somena tad vayaṃ punar asmāsu dadhmasi //
JaimŚS, 21, 3.0 hāriyojanasyoccheṣaṇād iyatīr veyatīr vā dhānā ādāyāhavanīyasyānte nidadhati //
JaimŚS, 21, 3.0 hāriyojanasyoccheṣaṇād iyatīr veyatīr dhānā ādāyāhavanīyasyānte nidadhati //
JaimŚS, 21, 11.0 āgnīdhre dadhiṣomān bhakṣayanti camasena yathāpūrvaṃ pāṇibhir yugapad dadhikrāvṇo akāriṣam ity etayarcā //
JaimŚS, 23, 24.0 manasā //
JaimŚS, 23, 29.0 kam aham asmi kaṃ mamety etad uktvā //
JaimŚS, 23, 30.0 agnyādheyasya dakṣiṇā ṣaṭ dvādaśa caturviṃśatir aśvaś ca vānaḍvāṃś ca vā //
JaimŚS, 23, 30.0 agnyādheyasya dakṣiṇā ṣaṭ dvādaśa caturviṃśatir aśvaś ca vānaḍvāṃś ca //
JaimŚS, 24, 10.0 gavy upasṛṣṭāyāṃ dhenu kakubhaṃ //
JaimŚS, 24, 16.0 brāhmaṇaspatyaṃ hriyamāṇe vratapakṣau //
JaimŚS, 24, 19.0 gharme sādyamāna ārūḍhavadāṅgirasaṃ trir gāyati kāvaṃ //
JaimŚS, 25, 3.0 sve yajñe gāyed yaṃ vā śreyāṃsaṃ kāmayeta tasya vā //
JaimŚS, 25, 3.0 sve vā yajñe gāyed yaṃ śreyāṃsaṃ kāmayeta tasya vā //
JaimŚS, 25, 3.0 sve vā yajñe gāyed yaṃ vā śreyāṃsaṃ kāmayeta tasya //
JaimŚS, 26, 10.0 tāni tattatkarmāpanno yajñopavītī prāgāvṛttas tiṣṭhann upaviṣṭo madhyamayā vācā gāyet //
Kauśikasūtra
KauśS, 1, 1, 14.0 prāg udag devānām //
KauśS, 1, 1, 20.0 yathādiṣṭaṃ //
KauśS, 1, 1, 37.0 vratena tvāṃ vratapate iti //
KauśS, 1, 2, 41.0 agnir bhūyām iti tisṛbhir upasamādadhāti asmai kṣatrāṇi etam idhmam iti //
KauśS, 1, 6, 1.0 yan me skannaṃ manaso jātavedo yad vāskandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃ juhomi satyāḥ santu yajamānasya kāmāḥ svāhā iti //
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti //
KauśS, 1, 7, 27.0 saṃpātavatām aśnāti nyaṅkte //
KauśS, 2, 6, 1.0 ṛdhaṅ mantras tad id āsa ity āśvatthyāṃ pātryāṃ trivṛti gomayaparicaye hastipṛṣṭhe puruṣaśirasi vāmitrāñ juhvad abhiprakramya nivapati //
KauśS, 3, 2, 6.0 manthaṃ dadhimadhumiśram //
KauśS, 3, 7, 33.0 udīrāṇā iti trīṇi padāni prāṅ vodaṅ vā bāhyenopaniṣkramya yāvat te iti vīkṣate //
KauśS, 3, 7, 33.0 udīrāṇā iti trīṇi padāni prāṅ vodaṅ bāhyenopaniṣkramya yāvat te iti vīkṣate //
KauśS, 4, 9, 9.4 tāṃ tvā vayaṃ khanāmasy amuṣmai tvā śalyasraṃsanam ity astamite chattreṇa vāntardhāya phālena khanati //
KauśS, 4, 11, 4.0 phālacamase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvādhyaṇḍe bṛhatīpalāśavidaryau pratinīya paidvam iva //
KauśS, 4, 12, 15.0 bhagam asyā varca iti mālāniṣpramandadantadhāvanakeśam īśānahatāyā anustaraṇyā kośam ulūkhaladaraṇe triśile nikhanati //
KauśS, 5, 3, 25.0 dakṣiṇāpravaṇe svayaṃdīrṇe vā svakṛte veriṇe 'nyāśāyāṃ vā nidadhāti //
KauśS, 5, 3, 25.0 dakṣiṇāpravaṇe vā svayaṃdīrṇe svakṛte veriṇe 'nyāśāyāṃ vā nidadhāti //
KauśS, 5, 3, 25.0 dakṣiṇāpravaṇe vā svayaṃdīrṇe vā svakṛte veriṇe 'nyāśāyāṃ vā nidadhāti //
KauśS, 5, 3, 25.0 dakṣiṇāpravaṇe vā svayaṃdīrṇe vā svakṛte veriṇe 'nyāśāyāṃ nidadhāti //
KauśS, 5, 4, 10.0 pāṇinā vetreṇa pratyāhatyopari nipadyate //
KauśS, 5, 4, 12.0 ātmani //
KauśS, 5, 4, 16.0 mayūkhe musale vāsīna ity ekārkasūtram ārkaṃ badhnāti //
KauśS, 5, 5, 8.0 ayaṃ te yonir ā no bhara dhītī vety artham utthāsyann upadadhīta //
KauśS, 5, 8, 17.2 yad vaśā māyum akratoro paḍbhir āhata /
KauśS, 5, 9, 1.0 yadyaṣṭāpadī syād garbhamañjalau sahiraṇyaṃ sayavaṃ ya ātmadā iti khadāyāṃ tryaratnāvagnau sakṛjjuhoti //
KauśS, 5, 10, 10.0 atighoraṃ dṛṣṭvā maiśradhānyaṃ puroḍāśam anyāśāyāṃ nidadhāti //
KauśS, 5, 10, 54.1 prehi prahara dāvān gṛhebhyaḥ svastaye /
KauśS, 6, 1, 55.0 chāyāṃ //
KauśS, 7, 8, 2.0 maurvīṃ kṣatriyāya dhanurjyāṃ //
KauśS, 7, 9, 2.1 akṣi sphurat //
KauśS, 7, 10, 27.0 uttareṇa dīkṣitasya brahmacāriṇo vā daṇḍapradānaṃ //
KauśS, 7, 10, 27.0 uttareṇa dīkṣitasya vā brahmacāriṇo daṇḍapradānaṃ //
KauśS, 8, 1, 1.0 agnīn ādhāsyamānaḥ savān dāsyan saṃvatsaraṃ brāhmaudanikam agniṃ dīpayati //
KauśS, 8, 1, 2.0 ahorātrau //
KauśS, 8, 1, 3.0 yāthākāmī //
KauśS, 8, 1, 5.0 savāgnisenāgnī tādarthikau nirmathyau bhavataḥ //
KauśS, 8, 1, 9.0 śakalān //
KauśS, 8, 1, 10.0 tasmin yathākāmaṃ savān dadātyekaṃ dvau sarvān //
KauśS, 8, 1, 11.0 api vaikaikam ātmāśiṣo dātāraṃ vācayati //
KauśS, 8, 2, 11.0 yo devānāṃ tam agne sahasvān iti dakṣiṇaṃ jānv ācyāparājitābhimukhaḥ prahvo muṣṭiprasṛtāñjalibhiḥ kumbhyāṃ nirvapati //
KauśS, 8, 2, 12.0 kumbhyā catuḥ //
KauśS, 8, 4, 14.0 liṅgena //
KauśS, 8, 4, 17.0 samuccayas tulyārthānāṃ vikalpo //
KauśS, 8, 4, 20.0 śrāmyata itiprabhṛtibhir sūktenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 4, 22.0 prācyai tvā diśa itiprabhṛtibhir vānuvākenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 4, 23.0 yathāsavam anyān pṛthag veti prakṛtiḥ //
KauśS, 8, 4, 27.0 godakṣiṇāṃ kaurupathiḥ //
KauśS, 8, 8, 9.0 māsaparārdhyā dīkṣā dvādaśarātro //
KauśS, 8, 8, 15.0 yātrārthaṃ dātārau dātā keśaśmaśruromanakhāni vāpayīta //
KauśS, 8, 8, 23.0 paścād agneḥ palpūlitavihitam aukṣaṃ vānaḍuham vā rohitaṃ carma prāggrīvam uttaraloma paristīrya //
KauśS, 8, 8, 23.0 paścād agneḥ palpūlitavihitam aukṣaṃ vānaḍuham rohitaṃ carma prāggrīvam uttaraloma paristīrya //
KauśS, 8, 8, 26.0 dakṣiṇaṃ jānvācyāparājitābhimukhaḥ prahvo muṣṭinā prasṛtināñjalinā yasyāṃ śrapayiṣyan syāt tayā caturtham //
KauśS, 8, 9, 38.1 prāñco 'parājitāṃ diśam avabhṛthāya vrajanti //
KauśS, 9, 4, 27.1 sāyaṃ prātar vrīhīn āvaped yavān vāgnaye svāhā prajāpataye svāheti sāyam //
KauśS, 9, 4, 30.1 sthālīpākena vobhayor viriṣyati //
KauśS, 9, 4, 37.1 saṃnatibhir ājyaṃ juhuyād vyāhṛtibhir //
KauśS, 9, 5, 12.2 ānumatī bhavati sthālīpākeṣv atharvaṇām //
KauśS, 9, 6, 14.1 apsu sthālīpākaṃ śrapayitvā payasi //
KauśS, 9, 6, 15.2 sajūr indrāgnibhyāṃ sajūr dyāvāpṛthivībhyāṃ sajūr viśvebhyo devebhyaḥ sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūḥ somāya svāhety ekahavir syān nānāhavīṃṣi vā //
KauśS, 9, 6, 15.2 sajūr indrāgnibhyāṃ sajūr dyāvāpṛthivībhyāṃ sajūr viśvebhyo devebhyaḥ sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūḥ somāya svāhety ekahavir vā syān nānāhavīṃṣi //
KauśS, 9, 6, 22.1 śaktyā dakṣiṇāṃ dadyāt //
KauśS, 10, 1, 3.0 yāthākāmī //
KauśS, 10, 5, 19.0 yathā manyante //
KauśS, 11, 1, 20.0 tāḥ śakṛdābhyantaraṃ limpanti śuṣkeṇa pūrayanti //
KauśS, 11, 1, 25.0 api vānyavatsāyā vā saṃdhinīkṣīreṇaikaśalākena vā manthenāgnihotraṃ juhoty ā dahanāt //
KauśS, 11, 1, 25.0 api vānyavatsāyā saṃdhinīkṣīreṇaikaśalākena vā manthenāgnihotraṃ juhoty ā dahanāt //
KauśS, 11, 1, 25.0 api vānyavatsāyā vā saṃdhinīkṣīreṇaikaśalākena manthenāgnihotraṃ juhoty ā dahanāt //
KauśS, 11, 1, 34.0 imau yunajmīti gāvau yunakti puruṣau //
KauśS, 11, 2, 41.0 sarvair upatiṣṭhanti trīṇi prabhṛtir //
KauśS, 11, 2, 42.0 api vānuṣṭhānībhiḥ //
KauśS, 11, 3, 35.1 yathākuladharmaṃ //
KauśS, 11, 3, 43.1 ekacailas tricailo //
KauśS, 11, 4, 22.0 api vodakānte vasanam āstīryāsāv iti hvayet //
KauśS, 11, 4, 24.0 api trīṇi ṣaṣṭiśatāni palāśatsarūṇām //
KauśS, 11, 6, 8.0 ayugmamānāni parimaṇḍalāni caturasrāṇi śaunakinām //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 8, 18.0 antarupātītya mastunā navanītena pratinīya dakṣiṇāñcam udvāsya //
KauśS, 11, 10, 9.1 atha yasya bhāryā dāsī pradrāviṇī bhavati ye 'mī taṇḍulāḥ prasavyaṃ parikīrṇā bhavanti tāṃs tasyai prayacchati //
KauśS, 12, 3, 21.1 api brāhmaṇa eva prāśnīyāt taddevataṃ hi taddhavir bhavati //
KauśS, 13, 2, 1.1 atha yatraitāni varṣāṇi varṣanti ghṛtaṃ māṃsaṃ madhu ca yaddhiraṇyaṃ yāni cāpyanyāni ghorāṇi varṣāṇi varṣanti tat parābhavati kulaṃ grāmo vā janapado vā //
KauśS, 13, 2, 1.1 atha yatraitāni varṣāṇi varṣanti ghṛtaṃ māṃsaṃ madhu ca yaddhiraṇyaṃ yāni cāpyanyāni ghorāṇi varṣāṇi varṣanti tat parābhavati kulaṃ vā grāmo janapado vā //
KauśS, 13, 2, 1.1 atha yatraitāni varṣāṇi varṣanti ghṛtaṃ māṃsaṃ madhu ca yaddhiraṇyaṃ yāni cāpyanyāni ghorāṇi varṣāṇi varṣanti tat parābhavati kulaṃ vā grāmo vā janapado //
KauśS, 13, 2, 9.1 snāto 'hatavasanaḥ surabhir vratavān karmaṇya upavasatyekarātraṃ trirātraṃ ṣaḍrātraṃ dvādaśarātraṃ //
KauśS, 13, 2, 14.3 lohitavarṣaṃ madhupāṃsuvarṣaṃ yad varṣaṃ ghoram aniṣṭam anyat /
KauśS, 13, 13, 1.1 atha yatraitad daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni vā rūpāṇi kurvanti ya āsurā manuṣyā mā no vidan namo devavadhebhya iti abhayair juhuyāt //
KauśS, 13, 13, 1.1 atha yatraitad daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni rūpāṇi kurvanti ya āsurā manuṣyā mā no vidan namo devavadhebhya iti abhayair juhuyāt //
KauśS, 13, 15, 1.1 atha yatraitat sṛjantyor kṛtantyor vā nānā tantū saṃsṛjato manāyai tantuṃ prathamam ity etena sūktena juhuyāt //
KauśS, 13, 15, 1.1 atha yatraitat sṛjantyor vā kṛtantyor nānā tantū saṃsṛjato manāyai tantuṃ prathamam ity etena sūktena juhuyāt //
KauśS, 13, 18, 1.0 atha ced vaḍavā gardabhī vā syād evam eva prāñcam idhmam upasamādhāya //
KauśS, 13, 18, 1.0 atha ced vaḍavā vā gardabhī syād evam eva prāñcam idhmam upasamādhāya //
KauśS, 13, 19, 11.0 tasyā niṣkrayo yathārhaṃ yathāsaṃpad //
KauśS, 13, 23, 1.1 atha yatraitad gaur vāśvo vāśvataro vā puruṣo vākāśaphenam avagandhayati tatra juhuyāt //
KauśS, 13, 23, 1.1 atha yatraitad gaur vāśvo vāśvataro vā puruṣo vākāśaphenam avagandhayati tatra juhuyāt //
KauśS, 13, 23, 1.1 atha yatraitad gaur vāśvo vāśvataro puruṣo vākāśaphenam avagandhayati tatra juhuyāt //
KauśS, 13, 23, 1.1 atha yatraitad gaur vāśvo vāśvataro vā puruṣo vākāśaphenam avagandhayati tatra juhuyāt //
KauśS, 13, 28, 1.0 atha yatraitad grāme vāvasāne vāgniśaraṇe samajyāyāṃ vāvadīryeta catasro dhenava upakᄆptā bhavanti śvetā kṛṣṇā rohiṇī surūpā caturthī //
KauśS, 13, 28, 1.0 atha yatraitad grāme vāvasāne vāgniśaraṇe samajyāyāṃ vāvadīryeta catasro dhenava upakᄆptā bhavanti śvetā kṛṣṇā rohiṇī surūpā caturthī //
KauśS, 13, 28, 1.0 atha yatraitad grāme vāvasāne vāgniśaraṇe samajyāyāṃ vāvadīryeta catasro dhenava upakᄆptā bhavanti śvetā kṛṣṇā rohiṇī surūpā caturthī //
KauśS, 13, 31, 1.0 atha yatraitad vapāṃ havīṃṣi vā vayāṃsi dvipadacatuṣpadaṃ vābhimṛśyāvagaccheyur ye agnayo namo devavadhebhya ity etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 31, 1.0 atha yatraitad vapāṃ vā havīṃṣi vayāṃsi dvipadacatuṣpadaṃ vābhimṛśyāvagaccheyur ye agnayo namo devavadhebhya ity etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 31, 1.0 atha yatraitad vapāṃ vā havīṃṣi vā vayāṃsi dvipadacatuṣpadaṃ vābhimṛśyāvagaccheyur ye agnayo namo devavadhebhya ity etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 32, 1.1 atha yatraitat kumārasya kumāryā dvāvāvartau mūrdhanyau bhavataḥ savyāvṛd eko deśāvartas tatra juhuyāt //
KauśS, 13, 32, 4.1 yady unmṛṣṭaṃ yadi vābhimṛṣṭaṃ tiraścīnartha uta marmṛjante /
KauśS, 13, 34, 1.0 atha yatraitad divolkā patati tad ayogakṣemāśaṅkaṃ bhavatyavṛṣṭyāśaṅkaṃ //
KauśS, 13, 35, 2.1 pañca paśavas tāyante vāruṇaḥ kṛṣṇo gaur vājo vāvir vā harir vāyavyo bahurūpo diśyo mārutī meṣyāgneyaḥ prājāpatyaś ca kṣīraudano 'pāṃnaptra udraḥ //
KauśS, 13, 35, 2.1 pañca paśavas tāyante vāruṇaḥ kṛṣṇo gaur vājo vāvir harir vāyavyo bahurūpo diśyo mārutī meṣyāgneyaḥ prājāpatyaś ca kṣīraudano 'pāṃnaptra udraḥ //
KauśS, 13, 35, 13.1 tasya niṣkrayo yathārhaṃ yathāsaṃpad //
KauśS, 13, 37, 2.1 ghoro vajro devasṛṣṭo na āgan yad gṛhān ghoram utājagāma /
KauśS, 13, 40, 1.0 atha yatraitat sarpir tailaṃ vā madhu vā viṣyandati yad yāmaṃ cakrur nikhananta ity etena sūktena juhuyāt //
KauśS, 13, 40, 1.0 atha yatraitat sarpir vā tailaṃ madhu vā viṣyandati yad yāmaṃ cakrur nikhananta ity etena sūktena juhuyāt //
KauśS, 13, 40, 1.0 atha yatraitat sarpir vā tailaṃ vā madhu viṣyandati yad yāmaṃ cakrur nikhananta ity etena sūktena juhuyāt //
KauśS, 13, 43, 3.1 tatrāṅgārān kapālaṃ vopanidadhāty ā saṃtapanāt //
KauśS, 13, 43, 3.1 tatrāṅgārān vā kapālaṃ vopanidadhāty ā saṃtapanāt //
KauśS, 13, 43, 9.32 yo vanaspatīnām upatāpo babhūva yad gṛhān ghoram utājagāma tan nirjagāma haviṣā ghṛtena śaṃ no astu dvipade śaṃ catuṣpade /
KauśS, 13, 43, 9.33 yo vanaspatīnām upatāpo na āgād yad yajñaṃ no 'dbhutam ājagāma /
KauśS, 13, 44, 1.1 atha yatraitat kumbhodadhānaḥ saktudhānī vokhā vāniṅgitā vikasati tatra juhuyāt //
KauśS, 13, 44, 1.1 atha yatraitat kumbhodadhānaḥ saktudhānī vokhā vāniṅgitā vikasati tatra juhuyāt //
KauśS, 14, 1, 26.1 bhadraśreyaḥsvastyā //
KauśS, 14, 1, 27.1 agne prehīti //
KauśS, 14, 3, 20.1 trirātronāṃścaturo māsāñchiṣyebhyaḥ prabrūyād ardhapañcamān //
KauśS, 14, 4, 2.0 proṣṭhapade śuklapakṣe 'śvayuje vāṣṭamyāṃ praveśaḥ //
KauśS, 14, 4, 14.0 indraṃ copasadya yajeraṃs trirātraṃ pañcarātraṃ //
KauśS, 14, 5, 2.1 śrāvaṇyāṃ prauṣṭhapadyāṃ vopākṛtyārdhapañcamān māsān adhīyīran //
KauśS, 14, 5, 10.1 ācāryāstamite yeṣāṃ ca mānuṣī yoniḥ //
KauśS, 14, 5, 43.1 varṣaṃ vidyut stanayitnur vipadyate //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 2.0 snātaḥ kumāro 'laṃkṛtaḥ sarvasurabhigandhaiḥ mālyaiśca yathopapādaṃ mātur aṅkagato yā vānyā mātṛsthāne //
Kauṣītakagṛhyasūtra, 3, 12, 1.1 ṣaḍviṃśatibhiḥ kāraṇaiḥ khalu bho brāhmaṇenādhyetavyaṃ bhavaty aparimitair //
Kauṣītakagṛhyasūtra, 3, 15, 5.9 iti mahāvyāhṛtīnāṃ sthāne catasro'nyatrakaraṇasya //
Kauṣītakagṛhyasūtra, 3, 15, 7.1 śvo 'nvaṣṭakyāṃ piṇḍapitṛyajñāvṛtā gopaśur ajasthālīpāko gogrāsamāharedapi vā kakṣam u dahed eṣā me'ṣṭakā iti //
Kauṣītakagṛhyasūtra, 3, 15, 7.1 śvo 'nvaṣṭakyāṃ piṇḍapitṛyajñāvṛtā gopaśur ajasthālīpāko vā gogrāsamāharedapi kakṣam u dahed eṣā me'ṣṭakā iti //
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakagṛhyasūtra, 4, 1, 2.0 yāvad doṣanivṛttiḥ //
Kauṣītakagṛhyasūtra, 4, 1, 5.0 vyādhitaś cet tad aśaktaś cet pitā bhrātā vācāryaputraśiṣyāṇām anyatamo vānvārabdhe kuryāt //
Kauṣītakagṛhyasūtra, 4, 1, 5.0 vyādhitaś cet tad aśaktaś cet pitā bhrātā vācāryaputraśiṣyāṇām anyatamo vānvārabdhe kuryāt //
Kauṣītakagṛhyasūtra, 4, 1, 9.0 saṃpātābhiḥ saumaśrībhiḥ sāvitrīm aparimitāṃ japed vetasaśākhābhiḥ kuśamuṣṭibhir triḥ pradakṣiṇaṃ prokṣati gosūktair upasthānaṃ mucyate sarvarogebhyaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 1, 5, 22.0 tasyai punar utsyūto jaratsaṃvyāyaḥ punaḥ saṃskṛtaḥ kadratho 'naḍvān hiraṇyaṃ dakṣiṇā //
KauṣB, 2, 5, 14.0 so 'yaṃ puruṣo yat prāṇiti vāpāniti vā //
KauṣB, 2, 5, 14.0 so 'yaṃ puruṣo yat prāṇiti vāpāniti //
KauṣB, 2, 5, 15.0 na tat prāṇena nāpānenāha iti prāṇiṣaṃ vāpāniṣaṃ veti //
KauṣB, 2, 5, 15.0 na tat prāṇena nāpānenāha iti prāṇiṣaṃ vāpāniṣaṃ veti //
KauṣB, 2, 5, 30.0 atha yad aṅgaiḥ suśīmaṃ duḥśīmaṃ vā spṛśati //
KauṣB, 2, 5, 30.0 atha yad aṅgaiḥ suśīmaṃ vā duḥśīmaṃ spṛśati //
KauṣB, 2, 5, 31.0 na tad aṅgair āheti suśīmaṃ duḥśīmaṃ vāsprākṣam iti //
KauṣB, 2, 5, 31.0 na tad aṅgair āheti suśīmaṃ vā duḥśīmaṃ vāsprākṣam iti //
KauṣB, 2, 8, 12.0 anyedyur tad etarhi hūyate //
KauṣB, 3, 4, 2.0 yad veva vācānvāha vācā yajati //
KauṣB, 3, 8, 3.0 atha yat saṃnayann indraṃ yajati mahā indraṃ //
KauṣB, 3, 8, 12.0 antabhāg vā eṣaḥ //
KauṣB, 4, 9, 4.0 tāṃ haika āgneyīṃ vāruṇīṃ vā prājāpatyāṃ vā kurvanty etattantrām evaitadbrāhmaṇām //
KauṣB, 4, 9, 4.0 tāṃ haika āgneyīṃ vā vāruṇīṃ prājāpatyāṃ vā kurvanty etattantrām evaitadbrāhmaṇām //
KauṣB, 4, 9, 4.0 tāṃ haika āgneyīṃ vā vāruṇīṃ vā prājāpatyāṃ kurvanty etattantrām evaitadbrāhmaṇām //
KauṣB, 4, 9, 5.0 atha vrīhisasye yavasasye vāgate //
KauṣB, 4, 9, 5.0 atha vrīhisasye vā yavasasye vāgate //
KauṣB, 4, 10, 4.0 paurṇamāsaṃ vāmāvāsyaṃ vā haviṣkurvīta navānām ubhayasyāptyai //
KauṣB, 4, 10, 4.0 paurṇamāsaṃ vāmāvāsyaṃ haviṣkurvīta navānām ubhayasyāptyai //
KauṣB, 4, 10, 5.0 api paurṇamāse vāmāvāsye vā havīṃṣyanuvartayed devatānām aparihāṇāya //
KauṣB, 4, 10, 5.0 api vā paurṇamāse vāmāvāsye vā havīṃṣyanuvartayed devatānām aparihāṇāya //
KauṣB, 4, 10, 5.0 api vā paurṇamāse vāmāvāsye havīṃṣyanuvartayed devatānām aparihāṇāya //
KauṣB, 4, 10, 6.0 api yavāgvaiva sāyaṃ prātar agnihotraṃ juhuyān navānām ubhayasyāptyai //
KauṣB, 4, 10, 7.0 api sthālīpākam eva gārhapatye śrapayitvā navānām etābhya āgrayaṇadevatābhya āhavanīye juhuyāt sviṣṭakṛccaturthībhyo 'muṣyai svāhā amuṣyai svāheti devatānām aparihāṇāya //
KauṣB, 4, 10, 8.0 api vāgnihotrīm eva navān ādayitvā tasyai dugdhena sāyaṃ prātar agnihotraṃ juhuyād ubhayasyāptyai //
KauṣB, 5, 2, 23.0 atha yat purastād vopariṣṭād vā śamyorvākasyānāvāhitān vājino yajati //
KauṣB, 5, 2, 23.0 atha yat purastād vopariṣṭād śamyorvākasyānāvāhitān vājino yajati //
KauṣB, 5, 8, 17.0 atha yat somaṃ pitṛmantaṃ pitṝn somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
KauṣB, 6, 5, 28.0 brahman pracariṣyāmo brahman praṇeṣyāmo brahman prasthāsyāmo brahmant stoṣyāma iti //
KauṣB, 6, 6, 3.0 yad vai yajñasya skhalitaṃ volbaṇaṃ vā bhavati //
KauṣB, 6, 6, 3.0 yad vai yajñasya skhalitaṃ volbaṇaṃ bhavati //
KauṣB, 6, 7, 4.0 tad yathā ha vai dāruṇaśleṣmasaṃśleṣaṇaṃ syāt paricarmaṇyaṃ //
KauṣB, 7, 5, 10.0 ulo vārṣṇivṛddha iṭan vā kāvyaḥ śikhaṇḍī vā yājñasenaḥ //
KauṣB, 7, 5, 10.0 ulo vā vārṣṇivṛddha iṭan kāvyaḥ śikhaṇḍī vā yājñasenaḥ //
KauṣB, 7, 5, 10.0 ulo vā vārṣṇivṛddha iṭan vā kāvyaḥ śikhaṇḍī yājñasenaḥ //
KauṣB, 7, 5, 11.0 yo sa āsa sa sa āsa //
KauṣB, 7, 7, 38.0 yo tata āgacchati //
KauṣB, 7, 7, 39.0 tasya śuśrūṣanta iti ha smāha //
KauṣB, 9, 5, 24.0 yady u vāparayā //
KauṣB, 10, 4, 16.0 yo vānuvṛtaḥ palāśair ā mūlāt syāt //
KauṣB, 10, 6, 2.0 śuklaṃ ca lohitaṃ cāgnīṣomayo rūpeṇeti //
KauṣB, 11, 4, 7.0 yatra samānasyārṣeyaḥ syāt tad anavānaṃ saṃkrāmet //
KauṣB, 11, 4, 10.0 tad yathā vaṃśena matyena vā kartaṃ saṃkrāmed evaṃ tat //
KauṣB, 11, 4, 10.0 tad yathā vaṃśena vā matyena kartaṃ saṃkrāmed evaṃ tat //
KauṣB, 11, 5, 14.0 dravati saṃ vā śīryata iti ha smāha //
KauṣB, 11, 5, 14.0 dravati vā saṃ śīryata iti ha smāha //
KauṣB, 11, 7, 8.0 tad āhur yad imā haviryajñasya paśor vā sāmidhenyo 'tha kāḥ saumyasyādhvarasyeti //
KauṣB, 11, 7, 8.0 tad āhur yad imā haviryajñasya vā paśor sāmidhenyo 'tha kāḥ saumyasyādhvarasyeti //
KauṣB, 12, 5, 4.0 na ha vai tā āhutayo devān gacchanti yā avaṣaṭkṛtā vāsvāhākṛtā vā bhavanti //
KauṣB, 12, 5, 4.0 na ha vai tā āhutayo devān gacchanti yā avaṣaṭkṛtā vāsvāhākṛtā bhavanti //
KauṣB, 12, 5, 8.0 na ha vai tā āhutayo devān gacchanti yā avaṣaṭkṛtā vāsvāhākṛtā vā bhavanti //
KauṣB, 12, 5, 8.0 na ha vai tā āhutayo devān gacchanti yā avaṣaṭkṛtā vāsvāhākṛtā bhavanti //
KauṣB, 12, 5, 14.0 ubhayato hyamum ādityam ahorātre pāpmānaṃ yajamāna iti ha smāha //
KauṣB, 12, 5, 15.0 atha yasya etā ubhā udite juhvaty ubhau vānudite udakayājī sa na somayājī //
Kauṣītakyupaniṣad
KU, 1, 1.4 gautamasya putrāsti saṃvṛtaṃ loke yasmin mā dhāsyasyanyatamo vādhvā tasya /
KU, 1, 2.7 sa iha kīṭo pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā parasvān vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam /
KU, 1, 2.7 sa iha kīṭo vā pataṅgo matsyo vā śakunir vā siṃho vā varāho vā parasvān vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam /
KU, 1, 2.7 sa iha kīṭo vā pataṅgo vā matsyo śakunir vā siṃho vā varāho vā parasvān vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam /
KU, 1, 2.7 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir siṃho vā varāho vā parasvān vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam /
KU, 1, 2.7 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho varāho vā parasvān vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam /
KU, 1, 2.7 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho parasvān vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam /
KU, 1, 2.7 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā parasvān śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam /
KU, 1, 2.7 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā parasvān vā śārdūlo puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam /
KU, 1, 2.7 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā parasvān vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam /
KU, 1, 2.7 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā parasvān vā śārdūlo vā puruṣo vānyo teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam /
Kaṭhopaniṣad
KaṭhUp, 1, 15.1 lokādim agniṃ tam uvāca tasmai yā iṣṭakā yāvatīr yathā vā /
KaṭhUp, 1, 15.1 lokādim agniṃ tam uvāca tasmai yā iṣṭakā yāvatīr vā yathā /
KaṭhUp, 2, 19.1 na jāyate mriyate vipaścin nāyaṃ kutaścin na babhūva kaścit /
KaṭhUp, 2, 25.2 nāśāntamānaso vāpi prajñānenainam āpnuyāt //
KaṭhUp, 3, 17.2 prayataḥ śrāddhakāle tad ānantyāya kalpate /
KaṭhUp, 5, 14.2 kathaṃ nu tad vijānīyāṃ kim u bhāti vibhāti //
Khādiragṛhyasūtra
KhādGS, 1, 1, 6.0 kauśaṃ //
KhādGS, 1, 1, 25.0 ayajñiyāṃ vyāhṛtya mahāvyāhṛtīr japet vā //
KhādGS, 1, 1, 25.0 ayajñiyāṃ vā vyāhṛtya mahāvyāhṛtīr japet //
KhādGS, 1, 1, 27.0 hautrabrahmatve svayaṃ kurvan brahmāsanam upaviśya chattram uttarāsaṅgaṃ kamaṇḍaluṃ tatra kṛtvāthānyatkuryāt //
KhādGS, 1, 2, 10.0 aprakṛṣya //
KhādGS, 1, 2, 11.0 pūrvopakramaṃ pradakṣiṇam agniṃ stṛṇuyānmūlānyagraiśchādayaṃstrivṛtaṃ pañcavṛtaṃ //
KhādGS, 1, 2, 20.0 sakṛttrirvā havyam //
KhādGS, 1, 3, 21.1 suhṛd kaścit //
KhādGS, 1, 5, 2.0 yasminvāntyāṃ samidhamādadhyāt //
KhādGS, 1, 5, 3.0 nirmanthyo puṇyaḥ so 'nardhukaḥ //
KhādGS, 1, 5, 4.0 ambarīṣādvānayet //
KhādGS, 1, 5, 5.0 bahuyājino vāgārācchūdravarjam //
KhādGS, 1, 5, 9.0 udite cānudite //
KhādGS, 1, 5, 11.0 dadhi cetpayo kaṃsena //
KhādGS, 1, 5, 12.0 carusthālyā //
KhādGS, 1, 5, 23.0 bahirantarvā caturnidhāya //
KhādGS, 1, 5, 28.0 varcaṃ //
KhādGS, 1, 5, 33.0 pṛthivī vāyuḥ prajāpatirviśve devā āpa oṣadhivanaspataya ākāśaḥ kāmo manyurvā rakṣogaṇāḥ pitaro rudra iti balidaivatāni //
KhādGS, 1, 5, 39.0 vrīhiprabhṛty ā yavebhyo yavebhyo vāvrīhibhyaḥ svayaṃ haret svayaṃ haret //
KhādGS, 2, 1, 9.0 havir nirvaped amuṣmai tvā juṣṭaṃ nirvapāmīti devatāśrayaṃ sakṛdyajurvā dvistūṣṇīm //
KhādGS, 2, 1, 26.0 darbhānājye haviṣi triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
KhādGS, 2, 1, 31.0 yathotsāhaṃ //
KhādGS, 2, 2, 3.0 aindro māhendro vaindrāgno vāmāvāsyāyām //
KhādGS, 2, 2, 3.0 aindro māhendro vaindrāgno vāmāvāsyāyām //
KhādGS, 2, 2, 4.0 yathā vānāhitāgneḥ //
KhādGS, 2, 2, 11.0 palāśāni //
KhādGS, 2, 2, 12.0 apo //
KhādGS, 2, 2, 20.0 athāparaṃ nyagrodhaśuṅgām ubhayataḥphalām asrāmām akrimiparisṛptāṃ triḥsaptair yavaiḥ parikrīyotthāpayenmāṣairvā sarvatrauṣadhayaḥ sumanaso bhūtvā 'syāṃ vīryaṃ samādhatteyaṃ karma kariṣyatīti //
KhādGS, 2, 2, 22.0 kumārī brahmacārī vratavatī brāhmaṇī peṣayed apratyāharantī //
KhādGS, 2, 2, 24.0 athāsyāścaturthe māsi ṣaṣṭhe sīmantonnayanam //
KhādGS, 2, 3, 6.0 jananādūrdhvaṃ daśarātrāc chatarātrāt saṃvatsarādvā nāma kuryāt //
KhādGS, 2, 3, 17.0 tatra nāpita uṣṇodakamādarśaḥ kṣuro vaudumbaraḥ piñjūlya iti dakṣiṇataḥ //
KhādGS, 2, 3, 23.0 viṣṇorityādarśaṃ prekṣedaudumbaraṃ //
KhādGS, 2, 3, 25.0 svadhita ityādarśena kṣureṇaudumbareṇa //
KhādGS, 2, 4, 12.0 ko nāmāsītyukto devatāśrayaṃ nakṣatrāśrayaṃ vābhivādanīyaṃ nāma brūyād asāvasmīti //
KhādGS, 2, 5, 4.0 sarveṣāṃ gauḥ //
KhādGS, 2, 5, 36.0 ājyalipte samidhau //
KhādGS, 2, 5, 37.0 japedvā laghuṣu japedvā laghuṣu //
KhādGS, 2, 5, 37.0 japedvā laghuṣu japedvā laghuṣu //
KhādGS, 3, 1, 9.0 svayaṃ mantrābhivādāt //
KhādGS, 3, 1, 18.0 samasyed //
KhādGS, 3, 1, 29.0 prācīṃ prayāyodīcīṃ pradakṣiṇam āvartayet //
KhādGS, 3, 2, 8.0 akṣatānādāya prāṅvodaṅvā grāmānniṣkramya juhuyādañjalinā haye rāka iti catasṛbhiḥ //
KhādGS, 3, 2, 8.0 akṣatānādāya prāṅvodaṅvā grāmānniṣkramya juhuyādañjalinā haye rāka iti catasṛbhiḥ //
KhādGS, 3, 3, 14.0 etam u tyamiti yavānām //
KhādGS, 3, 4, 23.0 caturgṛhītamaṣṭagṛhītaṃ vātra juhuyād agnāviti //
KhādGS, 3, 5, 1.0 navamīṃ daśamīṃ vānvaṣṭakyam //
KhādGS, 4, 1, 1.0 kāmyeṣu ṣaḍbhaktāni trīṇi nāśnīyāt //
KhādGS, 4, 2, 12.0 yatra svayaṃ kṛtāḥ śvabhrāḥ sarvato 'bhimukhāḥ syuḥ //
KhādGS, 4, 2, 17.0 ajo śvetaḥ pāyasa eva vā //
KhādGS, 4, 2, 17.0 ajo vā śvetaḥ pāyasa eva //
KhādGS, 4, 2, 23.0 evaṃ saṃvatsare saṃvatsare navayajñayorvā //
KhādGS, 4, 3, 3.0 prāṅvodaṅvā grāmānniṣkramya sthaṇḍilaṃ samūhya parvate vāraṇyair gomayais tāpayitvāṅgārān apohyāsyena juhuyāt //
KhādGS, 4, 3, 3.0 prāṅvodaṅvā grāmānniṣkramya sthaṇḍilaṃ samūhya parvate vāraṇyair gomayais tāpayitvāṅgārān apohyāsyena juhuyāt //
KhādGS, 4, 3, 3.0 prāṅvodaṅvā grāmānniṣkramya sthaṇḍilaṃ samūhya parvate vāraṇyair gomayais tāpayitvāṅgārān apohyāsyena juhuyāt //
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti //
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti //
KhādGS, 4, 4, 6.0 arhayatsu //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 4.0 manuṣyāṇāṃ vārambhasāmarthyāt //
KātyŚS, 1, 1, 13.0 vāvakīrṇino gardabhejyā //
KātyŚS, 1, 3, 19.0 ekaviṃśatiṃ //
KātyŚS, 1, 3, 23.0 kuśamuṣṭiṃ savyāvṛttaṃ vatsajānuṃ trivṛtaṃ mūtakāryaṃ paśubrahmavarcasānnādyakāmā yathāsaṃkhyam //
KātyŚS, 1, 3, 41.0 camasākṛti //
KātyŚS, 1, 5, 3.0 syād vānupūrvyaniyamaḥ śrutyarthakramebhyaḥ //
KātyŚS, 1, 6, 25.0 ahnāṃ vāśakyatvāt //
KātyŚS, 1, 7, 25.0 prāñcy udag //
KātyŚS, 1, 8, 14.0 syād darśanāt //
KātyŚS, 1, 8, 17.0 bhāṣikasvaro vopapannamantropadeśāt //
KātyŚS, 1, 8, 18.0 tāno nityatvāt //
KātyŚS, 1, 8, 24.0 vivṛtyāvṛtya vetarathāvṛttiḥ //
KātyŚS, 1, 8, 33.0 na vācoditatvāt //
KātyŚS, 1, 8, 35.0 śrapaṇaṃ vāhavanīye //
KātyŚS, 1, 9, 1.0 vrīhīn yavān haviṣi //
KātyŚS, 1, 9, 5.0 sarveṣāṃ vobhayam avidhānāt //
KātyŚS, 1, 9, 19.0 saha //
KātyŚS, 1, 9, 21.0 saha //
KātyŚS, 5, 1, 7.0 sāvitro dvādaśakapālo 'ṣṭākapālo //
KātyŚS, 5, 1, 11.0 ardhapiṣṭaṃ vobhayasāmarthyāt //
KātyŚS, 5, 1, 13.0 apiṣṭo devatānyatvāt //
KātyŚS, 5, 1, 17.0 māruto //
KātyŚS, 5, 2, 11.0 yāṃ āvaha iti paśau //
KātyŚS, 5, 2, 12.0 ekaṃ vaiśvadeve //
KātyŚS, 5, 2, 13.0 parvasaṃsthāsu vapanaṃ prāgantyāt //
KātyŚS, 5, 3, 4.0 prajāyāṃ jātaśruteḥ //
KātyŚS, 5, 3, 5.0 trīṇi nityatvāt //
KātyŚS, 5, 3, 8.0 kuśorṇā vābhāve //
KātyŚS, 5, 3, 11.0 pṛtho //
KātyŚS, 5, 3, 13.0 caturaratnir paścāt sapta prācī ṣaḍ vā trayaḥ purastāt //
KātyŚS, 5, 3, 13.0 caturaratnir vā paścāt sapta prācī ṣaḍ trayaḥ purastāt //
KātyŚS, 5, 3, 15.0 aparimitā //
KātyŚS, 5, 3, 33.0 vitṛtīyām aparimitāṃ yugamātrīṃ yajamānadaśapadyāṃ //
KātyŚS, 5, 3, 34.0 some vottare vyapasphuraṇaśruteḥ //
KātyŚS, 5, 4, 3.0 sarvaṃ vibhajya prākṛtatvāt //
KātyŚS, 5, 4, 5.0 prakṛter vānāmatvāt //
KātyŚS, 5, 4, 10.0 uttaraveder //
KātyŚS, 5, 4, 22.0 vratopāyanaṃ vākṛtaṃ cet //
KātyŚS, 5, 4, 29.0 priyeṇa dhāmneti vāviśeṣopadeśāt //
KātyŚS, 5, 4, 30.0 uttaraṃ vāparakālatvāt //
KātyŚS, 5, 5, 8.0 tṛṇāni vodgṛhṇāti yathāsaṃstutam //
KātyŚS, 5, 5, 11.0 karambhapātrāṇi juhoti śūrpeṇa mūrdhani kṛtvā dakṣiṇe 'gnau pratyaṅmukhī jāyāpatī dakṣiṇenāhṛtya tīrthena pūrveṇa vedim apareṇa vā yad grāma iti //
KātyŚS, 5, 5, 11.0 karambhapātrāṇi juhoti śūrpeṇa mūrdhani kṛtvā dakṣiṇe 'gnau pratyaṅmukhī jāyāpatī vā dakṣiṇenāhṛtya tīrthena pūrveṇa vedim apareṇa yad grāma iti //
KātyŚS, 5, 5, 40.0 dvādaśa //
KātyŚS, 5, 6, 5.0 barhiranupraharaṇavarjaṃ //
KātyŚS, 5, 6, 8.0 tūṣṇīṃ vaikacodanāt //
KātyŚS, 5, 6, 11.0 pātryorvā //
KātyŚS, 5, 6, 14.0 staraṇayajuṣā vedim abhimṛśya tūṣṇīṃ kṛtatvāt paridhiparidhānam //
KātyŚS, 5, 6, 17.0 anudvāsya saṃmārjanam //
KātyŚS, 5, 6, 23.0 anuddhṛtya //
KātyŚS, 5, 6, 33.0 prātar śeṣabhāvāt //
KātyŚS, 5, 6, 36.0 prātar hutvāhutvā sthālyāṃ darvyādatte pūrṇā darvīti //
KātyŚS, 5, 7, 4.0 samānabarhiṣī kālakarmaikatvāt //
KātyŚS, 5, 7, 6.0 pūrvedyur //
KātyŚS, 5, 8, 4.0 pūrvavad //
KātyŚS, 5, 8, 10.0 somāya pitṛmate //
KātyŚS, 5, 8, 13.0 catur grahaṇam //
KātyŚS, 5, 8, 20.0 grahaṇaṃ coditatvāt //
KātyŚS, 5, 8, 27.0 dvir vopabhṛti //
KātyŚS, 5, 8, 39.0 asamānayanaṃ barhiḥsaṃyogāt //
KātyŚS, 5, 9, 6.0 somāya pitṛmate //
KātyŚS, 5, 9, 11.0 oṃ svadhety astu svadheti vāśrutapratyāśrute //
KātyŚS, 5, 9, 14.0 prāśitram avadāyeḍāṃ //
KātyŚS, 5, 9, 15.0 sarve prāśnanti //
KātyŚS, 5, 9, 16.0 vediṃ triḥ pariṣiñcaty udapātreṇādhvaryur yajamāno //
KātyŚS, 5, 9, 25.0 ṣaḍ namaskārān //
KātyŚS, 5, 9, 36.0 prāśyaṃ //
KātyŚS, 5, 10, 3.0 caturo //
KātyŚS, 5, 10, 8.0 aktān //
KātyŚS, 5, 10, 17.0 kumāryaś cottareṇobhayatra patikāmā bhagakāmā //
KātyŚS, 5, 10, 21.0 mūtayoḥ kṛtvā veṇuyaṣṭyāṃ kupe vāsajyobhayata sthāṇuvṛkṣavaṃśavalmīkānām anyatamasminn utkṣepaṇavad āsajaty etat ta iti //
KātyŚS, 5, 11, 5.0 śunāsīrābhyāṃ dvādaśakapāla indrāya śunāsīrāya //
KātyŚS, 5, 11, 10.0 yavāgūr //
KātyŚS, 5, 11, 13.0 oṣṭārau //
KātyŚS, 5, 11, 15.0 saṃvatsarepsoḥ phālgunyuddṛṣṭe śunāsīrīyeṇeṣṭvā somena paśuneṣṭyā yajeta paurṇamāsyām //
KātyŚS, 5, 11, 21.0 sadyo //
KātyŚS, 5, 11, 30.0 purastād parvaṇaḥ parvaṇaḥ //
KātyŚS, 5, 11, 31.0 ante //
KātyŚS, 5, 12, 9.0 sāvitro dvādaśakapālo 'ṣṭākapālo //
KātyŚS, 5, 12, 17.0 anulomā codanāguṇatvāt //
KātyŚS, 5, 13, 3.0 sahasravatyau nū no rāsva sahasravat tokavat puṣṭimad vasu dyumad agne suvīryaṃ varṣiṣṭham anupakṣitam uta no brahmann aviṣa uktheṣu devahūtamaḥ śaṃ naḥ śocā marudvṛdho agne sahasrasātama iti //
KātyŚS, 5, 13, 5.0 sahasraṃ //
KātyŚS, 6, 1, 2.0 āvṛttimukhayor //
KātyŚS, 6, 1, 4.0 yūpāhutiṃ juhoti caturgṛhītaṃ sruveṇa voru viṣṇav iti //
KātyŚS, 6, 1, 7.0 prāṅ tiṣṭhann abhimantrayate //
KātyŚS, 6, 1, 19.0 abhimantraṇaśeṣo vāviśeṣopadeśāt //
KātyŚS, 6, 1, 21.0 yūpe tatsaṃskārāt //
KātyŚS, 6, 1, 25.0 caturaratnir //
KātyŚS, 6, 1, 30.0 dvyaṅgulaṃ tryaṅgulaṃ tardmātikrāntaṃ yūpasya //
KātyŚS, 6, 1, 32.0 aparimito //
KātyŚS, 6, 1, 36.0 vediṃ kariṣyan ṣaḍḍhotāraṃ pañcagṛhītaṃ manasānudrutya juhoty ekām āhutiṃ pañca dyauṣpṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīrair vācaspate 'chidrayā vācāchidrayā juhvā divi devāvṛdhaṃ hotrām airayant svāheti //
KātyŚS, 6, 2, 21.0 purastāt parikramyādhvaryur yajamāno yūpam anakty udaṅṅ upaviśya //
KātyŚS, 6, 3, 26.0 upākaraṇamanthane //
KātyŚS, 6, 3, 29.0 aindrāgnaḥ sauryaḥ prājāpatyo //
KātyŚS, 6, 4, 7.0 krīte //
KātyŚS, 6, 5, 3.0 ājyapaśuśāmitrān //
KātyŚS, 6, 5, 17.0 prākśirasaṃ //
KātyŚS, 6, 5, 19.0 veṣkeṇa //
KātyŚS, 6, 5, 25.0 na vaite juhuyāt //
KātyŚS, 6, 7, 2.0 ṛtvijāṃ vaiko 'prakᄆptatvācchāmitre //
KātyŚS, 6, 7, 17.0 agnīṣomīyo viśeṣopadeśāt //
KātyŚS, 6, 7, 24.0 yathāmnātaṃ vacibhedāt //
KātyŚS, 6, 7, 29.0 paśur dakṣiṇā dhenur varo mārjite //
KātyŚS, 6, 8, 12.0 reḍ asīti vasāṃ gṛhītvā dvir abhighārya prayutam iti pārśvena saṃsṛjaty asinā //
KātyŚS, 6, 8, 21.0 pratyetya diśo vyāghārayati vasāśeṣeṇa vājinavat //
KātyŚS, 6, 9, 2.0 avadāya veḍāṃ prāk pradānāt //
KātyŚS, 6, 9, 6.0 avāntareḍā //
KātyŚS, 6, 9, 9.0 āgnīdhrīyād some hotṛdhiṣṇye //
KātyŚS, 6, 9, 20.0 sarvā jāghanyāviśeṣāt //
KātyŚS, 6, 10, 2.0 āhavanīyaṃ vopasthāya vratādīni cet //
KātyŚS, 6, 10, 6.0 upagūhanaśeṣo pūrvaḥ //
KātyŚS, 6, 10, 7.0 abhimantraṇaṃ vottareṇa //
KātyŚS, 6, 10, 12.0 samārūḍhanirmathite //
KātyŚS, 6, 10, 34.0 vapāṃ hutvā trīṇi pañca sarvāṇi vāvadyati //
KātyŚS, 6, 10, 38.0 varo //
KātyŚS, 10, 1, 11.0 ardhaṃ vāviśeṣopadeśāt //
KātyŚS, 10, 1, 26.0 prāṇabhakṣaṃ vādīkṣitāḥ //
KātyŚS, 10, 2, 3.0 manthīvata iti madhuścuta sthāne //
KātyŚS, 10, 2, 8.0 ayaṃ na ity aparām aśvaṃ ced yuktaṃ dadyād ayuktaṃ //
KātyŚS, 10, 2, 11.0 gavāṃ śataṃ dvādaśaṃ vātikrāmati //
KātyŚS, 10, 2, 14.0 subrahmaṇyāṃ ca preṣyati //
KātyŚS, 10, 2, 24.0 prativibhāgo karmaprādhānyāt //
KātyŚS, 10, 3, 14.0 triparyāyān vābhiṣavopadeśāt //
KātyŚS, 10, 4, 6.0 dadhnā śrīṇāty enaṃ paścime 'nte madhye yajño devānām iti //
KātyŚS, 10, 4, 10.0 ādhavanīye camase somavati grāvṇo 'vadhāya sthāne nidadhāti //
KātyŚS, 10, 4, 11.0 apāvṛtadvāre niṣkrāmato graham apidhāya pāṇinā sthālyā vānvārabdhe //
KātyŚS, 10, 5, 1.0 āgrāyaṇam ādāyāsiñcati pavitre 'dhipūtabhṛtaṃ pratiprasthātā ca saṃsravāv ādhavanīyād unnetodañcanena camasena tata āgrāyaṇaṃ gṛhṇāti //
KātyŚS, 10, 5, 12.0 yajamānapitṛbhyo tasya phalādhikārāt //
KātyŚS, 10, 6, 9.0 anyatarato //
KātyŚS, 10, 6, 24.0 atra bhakṣaṇaṃ pātraharaṇasāmarthyāt //
KātyŚS, 10, 7, 6.0 īkṣitā triḥ //
KātyŚS, 10, 7, 8.0 avanayāmisthāne gṛhṇāmīti //
KātyŚS, 10, 7, 15.0 paśudevatāvanaspatibhyāṃ somopadeśād itarāsām //
KātyŚS, 10, 7, 16.0 sarvā savanīyasaumyabhāvāt //
KātyŚS, 10, 8, 5.0 uttaravedau nidhāya vilābhaṃ yas te aśvasanir iti prāṇabhakṣaṃ bhakṣayitvottaravedau nivapanti //
KātyŚS, 10, 8, 16.0 sāma preṣyati gāya brūhīti //
KātyŚS, 10, 9, 13.0 svarvavagūhanādi kṛtatvāt //
KātyŚS, 10, 9, 19.0 anaḍvān //
KātyŚS, 10, 9, 20.0 paśuvad vāhutiḥ //
KātyŚS, 10, 9, 23.0 nityā prātarāhutiśruteḥ //
KātyŚS, 10, 9, 31.0 camasonnayanakāle vāhṛtya dadhnonmṛdya taccamasam anūnnayet //
KātyŚS, 15, 1, 10.0 śamyāyāḥ paścāddhaviṣyaśannaṃ sruve kṛtvā dakṣiṇāgnyulmukam ādāya dakṣiṇā gatvā svayampradīrṇa iriṇe vāgnau juhoty eṣa te nirṛta iti //
KātyŚS, 15, 2, 2.0 sruve pālāśe vaikaṅkate vāpāmārgataṇḍulān kṛtvā //
KātyŚS, 15, 2, 4.0 prācī //
KātyŚS, 15, 2, 17.0 vaiṣṇavas trikapālo //
KātyŚS, 15, 2, 19.0 śvo vaikaḥ //
KātyŚS, 15, 3, 15.0 vaṣaṭkṛte //
KātyŚS, 15, 3, 41.0 bārhaspatyam adhiśrityāśvatthī yā svayambhagnā prācy udīcī śākhā tatpātreṇāpidadhāti //
KātyŚS, 15, 4, 19.0 itareṣāṃ bhūyastvāt //
KātyŚS, 15, 4, 26.0 avagāhyāvagāḍhāt paśoḥ puruṣād pūrvāparā ūrmī //
KātyŚS, 15, 4, 32.0 kāṣṭhaṃ vocchritoḍham //
KātyŚS, 15, 5, 9.0 tripāṇaṃ //
KātyŚS, 15, 5, 14.0 nābhideśe pariharate //
KātyŚS, 15, 5, 16.0 dīkṣitavasananivṛttir virodhān māhendrādau punaḥparidhānaṃ nidhāyaitāni //
KātyŚS, 15, 5, 27.0 śirasi ca navatardmaṃ śatatardmaṃ vaujo 'sīti //
KātyŚS, 15, 5, 29.0 mitro 'si varuṇo 'sīti //
KātyŚS, 15, 5, 30.0 sthitaṃ prāñcam abhiṣiñcati purohito 'dhvaryur purastāt pālāśena prathamam paścād itare dvitīyena svastṛtīyena mitryo rājanyo vaiśyaś caturthena somasya tvā dyumneneti pratimantram //
KātyŚS, 15, 6, 2.0 dyūtānte //
KātyŚS, 15, 6, 6.0 sahasre //
KātyŚS, 15, 6, 13.0 gavāṃ śatam adhikaṃ svasyāhavanīyasyottarata sthāpayati //
KātyŚS, 15, 6, 22.0 tāvadbhūyo gosvāmine dattvā pūrveṇa yūpaṃ parītyāntaḥpātyadeśe sthāpayati mā ta iti //
KātyŚS, 15, 7, 6.0 pāpmānaṃ te 'pahanmo 'ti tvā badhaṃ nayāmīti //
KātyŚS, 15, 7, 11.0 sphyam asmai prayacchati purohito 'dhvaryur vendrasya vajra iti //
KātyŚS, 15, 7, 18.0 kṛtādi nidadhyād rājaprabhṛtibhyaḥ //
KātyŚS, 15, 7, 28.0 udavasānīyāyāṃ //
KātyŚS, 15, 8, 6.0 hiraṇmayāni //
KātyŚS, 15, 8, 11.0 nānā vāvabhṛthadīkṣāśrutibhyām //
KātyŚS, 15, 8, 17.0 savitreti vānuvākam uktvā //
KātyŚS, 15, 8, 20.0 brāhmaṇā śruteḥ //
KātyŚS, 15, 9, 2.0 āgneya aindraḥ saumyo vaiśvadevaś caruḥ payasyā maitrāvaruṇī bārhaspatyaś caruḥ //
KātyŚS, 15, 9, 12.0 āhavanīyād purastācchamyāprāseśamyāprāse //
KātyŚS, 15, 9, 15.0 ṣaṭṣaḍ vaikatantre //
KātyŚS, 15, 9, 18.0 śyenyādityebhyo 'dityai //
KātyŚS, 15, 9, 19.0 vaiśvadevī pṛṣatī mārutī //
KātyŚS, 15, 9, 26.0 abhiṣecanīyād saṃvatsarāt keśavapanīyo 'tirātraḥ somāpavargaḥ //
KātyŚS, 15, 9, 31.0 paśuṣu //
KātyŚS, 15, 10, 3.0 pakvāyāṃ //
KātyŚS, 15, 10, 8.0 triyūpo vaikādaśiniliṅgāt //
KātyŚS, 15, 10, 13.0 grahaṃ gṛhṇāti kuvid aṅgeti trīn pratidevatam etayaiva //
KātyŚS, 15, 10, 20.0 napuṃsako dakṣiṇā rathavāhī vaḍabā //
KātyŚS, 15, 10, 23.0 havirbhir vāśvinābhāvas tu //
KātyŚS, 15, 10, 24.0 rājasūyayājinaḥ karmāpavarge sautrāmaṇī //
KātyŚS, 20, 1, 2.0 aṣṭamyāṃ navamyāṃ phālgunīśuklasya //
KātyŚS, 20, 1, 7.0 aktvājyaśeṣeṇa raśanāṃ dvādaśāratniṃ trayodaśāratniṃ nidadhāti //
KātyŚS, 20, 1, 8.0 ādānakāle vāñjanam //
KātyŚS, 20, 1, 29.0 trirūpaṃ sarvarūpaṃ //
KātyŚS, 20, 1, 34.0 kṛttikāñjiṃ //
KātyŚS, 20, 1, 36.0 kṛṣṇasāraṅgaṃ //
KātyŚS, 20, 2, 4.0 sahasraṃ vāvartam //
KātyŚS, 20, 2, 5.0 āśvasravaṇaviramaṇād //
KātyŚS, 20, 2, 20.0 phalakayor //
KātyŚS, 20, 4, 15.0 ādyo 'gnir dviguṇas triguṇa ekaviṃśatividho //
KātyŚS, 20, 5, 5.0 stuvīran //
KātyŚS, 20, 7, 2.0 rajatasuvarṇasīsābhir mantrāmnānāt //
KātyŚS, 20, 7, 17.0 atra grahaṇam //
KātyŚS, 20, 8, 3.0 aśvasya //
KātyŚS, 20, 8, 9.0 aśvaśaphena vānuyājānte //
KātyŚS, 20, 8, 13.0 sarvastomo jyotir gaur āyur abhijid viśvajin mahāvratam aptoryāmo //
KātyŚS, 20, 8, 19.0 nānāvabhṛthāni //
KātyŚS, 20, 8, 22.0 sarvaṃ śruteḥ //
KātyŚS, 20, 8, 26.0 anucarīr phalādhikārād itarāsām //
KātyŚS, 20, 8, 29.0 brahmaudano //
KātyŚS, 20, 8, 30.0 pratyṛtu paśūn ālabhate ṣaṭṣaḍ vasantādy āgneyān aindrān pārjanyān mārutān maitrāvaruṇān aindravaiṣṇavān aindrābārhaspatyān //
KātyŚS, 21, 1, 18.0 grāme vivatsann araṇyoḥ //
KātyŚS, 21, 3, 2.0 ayugmeṣu //
KātyŚS, 21, 3, 7.0 śarīrāṇi grāmasamīpam āhṛtya kumbhena talpe kṛtvāhatapakṣeṇa paritatyāyaseṣu vādyamāneṣu vīṇāyāṃ coddhatāyām amātyās tristriḥ parikrāmanty uttarīyair upavājanair vopavājayantaḥ //
KātyŚS, 21, 3, 8.0 striyo //
KātyŚS, 21, 3, 16.0 ūṣara udakpravaṇe same //
KātyŚS, 21, 3, 22.0 śamvati kamvati //
KātyŚS, 21, 3, 25.0 uttarato //
KātyŚS, 21, 3, 34.0 audumbarasīra uttarato ṣaḍgave yujyamāne yuṅkteti saṃpreṣya savitā ta iti japati //
KātyŚS, 21, 4, 10.0 pradarāt purīṣam āhṛtya parikṛṣya sarvato 'purastāt //
KātyŚS, 21, 4, 14.0 ūrdhvabāhu //
KātyŚS, 21, 4, 18.0 sarveṣāṃ vādhojānu //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 22.0 udakaṃ vābhyupeyāt //
KāṭhGS, 1, 24.0 muṇḍo jaṭilaḥ śikhī //
KāṭhGS, 2, 4.0 dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ varṣāṇi yo brahmacaryaṃ carati malajñur abalaḥ kṛśaḥ sarvaṃ sa vindate snātvā yat kiṃcin manasecchaty etenaiva dharmeṇa sādhv adhīte //
KāṭhGS, 4, 6.0 anyatra vṛkṣād vālmīkād //
KāṭhGS, 4, 8.0 yathoktam ekaṃ tu vāsaḥ śāṇī kutapaṃ //
KāṭhGS, 4, 12.0 ahar ahar bhaikṣam aśnīyāt //
KāṭhGS, 4, 15.0 strīśūdrapatitarabhasarajasvalair na sambhāṣeteti cyavano bhṛguḥ //
KāṭhGS, 4, 16.0 dvādaśarātraṃ vobhayatra //
KāṭhGS, 4, 18.0 pālāśyaḥ samidho nityāḥ paridhivṛkṣāṇāṃ //
KāṭhGS, 5, 9.0 gavājinaṃ śāṇīcīraṃ kutapaṃ mārgaṃ vāsa ucyate //
KāṭhGS, 9, 10.0 ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān votsṛjata utsṛjāmahe 'dhyāyān prativiśvasantu chandāṃsi kas tvā vimuñcatīti ca //
KāṭhGS, 10, 2.0 brahmacārī sucaritī medhāvī karmakṛd dhanadaḥ priyo vidyayā vidyām anvicchaṃs tāni tīrthāni brahmaṇaḥ //
KāṭhGS, 11, 1.1 navaṃ navāvasānaṃ samaṃ samūlaṃ samavasrāvaṃ samavasrutya yasmāt prāgudīcīr āpo nirdraveyuḥ pratyagudīcīr vā tasmin prāgdvāraṃ dakṣiṇadvāraṃ vā śaraṇaṃ kārayet //
KāṭhGS, 11, 1.1 navaṃ navāvasānaṃ samaṃ samūlaṃ samavasrāvaṃ samavasrutya vā yasmāt prāgudīcīr āpo nirdraveyuḥ pratyagudīcīr tasmin prāgdvāraṃ dakṣiṇadvāraṃ vā śaraṇaṃ kārayet //
KāṭhGS, 11, 1.1 navaṃ navāvasānaṃ samaṃ samūlaṃ samavasrāvaṃ samavasrutya vā yasmāt prāgudīcīr āpo nirdraveyuḥ pratyagudīcīr vā tasmin prāgdvāraṃ dakṣiṇadvāraṃ śaraṇaṃ kārayet //
KāṭhGS, 14, 4.0 bhāgadheyam api piṇḍaiḥ parīkṣayet //
KāṭhGS, 14, 11.0 yad puṇyoktam //
KāṭhGS, 15, 2.0 śuddhapakṣasya puṇyāhe parvaṇi vodagagrān darbhān āstīrya teṣūpaviśataḥ prāṅmukhaḥ pratigrahītā sāmātyaḥ pratyaṅmukhaḥ pradātā //
KāṭhGS, 17, 3.0 pratisakhi prakrīḍayaty ekam ahar dve vāhorātre //
KāṭhGS, 18, 2.1 yā te 'lakṣmīr mātṛmayī pitṛmayī saṃkrāmaṇī sahajā vāpi kācit /
KāṭhGS, 18, 3.0 tasyā utsargaḥ sthāvarodake śucau devatāyatane //
KāṭhGS, 19, 2.0 daśavārṣikaṃ brahmacaryaṃ kumārīṇāṃ dvādaśavārṣikaṃ //
KāṭhGS, 19, 3.0 brahmacaryānte gandharve devakule dvāv agnī prajvālya dvau paśū upākaroty aryamṇe dakṣiṇaṃ prājāpatyam uttaram //
KāṭhGS, 19, 5.0 taṇḍulair kuryāt //
KāṭhGS, 20, 2.0 udakāntaṃ gatvā yathopapatti payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāṇī varuṇānī gandharvāṇy udakāny agnir jīvaputraḥ prajāpatir mahārājaḥ skando 'ryamā bhagaḥ prajānaka iti //
KāṭhGS, 22, 1.1 catasro 'ṣṭau vāvidhavāḥ śākapiṇḍībhiḥ striyo 'nnena ca brāhmaṇān bhojayitvā vīṇāgāyibhiḥ saha saṃgāyeyur api vā caturo nartanaṃ kuryāt /
KāṭhGS, 22, 1.1 catasro 'ṣṭau vāvidhavāḥ śākapiṇḍībhiḥ striyo 'nnena ca brāhmaṇān bhojayitvā vīṇāgāyibhiḥ saha saṃgāyeyur api caturo nartanaṃ kuryāt /
KāṭhGS, 24, 5.0 kaṃse camase dadhy āsicya madhu ca varṣīyasāpidhāya viṣṭarābhyāṃ parigṛhya pādyaprathamaiḥ pratipadyante //
KāṭhGS, 24, 19.7 tṛṇāny attv ity uktvā tām utsṛṣṭāṃ paśum aṅgaṃ //
KāṭhGS, 24, 21.0 api ghṛtaudana eva syāt //
KāṭhGS, 25, 4.3 tās tvā devīr jarasā saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa ity ahataṃ vāsaḥ paridhāpyāśāsānety antarato mauñjena dārbheṇa yoktreṇa saṃnahyati /
KāṭhGS, 25, 8.1 tūṣṇīṃ nirmanthyaṃ bhrāṣṭrāt sāṃtapanaṃ yatradīpyamānaṃ bahir agnim upasamādhāya parisamūhya paryukṣya paristīryājyaṃ vilīnotpūtaṃ kṛtvāghārād ājyabhāgāntaṃ hutvāpareṇāgnim ano rathaṃ vāvasthāpya yoge yoga iti yunakti dakṣiṇam itaram uttarām itarām //
KāṭhGS, 25, 8.1 tūṣṇīṃ nirmanthyaṃ bhrāṣṭrāt sāṃtapanaṃ yatradīpyamānaṃ vā bahir agnim upasamādhāya parisamūhya paryukṣya paristīryājyaṃ vilīnotpūtaṃ kṛtvāghārād ājyabhāgāntaṃ hutvāpareṇāgnim ano rathaṃ vāvasthāpya yoge yoga iti yunakti dakṣiṇam itaram uttarām itarām //
KāṭhGS, 25, 29.1 ājyasyāñjalāv upastīryedaṃ havir ity abhimṛśyāthāsyai śamīlājān āvapati bhrātā brahmacārī //
KāṭhGS, 25, 46.1 ud uttamam iti prāgudīcīm āvasathaṃ yatīm anumantrayate yato syāt /
KāṭhGS, 28, 4.1 rohiṇyā mūlena yad vā puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi vā darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca /
KāṭhGS, 28, 4.1 rohiṇyā mūlena vā yad puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi vā darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca /
KāṭhGS, 28, 4.1 rohiṇyā mūlena vā yad vā puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca /
KāṭhGS, 30, 1.1 saṃvatsaraṃ brahmacaryaṃ carato dvādaśa rātrīḥ ṣaṭ tisra ekāṃ //
KāṭhGS, 31, 2.1 śuddhapakṣasya puṇyāhe parvaṇi yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścād agner darbheṣu prāṅāsīnāyāḥ sarvān keśān sampramucya prasādhayate yaṃ sīmantam iti /
KāṭhGS, 31, 2.2 yaṃ sīmantaṃ kaṅkatas te cakāra yad kṣuraḥ parivavarja vapaṃs te /
KāṭhGS, 31, 3.1 triḥśyetayā śalalyā śamīśākhayā sapalāśayā sīmantaṃ vicinoti yās te rāka iti //
KāṭhGS, 34, 3.0 yathopapatti //
KāṭhGS, 36, 12.0 evam ata ūrdhvaṃ viproṣyaivaṃ māsi māsi sthālīpākasyeṣṭvā jātakarmaṇā vājyasyaivaṃ saṃvatsaram //
KāṭhGS, 36, 14.0 samāpte saṃvatsare 'jāvibhyāṃ vāgnidhānvantarī iṣṭvā sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 37, 2.0 puṇyāhe parvaṇi vodite tv āditye rathacakramātraṃ sthaṇḍilam upalipya tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā taraṇir divo rukma ud u tyaṃ citraṃ devānām ity ājyasya juhoti //
KāṭhGS, 39, 1.0 ṣaṣṭhe māse 'nnaprāśanaṃ danteṣu jāteṣu //
KāṭhGS, 40, 8.1 yathākuladharmaṃ //
KāṭhGS, 40, 9.1 śuddhapakṣasya puṇyāhe parvaṇi yathoktam upasamādhāya jayaprabhṛtibhir hutvā /
KāṭhGS, 41, 24.1 adhīte haiteṣāṃ vedānām ekaṃ dvau trīn sarvān yam evaṃ vidvān upanayata iti śrutiḥ //
KāṭhGS, 43, 3.0 saṃvatsaram aṣṭau māsāṃś caturo māsān //
KāṭhGS, 43, 4.0 śuddhapakṣasya puṇyāhe parvaṇi yathoktam upasamādhāya jayaprabhṛtibhir hutvā pūrveṇāgniṃ darbhastambhaṃ nihatya brāhmaṇaṃ dakṣiṇata upaveśya hiraṇyavarṇā iti catasṛbhiḥ samidho 'bhyādadhyāt //
KāṭhGS, 43, 9.0 vikārān anukramiṣyāmo na caturbhiḥ sahāsīta na caturṇāṃ samakṣaṃ bhuñjīta na caturbhiḥ saha bhuñjītaikatamo //
KāṭhGS, 44, 1.0 ṣoḍaśe varṣe godānam agnau samāpte //
KāṭhGS, 44, 3.0 darbheṣv āsīnaṃ darbhān adhy adhikṛtya hiraṇyaṃ cābhiṣiñcaty agnikībhir rājasūyikībhir vā yā āpo divyā iti dvābhyām //
KāṭhGS, 44, 3.0 darbheṣv āsīnaṃ darbhān adhy adhikṛtya hiraṇyaṃ cābhiṣiñcaty agnikībhir vā rājasūyikībhir yā āpo divyā iti dvābhyām //
KāṭhGS, 45, 8.1 apāsmad etv iti catasṛbhir upasthāya śaṃ no devīr ity upaspṛśya pratīpam āyantaḥ padāni lobhayante naḍair vetasaśākhayā mṛtyoḥ padaṃ lobhayanta iti /
KāṭhGS, 46, 9.0 tulyena pūrṇāhutī hutvāgneyena sthālīpākena paśunā yajeta //
KāṭhGS, 47, 1.0 eṣa aupasado 'gnir vaivāhano //
KāṭhGS, 47, 11.0 nāmadheyena devatāṃ yajeta tad devatayā varcāgneyīṃ vohed agnīṣomīyām aindrāgnīṃ vā dvidevateṣu vaiśvadevīṃ bahudevateṣu //
KāṭhGS, 47, 11.0 nāmadheyena devatāṃ yajeta tad devatayā varcāgneyīṃ vohed agnīṣomīyām aindrāgnīṃ vā dvidevateṣu vaiśvadevīṃ bahudevateṣu //
KāṭhGS, 47, 11.0 nāmadheyena devatāṃ yajeta tad devatayā varcāgneyīṃ vohed agnīṣomīyām aindrāgnīṃ dvidevateṣu vaiśvadevīṃ bahudevateṣu //
KāṭhGS, 52, 3.0 śaradi vasante //
KāṭhGS, 52, 6.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā bhavāya śarvāyeśānāyeśvarāya paśupataye 'dhipataya iti gām upākaroti paśuṃ //
KāṭhGS, 52, 7.0 pratināma pratidravyaṃ pratyanuvākam iti ṣaṭ puroḍāśān ekakapālāṃs tūṣṇīm upacaritāñ śrapayitvā prāk sviṣṭakṛtaḥ ṣaḍ lohitabalīn pātreṣu darbheṣu kalpayitvā namas te rudra manyava iti ṣaḍbhir anuvākair upatiṣṭhata īśānaṃ tvā śuśrumeti ca sarvatrānuṣajati //
KāṭhGS, 55, 3.0 vaṣaṭ te viṣṇa ity apūpasya juhoti rātrī vyakhyad iti sthālīpākasya namo astu sarpebhya iti dhānānāṃ ye vāda iti saktūnām //
KāṭhGS, 55, 4.0 yeṣu yātudhānā iti darvyāvaṭeṣu saktūnām //
KāṭhGS, 55, 5.0 ubhayatrākhurājāya baliṃ hared ādyantayor //
KāṭhGS, 56, 1.0 āyūtike kapote bhayārte saktuṣu bhasmani padaṃ dṛṣṭvā devaḥ kapota ity aṣṭarcena sthālīpākasya juhoti //
KāṭhGS, 59, 2.0 kārttikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujyasya gavāṃ madhye suṣamiddham agniṃ kṛtvā pauṣṇaṃ caruṃ payasi śrapayitvā pūṣā gā anvetu na iti pauṣṇasya juhoti //
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vā vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
KāṭhGS, 59, 5.1 jīvavatsāyāḥ payasvinyāḥ putram ekarūpaṃ dvirūpaṃ vā yo vā yūthaṃ chādayed yūthe ca tejasvitamaḥ syāt tam alaṃkṛtya catasro 'ṣṭau vatsataryas tāś cālaṃkṛtyaitaṃ yuvānaṃ patiṃ vo dadāmy anena krīḍantīś caratha priyeṇa /
KāṭhGS, 59, 6.0 tasya dakṣiṇe karṇe pitā vatsānām iti japitvotsṛjya prācīm udīcīṃ diśaṃ prakālayitvā saha vatsatarībhiḥ sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 62, 1.0 gavā ced aṣṭakā syāt paśunā tad uktam //
KāṭhGS, 63, 11.0 eṣā va ūrg āmāsu pakvam iti kṣīraṃ ghṛtaṃ vāsicya //
KāṭhGS, 65, 8.0 preṣyāḥ piṇḍān bhakṣayeyur niṣādā vāgnau vāpsu vā brāhmaṇān vā bhojayet //
KāṭhGS, 65, 8.0 preṣyāḥ piṇḍān bhakṣayeyur niṣādā vāgnau vāpsu vā brāhmaṇān vā bhojayet //
KāṭhGS, 65, 8.0 preṣyāḥ piṇḍān bhakṣayeyur niṣādā vāgnau vāpsu brāhmaṇān vā bhojayet //
KāṭhGS, 65, 8.0 preṣyāḥ piṇḍān bhakṣayeyur niṣādā vāgnau vāpsu vā brāhmaṇān bhojayet //
KāṭhGS, 72, 1.0 samupahate 'dbhute śāntyai śamīṃ śamukaṃ śāmyavākam aśvatthaplakṣanyagrodhodumbaraṃ dūrvāṃ ca prācīnaprasṛtāni ṣaḍ darbhapiñjūlāni sumanasaś cāpāmārgaṃ sarvabījāni sītāloṣṭaṃ gomayaṃ hiraṇyaṃ valmīkavapāṃ cādbhiḥ saṃsṛjati saṃ vaḥ sṛjāmīti dvābhyām //
KāṭhGS, 73, 3.0 devatā aprajñāyamānā āgneyyā yajed vaiśvadevyā //
Kāṭhakasaṃhitā
KS, 8, 1, 75.0 pūrṇamāse vāmāvasyāyāṃ vādadhīta //
KS, 8, 1, 75.0 pūrṇamāse vāmāvasyāyāṃ vādadhīta //
KS, 8, 1, 78.0 tasmād iṣṭyā vāgrāyaṇena vā paśunā vā somena vā pūrṇamāse vāmāvasyāyāṃ vā yajeta //
KS, 8, 1, 78.0 tasmād iṣṭyā vāgrāyaṇena paśunā vā somena vā pūrṇamāse vāmāvasyāyāṃ vā yajeta //
KS, 8, 1, 78.0 tasmād iṣṭyā vāgrāyaṇena vā paśunā somena vā pūrṇamāse vāmāvasyāyāṃ vā yajeta //
KS, 8, 1, 78.0 tasmād iṣṭyā vāgrāyaṇena vā paśunā vā somena pūrṇamāse vāmāvasyāyāṃ vā yajeta //
KS, 8, 1, 78.0 tasmād iṣṭyā vāgrāyaṇena vā paśunā vā somena vā pūrṇamāse vāmāvasyāyāṃ vā yajeta //
KS, 8, 1, 78.0 tasmād iṣṭyā vāgrāyaṇena vā paśunā vā somena vā pūrṇamāse vāmāvasyāyāṃ yajeta //
KS, 8, 8, 74.0 vidma vā imaṃ lokaṃ vidmemaṃ nāmuṃ paśyāmo tu na vā //
KS, 8, 8, 74.0 vidma vā imaṃ lokaṃ vidmemaṃ nāmuṃ paśyāmo vā tu na //
KS, 8, 12, 31.0 yo brāhmaṇo vaiśyo vā puṣṭo 'sura iva syāt tasya gṛhād āharet //
KS, 8, 12, 31.0 yo brāhmaṇo vā vaiśyo puṣṭo 'sura iva syāt tasya gṛhād āharet //
KS, 9, 2, 15.0 etāṃ somasyājyabhāgasya loke kuryāt prajākāmasya paśukāmasya vā //
KS, 9, 2, 15.0 etāṃ somasyājyabhāgasya loke kuryāt prajākāmasya vā paśukāmasya //
KS, 9, 16, 40.0 svakṛta iriṇe pradare juhuyāt //
KS, 10, 1, 1.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ carum abhicaran vābhicaryamāṇo vā //
KS, 10, 1, 1.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ carum abhicaran vābhicaryamāṇo //
KS, 10, 3, 1.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yo 'nannam adyād yo jighatset //
KS, 10, 3, 6.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yas samāntam abhidruhyed yo vābhidudrukṣet //
KS, 10, 3, 24.0 anena rājñā grāmaṇyā vedaṃ sasyam ādadīyeti //
KS, 10, 4, 32.0 vāruṇaṃ yavamayaṃ caruṃ nirvaped agnaye vaiśvānarāya dvādaśakapālaṃ rājanyāyābhicarate bubhūṣate vā //
KS, 10, 4, 32.0 vāruṇaṃ yavamayaṃ caruṃ nirvaped agnaye vaiśvānarāya dvādaśakapālaṃ rājanyāyābhicarate vā bubhūṣate //
KS, 10, 5, 1.0 agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasya paurṇamāsī vāmāvasyā vātipadyeta //
KS, 10, 5, 1.0 agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasya paurṇamāsī vāmāvasyā vātipadyeta //
KS, 10, 5, 2.0 bahiṣpathaṃ vā eṣa eti yasya paurṇamāsī vāmāvasyā vātipadyate //
KS, 10, 5, 2.0 bahiṣpathaṃ vā eṣa eti yasya paurṇamāsī vāmāvasyā vātipadyate //
KS, 10, 5, 41.0 iṣāṃ vākṣaṃ vā chetsyāmīti //
KS, 10, 5, 41.0 iṣāṃ vākṣaṃ chetsyāmīti //
KS, 10, 7, 1.0 agnaye yaviṣṭhāyāṣṭākapālaṃ nirvaped abhicaran vābhicaryamāṇo vā //
KS, 10, 7, 1.0 agnaye yaviṣṭhāyāṣṭākapālaṃ nirvaped abhicaran vābhicaryamāṇo //
KS, 10, 7, 90.0 āgneyam aṣṭākapālaṃ nirvaped bhrātṛvyavān spardhamāno vā //
KS, 10, 7, 90.0 āgneyam aṣṭākapālaṃ nirvaped bhrātṛvyavān vā spardhamāno //
KS, 10, 9, 1.0 indrāya sutrāmṇa ekādaśakapālaṃ nirvaped aparuddho vāparurutsyamāno vā //
KS, 10, 9, 1.0 indrāya sutrāmṇa ekādaśakapālaṃ nirvaped aparuddho vāparurutsyamāno //
KS, 10, 9, 12.0 indrāyāṃhomuca ekādaśakapālaṃ nirvaped ya ātmanā gṛhair vāṃhūraṇam aveyāt //
KS, 10, 9, 12.0 indrāyāṃhomuca ekādaśakapālaṃ nirvaped ya ātmanā vā gṛhair vāṃhūraṇam aveyāt //
KS, 10, 9, 13.0 aṃhasā vā eṣa gṛhīto ya ātmanā gṛhair vāṃhūraṇam avaiti //
KS, 10, 9, 13.0 aṃhasā vā eṣa gṛhīto ya ātmanā vā gṛhair vāṃhūraṇam avaiti //
KS, 10, 11, 30.0 saumāpauṣṇaṃ caruṃ nirvaped gārmutam apsu prajākāmo paśukāmo vā //
KS, 10, 11, 30.0 saumāpauṣṇaṃ caruṃ nirvaped gārmutam apsu prajākāmo vā paśukāmo //
KS, 10, 11, 35.0 vindate prajā paśūn vā yatarasmai kāmāya nirvapati //
KS, 10, 11, 35.0 vindate prajā vā paśūn yatarasmai kāmāya nirvapati //
KS, 10, 11, 39.0 pṛśnyā vai maruto jātā vāco vāsyā vā //
KS, 10, 11, 39.0 pṛśnyā vai maruto jātā vāco vāsyā //
KS, 10, 11, 80.0 brāhmaṇo //
KS, 11, 2, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitram aṣṭākapālaṃ vāyavyāṃ yavāgūṃ bhaumam ekakapālaṃ yasya hiraṇyam apahṛtaṃ vopahṛtaṃ vā syād yo vā kāmayeta //
KS, 11, 2, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitram aṣṭākapālaṃ vāyavyāṃ yavāgūṃ bhaumam ekakapālaṃ yasya hiraṇyam apahṛtaṃ vopahṛtaṃ syād yo vā kāmayeta //
KS, 11, 2, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitram aṣṭākapālaṃ vāyavyāṃ yavāgūṃ bhaumam ekakapālaṃ yasya hiraṇyam apahṛtaṃ vopahṛtaṃ vā syād yo kāmayeta //
KS, 11, 2, 67.0 naktaṃ hi divā vā prajāyante //
KS, 11, 2, 67.0 naktaṃ vā hi divā prajāyante //
KS, 11, 4, 9.0 pitā putrasyeśe prāco vāpāco vā nottoḥ //
KS, 11, 4, 9.0 pitā putrasyeśe prāco vāpāco nottoḥ //
KS, 11, 5, 62.0 saumāraudraṃ caruṃ nirvaped bhrātṛvyatāyai dvitīyatāyai vā //
KS, 11, 5, 62.0 saumāraudraṃ caruṃ nirvaped bhrātṛvyatāyai vā dvitīyatāyai //
KS, 11, 5, 84.0 saumāraudraṃ caruṃ nirvapet prajākāmo paśukāmo vā //
KS, 11, 5, 84.0 saumāraudraṃ caruṃ nirvapet prajākāmo vā paśukāmo //
KS, 11, 5, 89.0 vindate prajāṃ paśūn vā yatarasmai kāmāya nirvapati //
KS, 11, 5, 89.0 vindate prajāṃ vā paśūn yatarasmai kāmāya nirvapati //
KS, 11, 6, 1.0 ādityebhyo dhārayadvadbhyaś caruṃ nirvaped aparuddho vāparurutsyamāno vā //
KS, 11, 6, 1.0 ādityebhyo dhārayadvadbhyaś caruṃ nirvaped aparuddho vāparurutsyamāno //
KS, 11, 10, 54.0 naktaṃ hi divā vā varṣati //
KS, 11, 10, 54.0 naktaṃ vā hi divā varṣati //
KS, 12, 5, 45.0 anuṣṭub anuvākyā syāt paṅktir yājyā prajākāmasya paśukāmasya vā //
KS, 12, 5, 45.0 anuṣṭub anuvākyā syāt paṅktir yājyā prajākāmasya vā paśukāmasya //
KS, 12, 10, 43.0 etayaiva brāhmaṇo rājanyo vā bubhūṣan yajeta //
KS, 12, 10, 43.0 etayaiva brāhmaṇo vā rājanyo bubhūṣan yajeta //
KS, 12, 12, 1.0 āśvinam ajam ālabheta sārasvatīṃ meṣīm aindram ṛṣabhaṃ vṛṣṇiṃ vā //
KS, 12, 12, 1.0 āśvinam ajam ālabheta sārasvatīṃ meṣīm aindram ṛṣabhaṃ vā vṛṣṇiṃ //
KS, 12, 13, 42.0 etam eva saumāpauṣṇam ālabheta prajākāmo paśukāmo vā //
KS, 12, 13, 42.0 etam eva saumāpauṣṇam ālabheta prajākāmo vā paśukāmo //
KS, 12, 13, 47.0 vindate prajāṃ paśūn vā yatarasmai kāmāyālabhate //
KS, 12, 13, 47.0 vindate prajāṃ vā paśūn yatarasmai kāmāyālabhate //
KS, 13, 1, 16.0 tisro malhā garbhiṇīr ālabheta yaṃ paryamyur vāyavyāṃ śvetāṃ sārasvatīṃ meṣīm ādityām ajām adhorāmāṃ meṣīṃ //
KS, 13, 1, 38.0 agnaye vaiśvānarāya kṛṣṇam petvam ālabheta yas samāntam abhidruhyed yo vābhidudrukṣet //
KS, 13, 3, 56.0 indrāya vajriṇe rohitam ṛṣabhaṃ prathamakusindham ālabheta rājanyāyābhicarate bubhūṣate vā //
KS, 13, 3, 56.0 indrāya vajriṇe rohitam ṛṣabhaṃ prathamakusindham ālabheta rājanyāyābhicarate vā bubhūṣate //
KS, 13, 7, 77.0 tvāṣṭraṃ vipuṃsakam ālabheta prajākāmo paśukāmo vā //
KS, 13, 7, 77.0 tvāṣṭraṃ vipuṃsakam ālabheta prajākāmo vā paśukāmo //
KS, 13, 8, 28.0 naktaṃ hi divā vā varṣati //
KS, 13, 8, 28.0 naktaṃ vā hi divā varṣati //
KS, 13, 8, 34.0 naktaṃ hi divā vā prajāyante //
KS, 13, 8, 34.0 naktaṃ vā hi divā prajāyante //
KS, 14, 6, 52.0 vāyur tvā manur vā tveti //
KS, 14, 6, 52.0 vāyur vā tvā manur tveti //
KS, 14, 9, 42.0 yad vai vidvān yajñasya na karoti yad vāvidvān antareti tac chidram //
KS, 15, 2, 6.0 vāyave niyutvate payo yavāgūr vā //
KS, 15, 2, 6.0 vāyave niyutvate payo vā yavāgūr //
KS, 15, 2, 9.0 uṣṭārau dakṣiṇā sīraṃ dvādaśāyogam //
KS, 15, 4, 22.0 asir vālāvṛto vavrir vālapratigrathitā barāsī dāmatūṣā vatsataro śabalo dakṣiṇā //
KS, 15, 5, 18.0 sā śvetā śvetavatsā //
KS, 15, 9, 45.0 tisṛdhanvaṃ śuṣkadṛtir daṇḍa upānahau tad dakṣiṇāśvo śoṇakarṇaḥ //
KS, 19, 8, 27.0 yan na niyutvatī syātām ud mādyed yajamānaḥ pra vā patet //
KS, 19, 8, 27.0 yan na niyutvatī syātām ud vā mādyed yajamānaḥ pra patet //
KS, 20, 8, 44.0 tad sarvato 'nuparihāraṃ sādayet //
KS, 21, 2, 21.0 purīṣaṃ ātmano madhyam //
KS, 21, 4, 64.0 pātreṇa annam adyate //
KS, 21, 5, 35.0 caturo etaṃ māso vasavo 'bibharuḥ //
KS, 21, 6, 31.0 gavīdhukāsaktubhir jartilair vā kusayasarpiṣā vā mṛgakṣīreṇa vā juhoti //
KS, 21, 6, 31.0 gavīdhukāsaktubhir vā jartilair kusayasarpiṣā vā mṛgakṣīreṇa vā juhoti //
KS, 21, 6, 31.0 gavīdhukāsaktubhir vā jartilair vā kusayasarpiṣā mṛgakṣīreṇa vā juhoti //
KS, 21, 6, 31.0 gavīdhukāsaktubhir vā jartilair vā kusayasarpiṣā vā mṛgakṣīreṇa juhoti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 9.1 divo viṣṇa uta pṛthivyā uror vā viṣṇo bṛhato antarikṣāt /
MS, 1, 2, 9, 9.1 divo viṣṇa uta vā pṛthivyā uror viṣṇo bṛhato antarikṣāt /
MS, 1, 4, 5, 2.0 kasya vāha yakṣyamāṇasya devatā yajñam āgacchanti kasya vā na //
MS, 1, 4, 5, 2.0 kasya vāha yakṣyamāṇasya devatā yajñam āgacchanti kasya na //
MS, 1, 4, 8, 37.0 vācam in nv asya brāhmaṇasya rājanyasya vopāsmahe //
MS, 1, 4, 8, 37.0 vācam in nv asya brāhmaṇasya vā rājanyasya vopāsmahe //
MS, 1, 4, 11, 27.0 na vai tad vidma yadi brāhmaṇā smo 'brāhmaṇā vā yadi tasya vā ṛṣeḥ smo 'nyasya vā yasya brūmahe //
MS, 1, 4, 11, 27.0 na vai tad vidma yadi brāhmaṇā vā smo 'brāhmaṇā yadi tasya vā ṛṣeḥ smo 'nyasya vā yasya brūmahe //
MS, 1, 4, 11, 27.0 na vai tad vidma yadi brāhmaṇā vā smo 'brāhmaṇā vā yadi tasya ṛṣeḥ smo 'nyasya vā yasya brūmahe //
MS, 1, 4, 11, 27.0 na vai tad vidma yadi brāhmaṇā vā smo 'brāhmaṇā vā yadi tasya vā ṛṣeḥ smo 'nyasya yasya brūmahe //
MS, 1, 5, 7, 12.0 adhiśrita unnīyamāne hastā avanenijīta //
MS, 1, 5, 9, 23.0 rocate ha vā asya yajño brahma vā ya evaṃ veda //
MS, 1, 5, 9, 23.0 rocate ha vā asya yajño vā brahma ya evaṃ veda //
MS, 1, 5, 11, 33.0 atha yena spardhate yena vyabhicarate sa etā eva devatā ṛtvā pūrvaḥ parābhavati //
MS, 1, 5, 13, 24.0 yady anuvāhaḥ syāt pūrvaṃ taṃ pravaheyur apa voddhareyuḥ //
MS, 1, 6, 2, 2.1 yad akrandaḥ prathamaṃ jāyamāna udyant samudrād uta purīṣāt /
MS, 1, 6, 4, 24.0 pārśvata ito veto vādheyaḥ //
MS, 1, 6, 4, 24.0 pārśvata ito veto vādheyaḥ //
MS, 1, 6, 5, 54.0 yathā śiśuṃ mātā reḍhi vatsaṃ gaur evam enaṃ reḍhi //
MS, 1, 6, 6, 36.0 yaḥ sapatnavān bhrātṛvyavān syāt tasya rathacakraṃ trir anuparivartayeyuḥ //
MS, 1, 6, 8, 17.0 atha yasya triṣṭubhau vānuṣṭubhau vā jagatī vā saṃyājye syātām ati gāyatraṃ krāmet //
MS, 1, 6, 8, 17.0 atha yasya triṣṭubhau vānuṣṭubhau jagatī vā saṃyājye syātām ati gāyatraṃ krāmet //
MS, 1, 6, 8, 17.0 atha yasya triṣṭubhau vānuṣṭubhau vā jagatī saṃyājye syātām ati gāyatraṃ krāmet //
MS, 1, 6, 9, 16.0 dvyahe puraikāhe vādheyaḥ //
MS, 1, 6, 9, 16.0 dvyahe vā puraikāhe vādheyaḥ //
MS, 1, 6, 9, 49.0 yaḥ sapatnavān bhrātṛvyavān syāt sa citrāyām agnim ādadhīta //
MS, 1, 6, 9, 62.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatte prajāpatim eva prattaṃ duhe //
MS, 1, 6, 9, 62.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatte prajāpatim eva prattaṃ duhe //
MS, 1, 6, 9, 64.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatta ubhe puṇyāhe ubhe yajñiye //
MS, 1, 6, 9, 64.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatta ubhe puṇyāhe ubhe yajñiye //
MS, 1, 6, 10, 37.0 yaddhutvā na juhuyād vi yajñaṃ chindyāj jīyeta pra vā mīyeta //
MS, 1, 6, 10, 37.0 yaddhutvā na juhuyād vi yajñaṃ chindyāj jīyeta vā pra mīyeta //
MS, 1, 6, 10, 38.0 paurṇamāsīm amāvāsyāṃ prati hotavyam //
MS, 1, 7, 4, 17.0 agnir mūrdhā divaḥ kakud iti prajākāmo paśukāmo vā somasya loke kuryāt //
MS, 1, 7, 4, 17.0 agnir mūrdhā divaḥ kakud iti prajākāmo vā paśukāmo somasya loke kuryāt //
MS, 1, 8, 4, 38.0 prataraṃ yajñasyābhikrāntyai //
MS, 1, 8, 5, 54.0 hasto pratapyāgnihotrahavaṇyām avadheyaḥ //
MS, 1, 8, 7, 37.0 yasyobhā anugatā abhinimroced yasya vābhyudiyāt punarādheyam eva tasya prāyaścittiḥ //
MS, 1, 8, 9, 44.0 yadi na tādṛśāni vāvakṣāṇāni syur bhasmanāraṇī saṃspṛśya manthitavyaḥ //
MS, 1, 8, 9, 51.0 iti juhuyād yady ano ratho vāntarā viyāyāt //
MS, 1, 8, 9, 51.0 iti juhuyād yady ano vā ratho vāntarā viyāyāt //
MS, 1, 9, 1, 17.0 yajñapataye vāryamā svas kaḥ //
MS, 1, 10, 1, 38.0 vāyavyā yavāgūḥ pratidhug //
MS, 1, 10, 3, 4.1 yad antarikṣaṃ pṛthivīm uta dyāṃ yan mātaraṃ pitaraṃ jihiṃsima /
MS, 1, 10, 15, 2.0 te 'bruvan kasya vāhedaṃ śvo bhavitā kasya vā pacateti //
MS, 1, 10, 15, 2.0 te 'bruvan kasya vāhedaṃ śvo bhavitā kasya pacateti //
MS, 1, 10, 15, 10.0 te 'bruvan kasya vāhedaṃ śvo bhavitā kasya vā pacateti //
MS, 1, 10, 15, 10.0 te 'bruvan kasya vāhedaṃ śvo bhavitā kasya pacateti //
MS, 1, 10, 19, 6.0 ta ūrṇāṃ daśāṃ nyasyanti //
MS, 1, 11, 1, 4.1 vāyur tvā manur vā tvā gandharvāḥ saptaviṃśatiḥ /
MS, 1, 11, 1, 4.1 vāyur vā tvā manur tvā gandharvāḥ saptaviṃśatiḥ /
MS, 1, 11, 6, 23.0 vāyur tvā manur vā tveti yunakti //
MS, 1, 11, 6, 23.0 vāyur vā tvā manur tveti yunakti //
MS, 2, 1, 2, 31.0 sīsaṃ dakṣiṇā kṛṣṇaṃ vāsaḥ //
MS, 2, 1, 2, 50.0 anena rājñemān yavān vrīhīn vādadhīyeti //
MS, 2, 1, 3, 33.0 āgneyam aṣṭākapālaṃ nirvaped agnīṣomīyam ekādaśakapālaṃ dyāvāpṛthivīyaṃ dvikapālaṃ yaḥ saṃgrāmaṃ jigīṣen nṛjyāyaṃ jijyāset //
MS, 2, 1, 3, 36.0 vṛtraṃ khalu vā eṣa hanti yaḥ saṃgrāmaṃ jayati nṛjyāyaṃ jināti //
MS, 2, 1, 3, 44.0 sa yadā saṃgrāmaṃ jayen nṛjyāyaṃ jinīyād athāgneyam aṣṭākapālaṃ nirvaped aindrāgnam ekādaśakapālaṃ dyāvāpṛthivīyaṃ dvikapālam //
MS, 2, 1, 3, 50.0 ojasā vā eṣa vīryeṇa vyṛdhyate yaḥ saṃgrāmaṃ jayati nṛjyāyaṃ jināti //
MS, 2, 1, 4, 55.0 āgnivāruṇaṃ caruṃ nirvapet samāntam abhidruhyāmayāvī //
MS, 2, 1, 5, 44.0 svāṃ etad devatāṃ paśubhir baṃhayate //
MS, 2, 1, 7, 1.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped abhicarann abhicaryamāṇo //
MS, 2, 1, 7, 58.0 maitrāvaruṇam ekakapālaṃ nirvapet payasyāṃ //
MS, 2, 1, 8, 14.0 mārutaṃ caruṃ nirvapet payasi praiyaṅgavaṃ grāmakāmo paśukāmo vā pṛśnīnāṃ gavāṃ dugdhe //
MS, 2, 1, 8, 14.0 mārutaṃ caruṃ nirvapet payasi praiyaṅgavaṃ grāmakāmo vā paśukāmo pṛśnīnāṃ gavāṃ dugdhe //
MS, 2, 1, 8, 18.0 iyaṃ vai pṛśnir vāg //
MS, 2, 1, 8, 25.0 yathā vatsa ūdhar abhyāyacchati vatsaṃ gaur evam enaṃ sajātā abhyāyacchanti //
MS, 2, 1, 8, 26.0 mārutaṃ trayodaśakapālaṃ nirvaped yasya yamau putrau gāvau jāyeyātām //
MS, 2, 1, 10, 10.0 vratye hy ahani striyaṃ vopaiti māṃsaṃ vāśnāti //
MS, 2, 1, 10, 10.0 vratye hy ahani striyaṃ vopaiti māṃsaṃ vāśnāti //
MS, 2, 1, 11, 16.0 yugaṃ chetsyāmīṣāṃ veti //
MS, 2, 1, 11, 16.0 yugaṃ vā chetsyāmīṣāṃ veti //
MS, 2, 1, 11, 24.0 āgneyam aṣṭākapālaṃ nirvaped yo rāṣṭre spardheta yo kāmayeta //
MS, 2, 2, 1, 24.0 yady ekatayīṣu dvayīṣu vāvagacched aparodhukā enaṃ syuḥ //
MS, 2, 2, 3, 12.0 bārhaspatyaṃ caruṃ nirvapet payasi grāmakāmo paśukāmo vā //
MS, 2, 2, 3, 12.0 bārhaspatyaṃ caruṃ nirvapet payasi grāmakāmo vā paśukāmo //
MS, 2, 2, 4, 21.0 mama akṛṣṭapacyam iti //
MS, 2, 2, 4, 35.0 iyaṃ vai pṛśnir vāg //
MS, 2, 2, 4, 49.0 kūṭaṃ dakṣiṇā karṇo gardabhaḥ //
MS, 2, 2, 7, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitraṃ caruṃ vāyavyāṃ yavāgūṃ pratidhug bhaumam ekakapālaṃ yasya hiraṇyaṃ naśyed yo vā hiraṇyaṃ vindet //
MS, 2, 2, 7, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitraṃ caruṃ vāyavyāṃ yavāgūṃ pratidhug vā bhaumam ekakapālaṃ yasya hiraṇyaṃ naśyed yo hiraṇyaṃ vindet //
MS, 2, 2, 10, 6.0 indrāya trātra ekādaśakapālaṃ nirvaped yo jyānyā māraṇād aparodhād bibhīyāt //
MS, 2, 2, 11, 23.0 indrāya kṣetraṃjayāyaikādaśakapālaṃ nirvaped yaḥ kṣetre paśuṣu vivadeta //
MS, 2, 2, 13, 28.0 sa prāṅ prayāya giriṃ gatvāpo prājāpatyaṃ ghṛte carum //
MS, 2, 2, 13, 34.0 yad giriṃ gacchaty apo vāntaṃ svid evāgan //
MS, 2, 3, 2, 43.0 yat prayājānuyājānāṃ purastād vopariṣṭād vā juhuyād bahirātmaṃ sajātān dadhīta //
MS, 2, 3, 2, 43.0 yat prayājānuyājānāṃ purastād vopariṣṭād juhuyād bahirātmaṃ sajātān dadhīta //
MS, 2, 3, 5, 41.0 ghṛtasya etan mahimānam udācaṣṭe //
MS, 2, 4, 3, 7.0 yadi pravaṇaṃ tāvad āsīd yadi vāgner adhi tāvad āsīt //
MS, 2, 4, 3, 7.0 yadi vā pravaṇaṃ tāvad āsīd yadi vāgner adhi tāvad āsīt //
MS, 2, 4, 8, 6.0 yatra parjanyo na varṣet tad etayā jyeṣṭhaṃ purohitaṃ vā yājayet //
MS, 2, 4, 8, 6.0 yatra parjanyo na varṣet tad etayā jyeṣṭhaṃ vā purohitaṃ yājayet //
MS, 2, 5, 2, 12.0 yaḥ prajākāmo paśukāmo vā syāt sa etām aviṃ vaśām ālabheta //
MS, 2, 5, 2, 12.0 yaḥ prajākāmo vā paśukāmo syāt sa etām aviṃ vaśām ālabheta //
MS, 2, 5, 2, 16.0 yady asyās taj janma yadi vetaraṃ tat kāmāya kāmāyaivāvir vaśālabhyate //
MS, 2, 5, 3, 10.0 yaḥ sapatnavān bhrātṛvyavān syāt sa etaṃ vāmanaṃ vaiṣṇavam ālabheta //
MS, 2, 5, 3, 56.0 yaḥ sapatnavān bhrātṛvyavān syāt sa etau mithunau paśū ālabheta ṛṣabhaṃ ca vaśāṃ ca //
MS, 2, 5, 4, 37.0 sārasvatīṃ dhenuṣṭarīm ālabheta yaḥ kṣetre paśuṣu vivadeta //
MS, 2, 5, 5, 53.0 yaḥ prajākāmo paśukāmo vā syāt sa etaṃ tvaṣṭre ca patnībhyaś ca napuṃsakam ālabheta //
MS, 2, 5, 5, 53.0 yaḥ prajākāmo vā paśukāmo syāt sa etaṃ tvaṣṭre ca patnībhyaś ca napuṃsakam ālabheta //
MS, 2, 5, 11, 2.0 aindraṃ vṛṣṇaṃ vṛṣabhaṃ vāruṇaṃ petvaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 11, 56.0 yāmaṃ śukaharim ālabheta śuṇṭhaṃ yaḥ kāmayeta //
MS, 2, 5, 11, 64.0 śuṇṭho bhavati śukaharir vā //
MS, 2, 5, 11, 64.0 śuṇṭho vā bhavati śukaharir //
MS, 2, 6, 2, 1.0 aindrāgnam ekādaśakapālaṃ nirvaped āgnendraṃ //
MS, 2, 6, 2, 6.0 sīraṃ dvādaśāyogaṃ dakṣiṇoṣṭāro vānaḍvān //
MS, 2, 6, 5, 24.0 asir vālāpitastho dakṣiṇā śabalo trivatso 'bhidhānī vā kesarapāśā //
MS, 2, 6, 5, 24.0 asir vālāpitastho dakṣiṇā śabalo vā trivatso 'bhidhānī kesarapāśā //
MS, 2, 6, 13, 17.0 aṃsepāñ śuṇṭho 'dhirūḍhākarṇo dakṣiṇā //
MS, 2, 7, 15, 6.1 ye amī rocane divo ye sūryasya raśmiṣu /
MS, 2, 7, 17, 8.1 yo agnir agnes tapaso 'dhi jātaḥ śokāt pṛthivyā uta divas pari /
MS, 2, 8, 2, 10.0 divo vṛṣṭim eraya //
MS, 2, 9, 9, 17.1 ya etāvanto bhūyāṃso vā diśo rudrā vitasthire /
MS, 2, 9, 9, 17.1 ya etāvanto vā bhūyāṃso diśo rudrā vitasthire /
MS, 2, 12, 1, 2.1 vājo me sapta pradiśaś catasro parāvataḥ /
MS, 2, 12, 4, 2.1 taṃ patnībhir anugacchema devāḥ putrair bhrātṛbhir uta hiraṇyaiḥ /
MS, 2, 13, 1, 11.1 ād it paśyāmy uta śṛṇomy ā mā ghoṣo gacchati vār nv āsām /
MS, 2, 13, 5, 3.2 dadhanve yad īm anu vocad brahmāṇi ver u tat /
MS, 2, 13, 8, 3.2 ud siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate /
MS, 2, 13, 8, 3.2 ud vā siñcadhvam upa pṛṇadhvam ād id vo deva ohate /
MS, 3, 6, 9, 34.0 tvam agne vratapā asīti vadet svapsyant suptvā prabudhya yadi vā dīkṣitavādaṃ vadet //
MS, 3, 6, 9, 34.0 tvam agne vratapā asīti vadet svapsyant suptvā vā prabudhya yadi dīkṣitavādaṃ vadet //
MS, 3, 16, 1, 8.2 yad ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //
MS, 3, 16, 1, 10.1 yad aśvasya kraviṣo makṣikāśa yad svarau svadhitau ripram asti /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 10.2 nākasya pṛṣṭhe te sukṛte 'nubhūtvemaṃ lokaṃ hīnataraṃ viśanti //
MuṇḍU, 3, 1, 8.1 na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā /
MuṇḍU, 3, 2, 4.1 nāyam ātmā balahīnena labhyo na ca pramādāt tapaso vāpyaliṅgāt /
Mānavagṛhyasūtra
MānGS, 1, 1, 13.1 na snāyādudakaṃ vābhyaveyāt //
MānGS, 1, 2, 2.1 prāgastamayān niṣkramyottarato grāmasya purastād śucau deśe niṣadyopaspṛśyāpām añjaliṃ pūrayitvā pradakṣiṇam āvṛtya /
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
MānGS, 1, 2, 20.1 paurṇamāsyām amāvāsyāyāṃ vāgneyena paśunā yajeta //
MānGS, 1, 3, 1.1 yam evaṃ vidvāṃsam abhyudiyād vābhyastamiyād vā pratibudhya japet /
MānGS, 1, 3, 1.1 yam evaṃ vidvāṃsam abhyudiyād vābhyastamiyād pratibudhya japet /
MānGS, 1, 3, 3.1 ubhāv eva vābhyudito japed ubhāveva vābhyastamitaḥ //
MānGS, 1, 3, 3.1 ubhāv eva vābhyudito japed ubhāveva vābhyastamitaḥ //
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 1, 3, 4.2 api vājyalipte samidhā vādadhyāt /
MānGS, 1, 3, 4.2 api vājyalipte samidhā vādadhyāt /
MānGS, 1, 3, 4.3 api mantrāveva japet //
MānGS, 1, 3, 6.1 sthūle veṣaṇayā vihared avastro lomatvagācchādo 'gnim ārohet saṃgrāme ghātayed api vāgnimindhānaṃ tapasātmānam upayojayīta //
MānGS, 1, 3, 6.1 sthūle veṣaṇayā vihared avastro lomatvagācchādo 'gnim ārohet saṃgrāme vā ghātayed api vāgnimindhānaṃ tapasātmānam upayojayīta //
MānGS, 1, 4, 7.1 ardhapañcamān māsān adhītyotsṛjati pañcārdhaṣaṣṭhān //
MānGS, 1, 6, 2.0 uttarato grāmasya purastād śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 1, 7, 1.2 brahmacārī sucaritī medhāvī karmakṛd dhanadaḥ priyo vidyāṃ vidyayānveṣyan //
MānGS, 1, 7, 5.1 rohiṇīmṛgaśiraḥśravaṇaśraviṣṭhottarāṇīty upayame tathodvāhe yad puṇyoktam //
MānGS, 1, 7, 10.2 yadi smaśānaloṣṭaṃ gṛhṇīyād adhvaloṣṭam iriṇaloṣṭaṃ nopayamet //
MānGS, 1, 7, 11.1 saṃjuṣṭāṃ dharmeṇopayaccheta brāhmeṇa śaulkena //
MānGS, 1, 7, 12.1 śatamitirathaṃ dadyād gomithunaṃ //
MānGS, 1, 8, 6.0 maṅgalyāny uktvā dadāmi pratigṛhṇāmīti trir brahmadeyā pitā bhrātā dadyāt //
MānGS, 1, 9, 2.1 aprākaraṇikān parisaṃvatsarād arhayanti //
MānGS, 1, 9, 6.1 kāṃsye camase dadhi madhu cānīya varṣīyasāpidhāyācamanīyaprathamaiḥ pratipadyante //
MānGS, 1, 9, 22.1 paśvaṅgaṃ pāyasaṃ kārayen nāmāṃso madhuparka iti śrutiḥ //
MānGS, 1, 10, 1.1 prāgudañcaṃ lakṣaṇam uddhṛtyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet tatra brahmopaveśanam //
MānGS, 1, 10, 7.1 uttareṇa rathaṃ vāno vānuparikramyāntareṇa jvalanavahanāv atikramya dakṣiṇasyāṃ dhuryuttarasya yugatanmano 'dhastāt kanyām avasthāpya śamyām utkṛṣya hiraṇyam antardhāya hiraṇyavarṇāḥ śucaya iti tisṛbhir adbhir abhiṣicya /
MānGS, 1, 10, 7.1 uttareṇa rathaṃ vāno vānuparikramyāntareṇa jvalanavahanāv atikramya dakṣiṇasyāṃ dhuryuttarasya yugatanmano 'dhastāt kanyām avasthāpya śamyām utkṛṣya hiraṇyam antardhāya hiraṇyavarṇāḥ śucaya iti tisṛbhir adbhir abhiṣicya /
MānGS, 1, 11, 2.1 aryamṇe 'gnaye pūṣṇe 'gnaye varuṇāya ca vrīhīn yavān vābhinirupya prokṣya lājā bhṛjjati //
MānGS, 1, 11, 8.1 catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm //
MānGS, 1, 11, 11.1 lājā bhrātā brahmacārī vāñjalināñjalyor āvapati //
MānGS, 1, 11, 19.1 paścād agne rohite carmaṇy ānaḍuhe prāggrīve lomato darbhān āstīrya teṣu vadhūm upaveśayaty api darbheṣveva //
MānGS, 1, 12, 2.1 atraiva sīmantaṃ karoti triśyetayā śalalyā samūlena darbheṇa senā ha nāmety etayā //
MānGS, 1, 12, 5.1 athainau dadhimadhu samaśnuto yadvā haviṣyaṃ syāt //
MānGS, 1, 13, 3.1 ahatena vāsasā darbhair rathaṃ saṃmārṣṭi //
MānGS, 1, 13, 17.1 yadi rathākṣaḥ śamyāṇī riṣyetānyad vā rathāṅgaṃ tatraivāgnim upasamādhāya jayaprabhṛtibhir hutvā sumaṅgalīr iyaṃ vadhūr iti japed vadhvā saha vadhūṃ sameta paśyata //
MānGS, 1, 13, 17.1 yadi rathākṣaḥ śamyāṇī vā riṣyetānyad rathāṅgaṃ tatraivāgnim upasamādhāya jayaprabhṛtibhir hutvā sumaṅgalīr iyaṃ vadhūr iti japed vadhvā saha vadhūṃ sameta paśyata //
MānGS, 1, 13, 19.1 gobhiḥ sahāstamite grāmaṃ praviśanti brāhmaṇavacanād //
MānGS, 1, 14, 6.3 ityabhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ pratipadyate rohiṇyā mūlena yadvā puṇyoktam //
MānGS, 1, 14, 6.3 ityabhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ pratipadyate rohiṇyā mūlena vā yadvā puṇyoktam //
MānGS, 1, 14, 7.1 paścād agne rohite carmaṇy ānaḍuhe prāggrīve lomato darbhān āstīrya teṣu vadhūm upaveśayaty api darbheṣveva //
MānGS, 1, 14, 12.1 cakrīvānaḍuhau me vāṅ maitu te manaḥ /
MānGS, 1, 14, 14.1 saṃvatsaraṃ brahmacaryaṃ carato dvādaśarātraṃ trirātram ekarātraṃ //
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 1, 18, 1.1 daśamyāṃ rātryāṃ putrasya nāma dadhyād ghoṣavad ādyantarantasthaṃ dvyakṣaraṃ caturakṣaraṃ tryakṣaraṃ dāntaṃ kumārīṇām //
MānGS, 1, 20, 2.0 pañcame ṣaṣṭhe māsi payasi sthālīpākaṃ śrapayitvā snātam alaṃkṛtam ahatena vāsasā pracchādyānnapate 'nnasya no dehīti hutvā hiraṇyena prāśayed annāt parisruta ity ṛcā //
MānGS, 1, 21, 13.1 etena tu kalpena ṣoḍaśe varṣe godānam agniṃ vādhyeṣyamāṇasyāgnir godāniko maitrāyaṇir iti śrutiḥ //
MānGS, 1, 22, 1.1 saptame navame vopāyanam //
MānGS, 1, 22, 15.1 yat tisṛṇāṃ prātar anvāha yad dvayor yad ekasyāḥ saṃvatsare dvādaśāhe ṣaḍahe tryahe tasmāt sadyo 'nūcyeti śrutiḥ //
MānGS, 1, 22, 18.1 adhīte ha vā ayam eṣāṃ vedānām ekaṃ dvau trīn sarvān veti /
MānGS, 1, 22, 20.1 atha bhaikṣaṃ carate mātaram evāgre yāś cānyāḥ suhṛdo yāvatyo saṃnihitāḥ syuḥ //
MānGS, 1, 23, 9.0 ekena vāsasāntarhitāyāṃ bhūmau śayīta bhasmani karīṣe sikatāsu //
MānGS, 1, 23, 17.0 ekena vāsasānantarhitāyāṃ bhūmau śayīta bhasmani karīṣe sikatāsu //
MānGS, 2, 1, 7.3 iti kaṭe kṛtāyāṃ vāgniṃ samāropya prahiṇoti //
MānGS, 2, 1, 13.1 nalairvetasaśākhayā padāni lopayante /
MānGS, 2, 2, 1.0 prāgudañcaṃ lakṣaṇam uddhatyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet //
MānGS, 2, 2, 4.0 ghṛtenānutpūtena navanītena votpūtena śṛtamabhighāryottarata udvāsayati //
MānGS, 2, 2, 20.2 dvirvā yadi pañcāvadānasya //
MānGS, 2, 3, 12.0 śaradi somāya śyāmākānāṃ vasante veṇuyavānāmubhayatra vājyena //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 7, 2.1 srastare 'hataṃ vāsa udagdaśam āstīryodakāṃsye 'śmānaṃ vrīhīnyavānvāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 9, 11.0 yadi gavā paśunā kurvīta prokṣaṇam upapāyanaṃ paryagnikaraṇam ulmukaharaṇaṃ vapāhomamiti //
MānGS, 2, 10, 5.0 sthālīpākenendrāṇīṃ śvo //
MānGS, 2, 11, 4.1 samavasrutya yasmāt prāgudīcīr āpo nirvaheyus tad vā //
MānGS, 2, 11, 4.1 samavasrutya vā yasmāt prāgudīcīr āpo nirvaheyus tad //
MānGS, 2, 11, 5.1 gartaṃ khātvā yattaiḥ pāṃsubhiḥ pratipūryeta tad //
MānGS, 2, 11, 9.1 udakāṃsye 'śmānaṃ vrīhīn yavān vāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 11, 16.1 prāgdvāraṃ dakṣiṇādvāraṃ māpayitvā gṛhānahaṃ sumanasaḥ prapadye vīraṃ hītyetayā prapadyate yathā purastād vyākhyātam //
MānGS, 2, 13, 3.1 adhaḥ śayīta darbheṣu śālipalāleṣu prākśirā brahmacārī //
MānGS, 2, 13, 8.1 ṣaṇmāsān prayuñjīta trīn vobhayataḥ pakṣān //
MānGS, 2, 13, 9.1 śatasāhasrasaṃyoga ekavaro //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
MānGS, 2, 15, 3.1 vyāhṛtibhis tilān hutvā tapaḥ pratipadyeta dvādaśarātraṃ ṣaḍrātraṃ trirātram ekarātraṃ //
MānGS, 2, 15, 4.1 yadi samutpātaṃ manyeta tad //
MānGS, 2, 15, 6.1 yadyarcā dahyed naśyed vā prapated vā prabhajed vā prahased vā pracaled vā sthālyā vā sthālīm āsicya dakṣiṇottarā vā sthālī bhidyetottarā vopalāśe niyamya dvāravaṃśo vā sphuṭet /
MānGS, 2, 15, 6.1 yadyarcā dahyed vā naśyed prapated vā prabhajed vā prahased vā pracaled vā sthālyā vā sthālīm āsicya dakṣiṇottarā vā sthālī bhidyetottarā vopalāśe niyamya dvāravaṃśo vā sphuṭet /
MānGS, 2, 15, 6.1 yadyarcā dahyed vā naśyed vā prapated prabhajed vā prahased vā pracaled vā sthālyā vā sthālīm āsicya dakṣiṇottarā vā sthālī bhidyetottarā vopalāśe niyamya dvāravaṃśo vā sphuṭet /
MānGS, 2, 15, 6.1 yadyarcā dahyed vā naśyed vā prapated vā prabhajed prahased vā pracaled vā sthālyā vā sthālīm āsicya dakṣiṇottarā vā sthālī bhidyetottarā vopalāśe niyamya dvāravaṃśo vā sphuṭet /
MānGS, 2, 15, 6.1 yadyarcā dahyed vā naśyed vā prapated vā prabhajed vā prahased pracaled vā sthālyā vā sthālīm āsicya dakṣiṇottarā vā sthālī bhidyetottarā vopalāśe niyamya dvāravaṃśo vā sphuṭet /
MānGS, 2, 15, 6.1 yadyarcā dahyed vā naśyed vā prapated vā prabhajed vā prahased vā pracaled sthālyā vā sthālīm āsicya dakṣiṇottarā vā sthālī bhidyetottarā vopalāśe niyamya dvāravaṃśo vā sphuṭet /
MānGS, 2, 15, 6.1 yadyarcā dahyed vā naśyed vā prapated vā prabhajed vā prahased vā pracaled vā sthālyā sthālīm āsicya dakṣiṇottarā vā sthālī bhidyetottarā vopalāśe niyamya dvāravaṃśo vā sphuṭet /
MānGS, 2, 15, 6.1 yadyarcā dahyed vā naśyed vā prapated vā prabhajed vā prahased vā pracaled vā sthālyā vā sthālīm āsicya dakṣiṇottarā sthālī bhidyetottarā vopalāśe niyamya dvāravaṃśo vā sphuṭet /
MānGS, 2, 15, 6.1 yadyarcā dahyed vā naśyed vā prapated vā prabhajed vā prahased vā pracaled vā sthālyā vā sthālīm āsicya dakṣiṇottarā vā sthālī bhidyetottarā vopalāśe niyamya dvāravaṃśo vā sphuṭet /
MānGS, 2, 15, 6.1 yadyarcā dahyed vā naśyed vā prapated vā prabhajed vā prahased vā pracaled vā sthālyā vā sthālīm āsicya dakṣiṇottarā vā sthālī bhidyetottarā vopalāśe niyamya dvāravaṃśo sphuṭet /
MānGS, 2, 15, 6.2 gaur gāṃ dhayet strī vā striyam āhanyāt kartasaṃsarge halasaṃsarge musalaprapatane musalaṃ vāvaśīryetānyasmiṃś cādbhuta etābhir juhuyāt /
MānGS, 2, 15, 6.2 gaur vā gāṃ dhayet strī striyam āhanyāt kartasaṃsarge halasaṃsarge musalaprapatane musalaṃ vāvaśīryetānyasmiṃś cādbhuta etābhir juhuyāt /
MānGS, 2, 15, 6.2 gaur vā gāṃ dhayet strī vā striyam āhanyāt kartasaṃsarge halasaṃsarge musalaprapatane musalaṃ vāvaśīryetānyasmiṃś cādbhuta etābhir juhuyāt /
MānGS, 2, 17, 1.1 ayūthike bhayārte kapote gṛhān praviṣṭe tasyāgnau padaṃ dṛśyeta dadhani saktuṣu ghṛte devāḥ kapota iti pratyṛcaṃ japej juhuyād vā /
MānGS, 2, 17, 1.1 ayūthike bhayārte kapote gṛhān praviṣṭe tasyāgnau padaṃ dṛśyeta dadhani saktuṣu ghṛte vā devāḥ kapota iti pratyṛcaṃ japej juhuyād /
Nirukta
N, 1, 1, 6.0 api hananād eva syuḥ samāhatā bhavanti //
N, 1, 1, 7.0 yad samāhṛtā bhavanti //
N, 1, 2, 2.0 ayugapad utpannānāṃ śabdānām itaretaropadeśaḥ śāstrakṛto yogaśca //
N, 1, 2, 11.0 vardhata iti svāṅgābhyuccayaṃ sāṃyaugikānāṃ vārthānām //
N, 1, 2, 12.0 vardhate vijayena iti vardhate śarīreṇa iti vā //
N, 1, 2, 12.0 vardhate vijayena iti vā vardhate śarīreṇa iti //
N, 1, 3, 15.0 adhītyupari bhāvam aiśvaryaṃ //
N, 1, 4, 12.0 ācāryaḥ kasmād ācāryācāraṃ grāhayatyācinotyarthān ācinoti buddhim iti //
N, 1, 4, 20.0 vayāḥ śākhā veter vātāyanā bhavanti //
N, 1, 4, 21.0 śākhāḥ khaśayāḥ śaknoter //
N, 1, 4, 26.0  iti vicāraṇārthe //
N, 1, 4, 27.0 hantāhaṃ pṛthivīm imāṃ nidadhānīha iha vā iti //
N, 1, 4, 27.0 hantāhaṃ pṛthivīm imāṃ nidadhānīha vā iha iti //
N, 1, 5, 1.0 vāyur tvā manur vā tvā iti //
N, 1, 5, 1.0 vāyur vā tvā manur tvā iti //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 17.0 āyur me prāṇe manasi me prāṇa āyupatnyām ṛci yan me mano yamaṃ gataṃ yad me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi //
PB, 1, 8, 16.0 varuṇas tvā nayatu devi dakṣiṇe savitre 'śvataraṃ vāśvatarīṃ vā tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 16.0 varuṇas tvā nayatu devi dakṣiṇe savitre 'śvataraṃ vāśvatarīṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 2, 3, 2.0 prajākāmo paśukāmo vā stuvīta prajā vai kulāyaṃ paśavaḥ kulāyaṃ kulāyam eva bhavati //
PB, 2, 3, 2.0 prajākāmo vā paśukāmo stuvīta prajā vai kulāyaṃ paśavaḥ kulāyaṃ kulāyam eva bhavati //
PB, 2, 16, 3.0 ya eva stomā yajñaṃ vahanti tān uttame stotre saṃtarpayati yathānaḍuho vāśvān vāśvatarān voḍhuṣaḥ saṃtarpayed evam etad uttame stotre stomān saṃtarpayati tṛpyati prajayā paśubhir ya etayā stute //
PB, 2, 16, 3.0 ya eva stomā yajñaṃ vahanti tān uttame stotre saṃtarpayati yathānaḍuho vāśvān vāśvatarān voḍhuṣaḥ saṃtarpayed evam etad uttame stotre stomān saṃtarpayati tṛpyati prajayā paśubhir ya etayā stute //
PB, 2, 16, 3.0 ya eva stomā yajñaṃ vahanti tān uttame stotre saṃtarpayati yathānaḍuho vāśvān vāśvatarān voḍhuṣaḥ saṃtarpayed evam etad uttame stotre stomān saṃtarpayati tṛpyati prajayā paśubhir ya etayā stute //
PB, 4, 10, 4.0 tad vāhur yan madhyata upayanty ardham annādyasyāpnuvanty ardhaṃ chambaṭkurvantīty upariṣṭād eva saṃvvatsarasyopetyaṃ saṃvvatsare vā annaṃ sarvaṃ pacyate //
PB, 5, 1, 11.0 tāv āhuḥ samau kāryau pañcadaśau saptadaśau vā savīvadhatvāya //
PB, 5, 1, 11.0 tāv āhuḥ samau kāryau pañcadaśau vā saptadaśau savīvadhatvāya //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 6, 8, 15.0 amuṣmai etal lokāya stuvanti yad bahiṣpavamānaṃ sakṛddhiṃkṛtābhiḥ parācībhiḥ stuvanti sakṛddhīto 'sau parāṅ lokaḥ //
PB, 7, 7, 16.0 prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananaṃ hanty asthuṣa iti vaktavyaṃ susthuṣa iti sthāyukodgātur vāg bhavati na prajananam api hanti //
PB, 7, 7, 19.0 yas te goṣu mahimā yas te apsu rathe te stanayitnau ya u te yas te agnau mahimā tena saṃbhava rathantara draviṇavan na edhi //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 9, 1, 32.0 vāravantīyaṃ vāmadevyaṃ vā śrudhyaṃ vaiteṣām ekaṃ paśukāmāya sandhiṃ kuryāt //
PB, 9, 1, 32.0 vāravantīyaṃ vā vāmadevyaṃ śrudhyaṃ vaiteṣām ekaṃ paśukāmāya sandhiṃ kuryāt //
PB, 9, 3, 8.0 yady arvāk stuyur yāvatībhir na stuyus tāvatībhir vātiṣṭuyur bhūyo 'kṣarābhir vā //
PB, 9, 3, 8.0 yady arvāk stuyur yāvatībhir na stuyus tāvatībhir vātiṣṭuyur bhūyo 'kṣarābhir //
PB, 9, 3, 9.0 yady atiṣṭuyur yāvatībhir atiṣṭuyus tāvatībhir na stuyuḥ kanīyo 'kṣarābhir vā //
PB, 9, 3, 9.0 yady atiṣṭuyur yāvatībhir atiṣṭuyus tāvatībhir vā na stuyuḥ kanīyo 'kṣarābhir //
PB, 9, 8, 2.0 etad anyat kuryur abhiṣutyānyat somam agṛhītvā grahān yāsau dakṣiṇā sraktis tad stuyur mārjālīye vā //
PB, 9, 8, 2.0 etad anyat kuryur abhiṣutyānyat somam agṛhītvā grahān yāsau dakṣiṇā sraktis tad vā stuyur mārjālīye //
PB, 12, 3, 14.0 devāś ca vāsurāś cāspardhanta te devā asurāṇāṃ paurūmadgena puro 'majjayan yat puro 'majjayaṃstasmāt paurūmadgaṃ pāpmānam evaitena bhrātṛvyaṃ majjayati //
PB, 12, 7, 4.0 yad ato 'nyā pratipatsyāt pratikūlaṃ vānukūlaṃ vā syāt //
PB, 12, 7, 4.0 yad ato 'nyā pratipatsyāt pratikūlaṃ vānukūlaṃ syāt //
PB, 13, 12, 15.0 madhu vāśayed ghṛtaṃ vā yathohuṣo vahaṃ pratyanakti tathā tat //
PB, 13, 12, 15.0 madhu vāśayed ghṛtaṃ yathohuṣo vahaṃ pratyanakti tathā tat //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 21.0 madhumatībhirvā pratyṛcam //
PārGS, 1, 3, 22.0 putrāyāntevāsine vottarata āsīnāyocchiṣṭaṃ dadyāt //
PārGS, 1, 3, 23.0 sarvaṃ prāśnīyāt //
PārGS, 1, 3, 24.0 prāg vāsaṃcare ninayet //
PārGS, 1, 4, 7.1 svātau mṛgaśirasi rohiṇyāṃ //
PārGS, 1, 4, 15.2 yad aiṣi manasā dūraṃ diśo 'nu pavamāno /
PārGS, 1, 5, 2.1 paścād agnes tejanīṃ kaṭaṃ dakṣiṇapādena pravṛtyopaviśati //
PārGS, 1, 8, 10.1 tāṃ dṛḍhapuruṣa unmathya prāg vodag vānugupta āgāra ānaḍuhe rohite carmaṇy upaveśayati iha gāvo niṣīdantv ihāśvā iha pūruṣāḥ /
PārGS, 1, 8, 10.1 tāṃ dṛḍhapuruṣa unmathya prāg vodag vānugupta āgāra ānaḍuhe rohite carmaṇy upaveśayati iha gāvo niṣīdantv ihāśvā iha pūruṣāḥ /
PārGS, 1, 9, 2.1 astamitānuditayor dadhnā taṇḍulair akṣatair //
PārGS, 1, 10, 1.1 rājño 'kṣabhede naddhavimokṣe yānaviparyāse 'nyasyāṃ vyāpattau striyāś codvahane tam evāgnim upasamādhāyājyaṃ saṃskṛtyeha ratir iti juhoti nānāmantrābhyām //
PārGS, 1, 10, 2.1 anyad yānam upakalpya tatropaveśayedrājānaṃ striyaṃ prati kṣatra iti yajñāntenā tvāhārṣam iti caitayā //
PārGS, 1, 11, 8.1 yathākāmī kāmam ā vijanitoḥ saṃbhavāmeti vacanāt //
PārGS, 1, 12, 4.2 namaḥ ye me prajām upalobhayanti grāme vasanta uta vāraṇye tebhyo namo 'stu balimebhyo harāmi svasti me 'stu prajāṃ me dadatviti //
PārGS, 1, 14, 2.0 purā spandata iti māse dvitīye tṛtīye //
PārGS, 1, 15, 3.0 prathamagarbhe māse ṣaṣṭhe'ṣṭame //
PārGS, 1, 15, 5.0 pratimahāvyāhṛtibhir //
PārGS, 1, 15, 7.0 athāha vīṇāgāthinau rājānaṃ saṃgāyetām yo vāpyanyo vīratara iti //
PārGS, 1, 16, 4.0 anāmikayā suvarṇāntarhitayā madhughṛte prāśayati ghṛtaṃ bhūs tvayi dadhāmi bhuvas tvayi dadhāmi svas tvayi dadhāmi bhūr bhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti //
PārGS, 1, 16, 6.1 nābhyāṃ dakṣiṇe karṇe japati agnir āyuṣmānt sa vanaspatibhir āyuṣmāṃstena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 16.0 svayam kuryād anuparikrāmam avidyamāneṣu //
PārGS, 1, 16, 24.1 yadi kumāra upadravejjālena pracchādyottarīyeṇa pitāṅka ādhāya japati kūrkuraḥ sukūrkuraḥ kūrkuro bālabandhanaḥ /
PārGS, 1, 16, 24.3 yat te devā varam adaduḥ sa tvaṃ kumārameva vṛṇīthāḥ /
PārGS, 1, 17, 2.0 dvyakṣaraṃ caturakṣaraṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānaṃ kṛtaṃ kuryānna taddhitam //
PārGS, 1, 19, 6.0 tūṣṇīṃ hanteti hantakāraṃ manuṣyā iti śruteḥ //
PārGS, 1, 19, 13.0 annaparyāyo tato brāhmaṇabhojanam annaparyāya vā tato brāhmaṇabhojanam //
PārGS, 1, 19, 13.0 annaparyāyo vā tato brāhmaṇabhojanam annaparyāya tato brāhmaṇabhojanam //
PārGS, 2, 1, 2.0 tṛtīye vāpratihate //
PārGS, 2, 1, 4.0 yathāmaṅgalaṃ sarveṣām //
PārGS, 2, 1, 8.0 athātra navanītapiṇḍaṃ ghṛtapiṇḍaṃ dadhno prāsyati //
PārGS, 2, 1, 18.0 yatkṣureṇa majjayatā supeśasā vaptvā vāvapati keśāñ chinddhi śiro māsyāyuḥ pramoṣīḥ //
PārGS, 2, 1, 22.0 anuguptametaṃ sakeśaṃ gomayapiṇḍaṃ nidhāya goṣṭhe palvala udakānte vācāryāya varaṃ dadāti //
PārGS, 2, 2, 1.0 aṣṭavarṣaṃ brāhmaṇam upanayed garbhāṣṭame //
PārGS, 2, 2, 4.0 yathāmaṅgalaṃ sarveṣām //
PārGS, 2, 2, 9.2 taṃ dhīrāsaḥ kavaya unnayanti svādhyo manasā devayanta iti //
PārGS, 2, 2, 10.0 tūṣṇīṃ //
PārGS, 2, 3, 4.0 dakṣiṇatas tiṣṭhata āsīnāya vaike //
PārGS, 2, 3, 6.0 saṃvatsare ṣaṇmāsye caturviṃśatyahe dvādaśāhe ṣaḍahe tryahe //
PārGS, 2, 3, 10.0 sarveṣāṃ gāyatrīm //
PārGS, 2, 4, 5.0 eṣā ta iti samuccayo vā //
PārGS, 2, 4, 5.0 eṣā ta iti vā samuccayo //
PārGS, 2, 5, 6.0 ṣaḍdvādaśāparimitā //
PārGS, 2, 5, 14.0 dvādaśa dvādaśa prativedam //
PārGS, 2, 5, 15.0 yāvadgrahaṇaṃ //
PārGS, 2, 5, 19.0 ājaṃ gavyaṃ vaiśyasya //
PārGS, 2, 5, 20.0 sarveṣāṃ gavyam asati pradhānatvāt //
PārGS, 2, 5, 27.0 audumbaro vaiśyasya keśasaṃmito brāhmaṇasya lalāṭasaṃmitaḥ kṣatriyasya ghrāṇasaṃmito vaiśyasya sarve sarveṣām //
PārGS, 2, 6, 2.0 brahmacaryaṃ vāṣṭācatvāriṃśakam //
PārGS, 2, 6, 17.1 dadhitilānvā prāśya jaṭālomanakhāni saṃhṛtyaudumbareṇa dantān dhāveta /
PārGS, 2, 6, 20.1 ahataṃ vāso dhautaṃ vāmautreṇāchādayīta /
PārGS, 2, 7, 4.0 kāmaṃ tu gītaṃ gāyati vaiva gīte vā ramata iti śruterhyaparam //
PārGS, 2, 7, 4.0 kāmaṃ tu gītaṃ gāyati vaiva gīte ramata iti śruterhyaparam //
PārGS, 2, 8, 8.0 satyavadanameva //
PārGS, 2, 9, 15.1 pūrvo gṛhapatiḥ /
PārGS, 2, 10, 2.0 oṣadhīnāṃ prādurbhāve śravaṇena śrāvaṇyāṃ paurṇamāsyāṃ śrāvaṇasya pañcamīṃ hastena //
PārGS, 2, 10, 17.0 sa yāvantaṃ gaṇam icchet tāvatas tilān ākarṣaphalakena juhuyāt sāvitryā śukrajyotir ity anuvākena //
PārGS, 2, 11, 3.0 utsṛṣṭeṣvabhradarśane sarvarūpe ca trirātraṃ trisandhyaṃ //
PārGS, 2, 11, 11.0 ardhasaptamānvā //
PārGS, 2, 12, 1.0 pauṣasya rohiṇyāṃ madhyamāyāṃ vāṣṭakāyām adhyāyān utsṛjeran //
PārGS, 2, 13, 1.0 puṇyāhe lāṅgalayojanaṃ jyeṣṭhayā vendradaivatyam //
PārGS, 2, 13, 4.0 śunaṃ su phālā iti kṛṣet phālaṃ vālabheta //
PārGS, 2, 13, 5.0 na vāgnyupadeśāvapanānuṣaṅgācca //
PārGS, 2, 17, 6.0 kṣetrasya purastāduttarato śucau deśe kṛṣṭe phalānuparodhena //
PārGS, 2, 17, 7.0 grāme vobhayasaṃprayogād avirodhāt //
PārGS, 3, 1, 5.0 annapatīyayā //
PārGS, 3, 2, 16.0 adhaḥ śayīraṃś caturo māsānyatheṣṭaṃ //
PārGS, 3, 8, 5.0 gaurvā śabdāt //
PārGS, 3, 8, 11.0 ūvadhyaṃ lohitaliptam agnau prāsyaty adho nikhanati //
PārGS, 3, 8, 12.0 anuvātaṃ paśum avasthāpya rudrair upatiṣṭhate prathamottamābhyāṃ vānuvākābhyām //
PārGS, 3, 9, 3.0 kārtikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujasya //
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
PārGS, 3, 10, 4.0 ekarātraṃ trirātraṃ //
PārGS, 3, 10, 13.0 saṃyuktaṃ maithunaṃ vodakam yācerann udakaṃ kariṣyāmaha iti //
PārGS, 3, 10, 16.0 sarve jñātayo 'po 'bhyavayanty ā saptamāt puruṣād daśamādvā //
PārGS, 3, 10, 26.0 krītvā labdhvā divaivānnamaśnīyur amāṃsam //
PārGS, 3, 10, 38.0 pakṣaṃ dvau vāśaucam //
PārGS, 3, 10, 45.0 atītaścedekarātraṃ trirātraṃ //
PārGS, 3, 11, 7.0 sarvāṇi trīṇi pañca //
PārGS, 3, 11, 11.0 nadyantare nāvaṃ kārayen na //
PārGS, 3, 14, 13.0 sa yadi bhramyāt stambham upaspṛśya bhūmiṃ japed eṣa vām aśvinā ratho mā durge māstaroriṣad iti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 16.0 kruṣṭaḥ prājāpatyo brāhmo vaiśvadevo vādityānāṃ prathamaḥ sādhyānāṃ dvitīyo 'gnes tṛtīyo vāyoś caturthaḥ saumo mandro mitrāvaruṇayor atisvāryaḥ //
SVidhB, 1, 1, 16.0 kruṣṭaḥ prājāpatyo brāhmo vā vaiśvadevo vādityānāṃ prathamaḥ sādhyānāṃ dvitīyo 'gnes tṛtīyo vāyoś caturthaḥ saumo mandro mitrāvaruṇayor atisvāryaḥ //
SVidhB, 1, 3, 2.1 kāmam uktvopakrāmed ante /
SVidhB, 1, 3, 2.3 agniṃ pratiṣṭhāpyāgnyabhāve tūdakam ādityaṃ vopasamādhāya darbhān upastīrya darbheṣv āsīnaḥ prākkūleṣūdakkūleṣu vā dakṣiṇena pāṇinā darbhamuṣṭiṃ gṛhītvā //
SVidhB, 1, 3, 2.3 agniṃ pratiṣṭhāpyāgnyabhāve tūdakam ādityaṃ vopasamādhāya darbhān upastīrya darbheṣv āsīnaḥ prākkūleṣūdakkūleṣu dakṣiṇena pāṇinā darbhamuṣṭiṃ gṛhītvā //
SVidhB, 1, 4, 1.2 bhaikṣaṃ payo vratam eke /
SVidhB, 1, 4, 12.2 anaśnan saṃhitāsahasreṇa pṛṣṭhopatāpaśatasahasreṇa vā //
SVidhB, 1, 4, 12.2 anaśnan saṃhitāsahasreṇa vā pṛṣṭhopatāpaśatasahasreṇa //
SVidhB, 1, 5, 13.1 abhojyabhojane 'medhyaprāśane niṣpurīṣībhāvas trirātrāvaraṃ tūpavasan neto nv indraṃ stavāma śuddham iti pūrvaṃ sadā sahasrakṛtva āvartayan //
SVidhB, 1, 7, 13.2 rājanyajīvikāyāṃ pavasva soma madhumāṁ ṛtāvety etad abhi tvaṃ meṣam iti //
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 1, 5.0 bhrājābhrāje śukracandre rājanarauhiṇake śukriyādye hā ūsvaratādīni catvāri setuṣāma caiṣa pavitravarga eteṣām ekam anekaṃ sarvāṇi vā prayuñjānaḥ pūto bhavati //
SVidhB, 2, 1, 5.0 bhrājābhrāje śukracandre rājanarauhiṇake śukriyādye hā ūsvaratādīni catvāri setuṣāma caiṣa pavitravarga eteṣām ekam anekaṃ vā sarvāṇi prayuñjānaḥ pūto bhavati //
SVidhB, 2, 1, 6.0 bahu pratigṛhya yājayitvā vāsannam ātmānaṃ manyamāno gauṣūktāśvasūkte śuddhāśuddhīye tarat sa mandīty etāni prayuñjānaḥ pūto bhavati //
SVidhB, 2, 1, 10.0 trīn vodakāñjalīn sadācāmet pibā somam indra mandatu tvety etābhyāṃ dīrghāyur bhavati dīrghāyur bhavati //
SVidhB, 2, 2, 2.1 atha yo rakṣasā gṛhītaḥ syād aśanihatasya vṛkṣasyedhmaḥ śuklāyā goḥ sarūpavatsāyā anyasyā vājyaṃ bailvaṃ maṇim utthāpya tadahas trivṛtaṃ kārayen maṇim /
SVidhB, 2, 2, 2.3 taṃ maṇiṃ kaṇṭhena śirasā dhārayan muñcate rakṣasā /
SVidhB, 2, 3, 2.1 dvikādyena vodakaṃ pāyayecchītābhir adbhir abhiṣecayet somaṃ rājānaṃ sanād agne 'gniṃ hotāram ity etāni cainam abhiśrāvayecchāmyati ha //
SVidhB, 2, 3, 3.2 taṃ maṇiṃ kaṇṭhena śirasā dhārayato na sarpabhayaṃ bhavati /
SVidhB, 2, 3, 4.2 taṃ maṇiṃ kaṇṭhena śirasā dhārayato na śastrabhayaṃ bhavati /
SVidhB, 2, 3, 5.2 taṃ maṇiṃ kaṇṭhena śirasā dhārayan bahvanno bhavati //
SVidhB, 2, 4, 2.1 tena nagaraṃ nigamaṃ vā grāmaṃ vā goṣṭhaṃ vāgāraṃ vā manasā dhyāyan parilikhen nātrāniṣṭāḥ praviśanti //
SVidhB, 2, 4, 2.1 tena nagaraṃ vā nigamaṃ grāmaṃ vā goṣṭhaṃ vāgāraṃ vā manasā dhyāyan parilikhen nātrāniṣṭāḥ praviśanti //
SVidhB, 2, 4, 2.1 tena nagaraṃ vā nigamaṃ vā grāmaṃ goṣṭhaṃ vāgāraṃ vā manasā dhyāyan parilikhen nātrāniṣṭāḥ praviśanti //
SVidhB, 2, 4, 2.1 tena nagaraṃ vā nigamaṃ vā grāmaṃ vā goṣṭhaṃ vāgāraṃ vā manasā dhyāyan parilikhen nātrāniṣṭāḥ praviśanti //
SVidhB, 2, 4, 2.1 tena nagaraṃ vā nigamaṃ vā grāmaṃ vā goṣṭhaṃ vāgāraṃ manasā dhyāyan parilikhen nātrāniṣṭāḥ praviśanti //
SVidhB, 2, 4, 7.1 anyo vainam anugāyet /
SVidhB, 2, 4, 9.1 mūlaphalair upavasathaṃ kṛtvā māsam upavased araṇye nistāntavo munir yā rauhiṇī pauṣī vā paurṇamāsī syāt tad ahar udyantam ādityam upatiṣṭhetod vayaṃ tamasas parīty etena /
SVidhB, 2, 4, 9.1 mūlaphalair upavasathaṃ kṛtvā māsam upavased araṇye nistāntavo munir yā rauhiṇī vā pauṣī paurṇamāsī syāt tad ahar udyantam ādityam upatiṣṭhetod vayaṃ tamasas parīty etena /
SVidhB, 2, 5, 1.0 athaikamanuṣyāṇām āvartanaṃ striyo puṃso vā //
SVidhB, 2, 5, 1.0 athaikamanuṣyāṇām āvartanaṃ striyo vā puṃso //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 5.0 atha yaḥ kāmayetāvartayeyam ity ekarātraṃ kṣurasaṃyuktas tiṣṭhet sutāso madhumattamā iti varga eteṣām ekam anekaṃ sarvāṇi vā prayuñjāna ekarātreṇa kuṭumbinam āvartayati //
SVidhB, 2, 5, 5.0 atha yaḥ kāmayetāvartayeyam ity ekarātraṃ kṣurasaṃyuktas tiṣṭhet sutāso madhumattamā iti varga eteṣām ekam anekaṃ vā sarvāṇi prayuñjāna ekarātreṇa kuṭumbinam āvartayati //
SVidhB, 2, 6, 2.1 yad indro anayad uccā te jātam andhasa iti navamadaśame eteṣām ekam anekaṃ sarvāṇi vā prayuñjānaḥ subhago bhavati //
SVidhB, 2, 6, 2.1 yad indro anayad uccā te jātam andhasa iti navamadaśame eteṣām ekam anekaṃ vā sarvāṇi prayuñjānaḥ subhago bhavati //
SVidhB, 2, 6, 9.1 padapāṃsūnvāsyā agnau juhuyād ete panthā adho diva iti //
SVidhB, 2, 6, 10.1 tailaṃ vaināṃ yācitvā pāṇī parimṛdnann agnau pratāpayed agna āyāhi vītaya iti dvitīyena /
SVidhB, 2, 6, 11.1 gojarāyukam ahastaspṛṣṭaṃ śoṣayitvā priyaṅgukāṃ sahāṃ sahadevāmadhyaṇḍāṃ bhūmipāśakāṃ sacāṅkācapuṣpīm ity etā utthāpya tad ahaś cūrṇāni kārayed ā no viśvāsu havyam ity etena triḥ saṃpātāṃścūrṇeṣu kṛtvāgna āyāhi vītaya iti rahasyena adbhiḥ saṃyūya tāni nāśuciḥ paśyed vopaspṛśed vā tad anulepanam /
SVidhB, 2, 6, 11.1 gojarāyukam ahastaspṛṣṭaṃ śoṣayitvā priyaṅgukāṃ sahāṃ sahadevāmadhyaṇḍāṃ bhūmipāśakāṃ sacāṅkācapuṣpīm ity etā utthāpya tad ahaś cūrṇāni kārayed ā no viśvāsu havyam ity etena triḥ saṃpātāṃścūrṇeṣu kṛtvāgna āyāhi vītaya iti rahasyena adbhiḥ saṃyūya tāni nāśuciḥ paśyed vopaspṛśed tad anulepanam /
SVidhB, 2, 6, 17.1 athāto yaśasyānāṃ tvam indrayaśā asi pavate haryato harir ity eteṣām ekam anekaṃ sarvāṇi vā prayuñjāno yaśasvī bhavati //
SVidhB, 2, 6, 17.1 athāto yaśasyānāṃ tvam indrayaśā asi pavate haryato harir ity eteṣām ekam anekaṃ vā sarvāṇi prayuñjāno yaśasvī bhavati //
SVidhB, 2, 6, 18.1 priyaṅgukā puṣyeṇābhijuhuyāt yaśo meti /
SVidhB, 2, 7, 1.2 rathantaraṃ vāmadevyaṃ śyaitaṃ mahānāmnyo yajñāyajñīyam ity eteṣām ekam anekaṃ sarvāṇi vā prayuñjāno brahmavarcasvī bhavati //
SVidhB, 2, 7, 1.2 rathantaraṃ vāmadevyaṃ śyaitaṃ mahānāmnyo yajñāyajñīyam ity eteṣām ekam anekaṃ vā sarvāṇi prayuñjāno brahmavarcasvī bhavati //
SVidhB, 2, 7, 5.1 puṣpāṇi vāsyā udakena saṃvatsaraṃ yaṇvena prāśnīyācchrutinigādī bhavati //
SVidhB, 2, 7, 7.1 sadā vaitat prayuñjīta /
SVidhB, 2, 7, 12.2 taṃ maṇiṃ kaṇṭhena śirasā dhārayan kathāsu śreyān bhavati //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 3.1 rohiṇyāṃ rohiṇyā goḥ sarūpavatsāyāḥ payasi raktaśālīnāṃ sthālīpākaṃ śrapayitvā parameṣṭhinaḥ prājāpatyasya vratenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 6.2 taṃ maṇiṃ kaṇṭhena śirasā dhārayañchatānucaro bhavati śatānucaro bhavati //
SVidhB, 3, 1, 2.2 evaṃvrato yad udīrata ā haryatāyeti varga eteṣām ekam anekaṃ sarvāṇi vā prayuñjānaḥ śrīmān yaśasvī puṣṭimān dhanyo bhavati //
SVidhB, 3, 1, 2.2 evaṃvrato yad udīrata ā haryatāyeti varga eteṣām ekam anekaṃ vā sarvāṇi prayuñjānaḥ śrīmān yaśasvī puṣṭimān dhanyo bhavati //
SVidhB, 3, 1, 4.1 trīn vodakāñjalīnt sadācāmed ayaṃ sahasramānava ity etābhyāṃ śrīr iti cottarasya nidhanaṃ kuryāt /
SVidhB, 3, 2, 2.1 audumbarīr samidho ghṛtāktāḥ sahasraṃ juhuyāt /
SVidhB, 3, 2, 8.1 antyaṃ jānudaghna udake tiṣṭhan //
SVidhB, 3, 2, 10.1 anapekṣito vāsakṛd gītvottīrṇaḥ sahasraṃ labhate //
SVidhB, 3, 2, 11.1 āhutisahasraṃ juhuyāt sāmānteṣu svāhākāraiḥ //
SVidhB, 3, 3, 4.1 trirātropoṣitaḥ śuklacaturdaśyāṃ śaunaṃ māṃsaṃ pāyasaṃ vopaharet trir asmai sapta dhenavo duduhira ity etena /
SVidhB, 3, 3, 7.9 saṃvatsare punaḥ prayogaḥ punaḥ prayogaḥ //
SVidhB, 3, 4, 3.1 garagolikāṃ samudge 'vadhāyāyāhi suṣamā hi ta ity etad gītvā vāgyataḥ prasvapet paśyati ha //
SVidhB, 3, 4, 4.1 kanyāṃ vopavāsayed adṛṣṭarajasam ādarśaṃ cāyam agniḥ śreṣṭhatama ity etena /
SVidhB, 3, 4, 5.1 udaśarāvaṃ vopavāsayet pra mitrāya prāryamṇa ity etena vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brūyāt paśyeti /
SVidhB, 3, 4, 6.1 vaṃśamayyau śalāke gandhaiḥ pralipya madhyamenopavāsayed vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brahmacāriṇau brūyād dhārayatam iti saṃnamatyoḥ siddhiṃ vidyāt //
SVidhB, 3, 4, 7.1 yaṣṭiṃ vāntyena caturaṅgulaśo nimāyopavāsayet /
SVidhB, 3, 4, 10.2 yāvanto syus tenārthinaḥ śruṣṭy agne navasya ma ity etenainān yugapad ghṛtenābhiṣiñcet /
SVidhB, 3, 5, 1.2 tiṣyeṇa śravaṇena //
SVidhB, 3, 6, 13.1 āmagarbhasya kṣureṇāṅgāny avadāyāgnau juhuyāt kakṣavargādyaiś caturbhiḥ sapatnaṃ manasā dhyāyant sadyo na bhavati sadyo na bhavati //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 9, 10.1 upādhyāyāya grāmavaraṃ sahasraṃ śvetaṃ cāśvaṃ pradāyānujñāto yaṃ kāmaṃ kāmayate tam āpnoti tam āpnoti //
Taittirīyabrāhmaṇa
TB, 2, 1, 8, 1.8 yo gataśrīḥ syāt /
TB, 2, 1, 8, 1.10 yo bubhūṣet //
TB, 2, 2, 1, 7.9 svakṛta iriṇe juhoti pradare /
TB, 2, 3, 2, 5.13 barhiṣā pratīyād gāṃ vāśvaṃ vā /
TB, 2, 3, 2, 5.13 barhiṣā pratīyād gāṃ vāśvaṃ /
TB, 2, 3, 9, 9.13 atha pra veyāt /
TB, 2, 3, 9, 9.14 pra dhāvayet /
TB, 2, 3, 10, 4.1 yaṃ kāmayeta priyaḥ syād iti /
TB, 3, 6, 1, 1.4 yad kṣayo mātur asyā upasthe /
Taittirīyasaṃhitā
TS, 1, 6, 7, 2.0 kasya vāha devā yajñam āgacchanti kasya vā na //
TS, 1, 6, 7, 2.0 kasya vāha devā yajñam āgacchanti kasya na //
TS, 1, 7, 3, 43.1 kṣīyate amuṣmiṃ loke 'nnam //
TS, 1, 8, 5, 19.1 yad antarikṣam pṛthivīm uta dyāṃ yan mātaram pitaraṃ jihiṃsima /
TS, 2, 2, 1, 2.4 aindrāgnam ekādaśakapālaṃ nirvapet spardhamānaḥ kṣetre sajāteṣu vā /
TS, 2, 2, 1, 2.4 aindrāgnam ekādaśakapālaṃ nirvapet spardhamānaḥ kṣetre vā sajāteṣu /
TS, 2, 2, 2, 1.1 agnaye pathikṛte puroḍāśam aṣṭākapālaṃ nirvaped yo darśapūrṇamāsayājī sann amāvāsyāṃ paurṇamāsīṃ vātipādayet /
TS, 2, 2, 2, 1.1 agnaye pathikṛte puroḍāśam aṣṭākapālaṃ nirvaped yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayet /
TS, 2, 2, 2, 1.2 patho vā eṣo 'dhy apathenaiti yo darśapūrṇamāsayājī sann amāvāsyāṃ paurṇamāsīṃ vātipādayati /
TS, 2, 2, 2, 1.2 patho vā eṣo 'dhy apathenaiti yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati /
TS, 2, 2, 2, 3.9 agnaye surabhimate puroḍāśam aṣṭākapālaṃ nirvaped yasya gāvo puruṣāḥ //
TS, 2, 2, 2, 4.1  pramīyeran yo vā bibhīyāt /
TS, 2, 2, 2, 4.1 vā pramīyeran yo bibhīyāt /
TS, 2, 2, 3, 1.5 agnaye yaviṣṭhāya puroḍāśam aṣṭākapālaṃ nirvapet spardhamānaḥ kṣetre sajāteṣu vā /
TS, 2, 2, 3, 1.5 agnaye yaviṣṭhāya puroḍāśam aṣṭākapālaṃ nirvapet spardhamānaḥ kṣetre vā sajāteṣu /
TS, 2, 2, 5, 4.2 ava vā eṣa suvargāl lokāc chidyate yo darśapūrṇamāsayājī sann amāvāsyāṃ paurṇamāsīṃ vātipādayati suvargāya hi lokāya darśapūrṇamāsāv ijyete /
TS, 2, 2, 5, 4.2 ava vā eṣa suvargāl lokāc chidyate yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati suvargāya hi lokāya darśapūrṇamāsāv ijyete /
TS, 2, 2, 5, 4.3 vaiśvānaraṃ dvādaśakapālaṃ nirvaped amāvāsyāṃ paurṇamāsīṃ vātipādya /
TS, 2, 2, 5, 4.3 vaiśvānaraṃ dvādaśakapālaṃ nirvaped amāvāsyāṃ vā paurṇamāsīṃ vātipādya /
TS, 2, 2, 6, 3.7 ātmano vā eṣa mātrām āpnoti ya ubhayādat pratigṛhṇāty aśvaṃ puruṣaṃ vā /
TS, 2, 2, 6, 3.7 ātmano vā eṣa mātrām āpnoti ya ubhayādat pratigṛhṇāty aśvaṃ vā puruṣaṃ /
TS, 2, 2, 7, 4.5 indrāya vaimṛdhāya puroḍāśam ekādaśakapālaṃ nirvaped yam mṛdho 'bhipraveperan rāṣṭrāṇi vābhisamiyuḥ /
TS, 2, 2, 7, 5.2 indrāya trātre puroḍāśam ekādaśakapālaṃ nirvaped baddho pariyatto vā /
TS, 2, 2, 7, 5.2 indrāya trātre puroḍāśam ekādaśakapālaṃ nirvaped baddho vā pariyatto /
TS, 2, 2, 8, 4.8 indrāya sutrāmṇe puroḍāśam ekādaśakapālaṃ nirvaped aparuddho //
TS, 2, 2, 8, 5.1 aparudhyamāno /
TS, 2, 2, 12, 14.2 arko yat turate somacakṣās tatred indro dadhate pṛtsu turyām //
TS, 2, 2, 12, 25.2 uta te sahasriṇo ratha ā yātu pājasā //
TS, 3, 1, 4, 11.1 yat paśur māyum akṛtoro padbhir āhate /
TS, 3, 4, 3, 8.2 yad ālabdhāyām abhraḥ syād apsu praveśayet sarvāṃ vā prāśnīyāt /
TS, 3, 4, 3, 8.2 yad ālabdhāyām abhraḥ syād apsu vā praveśayet sarvāṃ prāśnīyāt /
TS, 5, 2, 4, 22.1 svakṛta iriṇa upadadhāti pradare //
TS, 5, 3, 1, 2.1 kiṃ haitasya kriyate kiṃ vā na //
TS, 5, 3, 1, 2.1 kiṃ vā haitasya kriyate kiṃ na //
TS, 5, 4, 3, 9.0 jartilayavāgvā juhuyād gavīdhukayavāgvā vā //
TS, 5, 4, 3, 9.0 jartilayavāgvā vā juhuyād gavīdhukayavāgvā //
TS, 5, 4, 3, 37.0 atho khalv āhuḥ kasyāṃ vāha diśi rudraḥ kasyāṃ veti //
TS, 5, 4, 3, 37.0 atho khalv āhuḥ kasyāṃ vāha diśi rudraḥ kasyāṃ veti //
TS, 5, 4, 7, 39.0 agnir ha vā agnicitaṃ duhe 'gnicid vāgniṃ duhe //
TS, 5, 4, 7, 39.0 agnir vā ha vā agnicitaṃ duhe 'gnicid vāgniṃ duhe //
TS, 5, 4, 8, 3.0 ghṛtasya enam eṣā dhārāmuṣmiṃ loke pinvamānopatiṣṭhate //
TS, 6, 1, 1, 6.0 nāsmāl lokāt svetavyam ivety āhuḥ ko hi tad veda yady amuṣmiṃ loke 'sti na veti //
TS, 6, 1, 1, 6.0 nāsmāl lokāt svetavyam ivety āhuḥ ko hi tad veda yady amuṣmiṃ loke 'sti vā na veti //
TS, 6, 1, 1, 47.0 pracyuto eṣo 'smāl lokād agato devalokaṃ yo dīkṣitaḥ //
TS, 6, 1, 6, 64.0 yad dvirūpayā vārtraghnī syāt sa vānyaṃ jinīyāt taṃ vānyo jinīyāt //
TS, 6, 1, 6, 64.0 yad dvirūpayā vārtraghnī syāt sa vānyaṃ jinīyāt taṃ vānyo jinīyāt //
TS, 6, 1, 7, 49.0 yat karṇagṛhītā vārtraghnī syāt sa vānyaṃ jinīyāt taṃ vānyo jinīyāt //
TS, 6, 1, 7, 49.0 yat karṇagṛhītā vārtraghnī syāt sa vānyaṃ jinīyāt taṃ vānyo jinīyāt //
TS, 6, 1, 9, 14.0 ṛkṣaṃ apaśavyam //
TS, 6, 2, 5, 1.0 yad anīśāno bhāram ādatte vi vai sa liśate //
TS, 6, 2, 6, 8.0 panthāṃ vādhisparśayet kartaṃ vā //
TS, 6, 2, 6, 8.0 panthāṃ vādhisparśayet kartaṃ //
TS, 6, 2, 6, 33.0 vyāvṛtte devayajane yājayed vyāvṛtkāmaṃ yam pātre talpe vā mīmāṃseran //
TS, 6, 2, 6, 33.0 vyāvṛtte devayajane yājayed vyāvṛtkāmaṃ yam pātre vā talpe mīmāṃseran //
TS, 6, 2, 9, 28.0 divo viṣṇav uta vā pṛthivyā iti //
TS, 6, 2, 9, 28.0 divo vā viṣṇav uta pṛthivyā iti //
TS, 6, 2, 11, 30.0 hanū ete yajñasya yad adhiṣavaṇe //
TS, 6, 3, 1, 3.5 dve dve nāmanī kurudhvam atha pra vāpsyatha na veti /
TS, 6, 3, 1, 3.5 dve dve nāmanī kurudhvam atha pra vāpsyatha na veti /
TS, 6, 3, 1, 6.3 nāsaṃsthite some 'dhvaryuḥ pratyaṅk sado 'tīyād atha kathā dākṣiṇāni hotum eti yāmo hi sa teṣāṃ kasmā aha devā yāmaṃ vāyāmaṃ vānujñāsyantīti /
TS, 6, 3, 1, 6.3 nāsaṃsthite some 'dhvaryuḥ pratyaṅk sado 'tīyād atha kathā dākṣiṇāni hotum eti yāmo hi sa teṣāṃ kasmā aha devā yāmaṃ vāyāmaṃ vānujñāsyantīti /
TS, 6, 3, 2, 6.6 ko hi tad veda yad vasīyānt sve vaśe bhūte punar dadāti na veti /
TS, 6, 3, 2, 6.6 ko hi tad veda yad vasīyānt sve vaśe bhūte punar vā dadāti na veti /
TS, 6, 3, 4, 4.3 yaṃ kāmayeta tejasainaṃ devatābhir indriyeṇa vyardhayeyam ity agniṣṭhāṃ tasyāśriṃ āhavanīyād itthaṃ vetthaṃ vātināvayet tejasaivainaṃ devatābhir indriyeṇa vyardhayati /
TS, 6, 3, 4, 4.3 yaṃ kāmayeta tejasainaṃ devatābhir indriyeṇa vyardhayeyam ity agniṣṭhāṃ tasyāśriṃ āhavanīyād itthaṃ vetthaṃ vātināvayet tejasaivainaṃ devatābhir indriyeṇa vyardhayati /
TS, 6, 3, 4, 6.1 vyardhayeyam ity ūrdhvāṃ tasyāvācīṃ vāvohed ūrjaivainaṃ vyardhayati /
TS, 6, 3, 4, 6.1 vyardhayeyam ity ūrdhvāṃ vā tasyāvācīṃ vāvohed ūrjaivainaṃ vyardhayati /
TS, 6, 4, 2, 11.0 jyotiṣyā gṛhṇīyāddhiraṇyaṃ vāvadhāya //
TS, 6, 4, 2, 11.0 jyotiṣyā vā gṛhṇīyāddhiraṇyaṃ vāvadhāya //
TS, 6, 4, 2, 13.0 yo brāhmaṇo bahuyājī tasya kumbhyānāṃ gṛhṇīyāt //
TS, 6, 5, 10, 15.0 yad graho kalaśo vopadasyed āgrayaṇād gṛhṇīyāt //
TS, 6, 5, 10, 15.0 yad graho vā kalaśo vopadasyed āgrayaṇād gṛhṇīyāt //
TS, 6, 6, 7, 1.3 yad uttarārdhe madhye vā juhuyāt devatābhyaḥ samadaṃ dadhyād dakṣiṇārdhe juhoty eṣā vai pitṝṇāṃ dik svāyām eva diśi pitṝn niravadayate /
TS, 6, 6, 7, 1.3 yad uttarārdhe vā madhye juhuyāt devatābhyaḥ samadaṃ dadhyād dakṣiṇārdhe juhoty eṣā vai pitṝṇāṃ dik svāyām eva diśi pitṝn niravadayate /
TS, 6, 6, 7, 2.3 yo gatamanāḥ syāt so 'vekṣeta yan me manaḥ parāgataṃ yad me aparāgatam /
TS, 6, 6, 11, 39.0 sa enaṃ vajro bhūtyā inddhe nir dahati //
Taittirīyopaniṣad
TU, 1, 11, 3.9 atha yadi te karmavicikitsā vṛttavicikitsā vā syāt //
TU, 1, 11, 3.9 atha yadi te karmavicikitsā vā vṛttavicikitsā syāt //
Taittirīyāraṇyaka
TĀ, 2, 1, 3.0 tasmād yajñopavīty evādhīyīta yājayed yajeta yajñasya prasṛtyai //
TĀ, 2, 1, 4.0 ajinaṃ vāso dakṣiṇata upavīya //
TĀ, 2, 3, 5.1 sajātaśaṃsād uta jāmiśaṃsāj jyāyasaḥ śaṃsād uta kanīyasaḥ /
TĀ, 2, 4, 1.1 yad adīvyannṛṇam ahaṃ babhūvāditsan saṃjagara janebhyaḥ /
TĀ, 2, 10, 6.0 yat svādhyāyam adhīyītaikām apy ṛcaṃ yajuḥ sāma tad brahmayajñaḥ saṃtiṣṭhate //
TĀ, 2, 11, 1.0 brahmayajñena yakṣyamāṇaḥ prācyāṃ diśi grāmād acchadirdarśa udīcyāṃ prāgudīcyāṃ vodita āditye dakṣiṇata upaviśya hastāv avanijya trir ācāmed dviḥ parimṛjya sakṛd upaspṛśya śiraś cakṣuṣī nāsike śrotre hṛdayam ālabhya //
TĀ, 2, 12, 1.1 grāme manasā svādhyāyam adhīyīta divā naktaṃ //
TĀ, 2, 15, 3.1 ya evaṃ vidvān mahārātra uṣasy udite vrajaṃs tiṣṭhann āsīnaḥ śayāno 'raṇye grāme yāvattarasaṃ svādhyāyam adhīte sarvāṃllokāñ jayati sarvāṃllokān anṛṇo 'nusaṃcarati tad eṣābhyuktā //
TĀ, 2, 15, 8.1 ye arvāṅ uta purāṇe vedaṃ vidvāṃsam abhito vadanty ādityam eva te parivadanti sarve agniṃ dvitīyaṃ tṛtīyaṃ ca haṃsamiti //
TĀ, 2, 16, 1.0 ricyate iva vā eṣa preva ricyate yo yājayati prati gṛhṇāti yājayitvā pratigṛhya vānaśnan triḥ svādhyāyaṃ vedam adhīyīta //
TĀ, 2, 16, 1.0 ricyate iva vā eṣa preva ricyate yo yājayati prati vā gṛhṇāti yājayitvā pratigṛhya vānaśnan triḥ svādhyāyaṃ vedam adhīyīta //
TĀ, 2, 16, 2.0 trirātraṃ sāvitrīṃ gāyatrīm anvātirecayati //
TĀ, 5, 9, 7.9 ūrg annādyaṃ dadhi /
TĀ, 5, 10, 4.3 puro paścād vodvāsayet /
TĀ, 5, 10, 4.3 puro vā paścād vodvāsayet /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 2, 6.0 aṅguṣṭhamadhyamābhyāṃ sarvatīrthairvā mukhaṃ mārṣṭyaṅguṣṭhānāmikābhyāṃ cakṣuṣī aṅguṣṭhapradeśinībhyāṃ nāsikāmaṅguṣṭhakaniṣṭhikābhyāṃ śrotre //
VaikhGS, 1, 2, 7.0 bhujau tābhyāmaṅguṣṭhena //
VaikhGS, 1, 3, 1.0 athāpo namaskṛtyāvagāhya yāvad amanaḥśaṅkam adbhir mṛdā ca gātraśuddhiṃ kṛtvā vastram ā daśāt sūditam iti nenekti gāyatryā prāgagrikam udagagrikaṃ vāstṛṇāti //
VaikhGS, 1, 5, 1.0 aśakto nityaṃ pādau prakṣālyācamya ato devādi vaiṣṇavaṃ japtvā divyaṃ vāyavyamāgneyaṃ mantrasnānaṃ kṛtvā pūrvavadācamanādīni kuryāt //
VaikhGS, 1, 5, 2.0 divaś cyutair gāṅgeyair ādhāvaiḥ sātapair varṣair vāsecanaṃ divyam //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 7, 7.0 puṇyāhe kṛte tadahaḥ puṇyaṃ bhavatyādāvante puṇyāhena sarvāḥ kriyāḥ puṇyāḥ paripūrṇā bhavanti //
VaikhGS, 1, 8, 2.0 prākpravaṇe vottarapravaṇe vā śuddhe deśe gomayenopalipte śuddhābhiḥ sikatābhiḥ prākpaścimaṃ dakṣiṇottaraṃ ca dvātriṃśadaṅgulyāyataṃ dvyaṅgulonnataṃ yathālābhonnataṃ vā sthaṇḍilamagnyāyatanaṃ bhavati //
VaikhGS, 1, 8, 2.0 prākpravaṇe vottarapravaṇe śuddhe deśe gomayenopalipte śuddhābhiḥ sikatābhiḥ prākpaścimaṃ dakṣiṇottaraṃ ca dvātriṃśadaṅgulyāyataṃ dvyaṅgulonnataṃ yathālābhonnataṃ vā sthaṇḍilamagnyāyatanaṃ bhavati //
VaikhGS, 1, 8, 2.0 prākpravaṇe vottarapravaṇe vā śuddhe deśe gomayenopalipte śuddhābhiḥ sikatābhiḥ prākpaścimaṃ dakṣiṇottaraṃ ca dvātriṃśadaṅgulyāyataṃ dvyaṅgulonnataṃ yathālābhonnataṃ sthaṇḍilamagnyāyatanaṃ bhavati //
VaikhGS, 1, 9, 4.0 tathā pūta hyātaneti ṣaḍrekhā likhitvāṣṭābandham iti vakritaṃ darbhaṃ dakṣiṇapaścimasyāmutsṛjya rekhā gāyatryā prokṣya jātavedo bhuvanasyetyaraṇiṃ gṛhītvā mathitaṃ laukikaṃ vāgnim ādāyāhareta //
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 14, 1.0 gāyatryā samidhaḥ prokṣyaikaviṃśatir āhutipramāṇāḥ karasampūrṇā samidho gṛhītvā mūlāgrābhyāṃ ghṛtaṃ sparśayitvābhyarcyākṣatājyacarubhirimā me agna iti mūlamadhyāgrāṇi spṛśannadho nītvordhvabhāge madhye ca saṃdadhāti //
VaikhGS, 1, 14, 4.0 yasyai devatāyai havirnirupyate tāṃ devatāṃ manasā ha vai dhyāyannirvapedyathā ha vāsya suṣumnā jyotiṣmatī prāṇavatī retodhā ityetā hutaṃ gṛhītvā raśmayaś catasraḥ pṛśnau saṃdadhīran sa ha vā śuddhāmṛtavahā cinuhī divyā lokapāvanīty etābhiś candramasam āpyāyayati //
VaikhGS, 1, 14, 4.0 yasyai devatāyai havirnirupyate tāṃ devatāṃ manasā ha vai dhyāyannirvapedyathā ha vāsya suṣumnā jyotiṣmatī prāṇavatī retodhā ityetā hutaṃ gṛhītvā raśmayaś catasraḥ pṛśnau saṃdadhīran sa ha śuddhāmṛtavahā cinuhī divyā lokapāvanīty etābhiś candramasam āpyāyayati //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 4.0 tato namaskṛtyā satyena rajaseti kṣīreṇa dadhnā śvetamannaṃ brāhmaṇānbhojayet //
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti //
VaikhGS, 2, 3, 5.0 anena vāśvamedhāvabhṛthasnānena vā vrātyastomena veṣṭvā punargarbhādhānādisaṃskārānkṛtvā śuddhā upaneyāḥ sāvitrīpatitā bhavantīti vijñāyate //
VaikhGS, 2, 3, 5.0 anena vāśvamedhāvabhṛthasnānena vrātyastomena veṣṭvā punargarbhādhānādisaṃskārānkṛtvā śuddhā upaneyāḥ sāvitrīpatitā bhavantīti vijñāyate //
VaikhGS, 2, 3, 5.0 anena vāśvamedhāvabhṛthasnānena vā vrātyastomena veṣṭvā punargarbhādhānādisaṃskārānkṛtvā śuddhā upaneyāḥ sāvitrīpatitā bhavantīti vijñāyate //
VaikhGS, 2, 4, 1.0 brāhmaṇasya pālāśo bailvo keśānto nirvraṇo 'numṛṣṭo 'nudvejano yūpavad avakro daṇḍaḥ kṛṣṇamṛgasyājinaṃ mauñjī mekhalā //
VaikhGS, 2, 5, 1.0 proṣṭhapadahastāv aśvinyanūrādhāpūrvottarapunarvasū mṛgaśiro yāvanti puṃnāmāni nakṣatrāṇi tatrāgner vāyavyām upavītājinamekhalāhatavastradaṇḍaśarāvāśmasamiddarbhādisambhārān darbheṣu saṃbhṛtya saṃ ca tve jagmuriti prokṣayati //
VaikhGS, 2, 8, 1.0 agniṣ ṭa āyuriti daṇḍamindro marudbhir iti śarāvaṃ kaṭhinaṃ bhaikṣapātraṃ dadyāt //
VaikhGS, 2, 8, 11.0 kāṣāyājinayoranyataravāsā jaṭī śikhī mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yathokteṣu varṇeṣu brahmacāridharmāṇyanutiṣṭhatīti vijñāyate //
VaikhGS, 2, 9, 2.0 caturthe pañcame saptame puṇye puṃnāmni nakṣatre śiṣyam ācāntaṃ puṇyāhaṃ vācayitvāgniṃ paristīrya prāṅmukham upaveśayati //
VaikhGS, 2, 9, 3.0 tasyottare mātā brahmacārī vāsīta //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ badhnīyāt //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 12, 5.0 atha prāṅmukham udaṅmukhaṃ brahmāñjaliṃ kārayitvā dakṣiṇam adhyāsīnaṃ vedānvedau vedaṃ vā sūtrasahitam adhyāpayati //
VaikhGS, 2, 12, 5.0 atha prāṅmukham udaṅmukhaṃ vā brahmāñjaliṃ kārayitvā dakṣiṇam adhyāsīnaṃ vedānvedau vedaṃ sūtrasahitam adhyāpayati //
VaikhGS, 2, 12, 7.0 ardhapañcamānardhaṣaṣṭhān māsān adhyāyānupākurvīta //
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
VaikhGS, 2, 13, 4.0 śarāve sānaḍuhagośakṛti keśādīny ādāyedam aham amuṣyety udumbaradarbhayor mūle goṣṭhe gūhayet //
VaikhGS, 2, 14, 3.0 ābharaṇakuṇḍalamaṇīn badareṇa suvarṇena kṛtānācchādya darbheṇa badhnīyāt //
VaikhGS, 2, 18, 14.0 tadevaṃ bhuktvā gacchantamanṛṇo brahmapadamabhyetīti sāmapūrvaṃ mātā pitā gururvā paitṛkādikam ṛṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate //
VaikhGS, 3, 1, 6.0 yadgomithunenaikena dvābhyāṃ kanyāṃ dadāti tamārṣamācakṣate //
VaikhGS, 3, 1, 10.0 suptāṃ pramattāṃ rahasi yadgacchati sa paiśāco bhavatīti //
VaikhGS, 3, 5, 3.0 agner aparasyām ānaḍuhaṃ carma lohitaṃ kṛṣṇājinaṃ prācīnagrīvamuttaralomāstṛṇāti //
VaikhGS, 3, 5, 4.0 tatra prāṅmukham udaṅmukhaṃ vadhūmupaveśya patiriha gāvaḥ prajāyadhvamiti paścān niṣīdeta //
VaikhGS, 3, 5, 6.0 udite nakṣatre prācīm udīcīṃ devīḥ ṣaḍ urvīr iti diśamupasthāya mā hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīn kṛttikā nakṣatrāṇyarundhatīṃ ca dhruvakṣitiriti dhruvaṃ ca dṛṣṭvopatiṣṭheyātāṃ manojñaṃ tayā saha sambhāṣya //
VaikhGS, 3, 6, 2.0 nityaṃ yavairvrīhibhirvā hastena sūryāya svāhā prajāpataye svāheti prātarāhutī agnaye svāhā prajāpataye svāheti sāyamāhutī juhuyāt //
VaikhGS, 3, 6, 3.0 agnyantarasaṃsarge 'nugate patnī kṛcchraṃ carati //
VaikhGS, 3, 6, 4.0 śrotriyāgārānmathitvā vāgnimādāya punar aupāsanam ādadhīta //
VaikhGS, 3, 7, 1.0 pacane vāvasathye carumabhighārya vaiśvadevam //
VaikhGS, 3, 7, 9.0 pratidvāraṃ pūrvāntam uttarāntaṃ bhuvaṃgayor marudbhya iti //
VaikhGS, 3, 7, 17.0 nityaṃ sāyaṃ prātaḥ patnī puṣṭikāmā baliṃ haret //
VaikhGS, 3, 8, 3.0 agniṃ pradakṣiṇaṃ kṛtvā prācyām udīcyāṃ tām upaveśyābhiṣṭvā pañcaśākheneti yonimabhimṛśya saṃ no mana ity upagacchet //
VaikhGS, 3, 9, 3.0 akharveṇāñjalināyasena pibet //
VaikhGS, 3, 14, 3.0 tajjñāḥ striyas tisraś catasro parigṛhyaināṃ saṃvāhayeyuḥ //
VaikhGS, 3, 14, 5.0 garbhasaṅge viśalyāṃ suvarcalāṃ yonau niṣpīḍya nidadhyāt //
VaikhGS, 3, 14, 6.0 dhūpayet piṇḍītakenāhikṛttyā yonim //
VaikhGS, 3, 16, 6.0 evaṃ vāruṇād bhuvaṃgād yāmyāt saumyād ārabhya paryagnyādhāvasrutī syātām //
VaikhGS, 3, 18, 1.0 atha daśame dvādaśe vāhni bhavatyutthānam //
VaikhGS, 3, 19, 2.0 ā catvāriṃśaddivasād ā pañcāśaddinādvā pāke naināṃ niyuñjīta //
VaikhGS, 3, 19, 4.0 dīrghāntam abhiniṣṭhāntaṃ ghoṣavadādyantaraṃ dvipratiṣṭhitāntasthaṃ mṛṣṭākṣarapadasvaraṃ dvivarṇaṃ caturvarṇaṃ vā nāma śasyate //
VaikhGS, 3, 19, 4.0 dīrghāntam abhiniṣṭhāntaṃ vā ghoṣavadādyantaraṃ dvipratiṣṭhitāntasthaṃ mṛṣṭākṣarapadasvaraṃ dvivarṇaṃ caturvarṇaṃ nāma śasyate //
VaikhGS, 3, 21, 7.0 tasmān nāndīmukhaṃ kṛtvā śuklapakṣe śuddhe 'hani pūrvāhṇe pūrvavaddhutvā tathaiva kapila iveti vṛddhasya vṛddhāyā vadann akṣatodakādīn mūrdhnyādadhyāt //
VaikhGS, 3, 23, 1.0 atha varṣe prathame tṛtīye cauḍakam //
VaikhGS, 3, 23, 3.0 mūlahomānte maṅgalayuktam agner aparasyāṃ kumāram upaveśyottare sākṣataṃ gośakṛccharāve gṛhītvā mātā brahmacārī dhārayet //
VaikhGS, 3, 23, 11.0 idam aham amuṣyety udumbaradarbhayor mūle goṣṭhe vācchādayet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 4.0 sāyam adhivṛkṣasūrye 'rdhāstamitasūrye jvalantaṃ gārhapatyād āhavanīyam uddharati prātar uṣasi prāg udayād vāpi vā naktam āhavanīyaṃ dhārayet //
VaikhŚS, 2, 1, 4.0 sāyam adhivṛkṣasūrye 'rdhāstamitasūrye vā jvalantaṃ gārhapatyād āhavanīyam uddharati prātar uṣasi prāg udayād vāpi vā naktam āhavanīyaṃ dhārayet //
VaikhŚS, 2, 1, 4.0 sāyam adhivṛkṣasūrye 'rdhāstamitasūrye vā jvalantaṃ gārhapatyād āhavanīyam uddharati prātar uṣasi prāg udayād vāpi naktam āhavanīyaṃ dhārayet //
VaikhŚS, 2, 2, 3.0 adhvaryuḥ pūṣāsīti vatsaṃ dakṣiṇata upasṛjya prācīm udīcīṃ vāvṛtyānyaḥ śūdrād astamita udite cāgnihotrasthālyā dogdhi dohanena ca //
VaikhŚS, 2, 2, 9.0 nakṣatraṃ dṛṣṭvā pradoṣe niśāyām upoṣasi purodayaṃ samayāviṣita udite //
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 5, 3.0 atihāya pūrvām āhutiṃ bhūr bhuvaḥ suvar ity uttarāṃ bhūyasīṃ juhuyāt tūṣṇīṃ //
VaikhŚS, 2, 7, 4.0 agna āyūṃṣy agne pavasvety āgnipāvamānībhyāṃ saṃvatsare saṃvatsare gārhapatyam upatiṣṭhate pavamānahavirbhir yajeta //
VaikhŚS, 2, 7, 11.0 saṃhitāsīty agnihotryā vatsam abhimṛśaty agnihotrīṃ //
VaikhŚS, 2, 8, 5.0 bhuvanam asi sahasrapoṣapuṣīti punar eva vatsam ālabhate 'gnihotrīṃ //
VaikhŚS, 2, 8, 9.0 api bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsam iti sāyam upatiṣṭheta //
VaikhŚS, 2, 8, 10.0 api divas parīti vātsapreṇa sāyaṃ prātar upatiṣṭhate //
VaikhŚS, 2, 9, 1.0 payasā mumukṣoḥ śrīkāmasya juhuyād ājyena tejaskāmasya dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya pāpmānaṃ hantukāmasya vā piṣṭena vidyākāmasya somena brahmavarcasakāmasya //
VaikhŚS, 2, 9, 1.0 payasā mumukṣoḥ śrīkāmasya vā juhuyād ājyena tejaskāmasya dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya pāpmānaṃ hantukāmasya piṣṭena vidyākāmasya somena brahmavarcasakāmasya //
VaikhŚS, 2, 9, 9.0 ahar ahar yajamānaḥ svayam agnihotram juhuyācchiṣyo //
VaikhŚS, 2, 11, 1.0 atha sagṛhaḥ pravatsyan yatra pañca nava daśa rātrīḥ saṃhitā vasati yatra navarātraṃ vāstu kutaś cit kāraṇāt punar abhyety ekām uṣitvā pravatsyan vāstoṣpatīyaṃ juhuyāt //
VaikhŚS, 2, 11, 1.0 atha sagṛhaḥ pravatsyan yatra pañca nava daśa rātrīḥ saṃhitā vasati yatra vā navarātraṃ vāstu kutaś cit kāraṇāt punar abhyety ekām uṣitvā pravatsyan vāstoṣpatīyaṃ juhuyāt //
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
VaikhŚS, 2, 11, 8.0 api laukike 'gnāv upāvarohety upāvarohayata idaṃ śreya ity avasite juhoti juhoti //
VaikhŚS, 3, 1, 3.0 api pṛthakkāmaḥ pṛthag āharet //
VaikhŚS, 3, 1, 4.0 darśapūrṇamāsābhyāṃ yāvajjīvaṃ yajeta triṃśataṃ varṣāṇi jīrṇo vā viramed ity eke //
VaikhŚS, 3, 1, 4.0 darśapūrṇamāsābhyāṃ yāvajjīvaṃ yajeta triṃśataṃ vā varṣāṇi jīrṇo viramed ity eke //
VaikhŚS, 3, 1, 9.0 candramasam ūnaṃ pūrṇaṃ vijñāya pūrvasmin parvaṇi paurṇamāsena yakṣya ity uktvā keśaśmaśrūṇi vāpayitvopavasati //
VaikhŚS, 3, 1, 10.0 candramasaṃ duṣṭam aduṣṭaṃ vijñāya caiva darśena yakṣya ity uktvopavasati //
VaikhŚS, 3, 1, 11.0 adhvaryuḥ prātaragnihotraṃ hutvānugamayitvāpoddhṛtya vodita āditye dhyāyan nārāyaṇaṃ viṣṇor nu kam iti japitvā gārhapatyād āhavanīyam uddhṛtyāhavanīyāyatane 'gniṃ pratiṣṭhāpya devā gātuvida iti japitvā mamāgne varca iti samidham anvādadhāti //
VaikhŚS, 3, 2, 13.0 payasvatīr oṣadhaya iti prāg barhiṣaḥ paurṇamāsyāṃ dampatī māṣamāṃsavarjaṃ sarpiṣā dadhnā payasā miśram aśnītaḥ prāg vatsebhyo 'māvāsyāyām //
VaikhŚS, 3, 2, 22.0 satyavādyastryupāyī sāyamāśe grāmyān upavasatyāraṇyasyāśnāty apo vāśnāti na vā kiṃcana //
VaikhŚS, 3, 2, 22.0 satyavādyastryupāyī sāyamāśe grāmyān upavasatyāraṇyasyāśnāty apo vāśnāti na kiṃcana //
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati vā //
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ vā palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati vā //
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ vā palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati //
VaikhŚS, 3, 3, 4.0 sadarbhayā tayety eke darbhair //
VaikhŚS, 3, 3, 8.0 agreṇāhavanīyaṃ pradakṣiṇaṃ śākhām āhṛtyāpareṇa gārhapatyaṃ yajamānasya paśūn pāhīty agniṣṭhe 'nasi mekhalāyāṃ nidadhāti //
VaikhŚS, 3, 3, 9.0 devasya tvety aśvaparśum asidaṃ vādāya yajñasya ghoṣad asīty abhimantrayate gārhapatyaṃ vopatiṣṭhate //
VaikhŚS, 3, 3, 9.0 devasya tvety aśvaparśum asidaṃ vādāya yajñasya ghoṣad asīty abhimantrayate gārhapatyaṃ vopatiṣṭhate //
VaikhŚS, 3, 4, 5.0 etayaivāvṛtā pariṣavaṇotsarjanavarjam itarāṃs trīn pañca sapta muṣṭīn nidhanāni vā dāti yāvad āptaṃ bhavati //
VaikhŚS, 3, 4, 5.0 etayaivāvṛtā pariṣavaṇotsarjanavarjam itarāṃs trīn pañca sapta vā muṣṭīn nidhanāni dāti yāvad āptaṃ bhavati //
VaikhŚS, 3, 4, 7.0 sahasravalśā ity ātmānaṃ pratyabhimṛśyādityai rāsnāsīti pradakṣiṇaṃ śulbam āveṣṭyāyupitā yonir iti tridhātu pañcadhātu pratidadhāti //
VaikhŚS, 3, 4, 9.0 pṛthivyāḥ saṃpṛcaḥ pāhīti śulbaṃ prāgagram udagagraṃ vāstīryāparimitānām ity abhimantrya susaṃbhṛtā tveti yathālūnaṃ śulbe muṣṭīn nidhanāni vā saṃbharati //
VaikhŚS, 3, 4, 9.0 pṛthivyāḥ saṃpṛcaḥ pāhīti śulbaṃ prāgagram udagagraṃ vāstīryāparimitānām ity abhimantrya susaṃbhṛtā tveti yathālūnaṃ śulbe muṣṭīn nidhanāni saṃbharati //
VaikhŚS, 3, 4, 11.0 apāṃ medhyaṃ yajñiyam iti pitṛbhyaḥ samūlam upamūlalūnaṃ sakṛd ācchinnaṃ barhir ācchidya tūṣṇīṃ saṃbharati paribhojanīyaṃ ca //
VaikhŚS, 3, 5, 1.0 tūṣṇīṃ tridhātu śulbaṃ kṛtvā yat kṛṣṇo rūpam iti pālāśena khādireṇa yājñikair vṛkṣair ekaviṃśatidārum idhmaṃ saṃbhṛtya kṛṣṇo 'sy ākharestha iti saṃnahya pūṣā ta iti pradakṣiṇaṃ granthiṃ kṛtvā barhiḥkalpena barhiṣā saha nidadhāti //
VaikhŚS, 3, 6, 1.0 atropavasathe 'māvāsyāyām aparāhṇe 'dhivṛkṣasūrye piṇḍapitṛyajñena yajate //
VaikhŚS, 3, 6, 2.0 hute sāyam agnihotre vaikaṅkatīm agnihotrahavaṇīṃ kumbhīm upaveṣaṃ śākhāpavitram abhidhānīṃ nidāne dohanaṃ dārupātram ayaspātraṃ vaitāni sāṃnāyyapātrāṇi prakṣālyottareṇa gārhapatyaṃ darbhair antardhāyāvācīnāni prayunakti //
VaikhŚS, 3, 8, 2.0 śītīkṛtya yat pūrvedyur dugdhaṃ dadhy ekasyā dvayos tisṛṇāṃ gavāṃ dvyahe tryahe vā saṃtatam abhidugdham aupavasathāddhavir ātañcanam upakᄆptaṃ tena dadhnā somena tvātanacmīty ātanakti //
VaikhŚS, 3, 8, 2.0 śītīkṛtya yat pūrvedyur dugdhaṃ dadhy ekasyā dvayos tisṛṇāṃ vā gavāṃ dvyahe tryahe saṃtatam abhidugdham aupavasathāddhavir ātañcanam upakᄆptaṃ tena dadhnā somena tvātanacmīty ātanakti //
VaikhŚS, 3, 8, 3.0 yajñasya saṃtatir asīty agnihotroccheṣaṇam anvātacyāyaṃ paya iti parṇavalkam anvātanakti taṇḍulaiḥ pūtikair oṣadhībhiḥ kvalair badarair //
VaikhŚS, 3, 8, 4.0 āpo haviṣṣv ity ayaspātre dārupātre vāpa ānīyād astam asi viṣṇave tvety apidadhāti //
VaikhŚS, 3, 8, 5.0 yadi mṛnmayaṃ tṛṇaṃ kāṣṭhaṃ vānupravidhyet //
VaikhŚS, 3, 9, 1.0 pūrvayā śākhayānyām āhṛtya prātardohāya vatsān apākaroti //
VaikhŚS, 3, 9, 8.0 api saṃvatsaram evendram iṣṭvāgnaye vratapataye 'ṣṭākapālaṃ nirupya kāmaṃ mahendraṃ yajeta //
VaikhŚS, 3, 9, 12.0 āhavanīyāgāre gārhapatyāgāre vādhaḥ śayīta //
VaikhŚS, 3, 9, 13.0 amāvāsyāṃ rātriṃ jāgarty api yathāśakti jāgaraṇam //
VaikhŚS, 3, 9, 18.0 sadyo sarvaṃ bhavati bhavati //
VaikhŚS, 10, 1, 1.0 aindrāgnena sauryeṇa prājāpatyena nirūḍhapaśubandhena pratisaṃvatsaraṃ pratyayanaṃ pratiṣāṇmāsaṃ vā yakṣyamāṇaḥ paurṇamāsyām amāvāsyāyām āpūryamāṇapakṣe puṇye nakṣatre vā yajeta //
VaikhŚS, 10, 1, 1.0 aindrāgnena sauryeṇa prājāpatyena vā nirūḍhapaśubandhena pratisaṃvatsaraṃ pratyayanaṃ pratiṣāṇmāsaṃ yakṣyamāṇaḥ paurṇamāsyām amāvāsyāyām āpūryamāṇapakṣe puṇye nakṣatre vā yajeta //
VaikhŚS, 10, 1, 1.0 aindrāgnena sauryeṇa prājāpatyena vā nirūḍhapaśubandhena pratisaṃvatsaraṃ pratyayanaṃ pratiṣāṇmāsaṃ vā yakṣyamāṇaḥ paurṇamāsyām amāvāsyāyām āpūryamāṇapakṣe puṇye nakṣatre yajeta //
VaikhŚS, 10, 1, 4.0 sūryaṃ ta iti manasānudrutenānuvākena hutvāgnāvaiṣṇavam ekādaśakapālam anvārambhaṇīyāṃ nirvapaty api vāgnāvaiṣṇavyarcāhavanīye caturgṛhītam juhoti //
VaikhŚS, 10, 2, 2.0 divam agreṇeti prāgagram udagagraṃ nipātayet //
VaikhŚS, 10, 2, 6.0 acchinno rāyaḥ suvīra iti pañcāratnāv agraṃ parivṛścati caturaratnau tryaratnau //
VaikhŚS, 10, 2, 9.0 yūpasyaivāgrata ādāyāṣṭāśri pṛthamātraṃ madhye saṃnataṃ caṣālaṃ karoti dvyaṅgulaṃ tryaṅgulaṃ vordhvaṃ caṣālād yūpasyātirecayati //
VaikhŚS, 10, 3, 3.0 pratidiśam udīcīnāgrāṃ śamyāṃ nidhāya vittāyanī me 'sīti caturbhiḥ pratimantram udīcyau prācyau ca sphyena lekhā abhyantaraṃ parilikhati //
VaikhŚS, 10, 3, 4.0 uttaravedyaṃsam uttareṇa prakrame dvayos triṣu vottaravedivat tūṣṇīṃ cātvālaṃ parilikhati //
VaikhŚS, 10, 4, 7.0 dhruvāsīti sphyena śamyayā saṃhanti //
VaikhŚS, 10, 4, 9.0 āpo ripraṃ nirvahatety uttarato dakṣiṇato sphyenaikasphyām ullikhyāpo ripraṃ nirvahatety uttaravedyāṃ prokṣaṇīśeṣaṃ ninayet //
VaikhŚS, 10, 7, 1.0 sruvasvadhitī vedasamavattadhānī dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ ca raśane dve dviśūlaikaśūlā ca dve kārṣmaryamayyau vapāśrapaṇyau kumbhīṃ hṛdayaśūlaṃ plakṣaśākhāṃ svarum audumbaraṃ maitrāvaruṇadaṇḍam āsyāntaṃ cubukāntaṃ prathamaparāpātitaṃ śakalam araṇī suvarṇaśakalāni yena cārthaḥ //
VaikhŚS, 10, 7, 6.0 agnīd yūpāvaṭaṃ khanoparasaṃmitaṃ dvyaṅgulena tryaṅgulena caturaṅgulena voparam atikhanatād iti saṃpreṣyati //
VaikhŚS, 10, 9, 8.0 raśanām adbhiḥ saṃmṛśya triḥ saṃbhujya madhyamena guṇena madhye nābhidaghne yūpaṃ parivyayan yūpāya parivīyamāṇāyānubrūhīti saṃpreṣya parivīr asīti triḥ pradakṣiṇaṃ parivīya sthavimad aṇīyasi pravayati //
VaikhŚS, 10, 9, 9.0 divaḥ sūnur asīti svaruśakalam ādāyāntarikṣasya tvety uttame guṇe 'gniṣṭhām uttareṇāvagūhati madhyame dvayor //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ yūpe paśuṃ niyunakti //
VaikhŚS, 10, 13, 6.0 udīcīnāṁ asya pado nidhattād ity ucyamāne sam asya tanuvā bhavety upākaraṇabarhiṣor anyatarad dakṣiṇena śāmitraṃ prāgagram udagagraṃ nyasyati //
VaikhŚS, 10, 14, 7.0 vāk ta āpyāyatām ity etair yathāliṅgam anupūrvaṃ patnī paśoḥ prāṇān āpyāyayaty adhvaryur vābhiṣiñcati //
VaikhŚS, 10, 14, 11.0 śam ahobhyām ity anupṛṣṭhaṃ śeṣam ninayati dakṣiṇato //
VaikhŚS, 10, 14, 12.0 uttānaṃ paśum āvartya dakṣiṇena nābhiṃ dvyaṅgule tryaṅgule vivarte 'vaśiṣṭam upākaraṇabarhiṣor anyatarad oṣadhe trāyasvainam iti prāgagraṃ nidadhāti //
VaikhŚS, 10, 16, 11.0 atra varaṃ dadāti yajamānas tisro dakṣiṇāḥ //
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā //
VaikhŚS, 10, 20, 12.0 śāmitrād āgnīdhrīyād vāgnīdhro 'ṅgārān āhṛtyottarasyām vediśroṇyāṃ hotrīye vā barhir vyūhya nyupyopasamādhāya nihitaṃ sthavīyo gudakāṇḍam ekādaśadhā tiryag asaṃchindan pracchidyānūyājānāṃ hutaṃ hutam aparyāvartayan pratiprasthātā samudraṃ gaccha svāhety etaiḥ pratimantraṃ vasāhavanyā hastena vopayajati //
VaikhŚS, 10, 20, 12.0 śāmitrād āgnīdhrīyād vāgnīdhro 'ṅgārān āhṛtyottarasyām vediśroṇyāṃ hotrīye barhir vyūhya nyupyopasamādhāya nihitaṃ sthavīyo gudakāṇḍam ekādaśadhā tiryag asaṃchindan pracchidyānūyājānāṃ hutaṃ hutam aparyāvartayan pratiprasthātā samudraṃ gaccha svāhety etaiḥ pratimantraṃ vasāhavanyā hastena vopayajati //
VaikhŚS, 10, 20, 12.0 śāmitrād āgnīdhrīyād vāgnīdhro 'ṅgārān āhṛtyottarasyām vediśroṇyāṃ hotrīye vā barhir vyūhya nyupyopasamādhāya nihitaṃ sthavīyo gudakāṇḍam ekādaśadhā tiryag asaṃchindan pracchidyānūyājānāṃ hutaṃ hutam aparyāvartayan pratiprasthātā samudraṃ gaccha svāhety etaiḥ pratimantraṃ vasāhavanyā hastena vopayajati //
Vaitānasūtra
VaitS, 1, 3, 3.1 sāṃnāyyasyaindraṃ māhendraṃ indremam tvam indras tvaṃ mahendra iti //
VaitS, 1, 3, 7.1 prāśitraṃ yavamātram adhastād upariṣṭād vābhighāritam agreṇādhvaryuḥ pariharati //
VaitS, 1, 4, 26.1 saṃvatsaraṃ //
VaitS, 2, 1, 6.1 abhimantritaṃ vādadhyāt //
VaitS, 2, 1, 8.2 pararātraṃ //
VaitS, 2, 1, 11.0 tenāgnipadam aśvaṃ snāpayann abhyukṣañchamayaty anudita udite vādhāsyamānaḥ //
VaitS, 2, 1, 16.2 nāsikyenoṣmaṇāsyena /
VaitS, 2, 2, 1.1 yad akrandaḥ prathamaṃ jāyamāna udyant samudrād uta purīṣāt /
VaitS, 2, 2, 4.1 dakṣiṇāgnir nirmathya āhāryo //
VaitS, 2, 2, 5.2 sabhyād vāvasathyasya /
VaitS, 2, 4, 16.1 yan me retaḥ prasicyate yad me apagacchati yad vā jāyate punas tena mā śivam āviśa /
VaitS, 2, 4, 16.1 yan me retaḥ prasicyate yad vā me apagacchati yad jāyate punas tena mā śivam āviśa /
VaitS, 2, 5, 8.3 pitṛbhyaḥ somavadbhyo barhiṣadaḥ pitaraḥ upahūtā naḥ pitaraḥ agniṣvāttāḥ pitaro 'gnaye kavyavāhanāyeti //
VaitS, 3, 1, 5.1 yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā purastāt syāt /
VaitS, 3, 1, 26.1 yasya vāg vāyatā syān muṣṭī vāvasṛṣṭau sa etāni japet //
VaitS, 3, 1, 26.1 yasya vāg vāyatā syān muṣṭī vāvasṛṣṭau sa etāni japet //
VaitS, 3, 3, 1.2 aparimitā /
VaitS, 3, 3, 30.1 uccaiḥ sarvam upāṃśu //
VaitS, 3, 6, 16.3 adhvaryor pari yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam /
VaitS, 3, 10, 6.1 ṛtupātre bhakṣayanti limpanti vāvajighranti vā ko 'si yaśo 'si yaśodā asi yaśo mayi dhehīti //
VaitS, 3, 10, 6.1 ṛtupātre bhakṣayanti limpanti vāvajighranti ko 'si yaśo 'si yaśodā asi yaśo mayi dhehīti //
VaitS, 3, 11, 17.1 dīkṣito bahirvedyabhyāśrāvaṇe 'stamaye 'bhyudaye vāgnaya upāhvayadhvam iti //
VaitS, 3, 13, 5.1 neṣṭur upasthe dhiṣṇyānte vāsīno bhakṣayati //
VaitS, 3, 13, 12.7 yad vo devāś cakṛma jihvayā guru manaso prayutī devaheḍanam /
VaitS, 3, 14, 1.1 yat te grāvā bāhucyuto acucyon naro yad te hastayor adhukṣan /
VaitS, 3, 14, 1.5 yāṃ te tvacaṃ bibhidur yāṃ ca yoniṃ yad sthānāt pracyuto yadi vāsuto 'si /
VaitS, 3, 14, 1.5 yāṃ te tvacaṃ bibhidur yāṃ ca yoniṃ yad vā sthānāt pracyuto yadi vāsuto 'si /
VaitS, 4, 2, 10.1 barhir yat svapatyāyeti paridhānīyā /
VaitS, 4, 3, 11.2 indra jyeṣṭham ud u tye madhumattamā iti //
VaitS, 4, 3, 27.2 uttarau //
VaitS, 5, 1, 18.2 sadyo //
VaitS, 6, 1, 2.2 gṛhapatir //
VaitS, 6, 1, 15.5 indrā yāhi citrabhāno iti //
VaitS, 6, 1, 17.2 mā cid anyad vi śaṃsata yac ciddhi tvā janā ima iti //
VaitS, 6, 2, 8.3 trayaṃ vāvasāya dvayam //
VaitS, 6, 2, 10.1 vane na yo nyadhāyi cākan ity aṣṭarcaṃ ca //
VaitS, 6, 2, 34.1 asyottamayā paridadhāti nityayā //
VaitS, 6, 3, 6.2 baṇ mahāṁ asi sūrya śrāyanta iva sūryam iti /
VaitS, 6, 3, 6.3 indra kratuṃ na ā bharendra jyeṣṭhaṃ na ā bhareti //
VaitS, 6, 3, 7.1 nityau vottare pakṣe /
VaitS, 6, 3, 21.1 yo adribhid imāṃ dhiyaṃ saptaśīrṣṇīṃ pitā na ity ubhayor ekaikaṃ madhyamasyādāv ante //
VaitS, 6, 4, 12.1 tīrthadeśe rājānam anyaṃ marmāṇi ta iti //
VaitS, 6, 5, 2.1 ekayā dvābhyāṃ stomam atiśaṃset /
VaitS, 7, 2, 15.1 yadi brāhmaṇaḥ kṣatriyo pratipadyeta siddhaṃ karmety ācakṣate //
VaitS, 7, 3, 6.2 kataro meniṃ prati taṃ muñcāte ya īṃ vahāte ya īṃ vareyād iti //
VaitS, 8, 5, 5.1 sthālīpākenāgnihotraṃ yavāgvā //
VaitS, 8, 5, 32.1 yāmaḥ śukahariḥ śuṇṭho vānāmayakāmasya pitṛlokakāmasya ca //
Vasiṣṭhadharmasūtra
VasDhS, 1, 13.1 yāvad kṛṣṇamṛgo vicarati tāvad brahmavarcasam ity anye //
VasDhS, 1, 21.1 brāhmeṇa yaunena vā //
VasDhS, 1, 21.1 brāhmeṇa vā yaunena //
VasDhS, 2, 11.1 adhyāpitā ye guruṃ nādriyante viprā vācā manasā karmaṇā /
VasDhS, 2, 21.1 niyatakeśaveṣāḥ sarve muktakeśāḥ śikhāvarjam //
VasDhS, 2, 31.1 kāmaṃ svayaṃ kṛṣyotpādya tilān vikrīṇīran //
VasDhS, 2, 37.1 rasā rasair mahato hīnato vimātavyāḥ //
VasDhS, 2, 43.1 kāmaṃ pariluptakṛtyāya pāpīyase dadyātām //
VasDhS, 3, 1.1 aśrotriyā ananuvākyā anagnayo śūdrasadharmāṇo bhavanti //
VasDhS, 3, 7.1 catvāro trayo vāpi yaṃ brūyur vedapāragāḥ /
VasDhS, 3, 7.1 catvāro vā trayo vāpi yaṃ brūyur vedapāragāḥ /
VasDhS, 3, 9.1 yasya caikagṛhe mūrkho dūre vāpi bahuśrutaḥ /
VasDhS, 3, 12.2 tāny anāvṛṣṭim ṛcchanti mahad jāyate bhayam iti //
VasDhS, 3, 26.1 prakṣālya pādau pāṇī cā maṇibandhāt prāg vodag vāsīno 'ṅguṣṭhamūlasyottararekhā brāhmaṃ tīrthaṃ tena trir ācāmed aśabdavat //
VasDhS, 3, 26.1 prakṣālya pādau pāṇī cā maṇibandhāt prāg vodag vāsīno 'ṅguṣṭhamūlasyottararekhā brāhmaṃ tīrthaṃ tena trir ācāmed aśabdavat //
VasDhS, 3, 30.1 vrajaṃstiṣṭhañ śayānaḥ praṇato nācāmet //
VasDhS, 3, 59.1 madyair mūtraiḥ purīṣair śleṣmapūyāśruśoṇitaiḥ /
VasDhS, 4, 9.1 athāpi brāhmaṇāya rājanyāya vābhyāgatāya mahokṣāṇaṃ vā mahājaṃ vā paced evam asmā ātithyaṃ kurvantīti //
VasDhS, 4, 9.1 athāpi brāhmaṇāya vā rājanyāya vābhyāgatāya mahokṣāṇaṃ vā mahājaṃ vā paced evam asmā ātithyaṃ kurvantīti //
VasDhS, 4, 9.1 athāpi brāhmaṇāya vā rājanyāya vābhyāgatāya mahokṣāṇaṃ mahājaṃ vā paced evam asmā ātithyaṃ kurvantīti //
VasDhS, 4, 9.1 athāpi brāhmaṇāya vā rājanyāya vābhyāgatāya mahokṣāṇaṃ vā mahājaṃ paced evam asmā ātithyaṃ kurvantīti //
VasDhS, 4, 22.1 mātāpitror //
VasDhS, 4, 32.2 aśauce yas tu śūdrasya sūtake vāpi bhuktavān /
VasDhS, 4, 34.1 dvādaśa māsān dvādaśārdhamāsān vānaśnan saṃhitādhyayanam adhīyānaḥ pūto bhavatīti vijñāyate //
VasDhS, 4, 35.1 ūnadvivarṣe prete garbhapatane sapiṇḍānāṃ trirātram āśaucam //
VasDhS, 5, 2.1 anagnikānudakyā vāmṛtam iti vijñāyate //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā pibellohitāyasena vā //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena //
VasDhS, 6, 13.1 chāyāyām andhakāre rātrāv ahani vā dvijaḥ /
VasDhS, 6, 13.1 chāyāyām andhakāre vā rātrāv ahani dvijaḥ /
VasDhS, 6, 17.2 kṛtaśaucāvaśiṣṭā na grāhyāḥ pañca mṛttikāḥ //
VasDhS, 6, 27.2 sa bhavecchūkaro grāmyas tasya jāyate kule //
VasDhS, 6, 28.2 juhvan vāpi japan vāpi gatim ūrdhvāṃ na vindati //
VasDhS, 6, 28.2 juhvan vāpi japan vāpi gatim ūrdhvāṃ na vindati //
VasDhS, 6, 32.1 evaṃ gā hiraṇyaṃ vā vastram aśvaṃ mahīṃ tilān /
VasDhS, 6, 32.1 evaṃ gā vā hiraṇyaṃ vastram aśvaṃ mahīṃ tilān /
VasDhS, 6, 36.1 na pādena pāṇinā jalam abhihanyāt //
VasDhS, 6, 44.1 yaṃ na santaṃ na vāsantaṃ nāśrutaṃ na bahuśrutam /
VasDhS, 7, 3.0 teṣāṃ vedam adhītya vedau vedān vāviśīrṇabrahmacaryo yam icchet tam āvaset //
VasDhS, 7, 11.0 jaṭilaḥ śikhājaṭo //
VasDhS, 8, 8.2 kāle prāpte akāle nāsyānaśnan gṛhe vaset //
VasDhS, 10, 10.1 ajinena gopralūnais tṛṇair avastṛtaśarīraḥ //
VasDhS, 10, 13.1 grāmānte devagṛhe śūnyāgāre vṛkṣamūle vā //
VasDhS, 10, 13.1 grāmānte devagṛhe śūnyāgāre vā vṛkṣamūle //
VasDhS, 10, 26.1 grāme vaset //
VasDhS, 11, 5.1 śrotriyāyāgrabhāgaṃ dattvā brahmacāriṇe vānantaraṃ pitṛbhyo dadyāt //
VasDhS, 11, 10.1 śūdrāyocchiṣṭam anucchiṣṭaṃ dadyāt //
VasDhS, 11, 15.1 ā sīmāntam anuvrajed anujñānād //
VasDhS, 11, 17.1 pūrvedyur brāhmaṇān saṃnipātya yatīn gṛhasthān sādhūn vāpariṇatavayaso 'vikarmasthāñ śrotriyān aśiṣyān anantevāsinaḥ //
VasDhS, 11, 26.2 bhojanaṃ samālabhya tiṣṭhetoccheṣaṇe ubhe //
VasDhS, 11, 27.1 dvau daive pitṛkṛtye trīn ekaikam ubhayatra /
VasDhS, 11, 29.1 api bhojayed ekaṃ brāhmaṇaṃ vedapāragam /
VasDhS, 11, 31.2 prāsyed agnau tad annaṃ dadyād vā brahmacāriṇe //
VasDhS, 11, 31.2 prāsyed agnau tad annaṃ vā dadyād brahmacāriṇe //
VasDhS, 11, 34.1 niyuktas tu yatiḥ śrāddhe daive māṃsam utsṛjet /
VasDhS, 11, 44.1 dravyadeśabrāhmaṇasaṃnidhāne vākālaniyamaḥ //
VasDhS, 11, 48.3 yajñena devebhyaḥ prajayā pitṛbhyo brahmacaryeṇa ṛṣibhya ity eṣa vānṛṇo yajvā yaḥ putrī brahmacaryavān iti //
VasDhS, 11, 52.1 pālāśo daṇḍo brāhmaṇasya //
VasDhS, 11, 53.1 naiyyagrodhaḥ kṣatriyasya //
VasDhS, 11, 54.1 audumbaro vaiśyasya //
VasDhS, 11, 63.1 gavyaṃ bastājinaṃ vaiśyasya //
VasDhS, 11, 66.1 hāridraṃ kauśeyaṃ vaiśyasya //
VasDhS, 11, 67.1 sarveṣāṃ tāntavam araktam //
VasDhS, 11, 79.1 vrātyastomena yajed vā yajed iti //
VasDhS, 11, 79.1 vrātyastomena vā yajed yajed iti //
VasDhS, 12, 3.1 kṣudhāparītas tu kiṃcid eva yāceta kṛtam akṛtaṃ kṣetraṃ gām ajāvikam antato hiraṇyaṃ dhānyam annaṃ vā //
VasDhS, 12, 3.1 kṣudhāparītas tu kiṃcid eva yāceta kṛtam akṛtaṃ vā kṣetraṃ gām ajāvikam antato hiraṇyaṃ dhānyam annaṃ //
VasDhS, 12, 30.1 na brāhmaṇayor anujñāpya //
VasDhS, 13, 1.1 athātaḥ svādhyāyopākarma śrāvaṇyām paurṇamāsyāṃ prauṣṭhapadyāṃ //
VasDhS, 13, 5.1 ardhapañcamān māsān ardhaṣaṣṭhān //
VasDhS, 13, 12.1 kāmaṃ gomayaparyuṣite parilikhite //
VasDhS, 13, 30.1 ṛgyajuṣāṃ ca sāmaśabde //
VasDhS, 14, 28.1 kāmaṃ tu dadhnā ghṛtena vābhighāritam upayuñjīta //
VasDhS, 14, 29.2 ghṛtaṃ yadi vā tailaṃ vipro nādyān nakhaścyutam /
VasDhS, 14, 29.2 ghṛtaṃ vā yadi tailaṃ vipro nādyān nakhaścyutam /
VasDhS, 14, 40.1 matsyānāṃ ceṭagavayaśiśumāranakrakulīrāḥ //
VasDhS, 15, 3.1 na tv ekaṃ putraṃ dadyāt pratigṛhṇīyād //
VasDhS, 15, 5.1 na strī putraṃ dadyāt pratigṛhṇīyād vānyatrānujñānād bhartuḥ //
VasDhS, 15, 12.1 apātrasaṅkarād akṛtsnaṃ pātram ādāya dāso 'savarṇāputro bandhur asadṛśo vā guṇahīnaḥ savyena pādena pravṛttāgrān darbhāṃllohitān vopastīrya pūrṇapātram asmai ninayet //
VasDhS, 15, 12.1 apātrasaṅkarād akṛtsnaṃ pātram ādāya dāso 'savarṇāputro vā bandhur asadṛśo guṇahīnaḥ savyena pādena pravṛttāgrān darbhāṃllohitān vopastīrya pūrṇapātram asmai ninayet //
VasDhS, 15, 12.1 apātrasaṅkarād akṛtsnaṃ pātram ādāya dāso 'savarṇāputro vā bandhur asadṛśo vā guṇahīnaḥ savyena pādena pravṛttāgrān darbhāṃllohitān vopastīrya pūrṇapātram asmai ninayet //
VasDhS, 15, 20.1 puṇyahradāt prasṛtād kāñcanaṃ pātraṃ māheyaṃ vā pūrayitvāpohiṣṭhābhir enam adbhir abhiṣiñcanti //
VasDhS, 15, 20.1 puṇyahradāt prasṛtād vā kāñcanaṃ pātraṃ māheyaṃ pūrayitvāpohiṣṭhābhir enam adbhir abhiṣiñcanti //
VasDhS, 16, 2.1 rājā mantrī sadaḥkāryāṇi kuryāt //
VasDhS, 16, 21.1 vedhaso rājā śreyān gṛdhraparivāraṃ syāt //
VasDhS, 16, 22.1 gṛdhraparivāraṃ rājā śreyān //
VasDhS, 16, 29.1 sarveṣu sarva eva //
VasDhS, 16, 37.1 svajanasvārthe yadi vārthahetoḥ pakṣāśrayeṇaiva vadanti kāryam /
VasDhS, 17, 20.1 yā ca klībaṃ patitam unmattaṃ bharttāram utsṛjyānyaṃ patiṃ vindate mṛte vā sā punarbhūr bhavati //
VasDhS, 17, 20.1 yā ca klībaṃ patitam unmattaṃ vā bharttāram utsṛjyānyaṃ patiṃ vindate mṛte sā punarbhūr bhavati //
VasDhS, 17, 56.1 ūrdhvaṃ ṣaḍbhyo māsebhyaḥ snātvā śrāddhaṃ ca patye dattvā vidyākarmaguruyonisaṃbandhān saṃnipātya pitā bhrātā niyogaṃ kārayet //
VasDhS, 17, 57.1 na sonmādām avaśāṃ vyādhitāṃ niyuñjyāt //
VasDhS, 17, 66.1 prāyaścittaṃ vāpy upadiśya niyuñjyād ity eke //
VasDhS, 17, 81.1 yasya pūrveṣāṃ ṣaṇṇāṃ na kaścid dāyādaḥ syāt sapiṇḍāḥ putrasthānīyā tasya dhanaṃ vibhajeran //
VasDhS, 19, 27.1 tadupajīvino dadyuḥ //
VasDhS, 19, 34.1 anicchantyo pravrajeran //
VasDhS, 19, 46.2 taṃ ced ghātayed rājā hanti dharmeṇa duṣkṛtam iti //
VasDhS, 20, 14.1 niṣkālako ghṛtābhyaktas taptāṃ sūrmīṃ pariṣvajen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 20, 27.1 rājārthe brāhmaṇārthe saṃgrāme 'bhimukham ātmānaṃ ghātayet //
VasDhS, 20, 28.1 trir ajito vāparāddhaḥ pūto bhavatīti vijñāyate hi //
VasDhS, 20, 30.2 patitaṃ patitety uktvā coraṃ coreti punaḥ /
VasDhS, 20, 42.1 niṣkālako ghṛtākto gomayāgninā pādaprabhṛty ātmānam abhidāhayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 20, 45.1 patitasaṃprayoge ca brāhmeṇa yaunena vā yās tebhyaḥ sakāśān mātrā upalabdhās tāsāṃ parityāgas taiś ca na saṃvaset //
VasDhS, 20, 45.1 patitasaṃprayoge ca brāhmeṇa vā yaunena yās tebhyaḥ sakāśān mātrā upalabdhās tāsāṃ parityāgas taiś ca na saṃvaset //
VasDhS, 21, 6.1 manasā bhartur aticāre trirātraṃ yāvakaṃ kṣīrodanaṃ bhuñjānādhaḥ śayītordhvaṃ trirātrād apsu nimagnāyāḥ sāvitryāṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 8.1 vyavāye tu saṃvatsaraṃ ghṛtapaṭaṃ dhārayed gomayagarte kuśaprastare śayītordhvaṃ saṃvatsarād apsu nimagnāyāḥ sāvitryaṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 11.1 yā brāhmaṇī ca surāpī na tāṃ devāḥ patilokaṃ nayantīhaiva sā carati kṣīṇapuṇyāpsu lug bhavati śuktikā //
VasDhS, 21, 18.1 gāṃ ceddhanyāt tasyāś carmaṇārdreṇa pariveṣṭitaḥ ṣaṇmāsān kṛcchraṃ taptakṛcchraṃ vātiṣṭhet //
VasDhS, 22, 1.1 atha khalv ayaṃ puruṣo mithyā vyākaroty ayājyaṃ yājayaty apratigrāhyaṃ vā pratigṛhṇāty anannaṃ vāśnāty anācaraṇīyam evācarati //
VasDhS, 22, 1.1 atha khalv ayaṃ puruṣo mithyā vyākaroty ayājyaṃ vā yājayaty apratigrāhyaṃ pratigṛhṇāty anannaṃ vāśnāty anācaraṇīyam evācarati //
VasDhS, 22, 1.1 atha khalv ayaṃ puruṣo mithyā vyākaroty ayājyaṃ vā yājayaty apratigrāhyaṃ vā pratigṛhṇāty anannaṃ vāśnāty anācaraṇīyam evācarati //
VasDhS, 23, 2.1 nairṛtaṃ caruṃ nirvapet //
VasDhS, 23, 4.1 etad eva retasaḥ prayatnotsarge divāsvapne vratāntareṣu samāvartanāt //
VasDhS, 23, 20.1 api vaitena kalpena gāyatrīṃ parivartayet //
VasDhS, 23, 21.1 api vāgnim upasamādhāya kūṣmāṇḍair juhuyād ghṛtam //
VasDhS, 23, 23.1 athāpy ācamed agniś ca mā manyuś ceti prātarmanasā pāpaṃ dhyātvoṃpūrvāḥ satyāntā vyāhṛtīr japed aghamarṣaṇaṃ paṭhet //
VasDhS, 23, 35.1 sahasraparamaṃ tadabhyasantaḥ pūtā bhavantīti vijñāyate //
VasDhS, 23, 39.1 brāhmaṇam anṛtenābhiśaṃsya patanīyenopapatanīyena māsam abbhakṣaḥ śuddhavatīr āvartayet //
VasDhS, 23, 40.1 aśvamedhāvabhṛthaṃ gacchet //
VasDhS, 23, 48.1 atraiva gāyet sāmāni api vyāhṛtīr japet //
VasDhS, 24, 7.0 sahasraṃ dakṣiṇā ṛṣabhaikādaśa guruprasādo guruprasādo veti //
VasDhS, 24, 7.0 sahasraṃ dakṣiṇā ṛṣabhaikādaśa guruprasādo vā guruprasādo veti //
VasDhS, 25, 2.1 āhitāgner vinītasya vṛddhasya viduṣo 'pi /
VasDhS, 26, 8.1 api vāpsu nimajjānas trir japed aghamarṣaṇam //
VasDhS, 26, 11.2 kuryād anyaṃ na kuryān maitro brāhmaṇa ucyate //
VasDhS, 26, 17.1 yathāśvā rathahīnāḥ syuḥ ratho vāśvair vinā yathā /
VasDhS, 26, 17.2 evaṃ tapas tv avidyasya vidyā vāpy atapasvinaḥ //
VasDhS, 26, 18.1 yathānnaṃ madhusaṃyuktaṃ madhu vānnena saṃyutam /
VasDhS, 27, 19.1 yo vai stenaḥ surāpo bhrūṇahā gurutalpagaḥ /
VasDhS, 28, 2.1 svayaṃ vipratipannā yadi vā vipravāsitā /
VasDhS, 28, 2.1 svayaṃ vipratipannā vā yadi vipravāsitā /
VasDhS, 28, 2.2 balāt kāropabhuktā corahastagatāpi vā //
VasDhS, 28, 2.2 balāt kāropabhuktā vā corahastagatāpi //
VasDhS, 28, 18.1 vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇān sapta pañca /
VasDhS, 28, 18.2 tilān kṣaudreṇa saṃyuktān kṛṣṇān yadi vetarān //
VasDhS, 28, 18.2 tilān kṣaudreṇa saṃyuktān kṛṣṇān vā yadi vetarān //
VasDhS, 28, 19.1 prīyatāṃ dharmarājeti yad manasi vartate /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 19.2 divo viṣṇa uta vā pṛthivyā maho vā viṣṇa uror antarikṣāt /
VSM, 5, 19.2 divo vā viṣṇa uta pṛthivyā maho vā viṣṇa uror antarikṣāt /
VSM, 5, 19.2 divo vā viṣṇa uta vā pṛthivyā maho viṣṇa uror antarikṣāt /
VSM, 6, 24.5 amūr yā upa sūrye yābhir sūryaḥ saha /
VSM, 7, 26.2 adhvaryor pari vā yaḥ pavitrāt taṃ juhomi manasā vaṣaṭkṛtaṃ svāhā /
VSM, 7, 26.2 adhvaryor vā pari yaḥ pavitrāt taṃ juhomi manasā vaṣaṭkṛtaṃ svāhā /
VSM, 9, 7.1 vāto mano vā gandharvāḥ saptaviṃśatiḥ /
VSM, 9, 7.1 vāto vā mano gandharvāḥ saptaviṃśatiḥ /
VSM, 9, 35.5 mitrāvaruṇanetrebhyo marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhā /
VSM, 9, 35.5 mitrāvaruṇanetrebhyo vā marunnetrebhyo devebhya uttarāsadbhyaḥ svāhā /
VSM, 9, 36.4 ye devā mitrāvaruṇanetrā marunnetrā vottarāsadas tebhyaḥ svāhā /
VSM, 9, 36.4 ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā /
VSM, 12, 102.1 mā mā hiṃsīj janitā yaḥ pṛthivyā yo divaṃ satyadharmā vyānaṭ /
VSM, 13, 7.1 yā iṣavo yātudhānānāṃ ye vanaspatīṃs tu /
VSM, 13, 7.2 ye vāvaṭeṣu śerate tebhyaḥ sarpebhyo namaḥ //
VSM, 13, 8.1 ye vāmī rocane divo ye sūryasya raśmiṣu /
VSM, 13, 45.1 yo 'gnir agner adhyajāyata śokāt pṛthivyā uta divas pari /
Vārāhagṛhyasūtra
VārGS, 1, 7.4 madhye dve tisro prācīḥ /
VārGS, 1, 7.7 indrāya tveti madhyād /
VārGS, 2, 1.0 prāṅmukham udaṅmukhaṃ sūtikālayaṃ kalpayitvā dhruvaṃ prapadye śubhaṃ prapadya āśāṃ prapadya iti kāle prapādayet //
VārGS, 2, 2.2 śrāvayedvā //
VārGS, 2, 8.1 kāṃsye camase vāhūtisampātān avanīya tasmin suvarṇaṃ saṃnighṛṣya vyāhṛtibhiḥ kumāraṃ catuḥ prāśayet /
VārGS, 3, 1.0 evam eva daśamyāṃ kṛtvā pitā mātā ca putrasya nāma dadhyātāṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭānāntaṃ kṛtaṃ na taddhitaṃ dvyakṣaraṃ caturakṣaraṃ tyaktvā pitur nāmadheyāt nakṣatradevateṣṭanāmāno vā //
VārGS, 3, 1.0 evam eva daśamyāṃ kṛtvā pitā mātā ca putrasya nāma dadhyātāṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭānāntaṃ kṛtaṃ na taddhitaṃ dvyakṣaraṃ caturakṣaraṃ vā tyaktvā pitur nāmadheyāt nakṣatradevateṣṭanāmāno //
VārGS, 3, 5.0 sarveṣu kumārakarmasv āgneyaḥ sthālīpākaḥ prājāpatyo //
VārGS, 3, 8.0 putrasya jātadante yajetāgniṃ gavā paśunā //
VārGS, 4, 1.2 yathā kulakalpaḥ //
VārGS, 4, 13.0 dakṣiṇato mātānyā vāvidhavānaḍuhena gomayenābhūmigatān keśān parigṛhṇīyāt //
VārGS, 4, 21.2 arikte vapane /
VārGS, 5, 1.2 ṣaṣṭhe saptame pañcame //
VārGS, 5, 28.5 catasraḥ ṣaḍ aṣṭau vāvidhavā apratyākhyāyinyaḥ /
VārGS, 5, 42.0 vyuṣṭe dvādaśarātre ṣaḍrātre grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya paścāt palāśasya yajñīyasya vā vṛkṣasya sāvitreṇa sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastāt sviṣṭakṛto mekhalāṃ daṇḍaṃ cāpsu prāsyet //
VārGS, 5, 42.0 vyuṣṭe dvādaśarātre ṣaḍrātre vā grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya paścāt palāśasya yajñīyasya vā vṛkṣasya sāvitreṇa sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastāt sviṣṭakṛto mekhalāṃ daṇḍaṃ cāpsu prāsyet //
VārGS, 5, 42.0 vyuṣṭe dvādaśarātre ṣaḍrātre vā grāmāt prācīṃ vodīcīṃ diśam upaniṣkramya paścāt palāśasya yajñīyasya vā vṛkṣasya sāvitreṇa sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastāt sviṣṭakṛto mekhalāṃ daṇḍaṃ cāpsu prāsyet //
VārGS, 5, 42.0 vyuṣṭe dvādaśarātre ṣaḍrātre vā grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya paścāt palāśasya yajñīyasya vṛkṣasya sāvitreṇa sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastāt sviṣṭakṛto mekhalāṃ daṇḍaṃ cāpsu prāsyet //
VārGS, 6, 26.0 śikhājaṭaḥ sarvajaṭo syāt //
VārGS, 6, 29.3 yāvad grahaṇaṃ //
VārGS, 7, 4.0 athāgnivratāśvamedhikī dīkṣā saṃvatsaraṃ dvādaśarātraṃ //
VārGS, 7, 8.0 bhasmani śayīta karīṣe sikatāsu bhūmau //
VārGS, 8, 1.2 hastena /
VārGS, 8, 7.1 ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān dakṣiṇāyanaṃ vādhītyāthotsṛjanty etena dharmeṇa ṛtam avādiṣaṃ satyam avādiṣaṃ brahmāvādiṣaṃ tan mām āvīt tadvaktāram āvīd āvīn mām āvīd vaktāram /
VārGS, 8, 7.1 ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān vā dakṣiṇāyanaṃ vādhītyāthotsṛjanty etena dharmeṇa ṛtam avādiṣaṃ satyam avādiṣaṃ brahmāvādiṣaṃ tan mām āvīt tadvaktāram āvīd āvīn mām āvīd vaktāram /
VārGS, 8, 9.2 ubhayataḥpakṣāṃ //
VārGS, 8, 12.2 brahmacārī sucaritī medhāvī karmakṛd dhanadaḥ priyaḥ vidyayā vidyām anvicchan //
VārGS, 9, 1.2 agniṃ vādhyeṣyamāṇasya /
VārGS, 9, 20.2 uñchaṃ śilam ayācitapratigrahaḥ sādhubhyo yācitam /
VārGS, 9, 20.3 asaṃsidhyamānāyāṃ vaiśyavṛttiḥ //
VārGS, 10, 11.0 asaṃspṛṣṭāṃ dharmeṇopayaccheta brāhmeṇa śaulkena //
VārGS, 10, 12.0 śatamitirathaṃ dadyād gomithunaṃ //
VārGS, 11, 5.0 kāṃsye camase dadhani madhvāsicya varṣīyasāpidhāya virājo doho 'si virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti madhuparkam āhiyamāṇaṃ pratīkṣate //
VārGS, 11, 22.0 catur avarān brāhmaṇān nānāgotrān ityekaikaṃ paśvaṅgaṃ pāyasaṃ bhojayet //
VārGS, 14, 5.0 paścād agneḥ kaṭe tejanyāṃ darbheṣv āsanam //
VārGS, 14, 7.0 taṃ lājāhutīṣu hūyamānāsu bhrātā brahmacārī vodgṛhya dhārayed dakṣiṇataśca //
VārGS, 14, 8.0 lājān saṃskṛtān śamīparṇamiśrān śūrpeṇa dakṣiṇato mātānyā vāvidhavā //
VārGS, 14, 17.0 uparyagnāv añjalau lājān bhrātā brahmacārī vopastīrṇa āvapet //
VārGS, 15, 4.3 iti prāñcaṃ prayāpya pradakṣiṇam āvṛtya yathārthalakṣaṇyaṃ vṛkṣaṃ caityaṃ vopatiṣṭheta //
VārGS, 15, 13.0 yady akṣā śamyāṇir riṣyeta tatraivāgnim upasamādhāyāgneyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛtaḥ //
VārGS, 15, 17.4 revatyā rohiṇyā yadvā puṇyoktam //
VārGS, 15, 20.0 phalānāmañjaliṃ pūrayet tilataṇḍulānāṃ //
VārGS, 15, 24.2 dvādaśarātraṃ trirātram ekarātraṃ //
VārGS, 15, 28.2 dvādaśarātraṃ trirātram ekarātraṃ //
VārGS, 16, 5.1 athāsyāstṛtīye garbhamāse puṃsā nakṣatreṇa yad ahaścandramā na dṛśyeta tadahar vopoṣyāplāvyāhataṃ vāsa ācchādya nyagrodhāvarohaśuṅgāny udapeṣaṃ piṣṭvā dakṣiṇasmin nāsikāchidra āsiñcet /
VārGS, 16, 7.1 athāsyāḥ pañcame ṣaṣṭhe saptame garbhamāse maṅgalyaiḥ snāpayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ /
VārGS, 16, 11.0 athāsyāḥ patir dvedhā keśān badhnāti nīlalohitena sūtreṇa jīvorṇayā //
VārGS, 17, 3.0 haviṣyasya siddhasya vaiśvadevaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 40.1 pūrvārdhāt prathamaṃ jyeṣṭhasya jyaiṣṭhineyasya gataśriyo //
VārŚS, 1, 1, 1, 41.1 aparaṃ kaniṣṭhasya kāniṣṭhineyasya bubhūṣato //
VārŚS, 1, 1, 1, 46.1 avadāya grahaṃ gṛhītvā dakṣiṇātikrāman saṃpreṣyaty amuṣmā anubrūhīti yathādevataṃ saṃpraiṣayājyayoś ca //
VārŚS, 1, 1, 1, 59.1 saṃnayata aindraṃ sāṃnāyyaṃ māhendraṃ //
VārŚS, 1, 1, 1, 63.1 arthakāraṇād dharmān āvartayed vacanād //
VārŚS, 1, 1, 1, 77.1 saṃtatakarmasu purastād ārambhaṃ pradakṣiṇaṃ prāgapavargāṇy udag karoti //
VārŚS, 1, 1, 1, 84.1 triṃśadvarṣāṇi darśapūrṇamāsābhyāṃ yajeta yāvajjīvaṃ //
VārŚS, 1, 1, 2, 1.1 candrādarśanenāmāvāsyām upavaset sampūrṇena paurṇamāsīṃ pūrve //
VārŚS, 1, 1, 2, 18.1 agniṃ hotāram iti havirnirvapaṇam abhimṛśen nirupyamāṇe japet //
VārŚS, 1, 1, 4, 35.1 yajño babhūva sa u vābabhūva sa prajajñe sa u vāvṛdhe punaḥ /
VārŚS, 1, 2, 1, 2.5 śamīśākhāṃ palāśaśākhāṃ bahupalāśām apratiśuṣkāgrāṃ prācīm udīcīṃ vāhānām //
VārŚS, 1, 2, 1, 10.1 dhruvā asminn iti yajamānaṃ prekṣate gṛhān vābhiparyāvartate //
VārŚS, 1, 2, 1, 11.1 yajamānasya paśūn pāhīty agniṣṭhe 'nasy agnyagāre purastāt pratīcīṃ śākhām upakarṣati //
VārŚS, 1, 2, 1, 12.1 asidaṃ dātraṃ paścād gārhapatyasya sāvitreṇādatte 'śvaparaśuṃ devasya tvetiprabhṛtinādada ity antena //
VārŚS, 1, 2, 1, 14.2 preyam agād iti prāg vodag vābhipravrajya yataḥ kutaścid darbhān barhir āharati //
VārŚS, 1, 2, 1, 14.2 preyam agād iti prāg vodag vābhipravrajya yataḥ kutaścid darbhān barhir āharati //
VārŚS, 1, 2, 1, 15.1 devānāṃ pariṣūtam asīti pariṣūya viṣṇoḥ stupa iti stambaṃ gṛhītvātisṛṣṭo gavāṃ bhāga ity ekāṃ śnuṣṭiṃ dve visṛjati //
VārŚS, 1, 2, 1, 21.1 apaḥ spṛṣṭvāyupitā yonir iti śulbaṃ pratidhāyādityā rāsnāsīty āveṣṭayati tridhātu pañcadhātu saptadhātu //
VārŚS, 1, 2, 1, 30.1 pālāśaṃ khādiraṃ vāṣṭādaśadārum idhmaṃ saṃnahyati trīṃś ca paridhīn sahaśalkān kārṣmaryamayān bilvapalāśakhadirarohītakodumbarāṇāṃ vā //
VārŚS, 1, 2, 1, 30.1 pālāśaṃ khādiraṃ vāṣṭādaśadārum idhmaṃ saṃnahyati trīṃś ca paridhīn sahaśalkān kārṣmaryamayān bilvapalāśakhadirarohītakodumbarāṇāṃ //
VārŚS, 1, 2, 2, 31.1 śītabudhnaṃ dadhnātanakti dvayor ekasyā dugdhena pūrvedyur nihitena //
VārŚS, 1, 2, 2, 35.1 yadi mṛnmayaṃ syāt tṛṇaṃ kāṣṭhaṃ vāvadadhyāt //
VārŚS, 1, 2, 3, 8.1 ghṛtenānutpūtena navanītena votpūtena śṛtam abhighārya dakṣiṇata udvāsyaikasphyāyām āsicya sakṛd ācchinnaṃ prokṣati //
VārŚS, 1, 2, 3, 27.1 eṣā yuṣmākaṃ pitara ity ūrṇāṃ daśāṃ nyasyati /
VārŚS, 1, 2, 3, 30.2 āmayāvy annādyakāmo prāśnīyāt //
VārŚS, 1, 2, 3, 36.5 itarāv agnāv anuprahared brāhmaṇo vāśnīyād apo vā gamayet //
VārŚS, 1, 2, 3, 36.5 itarāv agnāv anuprahared brāhmaṇo vāśnīyād apo gamayet //
VārŚS, 1, 2, 4, 2.1 uttarataḥ pṛṣṭhyāyāḥ pātrebhyaḥ saṃstīrya dvaṃdvaṃ pātrāṇi prayuṇakti sphyaṃ kapālāny agnihotrahavaṇīṃ śūrpaṃ kṛṣṇājinaṃ śamyām ulūkhalamusalaṃ dṛṣadupalaṃ khādiraṃ sruvaṃ pālāśīṃ juhūm āśvatthīm upabhṛtaṃ vaikaṅkatīṃ dhruvāṃ śamīmayīr vāratnimātrīḥ //
VārŚS, 1, 2, 4, 18.1 vrīhyāgrayaṇeneṣṭvā vrīhibhir yajetā yavebhyo yavair vrīhibhyaḥ //
VārŚS, 1, 2, 4, 21.1 pātryā sphyam avadhāyānasān mantrān japan //
VārŚS, 1, 2, 4, 46.2 ūrdhvasūr vānaspatya iti //
VārŚS, 1, 2, 4, 69.1 dāsī pinaṣṭi patnī //
VārŚS, 1, 3, 2, 12.1 vedapraravaiḥ srucaḥ saṃmārṣṭi caturdhā vibhajyāvibhajya //
VārŚS, 1, 3, 2, 13.1 āhavanīye gārhapatye pratyuṣṭaṃ rakṣa iti pratitapyābhyagre sapārśvāgrair mukhāni mūlair daṇḍān //
VārŚS, 1, 3, 3, 7.1 agreṇāhavanīyaṃ parihṛtya dakṣiṇato brahmaṇe yajamānāya prayacchati prāṇāpānābhyāṃ tvā satanuṃ kṛṇomīti //
VārŚS, 1, 3, 3, 12.1 pūrvaṃ pūrvaṃ dhātum aparam aparaṃ stṛṇāti //
VārŚS, 1, 3, 5, 7.1 agreṇa hotāram apareṇeḍāṃ dakṣiṇātikramyānatikramya hotur aṅguliparvaṇī anakty aparaṃ pūrvam //
VārŚS, 1, 3, 6, 23.1 ghṛtācī yajamānasya dhuryau pātām iti dhuropakarṣati vedyaṃsayor //
VārŚS, 1, 4, 1, 1.1 paurṇamāsyām amāvāsyāyāṃ vasante brāhmaṇa ādadhīta /
VārŚS, 1, 4, 1, 7.1 tasmin niśāyāṃ brahmaudanaṃ śrapayaty ānaḍuhe carmaṇy avahatya catuḥśarāvaṃ caturṣūdapātreṣu payasi jīvataṇḍulam //
VārŚS, 1, 4, 1, 11.2 dvādaśarātraṃ trirātram ekarātraṃ //
VārŚS, 1, 4, 1, 13.1 yadi prayāyād anu gacched odanaṃ catuḥśarāvaṃ paktvā samidhaḥ punar ādadhyāt //
VārŚS, 1, 4, 1, 23.1 brāhmaudanikalakṣaṇe gārhapatyam ādadhāti purastād āhavanīyam aṣṭasu prakrameṣu brāhmaṇasyaikādaśasu rājanyasya dvādaśasu vaiśyasyāparimite //
VārŚS, 1, 4, 2, 9.2 udite 'nudite vyudite /
VārŚS, 1, 4, 3, 5.1 samayādhvaṃ gate tvāhavanīye mathyam āhāryaṃ //
VārŚS, 1, 4, 3, 18.1 yaḥ sapatnavān bhrātṛvyavān syāt tasya rathacakreṇa vihāraṃ trir anuparivartayeyuḥ //
VārŚS, 1, 4, 3, 36.1 aśvaṃ vahinaṃ brahmaṇe 'dhvaryave //
VārŚS, 1, 4, 4, 29.1 sadyo nirvaped dvādaśāhe saṃvatsare //
VārŚS, 1, 5, 1, 1.1 yasya gārhapatyāhavanīyāv anugatāv abhinimroced abhyudiyād punarādheyaṃ kurvītātmanā vā yatra vidhuratvaṃ nīyād araṇināśe vā samārūḍheṣv agniṣu naṣṭāgneḥ //
VārŚS, 1, 5, 1, 1.1 yasya gārhapatyāhavanīyāv anugatāv abhinimroced abhyudiyād vā punarādheyaṃ kurvītātmanā yatra vidhuratvaṃ nīyād araṇināśe vā samārūḍheṣv agniṣu naṣṭāgneḥ //
VārŚS, 1, 5, 1, 1.1 yasya gārhapatyāhavanīyāv anugatāv abhinimroced abhyudiyād vā punarādheyaṃ kurvītātmanā vā yatra vidhuratvaṃ nīyād araṇināśe samārūḍheṣv agniṣu naṣṭāgneḥ //
VārŚS, 1, 5, 1, 5.1 rohiṇyanūrādhāpunarvasus teṣām ekasmin varṣāsu śaradi parvaṇy ādadhīta //
VārŚS, 1, 5, 1, 11.1 āgneyam aṣṭākapālaṃ nirvapet pañcakapālaṃ //
VārŚS, 1, 5, 2, 2.1 gṛhṇīyād naktam //
VārŚS, 1, 5, 2, 7.1 pradoṣam agnihotraṃ juhuyān nakṣatraṃ dṛṣṭvānastamite //
VārŚS, 1, 5, 2, 8.1 vyucchantyāṃ prātar vyuṣṭāyām udite 'nudite //
VārŚS, 1, 5, 2, 12.1 pūrvau stanau jyeṣṭhasya jyaiṣṭhineyasya gataśriyo vāparau kaniṣṭhasya kāniṣṭhineyasya bubhūṣato vā /
VārŚS, 1, 5, 2, 12.1 pūrvau stanau jyeṣṭhasya jyaiṣṭhineyasya vā gataśriyo vāparau kaniṣṭhasya kāniṣṭhineyasya bubhūṣato vā /
VārŚS, 1, 5, 2, 12.1 pūrvau stanau jyeṣṭhasya jyaiṣṭhineyasya vā gataśriyo vāparau kaniṣṭhasya kāniṣṭhineyasya bubhūṣato /
VārŚS, 1, 5, 2, 23.1 sarvān pūrṇān yathālābhaṃ //
VārŚS, 1, 5, 2, 41.1 tena dharmeṇonmṛjyāvamṛjya prajāṃ me yaccheti sādayati //
VārŚS, 1, 5, 4, 10.1 saṃhitāsi viśvarūpeti vaśām ālabhate vatsaṃ //
VārŚS, 1, 5, 5, 2.1 babhruḥ piśaṅgo dakṣiṇā vasanaṃ //
VārŚS, 1, 5, 5, 5.1 aindrāgnam ekādaśakapālaṃ nirvaped āgnendraṃ //
VārŚS, 1, 6, 1, 1.0 udagayanasyādyantayor aindrāgnena paśunā yajeta saṃvatsare saṃvatsare //
VārŚS, 1, 6, 1, 4.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati vaiṣṇavīṃ pūrṇāhutim //
VārŚS, 1, 6, 2, 10.1 ekādaśakapālaḥ puroḍāśo dvādaśakapālo //
VārŚS, 1, 6, 3, 9.1 caṣālaṃ pratimucya supippalā oṣadhīr ity aṅgulimātram ūrdhvaṃ caṣālād yūpāgraṃ kanīyo //
VārŚS, 1, 6, 3, 25.1 divaḥ sānūpeṣety uttame raśanāguṇe svarum upakṛṣyājam upākaroti śvetaṃ lohitaṃ dvirūpaṃ śmaśrulam //
VārŚS, 1, 6, 4, 13.1 agreṇottaraṃ paridhim uttareṇa paridhisaṃdhinānvavahṛtya bhavataṃ naḥ samanasāv ity anuprahṛtyāgnā agnir iti sruveṇābhijuhoti //
VārŚS, 1, 6, 5, 5.1 yat paśur māyum akṛtoro paḍbhir āhate /
VārŚS, 1, 6, 5, 10.1 stambaṃ sthāṇuṃ vāpidadhyāt /
VārŚS, 1, 6, 5, 14.1 tābhyaḥ patnī paśoḥ prāṇān prakṣālayaty adhvaryur //
VārŚS, 1, 7, 2, 34.0 adhvaryur juhuyād anvārabheyātām etau //
VārŚS, 1, 7, 3, 23.0 marudbhyaḥ krīḍibhyaḥ sākaṃ raśmibhiḥ saptakapālaṃ nirvapet pracared //
VārŚS, 1, 7, 4, 67.1 patikāmāpi //
VārŚS, 1, 7, 5, 1.1 caturṣu māseṣu śunāsīryaṃ sadyaścaturahe māse //
VārŚS, 1, 7, 5, 2.1 pañca saṃcarāṇi vāyavyā yavāgūḥ pratidhug vendrāya śunāsīrāya dvādaśakapālaḥ saurya ekakapāla iti havīṃṣi //
VārŚS, 1, 7, 5, 3.1 sīraṃ dvādaśayogaṃ dakṣiṇoṣṭāro vānaḍvān ṣaḍyogaṃ sīram uṣṭārau vānaḍvāhau //
VārŚS, 1, 7, 5, 3.1 sīraṃ dvādaśayogaṃ dakṣiṇoṣṭāro vānaḍvān ṣaḍyogaṃ sīram uṣṭārau vānaḍvāhau //
VārŚS, 1, 7, 5, 6.1 śunāsīryeṇa grāmakāmo 'nnādyakāmo vṛṣṭikāmaḥ paśukāmaḥ svargakāmo //
VārŚS, 2, 1, 1, 2.1 sāvitranāciketo vānagnir vottaravediṃ cinvīta sattrāhīneṣu //
VārŚS, 2, 1, 1, 2.1 sāvitranāciketo vānagnir vottaravediṃ cinvīta sattrāhīneṣu //
VārŚS, 2, 1, 1, 4.1 vaiṇavīm abhriṃ kalmāṣīṃ suṣirāṃ sāvitraprabhṛtibhir ādatte phalagraher vṛkṣasya //
VārŚS, 2, 1, 1, 25.1 valmīkavapām ādhāya sujāto jyotiṣeti mauñjena dāmnopanahyaty arkamayeṇa //
VārŚS, 2, 1, 1, 49.1 vaiśyasya rājanyabandhor śira āharatīṣuhatasyāśanihatasya vā //
VārŚS, 2, 1, 1, 49.1 vaiśyasya rājanyabandhor vā śira āharatīṣuhatasyāśanihatasya //
VārŚS, 2, 1, 4, 1.1 dīkṣitasyeṣṭakāḥ kurvanty adīkṣitasya //
VārŚS, 2, 1, 4, 3.1 mṛnmayīs tryālikhitāś caturaśrā dakṣiṇāvṛtaḥ savyāvṛta ṛjulekhāś ca nirmanthyena lohinīḥ pacanty anvāhāryapacanena //
VārŚS, 2, 1, 4, 7.1 maṇḍalaṃ caturaśraṃ vyāyāmamātraṃ vimāyoddhatyādbhir avokṣya yo no agniḥ /
VārŚS, 2, 1, 4, 17.2 sarvatra vaikacitikam //
VārŚS, 2, 1, 4, 36.1 prādeśamātraṃ pucche vitastiṃ //
VārŚS, 2, 1, 4, 38.1 dvādaśayuktena sīreṇāgniṃ kṛṣati ṣaḍyuktena //
VārŚS, 2, 1, 7, 2.1 ukhāṃ sikatābhiḥ pūrayati dadhnā madhunā ghṛtena agne yukṣvā hi ye tava /
VārŚS, 2, 1, 7, 13.1 yady ekaṃ syād anuparihāram upadadhyāl lokān vopatiṣṭhetotsargaiś ca //
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
VārŚS, 2, 2, 5, 11.1 agniṃ citvā maitrāvaruṇyāmikṣayā yajeta sautrāmaṇyā //
VārŚS, 2, 2, 5, 13.1 saṃvatsaraṃ na varṣati dhāved yāvajjīvaṃ //
VārŚS, 2, 2, 5, 27.1 abhijid viśvajid saṃsthā brāhmaṇavyākhyātā brāhmaṇavyākhyātā //
VārŚS, 3, 1, 1, 1.0 brāhmaṇo rājanyo śaradi vājapeyena yajeta //
VārŚS, 3, 1, 1, 26.0 vāyur tveti yunakti //
VārŚS, 3, 1, 2, 14.0 darbhamayaṃ vāsaḥ patnī paridhatte tārpyaṃ yajamānaḥ kṣaumaṃ yūṣe sarpiṣi paryastam //
VārŚS, 3, 1, 2, 26.0 atraivāsya śvetaṃ chatraṃ dhārayanty ājiśareṇa //
VārŚS, 3, 1, 2, 46.0 yadi pratyavarohet pratyuttiṣṭhed bṛhaspatisavena yajetendrasavena rājanyaḥ //
VārŚS, 3, 2, 1, 1.1 iṣṭiprathamayajñānāṃ dvādaśāhe 'hīnasyāpi sattre gṛhapatir eveṣṭaprathamayajñaḥ //
VārŚS, 3, 2, 1, 11.1 dvādaśa dīkṣā dvādaśopasado 'māvāsyāṃ yajanīye 'hani //
VārŚS, 3, 2, 2, 14.1 pranyatiśilpe brahmā gṛhapatir upadraṣṭā citratayā tu yā vāhirakṣaraṃ vyañjanais tāni hotā parokṣam anuṣṭubhaṃ sampādayet //
VārŚS, 3, 2, 2, 35.2 bhūr bhuvaḥ svar ity anvārabhya vācaṃ yacchanty ādhivṛkṣasūryād ā nakṣatradarśanāt //
VārŚS, 3, 2, 3, 5.1 ukthyo dvitīyam ahar agniṣṭomo //
VārŚS, 3, 2, 3, 11.1 trayo 'bhiplavāḥ pṛṣṭhyo 'bhijitsvarasāmāna ukthyā vāgniṣṭomā vā //
VārŚS, 3, 2, 3, 11.1 trayo 'bhiplavāḥ pṛṣṭhyo 'bhijitsvarasāmāna ukthyā vāgniṣṭomā //
VārŚS, 3, 2, 3, 36.1 api yathā pṛṣṭhe pratikṛto yathābhiplave svarasāma ca //
VārŚS, 3, 2, 3, 39.1 api vihṛtān aikādaśinān āvartam ā daśarātrasya caturthād ahnaḥ //
VārŚS, 3, 2, 3, 41.1 api prāyaṇīyodayanīyayor vibhaktān aikādaśinān ālabherann aindrāgnānantarā //
VārŚS, 3, 2, 4, 2.0 api yad ahaḥ pūrṇamāsyam āmāvāsyaṃ vā tad ahar utsṛjeran //
VārŚS, 3, 2, 4, 2.0 api vā yad ahaḥ pūrṇamāsyam āmāvāsyaṃ tad ahar utsṛjeran //
VārŚS, 3, 2, 5, 14.1 kayā naś citra ābhuvad iti manasā prajāpataya iti gṛhītvā dadhanve yadīm anv iti juhoti //
VārŚS, 3, 2, 5, 16.1 vāso 'dhīvāsaś catasro dhenūr dvādaśa hiraṇyaṃ caiteṣām ekaṃ dānam //
VārŚS, 3, 2, 5, 42.1 pariyanti catasraḥ ṣaḍ aṣṭau dāsyaś catuḥ pratyṛcam /
VārŚS, 3, 2, 5, 49.1 madhye grīvāsu bhasado 'graṃ pratidiśam iṣūnastvāyanti //
VārŚS, 3, 2, 6, 7.0 agnīṣomīyakāle yūpān ucchrayaty api vāgniṣṭhaṃ śvo bhūta itarān //
VārŚS, 3, 2, 6, 20.0 samāse samāgniṣṭhe pariṣyaty abhi tā vasaty agniṣṭhavarjam //
VārŚS, 3, 2, 6, 37.0 sugalas te 'yaṃ paśur iti //
VārŚS, 3, 2, 6, 62.0 api paryagnikaraṇāntaṃ karoti //
VārŚS, 3, 2, 7, 1.1 sautrāmaṇiṃ somavāminaḥ somābhivyajanasya rājasūyenābhiṣiṣicānasya bhūtikāmasya jyogāmayāvino 'nnādyakāmasya paśukāmasya bhrātṛvyavato 'bhiśasyamānasya //
VārŚS, 3, 2, 7, 2.1 sīsena klībācchaṣpāni kṛṣṇena tasarapakṣmaṇā somavikrayiṇo krīṇāti //
VārŚS, 3, 2, 7, 8.1 praṇīte 'gnau dakṣiṇato 'gner dakṣiṇasmin vedyaṃse praṇayaty api paryagnikaraṇāntaṃ kṛtvā tad evolmukam upasamādadhyāt //
VārŚS, 3, 2, 7, 24.1 yūpaṃ saṃmīya paśūn upākaroty āśvinam ajaṃ sārasvatīṃ meṣīm aindraṃ vṛṣabhaṃ vṛṣṇiṃ //
VārŚS, 3, 2, 7, 32.1 sāma gāyati dvir svāhākaroti //
VārŚS, 3, 2, 7, 51.1 tena dharmeṇa surāṃ vikṣārayati vālam antardhāyorṇāsūtraṃ tvaṃ soma pracikita iti dvādaśa punantu mā pitara iti dvādaśa catasro 'nyāsāṃtaśroṇyāsāṃ vyatyāsam ṛtvijaḥ sarve sravantīm anumantrayante //
VārŚS, 3, 2, 7, 54.1 purastāt sviṣṭakṛto rasaṃ juhoti dvātriṃśatā śṛṅgaśaphaiḥ sīsena tantram iti ṣoḍaśa dvayor dvigrāham ekaikaṃ juhoti //
VārŚS, 3, 2, 7, 76.1 yadi na bhakṣayatāṃ dve srutī iti valmīkavapāyām avanayed agnau vikṣārayeta brāhmaṇo prāśnīyād yajamāno vā svayaṃ bhakṣayet //
VārŚS, 3, 2, 7, 76.1 yadi na bhakṣayatāṃ dve srutī iti valmīkavapāyām avanayed agnau vikṣārayeta brāhmaṇo vā prāśnīyād yajamāno svayaṃ bhakṣayet //
VārŚS, 3, 3, 1, 7.0 vīhi svāhāhutiṃ juṣāṇa iti gārhapatye hutvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ nairṛtaṃ juhotyaṅguṣṭhābhyāṃ juṣāṇā nirṛtirvetu svāheti //
VārŚS, 3, 3, 1, 26.0 madhye caruṃ dhātre nirvapaty ante //
VārŚS, 3, 3, 1, 36.0 nairṛtaś carur nirviṣṭatānāṃtvāryādyā parivandyatāyā gṛhe 'ṅguṣṭhaparvamātraṃ śrapayitvā svakṛta iriṇe pradare juhoti //
VārŚS, 3, 3, 1, 56.0 aśvo maitrasya dakṣiṇā śitipṛṣṭho bārhaspatyasya sā śvetā śvetavatsā //
VārŚS, 3, 3, 1, 58.0 payasi saha maitrāvaruṇīm āmikṣāṃ saṃskurvanti //
VārŚS, 3, 3, 2, 6.0 dvātriṃśataṃ sahasrāṇi catustriṃśatam ayutaṃ dadāti //
VārŚS, 3, 3, 3, 33.1 hiraṇyakūrce hiraṇyakaśipuni vāsīno 'dhvaryuḥ pratigṛṇāti om ity ṛkṣu tatheti gāthāsu //
VārŚS, 3, 3, 4, 1.1 apāṃ naptre svāhety apām ante 'vabhṛthe juhoty ūrjo naptra iti darbhastambe valmīkavapāyāṃ vāgnaye gṛhapataya iti gārhapatye //
VārŚS, 3, 4, 1, 14.1 dvādaśāratniṃ raśanāṃ trayodaśāratniṃ mauñjīṃ darbhamayīṃ vā brahmaudane paryastām imām agṛbhṇann ity aśvābhidhānīm ādāyābhidhā asīty aśvam abhinidadhāti kṛṣṇapiśaṅgaṃ trihāyaṇaṃ somapaṃ somapayoḥ putram //
VārŚS, 3, 4, 1, 14.1 dvādaśāratniṃ raśanāṃ trayodaśāratniṃ vā mauñjīṃ darbhamayīṃ brahmaudane paryastām imām agṛbhṇann ity aśvābhidhānīm ādāyābhidhā asīty aśvam abhinidadhāti kṛṣṇapiśaṅgaṃ trihāyaṇaṃ somapaṃ somapayoḥ putram //
VārŚS, 3, 4, 1, 36.1 hiraṇyaphalake kaśipuni vāsīno 'dhvaryuḥ pratigṛṇāti om ity ṛkṣu tatheti gāthāsu //
VārŚS, 3, 4, 1, 51.1 paurṇamāsī prathamā dīkṣāṇām ekādaśī vāparapakṣasya catasro 'vaśiṣyante //
VārŚS, 3, 4, 1, 55.1 itareṣāṃ ṣaṭ pālāśān ṣaḍ bailvān saṃminoti yathaikādaśinā //
VārŚS, 3, 4, 4, 9.1 vāso hiraṇyarukme tārpyeṇāśvaṃ saṃjñapayanti śyāmūlena //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 3.0 api vyāhṛtībhir eva //
ĀpDhS, 1, 2, 15.0 tribhir //
ĀpDhS, 1, 2, 32.0 śikhājaṭo vāpayed itarān //
ĀpDhS, 1, 2, 35.0 mauñjī vāyomiśrā //
ĀpDhS, 1, 2, 37.0 sairī tāmalī vetyeke //
ĀpDhS, 1, 2, 38.0 pālāśo daṇḍo brāhmaṇasya naiyyagrodhaskandhajo 'vāṅgro rājanyasya bādara audumbaro vaiśyasya vārkṣo daṇḍa ity avarṇasaṃyogenaika upadiśanti //
ĀpDhS, 1, 3, 3.0 hāriṇam aiṇeyaṃ kṛṣṇaṃ brāhmaṇasya //
ĀpDhS, 1, 3, 39.0 apsu praveśayet //
ĀpDhS, 1, 3, 40.0 āryāya paryavadadhyāt //
ĀpDhS, 1, 3, 41.0 antardhine śūdrāya //
ĀpDhS, 1, 4, 20.0 nāgnyudakaśeṣeṇa vṛthākarmāṇi kurvītācāmed //
ĀpDhS, 1, 4, 25.0 pramādād ācāryasya buddhipūrvaṃ niyamātikramaṃ rahasi bodhayet //
ĀpDhS, 1, 4, 27.0 nivartayed //
ĀpDhS, 1, 5, 8.0 atho yat kiṃca manasā vācā cakṣuṣā saṃkalpaṃ dhyāyaty āhābhivipaśyati vā tathaiva tad bhavatīty upadiśanti //
ĀpDhS, 1, 5, 8.0 atho yat kiṃca manasā vācā cakṣuṣā vā saṃkalpaṃ dhyāyaty āhābhivipaśyati tathaiva tad bhavatīty upadiśanti //
ĀpDhS, 1, 6, 10.0 na sopānaḍ veṣṭitaśirā avahitapāṇir vāsīdet //
ĀpDhS, 1, 6, 11.0 adhvāpannas tu karmayukto vāsīdet //
ĀpDhS, 1, 6, 30.0 gotreṇa kīrtayet //
ĀpDhS, 1, 6, 31.0 na cainaṃ praty uttiṣṭhed anūttiṣṭhed //
ĀpDhS, 1, 6, 37.0 ācāmed //
ĀpDhS, 1, 7, 1.0 uttiṣṭhet tūṣṇīṃ //
ĀpDhS, 1, 7, 18.0 dharmakṛtyeṣu vopayojayet //
ĀpDhS, 1, 7, 20.0 viṣamagate tv ācārya ugrataḥ śūdrato vāharet //
ĀpDhS, 1, 7, 21.0 sarvadā śūdrata ugrato vācāryārthasyāharaṇaṃ dhārmyam ity eke //
ĀpDhS, 1, 8, 3.0 udācāreṣu cāsyaitāni na kuryāt kārayed //
ĀpDhS, 1, 8, 7.0 snātas tu kāle yathāvidhy abhihṛtam āhūto 'bhyeto na pratisaṃhared ity eke //
ĀpDhS, 1, 9, 2.0 taiṣyāṃ paurṇamāsyāṃ rohiṇyāṃ viramet //
ĀpDhS, 1, 9, 5.0 ānaḍuhena śakṛtpiṇḍenopalipte 'dhīyīta //
ĀpDhS, 1, 9, 7.0 grāmeṇādhyavasite kṣetreṇa nānadhyāyaḥ //
ĀpDhS, 1, 9, 22.0 upavyuṣaṃ yāvatā kṛṣṇāṃ rohiṇīm iti śamyāprāsād vijānīyād etasmin kāle vidyotamāne sapradoṣam ahar anadhyāyaḥ //
ĀpDhS, 1, 10, 13.0 śrotriyābhyāgame 'dhijigāṃsamāno 'dhīyāno vānujñāpyādhīyīta //
ĀpDhS, 1, 10, 14.0 adhyāpayed //
ĀpDhS, 1, 10, 16.0 adhyāpayed //
ĀpDhS, 1, 10, 18.0 adhīyāneṣu yatrānyo vyaveyād etam eva śabdam utsṛjyādhīyīta //
ĀpDhS, 1, 10, 23.0 sarpir prāśya //
ĀpDhS, 1, 11, 8.0 vāyur ghoṣavān bhūmau tṛṇasaṃvāho varṣati vā yatra dhārāḥ pravahet //
ĀpDhS, 1, 11, 8.0 vāyur ghoṣavān bhūmau vā tṛṇasaṃvāho varṣati yatra dhārāḥ pravahet //
ĀpDhS, 1, 11, 14.0 tāvantaṃ kālaṃ nādhīyītādhyāpayed //
ĀpDhS, 1, 11, 29.0 ekena dvābhyāṃ vaiteṣām ākālam //
ĀpDhS, 1, 11, 34.0 naktaṃ cāraṇye 'nagnāv ahiraṇye //
ĀpDhS, 1, 12, 2.2 sa yadi tiṣṭhann āsīnaḥ śayāno svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
ĀpDhS, 1, 12, 3.2 brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
ĀpDhS, 1, 12, 5.1 atha yadi vāto vāyāt stanayed vā vidyoteta vāvasphūrjed vaikāṃ varcam ekaṃ vā yajur ekaṃ vā sāmābhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomīti vaitat /
ĀpDhS, 1, 12, 5.1 atha yadi vāto vā vāyāt stanayed vidyoteta vāvasphūrjed vaikāṃ varcam ekaṃ vā yajur ekaṃ vā sāmābhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomīti vaitat /
ĀpDhS, 1, 12, 5.1 atha yadi vāto vā vāyāt stanayed vā vidyoteta vāvasphūrjed vaikāṃ varcam ekaṃ vā yajur ekaṃ vā sāmābhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomīti vaitat /
ĀpDhS, 1, 12, 5.1 atha yadi vāto vā vāyāt stanayed vā vidyoteta vāvasphūrjed vaikāṃ varcam ekaṃ vā yajur ekaṃ vā sāmābhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomīti vaitat /
ĀpDhS, 1, 12, 5.1 atha yadi vāto vā vāyāt stanayed vā vidyoteta vāvasphūrjed vaikāṃ varcam ekaṃ vā yajur ekaṃ vā sāmābhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomīti vaitat /
ĀpDhS, 1, 12, 5.1 atha yadi vāto vā vāyāt stanayed vā vidyoteta vāvasphūrjed vaikāṃ varcam ekaṃ yajur ekaṃ vā sāmābhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomīti vaitat /
ĀpDhS, 1, 12, 5.1 atha yadi vāto vā vāyāt stanayed vā vidyoteta vāvasphūrjed vaikāṃ varcam ekaṃ vā yajur ekaṃ sāmābhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomīti vaitat /
ĀpDhS, 1, 12, 5.1 atha yadi vāto vā vāyāt stanayed vā vidyoteta vāvasphūrjed vaikāṃ varcam ekaṃ vā yajur ekaṃ vā sāmābhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomīti vaitat /
ĀpDhS, 1, 14, 12.0 tūṣṇīṃ vopasaṃgṛhṇīyāt //
ĀpDhS, 1, 14, 16.0 anvāruhya vābhivādayīta //
ĀpDhS, 1, 14, 22.0 na sopānahveṣṭitaśirā avahitapāṇir vābhivādayīta //
ĀpDhS, 1, 14, 26.0 kuśalam avaravayasaṃ vayasyaṃ pṛcchet //
ĀpDhS, 1, 15, 3.0 yaṃ prayata ācāmayet //
ĀpDhS, 1, 15, 9.0 nagno //
ĀpDhS, 1, 15, 17.0 prakṣālya taṃ deśam agninā saṃspṛśya punaḥ prakṣālya pādau cācamya prayato bhavati //
ĀpDhS, 1, 15, 23.0 mūtraṃ kṛtvā purīṣaṃ mūtrapurīṣalepān annalepān ucchiṣṭalepān retasaś ca ye lepās tān prakṣālya pādau cācamya prayato bhavati //
ĀpDhS, 1, 16, 1.0 tiṣṭhann ācāmet prahvo //
ĀpDhS, 1, 16, 15.0 ārdraṃ śakṛd oṣadhīr bhūmiṃ vā //
ĀpDhS, 1, 16, 15.0 ārdraṃ vā śakṛd oṣadhīr bhūmiṃ //
ĀpDhS, 1, 16, 24.0 anyad vāmedhyam //
ĀpDhS, 1, 16, 26.0 kīṭo vāmedhyasevī //
ĀpDhS, 1, 16, 27.0 mūṣakalāṅgaṃ //
ĀpDhS, 1, 16, 28.0 padā vopahatam //
ĀpDhS, 1, 16, 29.0 sicā //
ĀpDhS, 1, 16, 30.0 śunā vāpapātreṇa vā dṛṣṭam //
ĀpDhS, 1, 16, 30.0 śunā vāpapātreṇa dṛṣṭam //
ĀpDhS, 1, 16, 31.0 sicā vopahṛtam //
ĀpDhS, 1, 16, 32.0 dāsyā naktam āhṛtam //
ĀpDhS, 1, 16, 33.0 bhuñjānaṃ //
ĀpDhS, 1, 17, 2.0 anarhadbhir samānapaṅktau //
ĀpDhS, 1, 17, 3.0 bhuñjāneṣu yatrānūtthāyocchiṣṭaṃ prayacched ācāmed vā //
ĀpDhS, 1, 17, 3.0 bhuñjāneṣu vā yatrānūtthāyocchiṣṭaṃ prayacched ācāmed //
ĀpDhS, 1, 17, 4.0 kutsayitvā yatrānnaṃ dadyuḥ //
ĀpDhS, 1, 17, 5.0 manuṣyair avaghrātam anyair vāmedhyaiḥ //
ĀpDhS, 1, 18, 3.0 āmaṃ gṛhṇīran //
ĀpDhS, 1, 18, 4.0 kṛtānnasya virasasya //
ĀpDhS, 1, 18, 6.0 svayam apy avṛttau suvarṇaṃ dattvā paśuṃ bhuñjīta //
ĀpDhS, 1, 18, 15.0 suvarṇam dattvā paśuṃ bhuñjīta nātyantam anvavasyed vṛttiṃ prāpya viramet //
ĀpDhS, 1, 18, 25.0 hutāyāṃ vapāyāṃ dīkṣitasya bhoktavyam //
ĀpDhS, 1, 18, 26.0 yajñārthe nirdiṣṭe śeṣād bhuñjīrann iti hi brāhmaṇam //
ĀpDhS, 1, 24, 6.0 pūrvayor varṇayor vedādhyāyaṃ hatvā savanagataṃ vābhiśastaḥ //
ĀpDhS, 1, 24, 21.0 ājipathe kuṭim kṛtvā brāhmaṇagavyopajigīṣamāṇo vaset triḥ pratirāddho 'pajitya vā muktaḥ //
ĀpDhS, 1, 24, 21.0 ājipathe vā kuṭim kṛtvā brāhmaṇagavyopajigīṣamāṇo vaset triḥ pratirāddho 'pajitya muktaḥ //
ĀpDhS, 1, 24, 22.0 āśvamedhikaṃ vāvabhṛtham avetya mucyate //
ĀpDhS, 1, 24, 24.0 guruṃ hatvā śrotriyaṃ karmasamāptam etenaiva vidhinottamād ucchvāsāc caret //
ĀpDhS, 1, 25, 2.1 jvalitāṃ sūrmiṃ pariṣvajya samāpnuyāt //
ĀpDhS, 1, 25, 6.1 agniṃ praviśet tīkṣṇaṃ vā tapa āyacchet //
ĀpDhS, 1, 25, 6.1 agniṃ vā praviśet tīkṣṇaṃ tapa āyacchet //
ĀpDhS, 1, 25, 7.1 bhaktāpacayena vātmānaṃ samāpnuyāt //
ĀpDhS, 1, 25, 8.1 kṛcchrasaṃvatsaraṃ caret //
ĀpDhS, 1, 25, 12.1 api lomāni tvacaṃ māṃsam iti hāvayitvāgniṃ praviśet //
ĀpDhS, 1, 26, 3.0 anākrośyam ākruśyānṛtaṃ voktvā trirātram akṣīrākṣārālavaṇabhojanaṃ //
ĀpDhS, 1, 26, 7.0 anāryavapaiśunapratiṣiddhācāreṣv abhakṣyābhojyāpeyaprāśane śūdrāyāṃ ca retaḥ siktvāyonau ca doṣavac ca karmābhisaṃdhipūrvaṃ kṛtvānabhisaṃdhipūrvaṃ vābliṅgābhir apa upaspṛśed vāruṇībhir vānyair vā pavitrair yathā karmābhyāsaḥ //
ĀpDhS, 1, 26, 7.0 anāryavapaiśunapratiṣiddhācāreṣv abhakṣyābhojyāpeyaprāśane śūdrāyāṃ ca retaḥ siktvāyonau ca doṣavac ca karmābhisaṃdhipūrvaṃ kṛtvānabhisaṃdhipūrvaṃ vābliṅgābhir apa upaspṛśed vāruṇībhir vānyair vā pavitrair yathā karmābhyāsaḥ //
ĀpDhS, 1, 26, 7.0 anāryavapaiśunapratiṣiddhācāreṣv abhakṣyābhojyāpeyaprāśane śūdrāyāṃ ca retaḥ siktvāyonau ca doṣavac ca karmābhisaṃdhipūrvaṃ kṛtvānabhisaṃdhipūrvaṃ vābliṅgābhir apa upaspṛśed vāruṇībhir vānyair pavitrair yathā karmābhyāsaḥ //
ĀpDhS, 1, 26, 13.0 kāmamanyubhyāṃ juhuyāt kāmo 'kārṣīn manyur akārṣīd iti japed vā //
ĀpDhS, 1, 26, 13.0 kāmamanyubhyāṃ vā juhuyāt kāmo 'kārṣīn manyur akārṣīd iti japed //
ĀpDhS, 1, 26, 14.0 parvaṇi tilabhakṣa upoṣya vā śvobhūta udakam upaspṛśya sāvitrīṃ prāṇāyāmaśaḥ sahasrakṛtva āvartayed aprāṇāyāmaśo vā //
ĀpDhS, 1, 26, 14.0 parvaṇi vā tilabhakṣa upoṣya śvobhūta udakam upaspṛśya sāvitrīṃ prāṇāyāmaśaḥ sahasrakṛtva āvartayed aprāṇāyāmaśo vā //
ĀpDhS, 1, 26, 14.0 parvaṇi vā tilabhakṣa upoṣya vā śvobhūta udakam upaspṛśya sāvitrīṃ prāṇāyāmaśaḥ sahasrakṛtva āvartayed aprāṇāyāmaśo //
ĀpDhS, 1, 27, 1.0 śrāvaṇyāṃ paurṇamāsyāṃ tilabhakṣa upoṣya śvobhūte mahānadam udakam upaspṛśya sāvitryā samitsahasram ādadhyāj japed vā //
ĀpDhS, 1, 27, 1.0 śrāvaṇyāṃ paurṇamāsyāṃ tilabhakṣa upoṣya vā śvobhūte mahānadam udakam upaspṛśya sāvitryā samitsahasram ādadhyāj japed //
ĀpDhS, 1, 27, 2.0 iṣṭiyajñakratūn pavitrārthān āharet //
ĀpDhS, 1, 27, 5.0 hemantaśiśirayor vobhayoḥ saṃdhyor udakam upaspṛśet //
ĀpDhS, 1, 27, 6.0 kṛcchradvādaśarātraṃ caret //
ĀpDhS, 1, 28, 6.0 na patitam ācāryaṃ jñātiṃ darśanārtho gacchet //
ĀpDhS, 1, 28, 17.0 yo hy ātmānaṃ paraṃ vābhimanyate 'bhiśasta eva sa bhavati //
ĀpDhS, 1, 28, 21.0 atha bhrūṇahā śvājinaṃ kharājinaṃ bahirloma paridhāya puruṣaśiraḥ pratīpānārtham ādāya //
ĀpDhS, 1, 29, 1.2 grāme prāṇavṛttiṃ pratilabhya śūnyāgāraṃ vṛkṣamūlaṃ vābhyupāśrayen na hi ma āryaiḥ saṃprayogo vidyate /
ĀpDhS, 1, 30, 7.0 pūrveṇa grāmān niṣkramaṇapraveśanāni śīlayed uttareṇa //
ĀpDhS, 1, 31, 2.1 ārāc cāvasathān mūtrapurīṣe kuryād dakṣiṇāṃ diśaṃ dakṣiṇāparāṃ //
ĀpDhS, 1, 31, 3.1 astamite ca bahir grāmād ārād āvasathād mūtrapurīṣayoḥ karma varjayet //
ĀpDhS, 1, 31, 21.2 yadi praviśen namo rudrāya vāstoṣpataya ity etām ṛcaṃ japed anyāṃ raudrīm //
ĀpDhS, 1, 32, 13.0 manasā svayam //
ĀpDhS, 1, 32, 17.0 manasā vādhīyīta //
ĀpDhS, 2, 1, 14.0 utsicyaitad udakam uttareṇa pūrveṇa vānyad upadadhyāt //
ĀpDhS, 2, 2, 1.0 api lepān prakṣālyācamya prokṣaṇam aṅgānām //
ĀpDhS, 2, 2, 6.0 steno 'bhiśasto brāhmaṇo rājanyo vaiśyo parasmiṃl loke parimite niraye vṛtte jāyate cāṇḍālo brāhmaṇaḥ paulkaso rājanyo vaiṇo vaiśyaḥ //
ĀpDhS, 2, 3, 4.0 āryādhiṣṭhitā śūdrāḥ saṃskartāraḥ syuḥ //
ĀpDhS, 2, 3, 8.0 api vāṣṭamīṣv eva parvasu vā vaperan //
ĀpDhS, 2, 3, 8.0 api vāṣṭamīṣv eva parvasu vaperan //
ĀpDhS, 2, 3, 16.0 aupāsane pacane ṣaḍbhir ādyaiḥ pratimantraṃ hastena juhuyāt //
ĀpDhS, 2, 4, 20.0 dāsā rājakulād āhṛtyātithivacchūdram pūjayeyuḥ //
ĀpDhS, 2, 4, 22.0 api sūtram evopavītārthe //
ĀpDhS, 2, 4, 25.0 āpadi brāhmaṇena rājanye vaiśye vādhyayanam //
ĀpDhS, 2, 5, 5.0 āsane śayane bhakṣye bhojye vāsasi saṃnihite nihīnataravṛttiḥ syāt //
ĀpDhS, 2, 5, 7.0 anyaṃ samudetam //
ĀpDhS, 2, 5, 17.0 ṛtve jāyām //
ĀpDhS, 2, 6, 16.0 annasaṃskartāram āhūya vrīhīn yavān tadarthān nirvapet //
ĀpDhS, 2, 6, 19.0 dviṣan dviṣato nānnam aśnīyād doṣeṇa vā mīmāṃsamānasya mīmāṃsitasya vā //
ĀpDhS, 2, 6, 19.0 dviṣan dviṣato vā nānnam aśnīyād doṣeṇa mīmāṃsamānasya mīmāṃsitasya vā //
ĀpDhS, 2, 6, 19.0 dviṣan dviṣato vā nānnam aśnīyād doṣeṇa vā mīmāṃsamānasya mīmāṃsitasya //
ĀpDhS, 2, 8, 1.0 yena kṛtāvasathaḥ syād atithir na taṃ pratyuttiṣṭhet pratyavarohed purastācced abhivāditaḥ //
ĀpDhS, 2, 8, 6.0 ācārya ṛtvik snātako rājā dharmayuktaḥ //
ĀpDhS, 2, 8, 8.0 dadhi madhusaṃsṛṣṭaṃ madhuparkaḥ payo madhusaṃsṛṣṭam //
ĀpDhS, 2, 9, 11.0 kāmam ātmānaṃ bhāryāṃ putraṃ voparundhyān na tveva dāsakarmakaram //
ĀpDhS, 2, 12, 8.0 anujñāpya vātikrāmet //
ĀpDhS, 2, 12, 16.0 svapnaṃ pāpakaṃ dṛṣṭvā //
ĀpDhS, 2, 12, 17.0 arthaṃ siṣādhayiṣan //
ĀpDhS, 2, 14, 3.0 tadabhāva ācārya ācāryābhāve 'ntevāsī hṛtvā tadartheṣu dharmakṛtyeṣu vopayojayet //
ĀpDhS, 2, 14, 4.0 duhitā //
ĀpDhS, 2, 15, 2.0 mātuś ca yonisaṃbandhebhyaḥ pituś cā saptamāt puruṣād yāvatā saṃbandho jñāyate teṣāṃ preteṣūdakopasparśanaṃ garbhān parihāpyāparisaṃvatsarān //
ĀpDhS, 2, 19, 8.0 apajahīta //
ĀpDhS, 2, 22, 9.0 eko //
ĀpDhS, 2, 23, 1.0 bhūyāṃsaṃ niyamam icchann anvaham eva pātreṇa sāyaṃ prātar artham āharet //
ĀpDhS, 2, 24, 14.0 syāt tu karmāvayavena tapasā kaścit saśarīro 'ntavantaṃ lokaṃ jayati saṃkalpasiddhiś ca syān na tu taj jyaiṣṭhyam āśramāṇām //
ĀpDhS, 2, 25, 11.0 na cāsya viṣaye kṣudhā rogeṇa himātapābhyāṃ vāvasīded abhāvād buddhipūrvaṃ vā kaścit //
ĀpDhS, 2, 25, 11.0 na cāsya viṣaye kṣudhā rogeṇa himātapābhyāṃ vāvasīded abhāvād buddhipūrvaṃ kaścit //
ĀpDhS, 2, 25, 15.0 kṣemakṛd rājā yasya viṣaye grāme 'raṇye taskarabhayaṃ na vidyate //
ĀpDhS, 2, 26, 18.0 abuddhipūrvam alaṃkṛto yuvā paradāram anupraviśan kumārīṃ vācā bādhyaḥ //
ĀpDhS, 2, 27, 18.0 niyamātikramaṇam anyaṃ rahasi bandhayet //
ĀpDhS, 2, 28, 6.0 avarudhya paśūn māraṇe nāśane svāmibhyo 'vasṛjet //
Āpastambagṛhyasūtra
ĀpGS, 1, 5.1 purastād udag vopakramaḥ //
ĀpGS, 1, 13.1 prāgudagagrair //
ĀpGS, 1, 15.1 dakṣiṇāprāgagrair //
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
ĀpGS, 4, 15.1 athainām uttareṇāgniṃ dakṣiṇena padā prācīm udīcīṃ diśam abhi prakramayaty ekam iṣa iti //
ĀpGS, 5, 13.1 pariṣecanāntaṃ kṛtvottarābhyāṃ yoktraṃ vimucya tāṃ tataḥ pra vāhayet pra vā hārayet //
ĀpGS, 5, 13.1 pariṣecanāntaṃ kṛtvottarābhyāṃ yoktraṃ vimucya tāṃ tataḥ pra vā vāhayet pra hārayet //
ĀpGS, 5, 18.1 śrotriyāgārād vāhāryaḥ //
ĀpGS, 5, 19.1 upavāsaś cānyatarasya bhāryāyāḥ patyur //
ĀpGS, 5, 20.1 anugate 'pi vottarayā juhuyān nopavaset //
ĀpGS, 6, 4.1 śmaśānādivyatikrame bhāṇḍe rathe riṣṭe 'gner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ karoti //
ĀpGS, 6, 5.1 kṣīriṇām anyeṣāṃ lakṣmaṇyānāṃ vṛkṣāṇāṃ nadīnāṃ dhanvanāṃ ca vyatikrama uttare yathāliṅgaṃ japet //
ĀpGS, 6, 12.1 uditeṣu nakṣatreṣu prācīm udīcīṃ diśam upaniṣkramyottarābhyāṃ yathāliṅgaṃ dhruvam arundhatīṃ ca darśayati //
ĀpGS, 7, 3.1 śrapayitvābhighārya prācīnam udīcīnaṃ vodvāsya pratiṣṭhitam abhighāryāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākāj juhoti //
ĀpGS, 7, 6.1 api sakṛd upahatya juhuyāt //
ĀpGS, 7, 19.1 sāyaṃ prātar ata ūrdhvaṃ hastenaite āhutī taṇḍulair yavair juhuyāt //
ĀpGS, 8, 6.1 āpan mā śrīḥ śrīr māgād iti //
ĀpGS, 8, 9.1 tayoḥ śayyām antareṇa daṇḍo gandhalipto vāsasā sūtreṇa parivītas tiṣṭhati //
ĀpGS, 8, 11.1 anyo vainām abhimantrayeta //
ĀpGS, 9, 10.1 yakṣmagṛhītām anyāṃ brahmacaryayuktaḥ puṣkarasaṃvartamūlair uttarair yathāliṅgam aṅgāni saṃmṛśya pratīcīnaṃ nirasyet //
ĀpGS, 10, 7.1 vapantam uttarayānumantrayate dakṣiṇato mātā brahmacārī //
ĀpGS, 10, 8.1 ānaḍuhe śakṛtpiṇḍe yavān nidhāya tasmin keśān upayamyottarayodumbaramūle darbhastambe nidadhāti //
ĀpGS, 11, 11.1 vyāhṛtīr vihṛtāḥ pādādiṣv anteṣu tathārdharcayor uttamāṃ kṛtsnāyām //
ĀpGS, 11, 15.1 pālāśo daṇḍo brāhmaṇasya naiyagrodhaḥ skandhajo 'vāgagro rājanyasya bādara audumbaro vaiśyasya //
ĀpGS, 12, 3.1 madhyandine 'gner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuram abhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 12, 5.1 tāṃ sa uttareṇa yajuṣodumbaramūle darbhastambe vopagūhati //
ĀpGS, 12, 13.1 uditeṣu nakṣatreṣu prācīm udīcīṃ diśam upaniṣkramyottareṇārdharcena diśa upasthāyottareṇa nakṣatrāṇi candramasam iti //
ĀpGS, 13, 14.1 pratigṛhyaiva rājā sthapatir purohitāya //
ĀpGS, 13, 16.1 uttarayābhimantrya tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena palāśaparṇenottarayā juhoti //
ĀpGS, 14, 8.0 uditeṣu nakṣatreṣu prācīmudīcīṃ diśamupaniṣkramya vatsamanvārabhya vyāhṛtīśca japitvā vācaṃ visṛjet //
ĀpGS, 14, 10.0 nyagrodhasya yā prācyudīcī śākhā tataḥ savṛṣaṇāṃ śuṅgāmāhṛtya sīmantavadagnerupasamādhānādi //
ĀpGS, 15, 9.0 dvyakṣaraṃ caturakṣaraṃ nāmapūrvam ākhyātottaraṃ dīrghābhiniṣṭhānāntaṃ ghoṣavadādyantarantastham //
ĀpGS, 15, 10.0 api yasmin svityupasargaḥ syāt taddhi pratiṣṭhitamiti hi brāhmaṇam //
ĀpGS, 16, 7.1 yathā vaiṣāṃ kuladharmaḥ syāt //
ĀpGS, 16, 13.1 agnigodāno syāt //
ĀpGS, 17, 1.1 dakṣiṇāpratyakpravaṇam agārāvakāśam uddhatya palāśena śamīmayena vodūhenaitām eva diśam uttarayodūhati //
ĀpGS, 17, 7.1 pālāśaṃ śamīmayaṃ vedhmam ādīpyottarayarcāgnim uddhṛtyottareṇa yajuṣāgāraṃ prapādyottarapūrvadeśe 'gārasyottarayāgniṃ pratiṣṭhāpayati //
ĀpGS, 17, 13.1 pariṣecanāntaṃ kṛtvottareṇa yajuṣodakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ pariṣicya brāhmaṇān bhojayed apūpaiḥ saktubhir odaneneti //
ĀpGS, 18, 1.1 śvagrahagṛhītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ hrādayann advāreṇa sabhāṃ prapādya sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarair avokṣet prātar madhyandine sāyam //
ĀpGS, 18, 10.1 pariṣecanāntaṃ kṛtvā vāgyataḥ saṃbhārān ādāya prācīm udīcīṃ diśam upaniṣkramyasthaṇḍilaṃ kalpayitvā tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir upaninīya tāsūttarayā saktūn nivapati //
ĀpGS, 18, 12.1 uttarair upasthāyāpaḥ pariṣicyāpratīkṣas tūṣṇīm etyāpaśveta padety ābhyām udakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ pariṣicya brāhmaṇān bhojayet //
ĀpGS, 19, 2.1 evam ata ūrdhvaṃ yadaśanīyasya saktūnāṃ vaitaṃ baliṃ hared ā mārgaśīrṣyāḥ //
ĀpGS, 19, 13.1 īśānāya sthālīpākaṃ śrapayitvā kṣaitrapatyaṃ ca prācīm udīcīṃ diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgner upasamādhānādi //
ĀpGS, 20, 8.1 prathamottamau //
ĀpGS, 20, 13.1 caturṣu saptasu parṇeṣu nāmādeśaṃ dadhāti //
ĀpGS, 20, 18.1 yathā vaiṣāṃ kuladharmaḥ syāt //
ĀpGS, 21, 5.1 etad viparītam //
ĀpGS, 21, 7.1 kᄆptān pratipūruṣam //
ĀpGS, 22, 4.1 tūṣṇīṃ pañcājyāhutīr hutvā tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena palāśaparṇenottarayā juhoti //
ĀpGS, 22, 14.1 rathaṃ labdhvā yojayitvā prāñcam avasthāpyottarayā rathacakre abhimṛśati pakṣasī //
ĀpGS, 22, 15.1 uttareṇa yajuṣādhiruhyottarayā prācīm udīcīṃ diśam abhiprayāya yathārthaṃ yāyāt //
ĀpGS, 23, 8.1 yady enaṃ vṛkṣāt phalam abhinipated vayo vābhivikṣiped avarṣatarkye vā bindur abhinipatet tad uttarair yathāliṅgaṃ prakṣālayīta //
ĀpGS, 23, 8.1 yady enaṃ vṛkṣāt phalam abhinipated vayo vābhivikṣiped avarṣatarkye bindur abhinipatet tad uttarair yathāliṅgaṃ prakṣālayīta //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 5.1 tisṛbhistisṛbhir //
ĀpŚS, 1, 1, 6.1 uttamāṃ tu japed āhavanīye vādadhyāt //
ĀpŚS, 1, 1, 8.1 saṃnayataḥ palāśaśākhāṃ śamīśākhāṃ vāharati bahuparṇāṃ bahuśākhām apratiśuṣkāgrām asuṣirām //
ĀpŚS, 1, 1, 10.1 sā yā prācy udīcī prāgudīcī bhavatīṣe tvorje tveti tām ācchinatti //
ĀpŚS, 1, 1, 11.1 api veṣe tvety ācchinatty ūrje tveti saṃnamayaty anumārṣṭi vā //
ĀpŚS, 1, 1, 11.1 api veṣe tvety ācchinatty ūrje tveti saṃnamayaty anumārṣṭi //
ĀpŚS, 1, 2, 3.1 darbhair darbhapuñjīlair //
ĀpŚS, 1, 2, 5.1 prasthitānām ekāṃ śākhayopaspṛśati darbhair darbhapuñjīlair //
ĀpŚS, 1, 2, 10.1 yajamānasya paśūn pāhīty agniṣṭhe 'nasy agnyagāre purastātpratīcīṃ śākhām upagūhati paścātprācīṃ vā //
ĀpŚS, 1, 2, 10.1 yajamānasya paśūn pāhīty agniṣṭhe 'nasy agnyagāre vā purastātpratīcīṃ śākhām upagūhati paścātprācīṃ //
ĀpŚS, 1, 3, 1.1 uttareṇa gārhapatyam asido 'śvaparśur anaḍutparśur nihitā //
ĀpŚS, 1, 3, 2.1 devasya tvā savituḥ prasava ity asidam aśvaparśuṃ vādatte tūṣṇīm anaḍutparśum //
ĀpŚS, 1, 3, 3.1 yajñasya ghoṣad asīti gārhapatyam abhimantrya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vāsidaṃ pratitapati //
ĀpŚS, 1, 3, 5.1 preyam agād ity uktvorv antarikṣam anvihīti prācīm udīcīṃ diśam abhipravrajya yataḥ kutaścid darbhamayaṃ barhir āharati //
ĀpŚS, 1, 3, 8.1 ekaṃ stambaṃ pariṣūya taṃ sarvaṃ dāti //
ĀpŚS, 1, 3, 9.1 atisṛṣṭo gavāṃ bhāga iti vaikāṃ dve tisro vā nāḍīr utsṛjati //
ĀpŚS, 1, 3, 9.1 atisṛṣṭo gavāṃ bhāga iti vaikāṃ dve tisro nāḍīr utsṛjati //
ĀpŚS, 1, 3, 17.1 kulmimātro 'ratniḥ prādeśa ūrvasthi jānvasthi srugdaṇḍa iti tiryakpramāṇāni //
ĀpŚS, 1, 4, 10.1 adityai rāsnāsīti tridhātu pañcadhātu śulbaṃ karoti //
ĀpŚS, 1, 4, 14.1 sa te māsthād iti purastātpratyañcaṃ granthim upagūhati paścāt prāñcaṃ //
ĀpŚS, 6, 1, 2.1 adhivṛkṣasūrya āviḥsūrye dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyam abhimantrayate sugārhapatya iti //
ĀpŚS, 6, 2, 1.3 yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho sāyam āyatane 'gniṃ pratiṣṭhāpayati /
ĀpŚS, 6, 2, 5.1 yathāhitās tenānupūrvyeṇāhavanīyād prakramya //
ĀpŚS, 6, 3, 3.1 etad viparītam /
ĀpŚS, 6, 3, 5.1 udagagraiḥ prāgagraiś ca darbhais tṛṇair vāgnīn paristṛṇāty agnim agnī vā //
ĀpŚS, 6, 3, 5.1 udagagraiḥ prāgagraiś ca darbhais tṛṇair vāgnīn paristṛṇāty agnim agnī //
ĀpŚS, 6, 3, 6.1 khādiraḥ sruvo vaikaṅkaty agnihotrahavaṇī bāhumātry aratnimātrī //
ĀpŚS, 6, 3, 10.1 pūṣāsīti dakṣiṇato vatsam upasṛjya prācīm āvṛtya dogdhy udīcīṃ prācīm udīcīṃ //
ĀpŚS, 6, 3, 13.1 duhyād //
ĀpŚS, 6, 4, 1.1 pūrvau duhyāj jyeṣṭhasya jyaiṣṭhineyasya yo gataśrīḥ syāt /
ĀpŚS, 6, 4, 1.2 aparau duhyāt kaniṣṭhasya kāniṣṭhineyasya yo vānujāvaro yo vā bubhūṣet //
ĀpŚS, 6, 4, 1.2 aparau duhyāt kaniṣṭhasya kāniṣṭhineyasya yo vānujāvaro yo bubhūṣet //
ĀpŚS, 6, 4, 8.1 nakṣatraṃ dṛṣṭvā pradoṣe niśāyāṃ sāyam //
ĀpŚS, 6, 4, 9.1 uṣasy upodayaṃ samayāviṣita udite prātaḥ //
ĀpŚS, 6, 5, 4.3 āhavanīyam agre 'tha gārhapatyam atha dakṣiṇāgnim api gārhapatyam āhavanīyaṃ dakṣiṇāgniṃ yathā vāhitāḥ //
ĀpŚS, 6, 5, 4.3 āhavanīyam agre 'tha gārhapatyam atha dakṣiṇāgnim api vā gārhapatyam āhavanīyaṃ dakṣiṇāgniṃ yathā vāhitāḥ //
ĀpŚS, 6, 6, 5.1 amnar adhiśritaṃ //
ĀpŚS, 6, 6, 7.1 dohanasaṃkṣālanaṃ sruva ānīya haras te mā vinaiṣam iti tena pratiṣiñcaty apāṃ stokena //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag //
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 8, 3.1 bhūr iḍā bhuva iḍā suvar iḍā karad iḍā pṛthag iḍeti pratimantram //
ĀpŚS, 6, 8, 4.1 paśūn me yacchety apareṇa gārhapatyam unnayanadeśe 'bhitarāṃ sādayitvā gārhapatye hastaṃ pratāpya saṃmṛśati sajūr devaiḥ sāyaṃyāvabhiḥ sāyaṃyāvāno devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti sāyam /
ĀpŚS, 6, 9, 3.1 vidyud asi vidya me pāpmānam ṛtāt satyam upaimīti hoṣyann apa upaspṛśya pālāśīṃ samidham ādadhāty ekāṃ dve tisro //
ĀpŚS, 6, 10, 3.1 ādīptāyāṃ juhoti śyāvāyāṃ yadā vā samatītārcir lelāyatīva /
ĀpŚS, 6, 10, 3.1 ādīptāyāṃ juhoti śyāvāyāṃ vā yadā samatītārcir lelāyatīva /
ĀpŚS, 6, 10, 6.1 ubhayatra vābhikrāmam //
ĀpŚS, 6, 10, 9.1 saṃsṛṣṭahomaṃ vāgnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ /
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ //
ĀpŚS, 6, 11, 5.4 rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāhety udagdaṇḍayā prāgdaṇḍayā srucācāmati //
ĀpŚS, 6, 12, 6.0 aparaṃ srucy ānīya vipruṣāṃ śāntir asīty unnayanadeśe ninīyāhavanīye srucaṃ pratāpya hasto 'vadheyo hasto pratāpya srucy avadheyaḥ //
ĀpŚS, 6, 13, 1.1 agne gṛhapate pariṣadya juṣasva svāheti sruveṇa gārhapatye juhoty ekāṃ dve tisraś catasro //
ĀpŚS, 6, 13, 4.1 agne 'dābhya pariṣadya juṣasva svāheti sruveṇānvāhāryapacane juhoty ekāṃ dve tisraś catasro //
ĀpŚS, 6, 13, 6.1 aprāśya vāparayor juhuyāt //
ĀpŚS, 6, 13, 11.1 dīdihi dīdidāsi dīdāya dīdyāsaṃ dīdyasveti pratimantram //
ĀpŚS, 6, 13, 12.1 yathāhitās tenānupūrvyeṇāhavanīyād prakramya //
ĀpŚS, 6, 14, 5.2 antarvedi //
ĀpŚS, 6, 15, 5.2 dve darbhāgre pratyasyaty ekaṃ //
ĀpŚS, 6, 15, 8.1 ājyena taṇḍulair odanena somena juhuyād yasyāpratiṣekyaṃ syāt //
ĀpŚS, 6, 15, 9.1 ājyena tejaskāmaḥ saṃvatsaraṃ juhuyād dvādaśāhaṃ //
ĀpŚS, 6, 15, 13.1 yo somayājī satyavādī tasya juhuyāt //
ĀpŚS, 6, 15, 15.1 parvaṇi //
ĀpŚS, 6, 15, 16.1 brahmacārī juhuyād brahmaṇā hi sa parikrīto bhavati /
ĀpŚS, 6, 15, 16.2 kṣīrahotā juhuyād dhanena hi sa parikrīto bhavatīti bahvṛcabrāhmaṇam //
ĀpŚS, 6, 16, 8.1 agna āyūṃṣi pavasa iti ṣaḍbhiḥ saṃvatsare saṃvatsare sadā //
ĀpŚS, 6, 16, 9.1 pavamānahavīṃṣi saṃvatsare saṃvatsare nirvaped etāsāṃ sthāne //
ĀpŚS, 6, 17, 6.1 bhuvanam asi sahasrapoṣaṃ puṣeti vatsam //
ĀpŚS, 6, 17, 9.1 ūrjā vaḥ paśyāmy ūrjā mā paśyateti gṛhān prekṣate paśūn //
ĀpŚS, 6, 17, 10.3 nahi teṣām amā cana nādhvasu vāraṇeṣv ā /
ĀpŚS, 6, 19, 7.2 bhartuṃ vaḥ śakeyaṃ śraddhā me mā vyāgād iti //
ĀpŚS, 6, 19, 9.1 goṣūktenāśvasūktena //
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /
ĀpŚS, 6, 25, 4.2 sa śakalān dārūṇi vāharann eti yathaiva tat putrebhya āharann eti /
ĀpŚS, 6, 25, 6.1 yady enaṃ rājā pitācāryo vāntareṇāgnīn syāc chadirdarśe nainam ādriyeta //
ĀpŚS, 6, 27, 5.3 saṃviśan //
ĀpŚS, 6, 28, 4.1 yady anovāhyaṃ syāt pūrvaṃ taṃ pravaheyur apa voddhareyuḥ //
ĀpŚS, 6, 28, 5.1 yatra saṃhitā rātrīr vaset pañca sapta nava daśa tat prayāsyañ juhuyāt //
ĀpŚS, 6, 28, 6.1 navarātravastau punar etyaikām uṣitvā prayāsyañ juhuyāt //
ĀpŚS, 6, 28, 7.2 api vāgniṣṭhasya dakṣiṇo yuktaḥ savyasya yoktraṃ parihṛtam /
ĀpŚS, 6, 28, 7.3 sarveṣu yukteṣu //
ĀpŚS, 6, 28, 10.1 api yajamāna evātman samāropayate //
ĀpŚS, 6, 28, 13.1 araṇyor vopāvarohya manthet //
ĀpŚS, 6, 29, 4.0 amāvāsyāyāṃ paurṇamāsyāṃ //
ĀpŚS, 6, 29, 10.0 navānām itarāṇy aindrāgnaṃ dvādaśakapālam āgnendraṃ vaiśvadevaṃ payasi caruṃ saumyaṃ śyāmākaṃ caruṃ dyāvāpṛthivyam ekakapālam //
ĀpŚS, 6, 29, 13.0 purastād sviṣṭakṛtaḥ //
ĀpŚS, 6, 29, 15.0 ekam ulūkhalaṃ musalaṃ pratibījaṃ //
ĀpŚS, 6, 29, 21.0 āviḥpṛṣṭhaṃ kṛtvāsādayati //
ĀpŚS, 6, 30, 6.1 api naikakapālaṃ kurvītājyena dyāvāpṛthivī yajeta //
ĀpŚS, 6, 30, 9.1 sarveṣāṃ bhakṣāṇāṃ mantravatāṃ pratyāmnāyaḥ syāt //
ĀpŚS, 6, 30, 12.1 api vāmāvāsyāyāṃ paurṇamāsyāṃ vāgrayaṇeṣṭim anvāyātayet //
ĀpŚS, 6, 30, 12.1 api vāmāvāsyāyāṃ paurṇamāsyāṃ vāgrayaṇeṣṭim anvāyātayet //
ĀpŚS, 6, 30, 13.1 api vāmāvāsyāṃ paurṇamāsīṃ vā navair yajeta //
ĀpŚS, 6, 30, 13.1 api vāmāvāsyāṃ paurṇamāsīṃ navair yajeta //
ĀpŚS, 6, 30, 14.1 api vāgnihotrīṃ vrīhistambaṃ yavastambaṃ vā grāsayitvā tasyāḥ payasā sāyaṃ prātar juhuyāt //
ĀpŚS, 6, 30, 14.1 api vāgnihotrīṃ vrīhistambaṃ yavastambaṃ grāsayitvā tasyāḥ payasā sāyaṃ prātar juhuyāt //
ĀpŚS, 6, 30, 15.1 api navānāṃ yavāgvā sāyaṃ prātar juhuyāt //
ĀpŚS, 6, 30, 16.1 api navānāṃ gārhapatye sthālīpākaṃ śrapayitvāhavanīye juhuyād āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthābhyaḥ //
ĀpŚS, 6, 30, 17.1 api navānāṃ catuḥśarāvam odanaṃ paktvā caturo brāhmaṇān bhojayet //
ĀpŚS, 6, 30, 20.3 sarveṣāṃ bhakṣāṇāṃ mantravatāṃ pratyāmnāyaḥ syāt //
ĀpŚS, 6, 31, 5.1 vāso dakṣiṇā dadhimantho madhumantho madhuparko madhugluntho babhrur piṅgalaḥ //
ĀpŚS, 6, 31, 11.1 āgneyī maitrāvaruṇī prājāpatyā //
ĀpŚS, 6, 31, 13.1 vrīhibhir iṣṭvā vrīhibhir eva yajetā yavebhyo darśapūrṇamāsāv evaṃ yavair ā vrīhibhyo 'pi vrīhibhir evobhayatraite ha vai sūpacaratamā bhavantīti bahvṛcabrāhmaṇam //
ĀpŚS, 7, 1, 2.0 tena yakṣyamāṇo 'māvāsyāyāṃ paurṇamāsyāṃ ṣaḍḍhotāraṃ manasānudrutyāhavanīye sagrahaṃ juhoti sūryaṃ te cakṣur iti //
ĀpŚS, 7, 1, 8.0 srucā caturgṛhītena //
ĀpŚS, 7, 1, 11.0 juhuyād //
ĀpŚS, 7, 1, 12.0 yūpasakāśe vāgniṃ mathitvā tasmiñjuhuyāt //
ĀpŚS, 7, 1, 16.1 pālāśaṃ tejaskāmo yajñakāmo /
ĀpŚS, 7, 1, 16.2 khādiraṃ svargakāmo vīryakāmo /
ĀpŚS, 7, 1, 16.3 bailvam annādyakāmo brahmavarcasakāmo /
ĀpŚS, 7, 1, 16.4 rauhītakaṃ prajākāmaś cakṣuṣkāmo //
ĀpŚS, 7, 2, 6.0 gulphadaghne vṛścej jānudaghne 'nakṣasaṅgaṃ //
ĀpŚS, 7, 2, 7.0 divam agreṇa mā lekhīr iti prāñcaṃ pātayaty udañcaṃ prāñcam udañcaṃ //
ĀpŚS, 7, 2, 14.0 yāvān rathe tiṣṭhan //
ĀpŚS, 7, 2, 15.0 ūrdhvabāhur //
ĀpŚS, 7, 2, 17.0 tryaratniś caturaratnir pālāśo nirūḍhapaśubandhasyāto 'nyaḥ saumyasyādhvarasyeti vājasaneyakam //
ĀpŚS, 7, 3, 6.0 yāvad uttamam aṅgulikāṇḍaṃ tāvad ūrdhvaṃ caṣālād yūpasyātiriktaṃ dvyaṅgulaṃ tryaṅgulaṃ caturaṅgulaṃ //
ĀpŚS, 7, 3, 8.0 akṣasaṃmitā paścāttiryag īṣayā prācī vipathayugena purastād yāvatā bāhye chidre //
ĀpŚS, 7, 3, 9.0 aratnibhir caturbhiḥ paścāt ṣaḍbhiḥ prācī tribhiḥ purastāt //
ĀpŚS, 7, 3, 12.0 tāṃ yugena yajamānasya padair vimāya śamyayā parimimīte //
ĀpŚS, 7, 4, 2.0 tam uttaravedivat tūṣṇīṃ śamyayā parimitya devasya tvā savituḥ prasava ity abhrim ādāya parilikhitaṃ rakṣaḥ parilikhitā arātaya iti triḥ pradakṣiṇaṃ parilikhya tūṣṇīṃ jānudaghnaṃ trivitastaṃ khātvottaravedyarthān pāṃsūn harati vider iti //
ĀpŚS, 7, 5, 1.1 athāsyā madhye prādeśamātrīṃ gopadamātrīm aśvaśaphamātrīṃ vottaranābhiṃ catuḥsraktiṃ kṛtvā catuḥśikhaṇḍe yuvatī kanīne ghṛtapratīke bhuvanasya madhye /
ĀpŚS, 7, 5, 4.0 pūrvavad ekasphyāṃ dakṣiṇato niḥsārya juhvāṃ pañcagṛhītaṃ gṛhītvā sarvatra hiraṇyam upāsyann akṣṇayottaravedim uttaranābhiṃ vyāghārayati //
ĀpŚS, 7, 6, 1.0 agner bhasmāsīty uttaravedyāṃ saṃbhārān nivapati gulgulu sugandhitejanaṃ śvetām ūrṇāstukāṃ petvasyāntarāśṛṅgīyāṃ lūnasyālūnapūrvasya //
ĀpŚS, 7, 6, 3.0 prokṣāntāṃ kṛtvodumbaraśākhābhiḥ plakṣaśākhābhir pracchādya vasati yady asadyaskālaḥ paśur bhavati //
ĀpŚS, 7, 6, 4.2 praṇīyamānāyānubrūhīti //
ĀpŚS, 7, 8, 3.0 sphyam agnihotrahavaṇīṃ vasāhomahavanīṃ dvitīyāṃ juhūṃ pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau hṛdayaśūlam asiṃ kumbhīṃ plakṣaśākhāṃ śākhāpavitraṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ caudumbaraṃ maitrāvaruṇadaṇḍam āsyadaghnaṃ cubukadaghnaṃ raśane ca //
ĀpŚS, 7, 9, 2.0 dadhany ājyam ānīya mahīnāṃ payo 'sīti pṛṣadājyadhānyāṃ pañcagṛhītaṃ pṛṣadājyaṃ jyotir asi viśvarūpaṃ viśveṣāṃ devānāṃ samid iti //
ĀpŚS, 7, 10, 1.0 yūpāyājyamānāyānubrūhīti saṃpreṣyaty ajyamānāyānubrūhy añjmo yūpam anubrūhīti //
ĀpŚS, 7, 10, 6.0 yūpāyocchrīyamāṇāyānubrūhīti saṃpreṣyaty ucchrīyamāṇāyānubrūhīti //
ĀpŚS, 7, 11, 4.3 parivīyamāṇāyānubrūhīti //
ĀpŚS, 7, 11, 5.0 parivīr asīti nābhidaghne raśanayā triḥ pradakṣiṇaṃ yūpaṃ parivyayati madhyadeśe //
ĀpŚS, 7, 11, 10.1 uttame sarveṣu /
ĀpŚS, 7, 12, 2.0 yady aṅgahīnaḥ syād aṅgato virujyeta //
ĀpŚS, 7, 12, 11.0 api vāgniṃ mathitvopākuryāt //
ĀpŚS, 7, 13, 1.2 mathyamānāyānubrūhīti //
ĀpŚS, 7, 13, 6.0 bhavataṃ naḥ samanasāv ity agreṇottaraṃ paridhim āhavanīye praharati saṃdhinā //
ĀpŚS, 7, 14, 12.0 na svadhitinā svaruṇaiva //
ĀpŚS, 7, 15, 1.2 paryagnaye 'nubrūhīti //
ĀpŚS, 7, 15, 4.0 prajānantaḥ pratigṛhṇanti pūrva iti paryagnau kriyamāṇe 'pāvyāni juhoty ekaṃ dve trīṇi catvāri //
ĀpŚS, 7, 17, 7.1 yady abhicared arātīyantam adharaṃ kṛṇomi yaṃ dviṣmas tasmin pratimuñcāmi pāśam iti tayā vṛkṣaṃ sthāṇuṃ stambhaṃ vāpidadhyāt //
ĀpŚS, 7, 18, 7.2 etad viparītam /
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti //
ĀpŚS, 7, 20, 5.2 etad viparītam //
ĀpŚS, 7, 21, 3.2 etad viparītam //
ĀpŚS, 7, 21, 5.0 atra yajamāno varaṃ dadāty anaḍvāhaṃ tisro dhenūs tisro vā dakṣiṇāḥ //
ĀpŚS, 7, 21, 5.0 atra yajamāno varaṃ dadāty anaḍvāhaṃ tisro vā dhenūs tisro dakṣiṇāḥ //
ĀpŚS, 7, 21, 6.4 yad vābhidudrohānṛtaṃ yad vā śepe abhīruṇam /
ĀpŚS, 7, 21, 6.4 yad vābhidudrohānṛtaṃ yad śepe abhīruṇam /
ĀpŚS, 7, 22, 3.0 nirvapaṇakāle vrīhimayaṃ paśupuroḍāśaṃ nirvapaty ekādaśakapālaṃ dvādaśakapālaṃ //
ĀpŚS, 7, 22, 11.2 śṛte paśau //
ĀpŚS, 7, 22, 12.2 indrāgnibhyāṃ puroḍāśasyāvadīyamānasyānubrūhīndrāgnibhyāṃ puroḍāśasya preṣyeti //
ĀpŚS, 7, 23, 11.0 antarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pañcahotrā ṣaḍḍhotrā dakṣiṇasyāṃ vediśroṇyām āsādya catasṛṣūpastṛṇīte juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām iti //
ĀpŚS, 7, 24, 4.0 yathoddhṛtaṃ //
ĀpŚS, 7, 24, 7.1 api dvaidhaṃ vibhajya sthavimad upayaḍbhyo nidhāyetarat traidhaṃ vibhajya madhyaṃ dvaidhaṃ vibhajya daivateṣv avadadhāti /
ĀpŚS, 7, 24, 10.2 ṣaḍbhyo vaniṣṭhoḥ saptamāt //
ĀpŚS, 7, 25, 5.2 svadhitinā prayauti /
ĀpŚS, 7, 25, 14.1 atra diśaḥ pratiyajet /
ĀpŚS, 7, 25, 14.2 upariṣṭād vanaspateḥ sviṣṭakṛto vā //
ĀpŚS, 7, 25, 14.2 upariṣṭād vā vanaspateḥ sviṣṭakṛto //
ĀpŚS, 7, 27, 12.0 tāṃ patnyai prayacchati tāṃ sādhvaryave 'nyasmai brāhmaṇāya //
ĀpŚS, 7, 27, 16.0 sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante //
ĀpŚS, 7, 28, 5.0 aindrāgno nirūḍhapaśubandhaḥ sauryaḥ prājāpatyo //
ĀpŚS, 7, 28, 7.0 ṛtuvyāvṛttau sūyavasa āvṛttimukha āvṛttimukhe //
ĀpŚS, 13, 23, 14.0 tā na sarvatrālabheta vājapeye rājasūye sattre sahasre sarvavedase //
ĀpŚS, 16, 1, 1.0 agniṃ ceṣyamāṇo 'māvāsyāyāṃ paurṇamāsyām ekāṣṭakāyāṃ vokhāṃ saṃbharati //
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 3, 4.0 purīṣyo 'si viśvabharā iti mṛtkhanam abhimantrya tvām agne puṣkarād adhīti kṛṣṇājine puṣkaraparṇe ca saṃbharati catasṛbhis tisṛbhir gāyatrībhir brāhmaṇasya triṣṭubbhī rājanyasya jagatībhir vaiśyasya //
ĀpŚS, 16, 3, 7.0 janiṣvā hi jenya iti mṛdam abhimṛśya mṛtkhanaṃ saṃlobhya saṃ te vāyur iti mṛtkhane 'pa ānīya samudyamya kṛṣṇājinasyāntān sujāto jyotiṣā saheti kṣaumeṇa mauñjenārkamayeṇa dāmnopanahyati //
ĀpŚS, 16, 4, 4.0 makhasya śiro 'sīti piṇḍaṃ kṛtvā yajñasya pade stha iti kṛṣṇājinaṃ puṣkaraparṇaṃ cābhimṛśati mṛdi vāṅguṣṭhābhyāṃ nigṛhṇāti //
ĀpŚS, 16, 4, 7.0 tryuddhiṃ pañcoddhim aparimitoddhiṃ vācaturaśrāṃ parimaṇḍalāṃ vā prādeśamātrīm ūrdhvapramāṇenāratnimātrīṃ tiryakpramāṇena vyāyāmamātrīṃ samantaparimāṇenaaparimitāṃ vā //
ĀpŚS, 16, 4, 7.0 tryuddhiṃ pañcoddhim aparimitoddhiṃ vācaturaśrāṃ parimaṇḍalāṃ prādeśamātrīm ūrdhvapramāṇenāratnimātrīṃ tiryakpramāṇena vyāyāmamātrīṃ samantaparimāṇenaaparimitāṃ vā //
ĀpŚS, 16, 4, 7.0 tryuddhiṃ pañcoddhim aparimitoddhiṃ vācaturaśrāṃ parimaṇḍalāṃ vā prādeśamātrīm ūrdhvapramāṇenāratnimātrīṃ tiryakpramāṇena vyāyāmamātrīṃ samantaparimāṇenaaparimitāṃ //
ĀpŚS, 16, 4, 8.0 pañcaprādeśām iṣumātrīṃ yadi pañca paśavo bhavantīti vājasaneyakam //
ĀpŚS, 16, 4, 10.0 aṣṭāśriṃ //
ĀpŚS, 16, 5, 2.0 aśrīṇāṃ rāsnāyāś ca saṃdhau dvau caturaḥ ṣaḍ aṣṭau stanān karoti //
ĀpŚS, 16, 6, 2.0 saptaikaviṃśatiṃ māṣān ādāya puruṣaśiro 'cchaiti vaiśyasya rājanyasya veṣuhatasyāśanihatasya vā //
ĀpŚS, 16, 6, 2.0 saptaikaviṃśatiṃ vā māṣān ādāya puruṣaśiro 'cchaiti vaiśyasya rājanyasya veṣuhatasyāśanihatasya vā //
ĀpŚS, 16, 6, 2.0 saptaikaviṃśatiṃ vā māṣān ādāya puruṣaśiro 'cchaiti vaiśyasya rājanyasya veṣuhatasyāśanihatasya //
ĀpŚS, 16, 7, 2.0 ekaviṃśatiṃ caturviṃśatiṃ parācīḥ sāmidhenīr anvāha ekādaśa prākṛtīḥ samās tvāgna iti daśāgnikīḥ //
ĀpŚS, 16, 7, 12.0 api saṃjñaptānāṃ śirāṃsi pracchidya mṛdā pralipya nidadhāti //
ĀpŚS, 16, 8, 3.1 api sarveṣām eteṣāṃ sthāne vāyave niyutvate śvetam ajaṃ tūparam ālabhate //
ĀpŚS, 16, 8, 10.1 api māṃsam aśnīyād upari śayīta striyaṃ tv eva nopeyād iti vājasaneyakam //
ĀpŚS, 16, 9, 1.2 tryahaṃ ṣaḍahaṃ dvādaśāhaṃ //
ĀpŚS, 16, 9, 4.1 yat prāṅ muṣṭikarmaṇas tat kṛtvā śaṇakulāyena muñjakulāyena vokhāṃ pracchādya mā su bhitthā iti dvābhyām āhavanīye pravṛṇakti //
ĀpŚS, 16, 9, 13.1 etad viparītam //
ĀpŚS, 16, 10, 8.2 tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā yunaktv iti mauñje śikye ṣaḍudyāme dvādaśodyāme vokhām avadadhāti //
ĀpŚS, 16, 10, 16.1 audumbary āsandy aratnimātraśīrṣaṇyānūcyā prādeśamātrapādā mauñjavivānā phalakāstīrṇā mṛdā pradigdhā //
ĀpŚS, 16, 10, 18.1 śarkarāyāṃ tisṛbhiḥ sādayati /
ĀpŚS, 16, 11, 6.1 divas parīty ekādaśabhir dvādaśabhis trayodaśabhir vātsapreṇopatiṣṭhate //
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
ĀpŚS, 16, 14, 6.1 iḍām agne 'yaṃ te yonir ṛtviya iti dve purastāt samīcī tiraścī //
ĀpŚS, 16, 15, 8.1 nairṛtīr iṣṭakāḥ kṛṣṇās tisras tuṣapakvās tāḥ śikyaṃ rukmasūtram āsandīṃ cādāya dakṣiṇam aparam avāntaradeśaṃ gatvā namaḥ su te nirṛta iti svakṛta iriṇe pradare śikyaṃ nidhāya tasyeṣṭakābhiḥ pāśam abhyupadadhāti //
ĀpŚS, 16, 16, 5.1 niveśanaḥ saṃgamano vasūnām ity āhavanīyaṃ gārhapatyaṃ vopatiṣṭhante //
ĀpŚS, 16, 17, 14.1 prādeśena vitastyā paścāt puccham //
ĀpŚS, 16, 18, 5.1 sīrā yuñjantīti dvābhyāṃ sīraṃ yunakti ṣaḍgavaṃ dvādaśagavaṃ caturviṃśatigavaṃ //
ĀpŚS, 16, 19, 7.5 etad viparītam //
ĀpŚS, 16, 19, 8.2 jyotir āpāma suvar aganmeti dakṣiṇe 'ṃsa uttare balīvardān vimucya tān udīcaḥ prāco votsṛjyādhvaryave dadāti //
ĀpŚS, 16, 19, 8.2 jyotir āpāma suvar aganmeti dakṣiṇe 'ṃsa uttare vā balīvardān vimucya tān udīcaḥ prāco votsṛjyādhvaryave dadāti //
ĀpŚS, 16, 19, 14.1 gārmutasaptamāḥ kulatthasaptamā sapta grāmyāḥ kṛṣṭe /
ĀpŚS, 16, 20, 2.1 uptā me 'sīti manasā dhyāyet //
ĀpŚS, 16, 20, 7.2 uttaravediṃ //
ĀpŚS, 16, 21, 2.2 api tisraḥ svayamātṛṇṇās tisraś ca viśvajyotiṣaḥ //
ĀpŚS, 16, 21, 3.2 praṇīyamānebhyo 'nubrūhīti //
ĀpŚS, 16, 21, 7.1 iṣṭakābhir agniṃ cinoty adhvaryur yajamāno //
ĀpŚS, 16, 21, 13.1 uttarataḥ paścād vopacāro 'gniḥ //
ĀpŚS, 16, 21, 14.2 sakṛd vāntataḥ //
ĀpŚS, 16, 22, 5.1 api vāgnes tvā tejasā sādayāmīty ājyasya pūrṇāṃ kārṣmaryamayīṃ dakṣiṇena puruṣam /
ĀpŚS, 16, 22, 6.3 etad viparītam //
ĀpŚS, 16, 23, 3.1 avidvān brāhmaṇo varaṃ dadāty ekaṃ dvau trīn //
ĀpŚS, 16, 23, 7.2 yadi vāparaḥ pṛthivy asīti pratīcīm /
ĀpŚS, 16, 25, 2.1 catasra āśāḥ pracarantv agnaya iti vopadhāyāvakābhiḥ parītasya jālena pracchādya śaṅkubhiḥ pariṇihatyāpāṃ gambhīraṃ gaccha mā tvā sūryaḥ parītāpsīn mo agnir vaiśvānaraḥ /
ĀpŚS, 16, 26, 5.1 divo viṣṇav iti śūrpam //
ĀpŚS, 16, 26, 6.3 dadhnā madhunā sikatābhir sarvair vā //
ĀpŚS, 16, 26, 6.3 dadhnā madhunā sikatābhir vā sarvair //
ĀpŚS, 16, 26, 12.2 satyaṃ pūrvair ṛṣibhiś cākupāno 'gniḥ pravidvān iha tad dadhātv iti volūkhalam upadadhātīti vājasaneyakam //
ĀpŚS, 16, 27, 1.2 abhūd idaṃ viśvasya bhuvanasyeti //
ĀpŚS, 16, 27, 20.1 api tasya tasya sthāna upadhāya tasya tasyotsargeṇopatiṣṭhate //
ĀpŚS, 16, 27, 23.1 api yajur eva vaden nopadadhyāt //
ĀpŚS, 16, 33, 5.6 trayastriṃśaṃ te agne pratiṣṭhānaṃ tan me agne pratiṣṭhānam ity etāḥ śirasi pakṣayor madhye pucche vopadadhāti //
ĀpŚS, 16, 34, 4.1 yat te 'citaṃ yad u citaṃ te agne yad ūnaṃ yad vātrātiriktam /
ĀpŚS, 16, 34, 5.2 śyāvo //
ĀpŚS, 17, 12, 6.0 yady abhicared idam aham amuṣyāmuṣyāyaṇasyāyuḥ prakṣiṇomīti dakṣiṇasyām uttarasyāṃ sraktyāṃ kumbhaṃ prakṣiṇuyāt //
ĀpŚS, 17, 12, 7.0 avakā vetasaśākhāṃ maṇḍūkaṃ ca dīrghavaṃśe prabadhya samudrasya tvāvakayeti saptabhir aṣṭābhir vāgniṃ vikarṣati //
ĀpŚS, 18, 1, 1.1 śaradi vājapeyena yajeta brāhmaṇo rājanyo varddhikāmaḥ //
ĀpŚS, 18, 1, 7.1 trayodaśa dīkṣāḥ /
ĀpŚS, 18, 1, 8.1 saptadaśāratnir bailvo yūpaḥ khādiro tūparaś caturaśro godhūmapiṣṭacaṣālo godhūmakalāpī vā //
ĀpŚS, 18, 1, 8.1 saptadaśāratnir bailvo yūpaḥ khādiro vā tūparaś caturaśro godhūmapiṣṭacaṣālo godhūmakalāpī //
ĀpŚS, 18, 2, 10.2 karmaṇaḥ karmaṇo purastāt //
ĀpŚS, 18, 2, 17.1 prāṅ māhendrāt kṛtvā mādhyaṃdinīyān puroḍāśān nirupya sārasvatasya paśupuroḍāśaṃ nirupya bārhaspatyaṃ naivāraṃ saptadaśaśarāvaṃ caruṃ nirvapati /
ĀpŚS, 18, 3, 3.1 vāyur tvā manur vā tveti praṣṭivāhinaṃ rathaṃ yunakti /
ĀpŚS, 18, 3, 3.1 vāyur vā tvā manur tveti praṣṭivāhinaṃ rathaṃ yunakti /
ĀpŚS, 18, 3, 12.1 agreṇāhavanīyam udīcaḥ prāco rathān avasthāpayanti //
ĀpŚS, 18, 4, 6.0 aṅkau nyaṅkāv iti rathacakre abhimṛśati pakṣasī //
ĀpŚS, 18, 4, 14.0 vājino vājajito vājaṃ sariṣyanto vājaṃ jeṣyanto bṛhaspater bhāgam avajighrateti naivāram aśvau dhuryāv avaghrāpayati sarvān //
ĀpŚS, 18, 5, 3.1 sevān vopaspṛśati //
ĀpŚS, 18, 5, 16.1 tam āśvatthair āsapuṭair ūṣapuṭair ubhayair vaiśyāḥ pratidiśam arpayanti /
ĀpŚS, 18, 5, 16.2 mahartvijo dīrghavaṃśeṣu prabadhya //
ĀpŚS, 18, 6, 14.2 kāle //
ĀpŚS, 18, 7, 9.1 kakudo rājaputro dhruvagopo naivāragopo prāśnīyāt /
ĀpŚS, 18, 7, 9.2 sarvaṃ kakudam upariṣṭāt sarvasomebhyaḥ //
ĀpŚS, 18, 7, 15.2 maitrāvaruṇyā vāmikṣayā //
ĀpŚS, 18, 7, 17.1 bṛhaspatisavena pratyavarohaṇīyena yajeta //
ĀpŚS, 18, 8, 5.1 api catvāry abhiṣecanīye //
ĀpŚS, 18, 8, 17.1 dakṣiṇam aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāyaiṣa te nirṛte bhāga ity aṅguṣṭhābhyāṃ visraṃsikākāṇḍābhyāṃ vā nairṛtaṃ sarvahutaṃ juhoti //
ĀpŚS, 18, 8, 17.1 dakṣiṇam aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāyaiṣa te nirṛte bhāga ity aṅguṣṭhābhyāṃ visraṃsikākāṇḍābhyāṃ nairṛtaṃ sarvahutaṃ juhoti //
ĀpŚS, 18, 9, 9.1 tayā bhrātṛvyavantaṃ priyaṃ yājayet //
ĀpŚS, 18, 9, 13.2 pañcavāhī //
ĀpŚS, 18, 9, 14.1 tena yajeta yo rakṣobhyo bibhīyāt piśācebhyo //
ĀpŚS, 18, 9, 17.1 uttaram aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāya devasya tvety anudrutya rakṣaso vadhaṃ juhomīti parṇamayena sruveṇa juhoti //
ĀpŚS, 18, 9, 19.2 varo //
ĀpŚS, 18, 10, 4.2 na //
ĀpŚS, 18, 10, 19.1 takṣṇo rathakārasya vety eke //
ĀpŚS, 18, 10, 20.2 govikartasya //
ĀpŚS, 18, 10, 21.2 kṛpāṇo vālābhivītaḥ śabalo //
ĀpŚS, 18, 10, 23.1 asir vālāvṛto vārdhrīvālapratigrathitā govyacchinī barāsī dāmatūṣā śabalo vatsataraḥ //
ĀpŚS, 18, 10, 27.2 dhanur vetraveṣṭitam //
ĀpŚS, 18, 12, 7.4 eṣa vaḥ kurupañcālā rājeti kurupāñcālān /
ĀpŚS, 18, 12, 15.1 ṣoḍaśa saptadaśa homā hūyante //
ĀpŚS, 18, 13, 3.1 apāṃ patir iti samudriyāḥ saindhavīr yo vānyaḥ puṃnadaḥ syāt //
ĀpŚS, 18, 13, 3.1 apāṃ patir iti samudriyāḥ saindhavīr vā yo vānyaḥ puṃnadaḥ syāt //
ĀpŚS, 18, 13, 4.1 puruṣe paśau vābhyavete pratīpam anya ūrmir yudhyati /
ĀpŚS, 18, 13, 7.2 hrādunīnāṃ //
ĀpŚS, 18, 14, 4.1 śirasi voṣṇīṣam //
ĀpŚS, 18, 14, 15.1 etad viparītam //
ĀpŚS, 18, 15, 2.1 atra mārutaṃ nirvapet //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 16, 3.2 rājanyo //
ĀpŚS, 18, 16, 9.2 ekaṃ dve sarvāṇi //
ĀpŚS, 18, 16, 13.1 atra prarekaṃ juhuyāt //
ĀpŚS, 18, 17, 6.1 sadhanū rājanyaḥ purastād uttarato vāvasthito bhavati //
ĀpŚS, 18, 18, 2.1 etad viparītam //
ĀpŚS, 18, 18, 4.1 sad asi san me bhūyā iti maitrāvaruṇīm āmikṣām eke samāmananti //
ĀpŚS, 18, 19, 1.1 sauvarṇān paraḥśatān paraḥsahasrān //
ĀpŚS, 18, 19, 9.1 atra nāmavyatiṣañjanīyau homau juhuyāt //
ĀpŚS, 18, 19, 10.2 ṛco gāthāmiśrāḥ paraḥśatāḥ paraḥsahasrā //
ĀpŚS, 18, 20, 4.1 ūrjo naptre svāhety antarā darbhastambe sthāṇau valmīkavapāyāṃ hutvāgnaye gṛhapataye svāheti pratyetya gārhapatye hutvaindrīṃ sūtavaśām anūbandhyām ālabhate //
ĀpŚS, 18, 20, 7.1 śvo bhūte 'pareṇa saumikaṃ devayajanaṃ daśabhiḥ saptabhir saṃsṛpāṃ havirbhir yajeta /
ĀpŚS, 18, 21, 10.1 tayā brāhmaṇo rājanyo vaiśyo tejaskāmo yajeta //
ĀpŚS, 18, 22, 2.1 daṇḍo śuṣko vā dṛtir jaradupānahau vā //
ĀpŚS, 18, 22, 2.1 daṇḍo vā śuṣko dṛtir jaradupānahau vā //
ĀpŚS, 18, 22, 2.1 daṇḍo vā śuṣko vā dṛtir jaradupānahau //
ĀpŚS, 18, 22, 15.1 amāvāsyāyāṃ pūrvam ahaḥ /
ĀpŚS, 18, 22, 16.1 āpūryamāṇapakṣasya ye puṇye ahanī syātām //
ĀpŚS, 18, 22, 21.2 maitrāvaruṇyā vāmikṣayā //
ĀpŚS, 19, 1, 18.1 prāk paśūpākaraṇāt kṛtvodbhidya surāṃ brāhmaṇasya mūrdhan khare sādayitvā punātu te parisrutam iti vālamayena pavitreṇa surāṃ pāvayati //
ĀpŚS, 19, 2, 1.1 āśvinaṃ dhūmram ajaṃ sārasvataṃ meṣam aindram ṛṣabhaṃ vṛṣṇiṃ bārhaspatyam //
ĀpŚS, 19, 2, 2.1 caturthaṃ somavāminaḥ somātipavitasya //
ĀpŚS, 19, 2, 9.2 etenaiva sarasvatyā iti sārasvataṃ pratiprasthātāgnīdhro /
ĀpŚS, 19, 2, 9.3 indrāya tvety aindraṃ brahmā yajamāno //
ĀpŚS, 19, 2, 13.1 payograhā syuḥ //
ĀpŚS, 19, 2, 14.1 pāśukāni vājyāni gṛhītvā grahān gṛhṇīyuḥ //
ĀpŚS, 19, 2, 18.3 somān surāmṇaḥ prasthitān preṣyeti //
ĀpŚS, 19, 3, 3.1 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaya iti hutāṃ hūyamānāṃ yajamāno 'numantrayate //
ĀpŚS, 19, 3, 6.1 ahaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti svayaṃ pibet //
ĀpŚS, 19, 3, 7.2 tābhyām idaṃ viśvaṃ bhuvanaṃ samety antarā pūrvam aparaṃ ca ketum iti valmīkavapāyām avanayet //
ĀpŚS, 19, 3, 9.3 indrapīto vicakṣaṇo vyaśema devahitaṃ yad āyur iti //
ĀpŚS, 19, 4, 1.1 atha yadi rājanyo vaiśyo nādriyeta dakṣiṇam agniṃ praṇayitum //
ĀpŚS, 19, 4, 11.1 tayā somavāminaṃ somātipavitaṃ rājānam aparudhyamānam aparuddham abhiṣicyamānam abhiṣiṣicānaṃ yājayet //
ĀpŚS, 19, 4, 12.2 abhicarann annādyakāmaḥ prajākāmaḥ paśukāmo //
ĀpŚS, 19, 4, 14.1 tayā brāhmaṇo rājanyo vaiśyo tejaskāmo yajeta //
ĀpŚS, 19, 5, 8.1 cūrṇāni tāni dadhnodaśvitā saṃsṛjya darbhaiḥ paritaṃsya nidadhāti //
ĀpŚS, 19, 6, 7.1 trayān saktūn yavagodhūmānām upavākāsaktūṃś ca śyenapattre vāle droṇe //
ĀpŚS, 19, 8, 6.1 atra grahān gṛhṇīyuḥ //
ĀpŚS, 19, 11, 3.1 ceṣyamāṇa upakalpayate pañcāśītiśataṃ hiraṇyeṣṭakā yāvad uttamam aṅguliparu tāvatīḥ śarkarā vābhyaktāś catasraḥ svayamātṛṇṇā aparimitā lokaṃpṛṇāḥ //
ĀpŚS, 19, 12, 25.1 tvam agne rudra iti śatarudrīyasya rūpam asaṃcare paśūnām arkaparṇa udasyati valmīkavapāyāṃ vāvadadhāti //
ĀpŚS, 19, 13, 12.2 odanān vāśayet //
ĀpŚS, 19, 14, 3.1 ekaviṃśatir hiraṇyeṣṭakāḥ śarkarā vābhyaktā upadhānakāle nābhyām evopadhīyante caturaśraṃ parimaṇḍalaṃ vā loko 'si svargo 'sīty anuvākena pratimantram //
ĀpŚS, 19, 14, 3.1 ekaviṃśatir hiraṇyeṣṭakāḥ śarkarā vābhyaktā upadhānakāle nābhyām evopadhīyante caturaśraṃ parimaṇḍalaṃ loko 'si svargo 'sīty anuvākena pratimantram //
ĀpŚS, 19, 14, 6.1 paśubandhe some sattre sahasre sarvavedase yatra vā bhūyiṣṭhā āhutayo hūyeraṃs tatra cetavyaḥ //
ĀpŚS, 19, 14, 6.1 paśubandhe some sattre sahasre sarvavedase vā yatra bhūyiṣṭhā āhutayo hūyeraṃs tatra cetavyaḥ //
ĀpŚS, 19, 14, 10.1 jyaiṣṭhyam īpsan yaśaḥ prajāṃ trivṛtam eva /
ĀpŚS, 19, 14, 19.1 yāvatpadaṃ hiraṇyeṣṭakāḥ śarkarā vābhyaktāḥ //
ĀpŚS, 19, 15, 2.1 yāvanmantraṃ hiraṇyeṣṭakāḥ śarkarā vābhyaktāḥ //
ĀpŚS, 19, 15, 4.1 tisro citayas tribhir anuvākaiḥ //
ĀpŚS, 19, 15, 9.2 tṛtīye paryāye //
ĀpŚS, 19, 15, 13.1 ya etān agnīn pṛthak samāsena cinvāna ubhayīr dakṣiṇā dadāti kratudakṣiṇā yathāsamāmnātam agnidakṣiṇāś ceti //
ĀpŚS, 19, 15, 15.2 maitrāvaruṇyā vāmikṣayā //
ĀpŚS, 19, 16, 1.1 kāmyaiḥ paśubhir amāvāsyāyāṃ paurṇamāsyāṃ yajeta //
ĀpŚS, 19, 16, 8.1 viṣama ālabheteti viṣamaṃ devayajanaṃ syāt paśuṃ viṣama ālabheta //
ĀpŚS, 19, 16, 10.1 ādityā syāt prājāpatyā vaikādaśinadevatā vā yaddevatā vā garbhiṇyaḥ //
ĀpŚS, 19, 16, 10.1 ādityā syāt prājāpatyā vaikādaśinadevatā yaddevatā vā garbhiṇyaḥ //
ĀpŚS, 19, 16, 10.1 ādityā syāt prājāpatyā vaikādaśinadevatā vā yaddevatā garbhiṇyaḥ //
ĀpŚS, 19, 16, 12.1 sphyo yūpa iti sphyākṛtiyūpa agnyāgāriko //
ĀpŚS, 19, 16, 14.1 apāṃ cauṣadhīnāṃ ca saṃdhāv iti prāvṛṣi śaratpratipattau /
ĀpŚS, 19, 16, 14.2 api vāpāṃ cauṣadhīnāṃ ca saṃdhau //
ĀpŚS, 19, 16, 15.2 yad voparād ubhe śākhe aṣṭāśrī sacaṣāle syātām //
ĀpŚS, 19, 17, 3.1 atha jīrṇam ālabhate prājāpatyam aindraṃ tvāṣṭraṃ //
ĀpŚS, 19, 17, 17.1 yad ālabdhāyām abhraḥ syād apsu praveśayet sarvāṃ vā yajamāna evānvahaṃ prāśnīyāt //
ĀpŚS, 19, 17, 17.1 yad ālabdhāyām abhraḥ syād apsu vā praveśayet sarvāṃ yajamāna evānvahaṃ prāśnīyāt //
ĀpŚS, 19, 18, 1.1 kāmyābhir iṣṭibhir amāvāsyāyāṃ paurṇamāsyāṃ yajeta //
ĀpŚS, 19, 18, 3.2 yathādiṣṭaṃ vānupadāv ājyabhāgau //
ĀpŚS, 19, 18, 4.2 taddevatau /
ĀpŚS, 19, 18, 4.3 prākṛtau //
ĀpŚS, 19, 18, 10.1 etad viparītam //
ĀpŚS, 19, 18, 12.1 upahomā tatra saṃdigdhāḥ //
ĀpŚS, 19, 19, 3.1 yayā rajjvottamāṃ gām ājet tayā bhrātṛvyagavīm abhidadhyād goṣṭhe vāsya nyasyet //
ĀpŚS, 19, 20, 5.1 aparuddho 'parudhyamāno dhārayadvatīyaṃ nirupyāsīta yāvad enaṃ nāparundhyuḥ //
ĀpŚS, 19, 21, 2.1 śataṃ hiraṇyakṛṣṇalāni kākiṇyā māṣeṇa saṃmitāni //
ĀpŚS, 19, 21, 19.1 lepau vāsmin samāśleṣayet //
ĀpŚS, 19, 23, 10.1 yo jyog āmayāvī syād yo kāmayeta sarvam āyur iyām iti tasmā etām iṣṭiṃ nirvapet /
ĀpŚS, 19, 25, 22.1 yadi kranded vidhūnuyāc chakṛnmūtraṃ kuryād varṣiṣyatīti vidyāt //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
ĀpŚS, 19, 27, 4.1 anasa upastambhane śaṅkau kṛṣṇāvir baddhā bhavati //
ĀpŚS, 20, 2, 7.1 dvādaśāratnis trayodaśāratnir darbhamayī mauñjī vā raśanā //
ĀpŚS, 20, 2, 7.1 dvādaśāratnis trayodaśāratnir vā darbhamayī mauñjī raśanā //
ĀpŚS, 20, 2, 9.2 kṛṣṇaḥ śvetaḥ piśaṅgaḥ sāraṅgo 'ruṇapiśaṅgo //
ĀpŚS, 20, 2, 10.1 yasya śvetasyālpaṃ kṛṣṇaṃ syāt tam ālabheta /
ĀpŚS, 20, 4, 5.1 atraitam aiṣīkam apaplāvyān udakam aśvam ākramayyāntarā sthānam ākramaṇaṃ cedaṃ viṣṇuḥ pra tad viṣṇur divo viṣṇav ity aśvasya pade tisro vaiṣṇavīr hutvāśvasya stokān anumantrayate 'gnaye svāhā somāya svāheti //
ĀpŚS, 20, 4, 6.2 aparimitakṛtvo //
ĀpŚS, 20, 6, 12.2 oṃ hotar iti //
ĀpŚS, 20, 7, 3.0 sakṛd vāśvacaritāni juhoti //
ĀpŚS, 20, 7, 14.0 yadi vaḍabām adhīyāt prājāpatyaṃ caruṃ dvādaśakapālaṃ //
ĀpŚS, 20, 7, 18.0 yady andhaḥ syāt sauryaṃ carum ekakapālaṃ //
ĀpŚS, 20, 7, 20.0 yady avijñātena yakṣmaṇā mriyeta prājāpatyaṃ caruṃ dvādaśakapālaṃ //
ĀpŚS, 20, 9, 1.2 tristāvo 'gnir ekaviṃśo //
ĀpŚS, 20, 9, 8.1 khādirāḥ pālāśā vāntata ity eke //
ĀpŚS, 20, 9, 13.2 aikādaśinān //
ĀpŚS, 20, 10, 1.6 api prācīṃ hotre /
ĀpŚS, 20, 17, 9.1 śyāmūlena kṣaumeṇa vāśvaṃ saṃjñapayanti /
ĀpŚS, 20, 17, 10.2 saṃjñapte //
ĀpŚS, 20, 18, 7.3 evam uttarābhyāṃ lauhībhiḥ sīsābhir parivṛktī śeṣam //
ĀpŚS, 20, 19, 3.3 candravapayor medasām anubrūhi candravapayor medasāṃ preṣyeti //
ĀpŚS, 20, 19, 13.1 vyāghracarmaṇi siṃhacarmaṇi vābhiṣicyate //
ĀpŚS, 20, 22, 4.1 paśukāle gavyān aikādaśinān ālabhante prājāpatyān vaiśvadevān /
ĀpŚS, 20, 22, 12.1 atra dvaṃdvina ālabhate //
ĀpŚS, 20, 23, 8.1 tad āhur dvādaśa brahmaudanān saṃsthite nirvaped dvādaśabhir veṣṭibhir yajeteti //
ĀpŚS, 20, 23, 11.4 mārutāḥ pārjanyā vārṣikāḥ /
ĀpŚS, 20, 24, 2.1 brāhmaṇo rājanyo yajeta //
ĀpŚS, 20, 24, 5.2 agniṣṭomo vopottamaḥ //
ĀpŚS, 20, 24, 15.1 ekādaśānūbandhyāḥ saurīr vaiśvadevīḥ prājāpatyā //
ĀpŚS, 20, 24, 17.1 grāmaṃ praviśya traidhātavīyayā yajeta //
ĀpŚS, 20, 25, 2.4 śṛte pratiduhi nītamiśre vaiśvadevaḥ paścime /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 4, 5.1 vyāhṛtibhir //
ĀśvGS, 1, 6, 7.1 suptānāṃ pramattānāṃ vāpaharet sa paiśācaḥ //
ĀśvGS, 1, 7, 8.1 vadhvañjalā upastīrya bhrātā bhrātṛsthāno dvir lājān āvapati //
ĀśvGS, 1, 8, 9.1 vivāhāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām ā naḥ prajāṃ janayatu prajāpatir iti catasṛbhiḥ pratyṛcaṃ hutvā samañjantu viśve devā iti dadhnaḥ prāśya pratiprayacched ājyaśeṣeṇa vānakti hṛdaye //
ĀśvGS, 1, 8, 11.1 saṃvatsaraṃ vaika ṛṣir jāyata iti //
ĀśvGS, 1, 9, 1.1 pāṇigrahaṇādi gṛhyaṃ paricaret svayaṃ patny api putraḥ kumāry antevāsī vā //
ĀśvGS, 1, 9, 1.1 pāṇigrahaṇādi gṛhyaṃ paricaret svayaṃ patny api vā putraḥ kumāry antevāsī //
ĀśvGS, 1, 10, 9.0 samopya //
ĀśvGS, 1, 10, 17.0 madhye havīṃṣi pratyaktaram prāksaṃsthāny udaksaṃsthāni vā //
ĀśvGS, 1, 10, 17.0 madhye havīṃṣi pratyaktaram vā prāksaṃsthāny udaksaṃsthāni //
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
ĀśvGS, 1, 11, 10.0 paścāt śāmitrasya prākśirasaṃ pratyakśirasam vodakpādaṃ saṃjñapya purā nābhes tṛṇam antardhāya vapām utkhidya vapām avadāya vapāśrapaṇībhyāṃ parigṛhyādbhir abhiṣicya śāmitre pratāpyāgreṇainam agniṃ hṛtvā dakṣiṇata āsīnaḥ śrapayitvā parītya juhuyāt //
ĀśvGS, 1, 11, 13.0 avadānair saha //
ĀśvGS, 1, 14, 5.1 catur //
ĀśvGS, 1, 15, 5.1 caturakṣaraṃ //
ĀśvGS, 1, 17, 1.1 tṛtīye varṣe caulaṃ yathā kuladharmaṃ //
ĀśvGS, 1, 17, 5.1 brahmā vaitāni dhārayet //
ĀśvGS, 1, 17, 7.1 tāsāṃ gṛhītvā navanītaṃ dadhidrapsān pradakṣiṇaṃ śiras trir undaty aditiḥ keśān vapatv āpa undantu varcasa iti //
ĀśvGS, 1, 19, 2.0 garbhāṣṭame //
ĀśvGS, 1, 19, 10.0 alaṃkṛtaṃ kumāraṃ kuśalīkṛtaśirasam ahatena vāsasā saṃvītam aiṇeyena vājinena brāhmaṇaṃ rauraveṇa kṣatriyam ājena vaiśyam //
ĀśvGS, 1, 20, 1.0 sarve sarveṣām //
ĀśvGS, 1, 22, 3.1 dvādaśa varṣāṇi vedabrahmacaryaṃ grahaṇāntaṃ //
ĀśvGS, 1, 22, 7.1 apratyākhyāyinīṃ //
ĀśvGS, 1, 22, 9.1 anupravacanīyam iti //
ĀśvGS, 1, 22, 19.1 ata ūrdhvam akṣārālavaṇāśī brahmacāry adhaḥśāyī trirātraṃ dvādaśarātraṃ saṃvatsaraṃ //
ĀśvGS, 1, 22, 21.1 aninditāyāṃ diśyekamūlaṃ palāśaṃ kuśastambaṃ palāśāpacāre pradakṣiṇam udakumbhena triḥ pariṣiñcantaṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravaḥ suśravā asy evam māṃ suśravaḥ sauśravasaṃ kuru /
ĀśvGS, 1, 23, 4.1 sarvān ye 'hīnaikāhair yājayanti //
ĀśvGS, 1, 24, 6.1 sarpir madhvalābhe //
ĀśvGS, 1, 24, 9.1 ākramya //
ĀśvGS, 1, 24, 27.1 sarvaṃ //
ĀśvGS, 2, 1, 5.0 avaplutaḥ syād āviṣpṛṣṭho //
ĀśvGS, 2, 3, 2.1 paurṇamāsyāṃ //
ĀśvGS, 2, 3, 9.1 jyāyāñjyāyān vānantaraḥ //
ĀśvGS, 2, 4, 2.1 ekasyāṃ //
ĀśvGS, 2, 4, 5.1 catuḥśarāvasya vāpūpān //
ĀśvGS, 2, 4, 6.1 udīratām avara ut parāsa ityaṣṭābhir hutvā yāvatībhir kāmayīta //
ĀśvGS, 2, 4, 9.1 agninā kakṣam upoṣet //
ĀśvGS, 2, 5, 6.0 karṣūṣveke dvayoḥ ṣaṭsu //
ĀśvGS, 2, 5, 12.0 ayujo //
ĀśvGS, 2, 6, 4.0 raśmīṃt saṃmṛśed araśmikān daṇḍena brahmaṇo vas tejasā saṃgṛhṇāmi satyena vā saṃgṛhṇāmīti //
ĀśvGS, 2, 6, 4.0 raśmīṃt saṃmṛśed araśmikān vā daṇḍena brahmaṇo vas tejasā saṃgṛhṇāmi satyena saṃgṛhṇāmīti //
ĀśvGS, 2, 6, 9.0 navarathena yaśasvinaṃ vṛkṣaṃ hradaṃ vāvidāsinaṃ pradakṣiṇaṃ kṛtvā phalavatīḥ śākhā āharet //
ĀśvGS, 2, 6, 10.0 anyad kauṭumbam //
ĀśvGS, 2, 8, 10.1 āyatacaturasraṃ //
ĀśvGS, 2, 8, 11.1 tacchamīśākhayodumbaraśākhayā śaṃtātīyena triḥ pradakṣiṇaṃ parivrajan prokṣati //
ĀśvGS, 2, 9, 4.2 irām u ha praśaṃsaty anirām apabādhatām iti //
ĀśvGS, 2, 10, 3.1 kṣetraṃ prakarṣayed uttaraiḥ proṣṭhapadaiḥ phālgunībhī rohiṇyā //
ĀśvGS, 2, 10, 4.1 kṣetrasyānuvātam kṣetrasya patinā vayam iti pratyṛcaṃ juhuyāj japed //
ĀśvGS, 3, 2, 2.1 prāg vodag vā grāmānniṣkramya apa āplutya śucau deśe yajñopavītyācamyāklinnavāsā darbhāṇāṃ mahad upastīrya prākkūlānāṃ teṣu prāṅmukha upaviśyopasthaṃ kṛtvā dakṣiṇottarau pāṇī saṃdhāya pavitravantau /
ĀśvGS, 3, 2, 2.1 prāg vodag grāmānniṣkramya apa āplutya śucau deśe yajñopavītyācamyāklinnavāsā darbhāṇāṃ mahad upastīrya prākkūlānāṃ teṣu prāṅmukha upaviśyopasthaṃ kṛtvā dakṣiṇottarau pāṇī saṃdhāya pavitravantau /
ĀśvGS, 3, 2, 2.3 dyāvāpṛthivyoḥ saṃdhim īkṣamāṇaḥ saṃmīlya yathā vā yuktam ātmānaṃ manyeta tathā yukto 'dhīyīta svādhyāyam //
ĀśvGS, 3, 2, 2.3 dyāvāpṛthivyoḥ saṃdhim īkṣamāṇaḥ saṃmīlya vā yathā yuktam ātmānaṃ manyeta tathā yukto 'dhīyīta svādhyāyam //
ĀśvGS, 3, 4, 6.0 athāpi vijñāyate sa yadi tiṣṭhan vrajann āsīnaḥ śayāno yaṃ yaṃ kratum adhīte tena tena hāsya kratuneṣṭaṃ bhavati //
ĀśvGS, 3, 5, 3.0 pañcamyāṃ hastena //
ĀśvGS, 3, 6, 3.1 atha vyādhitasyāturasya yakṣmagṛhītasya ṣaḍāhutiś caruḥ //
ĀśvGS, 3, 6, 6.1 yo me rājan yujyo sakhā veti vā //
ĀśvGS, 3, 6, 6.1 yo me rājan yujyo vā sakhā veti vā //
ĀśvGS, 3, 6, 6.1 yo me rājan yujyo vā sakhā veti //
ĀśvGS, 3, 6, 9.1 samidhau //
ĀśvGS, 3, 6, 10.1 japed //
ĀśvGS, 3, 7, 7.0 kapotaś ced agāram upahanyād anupated devāḥ kapota iti pratyṛcaṃ juhuyāj japed vā //
ĀśvGS, 3, 7, 7.0 kapotaś ced agāram upahanyād anupated vā devāḥ kapota iti pratyṛcaṃ juhuyāj japed //
ĀśvGS, 3, 7, 9.0 saṃ pūṣan viduṣeti naṣṭam adhijigamiṣan mūḍho //
ĀśvGS, 3, 7, 10.0 saṃ pūṣann adhvana iti mahāntam adhvānam eṣyan pratibhayaṃ //
ĀśvGS, 3, 8, 4.0 ārdrām annādyakāmaḥ puṣṭikāmas tejaskāmo brahmavarcasakāma upavātām //
ĀśvGS, 3, 9, 4.1 vidyānte gurum arthena nimantrya kṛtānujñātasya snānam //
ĀśvGS, 3, 10, 11.1 yasyā diśo bibhīyād yasmād tāṃ diśam ulmukam ubhayataḥ pradīptaṃ pratyasyen manthaṃ vā prasavyam āloḍyābhayaṃ mitrāvaruṇā mahyam astv arciṣā śatrūn dahataṃ pratītya /
ĀśvGS, 3, 10, 11.1 yasyā diśo bibhīyād yasmād vā tāṃ diśam ulmukam ubhayataḥ pradīptaṃ pratyasyen manthaṃ prasavyam āloḍyābhayaṃ mitrāvaruṇā mahyam astv arciṣā śatrūn dahataṃ pratītya /
ĀśvGS, 3, 12, 16.0 ādityam auśanasaṃ vāvasthāya prayodhayet //
ĀśvGS, 3, 12, 20.0 saṃśiṣyād saṃśiṣyād vā //
ĀśvGS, 3, 12, 20.0 saṃśiṣyād vā saṃśiṣyād //
ĀśvGS, 4, 1, 1.0 āhitāgniṃ ced upatapet prācyām udīcyām aparājitāyāṃ diśyudavasyet //
ĀśvGS, 4, 1, 5.0 aniṣṭvā //
ĀśvGS, 4, 1, 6.0 saṃsthite bhūmibhāgaṃ khānayed dakṣiṇapūrvasyāṃ diśi dakṣiṇāparasyāṃ //
ĀśvGS, 4, 1, 7.0 dakṣiṇāpravaṇaṃ prāgdakṣiṇāpravaṇaṃ //
ĀśvGS, 4, 2, 6.0 ajāṃ vaikavarṇām //
ĀśvGS, 4, 2, 18.0 tām utthāpayed devaraḥ patisthānīyo 'ntevāsī jaraddāso vodīrṣva nāry abhi jīvalokam iti //
ĀśvGS, 4, 4, 11.0 ādityasya dṛśyamāne praviśeyuḥ //
ĀśvGS, 4, 4, 15.0 krītotpannena varteran //
ĀśvGS, 4, 4, 17.0 dvādaśarātraṃ mahāguruṣu dānādhyayane varjayeran //
ĀśvGS, 4, 6, 1.0 guruṇābhimṛtā anyato vāpakṣīyamāṇā amāvāsyāyāṃ śāntikarma kurvīran //
ĀśvGS, 4, 6, 3.0 taṃ catuṣpathe nyupya yatra triḥ prasavyaṃ pariyanti savyaiḥ pāṇibhiḥ savyān ūrūn āghnānāḥ //
ĀśvGS, 4, 6, 7.0 uparateṣu śabdeṣu sampraviṣṭeṣu gṛhaṃ niveśanaṃ vā dakṣiṇāddvārapakṣāt prakramya avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty ottarasmāt //
ĀśvGS, 4, 6, 7.0 uparateṣu śabdeṣu sampraviṣṭeṣu vā gṛhaṃ niveśanaṃ dakṣiṇāddvārapakṣāt prakramya avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty ottarasmāt //
ĀśvGS, 4, 7, 1.1 athātaḥ pārvaṇe śrāddhe kāmya ābhyudayika ekoddiṣṭe //
ĀśvGS, 4, 7, 2.1 brāhmaṇāñ śrutaśīlavṛttasampannān ekena kāle jñāpitān snātān kṛtapacchaucān ācāntān udaṅmukhān pitṛvad upaveśyaikaikam ekaikasya dvau dvau trīṃs trīn vā //
ĀśvGS, 4, 7, 2.1 brāhmaṇāñ śrutaśīlavṛttasampannān ekena vā kāle jñāpitān snātān kṛtapacchaucān ācāntān udaṅmukhān pitṛvad upaveśyaikaikam ekaikasya dvau dvau trīṃs trīn //
ĀśvGS, 4, 7, 10.1 taijasāśmamayamṛnmayeṣu triṣu pātreṣv ekadravyeṣu darbhāntarhiteṣv apa āsicya //
ĀśvGS, 4, 7, 13.1 itarapāṇyaṅguṣṭhāntareṇopavītitvād dakṣiṇena savyopagṛhītena pitar idaṃ te 'rghyaṃ pitāmahedaṃ te 'rghyaṃ prapitāmahedaṃ te 'rghyam ity appūrvam //
ĀśvGS, 4, 7, 18.1 uddhṛtya ghṛtāktam annam anujñāpayaty agnau kariṣye karavai karavāṇīti //
ĀśvGS, 4, 7, 21.1 abhyanujñāyāṃ pāṇiṣv eva //
ĀśvGS, 4, 7, 28.1 abhimate 'numate bhuktavatsv anācānteṣu piṇḍān nidadhyāt //
ĀśvGS, 4, 7, 31.1 astu svadheti //
ĀśvGS, 4, 8, 2.0 śaradi vasante vārdrayā //
ĀśvGS, 4, 8, 10.0 taṃ vardhayet sampannadantam ṛṣabhaṃ //
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
ĀśvGS, 4, 8, 18.0 pātryā palāśena vapāṃ juhuyād iti vijñāyate //
ĀśvGS, 4, 8, 20.0 ṣaḍbhir vottaraiḥ //
ĀśvGS, 4, 8, 21.0 rudrāya svāheti //
ĀśvGS, 4, 8, 27.0 uttarato 'gner darbhavītāsu kuśasūnāsu śoṇitaṃ ninayecchvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti //
ĀśvGS, 4, 8, 28.0 athodaṅāvṛtya śvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti sarpebhyo yat tatra asṛg ūvadhyaṃ vāvasrutaṃ bhavati taddharanti sarpāḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 20.1 āvartayed dravyānvayāḥ saṃskārāḥ //
ĀśvŚS, 4, 2, 4.1 vaiśvānara ādityāḥ sarasvaty aditir //
ĀśvŚS, 4, 2, 5.1 dhārayanta ādityāso jagat sthā iti dve ete bhuvadvadbhyo bhuvanapatibhyo //
ĀśvŚS, 4, 2, 17.1 ekā tisro dīkṣās tisra upasadaḥ sutyam ahar uttamam //
ĀśvŚS, 4, 4, 7.1 vasane aṃśuṣu //
ĀśvŚS, 4, 6, 3.8 ūrdhvā yasyā matir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svas tṛpā svar iti /
ĀśvŚS, 4, 7, 4.10 ubhā pibatam aśvineti ca ubhābhyām anavānam agne vīhīty anuvaṣaṭkāro gharmasya agne vīhīti /
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 4, 8, 14.1 ṣaḍ //
ĀśvŚS, 4, 8, 21.1 api sumandram //
ĀśvŚS, 4, 10, 1.2 athāsmabhyaṃ savitaḥ sarvatātā dive diva āsu bhūripaśva ity āsīnaḥ //
ĀśvŚS, 4, 10, 5.2 antaś ca prāgā aditir bhavāsi śyeno na yoniṃ sadanaṃ dhiyā kṛtam astabhnād dyām asuro viśvavedā iti paridadhyād uttarayā kṣemācāre //
ĀśvŚS, 4, 10, 9.1 prāpya havirdhāne gṛhapataye rājānaṃ pradāya havirdhāne agreṇāpareṇa vātivrajya dakṣiṇata āhavanīyasyopaviśet //
ĀśvŚS, 4, 11, 5.1 yadi devasūnāṃ havīṃṣy anvāyātayeyur agnir gṛhapatiḥ somo vanaspatiḥ savitā satyaprasavo bṛhaspatir vācaspatir indro jyeṣṭho mitraḥ satyo varuṇo dharmapatī rudraḥ paśumān paśupatir //
ĀśvŚS, 7, 1, 18.0 agniṣṭomāyaneṣu //
ĀśvŚS, 7, 2, 7.0 ekastotriyeṣv ahaḥsu yo 'nyo 'nantaraḥ so 'nurūpo na cet sarvo 'hargaṇaḥ ṣaḍaho //
ĀśvŚS, 7, 2, 15.0 anyatrāpi saṃnipāte na tṛcaṃ sūktaṃ vānantarhitam ekāsane dviḥ śaṃset //
ĀśvŚS, 7, 2, 16.0 mahāvālabhidaṃ cet śaṃsed ūrdhvam anurūpebhya ārambhaṇīyābhyo nābhākāṃs tṛcān āvaperan gāyatrīkāram //
ĀśvŚS, 7, 2, 17.0 sa kṣapaḥ pariṣvaja iti maitrāvaruṇo yaḥ kakubho nidhāraya iti pūrvīṣ ṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyaṃ bharāṇām ity acchāvākaḥ //
ĀśvŚS, 7, 3, 10.0 rathantaraṃ //
ĀśvŚS, 7, 4, 15.1 ukthyo //
ĀśvŚS, 7, 5, 12.1 ekālpīyasīr //
ĀśvŚS, 7, 5, 13.1 ekāheṣv ekabhūyasīr //
ĀśvŚS, 9, 1, 5.2 abhiplavāho //
ĀśvŚS, 9, 3, 6.0 aharviparyayaṃ pakṣaviparyayaṃ //
ĀśvŚS, 9, 5, 3.0 ādhipatyakāmo brahmavarcasakāmo bṛhaspatisavena yajeta //
ĀśvŚS, 9, 5, 8.0 ekādaśaikādaśa sahasrāṇi //
ĀśvŚS, 9, 5, 9.0 śatāni //
ĀśvŚS, 9, 5, 12.0 sadyaskriyānukriyā parikriyā svargakāmaḥ //
ĀśvŚS, 9, 5, 13.0 ekatrikeṇa tryekeṇa vānnādyakāmaḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 6, 5.0 svair //
ĀśvŚS, 9, 7, 8.0 vāghātako vā //
ĀśvŚS, 9, 7, 8.0 vāghātako //
ĀśvŚS, 9, 7, 22.0 pāpyā kīrtyā pihito mahārogeṇa yo vā alaṃprajananaḥ prajāṃ na vindeta so 'gniṣṭutā yajeta //
ĀśvŚS, 9, 7, 24.0 vicāri //
ĀśvŚS, 9, 7, 25.0 api sarveṣu devatāśabdeṣv agnim eva abhisaṃnayet //
ĀśvŚS, 9, 7, 28.0 bhūtikāmo grāmakāmo vā prajākāmo vopahavyena yajeta //
ĀśvŚS, 9, 7, 28.0 bhūtikāmo vā grāmakāmo prajākāmo vopahavyena yajeta //
ĀśvŚS, 9, 7, 28.0 bhūtikāmo vā grāmakāmo vā prajākāmo vopahavyena yajeta //
ĀśvŚS, 9, 9, 3.1 saptadaśāpavargo //
ĀśvŚS, 9, 9, 8.2 devasya savituḥ save svargān arvanto jayataḥ svargān arvato jayatīti //
ĀśvŚS, 9, 9, 16.1 pūrvān gaṇaśo 'bhyasyet //
ĀśvŚS, 9, 10, 5.1 ahīnasūktāni //
ĀśvŚS, 9, 11, 1.0 yasya paśavo nopadharerann anyān abhijanān ninītseta so 'ptoryāmeṇa yajeta //
ĀśvŚS, 9, 11, 6.0 bṛhadvairājābhyāṃ vaivam eva //
ĀśvŚS, 9, 11, 8.0 śyaitavairūpe //
ĀśvŚS, 9, 11, 18.0 uta no 'dhiyogo agnā iti vānurūpasyottamā //
ĀśvŚS, 9, 11, 21.0 tad vo gāya sute sacā stotram indrāya gāyata tyam u vaḥ satrāsāhaṃ satrā te anu kṛṣṭaya iti stotriyānurūpāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 11.1 sa āhavanīyāgāre vaitāṃ rātrīṃ śayīta /
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
ŚBM, 1, 1, 1, 15.2 hotā vādhvaryurvā brahmā vāgnīdhro vā svayaṃ vā yajamāno nābhyāpayati tadevāsyaitena sarvam āptam bhavati //
ŚBM, 1, 1, 1, 15.2 hotā vādhvaryurvā brahmā vāgnīdhro vā svayaṃ vā yajamāno nābhyāpayati tadevāsyaitena sarvam āptam bhavati //
ŚBM, 1, 1, 1, 15.2 hotā vādhvaryurvā brahmā vāgnīdhro vā svayaṃ vā yajamāno nābhyāpayati tadevāsyaitena sarvam āptam bhavati //
ŚBM, 1, 1, 1, 15.2 hotā vādhvaryurvā brahmā vāgnīdhro svayaṃ vā yajamāno nābhyāpayati tadevāsyaitena sarvam āptam bhavati //
ŚBM, 1, 1, 1, 15.2 hotā vādhvaryurvā brahmā vāgnīdhro vā svayaṃ yajamāno nābhyāpayati tadevāsyaitena sarvam āptam bhavati //
ŚBM, 1, 1, 2, 2.2 vāgvai yajño 'vikṣubdho yajñaṃ tanavā ity atha pratapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 3, 12.2 daivyāya karmaṇe śundhadhvaṃ devayajyāyā iti daivyāya hi karmaṇe śundhati devayajyāyai yadvo 'śuddhāḥ parājaghnur idaṃ vastacchundhāmīti tad yad evaiṣām atrāśuddhastakṣā vānyo vāmedhyaḥ kaścit parāhanti tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ vastacchundhāmīti //
ŚBM, 1, 1, 4, 2.2 tānyṛcāṃ ca sāmnāṃ ca rūpaṃ yāni śuklāni tāni sāmnāṃ rūpaṃ yāni kṛṣṇāni tānyṛcāṃ yadi vetarathā yānyeva kṛṣṇāni tāni sāmnāṃ rūpaṃ yāni śuklāni tānyṛcāṃ yānyeva babhrūṇīva harīṇi tāni yajuṣāṃ rūpam //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 9.2 tatro vaiṣṇāvīm ṛcaṃ yajurvā japed yajño vai viṣṇustad yajñam punarārabhate tasyo haiṣā prāyaścittir devavītaye tvā gṛhṇāmīti devānavadityu hi havirgṛhyate //
ŚBM, 1, 1, 4, 9.2 tatro vaiṣṇāvīm ṛcaṃ vā yajurvā japed yajño vai viṣṇustad yajñam punarārabhate tasyo haiṣā prāyaścittir devavītaye tvā gṛhṇāmīti devānavadityu hi havirgṛhyate //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 2, 11.2 sakṛdvā trirvā tad yad evāsyātrāvaghnanto vā piṃṣanto vā kṣiṇvanti vā vi vā vṛhanti śāntir āpas tad adbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmādadbhirabhimṛśati //
ŚBM, 1, 2, 2, 11.2 sakṛdvā trirvā tad yad evāsyātrāvaghnanto vā piṃṣanto vā kṣiṇvanti vā vi vā vṛhanti śāntir āpas tad adbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmādadbhirabhimṛśati //
ŚBM, 1, 2, 2, 11.2 sakṛdvā trirvā tad yad evāsyātrāvaghnanto piṃṣanto vā kṣiṇvanti vā vi vā vṛhanti śāntir āpas tad adbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmādadbhirabhimṛśati //
ŚBM, 1, 2, 2, 11.2 sakṛdvā trirvā tad yad evāsyātrāvaghnanto vā piṃṣanto kṣiṇvanti vā vi vā vṛhanti śāntir āpas tad adbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmādadbhirabhimṛśati //
ŚBM, 1, 2, 2, 11.2 sakṛdvā trirvā tad yad evāsyātrāvaghnanto vā piṃṣanto vā kṣiṇvanti vi vā vṛhanti śāntir āpas tad adbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmādadbhirabhimṛśati //
ŚBM, 1, 2, 2, 11.2 sakṛdvā trirvā tad yad evāsyātrāvaghnanto vā piṃṣanto vā kṣiṇvanti vā vi vṛhanti śāntir āpas tad adbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmādadbhirabhimṛśati //
ŚBM, 1, 2, 2, 12.2 agniṣ ṭe tvacam mā hiṃsīd ityagninā enametad abhitapsyan bhavaty eṣa te tvacam mā hiṃsīd ityevaitadāha //
ŚBM, 1, 2, 2, 17.2 atameruryajño 'tameruryajamānasya prajā bhūyāditi ned etad anu yajño yajamāno vā tāmyād yadidam abhivāsayāmīti tasmād evam abhivāsayati //
ŚBM, 1, 2, 2, 17.2 atameruryajño 'tameruryajamānasya prajā bhūyāditi ned etad anu yajño vā yajamāno tāmyād yadidam abhivāsayāmīti tasmād evam abhivāsayati //
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti vā na tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 1, 2, 5, 12.2 triruttaraṃ tat ṣaṭkṛtvaḥ ṣaḍvā ṛtavaḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 3, 1, 4.2 tam pratapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 2.2 prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkāras tasmādapigṛhya nāsike na hiṃkartuṃ śaknoti vācā ṛcamanvāha vākca vai prāṇaśca mithunaṃ tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 5, 13.2 retaś carman yasminvā babhrus taddha sma pṛcchanty atreva tyād iti tato 'triḥ saṃbabhūva tasmād apyātreyyā yoṣitainasvy etasyai hi yoṣāyai vāco devatāyā ete sambhūtāḥ //
ŚBM, 1, 4, 5, 13.2 retaś carman vā yasminvā babhrus taddha sma pṛcchanty atreva tyād iti tato 'triḥ saṃbabhūva tasmād apyātreyyā yoṣitainasvy etasyai hi yoṣāyai vāco devatāyā ete sambhūtāḥ //
ŚBM, 1, 5, 1, 2.2 sa yad vānārabhya yajñamadhvaryurāśrāvayedvepano vā ha syādanyāṃ vārttimārchet //
ŚBM, 1, 5, 1, 2.2 sa yad vānārabhya yajñamadhvaryurāśrāvayedvepano ha syādanyāṃ vārttimārchet //
ŚBM, 1, 5, 1, 2.2 sa yad vānārabhya yajñamadhvaryurāśrāvayedvepano vā ha syādanyāṃ vārttimārchet //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 3, 15.2 ajāmitāyai jāmi ha kuryād yad vyantu vyantviti vaiva yajed vetu vetviti vā vyantviti vai yoṣā vetviti vṛṣā mithunamevaitatprajananaṃ kriyate tasmādvyantu vetviti yajati //
ŚBM, 1, 5, 3, 15.2 ajāmitāyai jāmi ha kuryād yad vyantu vyantviti vaiva yajed vetu vetviti vyantviti vai yoṣā vetviti vṛṣā mithunamevaitatprajananaṃ kriyate tasmādvyantu vetviti yajati //
ŚBM, 1, 8, 1, 8.2 manorduhitety āvayorbrūṣveti neti hovāca ya eva mām ajījanata tasyaivāhamasmīti tasyām apitvam īṣāte tadvā jajñau tadvā na jajñāvati tveveyāya sā manumājagāma //
ŚBM, 1, 8, 1, 8.2 manorduhitety āvayorbrūṣveti neti hovāca ya eva mām ajījanata tasyaivāhamasmīti tasyām apitvam īṣāte tadvā jajñau tadvā na jajñāvati tveveyāya sā manumājagāma //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 2, 1, 1, 2.2 tad yad evāsyai pṛthivyā abhiṣṭhitaṃ vābhiṣṭhyūtaṃ vā tad evāsyā etad uddhanti /
ŚBM, 2, 1, 1, 2.2 tad yad evāsyai pṛthivyā abhiṣṭhitaṃ vābhiṣṭhyūtaṃ tad evāsyā etad uddhanti /
ŚBM, 2, 1, 4, 6.3 na hi tad avakalpate yasminn agnāv ṛcā sāmnā vā yajuṣā vā samidhaṃ vābhyādadhyād āhutiṃ vā juhuyād yat taṃ dakṣiṇā vā hareyur anu vā gamayeyuḥ /
ŚBM, 2, 1, 4, 6.3 na hi tad avakalpate yasminn agnāv ṛcā vā sāmnā yajuṣā vā samidhaṃ vābhyādadhyād āhutiṃ vā juhuyād yat taṃ dakṣiṇā vā hareyur anu vā gamayeyuḥ /
ŚBM, 2, 1, 4, 6.3 na hi tad avakalpate yasminn agnāv ṛcā vā sāmnā vā yajuṣā samidhaṃ vābhyādadhyād āhutiṃ vā juhuyād yat taṃ dakṣiṇā vā hareyur anu vā gamayeyuḥ /
ŚBM, 2, 1, 4, 6.3 na hi tad avakalpate yasminn agnāv ṛcā vā sāmnā vā yajuṣā vā samidhaṃ vābhyādadhyād āhutiṃ vā juhuyād yat taṃ dakṣiṇā vā hareyur anu vā gamayeyuḥ /
ŚBM, 2, 1, 4, 6.3 na hi tad avakalpate yasminn agnāv ṛcā vā sāmnā vā yajuṣā vā samidhaṃ vābhyādadhyād āhutiṃ juhuyād yat taṃ dakṣiṇā vā hareyur anu vā gamayeyuḥ /
ŚBM, 2, 1, 4, 6.3 na hi tad avakalpate yasminn agnāv ṛcā vā sāmnā vā yajuṣā vā samidhaṃ vābhyādadhyād āhutiṃ vā juhuyād yat taṃ dakṣiṇā hareyur anu vā gamayeyuḥ /
ŚBM, 2, 1, 4, 6.3 na hi tad avakalpate yasminn agnāv ṛcā vā sāmnā vā yajuṣā vā samidhaṃ vābhyādadhyād āhutiṃ vā juhuyād yat taṃ dakṣiṇā vā hareyur anu gamayeyuḥ /
ŚBM, 2, 1, 4, 6.4 dakṣiṇā hy enaṃ haranty anvāhāryapacano bhaviṣyatīty anu vā gamayanti //
ŚBM, 2, 1, 4, 6.4 dakṣiṇā vā hy enaṃ haranty anvāhāryapacano bhaviṣyatīty anu gamayanti //
ŚBM, 2, 1, 4, 29.2 yad evāsyātra saṃbhārair nakṣatrair vartubhir vādhānena vānāptam bhavati tad evāsyaitena sarvam āptaṃ bhavati /
ŚBM, 2, 1, 4, 29.2 yad evāsyātra saṃbhārair vā nakṣatrair vartubhir vādhānena vānāptam bhavati tad evāsyaitena sarvam āptaṃ bhavati /
ŚBM, 2, 1, 4, 29.2 yad evāsyātra saṃbhārair vā nakṣatrair vartubhir vādhānena vānāptam bhavati tad evāsyaitena sarvam āptaṃ bhavati /
ŚBM, 2, 1, 4, 29.2 yad evāsyātra saṃbhārair vā nakṣatrair vartubhir vādhānena vānāptam bhavati tad evāsyaitena sarvam āptaṃ bhavati /
ŚBM, 2, 2, 1, 1.4 yathā kumārāya jātāya vatsāya vā stanam apidadhyād evam asmā etad annādyam apidadhāti //
ŚBM, 2, 2, 1, 1.4 yathā kumārāya vā jātāya vatsāya stanam apidadhyād evam asmā etad annādyam apidadhāti //
ŚBM, 2, 2, 1, 2.2 śaśvaddha vā adhvaryuṃ yajamānaṃ vā pradahet tau hy asya nediṣṭhaṃ carato yad asminn etām āhutiṃ na juhuyāt /
ŚBM, 2, 2, 1, 2.2 śaśvaddha vā adhvaryuṃ vā yajamānaṃ pradahet tau hy asya nediṣṭhaṃ carato yad asminn etām āhutiṃ na juhuyāt /
ŚBM, 2, 2, 1, 10.3 atha yāvan na jāyate mātur vaiva tāvat prāṇam anu prāṇiti /
ŚBM, 2, 2, 1, 10.4 yathā taj jāta evāsminn etat prāṇaṃ dadhāti //
ŚBM, 2, 2, 3, 2.1 agnau ha vai devāḥ sarvāṇi rūpāṇi nidadhire yāni ca grāmyāṇi yāni cāraṇyāni vijayaṃ vopapraiṣyantaḥ kāmacārasya vā kāmāyāyaṃ no gopiṣṭho gopāyad iti vā //
ŚBM, 2, 2, 3, 2.1 agnau ha vai devāḥ sarvāṇi rūpāṇi nidadhire yāni ca grāmyāṇi yāni cāraṇyāni vijayaṃ vopapraiṣyantaḥ kāmacārasya kāmāyāyaṃ no gopiṣṭho gopāyad iti vā //
ŚBM, 2, 2, 3, 2.1 agnau ha vai devāḥ sarvāṇi rūpāṇi nidadhire yāni ca grāmyāṇi yāni cāraṇyāni vijayaṃ vopapraiṣyantaḥ kāmacārasya vā kāmāyāyaṃ no gopiṣṭho gopāyad iti //
ŚBM, 2, 2, 3, 3.4 teṣāṃ heyasevāsa kim iha kartavyaṃ keha prajñeti //
ŚBM, 2, 2, 3, 16.2 yad vai jñātaye sakhye vā niṣkevalyaṃ cikīrṣati tira ivaitena bobhavat /
ŚBM, 2, 2, 3, 16.2 yad vai jñātaye vā sakhye niṣkevalyaṃ cikīrṣati tira ivaitena bobhavat /
ŚBM, 2, 2, 3, 27.1 dvādaśa trayodaśa vākṣarāṇi bhavanti /
ŚBM, 2, 2, 3, 27.1 dvādaśa vā trayodaśa vākṣarāṇi bhavanti /
ŚBM, 2, 2, 3, 27.2 dvādaśa vai trayodaśa vā saṃvatsarasya māsāḥ /
ŚBM, 2, 2, 3, 27.2 dvādaśa vā vai trayodaśa saṃvatsarasya māsāḥ /
ŚBM, 2, 2, 3, 28.5 anaḍvān /
ŚBM, 2, 2, 4, 4.8 tatra viveda ghṛtāhutiṃ vaiva payaāhutiṃ vā /
ŚBM, 2, 2, 4, 4.8 tatra viveda ghṛtāhutiṃ vaiva payaāhutiṃ /
ŚBM, 2, 2, 4, 5.7 tatrāparām āhutiṃ viveda ghṛtāhutiṃ vaiva payaāhutiṃ vā /
ŚBM, 2, 2, 4, 5.7 tatrāparām āhutiṃ viveda ghṛtāhutiṃ vaiva payaāhutiṃ /
ŚBM, 2, 2, 4, 8.3 tad yathā pitur mātur vā jāyetaivam eṣo 'gner adhijāyate /
ŚBM, 2, 2, 4, 8.3 tad yathā pitur vā mātur jāyetaivam eṣo 'gner adhijāyate /
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 3, 1, 1, 6.1 tacchālo vimitaṃ vā prācīnavaṃśam minvanti /
ŚBM, 3, 1, 1, 6.1 tacchālo vā vimitaṃ prācīnavaṃśam minvanti /
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 1, 9.1 tanna sarva ivābhiprapadyeta brāhmaṇo vaiva rājanyo vā vaiśyo vā te hi yajñiyāḥ //
ŚBM, 3, 1, 1, 9.1 tanna sarva ivābhiprapadyeta brāhmaṇo vaiva rājanyo vaiśyo vā te hi yajñiyāḥ //
ŚBM, 3, 1, 1, 9.1 tanna sarva ivābhiprapadyeta brāhmaṇo vaiva rājanyo vā vaiśyo te hi yajñiyāḥ //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 1, 12.1 yadvāha /
ŚBM, 3, 1, 2, 1.2 purā keśaśmaśrorvapanādyatkāmayeta tadaśnīyādyadvā saṃpadyeta vrataṃ hyevāsyāto 'śanam bhavati yady u nāśiśiṣed api kāmaṃ nāśnīyāt //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 3, 2, 1, 9.2 atha yadagra eva madhya upaviśedya enaṃ tatrānuṣṭhyā hared drapsyati pra vā patiṣyatīti tathā haiva syāt tasmājjaghanārdha ivaivāgra āsīta //
ŚBM, 3, 2, 1, 9.2 atha yadagra eva madhya upaviśedya enaṃ tatrānuṣṭhyā hared drapsyati vā pra patiṣyatīti tathā haiva syāt tasmājjaghanārdha ivaivāgra āsīta //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 37.2 ṛcaṃ yajurvā sāma vābhivyāharaty abhisthiram abhisthiram evaitad yajñamārabhate tasmād amutraivāṅgulīrnyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 37.2 ṛcaṃ vā yajurvā sāma vābhivyāharaty abhisthiram abhisthiram evaitad yajñamārabhate tasmād amutraivāṅgulīrnyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 37.2 ṛcaṃ vā yajurvā sāma vābhivyāharaty abhisthiram abhisthiram evaitad yajñamārabhate tasmād amutraivāṅgulīrnyaced amutra vācaṃ yacchet //
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 7.2 ardhā yāvatyo vā tābhirenaṃ yajamānaśca śīrṣato 'gre 'nuṣiñcatas tat prāṇāṃścaivāsmiṃs tat tau dhattastaccainamataḥ samīrayataḥ //
ŚBM, 3, 8, 2, 7.2 ardhā vā yāvatyo tābhirenaṃ yajamānaśca śīrṣato 'gre 'nuṣiñcatas tat prāṇāṃścaivāsmiṃs tat tau dhattastaccainamataḥ samīrayataḥ //
ŚBM, 3, 8, 3, 6.2 śṛtaṃ vai devānāṃ havir nāśṛtaṃ śamitā vai tadveda yadi śṛtaṃ bhavaty aśṛtaṃ vā //
ŚBM, 3, 8, 3, 6.2 śṛtaṃ vai devānāṃ havir nāśṛtaṃ śamitā vai tadveda yadi śṛtaṃ vā bhavaty aśṛtaṃ //
ŚBM, 3, 8, 3, 24.1 atha pārśvena vāsinā vā prayauti /
ŚBM, 3, 8, 3, 24.1 atha pārśvena vāsinā prayauti /
ŚBM, 4, 1, 3, 2.2 na vai hataṃ vṛtraṃ vidma na jīvaṃ hanta na eko vettu yadi hato vṛtro jīvati veti //
ŚBM, 4, 1, 3, 2.2 na vai hataṃ vṛtraṃ vidma na jīvaṃ hanta na eko vettu yadi hato vā vṛtro jīvati veti //
ŚBM, 4, 1, 3, 3.2 ayaṃ vai vāyuryo 'yam pavate vāyo tvamidaṃ viddhi yadi hato vṛtro jīvati vā tvaṃ vai na āśiṣṭo 'si yadi jīviṣyati tvameva kṣipram punarāgamiṣyasīti //
ŚBM, 4, 1, 3, 3.2 ayaṃ vai vāyuryo 'yam pavate vāyo tvamidaṃ viddhi yadi hato vā vṛtro jīvati tvaṃ vai na āśiṣṭo 'si yadi jīviṣyati tvameva kṣipram punarāgamiṣyasīti //
ŚBM, 4, 5, 1, 11.1 sa yaḥ sahasraṃ bhūyo vā dadyāt sa enāḥ sarvā ālabheta /
ŚBM, 4, 5, 1, 11.1 sa yaḥ sahasraṃ vā bhūyo dadyāt sa enāḥ sarvā ālabheta /
ŚBM, 4, 5, 1, 11.2 sarvaṃ vai tasyāptaṃ bhavati sarvaṃ jitaṃ yaḥ sahasraṃ bhūyo vā dadāti /
ŚBM, 4, 5, 1, 11.2 sarvaṃ vai tasyāptaṃ bhavati sarvaṃ jitaṃ yaḥ sahasraṃ vā bhūyo dadāti /
ŚBM, 4, 5, 1, 12.1 atho ye dīrghasattram āsīran saṃvatsaraṃ bhūyo vā ta enāḥ sarvā ālabheran /
ŚBM, 4, 5, 1, 12.1 atho ye dīrghasattram āsīran saṃvatsaraṃ vā bhūyo ta enāḥ sarvā ālabheran /
ŚBM, 4, 5, 1, 12.2 sarvaṃ vai teṣām āptam bhavati sarvaṃ jitaṃ ye dīrghasattram āsate saṃvatsaraṃ bhūyo vā /
ŚBM, 4, 5, 1, 12.2 sarvaṃ vai teṣām āptam bhavati sarvaṃ jitaṃ ye dīrghasattram āsate saṃvatsaraṃ vā bhūyo /
ŚBM, 4, 5, 1, 15.4 tasmāddhiraṇyaṃ dakṣiṇānaḍvān /
ŚBM, 4, 5, 3, 8.1 mādhyandine vainaṃ savane gṛhṇīyāt /
ŚBM, 4, 5, 3, 10.1 anayā yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā athā na indra somapā girām upaśrutiṃ cara upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 4, 7.1 mādhyandine vainānt savane gṛhṇīyād ukthyaṃ gṛhītvopākariṣyan vā pūtabhṛtaḥ /
ŚBM, 4, 5, 4, 7.1 mādhyandine vainānt savane gṛhṇīyād ukthyaṃ gṛhītvopākariṣyan pūtabhṛtaḥ /
ŚBM, 4, 5, 6, 3.5 vaiśvadevau ambhṛṇau /
ŚBM, 4, 5, 6, 5.2 yo nv eva jñātas tam avakāśayed yo vāsya priyaḥ syād yo vānūcānaḥ /
ŚBM, 4, 5, 6, 5.2 yo nv eva jñātas tam avakāśayed yo vāsya priyaḥ syād yo vānūcānaḥ /
ŚBM, 4, 5, 7, 4.2 sa yasyām evainaṃ velāyām purā pinvayanti tad vaivainām udīcīṃ sthāpayed agreṇa vā śālām prācīm //
ŚBM, 4, 5, 7, 4.2 sa yasyām evainaṃ velāyām purā pinvayanti tad vaivainām udīcīṃ sthāpayed agreṇa śālām prācīm //
ŚBM, 4, 5, 8, 4.5 uttame vainām ahan nayet /
ŚBM, 4, 5, 8, 10.2 vocer iti /
ŚBM, 4, 5, 8, 13.1 dvau vonnetārau kurvīta /
ŚBM, 4, 5, 8, 15.1 atha yadi rathaṃ yuktaṃ dāsyant syāt yad vā vaśāyai vā vapāyāṃ hutāyāṃ dadyād udavasānīyāyāṃ veṣṭau //
ŚBM, 4, 5, 8, 15.1 atha yadi rathaṃ vā yuktaṃ dāsyant syāt yad vaśāyai vā vapāyāṃ hutāyāṃ dadyād udavasānīyāyāṃ veṣṭau //
ŚBM, 4, 5, 8, 15.1 atha yadi rathaṃ vā yuktaṃ dāsyant syāt yad vā vaśāyai vapāyāṃ hutāyāṃ dadyād udavasānīyāyāṃ veṣṭau //
ŚBM, 4, 5, 8, 15.1 atha yadi rathaṃ vā yuktaṃ dāsyant syāt yad vā vaśāyai vā vapāyāṃ hutāyāṃ dadyād udavasānīyāyāṃ veṣṭau //
ŚBM, 4, 5, 10, 7.3 sa yady anulabheran prasṛtamātraṃ vāñjalimātraṃ vā tad anyair ekadhanair abhyunnīya yathāprabhāvam pracareyuḥ /
ŚBM, 4, 5, 10, 7.3 sa yady anulabheran prasṛtamātraṃ vāñjalimātraṃ tad anyair ekadhanair abhyunnīya yathāprabhāvam pracareyuḥ /
ŚBM, 4, 6, 1, 6.3 sa yad evātra kṣaṇute vi vā liśate 'mṛtam āyur hiraṇyaṃ tad amṛtam āyur ātman dhatte //
ŚBM, 4, 6, 1, 6.3 sa yad evātra kṣaṇute vā vi liśate 'mṛtam āyur hiraṇyaṃ tad amṛtam āyur ātman dhatte //
ŚBM, 4, 6, 1, 8.3 sa yad evātra kṣaṇute vi vā liśate 'mṛtam āyur hiraṇyaṃ tad amṛtam āyur ātman dhatte //
ŚBM, 4, 6, 1, 8.3 sa yad evātra kṣaṇute vā vi liśate 'mṛtam āyur hiraṇyaṃ tad amṛtam āyur ātman dhatte //
ŚBM, 4, 6, 1, 10.4 na anyasyai kasyai cana devatāyai sakṛd abhiṣuṇoti /
ŚBM, 4, 6, 1, 14.3 yo nv eva jñātas tasya grahītavyo yo vāsya priyaḥ syād yo vānūcāno 'nūktenainam prāpnuyāt //
ŚBM, 4, 6, 1, 14.3 yo nv eva jñātas tasya grahītavyo yo vāsya priyaḥ syād yo vānūcāno 'nūktenainam prāpnuyāt //
ŚBM, 4, 6, 5, 5.3 sa udyantaṃ vādityam upatiṣṭhate 'staṃ yantaṃ vā /
ŚBM, 4, 6, 5, 5.3 sa udyantaṃ vādityam upatiṣṭhate 'staṃ yantaṃ /
ŚBM, 4, 6, 5, 5.4 graho 'sy amum anayārtyā gṛhāṇāsāv ado mā prāpad iti yaṃ dviṣyād asāv asmai kāmo mā samardhīti /
ŚBM, 4, 6, 8, 13.7 svayaṃ vaiva samārohayante /
ŚBM, 4, 6, 8, 15.7 svayaṃ vaiva samārohayante /
ŚBM, 4, 6, 9, 7.4 athetare visṛjyante samiddhārā svādhyāyaṃ vā /
ŚBM, 4, 6, 9, 7.4 athetare visṛjyante samiddhārā vā svādhyāyaṃ /
ŚBM, 4, 6, 9, 11.3 uttaraveder vottarāyāṃ śroṇau /
ŚBM, 4, 6, 9, 23.6 yady u anekakāmāḥ syur lokakāmā prajākāmā vā paśukāmā vā //
ŚBM, 4, 6, 9, 23.6 yady u anekakāmāḥ syur lokakāmā vā prajākāmā paśukāmā vā //
ŚBM, 4, 6, 9, 23.6 yady u anekakāmāḥ syur lokakāmā vā prajākāmā vā paśukāmā //
ŚBM, 4, 6, 9, 25.1 atha gṛhapatiḥ subrahmaṇyām āhvayati yaṃ gṛhapatir brūyāt /
ŚBM, 4, 6, 9, 25.3 gṛhapatis tv eva subrahmaṇyām āhvayed yam gṛhapatir brūyāt /
ŚBM, 5, 1, 4, 5.2 snapanāyābhyavanīyamānānt snapitān vodānītān adbhyo ha vā agre 'śvaḥ saṃbabhūva so 'dbhyaḥ sambhavann asarvaḥ samabhavad asarvo hi vai samabhavat tasmānna sarvaiḥ padbhiḥ pratitiṣṭhaty ekaikameva pādam udacya tiṣṭhati tad yad evāsyātrāpsv ahīyata tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād aśvān adbhir abhyukṣati snapanāyābhyavanīyamānānt snapitān vodānītān //
ŚBM, 5, 1, 4, 5.2 snapanāyābhyavanīyamānānt snapitān vodānītān adbhyo ha vā agre 'śvaḥ saṃbabhūva so 'dbhyaḥ sambhavann asarvaḥ samabhavad asarvo hi vai samabhavat tasmānna sarvaiḥ padbhiḥ pratitiṣṭhaty ekaikameva pādam udacya tiṣṭhati tad yad evāsyātrāpsv ahīyata tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād aśvān adbhir abhyukṣati snapanāyābhyavanīyamānānt snapitān vodānītān //
ŚBM, 5, 1, 4, 8.2 vāto mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 5, 17.2 antevāsī brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 18.2 juhoti vānu vā mantrayate yadi juhoti yady anumantrayate samāna eva bandhuḥ //
ŚBM, 5, 1, 5, 18.2 juhoti vānu mantrayate yadi juhoti yady anumantrayate samāna eva bandhuḥ //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 1, 5, 21.2 juhoti vānu mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 1, 1.2 āhavanīyam abhyaiti sa etā dvādaśāptīrjuhoti vācayati vā yadi juhoti yadi vācayati samāna eva bandhuḥ //
ŚBM, 5, 2, 1, 1.2 āhavanīyam abhyaiti sa etā dvādaśāptīrjuhoti vā vācayati yadi juhoti yadi vācayati samāna eva bandhuḥ //
ŚBM, 5, 2, 1, 3.2 juhoti vācayati vā yadi juhoti yadi vācayati samāna eva bandhuḥ //
ŚBM, 5, 2, 1, 3.2 juhoti vā vācayati yadi juhoti yadi vācayati samāna eva bandhuḥ //
ŚBM, 5, 2, 1, 5.2 aṣṭākṣarā vai gāyatrī gāyatram agneś chando devalokam evaitenojjayati saptadaśabhir vāsobhir yūpo veṣṭito vigrathito vā bhavati saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 1, 5.2 aṣṭākṣarā vai gāyatrī gāyatram agneś chando devalokam evaitenojjayati saptadaśabhir vāsobhir yūpo veṣṭito vā vigrathito bhavati saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 9.2 sa dakṣiṇata udaṅ rohed uttarato dakṣiṇā dakṣiṇatas tv evodaṅ rohet tathā hyudag bhavati //
ŚBM, 5, 2, 1, 21.2 tadupariṣṭād rukmaṃ nidadhāti tam abhyavarohatīmāṃ vaiva //
ŚBM, 5, 2, 2, 16.2 juhoti vācayati vā yadi juhoti yadi vācayati samāna eva bandhuḥ //
ŚBM, 5, 2, 2, 16.2 juhoti vā vācayati yadi juhoti yadi vācayati samāna eva bandhuḥ //
ŚBM, 5, 2, 3, 2.2 anumatyai havir aṣṭākapālam puroḍāśaṃ nirvapati sa ye jaghanena śamyām piṣyamāṇānām avaśīyante piṣṭāni taṇḍulā vā tānt sruve sārdhaṃ saṃvapaty anvāhāryapacanād ulmukam ādadate tena dakṣiṇā yanti sa yatra svakṛtaṃ veriṇaṃ vindati śvabhrapradaraṃ vā //
ŚBM, 5, 2, 3, 2.2 anumatyai havir aṣṭākapālam puroḍāśaṃ nirvapati sa ye jaghanena śamyām piṣyamāṇānām avaśīyante piṣṭāni vā taṇḍulā tānt sruve sārdhaṃ saṃvapaty anvāhāryapacanād ulmukam ādadate tena dakṣiṇā yanti sa yatra svakṛtaṃ veriṇaṃ vindati śvabhrapradaraṃ vā //
ŚBM, 5, 2, 3, 2.2 anumatyai havir aṣṭākapālam puroḍāśaṃ nirvapati sa ye jaghanena śamyām piṣyamāṇānām avaśīyante piṣṭāni vā taṇḍulā vā tānt sruve sārdhaṃ saṃvapaty anvāhāryapacanād ulmukam ādadate tena dakṣiṇā yanti sa yatra svakṛtaṃ veriṇaṃ vindati śvabhrapradaraṃ vā //
ŚBM, 5, 2, 3, 2.2 anumatyai havir aṣṭākapālam puroḍāśaṃ nirvapati sa ye jaghanena śamyām piṣyamāṇānām avaśīyante piṣṭāni vā taṇḍulā vā tānt sruve sārdhaṃ saṃvapaty anvāhāryapacanād ulmukam ādadate tena dakṣiṇā yanti sa yatra svakṛtaṃ veriṇaṃ vindati śvabhrapradaraṃ //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 15.1 sa pālāśe sruve vaikaṅkate vā /
ŚBM, 5, 2, 4, 15.1 sa pālāśe vā sruve vaikaṅkate /
ŚBM, 5, 2, 4, 15.2 apāmārgataṇḍulān ādatte 'nvāhāryapacanād ulmukam ādadate tena prāñco vodañco vā yanti tad agniṃ samādhāya juhoti //
ŚBM, 5, 2, 4, 15.2 apāmārgataṇḍulān ādatte 'nvāhāryapacanād ulmukam ādadate tena prāñco vodañco yanti tad agniṃ samādhāya juhoti //
ŚBM, 5, 2, 5, 1.2 aindrāvaiṣṇavaṃ caruṃ vaiṣṇavaṃ trikapālaṃ puroḍāśaṃ caruṃ vā tena triṣaṃyuktena yajate puruṣān etad devā upāyaṃs tatho evaiṣa etat puruṣān evopaiti //
ŚBM, 5, 2, 5, 1.2 aindrāvaiṣṇavaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ tena triṣaṃyuktena yajate puruṣān etad devā upāyaṃs tatho evaiṣa etat puruṣān evopaiti //
ŚBM, 5, 2, 5, 4.2 trikapālo puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 13.2 vaiśvānaraṃ dvādaśakapālam puroḍāśaṃ nirvapati vāruṇaṃ yavamayaṃ caruṃ tābhyām anūcīnāhaṃ veṣṭibhyāṃ yajate samānabarhirbhyāṃ vā //
ŚBM, 5, 2, 5, 13.2 vaiśvānaraṃ dvādaśakapālam puroḍāśaṃ nirvapati vāruṇaṃ yavamayaṃ caruṃ tābhyām anūcīnāhaṃ veṣṭibhyāṃ yajate samānabarhirbhyāṃ //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 5.2 yā svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram pātraṃ karoti varuṇyā vā eṣā yā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
ŚBM, 5, 3, 2, 5.2 yā svayampraśīrṇāśvatthī śākhā prācī vodīcī bhavati tasyai maitram pātraṃ karoti varuṇyā vā eṣā yā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
ŚBM, 5, 3, 3, 2.2 dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati plāśukānāṃ vrīhīṇāṃ savitā vai devānām prasavitā savitṛprasūtaḥ sūyā ity atha yatplāśukānāṃ vrīhīṇāṃ kṣipre mā prasuvāniti //
ŚBM, 5, 3, 3, 2.2 dvādaśakapālaṃ vāṣṭākapālaṃ puroḍāśaṃ nirvapati plāśukānāṃ vrīhīṇāṃ savitā vai devānām prasavitā savitṛprasūtaḥ sūyā ity atha yatplāśukānāṃ vrīhīṇāṃ kṣipre mā prasuvāniti //
ŚBM, 5, 3, 4, 4.2 caturgṛhītamājyaṃ gṛhītvāpo 'bhyavaiti tadyā ūrmī vyardataḥ paśau puruṣe vābhyavete tau gṛhṇāti //
ŚBM, 5, 3, 4, 4.2 caturgṛhītamājyaṃ gṛhītvāpo 'bhyavaiti tadyā ūrmī vyardataḥ paśau vā puruṣe vābhyavete tau gṛhṇāti //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 5, 26.2 tadetadabhyavaharanti tatsaloma kriyate sa eteṣāmevaikaṃ vāsasām paridhāyodaiti tāni vaśāyai vapāyāṃ hutāyāṃ dadyādudavasānīyāyāṃ veṣṭau //
ŚBM, 5, 3, 5, 26.2 tadetadabhyavaharanti tatsaloma kriyate sa eteṣāmevaikaṃ vāsasām paridhāyodaiti tāni vaśāyai vā vapāyāṃ hutāyāṃ dadyādudavasānīyāyāṃ veṣṭau //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 4, 1, 13.1 atha rukmaḥ śatavitṛṇṇo bhavati /
ŚBM, 5, 4, 1, 13.2 navavitṛṇṇo sa yadi śatavitṛṇṇaḥ śatāyurvā ayam puruṣaḥ śatatejāḥ śatavīryas tasmācchatavitṛṇṇo yady u navavitṛṇṇo naveme puruṣe prāṇās tasmānnavavitṛṇṇaḥ //
ŚBM, 5, 4, 2, 1.2 purastādbrāhmaṇo 'bhiṣiñcatyadhvaryurvā yo vāsya purohito bhavati paścāditare //
ŚBM, 5, 4, 2, 1.2 purastādbrāhmaṇo 'bhiṣiñcatyadhvaryurvā yo vāsya purohito bhavati paścāditare //
ŚBM, 5, 4, 3, 1.2 tasya śataṃ paraḥśatā vā gā uttareṇāhavanīyaṃ sthāpayati tadyadevaṃ karoti //
ŚBM, 5, 4, 3, 1.2 tasya śataṃ vā paraḥśatā gā uttareṇāhavanīyaṃ sthāpayati tadyadevaṃ karoti //
ŚBM, 5, 4, 3, 11.2 yadvai puruṣātparāgbhavati yaśo kiṃcidvā svaṃ haivāsya tat pratamām ivābhyapakrāmati tatsvādevaitadindriyaṃ vīryam punar ātman dhatte tasmātsvasya goṣūdyacchati //
ŚBM, 5, 4, 3, 11.2 yadvai puruṣātparāgbhavati yaśo vā kiṃcidvā svaṃ haivāsya tat pratamām ivābhyapakrāmati tatsvādevaitadindriyaṃ vīryam punar ātman dhatte tasmātsvasya goṣūdyacchati //
ŚBM, 5, 4, 3, 12.1 tasmai tāvanmātrīrvā bhūyasīrvā pratidadāti /
ŚBM, 5, 4, 3, 12.1 tasmai tāvanmātrīrvā bhūyasīrvā pratidadāti /
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 17.1 taṃ rājabhrātā sūtāya sthapataye vā prayacchati /
ŚBM, 5, 4, 4, 17.1 taṃ rājabhrātā sūtāya vā sthapataye prayacchati /
ŚBM, 5, 4, 4, 17.2 indrasya vajro 'si tena me radhyeti tena rājabhrātā sūtaṃ sthapatiṃ vātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 17.2 indrasya vajro 'si tena me radhyeti tena rājabhrātā sūtaṃ vā sthapatiṃ vātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 18.1 taṃ sūto sthapatirvā grāmaṇye prayacchati /
ŚBM, 5, 4, 4, 18.1 taṃ sūto vā sthapatirvā grāmaṇye prayacchati /
ŚBM, 5, 4, 4, 18.2 indrasya vajro 'si tena me radhyeti tena sūto sthapatirvā grāmaṇyamātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 18.2 indrasya vajro 'si tena me radhyeti tena sūto vā sthapatirvā grāmaṇyamātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 5, 6.2 sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ savitā vai devānām prasavitā savitṛprasūta eva tadvaruṇo 'nusamasarpat tatho evaiṣa etatsavitṛprasūta evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 6.2 sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ puroḍāśaṃ savitā vai devānām prasavitā savitṛprasūta eva tadvaruṇo 'nusamasarpat tatho evaiṣa etatsavitṛprasūta evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 16.2 āgneyamaṣṭākapālam puroḍāśaṃ saumyaṃ caruṃ vaiṣṇavaṃ trikapālaṃ puroḍāśaṃ caruṃ vā tena yatheṣṭyaivaṃ yajate //
ŚBM, 5, 4, 5, 16.2 āgneyamaṣṭākapālam puroḍāśaṃ saumyaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ tena yatheṣṭyaivaṃ yajate //
ŚBM, 5, 4, 5, 23.2 dvādaśa trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 23.2 dvādaśa vā trayodaśa dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 23.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 23.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa saṃvatsarasya māsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 5, 1, 1.2 tam pūrvārdha āsādayaty aindra ekādaśakapālaḥ puroḍāśo bhavati saumyo carustaṃ dakṣiṇārdha āsādayati vaiśvadevaścarurbhavati tam paścārdha āsādayati maitrāvaruṇī payasyā bhavati tāmuttarārdha āsādayati bārhaspatyaścarurbhavati tam madhya āsādayatyeṣa caruḥ pañcabilas tad yat pañca havīṃṣi bhavanti teṣām pañca bilāni tasmāccaruḥ pañcabilo nāma //
ŚBM, 5, 5, 1, 2.2 yad evainaṃ diśaḥ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainam etena niṣkrīṇāti sa yaddhaitena rājasūyayājī na yajetodvā ha mādyet pra vā patet tasmād vā etena rājasūyayājī yajate //
ŚBM, 5, 5, 1, 2.2 yad evainaṃ diśaḥ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainam etena niṣkrīṇāti sa yaddhaitena rājasūyayājī na yajetodvā ha mādyet pra patet tasmād vā etena rājasūyayājī yajate //
ŚBM, 5, 5, 1, 4.2 saumyena caruṇā yad evainaṃ dakṣiṇāṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmād evainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 2, 1.2 tadyatprayujāṃ havirbhiryajata ṛtūnvā etat suṣuvāṇo yuṅkte ta enamṛtavo yuktā vahanty ṛtūnvā prayuktānanucarati tasmātprayujāṃ havirbhiryajate //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 2, 5.2 ṛtavo vā asmānyuktā vahanty ṛtūnvā prayuktānanucarāma iti yadeṣāṃ rājāno rājasūyayājina āsustaddha sma tadabhyāhuḥ //
ŚBM, 5, 5, 2, 6.2 saumyaścaruḥ sāvitro dvādaśakapālo vāṣṭākapālo vā puroḍāśo bārhaspatyaś carustvāṣṭro daśakapālaḥ puroḍāśo vaiśvānaro dvādaśakapāla etāni ṣaṭ pūrvāṇi havīṃṣi bhavanti //
ŚBM, 5, 5, 2, 6.2 saumyaścaruḥ sāvitro dvādaśakapālo vāṣṭākapālo puroḍāśo bārhaspatyaś carustvāṣṭro daśakapālaḥ puroḍāśo vaiśvānaro dvādaśakapāla etāni ṣaṭ pūrvāṇi havīṃṣi bhavanti //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 4, 23.2 ekaṃ trīnvaikastveva grahītavya ekā hi purorug bhavaty ekānuvākyaikā yājyā tasmād eka eva grahītavyaḥ //
ŚBM, 5, 5, 4, 23.2 ekaṃ vā trīnvaikastveva grahītavya ekā hi purorug bhavaty ekānuvākyaikā yājyā tasmād eka eva grahītavyaḥ //
ŚBM, 5, 5, 4, 27.2 śatavitṛṇṇo bhavati navavitṛṇṇo vā sa yadi śatavitṛṇṇaḥ śatāyurvā ayam puruṣaḥ śatatejāḥ śatavīryas tasmācchatavitṛṇṇo yady u navavitṛṇṇo naveme puruṣe prāṇās tasmānnavavitṛṇṇaḥ //
ŚBM, 5, 5, 4, 27.2 śatavitṛṇṇo vā bhavati navavitṛṇṇo sa yadi śatavitṛṇṇaḥ śatāyurvā ayam puruṣaḥ śatatejāḥ śatavīryas tasmācchatavitṛṇṇo yady u navavitṛṇṇo naveme puruṣe prāṇās tasmānnavavitṛṇṇaḥ //
ŚBM, 5, 5, 4, 29.2 sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ vāruṇaṃ yavamayaṃ carum aindram ekādaśakapālam puroḍāśam //
ŚBM, 5, 5, 4, 29.2 sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ puroḍāśaṃ vāruṇaṃ yavamayaṃ carum aindram ekādaśakapālam puroḍāśam //
ŚBM, 5, 5, 4, 35.2 na vā eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 5, 12.1 atho yaḥ sahasraṃ bhūyo vā dadyāt /
ŚBM, 5, 5, 5, 12.1 atho yaḥ sahasraṃ vā bhūyo dadyāt /
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 5, 5, 5, 13.2 saṃvatsaraṃ bhūyo vā teṣāṃ hāpyudavasānīyā syāt sarvaṃ vai teṣām āptaṃ bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā bhūyo vā sarvameṣā tasmād u ha teṣāmapyudavasānīyā syāt //
ŚBM, 5, 5, 5, 13.2 saṃvatsaraṃ vā bhūyo teṣāṃ hāpyudavasānīyā syāt sarvaṃ vai teṣām āptaṃ bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā bhūyo vā sarvameṣā tasmād u ha teṣāmapyudavasānīyā syāt //
ŚBM, 5, 5, 5, 13.2 saṃvatsaraṃ vā bhūyo vā teṣāṃ hāpyudavasānīyā syāt sarvaṃ vai teṣām āptaṃ bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ bhūyo vā sarvameṣā tasmād u ha teṣāmapyudavasānīyā syāt //
ŚBM, 5, 5, 5, 13.2 saṃvatsaraṃ vā bhūyo vā teṣāṃ hāpyudavasānīyā syāt sarvaṃ vai teṣām āptaṃ bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā bhūyo sarvameṣā tasmād u ha teṣāmapyudavasānīyā syāt //
ŚBM, 5, 5, 5, 19.2 dvādaśa trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśa vā trayodaśa vā dakṣiṇā bhavanti //
ŚBM, 5, 5, 5, 19.2 dvādaśa vā trayodaśa dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśa vā trayodaśa vā dakṣiṇā bhavanti //
ŚBM, 5, 5, 5, 19.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśa vā trayodaśa vā dakṣiṇā bhavanti //
ŚBM, 5, 5, 5, 19.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa saṃvatsarasya māsāḥ saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśa vā trayodaśa vā dakṣiṇā bhavanti //
ŚBM, 5, 5, 5, 19.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśa trayodaśa vā dakṣiṇā bhavanti //
ŚBM, 5, 5, 5, 19.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśa vā trayodaśa dakṣiṇā bhavanti //
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte ramate //
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa niyutvatīyaḥ //
ŚBM, 6, 3, 1, 22.2 agnirdevebhya udakrāmat te devā abruvan paśurvā agniḥ paśubhir imamanvicchāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhir anvaicchant sa svāya rūpāyāvirabhavat tasmād u haitat paśuḥ svāya rūpāyāvirbhavati gaur gave 'śvo vāśvāya puruṣo vā puruṣāya //
ŚBM, 6, 3, 1, 22.2 agnirdevebhya udakrāmat te devā abruvan paśurvā agniḥ paśubhir imamanvicchāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhir anvaicchant sa svāya rūpāyāvirabhavat tasmād u haitat paśuḥ svāya rūpāyāvirbhavati gaur vā gave 'śvo vāśvāya puruṣo vā puruṣāya //
ŚBM, 6, 3, 1, 22.2 agnirdevebhya udakrāmat te devā abruvan paśurvā agniḥ paśubhir imamanvicchāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhir anvaicchant sa svāya rūpāyāvirabhavat tasmād u haitat paśuḥ svāya rūpāyāvirbhavati gaur vā gave 'śvo vāśvāya puruṣo puruṣāya //
ŚBM, 6, 3, 1, 33.2 prādeśamātraṃ hīdamabhi vāg vadaty aratnimātrī tveva bhavati bāhurvā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tadbhavati //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 5, 2, 10.2 ekaprādeśāṃ kuryādatha yadi pañca paśavaḥ syuḥ pañcaprādeśāṃ kuryādiṣumātrīṃ vīryaṃ vā iṣur vīryasaṃmitaiva tadbhavati pañcaprādeśā ha sma tveva pureṣurbhavati //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ tasmāttathā na kuryāt //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 12.2 akṣatriyasya vāpurohitasya vāsarvaṃ vai tad yad ekādaśāsarvaṃ tad yad akṣatriyo vāpurohito vā //
ŚBM, 6, 6, 3, 12.2 akṣatriyasya vāpurohitasya vāsarvaṃ vai tad yad ekādaśāsarvaṃ tad yad akṣatriyo vāpurohito vā //
ŚBM, 6, 6, 3, 12.2 akṣatriyasya vāpurohitasya vāsarvaṃ vai tad yad ekādaśāsarvaṃ tad yad akṣatriyo vāpurohito vā //
ŚBM, 6, 6, 3, 12.2 akṣatriyasya vāpurohitasya vāsarvaṃ vai tad yad ekādaśāsarvaṃ tad yad akṣatriyo vāpurohito //
ŚBM, 6, 6, 3, 13.1 dvādaśa kṣatriyasya purohitasya vā /
ŚBM, 6, 6, 3, 13.1 dvādaśa kṣatriyasya vā purohitasya /
ŚBM, 6, 6, 3, 13.2 sarvaṃ vai tadyaddvādaśa sarvaṃ tad yat kṣatriyo purohito vā //
ŚBM, 6, 6, 3, 13.2 sarvaṃ vai tadyaddvādaśa sarvaṃ tad yat kṣatriyo vā purohito //
ŚBM, 6, 7, 2, 8.1 taṃ haika etayā vikṛtyābhimantryānyāṃ citiṃ cinvanti droṇacitaṃ rathacakracitaṃ vā kaṅkacitaṃ vā praugacitaṃ vobhayataḥ praugaṃ vā samuhyapurīṣaṃ vā /
ŚBM, 6, 7, 2, 8.1 taṃ haika etayā vikṛtyābhimantryānyāṃ citiṃ cinvanti droṇacitaṃ vā rathacakracitaṃ kaṅkacitaṃ vā praugacitaṃ vobhayataḥ praugaṃ vā samuhyapurīṣaṃ vā /
ŚBM, 6, 7, 2, 8.1 taṃ haika etayā vikṛtyābhimantryānyāṃ citiṃ cinvanti droṇacitaṃ vā rathacakracitaṃ vā kaṅkacitaṃ praugacitaṃ vobhayataḥ praugaṃ vā samuhyapurīṣaṃ vā /
ŚBM, 6, 7, 2, 8.1 taṃ haika etayā vikṛtyābhimantryānyāṃ citiṃ cinvanti droṇacitaṃ vā rathacakracitaṃ vā kaṅkacitaṃ vā praugacitaṃ vobhayataḥ praugaṃ vā samuhyapurīṣaṃ vā /
ŚBM, 6, 7, 2, 8.1 taṃ haika etayā vikṛtyābhimantryānyāṃ citiṃ cinvanti droṇacitaṃ vā rathacakracitaṃ vā kaṅkacitaṃ vā praugacitaṃ vobhayataḥ praugaṃ samuhyapurīṣaṃ vā /
ŚBM, 6, 7, 2, 8.1 taṃ haika etayā vikṛtyābhimantryānyāṃ citiṃ cinvanti droṇacitaṃ vā rathacakracitaṃ vā kaṅkacitaṃ vā praugacitaṃ vobhayataḥ praugaṃ vā samuhyapurīṣaṃ /
ŚBM, 6, 8, 1, 7.10 sa yadi kāmayetopādhirohet pārśvato vrajet //
ŚBM, 6, 8, 2, 5.4 ekenāgre 'tha dvābhyāṃ dvābhyāṃ vāgre 'thaikena /
ŚBM, 10, 1, 3, 8.1 te vai devās taṃ nāviduḥ yady enaṃ sarvaṃ vākurvan na vā sarvaṃ yady ati vārecayan na vābhyāpayan /
ŚBM, 10, 1, 3, 8.1 te vai devās taṃ nāviduḥ yady enaṃ sarvaṃ vākurvan na sarvaṃ yady ati vārecayan na vābhyāpayan /
ŚBM, 10, 1, 3, 8.1 te vai devās taṃ nāviduḥ yady enaṃ sarvaṃ vākurvan na vā sarvaṃ yady ati vārecayan na vābhyāpayan /
ŚBM, 10, 1, 3, 8.1 te vai devās taṃ nāviduḥ yady enaṃ sarvaṃ vākurvan na vā sarvaṃ yady ati vārecayan na vābhyāpayan /
ŚBM, 10, 1, 3, 10.1 tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti vā recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 10.1 tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti vā recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 10.1 tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 10.1 tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti vā recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 2, 6, 7.2 tad etad ekaśatavidhena vaivāptavyaṃ śatāyutayā vā /
ŚBM, 10, 2, 6, 7.2 tad etad ekaśatavidhena vaivāptavyaṃ śatāyutayā /
ŚBM, 10, 2, 6, 7.3 ya evaikaśatavidhaṃ vidhatte yo śataṃ varṣāṇi jīvati sa haivaitad amṛtam āpnoti /
ŚBM, 10, 2, 6, 8.6 atha ya eva śataṃ varṣāṇi yo bhūyāṃsi jīvati sa haivaitad amṛtam āpnoti //
ŚBM, 10, 2, 6, 9.2 sa ya evaikaśatavidhaṃ vidhatte yo śataṃ varṣāṇi jīvati sa haivainad addhātamām āpnoti /
ŚBM, 10, 3, 1, 9.2 tad yāvantam evaṃvicchandasāṃ gaṇam anvāha chandasaś chandaso haivāsya so 'nūkto bhavati stuto śasto vopahito vā //
ŚBM, 10, 3, 1, 9.2 tad yāvantam evaṃvicchandasāṃ gaṇam anvāha chandasaś chandaso haivāsya so 'nūkto bhavati stuto vā śasto vopahito vā //
ŚBM, 10, 3, 1, 9.2 tad yāvantam evaṃvicchandasāṃ gaṇam anvāha chandasaś chandaso haivāsya so 'nūkto bhavati stuto vā śasto vopahito //
ŚBM, 10, 3, 5, 14.1 etaddha sma vai tad vidvān priyavrato rauhiṇāyana āha vāyuṃ vāntam ānandas ta ātmeto vāhīto veti /
ŚBM, 10, 3, 5, 14.1 etaddha sma vai tad vidvān priyavrato rauhiṇāyana āha vāyuṃ vāntam ānandas ta ātmeto vā vāhīto veti /
ŚBM, 10, 4, 2, 31.5 sa etanmaya eva bhūtvordhva utkrāmati ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 3, 6.3 ati vaiva recayatha na vābhyāpayatha /
ŚBM, 10, 4, 3, 6.3 ati vaiva recayatha na vābhyāpayatha /
ŚBM, 10, 4, 3, 9.4 yadaiva tvam etam bhāgaṃ harāsā atha vyāvṛtya śarīreṇāmṛto 'sad yo 'mṛto 'sad vidyayā karmaṇā veti /
ŚBM, 10, 4, 3, 9.4 yadaiva tvam etam bhāgaṃ harāsā atha vyāvṛtya śarīreṇāmṛto 'sad yo 'mṛto 'sad vidyayā vā karmaṇā veti /
ŚBM, 10, 4, 3, 9.5 yad vai tad abruvan vidyayā karmaṇā vety eṣā haiva sā vidyā yad agniḥ /
ŚBM, 10, 4, 3, 9.5 yad vai tad abruvan vidyayā vā karmaṇā vety eṣā haiva sā vidyā yad agniḥ /
ŚBM, 10, 4, 3, 10.1 te ya evam etad vidur ye vaitat karma kurvate mṛtvā punaḥ sambhavanti /
ŚBM, 10, 4, 3, 10.3 atha ya evaṃ na vidur ye vaitat karma na kurvate mṛtvā punaḥ sambhavanti /
ŚBM, 10, 4, 3, 24.4 sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 4, 4.5 atha ya evaivaṃ veda yo vaitat karma kurute sa haivaitaṃ sarvaṃ kṛtsnam prājāpatyam agnim āpnoti yam prajāpatir āpnot /
ŚBM, 10, 4, 5, 1.4 atha ha smāha śraumatyo hāliṅgavo vā vāyur evāgniḥ /
ŚBM, 10, 4, 5, 1.4 atha ha smāha śraumatyo vā hāliṅgavo vāyur evāgniḥ /
ŚBM, 10, 6, 1, 4.10 pādau te 'viditāv abhaviṣyatāṃ yadi ha nāgamiṣya iti //
ŚBM, 10, 6, 1, 5.10 vastis te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti //
ŚBM, 10, 6, 1, 6.10 ātmā te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti //
ŚBM, 10, 6, 1, 7.10 prāṇas te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti //
ŚBM, 10, 6, 1, 8.10 cakṣus te 'viditam abhaviṣyad yadi ha nāgamiṣya iti //
ŚBM, 10, 6, 1, 9.10 mūrdhā te 'vidito 'bhaviṣyad yadi ha nāgamiṣya iti //
ŚBM, 10, 6, 3, 2.2 yathā vrīhir yavo vā śyāmāko vā śyāmākataṇḍulo vaivam ayam antarātman puruṣo hiraṇmayaḥ /
ŚBM, 10, 6, 3, 2.2 yathā vrīhir vā yavo śyāmāko vā śyāmākataṇḍulo vaivam ayam antarātman puruṣo hiraṇmayaḥ /
ŚBM, 10, 6, 3, 2.2 yathā vrīhir vā yavo vā śyāmāko śyāmākataṇḍulo vaivam ayam antarātman puruṣo hiraṇmayaḥ /
ŚBM, 10, 6, 3, 2.2 yathā vrīhir vā yavo vā śyāmāko vā śyāmākataṇḍulo vaivam ayam antarātman puruṣo hiraṇmayaḥ /
ŚBM, 13, 2, 1, 7.0 tadāhuḥ yadubhe divā naktaṃ vā juhuyādahorātre mohayed vyuṣṭyai svāhety anudita āditye juhoti svargāya svāhety udite 'horātrayoravyatimohāya //
ŚBM, 13, 2, 1, 7.0 tadāhuḥ yadubhe divā vā naktaṃ juhuyādahorātre mohayed vyuṣṭyai svāhety anudita āditye juhoti svargāya svāhety udite 'horātrayoravyatimohāya //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 7.0 ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vṛṣāṇo vā saṃsphurerann evam ete stomāḥ samṛcchante yad ekaviṃśās tān yat samarpayed ārtimārchedyajamāno hanyetāsya yajñaḥ //
ŚBM, 13, 3, 3, 7.0 ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā vṛṣāṇo saṃsphurerann evam ete stomāḥ samṛcchante yad ekaviṃśās tān yat samarpayed ārtimārchedyajamāno hanyetāsya yajñaḥ //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 4, 1, 4.0 sā yāsau phālgunī paurṇamāsī bhavati tasyai purastāt ṣaḍahe saptāhe vartvija upasamāyanty adhvaryuśca hotā ca brahmā codgātā caitānvā anvanya ṛtvijaḥ //
ŚBM, 13, 4, 1, 4.0 sā yāsau phālgunī paurṇamāsī bhavati tasyai purastāt ṣaḍahe vā saptāhe vartvija upasamāyanty adhvaryuśca hotā ca brahmā codgātā caitānvā anvanya ṛtvijaḥ //
ŚBM, 13, 4, 2, 1.0 etasyāṃ tāyamānāyām aśvaṃ niktvodānayanti yasmint sarvāṇi rūpāṇi bhavanti yo javasamṛddhaḥ sahasrārham pūrvyaṃ yo dakṣiṇāyāṃ dhuryapratidhuraḥ //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 3, 1.0 pramucyāśvaṃ dakṣiṇena vediṃ hiraṇmayaṃ kaśipūpastṛṇāti tasmin hotopaviśati dakṣiṇena hotāraṃ hiraṇmaye kūrce yajamāno dakṣiṇato brahmā codgātā ca hiraṇmayyoḥ kaśipunoḥ purastāt pratyaṅṅ adhvaryur hiraṇmaye kūrce hiraṇmaye vā phalake //
ŚBM, 13, 4, 3, 1.0 pramucyāśvaṃ dakṣiṇena vediṃ hiraṇmayaṃ kaśipūpastṛṇāti tasmin hotopaviśati dakṣiṇena hotāraṃ hiraṇmaye kūrce yajamāno dakṣiṇato brahmā codgātā ca hiraṇmayyoḥ kaśipunoḥ purastāt pratyaṅṅ adhvaryur hiraṇmaye vā kūrce hiraṇmaye phalake //
ŚBM, 13, 4, 3, 4.0 saṃpreṣyādhvaryuḥ prakramān juhoti anvāhāryapacane vāśvasya vā padam parilikhya yatarathāsya tatrāvṛdbhavati pūrvā tveva sthitiḥ //
ŚBM, 13, 4, 3, 4.0 saṃpreṣyādhvaryuḥ prakramān juhoti anvāhāryapacane vāśvasya padam parilikhya yatarathāsya tatrāvṛdbhavati pūrvā tveva sthitiḥ //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 5, 1, 16.0 atha purā bahiṣpavamānāt aśvaṃ niktvodānayanti tena pāvamānāya sarpanti tasyoktam brāhmaṇaṃ stute bahiṣpavamāne 'śvam āstāvam ākramayanti sa yady ava jighred vi vā vartet samṛddho me yajña iti ha vidyāt tam upākṛtyādhvaryur āha hotar abhiṣṭuhīti tam ekādaśabhir hotābhiṣṭauti //
ŚBM, 13, 5, 1, 16.0 atha purā bahiṣpavamānāt aśvaṃ niktvodānayanti tena pāvamānāya sarpanti tasyoktam brāhmaṇaṃ stute bahiṣpavamāne 'śvam āstāvam ākramayanti sa yady ava vā jighred vi vartet samṛddho me yajña iti ha vidyāt tam upākṛtyādhvaryur āha hotar abhiṣṭuhīti tam ekādaśabhir hotābhiṣṭauti //
ŚBM, 13, 5, 4, 17.0 atha dvitīyayā ṣaṭ ṣaṭ ṣaḍvā sahasrāṇi yajñe kokapitus tava udīrate trayastriṃśāḥ ṣaṭ sahasrāṇi varmiṇāmiti //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
ŚBM, 13, 6, 1, 1.0 puruṣo ha nārāyaṇo'kāmayata atitiṣṭheyaṃ sarvāṇi bhūtāny aham evedaṃ sarvaṃ syāmiti sa etam puruṣamedham pañcarātram yajñakratum apaśyat tam āharat tenāyajata teneṣṭvātyatiṣṭhat sarvāṇi bhūtānīdaṃ sarvam abhavad atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānpuruṣamedhena yajate yo vaitadevaṃ veda //
ŚBM, 13, 7, 1, 14.4 atitiṣṭhati sarvāṇi bhūtānīdaṃ sarvam bhavati ya evam vidvānt sarvamedhena yajate yo vaitad evam veda //
ŚBM, 13, 8, 1, 1.2 athāsmai śmaśānam kurvanti gṛhān prajñānam vā /
ŚBM, 13, 8, 1, 1.2 athāsmai śmaśānam kurvanti gṛhān vā prajñānam /
ŚBM, 13, 8, 1, 4.5 māghe mā no 'gham bhūd iti /
ŚBM, 13, 8, 1, 4.6 nidāghe ni no 'ghaṃ dhīyātā iti //
ŚBM, 13, 8, 1, 13.4 yadi citram na syād āpaḥ paścād vottarato vā syuḥ /
ŚBM, 13, 8, 1, 13.4 yadi citram na syād āpaḥ paścād vottarato syuḥ /
ŚBM, 13, 8, 3, 12.6 tāṃ na nyasyeddhṛtvā vainām ūḍhvā vā /
ŚBM, 13, 8, 3, 12.6 tāṃ na nyasyeddhṛtvā vainām ūḍhvā /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 3.1 vaivāhyaṃ //
ŚāṅkhGS, 1, 1, 5.1 prete gṛhapatau svayaṃ jyāyān //
ŚāṅkhGS, 1, 1, 6.1 vaiśākhyām amāvāsyāyām anyasyāṃ //
ŚāṅkhGS, 1, 1, 11.1 prātaḥ pūrṇāhutiṃ juhuyād vaiṣṇavyarcā tūṣṇīṃ //
ŚāṅkhGS, 1, 7, 10.1 tūṣṇīṃ //
ŚāṅkhGS, 1, 8, 2.0 prāgagraiḥ kuśaiḥ paristṛṇāti trivṛt pañcavṛd //
ŚāṅkhGS, 1, 8, 15.1 dve trīṇi bhavanti //
ŚāṅkhGS, 1, 8, 24.1 sruve cāpaḥ savitur veti //
ŚāṅkhGS, 1, 11, 1.1 athaitāṃ rātrīṃ śvas tṛtīyāṃ kanyāṃ vakṣyantīti //
ŚāṅkhGS, 1, 11, 3.1 sarvauṣadhiphalottamaiḥ surabhimiśraiḥ saśiraskāṃ kanyām āplāvya raktam ahataṃ vāsaḥ paridhāya //
ŚāṅkhGS, 1, 11, 5.1 catasro 'ṣṭau vāvidhavāḥ śākapiṇḍībhiḥ surayānnena ca tarpayitvā catur ānartanaṃ kuryuḥ //
ŚāṅkhGS, 1, 12, 8.0 raktakṛṣṇam āvikaṃ kṣaumaṃ trimaṇiṃ pratisaraṃ jñātayo 'syā badhnanti nīlalohitam iti //
ŚāṅkhGS, 1, 13, 1.0 samrājñī śvaśure bhaveti pitā bhrātā vāsyagreṇa mūrdhani juhoti sruveṇa vā tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 1.0 samrājñī śvaśure bhaveti pitā bhrātā vāsyagreṇa mūrdhani juhoti sruveṇa tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 15.0 lājāñchamīpalāśamiśrān pitā bhrātā syād añjalāv āvapati //
ŚāṅkhGS, 1, 15, 7.0 nityā vābhimantrya //
ŚāṅkhGS, 1, 15, 9.0 atha yadi rathāṅgaṃ viśīryeta chidyeta vāhitāgner gṛhān kanyāṃ prapādya //
ŚāṅkhGS, 1, 15, 19.0 api yuktenaiva //
ŚāṅkhGS, 1, 16, 4.0 bhūr yā te patighny alakṣmī devaraghnī jāraghnīṃ tāṃ karomy asau svāheti prathamayā mahāvyāhṛtyā prathamopahitā dvitīyayā dvitīyā tṛtīyayā tṛtīyā samastābhiś caturthī //
ŚāṅkhGS, 1, 16, 9.0 api tūṣṇīṃ //
ŚāṅkhGS, 1, 19, 5.2 vāyur yathā diśāṃ garbha evaṃ garbhaṃ dadhāmi te 'sāv iti //
ŚāṅkhGS, 1, 19, 12.2 taṃ pipṛhi daśamāsyo 'ntar udare sa jāyatāṃ śraiṣṭhyatamaḥ svānām iti //
ŚāṅkhGS, 1, 20, 2.0 puṣyeṇa śravaṇena //
ŚāṅkhGS, 1, 20, 3.0 somāṃśuṃ peṣayitvā kuśakaṇṭakaṃ nyagrodhasya vā skandhasyāntyāṃ śuṅgāṃ yūpasya vāgniṣṭhām //
ŚāṅkhGS, 1, 20, 3.0 somāṃśuṃ peṣayitvā kuśakaṇṭakaṃ vā nyagrodhasya skandhasyāntyāṃ śuṅgāṃ yūpasya vāgniṣṭhām //
ŚāṅkhGS, 1, 20, 3.0 somāṃśuṃ peṣayitvā kuśakaṇṭakaṃ vā nyagrodhasya vā skandhasyāntyāṃ śuṅgāṃ yūpasya vāgniṣṭhām //
ŚāṅkhGS, 1, 20, 4.0 saṃsthite yajñe juhvaḥ saṃsrāvam //
ŚāṅkhGS, 1, 22, 8.1 triḥśvetayā śalalyā darbhasūcyā vodumbaraśalāṭubhiḥ saha madhyād ūrdhvaṃ sīmantam unnayati bhūr bhuvaḥ svar iti //
ŚāṅkhGS, 1, 22, 12.1 yo vāpy anyo vīratara iti //
ŚāṅkhGS, 1, 22, 17.1 mahāhemavatīṃ //
ŚāṅkhGS, 1, 24, 3.0 sarpirmadhunī dadhyudake ca saṃninīya vrīhiyavau saṃnighṛṣya triḥ prāśayej jātarūpeṇa //
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
ŚāṅkhGS, 1, 24, 8.0 bhūr ṛgvedaṃ tvayi dadhāmy asau svāhā bhuvo yajurvedaṃ tvayi dadhāmy asau svāhā svaḥ sāmavedaṃ tvayi dadhāmy asau svāhā bhūr bhuvaḥ svar vākovākyam itihāsapurāṇam oṃ sarvān vedāṃs tvayi dadhāmy asau svāheti //
ŚāṅkhGS, 1, 24, 14.0 amā kurvīta //
ŚāṅkhGS, 1, 28, 2.0 tṛtīye varṣe //
ŚāṅkhGS, 1, 28, 20.0 ṣoᄆaśe varṣe 'ṣṭādaśe //
ŚāṅkhGS, 1, 28, 23.0 prāgudīcyāṃ diśi bahvauṣadhike deśe 'pāṃ samīpe keśān nikhananti //
ŚāṅkhGS, 2, 1, 3.0 garbhadaśameṣu //
ŚāṅkhGS, 2, 1, 14.0 ahatena sarvān mekhalinaḥ //
ŚāṅkhGS, 2, 1, 18.0 pālāśo bailvo daṇḍo brāhmaṇasya //
ŚāṅkhGS, 2, 1, 24.0 sarve sarveṣām //
ŚāṅkhGS, 2, 2, 2.0 granthir ekas trayo 'pi vāpi vā pañca //
ŚāṅkhGS, 2, 2, 2.0 granthir ekas trayo 'pi vāpi pañca //
ŚāṅkhGS, 2, 4, 6.0 eṣā te agne samid ity abhyādadhāti samidhaṃ tūṣṇīṃ //
ŚāṅkhGS, 2, 5, 3.0 anvakṣaṃ //
ŚāṅkhGS, 2, 6, 6.0 yā vainaṃ na pratyācakṣīta //
ŚāṅkhGS, 2, 7, 19.0 api vāvidann ṛṣidaivatacchandāṃsi tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam ity eṣeti samāpta āhācāryaḥ //
ŚāṅkhGS, 2, 7, 20.0 evam ekaikam ṛṣim anuvākaṃ vānubrūyāt //
ŚāṅkhGS, 2, 7, 22.0 yāvad gurur manyeta //
ŚāṅkhGS, 2, 7, 23.0 ādyottame kāmaṃ sūkte vānubrūyād ṛṣeḥ //
ŚāṅkhGS, 2, 7, 24.0 anuvākasya //
ŚāṅkhGS, 2, 10, 8.0 sa eteṣāṃ vedānām ekaṃ dvau trīn sarvān vādhīte ya evaṃ hutvāgnim upatiṣṭhate //
ŚāṅkhGS, 2, 11, 9.0 yāṃ vānyāṃ bhapraśastāṃ manyeta tasyāṃ śukriye brahmacaryam ādiśet //
ŚāṅkhGS, 2, 11, 10.0 trirātraṃ brahmacaryaṃ cared dvādaśarātraṃ saṃvatsaraṃ yāvad vā gurur manyeta //
ŚāṅkhGS, 2, 11, 10.0 trirātraṃ brahmacaryaṃ cared dvādaśarātraṃ saṃvatsaraṃ vā yāvad gurur manyeta //
ŚāṅkhGS, 2, 12, 6.0 trirātraṃ samidādhānaṃ bhikṣācaraṇam adhaḥśayyāṃ guruśuśrūṣāṃ cākurvan vāgyato 'pramatto 'raṇye devakule 'gnihotre vopavasasveti //
ŚāṅkhGS, 2, 12, 9.0 trirātre nirvṛtte rātryāṃ grāmān niṣkrāman naitān īkṣetānadhyāyān //
ŚāṅkhGS, 2, 12, 16.0 tvaṃ tam ity uccā divīti ca praṇavena sarvam //
ŚāṅkhGS, 2, 13, 3.0 atha ced daṇḍamekhalopavītānām anyatamad viśīryeta chidyeta tasya tat prāyaścittaṃ yad udvāhe rathasya //
ŚāṅkhGS, 2, 13, 8.2 juhuyād apsu vrate pūrṇe vāruṇyarcā rasena //
ŚāṅkhGS, 2, 14, 20.0 brahmacāriṇe bhikṣāṃ dadyāt //
ŚāṅkhGS, 2, 15, 1.0 ṣaṇṇāṃ ced arghyāṇām anyatama āgacched gopaśum ajam annaṃ yat sāmānyatamaṃ manyeta tat kuryāt //
ŚāṅkhGS, 2, 16, 3.2 upasthitaṃ gṛhe vidyād bhāryā yatrāgnayo 'pi //
ŚāṅkhGS, 2, 17, 2.2 ā sūktād ānuvākād brahmayajño vidhīyate //
ŚāṅkhGS, 2, 17, 3.2 putro bhrātāthavā patnī śiṣyo vāsya baliṃ haret //
ŚāṅkhGS, 3, 1, 14.0 yatrainaṃ gavā paśunā vā arhayeyus tat pūrvam upatiṣṭheta //
ŚāṅkhGS, 3, 1, 14.0 yatrainaṃ gavā vā paśunā arhayeyus tat pūrvam upatiṣṭheta //
ŚāṅkhGS, 3, 1, 15.0 gobhyo samāvarteta phalavato vā vṛkṣāt //
ŚāṅkhGS, 3, 1, 15.0 gobhyo vā samāvarteta phalavato vṛkṣāt //
ŚāṅkhGS, 3, 11, 2.0 kārttikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujyasya //
ŚāṅkhGS, 3, 11, 7.0 ekavarṇaṃ dvivarṇaṃ trivarṇaṃ //
ŚāṅkhGS, 3, 11, 8.0 yo yūthaṃ chādayati //
ŚāṅkhGS, 3, 11, 9.0 yo yūthena chādyate //
ŚāṅkhGS, 3, 11, 10.0 rohito vaiva syāt //
ŚāṅkhGS, 3, 13, 3.2 medasaḥ kulyā upa tān sravantu satyāḥ santu yajamānasya kāmāḥ svāheti //
ŚāṅkhGS, 3, 13, 5.8 retas tan me pitā vṛṅktāṃ mātur anyo 'vapadyatām amuṣyai svāheti mahāvyāhṛtīnāṃ sthāne catasro 'nyatrakaraṇasya //
ŚāṅkhGS, 3, 13, 6.0 pāyaso caruḥ //
ŚāṅkhGS, 3, 14, 3.0 gopaśur ajapaśu sthālīpāko //
ŚāṅkhGS, 3, 14, 4.0 api gogrāsam āharet //
ŚāṅkhGS, 3, 14, 5.0 api vāraṇye kakṣam apādahed eṣā me 'ṣṭaketi //
ŚāṅkhGS, 4, 3, 2.0 saṃvatsare pūrṇe tripakṣe //
ŚāṅkhGS, 4, 3, 3.0 yad ahar vṛddhir āpadyeta //
ŚāṅkhGS, 4, 5, 2.0 oṣadhīnāṃ prādurbhāve hastena śravaṇena //
ŚāṅkhGS, 4, 5, 4.0 sūktānuvākādyābhir iti //
ŚāṅkhGS, 4, 6, 8.0 ardhaṣaṣṭhān //
ŚāṅkhGS, 4, 8, 2.0 prāṅ vodaṅ vāsīna ācāryo dakṣiṇata udaṅmukha itaraḥ //
ŚāṅkhGS, 4, 8, 2.0 prāṅ vodaṅ vāsīna ācāryo dakṣiṇata udaṅmukha itaraḥ //
ŚāṅkhGS, 4, 8, 3.0 dvau //
ŚāṅkhGS, 4, 8, 20.0 yadi ced doṣaḥ syāt trirātram upoṣyāhorātraṃ sāvitrīm abhyāvartayed yāvacchaknuyād brāhmaṇebhyaḥ kiṃcid dadyād ahorātram uparamya prādhyayanam //
ŚāṅkhGS, 4, 11, 13.0 uñchaśilam ayācitapratigrahaḥ sādhubhyo yācito yājanaṃ vṛttiḥ //
ŚāṅkhGS, 4, 11, 15.0 asaṃsidhyamānāyāṃ vaiśyavṛttir //
ŚāṅkhGS, 4, 11, 25.0 anujñāto //
ŚāṅkhGS, 4, 15, 1.0 śravaṇaṃ śraviṣṭhīyāyāṃ paurṇamāsyām akṣatasaktūnāṃ sthālīpākasya juhoti //
ŚāṅkhGS, 4, 17, 2.0 rohiṇyāṃ proṣṭhapadāsu //
ŚāṅkhGS, 4, 18, 1.1 grīṣmo hemanta uta vasantaḥ śarad varṣāḥ sukṛtaṃ no astu /
ŚāṅkhGS, 5, 1, 1.0 atha pravatsyann ātmann araṇyoḥ samidhi vāgniṃ samārohayati //
ŚāṅkhGS, 5, 1, 3.0 ayaṃ te yonir iti vāraṇī pratitapati //
ŚāṅkhGS, 5, 1, 4.0 samidhaṃ //
ŚāṅkhGS, 5, 2, 2.0 śuddhapakṣe puṇye tithau //
ŚāṅkhGS, 5, 10, 6.0 madhyāvarṣe 'ṣṭake tisro bhavanti pitṛyajñavaddhomaḥ //
ŚāṅkhGS, 6, 2, 6.0 maṇḍalaṃ tu prāgdvāram udagdvāraṃ janāgrīyam asaṃpramāṇam asaṃbādham //
ŚāṅkhGS, 6, 2, 12.0 prokṣaṇaṃ tu hiraṇyavatā pāṇinā darbhapiñjūlavatā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 9.0 pitre vācāryāya vātmane haivāsya tacchastaṃ bhavati //
ŚāṅkhĀ, 1, 1, 9.0 pitre vācāryāya vātmane haivāsya tacchastaṃ bhavati //
ŚāṅkhĀ, 2, 1, 36.0 tad yathā ha vai dāruṇaḥ śleṣma saṃśleṣaṇaṃ syāt paricarmaṇyaṃ vaivam eva sūdadohāḥ sarveṣāṃ vedānāṃ śaṃśleṣiṇī //
ŚāṅkhĀ, 3, 1, 3.0 taṃ hābhyāgataṃ papraccha gotamasya putra asti saṃvṛtaṃ loke yasmin mā dhāsyasi anyatamo vādhvā tasya mā loke dhāsyasīti //
ŚāṅkhĀ, 3, 2, 7.0 sa iha kīṭo pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā paraśvā vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam //
ŚāṅkhĀ, 3, 2, 7.0 sa iha kīṭo vā pataṅgo matsyo vā śakunir vā siṃho vā varāho vā paraśvā vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam //
ŚāṅkhĀ, 3, 2, 7.0 sa iha kīṭo vā pataṅgo vā matsyo śakunir vā siṃho vā varāho vā paraśvā vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam //
ŚāṅkhĀ, 3, 2, 7.0 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir siṃho vā varāho vā paraśvā vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam //
ŚāṅkhĀ, 3, 2, 7.0 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho varāho vā paraśvā vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam //
ŚāṅkhĀ, 3, 2, 7.0 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho paraśvā vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam //
ŚāṅkhĀ, 3, 2, 7.0 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā paraśvā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam //
ŚāṅkhĀ, 3, 2, 7.0 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā paraśvā vā śārdūlo puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam //
ŚāṅkhĀ, 3, 2, 7.0 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā paraśvā vā śārdūlo vā puruṣo vānyo vā teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam //
ŚāṅkhĀ, 3, 2, 7.0 sa iha kīṭo vā pataṅgo vā matsyo vā śakunir vā siṃho vā varāho vā paraśvā vā śārdūlo vā puruṣo vānyo teṣu teṣu sthāneṣu pratyājāyate yathākarma yathāvidyam //
ŚāṅkhĀ, 4, 3, 2.0 ya ekadhanam abhidhyāyāt paurṇamāsyāṃ vāmāvāsyāyāṃ vā śuddhapakṣe vā puṇye nakṣatra eteṣām ekasmin parvaṇyagnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 4, 3, 2.0 ya ekadhanam abhidhyāyāt paurṇamāsyāṃ vāmāvāsyāyāṃ śuddhapakṣe vā puṇye nakṣatra eteṣām ekasmin parvaṇyagnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 4, 3, 2.0 ya ekadhanam abhidhyāyāt paurṇamāsyāṃ vāmāvāsyāyāṃ vā śuddhapakṣe puṇye nakṣatra eteṣām ekasmin parvaṇyagnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 4, 3, 8.0 atha dhūmagandhaṃ prajighrāyājyalepanenāṅgānyanuvimṛjya vācaṃyamo 'bhipravrajyārthaṃ brūyād dūtaṃ prahiṇuyāt //
ŚāṅkhĀ, 4, 4, 2.0 yasya priyo bubhūṣed yasyai yeṣāṃ yāsāṃ vaiteṣām evaikasmin parvaṇyetayaivāvṛtaitā ājyāhutīr juhoti //
ŚāṅkhĀ, 4, 4, 10.0 abhivātād tiṣṭhet sambhāṣamāṇaḥ //
ŚāṅkhĀ, 4, 8, 2.1 haritatṛṇe pratyasya /
ŚāṅkhĀ, 4, 15, 4.0 api vāsmā āsīnāyābhimukhāyaiva sampradadyāt //
ŚāṅkhĀ, 4, 15, 37.0 pāṇināntardhāya vasanāntena pracchādya svargāṃllokān kāmān āpnuhīti //
ŚāṅkhĀ, 4, 15, 38.0 sa yadyagadaḥ syāt putrasyaiśvarye pitā vaset pari vrajet //
ŚāṅkhĀ, 5, 8, 24.0 yad prajñāmātrā na syur na bhūtamātrāḥ syuḥ //
ŚāṅkhĀ, 6, 20, 8.0 tad yathā kṣuraḥ kṣuradhāne vopahito viśvaṃbharo vā viśvaṃbharakulāya evam evaiṣa prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ //
ŚāṅkhĀ, 6, 20, 8.0 tad yathā kṣuraḥ kṣuradhāne vopahito viśvaṃbharo viśvaṃbharakulāya evam evaiṣa prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ //
ŚāṅkhĀ, 6, 20, 10.0 tad yathā śreṣṭhī svair bhuṅkte yathā svāḥ śreṣṭhinaṃ bhuñjanti //
ŚāṅkhĀ, 7, 9, 7.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 9, 7.0 yathā nu kathā ca bruvan vābruvan brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 10, 5.0 yathā nu kathā ca bruvantaṃ vābruvantaṃ vā brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 10, 5.0 yathā nu kathā ca bruvantaṃ vābruvantaṃ brūyād abhyāśam eva yat tat tathā syāt //
ŚāṅkhĀ, 7, 11, 14.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam kuśalād brāhmaṇaṃ brūyād atidyumna evaṃ brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 14.0 yathā nu kathā ca bruvan vābruvan brūyād abhyāśam kuśalād brāhmaṇaṃ brūyād atidyumna evaṃ brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyāt //
ŚāṅkhĀ, 7, 15, 4.0 sa yadi pareṇa vopasṛṣṭaḥ svena vārthenābhivyāhared abhivyāharann eva vidyāt divaṃ saṃhitāgamad viduṣo devān abhivyāhārārtham evaṃ bhaviṣyatīti //
ŚāṅkhĀ, 7, 15, 4.0 sa yadi pareṇa vopasṛṣṭaḥ svena vārthenābhivyāhared abhivyāharann eva vidyāt divaṃ saṃhitāgamad viduṣo devān abhivyāhārārtham evaṃ bhaviṣyatīti //
ŚāṅkhĀ, 7, 19, 3.0 tad yatraitad adhīte bhāṣate vā vāci tadā prāṇo bhavati //
ŚāṅkhĀ, 7, 19, 3.0 tad yatraitad adhīte vā bhāṣate vāci tadā prāṇo bhavati //
ŚāṅkhĀ, 7, 19, 5.0 atha yat svapiti tūṣṇīṃ vā bhavati prāṇe tadā vāg bhavati prāṇastadā vācaṃ reḍhi tāv anyonyaṃ rīḍhaḥ //
ŚāṅkhĀ, 7, 19, 5.0 atha yat svapiti vā tūṣṇīṃ bhavati prāṇe tadā vāg bhavati prāṇastadā vācaṃ reḍhi tāv anyonyaṃ rīḍhaḥ //
ŚāṅkhĀ, 8, 7, 6.0 athāpyādarśe vodake vā jihmaśirasaṃ vāśirasaṃ vātmānaṃ paśyen na vā paśyet //
ŚāṅkhĀ, 8, 7, 6.0 athāpyādarśe vodake jihmaśirasaṃ vāśirasaṃ vātmānaṃ paśyen na vā paśyet //
ŚāṅkhĀ, 8, 7, 6.0 athāpyādarśe vodake vā jihmaśirasaṃ vāśirasaṃ vātmānaṃ paśyen na vā paśyet //
ŚāṅkhĀ, 8, 7, 6.0 athāpyādarśe vodake vā jihmaśirasaṃ vāśirasaṃ vātmānaṃ paśyen na vā paśyet //
ŚāṅkhĀ, 8, 7, 6.0 athāpyādarśe vodake vā jihmaśirasaṃ vāśirasaṃ vātmānaṃ paśyen na paśyet //
ŚāṅkhĀ, 8, 7, 8.0 athāpi chidrā chāyā bhavati na bhavati tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 10.0 athāpi nīla ivāgnir dṛśyeta yathā mayūragrīvā mahāmeghe marīcīr iva paśyet //
ŚāṅkhĀ, 8, 7, 11.0 anabhre vidyutaṃ paśyet //
ŚāṅkhĀ, 8, 7, 16.0 athāpi viparyaste kanyake dṛśyete dvijihme na vā dṛśyete etad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 16.0 athāpi viparyaste kanyake dṛśyete dvijihme vā na dṛśyete etad apy evam eva vidyāt //
ŚāṅkhĀ, 9, 8, 5.0 tat savitur vareṇyam iti pacchaḥ prāśya tat savitur vṛṇīmaha iti paccha ācāmati mahāvyāhṛtibhiś caturthaṃ nirṇijya kāṃsyaṃ carmaṇi sthaṇḍile vā saṃviśati //
ŚāṅkhĀ, 9, 8, 5.0 tat savitur vareṇyam iti pacchaḥ prāśya tat savitur vṛṇīmaha iti paccha ācāmati mahāvyāhṛtibhiś caturthaṃ nirṇijya kāṃsyaṃ carmaṇi vā sthaṇḍile saṃviśati //
ŚāṅkhĀ, 11, 1, 4.0 atha hemā devatā īkṣāṃcakrire kim ayam asmābhiḥ puruṣaḥ kariṣyati kiṃ vayam anena //
ŚāṅkhĀ, 11, 3, 2.0 chidrā chāyā bhavati na bhavati //
ŚāṅkhĀ, 11, 3, 3.0 mahāmeghe marīcīr iva paśyed anabhre vā vidyutaṃ paśyed abhra enāṃ na paśyet //
ŚāṅkhĀ, 11, 3, 3.0 mahāmeghe vā marīcīr iva paśyed anabhre vidyutaṃ paśyed abhra enāṃ na paśyet //
ŚāṅkhĀ, 11, 3, 4.0 akṣiṇī apidhāya varāṭakānīva na paśyati //
ŚāṅkhĀ, 11, 3, 5.0 karṇau vāpidhāyopabdim iva na śṛṇoti //
ŚāṅkhĀ, 11, 8, 16.0 priyāyai jāyāyai priyāya vāntevāsine 'nyasmai vāpi yasmai kāmayeta tasmā ucchiṣṭaṃ dadyāt //
ŚāṅkhĀ, 11, 8, 16.0 priyāyai vā jāyāyai priyāya vāntevāsine 'nyasmai vāpi yasmai kāmayeta tasmā ucchiṣṭaṃ dadyāt //
ŚāṅkhĀ, 11, 8, 16.0 priyāyai vā jāyāyai priyāya vāntevāsine 'nyasmai vāpi yasmai kāmayeta tasmā ucchiṣṭaṃ dadyāt //
ŚāṅkhĀ, 12, 1, 3.1 yac ca varco puruṣe yac ca hastiṣv āhitam /
ŚāṅkhĀ, 12, 8, 3.0 hastivarcasam ity etābhiḥ pratyṛcam aṣṭābhiḥ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ badhnīyād ghṛtād ullupta ity etayarcā //
ŚāṅkhĀ, 12, 8, 4.0 ata evottaraṃ ṣaḍbhir hṛdayaśūlāgramaṇiṃ pratodāgramaṇiṃ muśalāgramaṇiṃ vā khadirasāramaṇiṃ vā māṃsaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 4.0 ata evottaraṃ ṣaḍbhir hṛdayaśūlāgramaṇiṃ pratodāgramaṇiṃ vā muśalāgramaṇiṃ khadirasāramaṇiṃ vā māṃsaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 4.0 ata evottaraṃ ṣaḍbhir hṛdayaśūlāgramaṇiṃ pratodāgramaṇiṃ vā muśalāgramaṇiṃ vā khadirasāramaṇiṃ māṃsaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 4.0 ata evottaraṃ ṣaḍbhir hṛdayaśūlāgramaṇiṃ pratodāgramaṇiṃ vā muśalāgramaṇiṃ vā khadirasāramaṇiṃ vā māṃsaudane vāsayitvā trirātram ekāṃ badhnīyāt //
ŚāṅkhĀ, 12, 8, 5.0 ata evottaraṃ catasṛbhir vṛṣabhaśṛṅgāgramaṇiṃ ghṛtaudane vāsayitvā trirātram ekāṃ badhnīyāt //
ŚāṅkhĀ, 12, 8, 6.0 ata evottaraṃ ekayairaṇḍamaṇiṃ tilaudane vāsayitvā trirātram ekāṃ badhnīyāt //
ŚāṅkhĀ, 12, 8, 7.0 ata evottaraṃ ṣoḍaśabhir bailvaṃ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ badhnīyād ghṛtād ullupta ity etayarcā //
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
ŚāṅkhĀ, 13, 1, 3.0 tad u ha vātmā draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavya iti //
ŚāṅkhĀ, 13, 1, 9.0 tad etan nāputrāya nānantevāsine brūyād iti //
Ṛgveda
ṚV, 1, 6, 9.1 ataḥ parijmann ā gahi divo rocanād adhi /
ṚV, 1, 6, 10.1 ito sātim īmahe divo vā pārthivād adhi /
ṚV, 1, 6, 10.1 ito vā sātim īmahe divo pārthivād adhi /
ṚV, 1, 6, 10.2 indram maho rajasaḥ //
ṚV, 1, 8, 6.1 samohe ya āśata naras tokasya sanitau /
ṚV, 1, 8, 6.2 viprāso dhiyāyavaḥ //
ṚV, 1, 11, 8.2 sahasraṃ yasya rātaya uta santi bhūyasīḥ //
ṚV, 1, 23, 17.1 amūr yā upa sūrye yābhir sūryaḥ saha /
ṚV, 1, 23, 22.2 yad vāham abhidudroha yad vā śepa utānṛtam //
ṚV, 1, 23, 22.2 yad vāham abhidudroha yad śepa utānṛtam //
ṚV, 1, 30, 2.1 śataṃ yaḥ śucīnāṃ sahasraṃ vā samāśirām /
ṚV, 1, 30, 2.1 śataṃ vā yaḥ śucīnāṃ sahasraṃ samāśirām /
ṚV, 1, 31, 18.1 etenāgne brahmaṇā vāvṛdhasva śaktī yat te cakṛmā vidā vā /
ṚV, 1, 31, 18.1 etenāgne brahmaṇā vāvṛdhasva śaktī vā yat te cakṛmā vidā /
ṚV, 1, 36, 15.2 pāhi rīṣata uta jighāṃsato bṛhadbhāno yaviṣṭhya //
ṚV, 1, 47, 6.2 rayiṃ samudrād uta divas pary asme dhattam puruspṛham //
ṚV, 1, 47, 7.1 yan nāsatyā parāvati yad stho adhi turvaśe /
ṚV, 1, 54, 7.2 ukthā yo abhigṛṇāti rādhasā dānur asmā uparā pinvate divaḥ //
ṚV, 1, 68, 6.1 yas tubhyaṃ dāśād yo te śikṣāt tasmai cikitvān rayiṃ dayasva //
ṚV, 1, 71, 6.1 sva ā yas tubhyaṃ dama ā vibhāti namo dāśād uśato anu dyūn /
ṚV, 1, 76, 1.2 ko yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasā dāśema //
ṚV, 1, 76, 1.2 ko vā yajñaiḥ pari dakṣaṃ ta āpa kena te manasā dāśema //
ṚV, 1, 83, 6.1 barhir yat svapatyāya vṛjyate 'rko vā ślokam āghoṣate divi /
ṚV, 1, 83, 6.1 barhir vā yat svapatyāya vṛjyate 'rko ślokam āghoṣate divi /
ṚV, 1, 86, 2.1 yajñair yajñavāhaso viprasya vā matīnām /
ṚV, 1, 86, 2.1 yajñair vā yajñavāhaso viprasya matīnām /
ṚV, 1, 86, 3.1 uta yasya vājino 'nu vipram atakṣata /
ṚV, 1, 86, 8.1 śaśamānasya naraḥ svedasya satyaśavasaḥ /
ṚV, 1, 94, 9.1 vadhair duḥśaṃsāṁ apa dūḍhyo jahi dūre ye anti vā kecid atriṇaḥ /
ṚV, 1, 94, 9.1 vadhair duḥśaṃsāṁ apa dūḍhyo jahi dūre vā ye anti kecid atriṇaḥ /
ṚV, 1, 100, 11.1 sa jāmibhir yat samajāti mīḍhe 'jāmibhir puruhūta evaiḥ /
ṚV, 1, 101, 8.1 yad marutvaḥ parame sadhasthe yad vāvame vṛjane mādayāse /
ṚV, 1, 101, 8.1 yad vā marutvaḥ parame sadhasthe yad vāvame vṛjane mādayāse /
ṚV, 1, 108, 7.1 yad indrāgnī madathaḥ sve duroṇe yad brahmaṇi rājani yajatrā /
ṚV, 1, 109, 1.1 vi hy akhyam manasā vasya icchann indrāgnī jñāsa uta sajātān /
ṚV, 1, 109, 2.1 aśravaṃ hi bhūridāvattarā vāṃ vijāmātur uta ghā syālāt /
ṚV, 1, 112, 19.1 yābhiḥ patnīr vimadāya nyūhathur ā gha yābhir aruṇīr aśikṣatam /
ṚV, 1, 116, 2.1 vīᄆupatmabhir āśuhemabhir devānāṃ vā jūtibhiḥ śāśadānā /
ṚV, 1, 116, 2.1 vīᄆupatmabhir āśuhemabhir vā devānāṃ jūtibhiḥ śāśadānā /
ṚV, 1, 120, 7.1 yuvaṃ hy āstam maho ran yuvaṃ yan niratataṃsatam /
ṚV, 1, 147, 5.1 uta yaḥ sahasya pravidvān marto martam marcayati dvayena /
ṚV, 1, 161, 8.1 idam udakam pibatety abravītanedaṃ ghā pibatā muñjanejanam /
ṚV, 1, 162, 8.2 yad ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //
ṚV, 1, 162, 9.1 yad aśvasya kraviṣo makṣikāśa yad svarau svadhitau riptam asti /
ṚV, 1, 162, 17.1 yat te sāde mahasā śūkṛtasya pārṣṇyā kaśayā vā tutoda /
ṚV, 1, 162, 17.1 yat te sāde mahasā śūkṛtasya pārṣṇyā vā kaśayā tutoda /
ṚV, 1, 163, 1.1 yad akrandaḥ prathamaṃ jāyamāna udyan samudrād uta purīṣāt /
ṚV, 1, 164, 23.1 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād traiṣṭubhaṃ niratakṣata /
ṚV, 1, 164, 23.2 yad jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśuḥ //
ṚV, 1, 166, 5.1 yat tveṣayāmā nadayanta parvatān divo pṛṣṭhaṃ naryā acucyavuḥ /
ṚV, 1, 167, 2.1 ā no 'vobhir maruto yāntv acchā jyeṣṭhebhir bṛhaddivaiḥ sumāyāḥ /
ṚV, 1, 180, 9.2 dhattaṃ sūribhya uta svaśvyaṃ nāsatyā rayiṣācaḥ syāma //
ṚV, 1, 185, 8.1 devān yac cakṛmā kaccid āgaḥ sakhāyaṃ vā sadam ij jāspatiṃ vā /
ṚV, 1, 185, 8.1 devān vā yac cakṛmā kaccid āgaḥ sakhāyaṃ sadam ij jāspatiṃ vā /
ṚV, 1, 185, 8.1 devān vā yac cakṛmā kaccid āgaḥ sakhāyaṃ vā sadam ij jāspatiṃ /
ṚV, 1, 189, 6.2 viśvād ririkṣor uta ninitsor abhihrutām asi hi deva viṣpaṭ //
ṚV, 2, 2, 10.1 vayam agne arvatā suvīryam brahmaṇā vā citayemā janāṁ ati /
ṚV, 2, 2, 10.1 vayam agne arvatā vā suvīryam brahmaṇā citayemā janāṁ ati /
ṚV, 2, 5, 3.1 dadhanve yad īm anu vocad brahmāṇi ver u tat /
ṚV, 2, 11, 16.1 bṛhanta in nu ye te tarutrokthebhir sumnam āvivāsān /
ṚV, 2, 13, 9.1 śataṃ yasya daśa sākam ādya ekasya śruṣṭau yaddha codam āvitha /
ṚV, 2, 23, 7.1 uta yo no marcayād anāgaso 'rātīvā martaḥ sānuko vṛkaḥ /
ṚV, 2, 28, 10.1 yo me rājan yujyo sakhā vā svapne bhayam bhīrave mahyam āha /
ṚV, 2, 28, 10.1 yo me rājan yujyo vā sakhā svapne bhayam bhīrave mahyam āha /
ṚV, 2, 28, 10.2 steno yo dipsati no vṛko vā tvaṃ tasmād varuṇa pāhy asmān //
ṚV, 2, 28, 10.2 steno vā yo dipsati no vṛko tvaṃ tasmād varuṇa pāhy asmān //
ṚV, 2, 30, 9.1 yo naḥ sanutya uta jighatnur abhikhyāya taṃ tigitena vidhya /
ṚV, 2, 34, 4.1 pṛkṣe tā viśvā bhuvanā vavakṣire mitrāya sadam ā jīradānavaḥ /
ṚV, 2, 34, 10.2 yad nide navamānasya rudriyās tritaṃ jarāya juratām adābhyāḥ //
ṚV, 3, 4, 4.2 divo nābhā ny asādi hotā stṛṇīmahi devavyacā vi barhiḥ //
ṚV, 3, 4, 6.2 yathā no mitro varuṇo jujoṣad indro marutvāṁ uta mahobhiḥ //
ṚV, 3, 6, 6.1 ṛtasya keśinā yogyābhir ghṛtasnuvā rohitā dhuri dhiṣva /
ṚV, 3, 6, 8.1 urau ye antarikṣe madanti divo vā ye rocane santi devāḥ /
ṚV, 3, 6, 8.1 urau vā ye antarikṣe madanti divo ye rocane santi devāḥ /
ṚV, 3, 6, 8.2 ūmā ye suhavāso yajatrā āyemire rathyo agne aśvāḥ //
ṚV, 3, 6, 9.1 aibhir agne sarathaṃ yāhy arvāṅ nānārathaṃ vibhavo hy aśvāḥ /
ṚV, 3, 8, 1.2 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad kṣayo mātur asyā upasthe //
ṚV, 3, 8, 6.1 yān vo naro devayanto nimimyur vanaspate svadhitir tatakṣa /
ṚV, 3, 8, 10.2 vāghadbhir vihave śroṣamāṇā asmāṁ avantu pṛtanājyeṣu //
ṚV, 3, 28, 2.1 puroḍā agne pacatas tubhyaṃ ghā pariṣkṛtaḥ /
ṚV, 3, 35, 10.1 indra piba svadhayā cit sutasyāgner pāhi jihvayā yajatra /
ṚV, 3, 35, 10.2 adhvaryor prayataṃ śakra hastāddhotur vā yajñaṃ haviṣo juṣasva //
ṚV, 3, 35, 10.2 adhvaryor vā prayataṃ śakra hastāddhotur yajñaṃ haviṣo juṣasva //
ṚV, 4, 2, 6.1 yas ta idhmaṃ jabharat siṣvidāno mūrdhānaṃ tatapate tvāyā /
ṚV, 4, 2, 8.1 yas tvā doṣā ya uṣasi praśaṃsāt priyaṃ tvā kṛṇavate haviṣmān /
ṚV, 4, 21, 3.1 ā yātv indro diva ā pṛthivyā makṣū samudrād uta purīṣāt /
ṚV, 4, 21, 3.2 svarṇarād avase no marutvān parāvato sadanād ṛtasya //
ṚV, 4, 25, 1.2 ko mahe 'vase pāryāya samiddhe agnau sutasoma īṭṭe //
ṚV, 4, 25, 2.1 ko nānāma vacasā somyāya manāyur bhavati vasta usrāḥ /
ṚV, 4, 27, 3.1 ava yacchyeno asvanīd adha dyor vi yad yadi vāta ūhuḥ purandhim /
ṚV, 4, 41, 2.2 sa hanti vṛtrā samitheṣu śatrūn avobhir mahadbhiḥ sa pra śṛṇve //
ṚV, 4, 44, 3.1 ko vām adyā karate rātahavya ūtaye sutapeyāya vārkaiḥ /
ṚV, 4, 44, 3.1 ko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ /
ṚV, 4, 44, 3.2 ṛtasya vanuṣe pūrvyāya namo yemāno aśvinā vavartat //
ṚV, 4, 48, 5.2 uta te sahasriṇo ratha ā yātu pājasā //
ṚV, 4, 51, 4.1 kuvit sa devīḥ sanayo navo yāmo babhūyād uṣaso vo adya /
ṚV, 5, 3, 12.1 ime yāmāsas tvadrig abhūvan vasave tad id āgo avāci /
ṚV, 5, 17, 3.1 asya vāsā u arciṣā ya āyukta tujā girā /
ṚV, 5, 18, 4.1 citrā yeṣu dīdhitir āsann ukthā pānti ye /
ṚV, 5, 34, 3.1 yo asmai ghraṃsa uta ya ūdhani somaṃ sunoti bhavati dyumāṁ aha /
ṚV, 5, 34, 5.2 jināti ved amuyā hanti vā dhunir ā devayum bhajati gomati vraje //
ṚV, 5, 34, 5.2 jināti ved amuyā hanti dhunir ā devayum bhajati gomati vraje //
ṚV, 5, 35, 2.2 yad pañca kṣitīnām avas tat su na ā bhara //
ṚV, 5, 41, 1.1 ko nu vām mitrāvaruṇāv ṛtāyan divo mahaḥ pārthivasya vā de /
ṚV, 5, 41, 1.1 ko nu vām mitrāvaruṇāv ṛtāyan divo vā mahaḥ pārthivasya de /
ṚV, 5, 41, 1.2 ṛtasya sadasi trāsīthāṃ no yajñāyate vā paśuṣo na vājān //
ṚV, 5, 41, 1.2 ṛtasya vā sadasi trāsīthāṃ no yajñāyate paśuṣo na vājān //
ṚV, 5, 41, 2.2 namobhir ye dadhate suvṛktiṃ stomaṃ rudrāya mīᄆhuṣe sajoṣāḥ //
ṚV, 5, 41, 3.2 uta divo asurāya manma prāndhāṃsīva yajyave bharadhvam //
ṚV, 5, 41, 15.1 pade pade me jarimā ni dhāyi varūtrī śakrā yā pāyubhiś ca /
ṚV, 5, 41, 19.1 abhi na iᄆā yūthasya mātā sman nadībhir urvaśī gṛṇātu /
ṚV, 5, 41, 19.2 urvaśī bṛhaddivā gṛṇānābhyūrṇvānā prabhṛthasyāyoḥ //
ṚV, 5, 42, 5.2 ṛbhukṣā vāja uta purandhir avantu no amṛtāsas turāsaḥ //
ṚV, 5, 42, 8.2 ye aśvadā uta santi godā ye vastradāḥ subhagās teṣu rāyaḥ //
ṚV, 5, 48, 3.2 śataṃ yasya pracaran sve dame saṃvartayanto vi ca vartayann ahā //
ṚV, 5, 52, 7.2 vṛjane nadīnāṃ sadhasthe vā maho divaḥ //
ṚV, 5, 52, 7.2 vṛjane vā nadīnāṃ sadhasthe maho divaḥ //
ṚV, 5, 52, 14.2 divo dhṛṣṇava ojasā stutā dhībhir iṣaṇyata //
ṚV, 5, 53, 1.1 ko veda jānam eṣāṃ ko purā sumneṣv āsa marutām /
ṚV, 5, 54, 7.2 nāsya rāya upa dasyanti notaya ṛṣiṃ yaṃ rājānaṃ vā suṣūdatha //
ṚV, 5, 54, 7.2 nāsya rāya upa dasyanti notaya ṛṣiṃ vā yaṃ rājānaṃ suṣūdatha //
ṚV, 5, 60, 6.1 yad uttame maruto madhyame yad vāvame subhagāso divi ṣṭha /
ṚV, 5, 60, 6.1 yad uttame maruto madhyame vā yad vāvame subhagāso divi ṣṭha /
ṚV, 5, 60, 6.2 ato no rudrā uta nv asyāgne vittāddhaviṣo yad yajāma //
ṚV, 5, 62, 7.2 bhadre kṣetre nimitā tilvile sanema madhvo adhigartyasya //
ṚV, 5, 65, 1.2 varuṇo yasya darśato mitro vanate giraḥ //
ṚV, 5, 67, 5.1 ko nu vām mitrāstuto varuṇo tanūnām /
ṚV, 5, 73, 1.2 yad purū purubhujā yad antarikṣa ā gatam //
ṚV, 5, 79, 10.1 etāvad ved uṣas tvam bhūyo vā dātum arhasi /
ṚV, 5, 79, 10.1 etāvad ved uṣas tvam bhūyo dātum arhasi /
ṚV, 5, 85, 7.1 aryamyaṃ varuṇa mitryaṃ sakhāyaṃ vā sadam id bhrātaraṃ vā /
ṚV, 5, 85, 7.1 aryamyaṃ varuṇa mitryaṃ vā sakhāyaṃ sadam id bhrātaraṃ vā /
ṚV, 5, 85, 7.1 aryamyaṃ varuṇa mitryaṃ vā sakhāyaṃ vā sadam id bhrātaraṃ /
ṚV, 5, 85, 7.2 veśaṃ nityaṃ varuṇāraṇaṃ vā yat sīm āgaś cakṛmā śiśrathas tat //
ṚV, 5, 85, 7.2 veśaṃ vā nityaṃ varuṇāraṇaṃ yat sīm āgaś cakṛmā śiśrathas tat //
ṚV, 5, 85, 8.1 kitavāso yad riripur na dīvi yad ghā satyam uta yan na vidma /
ṚV, 6, 3, 8.1 dhāyobhir yo yujyebhir arkair vidyun na davidyot svebhiḥ śuṣmaiḥ /
ṚV, 6, 3, 8.2 śardho yo marutāṃ tatakṣa ṛbhur na tveṣo rabhasāno adyaut //
ṚV, 6, 15, 11.2 yajñasya niśitiṃ voditiṃ vā tam it pṛṇakṣi śavasota rāyā //
ṚV, 6, 15, 11.2 yajñasya vā niśitiṃ voditiṃ vā tam it pṛṇakṣi śavasota rāyā //
ṚV, 6, 15, 11.2 yajñasya vā niśitiṃ voditiṃ tam it pṛṇakṣi śavasota rāyā //
ṚV, 6, 23, 1.2 yad yuktābhyām maghavan haribhyām bibhrad vajram bāhvor indra yāsi //
ṚV, 6, 23, 2.1 yad divi pārye suṣvim indra vṛtrahatye 'vasi śūrasātau /
ṚV, 6, 23, 2.2 yad dakṣasya bibhyuṣo abibhyad arandhayaḥ śardhata indra dasyūn //
ṚV, 6, 24, 10.1 sacasva nāyam avase abhīka ito tam indra pāhi riṣaḥ /
ṚV, 6, 25, 4.1 śūro śūraṃ vanate śarīrais tanūrucā taruṣi yat kṛṇvaite /
ṚV, 6, 25, 4.2 toke goṣu tanaye yad apsu vi krandasī urvarāsu bravaite //
ṚV, 6, 25, 6.2 vṛtre maho nṛvati kṣaye vā vyacasvantā yadi vitantasaite //
ṚV, 6, 25, 6.2 vṛtre vā maho nṛvati kṣaye vyacasvantā yadi vitantasaite //
ṚV, 6, 27, 1.2 raṇā ye niṣadi kiṃ te asya purā vividre kim u nūtanāsaḥ //
ṚV, 6, 27, 2.2 raṇā ye niṣadi sat te asya purā vividre sad u nūtanāsaḥ //
ṚV, 6, 40, 5.1 yad indra divi pārye yad ṛdhag yad sve sadane yatra vāsi /
ṚV, 6, 40, 5.1 yad indra divi pārye yad ṛdhag yad vā sve sadane yatra vāsi /
ṚV, 6, 45, 11.1 tam u tvā yaḥ purāsitha yo nūnaṃ hite dhane /
ṚV, 6, 46, 7.2 yad pañca kṣitīnāṃ dyumnam ā bhara satrā viśvāni pauṃsyā //
ṚV, 6, 46, 8.1 yad tṛkṣau maghavan druhyāv ā jane yat pūrau kac ca vṛṣṇyam /
ṚV, 6, 48, 20.2 devasya maruto martyasya vejānasya prayajyavaḥ //
ṚV, 6, 48, 20.2 devasya vā maruto martyasya vejānasya prayajyavaḥ //
ṚV, 6, 50, 4.2 yad īm arbhe mahati hitāso bādhe maruto ahvāma devān //
ṚV, 6, 52, 2.1 ati yo maruto manyate no brahma vā yaḥ kriyamāṇaṃ ninitsāt /
ṚV, 6, 52, 2.1 ati vā yo maruto manyate no brahma yaḥ kriyamāṇaṃ ninitsāt /
ṚV, 6, 52, 13.2 ye agnijihvā uta yajatrā āsadyāsmin barhiṣi mādayadhvam //
ṚV, 6, 66, 8.2 toke goṣu tanaye yam apsu sa vrajaṃ dartā pārye adha dyoḥ //
ṚV, 7, 3, 8.1 yā te santi dāśuṣe adhṛṣṭā giro vā yābhir nṛvatīr uruṣyāḥ /
ṚV, 7, 3, 8.1 yā vā te santi dāśuṣe adhṛṣṭā giro yābhir nṛvatīr uruṣyāḥ /
ṚV, 7, 16, 11.2 ud siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate //
ṚV, 7, 16, 11.2 ud vā siñcadhvam upa pṛṇadhvam ād id vo deva ohate //
ṚV, 7, 32, 1.2 ārāttāc cit sadhamādaṃ na ā gahīha sann upa śrudhi //
ṚV, 7, 33, 12.1 sa praketa ubhayasya pravidvān sahasradāna uta sadānaḥ /
ṚV, 7, 42, 2.2 ye sadmann aruṣā vīravāho huve devānāṃ janimāni sattaḥ //
ṚV, 7, 49, 2.1 yā āpo divyā uta sravanti khanitrimā uta vā yāḥ svayañjāḥ /
ṚV, 7, 49, 2.1 yā āpo divyā uta vā sravanti khanitrimā uta yāḥ svayañjāḥ /
ṚV, 7, 55, 3.1 stenaṃ rāya sārameya taskaraṃ punaḥsara /
ṚV, 7, 82, 8.2 yuvor hi sakhyam uta yad āpyam mārḍīkam indrāvaruṇā ni yacchatam //
ṚV, 7, 98, 4.2 yad nṛbhir vṛta indrābhiyudhyās taṃ tvayājiṃ sauśravasaṃ jayema //
ṚV, 7, 104, 9.1 ye pākaśaṃsaṃ viharanta evair ye bhadraṃ dūṣayanti svadhābhiḥ /
ṚV, 7, 104, 9.2 ahaye tān pradadātu soma ā vā dadhātu nirṛter upasthe //
ṚV, 7, 104, 9.2 ahaye vā tān pradadātu soma ā dadhātu nirṛter upasthe //
ṚV, 7, 104, 14.1 yadi vāham anṛtadeva āsa moghaṃ vā devāṁ apyūhe agne /
ṚV, 7, 104, 14.1 yadi vāham anṛtadeva āsa moghaṃ devāṁ apyūhe agne /
ṚV, 7, 104, 15.1 adyā murīya yadi yātudhāno asmi yadi vāyus tatapa pūruṣasya /
ṚV, 7, 104, 16.1 yo māyātuṃ yātudhānety āha yo rakṣāḥ śucir asmīty āha /
ṚV, 7, 104, 18.2 vayo ye bhūtvī patayanti naktabhir ye ripo dadhire deve adhvare //
ṚV, 8, 1, 18.1 adha jmo adha divo bṛhato rocanād adhi /
ṚV, 8, 4, 1.1 yad indra prāg apāg udaṅ nyag hūyase nṛbhiḥ /
ṚV, 8, 4, 2.1 yad rume ruśame śyāvake kṛpa indra mādayase sacā /
ṚV, 8, 5, 27.1 etāvad vāṃ vṛṣaṇvasū ato bhūyo aśvinā /
ṚV, 8, 5, 36.1 yuvam mṛgaṃ jāgṛvāṃsaṃ svadatho vṛṣaṇvasū /
ṚV, 8, 8, 14.1 yan nāsatyā parāvati yad stho adhy ambare /
ṚV, 8, 9, 6.1 yan nāsatyā bhuraṇyatho yad deva bhiṣajyathaḥ /
ṚV, 8, 9, 9.2 yad vāṇībhir aśvinevet kāṇvasya bodhatam //
ṚV, 8, 9, 12.1 yad indreṇa sarathaṃ yātho aśvinā yad vāyunā bhavathaḥ samokasā /
ṚV, 8, 9, 12.2 yad ādityebhir ṛbhubhiḥ sajoṣasā yad viṣṇor vikramaṇeṣu tiṣṭhathaḥ //
ṚV, 8, 9, 19.2 yad vāṇīr anūṣata pra devayanto aśvinā //
ṚV, 8, 9, 21.2 yad sumnebhir ukthyā //
ṚV, 8, 10, 1.1 yat stho dīrghaprasadmani yad vādo rocane divaḥ /
ṚV, 8, 10, 1.2 yad samudre adhy ākṛte gṛhe 'ta ā yātam aśvinā //
ṚV, 8, 10, 2.1 yad yajñam manave saṃmimikṣathur evet kāṇvasya bodhatam /
ṚV, 8, 10, 6.1 yad antarikṣe patathaḥ purubhujā yad veme rodasī anu /
ṚV, 8, 10, 6.2 yad svadhābhir adhitiṣṭhatho ratham ata ā yātam aśvinā //
ṚV, 8, 12, 16.1 yat somam indra viṣṇavi yad gha trita āptye /
ṚV, 8, 12, 16.2 yad marutsu mandase sam indubhiḥ //
ṚV, 8, 12, 17.1 yad śakra parāvati samudre adhi mandase /
ṚV, 8, 12, 18.1 yad vāsi sunvato vṛdho yajamānasya satpate /
ṚV, 8, 12, 18.2 ukthe yasya raṇyasi sam indubhiḥ //
ṚV, 8, 13, 15.2 yad samudre andhaso 'vited asi //
ṚV, 8, 19, 11.2 havyā veviṣad viṣaḥ //
ṚV, 8, 19, 12.1 viprasya stuvataḥ sahaso yaho makṣūtamasya rātiṣu /
ṚV, 8, 19, 13.1 yo agniṃ havyadātibhir namobhir sudakṣam āvivāsati /
ṚV, 8, 19, 13.2 girā vājiraśociṣam //
ṚV, 8, 20, 15.2 yo nūnam utāsati //
ṚV, 8, 20, 16.1 yasya yūyam prati vājino nara ā havyā vītaye gatha /
ṚV, 8, 21, 17.1 indro ghed iyan maghaṃ sarasvatī vā subhagā dadir vasu /
ṚV, 8, 21, 17.1 indro vā ghed iyan maghaṃ sarasvatī subhagā dadir vasu /
ṚV, 8, 21, 17.2 tvaṃ citra dāśuṣe //
ṚV, 8, 22, 15.1 ā sugmyāya sugmyam prātā rathenāśvinā sakṣaṇī /
ṚV, 8, 24, 16.1 ed u madhvo madintaraṃ siñca vādhvaryo andhasaḥ /
ṚV, 8, 24, 27.1 ya ṛkṣād aṃhaso mucad yo vāryāt saptasindhuṣu /
ṚV, 8, 26, 17.1 yad ado divo arṇava iṣo madatho gṛhe /
ṚV, 8, 27, 19.2 yan nimruci prabudhi viśvavedaso yad madhyandine divaḥ //
ṚV, 8, 27, 20.1 yad vābhipitve asurā ṛtaṃ yate chardir yema vi dāśuṣe /
ṚV, 8, 31, 15.1 makṣū devavato rathaḥ śūro pṛtsu kāsucit /
ṚV, 8, 32, 6.1 yadi me rāraṇaḥ suta ukthe dadhase canaḥ /
ṚV, 8, 43, 28.1 yad agne divijā asy apsujā sahaskṛta /
ṚV, 8, 44, 23.1 yad agne syām ahaṃ tvaṃ tvaṃ ghā syā aham /
ṚV, 8, 47, 15.1 niṣkaṃ ghā kṛṇavate srajaṃ vā duhitar divaḥ /
ṚV, 8, 47, 15.1 niṣkaṃ vā ghā kṛṇavate srajaṃ duhitar divaḥ /
ṚV, 8, 48, 15.2 tvaṃ na inda ūtibhiḥ sajoṣāḥ pāhi paścātād uta purastāt //
ṚV, 8, 49, 7.1 yaddha nūnaṃ yad yajñe yad vā pṛthivyām adhi /
ṚV, 8, 49, 7.1 yaddha nūnaṃ yad vā yajñe yad pṛthivyām adhi /
ṚV, 8, 50, 7.1 yaddha nūnam parāvati yad pṛthivyāṃ divi /
ṚV, 8, 61, 9.1 avipro yad avidhad vipro vendra te vacaḥ /
ṚV, 8, 61, 9.1 avipro vā yad avidhad vipro vendra te vacaḥ /
ṚV, 8, 65, 1.1 yad indra prāg apāg udaṅ nyag hūyase nṛbhiḥ /
ṚV, 8, 65, 2.1 yad prasravaṇe divo mādayāse svarṇare /
ṚV, 8, 65, 2.2 yad samudre andhasaḥ //
ṚV, 8, 66, 3.1 yaḥ śakro mṛkṣo aśvyo yo kījo hiraṇyayaḥ /
ṚV, 8, 75, 14.1 yasyājuṣan namasvinaḥ śamīm adurmakhasya /
ṚV, 8, 78, 10.2 dinasya maghavan saṃbhṛtasya vā pūrdhi yavasya kāśinā //
ṚV, 8, 78, 10.2 dinasya vā maghavan saṃbhṛtasya pūrdhi yavasya kāśinā //
ṚV, 8, 93, 5.1 yad pravṛddha satpate na marā iti manyase /
ṚV, 8, 97, 5.1 yad vāsi rocane divaḥ samudrasyādhi viṣṭapi /
ṚV, 9, 19, 7.2 dūre sato anti vā //
ṚV, 9, 19, 7.2 dūre vā sato anti //
ṚV, 9, 52, 5.1 śataṃ na inda ūtibhiḥ sahasraṃ śucīnām /
ṚV, 9, 65, 22.2 ye vādaḥ śaryaṇāvati //
ṚV, 9, 65, 23.2 ye janeṣu pañcasu //
ṚV, 9, 79, 2.1 pra ṇo dhanvantv indavo madacyuto dhanā yebhir arvato junīmasi /
ṚV, 9, 97, 22.1 takṣad yadī manaso venato vāg jyeṣṭhasya dharmaṇi kṣor anīke /
ṚV, 9, 97, 54.1 mahīme asya vṛṣanāma śūṣe māṃścatve pṛśane vā vadhatre /
ṚV, 9, 97, 54.1 mahīme asya vṛṣanāma śūṣe māṃścatve vā pṛśane vadhatre /
ṚV, 9, 108, 14.1 yasya na indraḥ pibād yasya maruto yasya vāryamaṇā bhagaḥ /
ṚV, 10, 9, 8.2 yad vāham abhidudroha yad vā śepa utānṛtam //
ṚV, 10, 9, 8.2 yad vāham abhidudroha yad śepa utānṛtam //
ṚV, 10, 10, 14.2 tasya tvam mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
ṚV, 10, 10, 14.2 tasya vā tvam mana icchā sa tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
ṚV, 10, 11, 5.2 viprasya yacchaśamāna ukthyaṃ vājaṃ sasavāṁ upayāsi bhūribhiḥ //
ṚV, 10, 15, 2.2 ye pārthive rajasy ā niṣattā ye nūnaṃ suvṛjanāsu vikṣu //
ṚV, 10, 16, 3.2 apo gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ //
ṚV, 10, 16, 6.1 yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta śvāpadaḥ /
ṚV, 10, 17, 12.2 adhvaryor pari vā yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam //
ṚV, 10, 17, 12.2 adhvaryor vā pari yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam //
ṚV, 10, 22, 1.2 ṛṣīṇāṃ yaḥ kṣaye guhā vā carkṛṣe girā //
ṚV, 10, 22, 1.2 ṛṣīṇāṃ vā yaḥ kṣaye guhā carkṛṣe girā //
ṚV, 10, 27, 4.2 jināmi vet kṣema ā santam ābhum pra taṃ kṣiṇām parvate pādagṛhya //
ṚV, 10, 27, 6.2 ghṛṣuṃ ye niniduḥ sakhāyam adhy ū nv eṣu pavayo vavṛtyuḥ //
ṚV, 10, 27, 11.2 kataro menim prati tam mucāte ya īṃ vahāte ya īṃ vareyāt //
ṚV, 10, 29, 1.1 vane na yo ny adhāyi cākañ chucir vāṃ stomo bhuraṇāv ajīgaḥ /
ṚV, 10, 31, 4.2 bhago gobhir aryamem anajyāt so asmai cāruś chadayad uta syāt //
ṚV, 10, 32, 5.2 jarā yeṣv amṛteṣu dāvane pari va ūmebhyaḥ siñcatā madhu //
ṚV, 10, 33, 8.1 yad īśīyāmṛtānām uta martyānām /
ṚV, 10, 37, 12.1 yad vo devāś cakṛma jihvayā guru manaso prayutī devaheḍanam /
ṚV, 10, 38, 3.1 yo no dāsa āryo puruṣṭutādeva indra yudhaye ciketati /
ṚV, 10, 40, 3.2 kasya dhvasrā bhavathaḥ kasya narā rājaputreva savanāva gacchathaḥ //
ṚV, 10, 40, 14.2 ka īṃ ni yeme katamasya jagmatur viprasya yajamānasya vā gṛham //
ṚV, 10, 40, 14.2 ka īṃ ni yeme katamasya jagmatur viprasya vā yajamānasya gṛham //
ṚV, 10, 41, 3.1 adhvaryuṃ madhupāṇiṃ suhastyam agnidhaṃ vā dhṛtadakṣaṃ damūnasam /
ṚV, 10, 41, 3.1 adhvaryuṃ vā madhupāṇiṃ suhastyam agnidhaṃ dhṛtadakṣaṃ damūnasam /
ṚV, 10, 41, 3.2 viprasya yat savanāni gacchatho 'ta ā yātam madhupeyam aśvinā //
ṚV, 10, 48, 8.2 yat parṇayaghna uta karañjahe prāham mahe vṛtrahatye aśuśravi //
ṚV, 10, 50, 2.2 viśvāsu dhūrṣu vājakṛtyeṣu satpate vṛtre vāpsv abhi śūra mandase //
ṚV, 10, 61, 18.2 sā no nābhiḥ paramāsya ghāhaṃ tat paścā katithaś cid āsa //
ṚV, 10, 64, 3.1 narā śaṃsam pūṣaṇam agohyam agniṃ deveddham abhy arcase girā /
ṚV, 10, 64, 5.1 dakṣasya vādite janmani vrate rājānā mitrāvaruṇā vivāsasi /
ṚV, 10, 69, 12.2 sa no ajāmīṃr uta vijāmīn abhi tiṣṭha śardhato vādhryaśva //
ṚV, 10, 70, 5.1 divo sānu spṛśatā varīyaḥ pṛthivyā vā mātrayā vi śrayadhvam /
ṚV, 10, 70, 5.1 divo vā sānu spṛśatā varīyaḥ pṛthivyā mātrayā vi śrayadhvam /
ṚV, 10, 74, 1.1 vasūnāṃ carkṛṣa iyakṣan dhiyā vā yajñair vā rodasyoḥ /
ṚV, 10, 74, 1.1 vasūnāṃ vā carkṛṣa iyakṣan dhiyā yajñair vā rodasyoḥ /
ṚV, 10, 74, 1.1 vasūnāṃ vā carkṛṣa iyakṣan dhiyā vā yajñair rodasyoḥ /
ṚV, 10, 74, 1.2 arvanto ye rayimantaḥ sātau vanuṃ vā ye suśruṇaṃ suśruto dhuḥ //
ṚV, 10, 74, 1.2 arvanto vā ye rayimantaḥ sātau vanuṃ ye suśruṇaṃ suśruto dhuḥ //
ṚV, 10, 86, 3.2 yasmā irasyasīd u nv aryo puṣṭimad vasu viśvasmād indra uttaraḥ //
ṚV, 10, 87, 6.1 yatredānīm paśyasi jātavedas tiṣṭhantam agna uta carantam /
ṚV, 10, 87, 6.2 yad vāntarikṣe pathibhiḥ patantaṃ tam astā vidhya śarvā śiśānaḥ //
ṚV, 10, 91, 11.1 yas tubhyam agne amṛtāya martyaḥ samidhā dāśad uta haviṣkṛti /
ṚV, 10, 98, 1.1 bṛhaspate prati me devatām ihi mitro yad varuṇo vāsi pūṣā /
ṚV, 10, 98, 1.1 bṛhaspate prati me devatām ihi mitro vā yad varuṇo vāsi pūṣā /
ṚV, 10, 98, 1.2 ādityair yad vasubhir marutvān sa parjanyaṃ śantanave vṛṣāya //
ṚV, 10, 102, 3.2 dāsasya maghavann āryasya vā sanutar yavayā vadham //
ṚV, 10, 102, 3.2 dāsasya vā maghavann āryasya sanutar yavayā vadham //
ṚV, 10, 105, 11.1 śataṃ yad asurya prati tvā sumitra itthāstaud durmitra itthāstaut /
ṚV, 10, 119, 9.1 hantāham pṛthivīm imāṃ ni dadhānīha veha vā /
ṚV, 10, 119, 9.1 hantāham pṛthivīm imāṃ ni dadhānīha veha /
ṚV, 10, 119, 10.1 oṣam it pṛthivīm ahaṃ jaṅghanānīha veha vā /
ṚV, 10, 119, 10.1 oṣam it pṛthivīm ahaṃ jaṅghanānīha veha /
ṚV, 10, 121, 9.1 mā no hiṃsīj janitā yaḥ pṛthivyā yo divaṃ satyadharmā jajāna /
ṚV, 10, 129, 7.1 iyaṃ visṛṣṭir yata ābabhūva yadi dadhe yadi vā na /
ṚV, 10, 129, 7.1 iyaṃ visṛṣṭir yata ābabhūva yadi vā dadhe yadi na /
ṚV, 10, 129, 7.2 yo asyādhyakṣaḥ parame vyoman so aṅga veda yadi na veda //
ṚV, 10, 132, 3.2 dadvāṁ yat puṣyati rekṇaḥ sam v āran nakir asya maghāni //
ṚV, 10, 132, 5.2 avor yad dhāt tanūṣv avaḥ priyāsu yajñiyāsv arvā //
ṚV, 10, 139, 5.2 yad ghā satyam uta yan na vidma dhiyo hinvāno dhiya in no avyāḥ //
ṚV, 10, 142, 3.1 uta u pari vṛṇakṣi bapsad bahor agna ulapasya svadhāvaḥ /
ṚV, 10, 146, 5.1 na araṇyānir hanty anyaś cen nābhigacchati /
ṚV, 10, 148, 3.1 aryo giro abhy arca vidvān ṛṣīṇāṃ vipraḥ sumatiṃ cakānaḥ /
ṚV, 10, 154, 3.2 ye sahasradakṣiṇās tāṃś cid evāpi gacchatāt //
ṚV, 10, 161, 1.2 grāhir jagrāha yadi vaitad enaṃ tasyā indrāgnī pra mumuktam enam //
ṚV, 10, 161, 2.1 yadi kṣitāyur yadi pareto yadi mṛtyor antikaṃ nīta eva /
Ṛgvedakhilāni
ṚVKh, 1, 5, 8.1 yo vāṃ somair haviṣā yo ghṛtena vedena yo manasā vāśa śakrā /
ṚVKh, 1, 7, 4.2 yaṃ vāṃ vahanti harito vahiṣṭhā śatam aśvā yadi sapta devāḥ //
ṚVKh, 1, 10, 1.2 svādiṣṭho havyān madhuno ghṛtād nūtno vāṃ stomo aśvināham emi //
ṚVKh, 2, 11, 4.1 aprajasyam pautramartyaṃ pāpmānam uta vāgham /
ṚVKh, 2, 14, 10.1 ye 'do rocane divo ye sūryasya raśmiṣu /
ṚVKh, 3, 1, 7.1 yaddha nūnaṃ yad yajñe yad vā pṛthivyām adhi /
ṚVKh, 3, 1, 7.1 yaddha nūnaṃ yad vā yajñe yad pṛthivyām adhi /
ṚVKh, 3, 2, 7.1 yaddha nūnaṃ parāvati yad pṛthviyāṃ divi /
ṚVKh, 4, 2, 7.2 avidyā bahuvidyā sa naḥ parṣad ati durgāṇi viśvā //
ṚVKh, 4, 2, 14.1 rātriḥ kuśikaḥ saubharo rātrir bhāradvājī rātristavaṃ gāyatram /
ṚVKh, 4, 5, 11.1 ... kaścid ny abhi hiṃsati /
ṚVKh, 4, 5, 14.2 dūrastho vāntikastho vā tasya hṛdyam asṛk piba //
ṚVKh, 4, 5, 14.2 dūrastho vāntikastho tasya hṛdyam asṛk piba //
ṚVKh, 4, 5, 16.1 yady u vaiṣi dvipady asmān yadi vaiṣi catuṣpadī /
ṚVKh, 4, 5, 16.1 yady u vaiṣi dvipady asmān yadi vaiṣi catuṣpadī /
ṚVKh, 4, 7, 3.1 yad daṇḍena yad iṣuṇā yad vārur harasā kṛtam /
Ṛgvidhāna
ṚgVidh, 1, 4, 1.2 ā sahasrād ā śatād daśāntam athavā japet //
ṚgVidh, 1, 10, 5.2 trīṇi naktāni kuryāt tataḥ karma samārabhet //
ṚgVidh, 1, 11, 1.2 upariṣṭād upavaset kṛtvā sāṃnipātikam //
ṚgVidh, 1, 11, 3.2 prācīm athottarāṃ vāpi śucau deśe samāhitaḥ //
ṚgVidh, 1, 11, 5.2 trīn ṣaḍ aṣṭau dvādaśa ṣoḍaśāṣṭādaśāpi vā //
ṚgVidh, 1, 11, 5.2 trīn ṣaḍ aṣṭau dvādaśa vā ṣoḍaśāṣṭādaśāpi //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 25.7 sa yat tat gautamo bruvāṇaś cacāra gautamarūpeṇa vā tad etad āha gautameti //
ṢB, 1, 1, 25.7 sa yat tat gautamo vā bruvāṇaś cacāra gautamarūpeṇa tad etad āha gautameti //
ṢB, 1, 4, 16.3 sa hovāca brāhmaṇā namo vo astu prāhṇe vā ahaṃ yajñaṃ samasthāpayaṃ yathā tu vai grāmasya yātasya śīrṇaṃ bhagnaṃ vā anu samāvahed evaṃ vā ahaṃ yajñasyāto 'dhikariṣyāmīti /
ṢB, 1, 4, 16.3 sa hovāca brāhmaṇā namo vo astu prāhṇe vā ahaṃ yajñaṃ samasthāpayaṃ yathā tu vai grāmasya yātasya śīrṇaṃ vā bhagnaṃ anu samāvahed evaṃ vā ahaṃ yajñasyāto 'dhikariṣyāmīti /
ṢB, 1, 5, 3.1 api haivaṃvidaṃ vāsiṣṭhaṃ vā brahmāṇaṃ kurvīta //
ṢB, 1, 5, 3.1 api haivaṃvidaṃ vā vāsiṣṭhaṃ brahmāṇaṃ kurvīta //
ṢB, 1, 5, 12.1 atha skannād bhinnād vā tredhā yajña utkrāmati devān divaṃ tṛtīyam antarikṣaṃ manuṣyāṃs tṛtīyaṃ pṛthivīṃ pitṝṃs tṛtīyam //
ṢB, 1, 5, 12.1 atha skannād vā bhinnād tredhā yajña utkrāmati devān divaṃ tṛtīyam antarikṣaṃ manuṣyāṃs tṛtīyaṃ pṛthivīṃ pitṝṃs tṛtīyam //
ṢB, 1, 6, 2.1 etaddha smāhoddālaka āruṇiḥ kathaṃ te yajeran kathaṃ yājayeyur ye yajñasya vyṛddhena na nandanti /
ṢB, 1, 6, 7.1 sa yadi pramatto vyāhared etā vyāhṛtīr manasānudravet /
ṢB, 1, 6, 8.1 vaiṣṇavīṃ varcam idaṃ viṣṇur vicakrame //
ṢB, 1, 6, 10.1 sa hāruṇir āhutim udyatyovāca punaḥ vainān nivapsyasy ato vāva mṛto 'vapapsyasa iti //
ṢB, 1, 6, 20.1 api vājñātaṃ yad anājñātaṃ yajñasya kriyate mithv agne kalpaya tvam /
ṢB, 1, 6, 20.3 api prājāpatyāṃ prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
Arthaśāstra
ArthaŚ, 1, 3, 10.1 brahmacāriṇaḥ svādhyāyo 'gnikāryābhiṣekau bhaikṣavratitvam ācārye prāṇāntikī vṛttistadabhāve guruputre sabrahmacāriṇi //
ArthaŚ, 1, 4, 12.1 duṣpraṇītaḥ kāmakrodhābhyām avajñānād vānaprasthaparivrājakān api kopayati kimaṅga punar gṛhasthān //
ArthaŚ, 1, 6, 2.1 karṇatvagakṣijihvāghrāṇendriyāṇāṃ śabdasparśarūparasagandheṣvavipratipattir indriyajayaḥ śāstrānuṣṭhānaṃ //
ArthaŚ, 1, 7, 4.1 samaṃ trivargam anyonyānubaddham //
ArthaŚ, 1, 7, 8.1 maryādāṃ sthāpayed ācāryān amātyān ya enam apāyasthānebhyo vārayeyuḥ chāyānālikāpratodena vā rahasi pramādyantam abhitudeyuḥ //
ArthaŚ, 1, 7, 8.1 maryādāṃ sthāpayed ācāryān amātyān vā ya enam apāyasthānebhyo vārayeyuḥ chāyānālikāpratodena rahasi pramādyantam abhitudeyuḥ //
ArthaŚ, 1, 8, 13.1 saṃkhyātārtheṣu karmasu niyuktā ye yathādiṣṭam arthaṃ saviśeṣaṃ kuryustān amātyān kurvīta dṛṣṭaguṇatvāt iti //
ArthaŚ, 1, 10, 3.1 sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 3.1 sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ sarveṣām etad rocate kathaṃ tava iti //
ArthaŚ, 1, 10, 5.1 senāpatir asatpragraheṇāvakṣiptaḥ sattribhir ekaikam amātyam upajāpayet lobhanīyenārthena rājavināśāya sarveṣām etad rocate kathaṃ tava iti //
ArthaŚ, 1, 10, 11.1 kāpaṭikaścātra pūrvāvaruddhasteṣām arthamānāvakṣiptam ekaikam amātyam upajapet asatpravṛtto 'yaṃ rājā sādhvenaṃ hatvānyaṃ pratipādayāmaḥ sarveṣām etad rocate kathaṃ tava iti //
ArthaŚ, 1, 10, 17.1 na tveva kuryād ātmānaṃ devīṃ lakṣyam īśvaraḥ /
ArthaŚ, 1, 11, 13.1 muṇḍo jaṭilo vṛttikāmastāpasavyañjanaḥ //
ArthaŚ, 1, 11, 14.1 sa nagarābhyāśe prabhūtamuṇḍajaṭilāntevāsī śākaṃ yavamuṣṭiṃ māsadvimāsāntaraṃ prakāśam aśnīyāt gūḍham iṣṭam āhāram //
ArthaŚ, 1, 11, 17.1 samedhāśāstibhiścābhigatānām aṅgavidyayā śiṣyasaṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpalābham agnidāhaṃ corabhayaṃ dūṣyavadhaṃ tuṣṭidānaṃ videśapravṛttijñānam idam adya śvo bhaviṣyati idaṃ vā rājā kariṣyati iti //
ArthaŚ, 1, 11, 17.1 samedhāśāstibhiścābhigatānām aṅgavidyayā śiṣyasaṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpalābham agnidāhaṃ corabhayaṃ dūṣyavadhaṃ tuṣṭidānaṃ videśapravṛttijñānam idam adya śvo vā bhaviṣyati idaṃ rājā kariṣyati iti //
ArthaŚ, 1, 12, 2.1 ye janapade śūrāstyaktātmāno hastinaṃ vyālaṃ dravyahetoḥ pratiyodhayeyuste tīkṣṇāḥ //
ArthaŚ, 1, 12, 12.1 na cānyonyaṃ saṃsthāste vidyuḥ //
ArthaŚ, 1, 12, 13.1 bhikṣukīpratiṣedhe dvāḥsthaparamparā mātāpitṛvyañjanāḥ śilpakārikāḥ kuśīlavā dāsyo gītapāṭhyavādyabhāṇḍagūḍhalekhyasaṃjñābhir vā cāraṃ nirhareyuḥ //
ArthaŚ, 1, 12, 13.1 bhikṣukīpratiṣedhe dvāḥsthaparamparā mātāpitṛvyañjanāḥ śilpakārikāḥ kuśīlavā dāsyo vā gītapāṭhyavādyabhāṇḍagūḍhalekhyasaṃjñābhir cāraṃ nirhareyuḥ //
ArthaŚ, 1, 12, 14.1 dīrgharogonmādāgnirasavisargeṇa gūḍhanirgamanam //
ArthaŚ, 1, 13, 15.1 ye cāsya dhānyapaśuhiraṇyānyājīvanti tair upakurvanti vyasane 'bhyudaye kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti amitram āṭavikaṃ vā pratiṣedhayanti teṣāṃ muṇḍajaṭilavyañjanāstuṣṭātuṣṭatvaṃ vidyuḥ //
ArthaŚ, 1, 13, 15.1 ye cāsya dhānyapaśuhiraṇyānyājīvanti tair upakurvanti vyasane 'bhyudaye vā kupitaṃ bandhuṃ rāṣṭraṃ vyāvartayanti amitram āṭavikaṃ vā pratiṣedhayanti teṣāṃ muṇḍajaṭilavyañjanāstuṣṭātuṣṭatvaṃ vidyuḥ //
ArthaŚ, 1, 13, 15.1 ye cāsya dhānyapaśuhiraṇyānyājīvanti tair upakurvanti vyasane 'bhyudaye vā kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti amitram āṭavikaṃ pratiṣedhayanti teṣāṃ muṇḍajaṭilavyañjanāstuṣṭātuṣṭatvaṃ vidyuḥ //
ArthaŚ, 1, 13, 18.1 parasparād bhedayed enān sāmantāṭavikatatkulīnāparuddhebhyaśca //
ArthaŚ, 1, 13, 20.1 vidviṣṭān upāṃśudaṇḍena janapadakopena sādhayet //
ArthaŚ, 1, 13, 21.1 guptaputradārān ākarakarmānteṣu vāsayet pareṣām āspadabhayāt //
ArthaŚ, 1, 13, 23.1 teṣāṃ kārtāntikanaimittikamauhūrtikavyañjanāḥ parasparābhisambandham amitrāṭavikasambandhaṃ vidyuḥ //
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 1, 14, 3.1 svayam upahataḥ viprakṛtaḥ pāpakarmābhikhyātaḥ tulyadoṣadaṇḍenodvignaḥ paryāttabhūmiḥ daṇḍenopanataḥ sarvādhikaraṇasthaḥ sahasopacitārthaḥ tatkulīno vāśaṃsuḥ pradviṣṭo rājñā rājadveṣī ca iti bhītavargaḥ //
ArthaŚ, 1, 15, 10.1 teṣāṃ hi pramādamadasuptapralāpāḥ kāmādir utsekaḥ pracchanno 'vamato mantraṃ bhinatti //
ArthaŚ, 1, 15, 16.2 ārabdhārastu jānīyur ārabdhaṃ kṛtam eva //
ArthaŚ, 1, 15, 23.1 yad asya kāryam abhipretaṃ tatpratirūpakaṃ mantriṇaḥ pṛcchet kāryam idam evam āsīt evaṃ yadi bhavet tat kathaṃ kartavyam iti //
ArthaŚ, 1, 15, 27.1 mantriṇo hi vyavahitam arthaṃ vṛttam avṛttaṃ pṛṣṭā anādareṇa bruvanti prakāśayanti vā //
ArthaŚ, 1, 15, 27.1 mantriṇo hi vyavahitam arthaṃ vṛttam avṛttaṃ vā pṛṣṭā anādareṇa bruvanti prakāśayanti //
ArthaŚ, 1, 15, 33.1 mantribhistribhiścaturbhir saha mantrayeta //
ArthaŚ, 1, 15, 37.1 tat triṣu caturṣu kṛcchreṇopapadyate //
ArthaŚ, 1, 15, 39.1 tataḥ pareṣu kṛcchreṇārthaniścayo gamyate mantro rakṣyate //
ArthaŚ, 1, 15, 40.1 deśakālakāryavaśena tvekena saha dvābhyām eko yathāsāmarthyaṃ mantrayeta //
ArthaŚ, 1, 15, 58.1 tatra yadbhūyiṣṭhā brūyuḥ kāryasiddhikaraṃ tat kuryāt //
ArthaŚ, 1, 16, 24.1 kṛtyapakṣopajāpam akṛtyapakṣe gūḍhapraṇidhānaṃ rāgāparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasavaidehakavyañjanābhyām upalabheta tayor antevāsibhiścikitsakapāṣaṇḍavyañjanobhayavetanair //
ArthaŚ, 1, 16, 25.1 teṣām asaṃbhāṣāyāṃ yācakamattonmattasuptapralāpaiḥ puṇyasthānadevagṛhacitralekhyasaṃjñābhir cāram upalabheta //
ArthaŚ, 1, 16, 28.1 sarvaṃ veda bhavān iti brūyāt kāryasiddhikaraṃ //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī mām uparuṇaddhi iti //
ArthaŚ, 1, 16, 30.1 jñātvā vased apasared //
ArthaŚ, 1, 16, 31.1 prayojanam iṣṭam avekṣeta //
ArthaŚ, 1, 17, 42.1 bahuputraḥ pratyantam anyaviṣayaṃ preṣayed yatra garbhaḥ paṇyaṃ ḍimbo vā na bhavet //
ArthaŚ, 1, 17, 42.1 bahuputraḥ pratyantam anyaviṣayaṃ vā preṣayed yatra garbhaḥ paṇyaṃ ḍimbo na bhavet //
ArthaŚ, 1, 17, 43.1 ātmasampannaṃ saināpatye yauvarājye sthāpayet //
ArthaŚ, 1, 17, 49.1 putrikāputrān utpādayed //
ArthaŚ, 1, 17, 50.1 vṛddhastu vyādhito rājā mātṛbandhukulyaguṇavatsāmantānām anyatamena kṣetre bījam utpādayet //
ArthaŚ, 1, 17, 53.1 kulasya bhaved rājyaṃ kulasaṃgho hi durjayaḥ /
ArthaŚ, 1, 18, 5.1 tathāpyatuṣyantam anyasmin putre dāreṣu snihyantam araṇyāyāpṛccheta //
ArthaŚ, 1, 18, 6.1 bandhavadhabhayād yaḥ sāmanto nyāyavṛttir dhārmikaḥ satyavāgavisaṃvādakaḥ pratigrahītā mānayitā cābhipannānāṃ tam āśrayeta //
ArthaŚ, 1, 18, 9.1 pāṣaṇḍasaṃghadravyam aśrotriyopabhogyaṃ devadravyam āḍhyavidhavādravyaṃ vā gūḍham anupraviśya sārthayānapātrāṇi ca madanarasayogenātisaṃdhāyāpaharet //
ArthaŚ, 1, 18, 9.1 pāṣaṇḍasaṃghadravyam aśrotriyopabhogyaṃ vā devadravyam āḍhyavidhavādravyaṃ gūḍham anupraviśya sārthayānapātrāṇi ca madanarasayogenātisaṃdhāyāpaharet //
ArthaŚ, 1, 18, 10.1 pāragrāmikaṃ yogam ātiṣṭhet //
ArthaŚ, 1, 18, 11.1 mātuḥ parijanopagraheṇa ceṣṭeta //
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 1, 18, 12.3 aparuddhaṃ tu mukhyaputrāpasarpāḥ pratipādyānayeyuḥ mātā pratigṛhītā //
ArthaŚ, 1, 18, 14.1 atyaktaṃ tulyaśīlābhiḥ strībhiḥ pānena mṛgayayā prasañjayitvā rātrāv upagṛhyānayeyuḥ //
ArthaŚ, 1, 19, 5.1 nālikābhir ahar aṣṭadhā rātriṃ ca vibhajet chāyāpramāṇena //
ArthaŚ, 1, 19, 13.1 ṣaṣṭhe svairavihāraṃ mantraṃ seveta //
ArthaŚ, 1, 19, 24.1 ātmabalānukūlyena niśāharbhāgān pravibhajya kāryāṇi seveta //
ArthaŚ, 1, 19, 27.1 tena prakṛtikopam arivaśaṃ gacchet //
ArthaŚ, 1, 19, 28.1 tasmād devatāśramapāṣaṇḍaśrotriyapaśupuṇyasthānānāṃ bālavṛddhavyādhitavyasanyanāthānāṃ strīṇāṃ ca krameṇa kāryāṇi paśyet kāryagauravād ātyayikavaśena //
ArthaŚ, 1, 19, 29.2 kṛcchrasādhyam atikrāntam asādhyaṃ vāpi jāyate //
ArthaŚ, 1, 20, 2.1 kośagṛhavidhānena madhye vāsagṛham gūḍhabhittisaṃcāraṃ mohanagṛhaṃ tanmadhye vāsagṛham bhūmigṛhaṃ vāsannacaityakāṣṭhadevatāpidhānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍhabhittisopānaṃ suṣirastambhapraveśāpasāraṃ vā vāsagṛhaṃ yantrabaddhatalāvapātaṃ kārayet āpatpratīkārārtham āpadi vā //
ArthaŚ, 1, 20, 2.1 kośagṛhavidhānena madhye vāsagṛham gūḍhabhittisaṃcāraṃ mohanagṛhaṃ tanmadhye vā vāsagṛham bhūmigṛhaṃ vāsannacaityakāṣṭhadevatāpidhānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍhabhittisopānaṃ suṣirastambhapraveśāpasāraṃ vā vāsagṛhaṃ yantrabaddhatalāvapātaṃ kārayet āpatpratīkārārtham āpadi vā //
ArthaŚ, 1, 20, 2.1 kośagṛhavidhānena madhye vāsagṛham gūḍhabhittisaṃcāraṃ mohanagṛhaṃ tanmadhye vā vāsagṛham bhūmigṛhaṃ vāsannacaityakāṣṭhadevatāpidhānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍhabhittisopānaṃ suṣirastambhapraveśāpasāraṃ vāsagṛhaṃ yantrabaddhatalāvapātaṃ kārayet āpatpratīkārārtham āpadi vā //
ArthaŚ, 1, 20, 2.1 kośagṛhavidhānena madhye vāsagṛham gūḍhabhittisaṃcāraṃ mohanagṛhaṃ tanmadhye vā vāsagṛham bhūmigṛhaṃ vāsannacaityakāṣṭhadevatāpidhānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍhabhittisopānaṃ suṣirastambhapraveśāpasāraṃ vā vāsagṛhaṃ yantrabaddhatalāvapātaṃ kārayet āpatpratīkārārtham āpadi //
ArthaŚ, 1, 20, 3.1 ato 'nyathā vikalpayet sahādhyāyibhayāt //
ArthaŚ, 1, 20, 5.1 jīvantīśvetāmuṣkakapuṣpavandākābhir akṣīve jātasyāśvatthasya pratānena guptaṃ sarpā viṣāṇi na prabhavanti //
ArthaŚ, 1, 20, 7.1 śukaḥ sārikā bhṛṅgarājo sarpaviṣaśaṅkāyāṃ krośati //
ArthaŚ, 1, 20, 21.1 aśītikāḥ puruṣāḥ pañcāśatkāḥ striyo mātāpitṛvyañjanāḥ sthaviravarṣadharābhyāgārikāścāvarodhānāṃ śaucāśaucaṃ vidyuḥ sthāpayeyuśca svāmihite //
ArthaŚ, 1, 20, 23.2 nirgacched abhigacched mudrāsaṃkrāntabhūmikam //
ArthaŚ, 1, 21, 2.1 pitṛpaitāmahaṃ sambandhānubaddhaṃ śikṣitam anuraktaṃ kṛtakarmāṇaṃ ca janam āsannaṃ kurvīta nānyatodeśīyam akṛtārthamānaṃ svadeśīyaṃ vāpyapakṛtyopagṛhītam //
ArthaŚ, 1, 21, 13.1 snāpakasaṃvāhakāstarakarajakamālākārakarma dāsyaḥ prasiddhaśaucāḥ kuryuḥ tābhir adhiṣṭhitā śilpinaḥ //
ArthaŚ, 1, 21, 25.1 saṃnaddho 'śvaṃ hastinaṃ vārūḍhaḥ saṃnaddham anīkaṃ paśyet //
ArthaŚ, 2, 1, 1.1 bhūtapūrvam abhūtapūrvaṃ janapadaṃ paradeśāpavāhanena svadeśābhiṣyandavamanena vā niveśayet //
ArthaŚ, 2, 1, 1.1 bhūtapūrvam abhūtapūrvaṃ vā janapadaṃ paradeśāpavāhanena svadeśābhiṣyandavamanena niveśayet //
ArthaŚ, 2, 1, 11.1 grāmabhṛtakavaidehakā kṛṣeyuḥ //
ArthaŚ, 2, 1, 12.1 akṛṣanto vāvahīnaṃ dadyuḥ //
ArthaŚ, 2, 1, 17.1 niveśasamakālaṃ yathāgatakaṃ parihāraṃ dadyāt //
ArthaŚ, 2, 1, 20.1 sahodakam āhāryodakaṃ setuṃ bandhayet //
ArthaŚ, 2, 1, 21.1 anyeṣāṃ badhnatāṃ bhūmimārgavṛkṣopakaraṇānugrahaṃ kuryāt puṇyasthānārāmāṇāṃ ca //
ArthaŚ, 2, 1, 32.1 vānaprasthād anyaḥ pravrajitabhāvaḥ sajātād anyaḥ saṃghaḥ sāmutthāyikād anyaḥ samayānubandho nāsya janapadam upaniviśeta //
ArthaŚ, 2, 1, 33.1 na ca tatrārāmā vihārārthā śālāḥ syuḥ //
ArthaŚ, 2, 2, 4.1 sarvātithimṛgaṃ pratyante cānyanmṛgavanaṃ bhūmivaśena niveśayet //
ArthaŚ, 2, 2, 10.1 nāgavanapālā hastipakapādapāśikasaumikavanacarakapārikarmikasakhā hastimūtrapurīṣacchannagandhā bhallātakīśākhāpracchannāḥ pañcabhiḥ saptabhir hastibandhakībhiḥ saha carantaḥ śayyāsthānapadyāleṇḍakūlaghātoddeśena hastikulaparyagraṃ vidyuḥ //
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ nimnāvaruddham audakam prāstaraṃ guhāṃ vā pārvatam nirudakastambam iriṇaṃ vā dhānvanam khañjanodakaṃ stambagahanaṃ vā vanadurgam //
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ vā nimnāvaruddham audakam prāstaraṃ guhāṃ pārvatam nirudakastambam iriṇaṃ vā dhānvanam khañjanodakaṃ stambagahanaṃ vā vanadurgam //
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ vā nimnāvaruddham audakam prāstaraṃ guhāṃ vā pārvatam nirudakastambam iriṇaṃ dhānvanam khañjanodakaṃ stambagahanaṃ vā vanadurgam //
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ vā nimnāvaruddham audakam prāstaraṃ guhāṃ vā pārvatam nirudakastambam iriṇaṃ vā dhānvanam khañjanodakaṃ stambagahanaṃ vanadurgam //
ArthaŚ, 2, 3, 2.1 teṣāṃ nadīparvatadurgaṃ janapadārakṣasthānam dhānvanavanadurgam aṭavīsthānam āpadyapasāro //
ArthaŚ, 2, 3, 3.1 janapadamadhye samudayasthānaṃ sthānīyaṃ niveśayet vāstukapraśaste deśe nadīsaṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vṛttaṃ dīrghaṃ caturaśraṃ vā vāstuvaśena vā pradakṣiṇodakaṃ paṇyapuṭabhedanam aṃsapathavāripathābhyām upetam //
ArthaŚ, 2, 3, 3.1 janapadamadhye samudayasthānaṃ sthānīyaṃ niveśayet vāstukapraśaste deśe nadīsaṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vā vṛttaṃ dīrghaṃ caturaśraṃ vāstuvaśena vā pradakṣiṇodakaṃ paṇyapuṭabhedanam aṃsapathavāripathābhyām upetam //
ArthaŚ, 2, 3, 3.1 janapadamadhye samudayasthānaṃ sthānīyaṃ niveśayet vāstukapraśaste deśe nadīsaṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vā vṛttaṃ dīrghaṃ caturaśraṃ vā vāstuvaśena pradakṣiṇodakaṃ paṇyapuṭabhedanam aṃsapathavāripathābhyām upetam //
ArthaŚ, 2, 3, 4.1 tasya parikhāstisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍān vistīrṇāḥ vistārād avagāḍhāḥ pādonam ardhaṃ tribhāgamūlāḥ mūlacaturaśrā vā pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddhapārśvā vā toyāntikīr āgantutoyapūrṇā vā saparivāhāḥ padmagrāhavatīśca //
ArthaŚ, 2, 3, 4.1 tasya parikhāstisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍān vistīrṇāḥ vistārād avagāḍhāḥ pādonam ardhaṃ vā tribhāgamūlāḥ mūlacaturaśrā pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddhapārśvā vā toyāntikīr āgantutoyapūrṇā vā saparivāhāḥ padmagrāhavatīśca //
ArthaŚ, 2, 3, 4.1 tasya parikhāstisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍān vistīrṇāḥ vistārād avagāḍhāḥ pādonam ardhaṃ vā tribhāgamūlāḥ mūlacaturaśrā vā pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddhapārśvā toyāntikīr āgantutoyapūrṇā vā saparivāhāḥ padmagrāhavatīśca //
ArthaŚ, 2, 3, 4.1 tasya parikhāstisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍān vistīrṇāḥ vistārād avagāḍhāḥ pādonam ardhaṃ vā tribhāgamūlāḥ mūlacaturaśrā vā pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddhapārśvā vā toyāntikīr āgantutoyapūrṇā saparivāhāḥ padmagrāhavatīśca //
ArthaŚ, 2, 3, 5.1 caturdaṇḍāpakṛṣṭaṃ parikhāyāḥ ṣaḍdaṇḍocchritam avaruddhaṃ taddviguṇaviṣkambhaṃ khātād vapraṃ kārayed ūrdhvacayaṃ mañcapṛṣṭhaṃ kumbhakukṣikaṃ hastibhir gobhiśca kṣuṇṇaṃ kaṇṭakigulmaviṣavallīpratānavantam //
ArthaŚ, 2, 3, 6.1 pāṃsuśeṣeṇa vāstucchidraṃ rājabhavanaṃ pūrayet //
ArthaŚ, 2, 3, 7.1 vaprasyopari prākāraṃ viṣkambhadviguṇotsedham aiṣṭakaṃ dvādaśahastād ūrdhvam ojaṃ yugmaṃ ā caturviṃśatihastād iti kārayet rathacaryāsaṃcāraṃ tālamūlaṃ murajakaiḥ kapiśīrṣakaiścācitāgram //
ArthaŚ, 2, 3, 8.1 pṛthuśilāsaṃhataṃ śailaṃ kārayet na tveva kāṣṭhamayam //
ArthaŚ, 2, 3, 14.1 daṇḍāntarā dvidaṇḍāntarā caryāḥ kārayet agrāhye deśe pradhāvanikāṃ niṣkiradvāraṃ ca //
ArthaŚ, 2, 3, 16.1 prākāram ubhayato meṇḍhakam adhyardhadaṇḍaṃ kṛtvā pratolīṣaṭtulāntaraṃ dvāraṃ niveśayet pañcadaṇḍād ekottaram ā aṣṭadaṇḍād iti caturaśraṃ ṣaḍbhāgam āyāmādadhikam aṣṭabhāgaṃ //
ArthaŚ, 2, 3, 22.1 ardhavāstukam uttamāgāram tribhāgāntaraṃ iṣṭakāvabaddhapārśvam vāmataḥ pradakṣiṇasopānaṃ gūḍhabhittisopānam itarataḥ //
ArthaŚ, 2, 3, 30.1 mukhasamaḥ saṃkramaḥ saṃhāryo bhūmimayo nirudake //
ArthaŚ, 2, 3, 32.1 prākāramadhye vāpīṃ kṛtvā puṣkariṇīdvāram catuḥśālam adhyardhāntaraṃ sāṇikaṃ kumārīpuram muṇḍaharmyadvitalaṃ muṇḍakadvāram bhūmidravyavaśena niveśayet //
ArthaŚ, 2, 4, 7.1 vāstuhṛdayād uttare navabhāge yathoktavidhānam antaḥpuraṃ prāṅmukham udaṅmukhaṃ kārayet //
ArthaŚ, 2, 4, 21.1 uttaraḥ pūrvo śmaśānabhāgo varṇottamānām dakṣiṇena śmaśānaṃ varṇāvarāṇām //
ArthaŚ, 2, 4, 32.2 kṣipejjanapade caitān sarvān dāpayet karān //
ArthaŚ, 2, 5, 3.1 tasyoparyubhayatoniṣedhaṃ sapragrīvam aiṣṭakaṃ bhāṇḍavāhinīparikṣiptaṃ kośagṛhaṃ kārayet prāsādaṃ //
ArthaŚ, 2, 5, 8.1 tajjātakaraṇādhiṣṭhitaḥ purāṇaṃ navaṃ ca ratnaṃ sāraṃ phalgu kupyaṃ pratigṛhṇīyāt //
ArthaŚ, 2, 6, 19.1 paramasāṃvatsarikaḥ parapracārasaṃkrānto paryuṣitaḥ //
ArthaŚ, 2, 6, 22.1 vikriye paṇyānām arghavṛddhir upajā mānonmānaviśeṣo vyājī krayasaṃgharṣe vārdhavṛddhiḥ ityāyaḥ //
ArthaŚ, 2, 7, 1.1 akṣapaṭalam adhyakṣaḥ prāṅmukham udaṅmukhaṃ vibhaktopasthānaṃ nibandhapustakasthānaṃ kārayet //
ArthaŚ, 2, 7, 7.1 tam āṣāḍhīparyavasānam ūnaṃ pūrṇaṃ dadyāt //
ArthaŚ, 2, 7, 19.1 yaccāgrād āyasyāntaraparṇe nīvyāṃ vardheta vyayasya yat parihāpayet tad aṣṭaguṇam adhyakṣaṃ dāpayet //
ArthaŚ, 2, 7, 21.1 yathākālam anāgatānām apustakabhāṇḍanīvīkānāṃ deyadaśabandho daṇḍaḥ //
ArthaŚ, 2, 7, 34.1 rājārthe kāraṇikasyāpratibadhnataḥ pratiṣedhayato vājñāṃ nibandhād āyavyayam anyathā nīvīm avalikhato dviguṇaḥ //
ArthaŚ, 2, 7, 35.1 kramāvahīnam utkramam avijñātaṃ punaruktaṃ vastukam avalikhato dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 2, 8, 5.1 siddhīnām asādhanam anavatāraṇam apraveśanaṃ pratibandhaḥ //
ArthaŚ, 2, 8, 10.1 siddhaṃ kālam aprāptaṃ karoty aprāptaṃ prāptaṃ vetyavastāraḥ //
ArthaŚ, 2, 8, 12.1 kᄆptam āyaṃ parihāpayati vyayaṃ vivardhayatīti parihāpaṇam //
ArthaŚ, 2, 8, 14.1 svayam anyair rājadravyāṇām upabhojanam upabhogaḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 31.1 aniṣpanne śārīraṃ hairaṇyaṃ daṇḍaṃ labheta na cānugrāhyaḥ //
ArthaŚ, 2, 8, 32.1 niṣpattau nikṣiped vādam ātmānaṃ vāpavāhayet /
ArthaŚ, 2, 9, 9.1 yaścaiṣāṃ yathādiṣṭam arthaṃ saviśeṣaṃ karoti sa sthānamānau labheta //
ArthaŚ, 2, 9, 25.1 yo mahatyarthasamudaye sthitaḥ kadaryaḥ saṃnidhatte 'vanidhatte 'vasrāvayati saṃnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye tasya sattrī mantrimitrabhṛtyabandhupakṣam āgatiṃ gatiṃ ca dravyāṇām upalabheta //
ArthaŚ, 2, 9, 32.1 yathā hy anāsvādayituṃ na śakyaṃ jihvātalasthaṃ madhu viṣaṃ vā /
ArthaŚ, 2, 9, 32.1 yathā hy anāsvādayituṃ na śakyaṃ jihvātalasthaṃ madhu vā viṣaṃ /
ArthaŚ, 2, 9, 35.2 yathā na bhakṣayantyarthaṃ bhakṣitaṃ nirvamanti //
ArthaŚ, 2, 10, 41.2 apyādhau paridāne bhavatastāv upagrahau //
ArthaŚ, 2, 10, 43.2 eṣa vācikalekhaḥ syād bhaven naisṛṣṭiko 'pi //
ArthaŚ, 2, 11, 1.1 kośādhyakṣaḥ kośapraveśyaṃ ratnaṃ sāraṃ phalguṃ kupyaṃ tajjātakaraṇādhiṣṭhitaḥ pratigṛhṇīyāt //
ArthaŚ, 2, 11, 20.1 triphalakaḥ phalakahāraḥ pañcaphalako //
ArthaŚ, 2, 11, 26.1 maṇimadhyaṃ maṇisopānakam //
ArthaŚ, 2, 11, 33.1 ṣaḍaśraś caturaśro vṛtto tīvrarāgaḥ saṃsthānavān acchaḥ snigdho gurur arciṣmān antargataprabhaḥ prabhānulepī ceti maṇiguṇāḥ //
ArthaŚ, 2, 11, 46.1 grāmerukaṃ raktaṃ raktakālaṃ bastamūtragandhi //
ArthaŚ, 2, 11, 48.1 joṅgakaṃ raktaṃ raktakālaṃ snigdham taurūpaṃ ca //
ArthaŚ, 2, 11, 50.1 kucandanaṃ rūkṣam agurukālaṃ raktaṃ raktakālaṃ //
ArthaŚ, 2, 11, 51.1 kālaparvatakaṃ raktakālam anavadyavarṇaṃ //
ArthaŚ, 2, 11, 52.1 kośāgāraparvatakaṃ kālaṃ kālacitraṃ //
ArthaŚ, 2, 11, 53.1 śītodakīyaṃ padmābhaṃ kālasnigdhaṃ //
ArthaŚ, 2, 11, 54.1 nāgaparvatakaṃ rūkṣaṃ śaivalavarṇaṃ //
ArthaŚ, 2, 11, 57.1 aguru joṅgakaṃ kālaṃ kālacitraṃ maṇḍalacitraṃ //
ArthaŚ, 2, 11, 59.1 pārasamudrakaṃ citrarūpam uśīragandhi navamālikāgandhi /
ArthaŚ, 2, 11, 62.1 joṅgakaṃ raktapītakam utpalagandhi gomūtragandhi //
ArthaŚ, 2, 11, 65.1 pūrṇakadvīpakaṃ padmagandhi navanītagandhi //
ArthaŚ, 2, 11, 78.1 avyaktarūpā duhilitikā citrā bisī //
ArthaŚ, 2, 11, 82.1 kapilā binducitrā śyāmikā //
ArthaŚ, 2, 11, 83.1 kālikā kapilā kapotavarṇā //
ArthaŚ, 2, 11, 87.1 kadalītribhāgā śākulā koṭhamaṇḍalacitrā kṛtakarṇikājinacitrā /
ArthaŚ, 2, 11, 90.1 cīnasī raktakālī pāṇḍukālī //
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
ArthaŚ, 2, 12, 5.1 pītakās tāmrakāstāmrapītakā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā vā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāś cuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahuphenadhūmāśca suvarṇadhātavaḥ pratīvāpārthās tāmrarūpyavedhanāḥ //
ArthaŚ, 2, 12, 5.1 pītakās tāmrakāstāmrapītakā vā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāś cuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahuphenadhūmāśca suvarṇadhātavaḥ pratīvāpārthās tāmrarūpyavedhanāḥ //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 2, 12, 8.1 teṣām aśuddhā mūḍhagarbhā tīkṣṇamūtrakṣārabhāvitā rājavṛkṣavaṭapīlugopittarocanāmahiṣakharakarabhamūtraleṇḍapiṇḍabaddhās tatpratīvāpāstadavalepā vā viśuddhāḥ sravanti //
ArthaŚ, 2, 12, 8.1 teṣām aśuddhā mūḍhagarbhā vā tīkṣṇamūtrakṣārabhāvitā rājavṛkṣavaṭapīlugopittarocanāmahiṣakharakarabhamūtraleṇḍapiṇḍabaddhās tatpratīvāpāstadavalepā viśuddhāḥ sravanti //
ArthaŚ, 2, 12, 9.1 yavamāṣatilapalāśapīlukṣārair gokṣīrājakṣīrair kadalīvajrakandapratīvāpo mārdavakaraḥ //
ArthaŚ, 2, 12, 12.1 bhārikaḥ snigdho mṛduśca prastaradhātur bhūmibhāgo piṅgalo haritaḥ pāṭalo lohito vā tāmradhātuḥ //
ArthaŚ, 2, 12, 12.1 bhārikaḥ snigdho mṛduśca prastaradhātur bhūmibhāgo vā piṅgalo haritaḥ pāṭalo lohito tāmradhātuḥ //
ArthaŚ, 2, 12, 13.1 kākamecakaḥ kapotarocanāvarṇaḥ śvetarājinaddho visraḥ sīsadhātuḥ //
ArthaŚ, 2, 12, 14.1 ūṣarakarburaḥ pakvaloṣṭavarṇo trapudhātuḥ //
ArthaŚ, 2, 12, 15.1 khurumbaḥ pāṇḍurohitaḥ sinduvārapuṣpavarṇo tīkṣṇadhātuḥ //
ArthaŚ, 2, 12, 16.1 kākāṇḍabhujapattravarṇo vaikṛntakadhātuḥ //
ArthaŚ, 2, 12, 22.1 vyayakriyābhārikam ākaraṃ bhāgena prakrayeṇa dadyāl lāghavikam ātmanā kārayet //
ArthaŚ, 2, 13, 9.1 ākarodgataṃ sīsānvayena bhidyamānaṃ pākapattrāṇi kṛtvā gaṇḍikāsu kuṭṭayet kadalīvajrakandakalke niṣecayet //
ArthaŚ, 2, 13, 18.1 samarāgalekham animnonnate deśe nikaṣitaṃ parimṛditaṃ parilīḍhaṃ nakhāntarād gairikeṇāvacūrṇitam upadhiṃ vidyāt //
ArthaŚ, 2, 13, 19.1 jātihiṅgulukena puṣpakāsīsena gomūtrabhāvitena digdhenāgrahastena saṃspṛṣṭaṃ suvarṇaṃ śvetībhavati //
ArthaŚ, 2, 13, 21.1 kāliṅgakastāpīpāṣāṇo mudgavarṇo nikaṣaḥ śreṣṭhaḥ //
ArthaŚ, 2, 13, 26.1 tāpo bahirantaśca samaḥ kiñjalkavarṇaḥ kuraṇḍakapuṣpavarṇo śreṣṭhaḥ //
ArthaŚ, 2, 13, 32.1 āyukto sarūpyasuvarṇastenaiva jīyeta //
ArthaŚ, 2, 13, 42.1 tāmrapādayuktaṃ rūpyaṃ rūpyapādayuktaṃ suvarṇaṃ saṃskṛtakaṃ tasmād rakṣet //
ArthaŚ, 2, 13, 43.1 pṛṣatakācakarmaṇaḥ trayo hi bhāgāḥ paribhāṇḍaṃ dvau vāstukaṃ catvāro vāstukaṃ trayaḥ paribhāṇḍam //
ArthaŚ, 2, 13, 45.1 rūpyabhāṇḍaṃ ghanaṃ suṣiraṃ suvarṇārdhenāvalepayet //
ArthaŚ, 2, 13, 46.0 caturbhāgasuvarṇaṃ vālukāhiṅgulukasya rasena cūrṇena vā vāsayet //
ArthaŚ, 2, 13, 46.0 caturbhāgasuvarṇaṃ vā vālukāhiṅgulukasya rasena cūrṇena vāsayet //
ArthaŚ, 2, 13, 49.1 tāram upaśuddhaṃ asthitutthe catuḥ samasīse catuḥ śuṣkatutthe catuḥ kapāle trir gomaye dvir evaṃ saptadaśatutthātikrāntaṃ saindhavikayojjvālitam //
ArthaŚ, 2, 14, 11.1 sauvarṇikenādṛṣṭam anyatra prayogaṃ kārayato dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 2, 14, 14.1 kartuśca dviśato daṇḍaḥ paṇacchedanaṃ //
ArthaŚ, 2, 14, 24.1 pūrvapraṇihitā piṇḍavālukā mūṣābhedād agniṣṭhād uddhriyante //
ArthaŚ, 2, 14, 25.1 paścād bandhane ācitakapattraparīkṣāyāṃ rūpyarūpeṇa parivartanaṃ visrāvaṇam piṇḍavālukānāṃ lohapiṇḍavālukābhir vā //
ArthaŚ, 2, 14, 25.1 paścād bandhane ācitakapattraparīkṣāyāṃ vā rūpyarūpeṇa parivartanaṃ visrāvaṇam piṇḍavālukānāṃ lohapiṇḍavālukābhir //
ArthaŚ, 2, 14, 29.1 pattram āśliṣṭaṃ yamakapattraṃ vāvalepyeṣu kriyate //
ArthaŚ, 2, 14, 30.1 śulbaṃ tāraṃ garbhaḥ pattrāṇāṃ saṃghātyeṣu kriyate //
ArthaŚ, 2, 14, 32.1 tad ubhayaṃ tāpanikaṣābhyāṃ niḥśabdollekhanābhyāṃ vidyāt //
ArthaŚ, 2, 14, 33.1 abhyuddhāryaṃ badarāmle lavaṇodake sādayanti //
ArthaŚ, 2, 14, 34.1 ghane suṣire rūpe suvarṇamṛnmālukāhiṅgulukakalpo vā tapto 'vatiṣṭhate //
ArthaŚ, 2, 14, 34.1 ghane suṣire vā rūpe suvarṇamṛnmālukāhiṅgulukakalpo tapto 'vatiṣṭhate //
ArthaŚ, 2, 14, 35.1 dṛḍhavāstuke rūpe vālukāmiśraṃ jatu gāndhārapaṅko vā tapto 'vatiṣṭhate //
ArthaŚ, 2, 14, 35.1 dṛḍhavāstuke vā rūpe vālukāmiśraṃ jatu gāndhārapaṅko tapto 'vatiṣṭhate //
ArthaŚ, 2, 14, 36.1 tayostāpanam avadhvaṃsanaṃ śuddhiḥ //
ArthaŚ, 2, 14, 37.1 saparibhāṇḍe rūpe lavaṇam ulkayā kaṭuśarkarayā taptam avatiṣṭhate //
ArthaŚ, 2, 14, 39.1 abhrapaṭalam aṣṭakena dviguṇavāstuke rūpe badhyate //
ArthaŚ, 2, 14, 40.1 tasyāpihitakācakasyodake nimajjata ekadeśaḥ sīdati paṭalāntareṣu sūcyā bhidyate //
ArthaŚ, 2, 14, 41.1 maṇayo rūpyaṃ suvarṇaṃ ghanasuṣirāṇāṃ piṅkaḥ //
ArthaŚ, 2, 14, 42.1 tasya tāpanam avadhvaṃsanaṃ śuddhir iti piṅkaḥ //
ArthaŚ, 2, 14, 44.1 kṛtabhāṇḍaparīkṣāyāṃ purāṇabhāṇḍapratisaṃskāre catvāro haraṇopāyāḥ parikuṭṭanam avacchedanam ullekhanaṃ parimardanaṃ vā //
ArthaŚ, 2, 14, 44.1 kṛtabhāṇḍaparīkṣāyāṃ purāṇabhāṇḍapratisaṃskāre vā catvāro haraṇopāyāḥ parikuṭṭanam avacchedanam ullekhanaṃ parimardanaṃ //
ArthaŚ, 2, 14, 45.1 peṭakāpadeśena pṛṣataṃ guṇaṃ piṭakāṃ yat pariśātayanti tatparikuṭṭanam //
ArthaŚ, 2, 14, 46.1 yaddviguṇavāstukānāṃ rūpe sīsarūpaṃ prakṣipyābhyantaram avacchindanti tad avacchedanam //
ArthaŚ, 2, 14, 48.1 haritālamanaḥśilāhiṅgulukacūrṇānām anyatamena kuruvindacūrṇena vastraṃ saṃyūhya yat parimṛdnanti tat parimardanam //
ArthaŚ, 2, 14, 51.1 virūpāṇāṃ tāpanam udakapeṣaṇaṃ ca bahuśaḥ kuryāt //
ArthaŚ, 2, 14, 53.1 rājatānāṃ visraṃ malagrāhi paruṣaṃ prastīnaṃ vivarṇaṃ duṣṭam iti vidyāt //
ArthaŚ, 2, 15, 17.1 ikṣurasaguḍamadhuphāṇitajāmbavapanasānām anyatamo meṣaśṛṅgīpippalīkvāthābhiṣuto māsikaḥ ṣāṇmāsikaḥ sāṃvatsariko cidbhiṭorvārukekṣukāṇḍāmraphalāmalakāvasutaḥ śuddho vā śuktavargaḥ //
ArthaŚ, 2, 15, 17.1 ikṣurasaguḍamadhuphāṇitajāmbavapanasānām anyatamo meṣaśṛṅgīpippalīkvāthābhiṣuto māsikaḥ ṣāṇmāsikaḥ sāṃvatsariko vā cidbhiṭorvārukekṣukāṇḍāmraphalāmalakāvasutaḥ śuddho śuktavargaḥ //
ArthaŚ, 2, 15, 42.1 pañcadroṇe śālīnāṃ dvādaśāḍhakaṃ taṇḍulānāṃ kalabhabhojanam ekādaśakaṃ vyālānām daśakam aupavāhyānāṃ navakaṃ sāṃnāhyānām aṣṭakaṃ pattīnām saptakaṃ mukhyānām ṣaṭkaṃ devīkumārāṇām pañcakaṃ rājñām akhaṇḍapariśuddhānāṃ taṇḍulānāṃ prasthaḥ //
ArthaŚ, 2, 15, 43.1 taṇḍulānāṃ prasthaḥ caturbhāgaḥ sūpaḥ sūpaṣoḍaśo lavaṇasyāṃśaḥ caturbhāgaḥ sarpiṣastailasya vaikam āryabhaktaṃ puṃsaḥ //
ArthaŚ, 2, 15, 51.1 balīvardānāṃ māṣadroṇaṃ yavānāṃ pulākaḥ śeṣam aśvavidhānam //
ArthaŚ, 2, 15, 52.1 viśeṣo ghāṇapiṇyākatulā kaṇakuṇḍakaṃ daśāḍhakaṃ //
ArthaŚ, 2, 15, 56.1 ardhāḍhakam ajaiḍakavarāhāṇām dviguṇaṃ kaṇakuṇḍakam //
ArthaŚ, 2, 16, 3.1 prāpte 'rghe vārghāntaraṃ kārayet //
ArthaŚ, 2, 16, 7.1 ajasrapaṇyānāṃ kāloparodhaṃ saṃkuladoṣaṃ notpādayet //
ArthaŚ, 2, 16, 8.1 bahumukhaṃ rājapaṇyaṃ vaidehakāḥ kṛtārghaṃ vikrīṇīran //
ArthaŚ, 2, 16, 19.1 asaty udaye bhāṇḍanirvahaṇena paṇyapratipaṇyānayanena lābhaṃ paśyet //
ArthaŚ, 2, 16, 22.1 āpadi sāram ātmānaṃ mokṣayet //
ArthaŚ, 2, 16, 23.1 ātmano bhūmiṃ prāptaḥ sarvadeyaviśuddhaṃ vyavahareta //
ArthaŚ, 2, 16, 24.1 vāripathe yānabhāgakapathyadanapaṇyapratipaṇyārghapramāṇayātrākālabhayapratīkārapaṇyapattanacāritrāṇy upalabheta //
ArthaŚ, 2, 17, 13.1 godhāserakadvīpyṛkṣaśiṃśumārasiṃhavyāghrahastimahiṣacamarasṛmarakhaḍgagomṛgagavayānāṃ carmāsthipittasnāyvakṣidantaśṛṅgakhurapucchāni anyeṣāṃ vāpi mṛgapaśupakṣivyālānām //
ArthaŚ, 2, 19, 2.1 dhānyamāṣā daśa suvarṇamāṣakaḥ pañca guñjāḥ //
ArthaŚ, 2, 19, 3.1 te ṣoḍaśa suvarṇaḥ karṣo //
ArthaŚ, 2, 19, 6.1 te ṣoḍaśa dharaṇaṃ śaimbyāni viṃśatiḥ //
ArthaŚ, 2, 19, 10.1 pratimānānyayomayāni māgadhamekalaśailamayāni yāni nodakapradehābhyāṃ vṛddhiṃ gaccheyur uṣṇena vā hrāsam //
ArthaŚ, 2, 19, 10.1 pratimānānyayomayāni māgadhamekalaśailamayāni yāni vā nodakapradehābhyāṃ vṛddhiṃ gaccheyur uṣṇena hrāsam //
ArthaŚ, 2, 19, 11.1 ṣaḍaṅgulād ūrdhvam aṣṭāṅgulottarā daśa tulāḥ kārayel lohapalād ūrdhvam ekapalottarāḥ yantram ubhayataḥśikyaṃ //
ArthaŚ, 2, 25, 1.1 surādhyakṣaḥ surākiṇvavyavahārān durge janapade skandhāvāre tajjātasurākiṇvavyavahāribhiḥ kārayed ekamukham anekamukhaṃ vā vikrayakrayavaśena vā //
ArthaŚ, 2, 25, 1.1 surādhyakṣaḥ surākiṇvavyavahārān durge janapade skandhāvāre vā tajjātasurākiṇvavyavahāribhiḥ kārayed ekamukham anekamukhaṃ vikrayakrayavaśena vā //
ArthaŚ, 2, 25, 1.1 surādhyakṣaḥ surākiṇvavyavahārān durge janapade skandhāvāre vā tajjātasurākiṇvavyavahāribhiḥ kārayed ekamukham anekamukhaṃ vā vikrayakrayavaśena //
ArthaŚ, 2, 25, 4.1 lakṣitam alpaṃ caturbhāgam ardhakuḍubaṃ kuḍubam ardhaprasthaṃ prasthaṃ veti jñātaśaucā nirhareyuḥ //
ArthaŚ, 2, 25, 4.1 lakṣitam alpaṃ vā caturbhāgam ardhakuḍubaṃ kuḍubam ardhaprasthaṃ prasthaṃ veti jñātaśaucā nirhareyuḥ //
ArthaŚ, 2, 25, 5.1 pānāgāreṣu pibeyur asaṃcāriṇaḥ //
ArthaŚ, 2, 25, 7.1 na cānargheṇa kālikāṃ surāṃ dadyād anyatra duṣṭasurāyāḥ //
ArthaŚ, 2, 25, 9.1 dāsakarmakarebhyo vetanaṃ dadyāt //
ArthaŚ, 2, 25, 10.1 vāhanapratipānaṃ sūkarapoṣaṇaṃ dadyāt //
ArthaŚ, 2, 25, 18.1 dvādaśāḍhakaṃ piṣṭasya pañca prasthāḥ kiṇvasya kramukatvakphalayukto jātisambhāraḥ prasannāyogaḥ //
ArthaŚ, 2, 25, 22.1 meṣaśṛṅgītvakkvāthābhiṣuto guḍapratīvāpaḥ pippalīmaricasambhārastriphalāyukto maireyaḥ //
ArthaŚ, 2, 25, 23.1 guḍayuktānāṃ sarveṣāṃ triphalāsambhāraḥ //
ArthaŚ, 2, 25, 26.1 māṣakalanīdroṇamāmaṃ siddhaṃ tribhāgādhikataṇḍulaṃ moraṭādīnāṃ kārṣikabhāgayuktaṃ kiṇvabandhaḥ //
ArthaŚ, 2, 25, 32.1 sahakārasurā rasottarā bījottarā mahāsurā saṃbhārikī vā //
ArthaŚ, 2, 25, 32.1 sahakārasurā rasottarā bījottarā vā mahāsurā saṃbhārikī //
ArthaŚ, 2, 25, 35.1 kuṭumbinaḥ kṛtyeṣu śvetasurām auṣadhārthaṃ vāriṣṭam anyad vā kartuṃ labheran //
ArthaŚ, 2, 25, 35.1 kuṭumbinaḥ kṛtyeṣu śvetasurām auṣadhārthaṃ vāriṣṭam anyad kartuṃ labheran //
ArthaŚ, 4, 1, 6.1 anyatra bhreṣopanipātābhyāṃ naṣṭaṃ vinaṣṭaṃ vābhyāvaheyuḥ //
ArthaŚ, 4, 1, 30.1 varṇotkarṣam apasāraṇaṃ yogaṃ sādhayataḥ pañcaśato daṇḍaḥ //
ArthaŚ, 4, 1, 48.1 kūṭarūpaṃ kārayataḥ pratigṛhṇato niryāpayato sahasraṃ daṇḍaḥ kośe prakṣipato vadhaḥ //
ArthaŚ, 4, 2, 1.1 saṃsthādhyakṣaḥ paṇyasaṃsthāyāṃ purāṇabhāṇḍānāṃ svakaraṇaviśuddhānām ādhānaṃ vikrayaṃ sthāpayet //
ArthaŚ, 4, 2, 15.1 kāṣṭhalohamaṇimayaṃ rajjucarmamṛṇmayaṃ sūtravalkaromamayaṃ jātyam ityajātyaṃ vikrayādhānaṃ nayato mūlyāṣṭaguṇo daṇḍaḥ //
ArthaŚ, 4, 2, 16.1 sārabhāṇḍam ityasārabhāṇḍaṃ tajjātam ityatajjātaṃ rādhāyuktam ityupadhiyuktaṃ samudgaparivartimaṃ vikrayādhānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ paṇamūlyaṃ dviguṇo dvipaṇamūlyaṃ dviśataḥ //
ArthaŚ, 4, 2, 18.1 kāruśilpināṃ karmaguṇāpakarṣam ājīvaṃ vikrayakrayopaghātaṃ sambhūya samutthāpayatāṃ sahasraṃ daṇḍaḥ //
ArthaŚ, 4, 2, 19.1 vaidehakānāṃ sambhūya paṇyam avarundhatām anargheṇa vikrīṇatāṃ vā sahasraṃ daṇḍaḥ //
ArthaŚ, 4, 2, 19.1 vaidehakānāṃ vā sambhūya paṇyam avarundhatām anargheṇa vikrīṇatāṃ sahasraṃ daṇḍaḥ //
ArthaŚ, 4, 2, 20.1 tulāmānāntaram arghavarṇāntaraṃ dharakasya māyakasya vā paṇamūlyād aṣṭabhāgaṃ hastadoṣeṇācarato dviśato daṇḍaḥ //
ArthaŚ, 4, 2, 20.1 tulāmānāntaram arghavarṇāntaraṃ vā dharakasya māyakasya paṇamūlyād aṣṭabhāgaṃ hastadoṣeṇācarato dviśato daṇḍaḥ //
ArthaŚ, 4, 2, 29.1 tataḥ param arghaṃ vardhayatāṃ kraye vikraye bhāvayatāṃ paṇaśate pañcapaṇād dviśato daṇḍaḥ //
ArthaŚ, 4, 3, 3.1 grīṣme bahiradhiśrayaṇaṃ grāmāḥ kuryuḥ daśamūlīsaṃgraheṇādhiṣṭhitā //
ArthaŚ, 4, 3, 11.1 māyāyogavido vedavido varṣam abhicareyuḥ //
ArthaŚ, 4, 3, 13.1 vyādhibhayam aupaniṣadikaiḥ pratīkāraiḥ pratikuryuḥ auṣadhaiścikitsakāḥ śāntiprāyaścittair siddhatāpasāḥ //
ArthaŚ, 4, 3, 17.1 durbhikṣe rājā bījabhaktopagrahaṃ kṛtvānugrahaṃ kuryāt durgasetukarma bhaktānugraheṇa bhaktasaṃvibhāgaṃ vā deśanikṣepaṃ vā //
ArthaŚ, 4, 3, 17.1 durbhikṣe rājā bījabhaktopagrahaṃ kṛtvānugrahaṃ kuryāt durgasetukarma vā bhaktānugraheṇa bhaktasaṃvibhāgaṃ deśanikṣepaṃ vā //
ArthaŚ, 4, 3, 17.1 durbhikṣe rājā bījabhaktopagrahaṃ kṛtvānugrahaṃ kuryāt durgasetukarma vā bhaktānugraheṇa bhaktasaṃvibhāgaṃ vā deśanikṣepaṃ //
ArthaŚ, 4, 3, 18.1 mitrāṇi vyapāśrayeta karśanaṃ vamanaṃ vā kuryāt //
ArthaŚ, 4, 3, 18.1 mitrāṇi vā vyapāśrayeta karśanaṃ vamanaṃ kuryāt //
ArthaŚ, 4, 3, 19.1 niṣpannasasyam anyaviṣayaṃ sajanapado yāyāt samudrasarastaṭākāni vā saṃśrayeta //
ArthaŚ, 4, 3, 19.1 niṣpannasasyam anyaviṣayaṃ vā sajanapado yāyāt samudrasarastaṭākāni saṃśrayeta //
ArthaŚ, 4, 3, 20.1 dhānyaśākamūlaphalāvāpān setuṣu kurvīta mṛgapaśupakṣivyālamatsyārambhān vā //
ArthaŚ, 4, 3, 20.1 dhānyaśākamūlaphalāvāpān vā setuṣu kurvīta mṛgapaśupakṣivyālamatsyārambhān //
ArthaŚ, 4, 3, 23.1 snuhikṣīraliptāni dhānyāni visṛjed upaniṣadyogayuktāni //
ArthaŚ, 4, 3, 24.1 mūṣikakaraṃ prayuñjīta //
ArthaŚ, 4, 3, 25.1 śāntiṃ siddhatāpasāḥ kuryuḥ //
ArthaŚ, 4, 3, 28.1 vyālabhaye madanarasayuktāni paśuśavāni prasṛjenmadanakodravapūrṇānyaudaryāṇi //
ArthaŚ, 4, 3, 29.1 lubdhakāḥ śvagaṇino kūṭapañjarāvapātaiścareyuḥ //
ArthaŚ, 4, 3, 36.1 sambhūya vāpi sarpān hanyuḥ //
ArthaŚ, 4, 3, 37.1 atharvavedavido vābhicareyuḥ //
ArthaŚ, 4, 3, 40.1 rakṣobhaye rakṣoghnānyatharvavedavido māyāyogavido karmāṇi kuryuḥ //
ArthaŚ, 4, 4, 9.1 grāmakūṭam adhyakṣaṃ sattrī brūyād asau jālmaḥ prabhūtadravyas tasyāyam anarthaḥ tenainam āhārayasva iti //
ArthaŚ, 4, 4, 11.1 kṛtakābhiyukto kūṭasākṣiṇo 'bhijñātānarthavaipulyenārabheta //
ArthaŚ, 4, 4, 14.1 yaṃ mantrayogamūlakarmabhiḥ śmāśānikair vā saṃvadanakārakaṃ manyeta taṃ sattrī brūyād amuṣya bhāryāṃ snuṣāṃ duhitaraṃ vā kāmaye sā māṃ pratikāmayatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 4, 14.1 yaṃ vā mantrayogamūlakarmabhiḥ śmāśānikair saṃvadanakārakaṃ manyeta taṃ sattrī brūyād amuṣya bhāryāṃ snuṣāṃ duhitaraṃ vā kāmaye sā māṃ pratikāmayatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 4, 14.1 yaṃ vā mantrayogamūlakarmabhiḥ śmāśānikair vā saṃvadanakārakaṃ manyeta taṃ sattrī brūyād amuṣya bhāryāṃ snuṣāṃ duhitaraṃ kāmaye sā māṃ pratikāmayatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 4, 17.1 yaṃ rasasya kartāraṃ kretāraṃ vikretāraṃ bhaiṣajyāhāravyavahāriṇaṃ vā rasadaṃ manyeta taṃ sattrī brūyād asau me śatruḥ tasyopaghātaḥ kriyatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 4, 17.1 yaṃ vā rasasya kartāraṃ kretāraṃ vikretāraṃ bhaiṣajyāhāravyavahāriṇaṃ rasadaṃ manyeta taṃ sattrī brūyād asau me śatruḥ tasyopaghātaḥ kriyatām ayaṃ cārthaḥ pratigṛhyatām iti //
ArthaŚ, 4, 4, 20.1 yaṃ nānālohakṣārāṇām aṅgārabhastrāsaṃdaṃśamuṣṭikādhikaraṇībimbaṭaṅkamūṣāṇām abhīkṣṇakretāraṃ maṣībhasmadhūmadigdhahastavastraliṅgaṃ karmāropakaraṇasaṃsargaṃ kūṭarūpakārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa cānupraviśya prajñāpayet //
ArthaŚ, 4, 4, 23.2 pravāsyā niṣkrayārthaṃ dadyur doṣaviśeṣataḥ //
ArthaŚ, 4, 5, 8.1 kṛtalakṣaṇadravyeṣu veśmasu karma kārayeyuḥ //
ArthaŚ, 4, 5, 9.1 anupraviṣṭā vaikatra grāhayeyuḥ //
ArthaŚ, 4, 5, 10.1 kṛtalakṣaṇadravyakrayavikrayādhāneṣu yogasurāmattān grāhayeyuḥ //
ArthaŚ, 4, 5, 12.1 purāṇacoravyañjanā corān anupraviṣṭāstathaiva karma kārayeyur grāhayeyuśca //
ArthaŚ, 4, 5, 16.1 abhiyoge gūḍhabalair ghātayeyuḥ madanarasayuktena pathyadanena //
ArthaŚ, 4, 5, 17.1 gṛhītaloptrabhārān āyatagatapariśrāntān prasvapataḥ prahavaṇeṣu yogasurāmattān grāhayeyuḥ //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 7.1 na cānivedya saṃsthādhyakṣasya purāṇabhāṇḍānām ādhānaṃ vikrayaṃ kuryuḥ //
ArthaŚ, 4, 6, 10.1 nāṣṭikaścet tad eva pratisaṃdadhyād yasya pūrvo dīrghaśca paribhogaḥ śucir deśas tasya dravyam iti vidyāt //
ArthaŚ, 4, 6, 12.1 sa ced brūyāt yācitakam avakrītakam āhitakaṃ nikṣepam upanidhiṃ vaiyāvṛtyakarma vāmuṣya iti tasyāpasārapratisaṃdhānena mucyeta //
ArthaŚ, 4, 6, 13.1 naivam ityapasāro brūyād rūpābhigṛhītaḥ parasya dānakāraṇam ātmanaḥ pratigrahakāraṇam upaliṅganaṃ vā dāyakadāpakanibandhakapratigrāhakopadraṣṭṛbhir upaśrotṛbhir vā pratisamānayet //
ArthaŚ, 4, 6, 13.1 naivam ityapasāro vā brūyād rūpābhigṛhītaḥ parasya dānakāraṇam ātmanaḥ pratigrahakāraṇam upaliṅganaṃ dāyakadāpakanibandhakapratigrāhakopadraṣṭṛbhir upaśrotṛbhir vā pratisamānayet //
ArthaŚ, 4, 6, 13.1 naivam ityapasāro vā brūyād rūpābhigṛhītaḥ parasya dānakāraṇam ātmanaḥ pratigrahakāraṇam upaliṅganaṃ vā dāyakadāpakanibandhakapratigrāhakopadraṣṭṛbhir upaśrotṛbhir pratisamānayet //
ArthaŚ, 4, 6, 17.2 karmābhigrahastu muṣitaveśmanaḥ praveśaniṣkasanam advāreṇa dvārasya saṃdhinā bījena vedham uttamāgārasya jālavātāyananīpravedham ārohaṇāvataraṇe ca kuḍyasya vedham upakhananaṃ vā gūḍhadravyanikṣepaṇagrahaṇopāyam upadeśopalabhyam abhyantaracchedotkaraparimardopakaraṇam abhyantarakṛtaṃ vidyāt //
ArthaŚ, 4, 6, 17.2 karmābhigrahastu muṣitaveśmanaḥ praveśaniṣkasanam advāreṇa dvārasya saṃdhinā bījena vā vedham uttamāgārasya jālavātāyananīpravedham ārohaṇāvataraṇe ca kuḍyasya vedham upakhananaṃ gūḍhadravyanikṣepaṇagrahaṇopāyam upadeśopalabhyam abhyantaracchedotkaraparimardopakaraṇam abhyantarakṛtaṃ vidyāt //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 6, 20.1 coraṃ pāradārikaṃ vidyāt //
ArthaŚ, 4, 7, 6.1 śoṇitānusiktaṃ bhagnabhinnagātraṃ kāṣṭhair aśmabhir hataṃ vidyāt //
ArthaŚ, 4, 7, 10.1 ato 'nyatamena kāraṇena hataṃ hatvā daṇḍabhayād udbaddhanikṛttakaṇṭhaṃ vidyāt //
ArthaŚ, 4, 7, 12.1 hṛdayād uddhṛtyāgnau prakṣiptaṃ ciṭiciṭāyadindradhanurvarṇaṃ viṣayuktaṃ vidyāt dagdhasya hṛdayam adagdhaṃ dṛṣṭvā vā //
ArthaŚ, 4, 7, 12.1 hṛdayād uddhṛtyāgnau prakṣiptaṃ ciṭiciṭāyadindradhanurvarṇaṃ vā viṣayuktaṃ vidyāt dagdhasya hṛdayam adagdhaṃ dṛṣṭvā //
ArthaŚ, 4, 7, 13.1 tasya paricārakajanaṃ vāgdaṇḍapāruṣyātilabdhaṃ mārgeta duḥkhopahatam anyaprasaktaṃ strījanaṃ dāyavṛttistrījanābhimantāraṃ vā bandhum //
ArthaŚ, 4, 7, 13.1 tasya paricārakajanaṃ vāgdaṇḍapāruṣyātilabdhaṃ mārgeta duḥkhopahatam anyaprasaktaṃ vā strījanaṃ dāyavṛttistrījanābhimantāraṃ bandhum //
ArthaŚ, 4, 7, 15.1 svayam udbaddhasya viprakāram ayuktaṃ mārgeta //
ArthaŚ, 4, 7, 16.1 sarveṣāṃ strīdāyādyadoṣaḥ karmaspardhā pratipakṣadveṣaḥ paṇyasaṃsthāsamavāyo vā vivādapadānām anyatamad vā roṣasthānam //
ArthaŚ, 4, 7, 16.1 sarveṣāṃ vā strīdāyādyadoṣaḥ karmaspardhā pratipakṣadveṣaḥ paṇyasaṃsthāsamavāyo vivādapadānām anyatamad vā roṣasthānam //
ArthaŚ, 4, 7, 16.1 sarveṣāṃ vā strīdāyādyadoṣaḥ karmaspardhā pratipakṣadveṣaḥ paṇyasaṃsthāsamavāyo vā vivādapadānām anyatamad roṣasthānam //
ArthaŚ, 4, 7, 18.1 svayamādiṣṭapuruṣair corair arthanimittaṃ sādṛśyād anyavairibhir vā hatasya ghātam āsannebhyaḥ parīkṣeta //
ArthaŚ, 4, 7, 18.1 svayamādiṣṭapuruṣair vā corair arthanimittaṃ sādṛśyād anyavairibhir hatasya ghātam āsannebhyaḥ parīkṣeta //
ArthaŚ, 4, 7, 19.1 yenāhūtaḥ saha sthitaḥ prasthito hatabhūmim ānīto tam anuyuñjīta //
ArthaŚ, 4, 7, 20.1 ye cāsya hatabhūmāvāsannacarās tān ekaikaśaḥ pṛcchet kenāyam ihānīto hato kaḥ saśastraḥ saṃgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ iti //
ArthaŚ, 4, 7, 20.1 ye cāsya hatabhūmāvāsannacarās tān ekaikaśaḥ pṛcchet kenāyam ihānīto hato vā kaḥ saśastraḥ saṃgūhamāna udvigno yuṣmābhir dṛṣṭaḥ iti //
ArthaŚ, 4, 7, 22.2 vastraṃ veṣaṃ vibhūṣāṃ dṛṣṭvā tadvyavahāriṇaḥ //
ArthaŚ, 4, 7, 24.1 rajjuśastraviṣair vāpi kāmakrodhavaśena yaḥ /
ArthaŚ, 4, 7, 24.2 ghātayet svayam ātmānaṃ strī pāpena mohitā //
ArthaŚ, 4, 7, 26.2 tadgatiṃ sa caret paścāt svajanād pramucyate //
ArthaŚ, 4, 8, 12.1 dṛśyate hyacoro 'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena yathāṇimāṇḍavyaḥ karmakleśabhayād acoraḥ coro 'smi iti bruvāṇaḥ //
ArthaŚ, 4, 8, 14.1 mandāparādhaṃ bālaṃ vṛddhaṃ vyādhitaṃ mattam unmattaṃ kṣutpipāsādhvaklāntam atyāśitam āmakāśitaṃ durbalaṃ na karma kārayet //
ArthaŚ, 4, 8, 16.1 evam atisaṃdadhyād yathā nikṣepāpahāre vyākhyātam //
ArthaŚ, 4, 8, 17.1 āptadoṣaṃ karma kārayenna tveva striyaṃ garbhiṇīṃ sūtikāṃ māsāvaraprajātām //
ArthaŚ, 4, 8, 18.1 striyāstvardhakarma vākyānuyogo //
ArthaŚ, 4, 8, 26.1 pūrvakṛtāpadānaṃ pratijñāyāpaharantam ekadeśadṛṣṭadravyaṃ karmaṇā rūpeṇa gṛhītaṃ rājakośam avastṛṇantaṃ karmavadhyaṃ vā rājavacanāt samastaṃ vyastam abhyastaṃ vā karma kārayet //
ArthaŚ, 4, 8, 26.1 pūrvakṛtāpadānaṃ pratijñāyāpaharantam ekadeśadṛṣṭadravyaṃ karmaṇā rūpeṇa vā gṛhītaṃ rājakośam avastṛṇantaṃ karmavadhyaṃ rājavacanāt samastaṃ vyastam abhyastaṃ vā karma kārayet //
ArthaŚ, 4, 8, 26.1 pūrvakṛtāpadānaṃ pratijñāyāpaharantam ekadeśadṛṣṭadravyaṃ karmaṇā rūpeṇa vā gṛhītaṃ rājakośam avastṛṇantaṃ karmavadhyaṃ vā rājavacanāt samastaṃ vyastam abhyastaṃ karma kārayet //
ArthaŚ, 4, 8, 29.2 kuryān nirviṣayaṃ rājā vāsayed ākareṣu //
ArthaŚ, 4, 9, 2.1 khanisārakarmāntebhyaḥ sāraṃ ratnaṃ vāpaharataḥ śuddhavadhaḥ //
ArthaŚ, 4, 9, 3.1 phalgudravyakarmāntebhyaḥ phalgu dravyam upaskaraṃ pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 10.1 prasahya divā rātrau vāntaryāmikam apaharato 'rdhamūlyeṣu eta eva daṇḍāḥ //
ArthaŚ, 4, 9, 11.1 prasahya divā rātrau saśastrasyāpaharataścaturbhāgamūlyeṣu eta eva dviguṇā daṇḍāḥ //
ArthaŚ, 4, 9, 12.1 kuṭuṃbikādhyakṣamukhyasvāmināṃ kūṭaśāsanamudrākarmasu pūrvamadhyottamavadhā daṇḍāḥ yathāparādhaṃ //
ArthaŚ, 4, 9, 13.1 dharmasthaśced vivadamānaṃ puruṣaṃ tarjayati bhartsayatyapasārayatyabhigrasate pūrvam asmai sāhasadaṇḍaṃ kuryāt vākpāruṣye dviguṇam //
ArthaŚ, 4, 9, 14.1 pṛcchyaṃ na pṛcchati apṛcchyaṃ pṛcchati pṛṣṭvā visṛjati śikṣayati smārayati pūrvaṃ dadāti vā iti madhyamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 9, 14.1 pṛcchyaṃ na pṛcchati apṛcchyaṃ pṛcchati pṛṣṭvā vā visṛjati śikṣayati smārayati pūrvaṃ dadāti iti madhyamam asmai sāhasadaṇḍaṃ kuryāt //
ArthaŚ, 4, 9, 17.1 lekhakaśced uktaṃ na likhati anuktaṃ likhati duruktam upalikhati sūktam ullikhati arthotpattiṃ vikalpayati iti pūrvam asmai sāhasadaṇḍaṃ kuryād yathāparādhaṃ vā //
ArthaŚ, 4, 9, 17.1 lekhakaśced uktaṃ na likhati anuktaṃ likhati duruktam upalikhati sūktam ullikhati arthotpattiṃ vā vikalpayati iti pūrvam asmai sāhasadaṇḍaṃ kuryād yathāparādhaṃ //
ArthaŚ, 4, 9, 18.1 dharmasthaḥ pradeṣṭā hairaṇyadaṇḍam adaṇḍye kṣipati kṣepadviguṇam asmai daṇḍaṃ kuryāt hīnātiriktāṣṭaguṇaṃ vā //
ArthaŚ, 4, 9, 18.1 dharmasthaḥ pradeṣṭā vā hairaṇyadaṇḍam adaṇḍye kṣipati kṣepadviguṇam asmai daṇḍaṃ kuryāt hīnātiriktāṣṭaguṇaṃ //
ArthaŚ, 4, 9, 19.1 śarīradaṇḍaṃ kṣipati śārīram eva daṇḍaṃ bhajeta niṣkrayadviguṇaṃ //
ArthaŚ, 4, 9, 20.1 yaṃ bhūtam arthaṃ nāśayati abhūtam arthaṃ karoti tadaṣṭaguṇaṃ daṇḍaṃ dadyāt //
ArthaŚ, 4, 9, 21.1 dharmasthīye cārake bandhanāgāre śayyāsanabhojanoccārasaṃcārarodhabandhaneṣu tripaṇottarā daṇḍāḥ kartuḥ kārayituśca //
ArthaŚ, 4, 9, 22.1 cārakād abhiyuktaṃ muñcato niṣpātayato madhyamaḥ sāhasadaṇḍaḥ abhiyogadānaṃ ca bandhanāgārāt sarvasvaṃ vadhaśca //
ArthaŚ, 4, 9, 23.1 bandhanāgārādhyakṣasya saṃruddhakam anākhyāya cārayataścaturviṃśatipaṇo daṇḍaḥ karma kārayato dviguṇaḥ sthānānyatvaṃ gamayato 'nnapānaṃ rundhataḥ ṣaṇṇavatir daṇḍaḥ parikleśayata utkoṭayato vā madhyamaḥ sāhasadaṇḍaḥ ghnataḥ sāhasraḥ //
ArthaŚ, 4, 9, 23.1 bandhanāgārādhyakṣasya saṃruddhakam anākhyāya cārayataścaturviṃśatipaṇo daṇḍaḥ karma kārayato dviguṇaḥ sthānānyatvaṃ gamayato 'nnapānaṃ vā rundhataḥ ṣaṇṇavatir daṇḍaḥ parikleśayata utkoṭayato madhyamaḥ sāhasadaṇḍaḥ ghnataḥ sāhasraḥ //
ArthaŚ, 4, 9, 24.1 parigṛhītāṃ dāsīm āhitikāṃ saṃruddhikām adhicarataḥ pūrvaḥ sāhasadaṇḍaś coraḍāmarikabhāryāṃ madhyamaḥ saṃruddhikām āryām uttamaḥ //
ArthaŚ, 4, 9, 25.1 saṃruddhasya tatraiva ghātaḥ //
ArthaŚ, 4, 10, 1.1 tīrthaghātagranthibhedordhvakarāṇāṃ prathame 'parādhe saṃdeśacchedanaṃ catuṣpañcāśatpaṇo daṇḍaḥ dvitīye chedanaṃ paṇasya śatyo vā daṇḍas tṛtīye dakṣiṇahastavadhaścatuḥśato vā daṇḍaś caturthe yathākāmī vadhaḥ //
ArthaŚ, 4, 10, 1.1 tīrthaghātagranthibhedordhvakarāṇāṃ prathame 'parādhe saṃdeśacchedanaṃ catuṣpañcāśatpaṇo vā daṇḍaḥ dvitīye chedanaṃ paṇasya śatyo daṇḍas tṛtīye dakṣiṇahastavadhaścatuḥśato vā daṇḍaś caturthe yathākāmī vadhaḥ //
ArthaŚ, 4, 10, 1.1 tīrthaghātagranthibhedordhvakarāṇāṃ prathame 'parādhe saṃdeśacchedanaṃ catuṣpañcāśatpaṇo vā daṇḍaḥ dvitīye chedanaṃ paṇasya śatyo vā daṇḍas tṛtīye dakṣiṇahastavadhaścatuḥśato daṇḍaś caturthe yathākāmī vadhaḥ //
ArthaŚ, 4, 10, 2.1 pañcaviṃśatipaṇāvareṣu kukkuṭanakulamārjāraśvasūkarasteyeṣu hiṃsāyāṃ catuṣpañcāśatpaṇo daṇḍo nāsāgracchedanaṃ vā caṇḍālāraṇyacarāṇām ardhadaṇḍāḥ //
ArthaŚ, 4, 10, 2.1 pañcaviṃśatipaṇāvareṣu kukkuṭanakulamārjāraśvasūkarasteyeṣu hiṃsāyāṃ vā catuṣpañcāśatpaṇo daṇḍo nāsāgracchedanaṃ caṇḍālāraṇyacarāṇām ardhadaṇḍāḥ //
ArthaŚ, 4, 10, 5.1 biṃbavihāramṛgapakṣisteye hiṃsāyāṃ dviguṇo daṇḍaḥ //
ArthaŚ, 4, 10, 7.1 durgam akṛtapraveśasya praviśataḥ prākāracchidrād nikṣepaṃ gṛhītvāpasarataḥ kāṇḍarāvadho dviśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 7.1 durgam akṛtapraveśasya praviśataḥ prākāracchidrād vā nikṣepaṃ gṛhītvāpasarataḥ kāṇḍarāvadho dviśato daṇḍaḥ //
ArthaŚ, 4, 10, 8.1 cakrayuktaṃ nāvaṃ kṣudrapaśuṃ vāpaharata ekapādavadhaḥ triśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 8.1 cakrayuktaṃ nāvaṃ kṣudrapaśuṃ vāpaharata ekapādavadhaḥ triśato daṇḍaḥ //
ArthaŚ, 4, 10, 9.1 kūṭakākaṇyakṣārālāśalākāhastaviṣamakāriṇa ekahastavadhaḥ catuḥśato daṇḍaḥ //
ArthaŚ, 4, 10, 10.1 stenapāradārikayoḥ sācivyakarmaṇi striyāḥ saṃgṛhītāyāśca karṇanāsāchedanaṃ pañcaśato daṇḍaḥ puṃso dviguṇaḥ //
ArthaŚ, 4, 10, 11.1 mahāpaśum ekaṃ dāsaṃ dāsīṃ vāpaharataḥ pretabhāṇḍaṃ vā vikrīṇānasya dvipādavadhaḥ ṣaṭchato vā daṇḍaḥ //
ArthaŚ, 4, 10, 11.1 mahāpaśum ekaṃ dāsaṃ dāsīṃ vāpaharataḥ pretabhāṇḍaṃ vikrīṇānasya dvipādavadhaḥ ṣaṭchato vā daṇḍaḥ //
ArthaŚ, 4, 10, 11.1 mahāpaśum ekaṃ dāsaṃ dāsīṃ vāpaharataḥ pretabhāṇḍaṃ vā vikrīṇānasya dvipādavadhaḥ ṣaṭchato daṇḍaḥ //
ArthaŚ, 4, 10, 12.1 varṇottamānāṃ gurūṇāṃ ca hastapādalaṅghane rājayānavāhanādyārohaṇe caikahastapādavadhaḥ saptaśato daṇḍaḥ //
ArthaŚ, 4, 10, 13.1 śūdrasya brāhmaṇavādino devadravyam avastṛṇato rājadviṣṭam ādiśato dvinetrabhedinaśca yogāñjanenāndhatvam aṣṭaśato daṇḍaḥ //
ArthaŚ, 4, 10, 14.1 coraṃ pāradārikaṃ mokṣayato rājaśāsanam ūnam atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sahiraṇyam apaharataḥ kūṭavyavahāriṇo vimāṃsavikrayiṇaśca vāmahastadvipādavadho navaśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 14.1 coraṃ pāradārikaṃ vā mokṣayato rājaśāsanam ūnam atiriktaṃ likhataḥ kanyāṃ dāsīṃ vā sahiraṇyam apaharataḥ kūṭavyavahāriṇo vimāṃsavikrayiṇaśca vāmahastadvipādavadho navaśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 14.1 coraṃ pāradārikaṃ vā mokṣayato rājaśāsanam ūnam atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ sahiraṇyam apaharataḥ kūṭavyavahāriṇo vimāṃsavikrayiṇaśca vāmahastadvipādavadho navaśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 14.1 coraṃ pāradārikaṃ vā mokṣayato rājaśāsanam ūnam atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sahiraṇyam apaharataḥ kūṭavyavahāriṇo vimāṃsavikrayiṇaśca vāmahastadvipādavadho navaśato daṇḍaḥ //
ArthaŚ, 4, 10, 16.1 devapaśupratimāmanuṣyakṣetragṛhahiraṇyasuvarṇaratnasasyāpahāriṇa uttamo daṇḍaḥ śuddhavadho //
ArthaŚ, 4, 11, 7.1 prasabhastrīpuruṣaghātakābhisārakanigrāhakāvaghoṣakāvaskandakopavedhakān pathiveśmapratirodhakān rājahastyaśvarathānāṃ hiṃsakān stenān śūlān ārohayeyuḥ //
ArthaŚ, 4, 11, 8.1 yaścainān dahed apanayed sa tam eva daṇḍaṃ labheta sāhasam uttamaṃ vā //
ArthaŚ, 4, 11, 8.1 yaścainān dahed apanayed vā sa tam eva daṇḍaṃ labheta sāhasam uttamaṃ //
ArthaŚ, 4, 11, 11.1 rājyakāmukam antaḥpurapradharṣakam aṭavyamitrotsāhakaṃ durgarāṣṭradaṇḍakopakaṃ śirohastapradīpikaṃ ghātayet //
ArthaŚ, 4, 11, 13.1 mātṛpitṛputrabhrātrācāryatapasvighātakaṃ vātvakśiraḥpradīpikaṃ ghātayet //
ArthaŚ, 4, 11, 19.1 patiguruprajāghātikām agniviṣadāṃ saṃdhichedikāṃ gobhiḥ pāṭayet //
ArthaŚ, 4, 12, 1.1 savarṇām aprāptaphalāṃ prakurvato hastavadhaḥ catuḥśato daṇḍaḥ //
ArthaŚ, 4, 12, 3.1 prāptaphalāṃ prakurvato madhyamāpradeśinīvadho dviśato daṇḍaḥ //
ArthaŚ, 4, 12, 7.1 paraśulkāvaruddhāyāṃ hastavadhaḥ catuḥśato daṇḍaḥ śulkadānaṃ ca //
ArthaŚ, 4, 12, 27.1 dāsasya dāsyā duhitaram adāsīṃ prakurvataścaturviṃśatipaṇo daṇḍaḥ śulkāvandhyadānaṃ ca //
ArthaŚ, 4, 12, 30.1 proṣitapatikām apacarantīṃ patibandhustatpuruṣo saṃgṛhṇīyāt //
ArthaŚ, 4, 12, 35.1 keśākeśikaṃ saṃgrahaṇam upaliṅganād śarīropabhogānām tajjātebhyaḥ strīvacanād vā //
ArthaŚ, 4, 12, 35.1 keśākeśikaṃ saṃgrahaṇam upaliṅganād vā śarīropabhogānām tajjātebhyaḥ strīvacanād //
ArthaŚ, 4, 12, 36.1 paracakrāṭavīhṛtām oghapravyūḍhām araṇyeṣu durbhikṣe tyaktāṃ pretabhāvotsṛṣṭāṃ vā parastriyaṃ nistārayitvā yathāsaṃbhāṣitaṃ samupabhuñjīta //
ArthaŚ, 4, 12, 36.1 paracakrāṭavīhṛtām oghapravyūḍhām araṇyeṣu durbhikṣe vā tyaktāṃ pretabhāvotsṛṣṭāṃ parastriyaṃ nistārayitvā yathāsaṃbhāṣitaṃ samupabhuñjīta //
ArthaŚ, 4, 12, 38.2 nistārayitvā kāntārān naṣṭāṃ tyaktāṃ mṛteti //
ArthaŚ, 4, 12, 39.2 na tu rājapratāpena pramuktāṃ svajanena //
ArthaŚ, 4, 13, 1.1 brāhmaṇam apeyam abhakṣyaṃ grāsayata uttamo daṇḍaḥ kṣatriyaṃ madhyamaḥ vaiśyaṃ pūrvaḥ sāhasadaṇḍaḥ śūdraṃ catuṣpañcāśatpaṇo daṇḍaḥ //
ArthaŚ, 4, 13, 4.1 divā rātrau saśastrasya praviśata uttamo daṇḍaḥ //
ArthaŚ, 4, 13, 9.1 grāmāntareṣu muṣitaṃ pravāsitaṃ vivītādhyakṣo dadyāt //
ArthaŚ, 4, 13, 12.1 asīmāvarodhe pañcagrāmī daśagrāmī //
ArthaŚ, 4, 13, 13.1 durbalaṃ veśma śakaṭam anuttabdhamūrdhastaṃbhaṃ śastram anapāśrayam apraticchannaṃ śvabhraṃ kūpaṃ kūṭāvapātaṃ kṛtvā hiṃsāyāṃ daṇḍapāruṣyaṃ vidyāt //
ArthaŚ, 4, 13, 14.1 vṛkṣacchedane damyaraśmiharaṇe catuṣpadānām adāntasevane vāhane kāṣṭhaloṣṭapāṣāṇadaṇḍabāṇabāhuvikṣepaṇeṣu yāne hastinā ca saṃghaṭṭane apehi iti prakrośann adaṇḍyaḥ //
ArthaŚ, 4, 13, 18.1 śṛṅgiṇā daṃṣṭriṇā hiṃsyamānam amokṣayataḥ svāminaḥ pūrvaḥ sāhasadaṇḍaḥ pratikruṣṭasya dviguṇaḥ //
ArthaŚ, 4, 13, 20.1 devapaśum ṛṣabham ukṣāṇaṃ gokumārīṃ vāhayataḥ pañcaśato daṇḍaḥ pravāsayata uttamaḥ //
ArthaŚ, 4, 13, 22.1 chinnanasyaṃ bhagnayugaṃ tiryakpratimukhāgataṃ pratyāsarad cakrayuktaṃ yātā paśumanuṣyasaṃbādhe vā hiṃsāyām adaṇḍyaḥ //
ArthaŚ, 4, 13, 22.1 chinnanasyaṃ bhagnayugaṃ tiryakpratimukhāgataṃ pratyāsarad vā cakrayuktaṃ yātā paśumanuṣyasaṃbādhe hiṃsāyām adaṇḍyaḥ //
ArthaŚ, 4, 13, 25.1 bāle yātari yānasthaḥ svāmī daṇḍyo 'svāmini yānasthaḥ prāptavyavahāro yātā //
ArthaŚ, 4, 13, 26.1 bālādhiṣṭhitam apuruṣaṃ yānaṃ rājā haret //
ArthaŚ, 4, 13, 28.1 kāmaṃ bhāryāyām anicchantyāṃ kanyāyāṃ dārārthino bhartari bhāryāyā vā saṃvadanakaraṇam //
ArthaŚ, 4, 13, 28.1 kāmaṃ bhāryāyām anicchantyāṃ kanyāyāṃ vā dārārthino bhartari bhāryāyā saṃvadanakaraṇam //
ArthaŚ, 4, 13, 30.1 mātāpitror bhaginīṃ mātulānīm ācāryāṇīṃ snuṣāṃ duhitaraṃ bhaginīṃ vādhicaratastriliṅgacchedanaṃ vadhaśca //
ArthaŚ, 4, 13, 34.1 śvapākīgamane kṛtakabandhāṅkaḥ paraviṣayaṃ gacchet śvapākatvaṃ śūdraḥ //
ArthaŚ, 10, 1, 1.1 vāstukapraśaste vāstuni nāyakavardhakimauhūrtikāḥ skandhāvāram vṛttaṃ dīrghaṃ caturaśraṃ bhūmivaśena vā caturdvāraṃ ṣaṭpathaṃ navasaṃsthānaṃ māpayeyuḥ khātavaprasāladvārāṭṭālakasampannaṃ bhaye sthāne ca //
ArthaŚ, 10, 1, 1.1 vāstukapraśaste vāstuni nāyakavardhakimauhūrtikāḥ skandhāvāram vṛttaṃ dīrghaṃ caturaśraṃ vā bhūmivaśena caturdvāraṃ ṣaṭpathaṃ navasaṃsthānaṃ māpayeyuḥ khātavaprasāladvārāṭṭālakasampannaṃ bhaye sthāne ca //
ArthaŚ, 10, 2, 3.1 aśakto sainyeṣvāyojayet antareṣu vā nicinuyāt //
ArthaŚ, 10, 2, 3.1 aśakto vā sainyeṣvāyojayet antareṣu nicinuyāt //
ArthaŚ, 10, 2, 4.1 purastān nāyakaḥ madhye kalatraṃ svāmī ca pārśvayor aśvā bāhūtsāraḥ cakrānteṣu hastinaḥ prasāravṛddhir paścāt senāpatir yāyānniviśeta //
ArthaŚ, 10, 2, 12.1 yojanam adhamā adhyardhaṃ madhyamā dviyojanam uttamā sambhāvyā gatiḥ //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
ArthaŚ, 14, 1, 4.1 citrabhekakauṇḍinyakakṛkaṇapañcakuṣṭhaśatapadīcūrṇam uccidiṅgakaṃ valīśatakandedhmakṛkalāsacūrṇaṃ gṛhagolikāndhāhikakrakaṇṭhakapūtikīṭagomārikācūrṇaṃ bhallātakāvalgujarasaṃyuktaṃ sadyaḥprāṇaharam eteṣāṃ dhūmaḥ //
ArthaŚ, 14, 1, 5.1 kīṭo vānyatamastaptaḥ kṛṣṇasarpapriyaṅgubhiḥ /
ArthaŚ, 14, 1, 9.1 śatakardamoccidiṅgakaravīrakaṭutumbīmatsyadhūmo madanakodravapalālena hastikarṇapalāśapalālena pravātānuvāte praṇīto yāvaccarati tāvan mārayati //
ArthaŚ, 14, 1, 10.1 pūtikīṭamatsyakaṭutumbīśatakardamedhmendragopacūrṇaṃ pūtikīṭakṣudrārālāhemavidārīcūrṇaṃ bastaśṛṅgakhuracūrṇayuktam andhīkaro dhūmaḥ //
ArthaŚ, 14, 1, 13.1 pārāvataplavakakravyādānāṃ hastinaravarāhāṇāṃ ca mūtrapurīṣaṃ kāsīsahiṅguyavatuṣakaṇataṇḍulāḥ kārpāsakuṭajakośātakīnāṃ ca bījāni gomūtrikābhāṇḍīmūlaṃ nimbaśigruphaṇirjakākṣīvapīlukabhaṅgaḥ sarpaśapharīcarma hastinakhaśṛṅgacūrṇam ityeṣa dhūmo madanakodravapalālena hastikarṇapalāśapalālena praṇītaḥ pratyekaśo yāvaccarati tāvan mārayati //
ArthaŚ, 14, 1, 14.1 kālīkuṣṭhanaḍaśatāvarīmūlaṃ sarpapracalākakṛkaṇapañcakuṣṭhacūrṇaṃ dhūmaḥ pūrvakalpenārdraśuṣkapalālena vā praṇītaḥ saṃgrāmāvataraṇāvaskandanasaṃkuleṣu kṛtanejanodakākṣipratīkāraiḥ praṇītaḥ sarvaprāṇināṃ netraghnaḥ //
ArthaŚ, 14, 1, 14.1 kālīkuṣṭhanaḍaśatāvarīmūlaṃ sarpapracalākakṛkaṇapañcakuṣṭhacūrṇaṃ vā dhūmaḥ pūrvakalpenārdraśuṣkapalālena praṇītaḥ saṃgrāmāvataraṇāvaskandanasaṃkuleṣu kṛtanejanodakākṣipratīkāraiḥ praṇītaḥ sarvaprāṇināṃ netraghnaḥ //
ArthaŚ, 14, 1, 16.1 yavakaśālimūlamadanaphalajātīpattranaramūtrayogaḥ plakṣavidārīmūlayukto mūkodumbaramadanakodravakvāthayukto hastikarṇapalāśakvāthayukto madanayogaḥ //
ArthaŚ, 14, 1, 17.1 śṛṅgigautamavṛkakaṇṭakāramayūrapadīyogo guñjālāṅgalīviṣamūlikeṅgudīyogaḥ karavīrākṣipīlukārkamṛgamāraṇīyogo madanakodravakvāthayukto hastikarṇapalāśakvāthayukto madanayogaḥ //
ArthaŚ, 14, 1, 18.1 samastā yavasendhanodakadūṣaṇāḥ //
ArthaŚ, 14, 1, 27.1 bhaṅgakvāthopanayanam auṣadhānām cūrṇaṃ prāṇabhṛtām sarveṣāṃ kvāthopanayanam evaṃ vīryavattaraṃ bhavati //
ArthaŚ, 14, 1, 32.1 matsyaparamparā hyetena daṣṭābhimṛṣṭā viṣībhavati yaścaitad udakaṃ pibati spṛśati vā //
ArthaŚ, 14, 1, 32.1 matsyaparamparā hyetena daṣṭābhimṛṣṭā vā viṣībhavati yaścaitad udakaṃ pibati spṛśati //
ArthaŚ, 14, 1, 33.1 raktaśvetasarṣapair godhātripakṣamuṣṭikāyāṃ bhūmau nikhātāyāṃ nihitā vadhyenoddhṛtā yāvat paśyati tāvan mārayati kṛṣṇasarpo //
ArthaŚ, 14, 1, 34.1 vidyutpradagdho 'ṅgāro jvālo vidyutpradagdhaiḥ kāṣṭhair gṛhītaścānuvāsitaḥ kṛttikāsu bharaṇīṣu vā raudreṇa karmaṇābhihuto 'gniḥ praṇītaśca niṣpratīkāro dahati //
ArthaŚ, 14, 1, 34.1 vidyutpradagdho 'ṅgāro jvālo vā vidyutpradagdhaiḥ kāṣṭhair gṛhītaścānuvāsitaḥ kṛttikāsu bharaṇīṣu raudreṇa karmaṇābhihuto 'gniḥ praṇītaśca niṣpratīkāro dahati //
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ kṣīraghṛtābhyām vallīkṣīraghṛtaṃ vā samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ vā kṣīraghṛtābhyām vallīkṣīraghṛtaṃ samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ vā kṣīraghṛtābhyām vallīkṣīraghṛtaṃ vā samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
ArthaŚ, 14, 2, 11.1 gomayena tindukāriṣṭakalkena marditāṅgasya bhallātakarasānuliptasya māsikaḥ kuṣṭhayogaḥ //
ArthaŚ, 14, 2, 12.1 kṛṣṇasarpamukhe gṛhagolikāmukhe saptarātroṣitā guñjāḥ kuṣṭhayogaḥ //
ArthaŚ, 14, 2, 19.1 khadyotagaṇḍūpadacūrṇaṃ samudrajantūnāṃ bhṛṅgakapālānāṃ khadirakarṇikārāṇāṃ puṣpacūrṇaṃ śakunakaṅgutailayuktaṃ tejanacūrṇam //
ArthaŚ, 14, 2, 24.1 tena pradigdham aṅgaṃ kuśāmraphalatailasiktaṃ samudramaṇḍūkīphenakasarjarasacūrṇayuktaṃ jvalati //
ArthaŚ, 14, 2, 30.1 haṃsakrauñcamayūrāṇām anyeṣāṃ mahāśakunīnām udakaplavānāṃ puccheṣu baddhā naladīpikā rātrāvulkādarśanam //
ArthaŚ, 14, 2, 34.1 pīlumayo maṇir agnigarbhaḥ suvarcalāmūlagranthiḥ sūtragranthir picupariveṣṭito mukhyād agnidhūmotsargaḥ //
ArthaŚ, 14, 2, 38.1 śastrahatasya śūlaprotasya puruṣasya vāmapārśvaparśukāsthiṣu kalmāṣaveṇunā nirmathito 'gniḥ striyāḥ puruṣasya vāsthiṣu manuṣyaparśukayā nirmathito 'gnir yatra trir apasavyaṃ gacchati na cātrānyo 'gnir jvalati //
ArthaŚ, 14, 2, 38.1 śastrahatasya śūlaprotasya vā puruṣasya vāmapārśvaparśukāsthiṣu kalmāṣaveṇunā nirmathito 'gniḥ striyāḥ puruṣasya vāsthiṣu manuṣyaparśukayā nirmathito 'gnir yatra trir apasavyaṃ gacchati na cātrānyo 'gnir jvalati //
ArthaŚ, 14, 2, 40.1 ayaskānto pāṣāṇaḥ kulīradardurakhārakīṭavasāpradehena dviguṇaḥ //
ArthaŚ, 14, 2, 43.1 śyenakaṅkakākagṛdhrahaṃsakrauñcavīcīrallānāṃ majjāno retāṃsi yojanaśatāya siṃhavyāghradvīpakākolūkānāṃ majjāno retāṃsi vā //
ArthaŚ, 14, 2, 43.1 śyenakaṅkakākagṛdhrahaṃsakrauñcavīcīrallānāṃ majjāno retāṃsi vā yojanaśatāya siṃhavyāghradvīpakākolūkānāṃ majjāno retāṃsi //
ArthaŚ, 14, 2, 44.1 sārvavarṇikāni garbhapatanānyuṣṭrikāyām abhiṣūya śmaśāne pretaśiśūn tatsamutthitaṃ medo yojanaśatāya //
ArthaŚ, 14, 3, 1.1 mārjāroṣṭravṛkavarāhaśvāvidvāgulīnaptṛkākolūkānām anyeṣāṃ niśācarāṇāṃ sattvānām ekasya dvayor bahūnāṃ vā dakṣiṇāni vāmāni cākṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 1.1 mārjāroṣṭravṛkavarāhaśvāvidvāgulīnaptṛkākolūkānām anyeṣāṃ vā niśācarāṇāṃ sattvānām ekasya dvayor bahūnāṃ dakṣiṇāni vāmāni cākṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 4.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya puṃsaḥ śiraḥkapāle mṛttikāyāṃ yavān āvāsyāvikṣīreṇa secayet //
ArthaŚ, 14, 3, 14.1 yatra brāhmaṇam āhitāgniṃ dagdhaṃ dahyamānaṃ paśyet tatra trirātropoṣitaḥ puṣyeṇa svayaṃmṛtasya vāsasā prasevaṃ kṛtvā citābhasmanā pūrayitvā tam ābadhya naṣṭacchāyārūpaścarati //
ArthaŚ, 14, 3, 42.1 tata ekam etena mantreṇa grāmadvāri gṛhadvāri yatra nikhanyate tat sarvaṃ prasvāpayati //
ArthaŚ, 14, 3, 64.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya puṃsaḥ śiraḥkapāle mṛttikāyāṃ tuvarīrāvāsyodakena secayet //
ArthaŚ, 14, 3, 67.1 udakāhibhastrām ucchvāsamṛttikayā striyāḥ puruṣasya pūrayennāsikābandhanaṃ mukhagrahaśca //
ArthaŚ, 14, 3, 71.1 eteṣām ekaḥ purīṣe mūtre nikhāta ānāhaṃ karoti pade 'syāsane vā nikhātaḥ śoṣeṇa mārayati āpaṇe kṣetre gṛhe vā vṛtticchedaṃ karoti //
ArthaŚ, 14, 3, 71.1 eteṣām ekaḥ purīṣe mūtre vā nikhāta ānāhaṃ karoti pade 'syāsane nikhātaḥ śoṣeṇa mārayati āpaṇe kṣetre gṛhe vā vṛtticchedaṃ karoti //
ArthaŚ, 14, 3, 71.1 eteṣām ekaḥ purīṣe mūtre vā nikhāta ānāhaṃ karoti pade 'syāsane vā nikhātaḥ śoṣeṇa mārayati āpaṇe kṣetre gṛhe vṛtticchedaṃ karoti //
ArthaŚ, 14, 3, 74.1 nikhanyate gṛhe yasya dṛṣṭvā yat padaṃ nayet /
ArthaŚ, 14, 3, 76.1 dvāre gṛhasya senāyā grāmasya nagarasya /
ArthaŚ, 14, 3, 79.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya puṃsaḥ śiraḥkapāle mṛttikāyāṃ guñjā āvāsyodakena secayet //
ArthaŚ, 14, 3, 80.1 jātānām amāvāsyāyāṃ paurṇamāsyāṃ puṣyayoginyāṃ guñjavallīr grāhayitvā maṇḍalikāni kārayet //
ArthaŚ, 14, 4, 4.1 sṛgālavinnāmadanasinduvāritavaraṇavāraṇavalīmūlakaṣāyāṇām anyatamasya samastānāṃ kṣīrayuktaṃ pānaṃ madanadoṣaharam //
ArthaŚ, 14, 4, 13.2 liptadhvajaṃ patākāṃ dṛṣṭvā bhavati nirviṣaḥ //
Avadānaśataka
AvŚat, 2, 4.5 atha tāni puṣpāṇi upari bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapa ivāvasthitam yanna śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā kartum yathāpi tad buddhānāṃ buddhānubhāvena devatānāṃ ca devānubhāvena //
AvŚat, 3, 3.34 asmākaṃ cāpy atītakālagatānām alpaṃ prabhūtaṃ vā dānāni dattvā kṛtyāni kṛtvā asmākaṃ nāmnā dakṣiṇām ādekṣyati idaṃ tayor yatratatropapannayor gacchator anugacchatviti /
AvŚat, 3, 3.34 asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ dānāni dattvā kṛtyāni kṛtvā asmākaṃ nāmnā dakṣiṇām ādekṣyati idaṃ tayor yatratatropapannayor gacchator anugacchatviti /
AvŚat, 3, 3.38 sā aṣṭānāṃ navānāṃ vā māsānām atyayāt prasūtā /
AvŚat, 3, 3.38 sā aṣṭānāṃ vā navānāṃ māsānām atyayāt prasūtā /
AvŚat, 3, 4.3 yadā mahān saṃvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo tadā kusīdaḥ saṃvṛttaḥ paramakusīdaḥ /
AvŚat, 3, 6.3 atha kusīdo dārakas tāñśāstṝn dṛṣṭvā cakṣuḥsaṃprekṣaṇām api na kṛtavān kaḥ punar vāda utthāsyati abhivādayiṣyati vā āsanena vā upanimantrayiṣyati /
AvŚat, 3, 6.3 atha kusīdo dārakas tāñśāstṝn dṛṣṭvā cakṣuḥsaṃprekṣaṇām api na kṛtavān kaḥ punar vāda utthāsyati vā abhivādayiṣyati āsanena vā upanimantrayiṣyati /
AvŚat, 3, 6.3 atha kusīdo dārakas tāñśāstṝn dṛṣṭvā cakṣuḥsaṃprekṣaṇām api na kṛtavān kaḥ punar vāda utthāsyati vā abhivādayiṣyati vā āsanena upanimantrayiṣyati /
AvŚat, 4, 5.3 tatas tāni ratnāni upari vihāyasam abhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapaś cāvasthitaḥ yan na śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā kartum yathāpi tad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
AvŚat, 6, 3.5 yadā mahān saṃvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo tadā gurau bhaktiṃ kṛtvā sarvaśāstrāṇi adhītāni /
AvŚat, 9, 6.6 buddhe agraprajñaptiḥ katamā ye kecid brāhmaṇagṛhapatayaḥ sattvā apadā dvipadā vā bahupadā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksaṃbuddhas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.6 buddhe agraprajñaptiḥ katamā ye kecid brāhmaṇagṛhapatayaḥ sattvā apadā vā dvipadā bahupadā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksaṃbuddhas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.6 buddhe agraprajñaptiḥ katamā ye kecid brāhmaṇagṛhapatayaḥ sattvā apadā vā dvipadā vā bahupadā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksaṃbuddhas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.6 buddhe agraprajñaptiḥ katamā ye kecid brāhmaṇagṛhapatayaḥ sattvā apadā vā dvipadā vā bahupadā vā rūpiṇo arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksaṃbuddhas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.6 buddhe agraprajñaptiḥ katamā ye kecid brāhmaṇagṛhapatayaḥ sattvā apadā vā dvipadā vā bahupadā vā rūpiṇo vā arūpiṇo saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksaṃbuddhas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.6 buddhe agraprajñaptiḥ katamā ye kecid brāhmaṇagṛhapatayaḥ sattvā apadā vā dvipadā vā bahupadā vā rūpiṇo vā arūpiṇo vā saṃjñino asaṃjñino vā naivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksaṃbuddhas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.6 buddhe agraprajñaptiḥ katamā ye kecid brāhmaṇagṛhapatayaḥ sattvā apadā vā dvipadā vā bahupadā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino naivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksaṃbuddhas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.8 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.8 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu manuṣyabhūtānām /
AvŚat, 9, 6.10 dharme agraprajñaptiḥ katamā ye kecid dharmāḥ saṃskṛtā asaṃskṛtā vā virāgo dharmas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.10 dharme agraprajñaptiḥ katamā ye kecid dharmāḥ saṃskṛtā vā asaṃskṛtā virāgo dharmas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.12 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.12 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu manuṣyabhūtānām /
AvŚat, 9, 6.14 saṃgheṣu agraprajñaptiḥ katamā ye kecit saṃghā gaṇā vā pūgā vā pariṣado vā tathāgataśrāvakasaṃghas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.14 saṃgheṣu agraprajñaptiḥ katamā ye kecit saṃghā vā gaṇā pūgā vā pariṣado vā tathāgataśrāvakasaṃghas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.14 saṃgheṣu agraprajñaptiḥ katamā ye kecit saṃghā vā gaṇā vā pūgā pariṣado vā tathāgataśrāvakasaṃghas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.14 saṃgheṣu agraprajñaptiḥ katamā ye kecit saṃghā vā gaṇā vā pūgā vā pariṣado tathāgataśrāvakasaṃghas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.16 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.16 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu manuṣyabhūtānām /
AvŚat, 10, 3.6 tena tasya mahān suvarṇarāśiḥ kṛtaḥ yatropaviṣṭaḥ puruṣa utthitaṃ puruṣaṃ na paśyati utthito upaviṣṭam //
AvŚat, 16, 1.2 yadā devadattena mohapuruṣeṇa bhagavacchāsane 'narthasahasrāṇi kṛtāni na ca śakitaṃ bhagavato romeñjanam api kartum tadā rājānam ajātaśatrum āmantritavān kriyatāṃ rājagṛhe kriyākāro na kenacicchramaṇasya gautamasyopasaṃkramitavyam piṇḍakena pratipādayitavyaḥ /
Aṣṭasāhasrikā
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 8.42 nāpi sa kaściddharmo ya upalabdhaḥ yaṃ gṛhṇīyānmuñcedvā /
ASāh, 1, 25.1 śāriputra āha kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam subhūtirāha kiṃ punarāyuṣman śāriputra tatra acittatāyāmastitā nāstitā vā vidyate vā upalabhyate vā śāriputra āha no hīdamāyuṣman subhūte /
ASāh, 1, 25.1 śāriputra āha kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam subhūtirāha kiṃ punarāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vidyate vā upalabhyate vā śāriputra āha no hīdamāyuṣman subhūte /
ASāh, 1, 25.1 śāriputra āha kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam subhūtirāha kiṃ punarāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā vidyate upalabhyate vā śāriputra āha no hīdamāyuṣman subhūte /
ASāh, 1, 25.1 śāriputra āha kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam subhūtirāha kiṃ punarāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate śāriputra āha no hīdamāyuṣman subhūte /
ASāh, 1, 25.2 subhūtirāha tadyadi āyuṣman śāriputra tatra acittatāyāmastitā nāstitā vā na vidyate vā nopalabhyate vā tatkatham āyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti śāriputra āha sādhu sādhu āyuṣman subhūte /
ASāh, 1, 25.2 subhūtirāha tadyadi āyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā na vidyate vā nopalabhyate vā tatkatham āyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti śāriputra āha sādhu sādhu āyuṣman subhūte /
ASāh, 1, 25.2 subhūtirāha tadyadi āyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate nopalabhyate vā tatkatham āyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti śāriputra āha sādhu sādhu āyuṣman subhūte /
ASāh, 1, 25.2 subhūtirāha tadyadi āyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate tatkatham āyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti śāriputra āha sādhu sādhu āyuṣman subhūte /
ASāh, 1, 27.7 yathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyamabhinirmimīte /
ASāh, 1, 27.7 yathāpi nāma subhūte dakṣo māyākāro vā māyākārāntevāsī caturmahāpathe mahāntaṃ janakāyamabhinirmimīte /
ASāh, 1, 27.9 tatkiṃ manyase subhūte api nu tatra kenacitkaściddhato mṛto vā nāśito vā antarhito vā subhūtirāha no hīdaṃ bhagavan /
ASāh, 1, 27.9 tatkiṃ manyase subhūte api nu tatra kenacitkaściddhato vā mṛto nāśito vā antarhito vā subhūtirāha no hīdaṃ bhagavan /
ASāh, 1, 27.9 tatkiṃ manyase subhūte api nu tatra kenacitkaściddhato vā mṛto vā nāśito vā antarhito subhūtirāha no hīdaṃ bhagavan /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.4 yad api subhūte evaṃ vadasi kathaṃ tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyatīti pāramitābhiḥ samprasthitaḥ /
ASāh, 1, 31.4 yad api subhūte evaṃ vadasi kathaṃ vā tatsamprasthito veditavyaḥ kuto tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyatīti pāramitābhiḥ samprasthitaḥ /
ASāh, 1, 31.4 yad api subhūte evaṃ vadasi kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyatīti pāramitābhiḥ samprasthitaḥ /
ASāh, 1, 31.4 yad api subhūte evaṃ vadasi kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyatīti pāramitābhiḥ samprasthitaḥ /
ASāh, 1, 31.4 yad api subhūte evaṃ vadasi kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko anena mahāyānena niryāsyatīti pāramitābhiḥ samprasthitaḥ /
ASāh, 1, 33.23 tat kim anabhinirvṛttim anabhinirvṛttyāṃ prajñāpāramitāyāmavavadiṣyāmyanuśāsiṣyāmi na cānyatra bhagavan anabhinirvṛttitaḥ sarvadharmā buddhadharmā vā bodhisattvadharmā vā upalabhyante yo vā bodhāya caret /
ASāh, 1, 33.23 tat kim anabhinirvṛttim anabhinirvṛttyāṃ prajñāpāramitāyāmavavadiṣyāmyanuśāsiṣyāmi na cānyatra bhagavan anabhinirvṛttitaḥ sarvadharmā vā buddhadharmā bodhisattvadharmā vā upalabhyante yo vā bodhāya caret /
ASāh, 1, 33.23 tat kim anabhinirvṛttim anabhinirvṛttyāṃ prajñāpāramitāyāmavavadiṣyāmyanuśāsiṣyāmi na cānyatra bhagavan anabhinirvṛttitaḥ sarvadharmā vā buddhadharmā vā bodhisattvadharmā upalabhyante yo vā bodhāya caret /
ASāh, 1, 33.23 tat kim anabhinirvṛttim anabhinirvṛttyāṃ prajñāpāramitāyāmavavadiṣyāmyanuśāsiṣyāmi na cānyatra bhagavan anabhinirvṛttitaḥ sarvadharmā vā buddhadharmā vā bodhisattvadharmā vā upalabhyante yo bodhāya caret /
ASāh, 1, 34.2 yadi ca āyuṣman subhūte bodhisattvo 'pyanutpādaḥ kiṃ bodhisattvo duṣkaracārikāṃ carati yāni tāni sattvānāṃ kṛtaśo duḥkhānyutsahate pratyanubhavitum evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra icchāmi bodhisattvaṃ mahāsattvaṃ duṣkaracārikāṃ carantam nāpi sa bodhisattvo mahāsattvo yo duṣkarasaṃjñayā carati /
ASāh, 2, 4.48 rūpaṃ śūnyamupalabhyate veti na sthātavyam /
ASāh, 2, 4.50 vijñānaṃ śūnyamupalabhyate veti na sthātavyam /
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 2, 13.17 yo nāsu bhūmiṣu śikṣate sa buddhatve sarvajñatve śikṣate /
ASāh, 2, 13.18 yo buddhatve sarvajñatve śikṣate so 'prameyeṣvasaṃkhyeyeṣu buddhadharmeṣu śikṣate /
ASāh, 2, 18.5 punaraparaṃ kauśika yasmātsarvadharmā anantā aparyantāḥ na teṣāmanto madhyaṃ vā paryavasānaṃ vā upalabhyate tasmātkauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.5 punaraparaṃ kauśika yasmātsarvadharmā anantā aparyantāḥ na teṣāmanto vā madhyaṃ paryavasānaṃ vā upalabhyate tasmātkauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.5 punaraparaṃ kauśika yasmātsarvadharmā anantā aparyantāḥ na teṣāmanto vā madhyaṃ vā paryavasānaṃ upalabhyate tasmātkauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 19.2 tatkasya hetoḥ na hi sattvasyānto madhyaṃ vā paryavasānaṃ vopalabhyate /
ASāh, 2, 19.2 tatkasya hetoḥ na hi sattvasyānto vā madhyaṃ paryavasānaṃ vopalabhyate /
ASāh, 2, 19.2 tatkasya hetoḥ na hi sattvasyānto vā madhyaṃ vā paryavasānaṃ vopalabhyate /
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate śakra āha no hīdamārya subhūte /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 1.2 nāpi tasya kulaputrasya kuladuhiturvā manuṣyā vā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇo 'vatāraṃ lapsyante /
ASāh, 3, 1.2 nāpi tasya kulaputrasya vā kuladuhiturvā manuṣyā vā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇo 'vatāraṃ lapsyante /
ASāh, 3, 1.2 nāpi tasya kulaputrasya vā kuladuhiturvā manuṣyā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇo 'vatāraṃ lapsyante /
ASāh, 3, 1.2 nāpi tasya kulaputrasya vā kuladuhiturvā manuṣyā vā amanuṣyā avatāraprekṣiṇo 'vatāragaveṣiṇo 'vatāraṃ lapsyante /
ASāh, 3, 1.3 nāpi sa kulaputro kuladuhitā vā viṣamāparihāreṇa kālaṃ kariṣyati //
ASāh, 3, 1.3 nāpi sa kulaputro vā kuladuhitā viṣamāparihāreṇa kālaṃ kariṣyati //
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ bhaviṣyati utpatsyate vā //
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate //
ASāh, 3, 3.1 atha khalu catvāro mahārājāno bhagavantametadavocan āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro kuladuhitā vā yānatraye sattvān vinayati na ca sattvasaṃjñāmutpādayati /
ASāh, 3, 3.1 atha khalu catvāro mahārājāno bhagavantametadavocan āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā yānatraye sattvān vinayati na ca sattvasaṃjñāmutpādayati /
ASāh, 3, 3.2 vayaṃ bhagavaṃstasya kulaputrasya kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmaḥ ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 3.2 vayaṃ bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmaḥ ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 5.1 brahmāpi sahāpatiḥ sārdhaṃ brahmakāyikair devaputrair bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 5.1 brahmāpi sahāpatiḥ sārdhaṃ brahmakāyikair devaputrair bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.3 punaraparaṃ kauśika prajñāpāramitāyām udgṛhītāyāṃ dhāritāyāṃ vācitāyāṃ paryavāptāyāṃ pravartitāyāṃ sa kulaputro kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti /
ASāh, 3, 6.3 punaraparaṃ kauśika prajñāpāramitāyām udgṛhītāyāṃ dhāritāyāṃ vācitāyāṃ paryavāptāyāṃ pravartitāyāṃ sa kulaputro vā kuladuhitā dṛṣṭadhārmikān guṇān parigṛhṇāti /
ASāh, 3, 6.8 tatkasya hetoḥ evaṃ hyetatkauśika bhavati ya imāṃ prajñāpāramitāṃ kulaputro kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasyaivaṃ tānyutpannotpannānyadhikaraṇāni punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.8 tatkasya hetoḥ evaṃ hyetatkauśika bhavati ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasyaivaṃ tānyutpannotpannānyadhikaraṇāni punarevāntardhāsyanti na sthāsyanti /
ASāh, 3, 6.10 imam api sa kauśika kulaputro kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgṛhṇāti dhārayati vācayati paryavāpnoti pravartayati deśayati upadiśati uddiśati svādhyāyati /
ASāh, 3, 6.10 imam api sa kauśika kulaputro vā kuladuhitā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgṛhṇāti dhārayati vācayati paryavāpnoti pravartayati deśayati upadiśati uddiśati svādhyāyati /
ASāh, 3, 6.18 evameva kauśika yaḥ kulaputro kuladuhitā va imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasya kauśika yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti te prajñāpāramitāyāstejasā balena sthāmataḥ prajñāpāramitābalādhānena kṣipraṃ tata evoparaṃsyanti upaśamiṣyanti antardhāsyanti na vivardhiṣyante /
ASāh, 3, 6.22 ayaṃ tena kulaputreṇa kuladuhitā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati //
ASāh, 3, 6.22 ayaṃ tena kulaputreṇa vā kuladuhitā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati //
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
ASāh, 3, 7.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sa ādeyavacanaś ca bhaviṣyati mṛduvacanaś ca bhaviṣyati mitavacanaś ca bhaviṣyati aprakīrṇavacanaś ca bhaviṣyati na ca krodhābhibhūto bhaviṣyati na ca mānābhibhūto bhaviṣyati /
ASāh, 3, 7.4 evaṃ carato 'sya kulaputrasya kuladuhiturvā smṛtirmaitrī cotpadyate /
ASāh, 3, 7.4 evaṃ carato 'sya kulaputrasya vā kuladuhiturvā smṛtirmaitrī cotpadyate /
ASāh, 3, 7.8 imam api sa kauśika kulaputro kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 7.8 imam api sa kauśika kulaputro vā kuladuhitā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 8.1 bhagavānāha punaraparaṃ kauśika ya imāṃ prajñāpāramitāṃ kulaputro kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sacetkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṃgrāme vartamāne saṃgrāmaśirasi samārūḍhaḥ syāt /
ASāh, 3, 8.1 bhagavānāha punaraparaṃ kauśika ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sacetkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṃgrāme vartamāne saṃgrāmaśirasi samārūḍhaḥ syāt /
ASāh, 3, 8.1 bhagavānāha punaraparaṃ kauśika ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sacetkulaputro kuladuhitā vā imāṃ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṃgrāme vartamāne saṃgrāmaśirasi samārūḍhaḥ syāt /
ASāh, 3, 8.1 bhagavānāha punaraparaṃ kauśika ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sacetkulaputro vā kuladuhitā imāṃ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṃgrāme vartamāne saṃgrāmaśirasi samārūḍhaḥ syāt /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato jīvitāntarāyo vā bhavet /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo bhavet /
ASāh, 3, 8.4 sacetpunastasya kaścitkauśika tatra śastraṃ daṇḍaṃ vā loṣṭaṃ vā anyadvā kṣipet naitattasya śarīre nipatet /
ASāh, 3, 8.4 sacetpunastasya kaścitkauśika tatra śastraṃ vā daṇḍaṃ loṣṭaṃ vā anyadvā kṣipet naitattasya śarīre nipatet /
ASāh, 3, 8.4 sacetpunastasya kaścitkauśika tatra śastraṃ vā daṇḍaṃ vā loṣṭaṃ anyadvā kṣipet naitattasya śarīre nipatet /
ASāh, 3, 8.4 sacetpunastasya kaścitkauśika tatra śastraṃ vā daṇḍaṃ vā loṣṭaṃ vā anyadvā kṣipet naitattasya śarīre nipatet /
ASāh, 3, 8.11 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇaḥ kulaputro kuladuhitā vā nātmavyābādhāya cetayate na paravyābādhāya cetayate nobhayavyābādhāya cetayate /
ASāh, 3, 8.11 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇaḥ kulaputro vā kuladuhitā nātmavyābādhāya cetayate na paravyābādhāya cetayate nobhayavyābādhāya cetayate /
ASāh, 3, 8.14 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇasya bodhisattvasya mahāsattvasya na tatkiṃcidasti yanna prāptaṃ na jñātaṃ vā na sākṣātkṛtaṃ vā syāt /
ASāh, 3, 8.14 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇasya bodhisattvasya mahāsattvasya na tatkiṃcidasti yanna prāptaṃ vā na jñātaṃ na sākṣātkṛtaṃ vā syāt /
ASāh, 3, 8.14 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇasya bodhisattvasya mahāsattvasya na tatkiṃcidasti yanna prāptaṃ vā na jñātaṃ vā na sākṣātkṛtaṃ syāt /
ASāh, 3, 8.16 ayam api kauśika tena kulaputreṇa kuladuhitrā vā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati //
ASāh, 3, 8.16 ayam api kauśika tena kulaputreṇa vā kuladuhitrā dṛṣṭadhārmiko guṇaḥ parigṛhīto bhaviṣyati ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati //
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 9.2 imam api sa kauśika kulaputro kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti //
ASāh, 3, 9.2 imam api sa kauśika kulaputro vā kuladuhitā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti //
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.3 evameva kauśika yatra kulaputro kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.3 evameva kauśika yatra kulaputro vā kuladuhitā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.3 evameva kauśika yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.3 evameva kauśika yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.3 evameva kauśika yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.3 evameva kauśika yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.3 evameva kauśika yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.5 imam api sa kauśika kulaputro kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti //
ASāh, 3, 10.5 imam api sa kauśika kulaputro vā kuladuhitā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti //
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.12 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena kulaputreṇa kuladuhitrā vā pūjā kṛtā bhaviṣyati yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanām apacāyanāṃ pūjāṃ ca vividhāṃ kuryāt ayameva tato bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.12 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā pūjā kṛtā bhaviṣyati yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanām apacāyanāṃ pūjāṃ ca vividhāṃ kuryāt ayameva tato bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.12 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati yaḥ kulaputro kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanām apacāyanāṃ pūjāṃ ca vividhāṃ kuryāt ayameva tato bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.12 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati yaḥ kulaputro vā kuladuhitā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanām apacāyanāṃ pūjāṃ ca vividhāṃ kuryāt ayameva tato bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.12 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanām apacāyanāṃ pūjāṃ ca vividhāṃ kuryāt ayameva tato bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 12.19 teṣāṃ khalu punaḥ kauśika aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ bodhāya caratām api yadyeko dvau vā avinivartanīyāyāṃ bodhisattvabhūmāvavatiṣṭheyātām /
ASāh, 3, 12.19 teṣāṃ khalu punaḥ kauśika aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ bodhāya caratām api yadyeko vā dvau avinivartanīyāyāṃ bodhisattvabhūmāvavatiṣṭheyātām /
ASāh, 3, 12.21 tasmāttarhi kauśika kulaputreṇa kuladuhitrā vā kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena iyameva prajñāpāramitā sukhaṃ abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraṣṭavyā /
ASāh, 3, 12.21 tasmāttarhi kauśika kulaputreṇa vā kuladuhitrā kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmena iyameva prajñāpāramitā sukhaṃ abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraṣṭavyā /
ASāh, 3, 12.25 tiṣṭhato kauśika parinirvṛtasya vā tathāgatasyārhataḥ samyaksaṃbuddhasya bodhisattvairmahāsattvaiḥ prajñāpāramitaiva pratisartavyā /
ASāh, 3, 12.25 tiṣṭhato vā kauśika parinirvṛtasya tathāgatasyārhataḥ samyaksaṃbuddhasya bodhisattvairmahāsattvaiḥ prajñāpāramitaiva pratisartavyā /
ASāh, 3, 12.26 tasmāttarhi kauśika yaḥ kaścitkulaputro kuladuhitā vā tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya pūjāyai koṭiśaḥ saptaratnamayāṃs tathāgatadhātugarbhān stūpān kārayet /
ASāh, 3, 12.26 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya pūjāyai koṭiśaḥ saptaratnamayāṃs tathāgatadhātugarbhān stūpān kārayet /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.30 tāṃ caināṃ prajñāpāramitāṃ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.30 tāṃ caināṃ prajñāpāramitāṃ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.35 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyetpuṣpairdhūpair gandhairmālyairvilepanaiś cūrṇair vastraiś chatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.35 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyetpuṣpairdhūpair gandhairmālyairvilepanaiś cūrṇair vastraiś chatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.40 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.40 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.44 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.44 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.48 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.48 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.52 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyet puṣpair dhūpair gandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 3, 12.52 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyet puṣpair dhūpair gandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 3, 13.2 prajñāpāramitāṃ hi bhagavan satkurvatā gurukurvatā mānayatā pūjayatā arcayatā apacāyatā kulaputreṇa kuladuhitrā vā atītānāgatapratyutpannā buddhā bhagavanto buddhajñānaparijñāteṣu sarvalokadhātuṣu atyantatayā satkṛtā gurukṛtā mānitāḥ pūjitā arcitā apacāyitāś ca bhavanti /
ASāh, 3, 13.2 prajñāpāramitāṃ hi bhagavan satkurvatā gurukurvatā mānayatā pūjayatā arcayatā apacāyatā kulaputreṇa vā kuladuhitrā atītānāgatapratyutpannā buddhā bhagavanto buddhajñānaparijñāteṣu sarvalokadhātuṣu atyantatayā satkṛtā gurukṛtā mānitāḥ pūjitā arcitā apacāyitāś ca bhavanti /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.2 bahutaraṃ sa kauśika kulaputro kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 14.2 bahutaraṃ sa kauśika kulaputro vā kuladuhitā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 14.3 aprameyaṃ sa kauśika kulaputro kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 14.3 aprameyaṃ sa kauśika kulaputro vā kuladuhitā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 14.4 asaṃkhyeyaṃ sa kauśika kulaputro kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 14.4 asaṃkhyeyaṃ sa kauśika kulaputro vā kuladuhitā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 14.5 acintyaṃ sa kauśika kulaputro kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 14.5 acintyaṃ sa kauśika kulaputro vā kuladuhitā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 14.6 atulyaṃ sa kauśika kulaputro kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 14.6 atulyaṃ sa kauśika kulaputro vā kuladuhitā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 14.7 aparimāṇaṃ sa kauśika kulaputro kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 14.7 aparimāṇaṃ sa kauśika kulaputro vā kuladuhitā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 17.1 punaraparaṃ kauśika imāṃ prajñāpāramitām udgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ manasi kurvatāṃ samanvāharatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ tannidānaṃ bahavo dṛṣṭadhārmikā guṇāḥ pratikāṅkṣitavyāḥ /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 3, 17.3 utpannotpannāścaiṣāmupadravā rājato rājaputrato vā rājamantrito vā rājamahāmātrato vā imāṃ prajñāpāramitāṃ samanvāharatāṃ vā svādhyāyatāṃ vā punarevāntardhāsyanti /
ASāh, 3, 17.3 utpannotpannāścaiṣāmupadravā rājato vā rājaputrato rājamantrito vā rājamahāmātrato vā imāṃ prajñāpāramitāṃ samanvāharatāṃ vā svādhyāyatāṃ vā punarevāntardhāsyanti /
ASāh, 3, 17.3 utpannotpannāścaiṣāmupadravā rājato vā rājaputrato vā rājamantrito rājamahāmātrato vā imāṃ prajñāpāramitāṃ samanvāharatāṃ vā svādhyāyatāṃ vā punarevāntardhāsyanti /
ASāh, 3, 17.3 utpannotpannāścaiṣāmupadravā rājato vā rājaputrato vā rājamantrito vā rājamahāmātrato imāṃ prajñāpāramitāṃ samanvāharatāṃ vā svādhyāyatāṃ vā punarevāntardhāsyanti /
ASāh, 3, 17.3 utpannotpannāścaiṣāmupadravā rājato vā rājaputrato vā rājamantrito vā rājamahāmātrato vā imāṃ prajñāpāramitāṃ samanvāharatāṃ svādhyāyatāṃ vā punarevāntardhāsyanti /
ASāh, 3, 17.3 utpannotpannāścaiṣāmupadravā rājato vā rājaputrato vā rājamantrito vā rājamahāmātrato vā imāṃ prajñāpāramitāṃ samanvāharatāṃ vā svādhyāyatāṃ punarevāntardhāsyanti /
ASāh, 3, 17.4 teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ svādhyāyatāṃ vā ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno vā rājaputrā vā rājamantriṇo vā rājamahāmātrā vā na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt /
ASāh, 3, 17.4 teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ vā svādhyāyatāṃ ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno vā rājaputrā vā rājamantriṇo vā rājamahāmātrā vā na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt /
ASāh, 3, 17.4 teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ vā svādhyāyatāṃ vā ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno rājaputrā vā rājamantriṇo vā rājamahāmātrā vā na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt /
ASāh, 3, 17.4 teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ vā svādhyāyatāṃ vā ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno vā rājaputrā rājamantriṇo vā rājamahāmātrā vā na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt /
ASāh, 3, 17.4 teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ vā svādhyāyatāṃ vā ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno vā rājaputrā vā rājamantriṇo rājamahāmātrā vā na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt /
ASāh, 3, 17.4 teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ vā svādhyāyatāṃ vā ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno vā rājaputrā vā rājamantriṇo vā rājamahāmātrā na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt /
ASāh, 3, 17.5 upasaṃkrāntānāṃ ca teṣāṃ rājñāṃ rājaputrāṇāṃ vā rājamantriṇāṃ vā rājamahāmātrāṇāṃ vā ālapitukāmatā bhaviṣyati abhibhāṣitukāmatā bhaviṣyati pratisaṃmoditavyaṃ ca te maṃsyante /
ASāh, 3, 17.5 upasaṃkrāntānāṃ ca teṣāṃ rājñāṃ vā rājaputrāṇāṃ rājamantriṇāṃ vā rājamahāmātrāṇāṃ vā ālapitukāmatā bhaviṣyati abhibhāṣitukāmatā bhaviṣyati pratisaṃmoditavyaṃ ca te maṃsyante /
ASāh, 3, 17.5 upasaṃkrāntānāṃ ca teṣāṃ rājñāṃ vā rājaputrāṇāṃ vā rājamantriṇāṃ rājamahāmātrāṇāṃ vā ālapitukāmatā bhaviṣyati abhibhāṣitukāmatā bhaviṣyati pratisaṃmoditavyaṃ ca te maṃsyante /
ASāh, 3, 17.5 upasaṃkrāntānāṃ ca teṣāṃ rājñāṃ vā rājaputrāṇāṃ vā rājamantriṇāṃ vā rājamahāmātrāṇāṃ ālapitukāmatā bhaviṣyati abhibhāṣitukāmatā bhaviṣyati pratisaṃmoditavyaṃ ca te maṃsyante /
ASāh, 3, 17.7 tasmāttarhi kauśika ye 'pi te vyālasarīsṛpakāntāramadhyagatāḥ teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ manuṣyā vā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇaḥ te 'pi teṣāṃ kauśika avatāraṃ na lapsyante sthāpayitvā pūrvakarmavipākam //
ASāh, 3, 17.7 tasmāttarhi kauśika ye 'pi te vyālasarīsṛpakāntāramadhyagatāḥ teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā manuṣyā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇaḥ te 'pi teṣāṃ kauśika avatāraṃ na lapsyante sthāpayitvā pūrvakarmavipākam //
ASāh, 3, 17.7 tasmāttarhi kauśika ye 'pi te vyālasarīsṛpakāntāramadhyagatāḥ teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā manuṣyā vā amanuṣyā avatāraprekṣiṇo 'vatāragaveṣiṇaḥ te 'pi teṣāṃ kauśika avatāraṃ na lapsyante sthāpayitvā pūrvakarmavipākam //
ASāh, 3, 20.3 evaṃ cāvocan ye kecidbhagavan sattvāḥ prajñāpāramitāṃ bhāṣiṣyante bhāvayiṣyanti prajñāpāramitāyāṃ cariṣyanti na teṣāṃ māro mārakāyikā vā devatā avatāraṃ lapsyante /
ASāh, 3, 20.3 evaṃ cāvocan ye kecidbhagavan sattvāḥ prajñāpāramitāṃ bhāṣiṣyante bhāvayiṣyanti prajñāpāramitāyāṃ cariṣyanti na teṣāṃ māro vā mārakāyikā devatā avatāraṃ lapsyante /
ASāh, 3, 22.1 atha khalu śakro devānāmindro bhagavantametadavocat na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ yān guṇān sa kulaputro kuladuhitā vā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya /
ASāh, 3, 22.1 atha khalu śakro devānāmindro bhagavantametadavocat na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya /
ASāh, 3, 22.5 yo 'pi kauśika kulaputro kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 22.5 yo 'pi kauśika kulaputro vā kuladuhitā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 22.7 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati tasyāpyahaṃ kauśika kulaputrasya kuladuhiturvā enān dṛṣṭadhārmikān guṇān vadāmi //
ASāh, 3, 22.7 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati tasyāpyahaṃ kauśika kulaputrasya vā kuladuhiturvā enān dṛṣṭadhārmikān guṇān vadāmi //
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 24.2 tasya khalu punaḥ kauśika kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ svādhyāyato bahūni devaputraśatāny upasaṃkramiṣyanti /
ASāh, 3, 24.5 yadāpi sa dharmabhāṇako na jalpitukāmo bhaviṣyati tadāpi tasya te devaputrāstenaiva dharmagauraveṇa pratibhānamupasaṃhartavyaṃ maṃsyante yathā tasya kulaputrasya kuladuhiturvā bhāṣitumeva chando bhaviṣyati /
ASāh, 3, 24.5 yadāpi sa dharmabhāṇako na jalpitukāmo bhaviṣyati tadāpi tasya te devaputrāstenaiva dharmagauraveṇa pratibhānamupasaṃhartavyaṃ maṃsyante yathā tasya kulaputrasya vā kuladuhiturvā bhāṣitumeva chando bhaviṣyati /
ASāh, 3, 24.6 imam api sa kauśika kulaputro kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 24.6 imam api sa kauśika kulaputro vā kuladuhitā dṛṣṭadhārmikaṃ guṇaṃ parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 25.1 punaraparaṃ kauśika tasya kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ bhāṣamāṇasya catasṛṇāṃ parṣadāmagrato nāvalīnacittatā bhaviṣyati mā khalu māṃ kaścitparyanuyuñjīta upālambhābhiprāya iti /
ASāh, 3, 25.4 evaṃ prajñāpāramitāparigṛhītasya kulaputrasya kuladuhiturvā anena paryāyeṇa na kaścitparyanuyogo bhaviṣyati /
ASāh, 3, 25.4 evaṃ prajñāpāramitāparigṛhītasya kulaputrasya vā kuladuhiturvā anena paryāyeṇa na kaścitparyanuyogo bhaviṣyati /
ASāh, 3, 25.6 imān api sa kauśika kulaputro kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 25.6 imān api sa kauśika kulaputro vā kuladuhitā dṛṣṭadhārmikān guṇān parigṛhṇāti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 26.1 punaraparaṃ kauśika sa kulaputro kuladuhitā vā priyo bhaviṣyati mātāpitṝṇāṃ mitrāmātyajñātisālohitaśramaṇabrāhmaṇānāṃ hitānāṃ ca pratibalaś ca bhaviṣyati śaktaś ca bhaviṣyati utpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahāya paraiś ca pratyanuyujyamānaḥ pratyanuyogavyākaraṇasamartho bhaviṣyati /
ASāh, 3, 26.1 punaraparaṃ kauśika sa kulaputro vā kuladuhitā priyo bhaviṣyati mātāpitṝṇāṃ mitrāmātyajñātisālohitaśramaṇabrāhmaṇānāṃ hitānāṃ ca pratibalaś ca bhaviṣyati śaktaś ca bhaviṣyati utpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahāya paraiś ca pratyanuyujyamānaḥ pratyanuyogavyākaraṇasamartho bhaviṣyati /
ASāh, 3, 26.2 imān api sa kauśika kulaputro kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 26.2 imān api sa kauśika kulaputro vā kuladuhitā dṛṣṭadhārmikān guṇān parigṛhṇāti yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 26.2 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti yaḥ kulaputro kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 26.2 imān api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti yaḥ kulaputro vā kuladuhitā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati //
ASāh, 3, 27.1 yatra khalu punaḥ kauśika kulaputro kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayiṣyati pūjayiṣyati tatra kauśika ye keciccāturmahārājakāyikeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatra āgantavyaṃ maṃsyante /
ASāh, 3, 27.1 yatra khalu punaḥ kauśika kulaputro vā kuladuhitā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayiṣyati pūjayiṣyati tatra kauśika ye keciccāturmahārājakāyikeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatra āgantavyaṃ maṃsyante /
ASāh, 3, 27.28 evaṃ ca kauśika tena kulaputreṇa kuladuhitrā vā cittamutpādayitavyam ye keciddaśasu dikṣu aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyāḥ te itaḥ pustakātprajñāpāramitāṃ paśyantu vandantāṃ namaskurvantu udgṛhṇantu dhārayantu paryavāpnuvantu pravartayantu deśayantu upadiśantu uddiśantu svādhyāyantu /
ASāh, 3, 27.28 evaṃ ca kauśika tena kulaputreṇa vā kuladuhitrā cittamutpādayitavyam ye keciddaśasu dikṣu aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyāḥ te itaḥ pustakātprajñāpāramitāṃ paśyantu vandantāṃ namaskurvantu udgṛhṇantu dhārayantu paryavāpnuvantu pravartayantu deśayantu upadiśantu uddiśantu svādhyāyantu /
ASāh, 3, 27.35 tasya khalu punaḥ kauśika kulaputrasya kuladuhiturvā gṛhaṃ vā layanaṃ vā prāsādo vā surakṣito bhaviṣyati /
ASāh, 3, 27.35 tasya khalu punaḥ kauśika kulaputrasya vā kuladuhiturvā gṛhaṃ vā layanaṃ vā prāsādo vā surakṣito bhaviṣyati /
ASāh, 3, 27.35 tasya khalu punaḥ kauśika kulaputrasya vā kuladuhiturvā gṛhaṃ layanaṃ vā prāsādo vā surakṣito bhaviṣyati /
ASāh, 3, 27.35 tasya khalu punaḥ kauśika kulaputrasya vā kuladuhiturvā gṛhaṃ vā layanaṃ prāsādo vā surakṣito bhaviṣyati /
ASāh, 3, 27.35 tasya khalu punaḥ kauśika kulaputrasya vā kuladuhiturvā gṛhaṃ vā layanaṃ vā prāsādo surakṣito bhaviṣyati /
ASāh, 3, 27.37 imam api sa kauśika kulaputro kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati yatra hi nāma evaṃ mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante //
ASāh, 3, 27.37 imam api sa kauśika kulaputro vā kuladuhitā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati yatra hi nāma evaṃ mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante //
ASāh, 3, 27.37 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati yatra hi nāma evaṃ mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā āgantavyaṃ maṃsyante //
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo āgata iti upasaṃkrānta iti /
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo āgata iti upasaṃkrānta iti //
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.2 punaraparaṃ sacetkauśika kulaputro kuladuhitā vā caukṣasamudācāro bhaviṣyati śucisamudācāro bhaviṣyati tasya tayā caukṣasamudācāratayā śucisamudācāratayā te devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante /
ASāh, 3, 29.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā caukṣasamudācāro bhaviṣyati śucisamudācāro bhaviṣyati tasya tayā caukṣasamudācāratayā śucisamudācāratayā te devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante /
ASāh, 3, 29.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā caukṣasamudācāro bhaviṣyati śucisamudācāro bhaviṣyati tasya tayā caukṣasamudācāratayā śucisamudācāratayā te devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā āgantavyaṃ maṃsyante /
ASāh, 3, 29.3 ye ca tatra devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyā amanuṣyā āgatā bhaviṣyanti te tasya tayā caukṣasamudācāratayā śucisamudācāratayā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhaviṣyanti /
ASāh, 3, 29.5 tatkasya hetoḥ teṣāmeva hi mahaujaskānāṃ mahaujaskānāṃ devānāṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāṃ amanuṣyāṇāṃ śriyaṃ ca tejaś ca gauravaṃ ca asahamānā eva tā alpaujaskā alpaujaskā devatā tato 'pakramitavyaṃ maṃsyante /
ASāh, 3, 29.6 yathā yathā khalu punaḥ kauśika te mahaujaskā mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā abhīkṣṇamupasaṃkramitavyaṃ maṃsyante tathā tathā sa kulaputro vā kuladuhitā vā prasādabahulo bhaviṣyati /
ASāh, 3, 29.6 yathā yathā khalu punaḥ kauśika te mahaujaskā mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā abhīkṣṇamupasaṃkramitavyaṃ maṃsyante tathā tathā sa kulaputro kuladuhitā vā prasādabahulo bhaviṣyati /
ASāh, 3, 29.6 yathā yathā khalu punaḥ kauśika te mahaujaskā mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā abhīkṣṇamupasaṃkramitavyaṃ maṃsyante tathā tathā sa kulaputro vā kuladuhitā prasādabahulo bhaviṣyati /
ASāh, 3, 29.7 imam api sa kauśika kulaputro kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati /
ASāh, 3, 29.7 imam api sa kauśika kulaputro vā kuladuhitā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati /
ASāh, 3, 29.8 tena khalu punaḥ kauśika kulaputreṇa kuladuhitrā vā tasya dharmanetrīsthānasya parisāmantake 'śuciracaukṣasamudācāro na pracārayitavyaḥ tasyāṃ gurugauravatāparipūrimupādāya //
ASāh, 3, 29.8 tena khalu punaḥ kauśika kulaputreṇa vā kuladuhitrā tasya dharmanetrīsthānasya parisāmantake 'śuciracaukṣasamudācāro na pracārayitavyaḥ tasyāṃ gurugauravatāparipūrimupādāya //
ASāh, 3, 30.1 punaraparaṃ kauśika tasya kulaputrasya kuladuhiturvā na kāyaklamatho na cittaklamatha utpatsyate /
ASāh, 3, 30.1 punaraparaṃ kauśika tasya kulaputrasya vā kuladuhiturvā na kāyaklamatho na cittaklamatha utpatsyate /
ASāh, 3, 30.6 yaś ca khalu punaḥ kauśika kulaputro kuladuhitā vā imānevaṃrūpān svapnān drakṣyati sa sukhameva svapsyati sukhaṃ ca pratibhotsyate ojaḥprakṣiptaṃ ca kāyaṃ sukhaṃ ca pratisaṃvedayiṣyati laghu laghveva ca pratisaṃvedayiṣyati /
ASāh, 3, 30.6 yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā imānevaṃrūpān svapnān drakṣyati sa sukhameva svapsyati sukhaṃ ca pratibhotsyate ojaḥprakṣiptaṃ ca kāyaṃ sukhaṃ ca pratisaṃvedayiṣyati laghu laghveva ca pratisaṃvedayiṣyati /
ASāh, 3, 30.9 tadyathāpi nāma kauśika bhikṣoryogācārasya samādhervyutthitasya manasikārapariṣyanditena cittena na balavatyāhāre gṛddhirbhavati mṛdukā cāsya āhārasaṃjñā bhavati evameva kauśika tasya kulaputrasya kuladuhiturvā na balavatyāhāre gṛddhirbhaviṣyati /
ASāh, 3, 30.9 tadyathāpi nāma kauśika bhikṣoryogācārasya samādhervyutthitasya manasikārapariṣyanditena cittena na balavatyāhāre gṛddhirbhavati mṛdukā cāsya āhārasaṃjñā bhavati evameva kauśika tasya kulaputrasya vā kuladuhiturvā na balavatyāhāre gṛddhirbhaviṣyati /
ASāh, 3, 30.11 tatkasya hetoḥ evaṃ hyetatkauśika bhavati yathāpi nāma prajñāpāramitābhāvanāyogānuyuktatvāt tasya kulaputrasya kuladuhiturvā tathā hyasya amanuṣyāḥ kāye oja upasaṃhartavyaṃ maṃsyante /
ASāh, 3, 30.11 tatkasya hetoḥ evaṃ hyetatkauśika bhavati yathāpi nāma prajñāpāramitābhāvanāyogānuyuktatvāt tasya kulaputrasya vā kuladuhiturvā tathā hyasya amanuṣyāḥ kāye oja upasaṃhartavyaṃ maṃsyante /
ASāh, 3, 30.12 imān api sa kauśika kulaputro kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhṇāti //
ASāh, 3, 30.12 imān api sa kauśika kulaputro vā kuladuhitā dṛṣṭadhārmikān guṇān parigṛhṇāti //
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.2 yaḥ kulaputro kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.2 yaḥ kulaputro vā kuladuhitā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.4 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.4 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.5 tasmāttarhi kauśika imān dṛṣṭadhārmikān viśiṣṭān guṇān parigṛhītukāmena kulaputreṇa kuladuhitrā vā iyameva prajñāpāramitā abhiśraddhātavyā avakalpayitavyā adhibhoktavyā /
ASāh, 3, 31.5 tasmāttarhi kauśika imān dṛṣṭadhārmikān viśiṣṭān guṇān parigṛhītukāmena kulaputreṇa vā kuladuhitrā iyameva prajñāpāramitā abhiśraddhātavyā avakalpayitavyā adhibhoktavyā /
ASāh, 4, 1.41 tadyathā tadyatra yatra sthāpyeta tatra tatra manuṣyā amanuṣyā vā avatāraṃ na labheran /
ASāh, 4, 1.41 tadyathā tadyatra yatra sthāpyeta tatra tatra manuṣyā vā amanuṣyā avatāraṃ na labheran /
ASāh, 4, 1.42 yatra yatra amanuṣyagṛhītaḥ kaścidbhavet puruṣo vā strī vā tatra tatra tasmin maṇiratne praveśitamātre so 'manuṣyastato 'pakrāmet /
ASāh, 4, 1.42 yatra yatra vā amanuṣyagṛhītaḥ kaścidbhavet puruṣo strī vā tatra tatra tasmin maṇiratne praveśitamātre so 'manuṣyastato 'pakrāmet /
ASāh, 4, 1.42 yatra yatra vā amanuṣyagṛhītaḥ kaścidbhavet puruṣo vā strī tatra tatra tasmin maṇiratne praveśitamātre so 'manuṣyastato 'pakrāmet /
ASāh, 4, 1.52 yasmiṃś ca pṛthivīpradeśe āśīviṣā anuvicareyuḥ tathā anye 'pi kṣudrajantavaḥ tatrāpi pṛthivīpradeśe dhāryeta sthāpitaṃ bhavet te 'pyāśīviṣāste ca kṣudrajantavastato 'pakrāmeyuḥ /
ASāh, 4, 1.53 sacedbhagavan strī puruṣo vā āśīviṣeṇa daṣṭo bhavet tasya tanmaṇiratnaṃ daśyeta tasya sahadaṃśanenaiva maṇiratnasya tadviṣaṃ pratihanyeta vigacchet /
ASāh, 4, 1.53 sacedbhagavan strī vā puruṣo āśīviṣeṇa daṣṭo bhavet tasya tanmaṇiratnaṃ daśyeta tasya sahadaṃśanenaiva maṇiratnasya tadviṣaṃ pratihanyeta vigacchet /
ASāh, 4, 1.55 yeṣām api keṣāṃcidbhagavan akṣiṣvarbudaṃ timiraṃ vā akṣirogo vā paṭalaṃ vā bhavet teṣāṃ ca tanmaṇiratnamakṣiṣu sthāpyeta teṣāṃ sthāpitamātreṇaiva te 'kṣidoṣā nirghātaṃ praśamaṃ gaccheyuḥ /
ASāh, 4, 1.55 yeṣām api keṣāṃcidbhagavan akṣiṣvarbudaṃ vā timiraṃ akṣirogo vā paṭalaṃ vā bhavet teṣāṃ ca tanmaṇiratnamakṣiṣu sthāpyeta teṣāṃ sthāpitamātreṇaiva te 'kṣidoṣā nirghātaṃ praśamaṃ gaccheyuḥ /
ASāh, 4, 1.55 yeṣām api keṣāṃcidbhagavan akṣiṣvarbudaṃ vā timiraṃ vā akṣirogo paṭalaṃ vā bhavet teṣāṃ ca tanmaṇiratnamakṣiṣu sthāpyeta teṣāṃ sthāpitamātreṇaiva te 'kṣidoṣā nirghātaṃ praśamaṃ gaccheyuḥ /
ASāh, 4, 1.55 yeṣām api keṣāṃcidbhagavan akṣiṣvarbudaṃ vā timiraṃ vā akṣirogo vā paṭalaṃ bhavet teṣāṃ ca tanmaṇiratnamakṣiṣu sthāpyeta teṣāṃ sthāpitamātreṇaiva te 'kṣidoṣā nirghātaṃ praśamaṃ gaccheyuḥ /
ASāh, 4, 1.59 evaṃ sacennīlena pītena lohitena māñjiṣṭhena eteṣāmanyeṣāṃ nānāprakārāṇāṃ vastrāṇāmanyatamena vastreṇa tanmaṇiratnaṃ veṣṭayitvā vā baddhvā vā udake prakṣipyeta tena tena vastrarāgeṇa tattatsvabhāvavarṇaṃ tadudakaṃ kuryāt /
ASāh, 4, 1.59 evaṃ sacennīlena pītena lohitena māñjiṣṭhena eteṣāmanyeṣāṃ vā nānāprakārāṇāṃ vastrāṇāmanyatamena vastreṇa tanmaṇiratnaṃ veṣṭayitvā baddhvā vā udake prakṣipyeta tena tena vastrarāgeṇa tattatsvabhāvavarṇaṃ tadudakaṃ kuryāt /
ASāh, 4, 1.59 evaṃ sacennīlena pītena lohitena māñjiṣṭhena eteṣāmanyeṣāṃ vā nānāprakārāṇāṃ vastrāṇāmanyatamena vastreṇa tanmaṇiratnaṃ veṣṭayitvā vā baddhvā udake prakṣipyeta tena tena vastrarāgeṇa tattatsvabhāvavarṇaṃ tadudakaṃ kuryāt /
ASāh, 4, 2.6 yatra ca karaṇḍake tanmaṇiratnaṃ prakṣiptaṃ bhavati utkṣiptaṃ tata uddhṛte 'pi tasmin maṇiratne karaṇḍakāt spṛhaṇīya eva sa karaṇḍako bhavati /
ASāh, 4, 3.1 punaraparaṃ bhagavan ye 'prameyeṣvasaṃkhyeṣu lokadhātuṣu buddhā bhagavanta etarhi tiṣṭhanti dhriyante yāpayanti tān dharmatayā draṣṭukāmena kulaputreṇa kuladuhitrā vā prajñāpāramitāyāṃ caritavyam prajñāpāramitāyāṃ yogamāpattavyam /
ASāh, 4, 3.1 punaraparaṃ bhagavan ye 'prameyeṣvasaṃkhyeṣu lokadhātuṣu buddhā bhagavanta etarhi tiṣṭhanti dhriyante yāpayanti tān dharmatayā draṣṭukāmena kulaputreṇa vā kuladuhitrā prajñāpāramitāyāṃ caritavyam prajñāpāramitāyāṃ yogamāpattavyam /
ASāh, 4, 6.2 api tu khalu punaḥ kauśika prajñāpāramitaiva atra pūrvaṃgamā bodhisattvasya mahāsattvasya dānaṃ dadataḥ śīlaṃ vā rakṣataḥ kṣāntyā vā saṃpādayamānasya vīryaṃ vā ārabhamāṇasya dhyānaṃ vā samāpadyamānasya dharmān vā vipaśyataḥ bodhisattvasya mahāsattvasya prajñāpāramitaivātra pūrvaṃgamā /
ASāh, 4, 6.2 api tu khalu punaḥ kauśika prajñāpāramitaiva atra pūrvaṃgamā bodhisattvasya mahāsattvasya dānaṃ vā dadataḥ śīlaṃ rakṣataḥ kṣāntyā vā saṃpādayamānasya vīryaṃ vā ārabhamāṇasya dhyānaṃ vā samāpadyamānasya dharmān vā vipaśyataḥ bodhisattvasya mahāsattvasya prajñāpāramitaivātra pūrvaṃgamā /
ASāh, 4, 6.2 api tu khalu punaḥ kauśika prajñāpāramitaiva atra pūrvaṃgamā bodhisattvasya mahāsattvasya dānaṃ vā dadataḥ śīlaṃ vā rakṣataḥ kṣāntyā saṃpādayamānasya vīryaṃ vā ārabhamāṇasya dhyānaṃ vā samāpadyamānasya dharmān vā vipaśyataḥ bodhisattvasya mahāsattvasya prajñāpāramitaivātra pūrvaṃgamā /
ASāh, 4, 6.2 api tu khalu punaḥ kauśika prajñāpāramitaiva atra pūrvaṃgamā bodhisattvasya mahāsattvasya dānaṃ vā dadataḥ śīlaṃ vā rakṣataḥ kṣāntyā vā saṃpādayamānasya vīryaṃ ārabhamāṇasya dhyānaṃ vā samāpadyamānasya dharmān vā vipaśyataḥ bodhisattvasya mahāsattvasya prajñāpāramitaivātra pūrvaṃgamā /
ASāh, 4, 6.2 api tu khalu punaḥ kauśika prajñāpāramitaiva atra pūrvaṃgamā bodhisattvasya mahāsattvasya dānaṃ vā dadataḥ śīlaṃ vā rakṣataḥ kṣāntyā vā saṃpādayamānasya vīryaṃ vā ārabhamāṇasya dhyānaṃ samāpadyamānasya dharmān vā vipaśyataḥ bodhisattvasya mahāsattvasya prajñāpāramitaivātra pūrvaṃgamā /
ASāh, 4, 6.2 api tu khalu punaḥ kauśika prajñāpāramitaiva atra pūrvaṃgamā bodhisattvasya mahāsattvasya dānaṃ vā dadataḥ śīlaṃ vā rakṣataḥ kṣāntyā vā saṃpādayamānasya vīryaṃ vā ārabhamāṇasya dhyānaṃ vā samāpadyamānasya dharmān vipaśyataḥ bodhisattvasya mahāsattvasya prajñāpāramitaivātra pūrvaṃgamā /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.4 svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ yo anyaḥ sampūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet antaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 1.4 svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ yo vā anyaḥ sampūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre yācamānāya dadyādupanāmayenniryātayetparityajet antaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 1.7 tatkiṃ manyase kauśika yaḥ kulaputro kuladuhitā vā tathāgatasya parinirvṛtasya śarīraṃ satkṛtya paricareddhārayet satkuryādgurukuryānmānayet pūjayedarcayedapacāyet svayameva /
ASāh, 5, 1.7 tatkiṃ manyase kauśika yaḥ kulaputro vā kuladuhitā tathāgatasya parinirvṛtasya śarīraṃ satkṛtya paricareddhārayet satkuryādgurukuryānmānayet pūjayedarcayedapacāyet svayameva /
ASāh, 5, 1.8 yo anyaḥ kulaputro vā kuladuhitā vā tathāgataśarīraṃ svayaṃ ca satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayet dadyāt saṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya /
ASāh, 5, 1.8 yo vā anyaḥ kulaputro kuladuhitā vā tathāgataśarīraṃ svayaṃ ca satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayet dadyāt saṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya /
ASāh, 5, 1.8 yo vā anyaḥ kulaputro vā kuladuhitā tathāgataśarīraṃ svayaṃ ca satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayet dadyāt saṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.11 evametatkauśika yaḥ kulaputro kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā udgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśed uddiśetsvādhyāyet parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajedantaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 1.11 evametatkauśika yaḥ kulaputro vā kuladuhitā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā udgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśed uddiśetsvādhyāyet parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajedantaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 1.11 evametatkauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā udgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśed uddiśetsvādhyāyet parasmai cārthikāya chandikāya kulaputrāya kuladuhitre yācamānāya dadyādupanāmayenniryātayetparityajedantaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 1.12 ayameva kauśika tayordvayoḥ kulaputrayoḥ kuladuhitrorvā parānugrahakaraḥ kulaputro vā kuladuhitā vā parityāgabuddhistannidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 5, 1.12 ayameva kauśika tayordvayoḥ kulaputrayoḥ kuladuhitrorvā parānugrahakaraḥ kulaputro kuladuhitā vā parityāgabuddhistannidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 5, 1.12 ayameva kauśika tayordvayoḥ kulaputrayoḥ kuladuhitrorvā parānugrahakaraḥ kulaputro vā kuladuhitā parityāgabuddhistannidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 5, 2.1 punaraparaṃ kauśika yaḥ kulaputro kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ tatra tatra gatvā tebhyaḥ imāṃ prajñāpāramitāṃ dadyāt saṃvibhāgaṃ kuryāt ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 2.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ tatra tatra gatvā tebhyaḥ imāṃ prajñāpāramitāṃ dadyāt saṃvibhāgaṃ kuryāt ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 2.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ tatra tatra gatvā tebhyaḥ imāṃ prajñāpāramitāṃ dadyāt saṃvibhāgaṃ kuryāt ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 2.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro syuḥ asyāḥ prajñāpāramitāyāḥ tatra tatra gatvā tebhyaḥ imāṃ prajñāpāramitāṃ dadyāt saṃvibhāgaṃ kuryāt ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 2.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ tatra tatra gatvā tebhyaḥ imāṃ prajñāpāramitāṃ dadyāt saṃvibhāgaṃ kuryāt ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 3.1 punaraparaṃ kauśika yaḥ kulaputro kuladuhitā vā ye jambūdvīpe sattvāstān sarvān daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 3.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā ye jambūdvīpe sattvāstān sarvān daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 3.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā ye jambūdvīpe sattvāstān sarvān daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet tatkiṃ manyase kauśika api nu sa kulaputro kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 3.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā ye jambūdvīpe sattvāstān sarvān daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 3.5 ayaṃ kauśika kulaputro kuladuhitā vā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 3.5 ayaṃ kauśika kulaputro vā kuladuhitā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 3.5 ayaṃ kauśika kulaputro vā kuladuhitā vā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 3.6 tiṣṭhantu khalu punaḥ kauśika jambūdvīpe sarvasattvāḥ etena kauśika paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.6 tiṣṭhantu khalu punaḥ kauśika jambūdvīpe sarvasattvāḥ etena kauśika paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.7 tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.7 tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.8 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.8 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.9 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.9 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.10 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.10 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.11 tatkiṃ manyase kauśika api nu sa kulaputro kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 3.11 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.4 ayaṃ kauśika kulaputro kuladuhitā vā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 4.4 ayaṃ kauśika kulaputro vā kuladuhitā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 4.4 ayaṃ kauśika kulaputro vā kuladuhitā vā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 5.1 punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 5.1 punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 5.2 tatkiṃ manyase kauśika api nu sa kulaputro kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 5.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.4 tiṣṭhantu khalu punaḥ kauśika jambudvīpe sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.4 tiṣṭhantu khalu punaḥ kauśika jambudvīpe sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.5 tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.5 tiṣṭhantu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.6 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.6 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.7 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.7 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.8 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.8 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.9 tatkiṃ manyase kauśika api nu sa kulaputro kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 6.9 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.4 punaraparaṃ kauśika yāvanto jambudvīpe sattvāḥ tān sarvān kaścideva kulaputro kuladuhitā vā caturṣu apramāṇeṣu pratiṣṭhāpayet evaṃ peyālena kartavyam /
ASāh, 5, 7.4 punaraparaṃ kauśika yāvanto jambudvīpe sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā caturṣu apramāṇeṣu pratiṣṭhāpayet evaṃ peyālena kartavyam /
ASāh, 5, 7.6 tatkiṃ manyase kauśika api nu sa kulaputro kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 7.6 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.4 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.4 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.5 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.5 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.6 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.6 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.7 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.7 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.8 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.8 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.9 tatkiṃ manyase kauśika api nu sa kulaputro kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 8.9 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 10.1 punaraparaṃ kauśika yaḥ kulaputro kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā svayaṃ ca vācayet parebhyaś ca likhitvā pūrvavaddadyāt ayatnataḥ kauśika pūrvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 10.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā imāṃ prajñāpāramitāṃ likhitvā svayaṃ ca vācayet parebhyaś ca likhitvā pūrvavaddadyāt ayatnataḥ kauśika pūrvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 10.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā svayaṃ ca vācayet parebhyaś ca likhitvā pūrvavaddadyāt ayatnataḥ kauśika pūrvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 10.2 punaraparaṃ kauśika yaḥ kulaputro kuladuhitā vā imāṃ prajñāpāramitāmarthakuśalo vācayet parebhyaś ca likhitvā pūrvavaddadyāt sārthāṃ savyañjanāmupadiśet paridīpayet ayatnataḥ kauśika sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 10.2 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā imāṃ prajñāpāramitāmarthakuśalo vācayet parebhyaś ca likhitvā pūrvavaddadyāt sārthāṃ savyañjanāmupadiśet paridīpayet ayatnataḥ kauśika sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 10.2 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmarthakuśalo vācayet parebhyaś ca likhitvā pūrvavaddadyāt sārthāṃ savyañjanāmupadiśet paridīpayet ayatnataḥ kauśika sa kulaputro kuladuhitā vā bahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 10.2 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmarthakuśalo vācayet parebhyaś ca likhitvā pūrvavaddadyāt sārthāṃ savyañjanāmupadiśet paridīpayet ayatnataḥ kauśika sa kulaputro vā kuladuhitā bahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya kuladuhiturvā /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 11.3 tatra abudhyamānaḥ kulaputro kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo mā praṇaṃkṣīttāṃ prajñāpāramitā prativarṇikāṃ śrutvā //
ASāh, 5, 11.3 tatra abudhyamānaḥ kulaputro vā kuladuhitā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo mā praṇaṃkṣīttāṃ prajñāpāramitā prativarṇikāṃ śrutvā //
ASāh, 5, 12.12 tasmāttarhi kauśika kulaputreṇa kuladuhitrā vā prajñāpāramitāyā artha upadeṣṭavyaḥ /
ASāh, 5, 12.12 tasmāttarhi kauśika kulaputreṇa vā kuladuhitrā prajñāpāramitāyā artha upadeṣṭavyaḥ /
ASāh, 5, 12.13 prajñāpāramitāyā arthamupadiśan kulaputro kuladuhitā vā bahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 12.13 prajñāpāramitāyā arthamupadiśan kulaputro vā kuladuhitā bahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 13.1 punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ tān sarvān kaścideva kulaputro kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet /
ASāh, 5, 13.1 punaraparaṃ kauśika yāvanto jambūdvīpe sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā srotaāpattiphale pratiṣṭhāpayet /
ASāh, 5, 13.2 tatkiṃ manyase kauśika api nu sa kulaputro kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 13.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.6 ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 14.1 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 14.1 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 15.1 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 15.1 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 16.1 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 16.1 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 17.1 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 17.1 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 18.1 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā srotaāpattiphale pratiṣṭhāpayet /
ASāh, 5, 18.2 tatkiṃ manyase kauśika api nu sa kulaputro kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 18.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.5 ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 20.1 punaraparaṃ kauśika yo hi kaścideva kulaputro kuladuhitā vā yāvanto jambūdvīpe sattvāḥ tān sarvān sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.1 punaraparaṃ kauśika yo hi kaścideva kulaputro vā kuladuhitā yāvanto jambūdvīpe sattvāḥ tān sarvān sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.2 tatkiṃ manyase kauśika api nu sa kulaputro kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 20.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.7 ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 20.9 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.9 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.10 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.10 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.11 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.11 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.12 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.12 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.13 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.13 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.14 tatkiṃ manyase kauśika api nu sa kulaputro kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 20.14 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.3 tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta yairārambaṇairyairākāraistaccittamutpādayet api nu tāni vastūni tāni ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti /
ASāh, 6, 2.3 tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta yairārambaṇairyairākāraistaccittamutpādayet api nu tāni vastūni tāni vā ārambaṇāni te ākārāstathopalabhyeran yathā nimittīkaroti evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti /
ASāh, 6, 2.3 tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta yairārambaṇairyairākāraistaccittamutpādayet api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat na tāni bhadanta subhūte vastūni tāni ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti /
ASāh, 6, 2.3 tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta yairārambaṇairyairākāraistaccittamutpādayet api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te ākārāstathopalabhyante yathā nimittīkaroti /
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
ASāh, 6, 2.9 yo kalyāṇamitropastabdho sattvo mahāsattvo bhavet so 'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate na vipṛṣṭhīkariṣyati mānasam na bhagnapṛṣṭhīkariṣyati nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 6, 3.2 tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye kathaṃ vā śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti na ca taccittasvabhāvatā śakyā pariṇāmayitum //
ASāh, 6, 3.2 tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye kathaṃ śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti na ca taccittasvabhāvatā śakyā pariṇāmayitum //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.18 atha smṛtivaikalyena na nimittīkaroti na samanvāharati na manasi karoti smṛtivaikalyādanavabodhādvā evam api na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.34 sa tatonidānaṃ maraṇaṃ nigacchet maraṇamātrakaṃ vā duḥkham /
ASāh, 6, 10.34 sa tatonidānaṃ maraṇaṃ vā nigacchet maraṇamātrakaṃ duḥkham /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 11.1 punaraparaṃ bodhisattvayānikena kulaputreṇa kuladuhitrā vā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam /
ASāh, 6, 11.1 punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam /
ASāh, 6, 12.6 atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvān kaścideva kulaputro kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet tasya yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.6 atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet tasya yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 7, 2.4 tadyathāpi nāma kauśika jātyandhānāṃ śataṃ sahasraṃ vā śatasahasraṃ vā apariṇāyakamabhavyaṃ mārgāvatārāya abhavyaṃ grāmaṃ vā nagaraṃ vā nigamaṃ vā gantum evameva kauśika dānaṃ śīlaṃ kṣāntivīryaṃ dhyānaṃ ca prajñāpāramitānāmadheyaṃ labhate /
ASāh, 7, 2.4 tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ śatasahasraṃ vā apariṇāyakamabhavyaṃ mārgāvatārāya abhavyaṃ grāmaṃ vā nagaraṃ vā nigamaṃ vā gantum evameva kauśika dānaṃ śīlaṃ kṣāntivīryaṃ dhyānaṃ ca prajñāpāramitānāmadheyaṃ labhate /
ASāh, 7, 2.4 tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ vā śatasahasraṃ apariṇāyakamabhavyaṃ mārgāvatārāya abhavyaṃ grāmaṃ vā nagaraṃ vā nigamaṃ vā gantum evameva kauśika dānaṃ śīlaṃ kṣāntivīryaṃ dhyānaṃ ca prajñāpāramitānāmadheyaṃ labhate /
ASāh, 7, 2.4 tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ vā śatasahasraṃ vā apariṇāyakamabhavyaṃ mārgāvatārāya abhavyaṃ grāmaṃ nagaraṃ vā nigamaṃ vā gantum evameva kauśika dānaṃ śīlaṃ kṣāntivīryaṃ dhyānaṃ ca prajñāpāramitānāmadheyaṃ labhate /
ASāh, 7, 2.4 tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ vā śatasahasraṃ vā apariṇāyakamabhavyaṃ mārgāvatārāya abhavyaṃ grāmaṃ vā nagaraṃ nigamaṃ vā gantum evameva kauśika dānaṃ śīlaṃ kṣāntivīryaṃ dhyānaṃ ca prajñāpāramitānāmadheyaṃ labhate /
ASāh, 7, 2.4 tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ vā śatasahasraṃ vā apariṇāyakamabhavyaṃ mārgāvatārāya abhavyaṃ grāmaṃ vā nagaraṃ vā nigamaṃ gantum evameva kauśika dānaṃ śīlaṃ kṣāntivīryaṃ dhyānaṃ ca prajñāpāramitānāmadheyaṃ labhate /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.2 neyaṃ subhūte prajñāpāramitā skandhaśo dhātuśo vā āyatanaśo vā śakyā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.2 neyaṃ subhūte prajñāpāramitā skandhaśo vā dhātuśo āyatanaśo vā śakyā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.2 neyaṃ subhūte prajñāpāramitā skandhaśo vā dhātuśo vā āyatanaśo śakyā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.2 neyaṃ subhūte prajñāpāramitā skandhaśo vā dhātuśo vā āyatanaśo vā śakyā nirdeṣṭuṃ śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.2 neyaṃ subhūte prajñāpāramitā skandhaśo vā dhātuśo vā āyatanaśo vā śakyā nirdeṣṭuṃ vā śrotuṃ upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.2 neyaṃ subhūte prajñāpāramitā skandhaśo vā dhātuśo vā āyatanaśo vā śakyā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.2 neyaṃ subhūte prajñāpāramitā skandhaśo vā dhātuśo vā āyatanaśo vā śakyā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.2 neyaṃ subhūte prajñāpāramitā skandhaśo vā dhātuśo vā āyatanaśo vā śakyā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ upadhārayituṃ vā /
ASāh, 7, 9.2 neyaṃ subhūte prajñāpāramitā skandhaśo vā dhātuśo vā āyatanaśo vā śakyā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ /
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ upadhārayituṃ vā /
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ /
ASāh, 7, 11.9 nāhaṃ śāriputra evaṃrūpāṇāṃ pudgalānāṃ darśanamapyabhyanujānāmi kutastaiḥ saha saṃvāsaṃ kuto lābhasatkāraṃ kutaḥ sthānam tatkasya hetoḥ dharmadūṣakā hi te śāriputra tathārūpāḥ pudgalā veditavyā iti /
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ prapatet upaśuṣyeta vā mlāyeta vā /
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta mlāyeta vā /
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta /
ASāh, 7, 12.5 yā etasyaiva śāriputra duḥkhasyāprameyatā bahuduḥkhatā vyākhyātā eṣa eva śuklāṃśikasya kulaputrasya kuladuhiturvā saṃvego bhaviṣyati /
ASāh, 7, 13.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat susaṃvṛtakāyakarmavākkarmamanaskarmaṇā bhagavan kulaputreṇa kuladuhitrā vā bhavitavyam /
ASāh, 7, 13.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat susaṃvṛtakāyakarmavākkarmamanaskarmaṇā bhagavan kulaputreṇa vā kuladuhitrā bhavitavyam /
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati /
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati /
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito subhūte sa kulaputro vā kuladuhitā vā bhaviṣyati /
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito vā subhūte sa kulaputro kuladuhitā vā bhaviṣyati /
ASāh, 7, 14.1 evamukte āyuṣmān subhūtirbhagavantametadavocat ko 'tra bhagavan hetuḥ kaḥ pratyayo yatsa kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhitavyāṃ maṃsyate bhagavānāha mārādhiṣṭhito vā subhūte sa kulaputro vā kuladuhitā bhaviṣyati /
ASāh, 7, 14.2 duṣprajñasaṃvartanīyena karmaṇā gambhīreṣu dharmeṣu nāsya śraddhā nāsya prasādaḥ /
ASāh, 7, 14.3 ābhyāṃ subhūte dvābhyāṃ pāpābhyāṃ dharmābhyāṃ samanvāgataḥ sa kulaputro kuladuhitā vā imāṃ prajñāpāramitāṃ pratibādhiṣyate /
ASāh, 7, 14.3 ābhyāṃ subhūte dvābhyāṃ pāpābhyāṃ dharmābhyāṃ samanvāgataḥ sa kulaputro vā kuladuhitā imāṃ prajñāpāramitāṃ pratibādhiṣyate /
ASāh, 7, 14.4 punaraparaṃ subhūte sa kulaputro kuladuhitā vā pāpamitrahastagato vā bhaviṣyati anabhiyukto vā bhaviṣyati skandhābhiniviṣṭo vā bhaviṣyati ātmotkarṣī pareṣāṃ paṃsako doṣāntaraprekṣī vā bhaviṣyati /
ASāh, 7, 14.4 punaraparaṃ subhūte sa kulaputro vā kuladuhitā pāpamitrahastagato vā bhaviṣyati anabhiyukto vā bhaviṣyati skandhābhiniviṣṭo vā bhaviṣyati ātmotkarṣī pareṣāṃ paṃsako doṣāntaraprekṣī vā bhaviṣyati /
ASāh, 7, 14.4 punaraparaṃ subhūte sa kulaputro vā kuladuhitā vā pāpamitrahastagato bhaviṣyati anabhiyukto vā bhaviṣyati skandhābhiniviṣṭo vā bhaviṣyati ātmotkarṣī pareṣāṃ paṃsako doṣāntaraprekṣī vā bhaviṣyati /
ASāh, 7, 14.4 punaraparaṃ subhūte sa kulaputro vā kuladuhitā vā pāpamitrahastagato vā bhaviṣyati anabhiyukto bhaviṣyati skandhābhiniviṣṭo vā bhaviṣyati ātmotkarṣī pareṣāṃ paṃsako doṣāntaraprekṣī vā bhaviṣyati /
ASāh, 7, 14.4 punaraparaṃ subhūte sa kulaputro vā kuladuhitā vā pāpamitrahastagato vā bhaviṣyati anabhiyukto vā bhaviṣyati skandhābhiniviṣṭo bhaviṣyati ātmotkarṣī pareṣāṃ paṃsako doṣāntaraprekṣī vā bhaviṣyati /
ASāh, 7, 14.4 punaraparaṃ subhūte sa kulaputro vā kuladuhitā vā pāpamitrahastagato vā bhaviṣyati anabhiyukto vā bhaviṣyati skandhābhiniviṣṭo vā bhaviṣyati ātmotkarṣī pareṣāṃ paṃsako doṣāntaraprekṣī bhaviṣyati /
ASāh, 7, 14.5 ebhirapi subhūte caturbhirākāraiḥ sa kulaputro kuladuhitā vā samanvāgato bhaviṣyati ya imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratibādhitavyāṃ maṃsyate iti //
ASāh, 7, 14.5 ebhirapi subhūte caturbhirākāraiḥ sa kulaputro vā kuladuhitā samanvāgato bhaviṣyati ya imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratibādhitavyāṃ maṃsyate iti //
ASāh, 8, 6.2 na ca cittaprakṛtiḥ śakyā pariṇāmayituṃ tena kulaputreṇa kuladuhitrā vā mahāyānasamprasthitena /
ASāh, 8, 6.2 na ca cittaprakṛtiḥ śakyā pariṇāmayituṃ tena kulaputreṇa vā kuladuhitrā mahāyānasamprasthitena /
ASāh, 8, 6.4 evamātmānaṃ ca na kṣiṇoti buddhānujñātayā ca samādāpanayā paraṃ samādāpayati sa kulaputro kuladuhitā vā /
ASāh, 8, 6.4 evamātmānaṃ ca na kṣiṇoti buddhānujñātayā ca samādāpanayā paraṃ samādāpayati sa kulaputro vā kuladuhitā /
ASāh, 8, 8.1 bhagavānetadavocat iha subhūte śrāddhaḥ kulaputro kuladuhitā vā tathāgatamarhantaṃ samyaksaṃbuddhaṃ nimittato manasi karoti /
ASāh, 8, 8.1 bhagavānetadavocat iha subhūte śrāddhaḥ kulaputro vā kuladuhitā tathāgatamarhantaṃ samyaksaṃbuddhaṃ nimittato manasi karoti /
ASāh, 8, 8.5 yā khalu punaḥ subhūte dharmāṇāṃ dharmatā na sā atītā anāgatā vā pratyutpannā vā /
ASāh, 8, 8.5 yā khalu punaḥ subhūte dharmāṇāṃ dharmatā na sā atītā vā anāgatā pratyutpannā vā /
ASāh, 8, 8.5 yā khalu punaḥ subhūte dharmāṇāṃ dharmatā na sā atītā vā anāgatā vā pratyutpannā /
ASāh, 8, 12.11 yā ca rūpasyāpratipūrṇatā pratipūrṇatā na tadrūpam /
ASāh, 8, 12.14 yā ca vijñānasyāpratipūrṇatā pratipūrṇatā na tadvijñānam /
ASāh, 8, 18.2 tasya kulaputrasya kuladuhiturvā rakṣāvaraṇaguptiṃ karomi ya imāṃ prajñāpāramitāṃ dhārayati /
ASāh, 8, 18.2 tasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ karomi ya imāṃ prajñāpāramitāṃ dhārayati /
ASāh, 9, 3.5 aṣṭamīṃ caturdaśīṃ pañcadaśīṃ ca sa dharmabhāṇakaḥ kulaputro kuladuhitā vā yatra yatra prajñāpāramitāṃ bhāṣiṣyate tatra tatra bahutaraṃ puṇyaṃ prasaviṣyati /
ASāh, 9, 3.5 aṣṭamīṃ caturdaśīṃ pañcadaśīṃ ca sa dharmabhāṇakaḥ kulaputro vā kuladuhitā yatra yatra prajñāpāramitāṃ bhāṣiṣyate tatra tatra bahutaraṃ puṇyaṃ prasaviṣyati /
ASāh, 9, 3.7 bahūni subhūte tasya kulaputrasya kuladuhiturvā devatāsahasrāṇi pṛṣṭhataḥ pṛṣṭhato 'nubaddhāni bhaviṣyanti /
ASāh, 9, 3.7 bahūni subhūte tasya kulaputrasya vā kuladuhiturvā devatāsahasrāṇi pṛṣṭhataḥ pṛṣṭhato 'nubaddhāni bhaviṣyanti /
ASāh, 9, 3.11 ato 'pi subhūte kulaputro kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasaviṣyati /
ASāh, 9, 3.11 ato 'pi subhūte kulaputro vā kuladuhitā tatonidānaṃ bahutaraṃ puṇyaṃ prasaviṣyati /
ASāh, 9, 3.26 sā khalu punariyaṃ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā niveśikā vā saṃdarśikā vā nidarśikā vā āvāhikā vā nirvāhikā vā //
ASāh, 9, 3.26 sā khalu punariyaṃ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā saṃdarśikā vā nidarśikā vā āvāhikā vā nirvāhikā vā //
ASāh, 9, 3.26 sā khalu punariyaṃ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā saṃdarśikā nidarśikā vā āvāhikā vā nirvāhikā vā //
ASāh, 9, 3.26 sā khalu punariyaṃ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā saṃdarśikā vā nidarśikā āvāhikā vā nirvāhikā vā //
ASāh, 9, 3.26 sā khalu punariyaṃ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā saṃdarśikā vā nidarśikā vā āvāhikā nirvāhikā vā //
ASāh, 9, 3.26 sā khalu punariyaṃ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā saṃdarśikā vā nidarśikā vā āvāhikā vā nirvāhikā //
ASāh, 9, 4.2 atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ nivartanaṃ vā /
ASāh, 9, 4.2 atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ /
ASāh, 9, 5.2 tatkasya hetoḥ na hi kaściddharmo ya upalabhyate yo dharmaḥ sūcyate /
ASāh, 9, 6.2 na hi subhūte śūnyatā pravartate nivartate vā /
ASāh, 9, 6.2 na hi subhūte śūnyatā pravartate vā nivartate /
ASāh, 9, 6.3 nāpi subhūte animittaṃ pravartate nivartate vā /
ASāh, 9, 6.3 nāpi subhūte animittaṃ pravartate vā nivartate /
ASāh, 9, 6.4 nāpi subhūte apraṇihitaṃ pravartate nivartate vā /
ASāh, 9, 6.4 nāpi subhūte apraṇihitaṃ pravartate vā nivartate /
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 2.8 tathā hyeṣāmasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ nāsti śraddhāḥ nāsti kṣāntirnāsti rucirnāsti chando nāsti vīryaṃ nāstyapramādo nāstyadhimuktiḥ na caibhiḥ pūrvaṃ buddhā bhagavanto buddhaśrāvakā paripṛṣṭāḥ na ca paripraśnīkṛtā iti //
ASāh, 10, 7.6 sa bodhisattvo mahāsattvo naikaṃ dvau vā trīn vā tathāgatānarhataḥ samyaksaṃbuddhānatikramiṣyati tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau /
ASāh, 10, 7.6 sa bodhisattvo mahāsattvo naikaṃ vā dvau trīn vā tathāgatānarhataḥ samyaksaṃbuddhānatikramiṣyati tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau /
ASāh, 10, 7.6 sa bodhisattvo mahāsattvo naikaṃ vā dvau vā trīn tathāgatānarhataḥ samyaksaṃbuddhānatikramiṣyati tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau /
ASāh, 10, 10.2 tadyathāpi nāma bhagavan yo'yaṃ bodhisattvayānikaḥ kulaputro kuladuhitā vā svapnāntaragato'pi bodhimaṇḍe niṣīdet veditavyametadbhagavan ayaṃ bodhisattvo mahāsattva āsanno'nuttarāyāṃ samyaksaṃbodher abhisaṃbodhāyeti /
ASāh, 10, 10.2 tadyathāpi nāma bhagavan yo'yaṃ bodhisattvayānikaḥ kulaputro vā kuladuhitā svapnāntaragato'pi bodhimaṇḍe niṣīdet veditavyametadbhagavan ayaṃ bodhisattvo mahāsattva āsanno'nuttarāyāṃ samyaksaṃbodher abhisaṃbodhāyeti /
ASāh, 10, 10.3 evameva bhagavan yaḥ kulaputro kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya kaḥ punarvādaḥ śrutvā codgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayituṃ upadeṣṭuṃ uddeṣṭuṃ svādhyāpanāya /
ASāh, 10, 10.3 evameva bhagavan yaḥ kulaputro vā kuladuhitā imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya kaḥ punarvādaḥ śrutvā codgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayituṃ upadeṣṭuṃ uddeṣṭuṃ svādhyāpanāya /
ASāh, 10, 10.8 kaḥ punarvādo'tra bhagavan yaḥ kulaputro kuladuhitā vā enāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati /
ASāh, 10, 10.8 kaḥ punarvādo'tra bhagavan yaḥ kulaputro vā kuladuhitā enāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati /
ASāh, 10, 10.12 tadyathāpi nāma bhagavan puruṣo yojanaśatikādaṭavīkāntārād dviyojanaśatikādvā triyojanaśatikādvā caturyojanaśatikādvā pañcayojanaśatikādvā daśayojanaśatikādvā aṭavīkāntārānniṣkrāmet /
ASāh, 10, 10.12 tadyathāpi nāma bhagavan puruṣo yojanaśatikādaṭavīkāntārād dviyojanaśatikādvā triyojanaśatikādvā caturyojanaśatikādvā pañcayojanaśatikādvā daśayojanaśatikādvā aṭavīkāntārānniṣkrāmet /
ASāh, 10, 10.12 tadyathāpi nāma bhagavan puruṣo yojanaśatikādaṭavīkāntārād dviyojanaśatikādvā triyojanaśatikādvā caturyojanaśatikādvā pañcayojanaśatikādvā daśayojanaśatikādvā aṭavīkāntārānniṣkrāmet /
ASāh, 10, 10.12 tadyathāpi nāma bhagavan puruṣo yojanaśatikādaṭavīkāntārād dviyojanaśatikādvā triyojanaśatikādvā caturyojanaśatikādvā pañcayojanaśatikādvā daśayojanaśatikādvā aṭavīkāntārānniṣkrāmet /
ASāh, 10, 10.12 tadyathāpi nāma bhagavan puruṣo yojanaśatikādaṭavīkāntārād dviyojanaśatikādvā triyojanaśatikādvā caturyojanaśatikādvā pañcayojanaśatikādvā daśayojanaśatikādvā aṭavīkāntārānniṣkrāmet /
ASāh, 10, 10.13 sa niṣkramya paśyetpūrvanimittāni gopālakān paśupālakān vā sīmā vā ārāmasaṃpado vā vanasaṃpado vā tato'nyāpi vā nimittāni yairnimittairgrāmo vā nagaraṃ vā nigamo vā sūcyeta /
ASāh, 10, 10.13 sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān sīmā vā ārāmasaṃpado vā vanasaṃpado vā tato'nyāpi vā nimittāni yairnimittairgrāmo vā nagaraṃ vā nigamo vā sūcyeta /
ASāh, 10, 10.13 sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā ārāmasaṃpado vā vanasaṃpado vā tato'nyāpi vā nimittāni yairnimittairgrāmo vā nagaraṃ vā nigamo vā sūcyeta /
ASāh, 10, 10.13 sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā vā ārāmasaṃpado vanasaṃpado vā tato'nyāpi vā nimittāni yairnimittairgrāmo vā nagaraṃ vā nigamo vā sūcyeta /
ASāh, 10, 10.13 sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā vā ārāmasaṃpado vā vanasaṃpado tato'nyāpi vā nimittāni yairnimittairgrāmo vā nagaraṃ vā nigamo vā sūcyeta /
ASāh, 10, 10.13 sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā vā ārāmasaṃpado vā vanasaṃpado vā tato'nyāpi nimittāni yairnimittairgrāmo vā nagaraṃ vā nigamo vā sūcyeta /
ASāh, 10, 10.13 sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā vā ārāmasaṃpado vā vanasaṃpado vā tato'nyāpi vā nimittāni yairnimittairgrāmo nagaraṃ vā nigamo vā sūcyeta /
ASāh, 10, 10.13 sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā vā ārāmasaṃpado vā vanasaṃpado vā tato'nyāpi vā nimittāni yairnimittairgrāmo vā nagaraṃ nigamo vā sūcyeta /
ASāh, 10, 10.13 sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā vā ārāmasaṃpado vā vanasaṃpado vā tato'nyāpi vā nimittāni yairnimittairgrāmo vā nagaraṃ vā nigamo sūcyeta /
ASāh, 10, 10.14 tasya tāni pūrvanimittāni dṛṣṭvaivaṃ bhavati yathemāni pūrvanimittāni dṛśyante tathā āsanno me grāmo nagaraṃ vā nigamo vā iti /
ASāh, 10, 10.14 tasya tāni pūrvanimittāni dṛṣṭvaivaṃ bhavati yathemāni pūrvanimittāni dṛśyante tathā āsanno me grāmo vā nagaraṃ nigamo vā iti /
ASāh, 10, 10.14 tasya tāni pūrvanimittāni dṛṣṭvaivaṃ bhavati yathemāni pūrvanimittāni dṛśyante tathā āsanno me grāmo vā nagaraṃ vā nigamo iti /
ASāh, 10, 10.18 nāpi tenottrasitavyaṃ na saṃtrasitavyaṃ na bhetavyaṃ śrāvakabhūmervā pratyekabuddhabhūmervā /
ASāh, 10, 10.18 nāpi tenottrasitavyaṃ na saṃtrasitavyaṃ na bhetavyaṃ śrāvakabhūmervā pratyekabuddhabhūmervā /
ASāh, 10, 11.3 yathā yathā ca sa gacchenmahāsamudraṃ darśanāya tathā tathā sacetpaśyetstambaṃ stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyaṃ dūre tāvadito mahāsamudra iti /
ASāh, 10, 11.3 yathā yathā ca sa gacchenmahāsamudraṃ darśanāya tathā tathā sacetpaśyetstambaṃ vā stambanimittaṃ parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyaṃ dūre tāvadito mahāsamudra iti /
ASāh, 10, 11.3 yathā yathā ca sa gacchenmahāsamudraṃ darśanāya tathā tathā sacetpaśyetstambaṃ vā stambanimittaṃ vā parvataṃ parvatanimittaṃ vā tenaivaṃ veditavyaṃ dūre tāvadito mahāsamudra iti /
ASāh, 10, 11.3 yathā yathā ca sa gacchenmahāsamudraṃ darśanāya tathā tathā sacetpaśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ tenaivaṃ veditavyaṃ dūre tāvadito mahāsamudra iti /
ASāh, 10, 11.4 sacenna bhūyaḥ paśyetstambaṃ stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyam abhyāsanna ito mahāsamudra iti /
ASāh, 10, 11.4 sacenna bhūyaḥ paśyetstambaṃ vā stambanimittaṃ parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyam abhyāsanna ito mahāsamudra iti /
ASāh, 10, 11.4 sacenna bhūyaḥ paśyetstambaṃ vā stambanimittaṃ vā parvataṃ parvatanimittaṃ vā tenaivaṃ veditavyam abhyāsanna ito mahāsamudra iti /
ASāh, 10, 11.4 sacenna bhūyaḥ paśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ tenaivaṃ veditavyam abhyāsanna ito mahāsamudra iti /
ASāh, 10, 11.5 tatkasya hetoḥ anupūrvanimno hi mahāsamudraḥ na mahāsamudrasyābhyantare kaścitstambo stambanimittaṃ vā parvato vā parvatanimittaṃ veti /
ASāh, 10, 11.5 tatkasya hetoḥ anupūrvanimno hi mahāsamudraḥ na mahāsamudrasyābhyantare kaścitstambo vā stambanimittaṃ parvato vā parvatanimittaṃ veti /
ASāh, 10, 11.5 tatkasya hetoḥ anupūrvanimno hi mahāsamudraḥ na mahāsamudrasyābhyantare kaścitstambo vā stambanimittaṃ vā parvato parvatanimittaṃ veti /
ASāh, 10, 11.5 tatkasya hetoḥ anupūrvanimno hi mahāsamudraḥ na mahāsamudrasyābhyantare kaścitstambo vā stambanimittaṃ vā parvato vā parvatanimittaṃ veti /
ASāh, 10, 11.17 tasyā yadā kāyo veṣṭate adhimātraṃ kāyaklamatho jāyate na ca sā caṃkramaṇaśīlā bhavati /
ASāh, 10, 16.8 tatra śīghraṃ likhatā sacenmāsena māsadvayena vā māsatrayeṇa vā likhyeta likhitavyaiva bhavet /
ASāh, 10, 16.8 tatra śīghraṃ likhatā sacenmāsena vā māsadvayena māsatrayeṇa vā likhyeta likhitavyaiva bhavet /
ASāh, 10, 16.8 tatra śīghraṃ likhatā sacenmāsena vā māsadvayena vā māsatrayeṇa likhyeta likhitavyaiva bhavet /
ASāh, 10, 16.9 sacetsaṃvatsareṇa tato vāpareṇa likhitā bhavet tathāpi likhitavyaiva khalu punaḥ subhūte bhavati tena kulaputreṇa kuladuhitrā vā iyaṃ prajñāpāramitā /
ASāh, 10, 16.9 sacetsaṃvatsareṇa tato vāpareṇa likhitā bhavet tathāpi likhitavyaiva khalu punaḥ subhūte bhavati tena kulaputreṇa kuladuhitrā iyaṃ prajñāpāramitā /
ASāh, 10, 22.10 māreṇāpi te na śakyā bhedayitum kutaḥ punaranyaiḥ sattvaiḥ yaduta chandato mantrato vā /
ASāh, 10, 22.10 māreṇāpi te na śakyā bhedayitum kutaḥ punaranyaiḥ sattvaiḥ yaduta chandato vā mantrato /
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ avijñātaṃ vā /
ASāh, 10, 23.1 evamukte āyuṣmān śāriputro bhagavantametadavocat āścaryaṃ bhagavan yāvadidaṃ tathāgatenārhatā samyaksaṃbuddhena atītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcidadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ /
ASāh, 10, 23.5 nāsti kiṃcittathāgatasya atītānāgatapratyutpanneṣu dharmeṣvadṛṣṭaṃ aśrutaṃ vā aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.5 nāsti kiṃcittathāgatasya atītānāgatapratyutpanneṣu dharmeṣvadṛṣṭaṃ vā aśrutaṃ aviditaṃ vā avijñātaṃ vā /
ASāh, 10, 23.5 nāsti kiṃcittathāgatasya atītānāgatapratyutpanneṣu dharmeṣvadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ avijñātaṃ vā /
ASāh, 10, 23.5 nāsti kiṃcittathāgatasya atītānāgatapratyutpanneṣu dharmeṣvadṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ /
ASāh, 11, 1.27 na no 'tra grāmasya nagarasya vā nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma na no 'tra nāma gotraṃ vā gṛhītam na mātāpitrornāma gotraṃ vā gṛhītam nāpi kulasya yatra no janmeti te prajñāpāramitāṃ na śrotavyāṃ maṃsyante tato 'pakramitavyaṃ maṃsyante /
ASāh, 11, 1.27 na no 'tra grāmasya vā nagarasya nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma na no 'tra nāma gotraṃ vā gṛhītam na mātāpitrornāma gotraṃ vā gṛhītam nāpi kulasya yatra no janmeti te prajñāpāramitāṃ na śrotavyāṃ maṃsyante tato 'pakramitavyaṃ maṃsyante /
ASāh, 11, 1.27 na no 'tra grāmasya vā nagarasya vā nigamasya nāmadheyaṃ parigṛhītaṃ yatra no janma na no 'tra nāma gotraṃ vā gṛhītam na mātāpitrornāma gotraṃ vā gṛhītam nāpi kulasya yatra no janmeti te prajñāpāramitāṃ na śrotavyāṃ maṃsyante tato 'pakramitavyaṃ maṃsyante /
ASāh, 11, 1.27 na no 'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma na no 'tra nāma gotraṃ gṛhītam na mātāpitrornāma gotraṃ vā gṛhītam nāpi kulasya yatra no janmeti te prajñāpāramitāṃ na śrotavyāṃ maṃsyante tato 'pakramitavyaṃ maṃsyante /
ASāh, 11, 1.27 na no 'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma na no 'tra nāma gotraṃ vā gṛhītam na mātāpitrornāma gotraṃ gṛhītam nāpi kulasya yatra no janmeti te prajñāpāramitāṃ na śrotavyāṃ maṃsyante tato 'pakramitavyaṃ maṃsyante /
ASāh, 11, 1.41 tatkasya hetoḥ na hi subhūte bodhisattvena mahāsattvenaivaṃ śikṣitavyaṃ yathā śrāvakayānikāḥ pratyekabuddhayānikā pudgalāḥ śikṣante /
ASāh, 11, 1.42 kathaṃ ca subhūte śrāvakayānikāḥ pratyekabuddhayānikā pudgalāḥ śikṣante teṣāṃ subhūte evaṃ bhavati ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāmaḥ ityātmadamaśamathaparinirvāṇāya sarvakuśalamūlābhisaṃskāraprayogānārabhante /
ASāh, 11, 1.68 idam api subhūte mārakarma veditavyaṃ teṣāṃ tathārūpāṇāṃ bodhisattvayānikānāṃ pudgalānām tadyathāpi nāma subhūte palagaṇḍo palagaṇḍāntevāsī vā vaijayantasya prāsādasya pramāṇena prāsādaṃ kartukāmo nirmātukāmaḥ syāt /
ASāh, 11, 1.68 idam api subhūte mārakarma veditavyaṃ teṣāṃ tathārūpāṇāṃ bodhisattvayānikānāṃ pudgalānām tadyathāpi nāma subhūte palagaṇḍo vā palagaṇḍāntevāsī vaijayantasya prāsādasya pramāṇena prāsādaṃ kartukāmo nirmātukāmaḥ syāt /
ASāh, 11, 2.2 ye kecitsubhūte prajñāpāramitāṃ lipyakṣarairlikhitvā prajñāpāramitā likhiteti maṃsyante asatīti akṣareṣu prajñāpāramitāmabhinivekṣyante anakṣareti vā idam api subhūte teṣāṃ mārakarma veditavyam //
ASāh, 11, 2.2 ye kecitsubhūte prajñāpāramitāṃ lipyakṣarairlikhitvā prajñāpāramitā likhiteti maṃsyante asatīti vā akṣareṣu prajñāpāramitāmabhinivekṣyante anakṣareti idam api subhūte teṣāṃ mārakarma veditavyam //
ASāh, 11, 4.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmutpatsyante lābhasatkāracīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmantarāyā imāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ lābhasatkāraślokasvādāścittotpīḍā /
ASāh, 11, 6.3 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyati prajñāpāramitāṃ dātukāmaḥ dhārmaśravaṇikaś ca kilāsī bahukṛtyo vā bhaviṣyati /
ASāh, 11, 6.3 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyati prajñāpāramitāṃ dātukāmaḥ dhārmaśravaṇikaś ca kilāsī vā bahukṛtyo bhaviṣyati /
ASāh, 11, 6.6 dharmabhāṇakaścānyaddeśāntaraṃ kṣepsyate nodghaṭṭitajño na vā vipañcitajñaḥ anabhijño vā bhaviṣyati /
ASāh, 11, 6.6 dharmabhāṇakaścānyaddeśāntaraṃ kṣepsyate nodghaṭṭitajño vā na vipañcitajñaḥ anabhijño vā bhaviṣyati /
ASāh, 11, 6.6 dharmabhāṇakaścānyaddeśāntaraṃ kṣepsyate nodghaṭṭitajño vā na vā vipañcitajñaḥ anabhijño bhaviṣyati /
ASāh, 11, 6.9 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyatyabhijño dātukāmo vācayitukāma imāṃ prajñāpāramitām dhārmaśravaṇikaś ca deśāntaraṃ prasthito bhaviṣyati nodghaṭṭitajño na vā vipañcitajño 'nabhijño vā bhaviṣyati /
ASāh, 11, 6.9 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyatyabhijño dātukāmo vācayitukāma imāṃ prajñāpāramitām dhārmaśravaṇikaś ca deśāntaraṃ prasthito bhaviṣyati nodghaṭṭitajño vā na vipañcitajño 'nabhijño vā bhaviṣyati /
ASāh, 11, 6.9 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyatyabhijño dātukāmo vācayitukāma imāṃ prajñāpāramitām dhārmaśravaṇikaś ca deśāntaraṃ prasthito bhaviṣyati nodghaṭṭitajño vā na vā vipañcitajño 'nabhijño bhaviṣyati /
ASāh, 11, 6.12 dhārmaśravaṇikāś ca alpecchaḥ saṃtuṣṭaḥ pravivikto 'rthaṃ na dātukāmo bhaviṣyati /
ASāh, 11, 6.16 dharmabhāṇakaś ca aśrāddho bhaviṣyati alpeccho na vā bhāṣitukāmaḥ /
ASāh, 11, 6.16 dharmabhāṇakaś ca aśrāddho bhaviṣyati alpeccho vā na bhāṣitukāmaḥ /
ASāh, 11, 6.34 iyam api subhūte tatra visāmagrī bhaviṣyati likhanāya vācanāya paryavāptaye /
ASāh, 11, 8.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ kaścideva tatrāgatya devānāṃ varṇaṃ bhāṣiṣyate evaṃ sukhitā devāḥ evaṃsukhāḥ svargāḥ evaṃ kāmadhātau kāmāḥ sevitavyāḥ evaṃ rūpadhātau dhyānāni samāpattavyāni evamārūpyadhātau tatsamāpattayaḥ samāpattavyāḥ /
ASāh, 11, 13.7 sa mahatodyogena tathā tathopāyena ceṣṭate yathā na kaścidimāṃ prajñāpāramitāṃ likhedvā paryavāpnuyādveti //
ASāh, 11, 13.7 sa mahatodyogena tathā tathopāyena ceṣṭate yathā na kaścidimāṃ prajñāpāramitāṃ likhedvā paryavāpnuyādveti //
ASāh, 12, 1.1 atha khalu bhagavān punarapyāyuṣmantaṃ subhūtimāmantrayate sma tadyathāpi nāma subhūte striyā bahavaḥ putrā bhaveyuḥ pañca daśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā sahasraṃ vā /
ASāh, 12, 1.1 atha khalu bhagavān punarapyāyuṣmantaṃ subhūtimāmantrayate sma tadyathāpi nāma subhūte striyā bahavaḥ putrā bhaveyuḥ pañca vā daśa viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā sahasraṃ vā /
ASāh, 12, 1.1 atha khalu bhagavān punarapyāyuṣmantaṃ subhūtimāmantrayate sma tadyathāpi nāma subhūte striyā bahavaḥ putrā bhaveyuḥ pañca vā daśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā sahasraṃ vā /
ASāh, 12, 1.1 atha khalu bhagavān punarapyāyuṣmantaṃ subhūtimāmantrayate sma tadyathāpi nāma subhūte striyā bahavaḥ putrā bhaveyuḥ pañca vā daśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā sahasraṃ vā /
ASāh, 12, 1.1 atha khalu bhagavān punarapyāyuṣmantaṃ subhūtimāmantrayate sma tadyathāpi nāma subhūte striyā bahavaḥ putrā bhaveyuḥ pañca vā daśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā sahasraṃ vā /
ASāh, 12, 1.1 atha khalu bhagavān punarapyāyuṣmantaṃ subhūtimāmantrayate sma tadyathāpi nāma subhūte striyā bahavaḥ putrā bhaveyuḥ pañca vā daśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā sahasraṃ vā /
ASāh, 12, 1.1 atha khalu bhagavān punarapyāyuṣmantaṃ subhūtimāmantrayate sma tadyathāpi nāma subhūte striyā bahavaḥ putrā bhaveyuḥ pañca vā daśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ sahasraṃ vā /
ASāh, 12, 1.1 atha khalu bhagavān punarapyāyuṣmantaṃ subhūtimāmantrayate sma tadyathāpi nāma subhūte striyā bahavaḥ putrā bhaveyuḥ pañca vā daśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā sahasraṃ /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 3.1 subhūtirāha kathaṃ bhagavaṃstathāgatānāṃ prajñāpāramitayā pañca skandhā darśitāḥ kiṃ bhagavan prajñāpāramitayā darśitam evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat na lujyante na pralujyante iti subhūte pañca skandhā loka iti tathāgatānāṃ prajñāpāramitayā darśitāḥ /
ASāh, 12, 3.3 na ca subhūte śūnyatā lujyate pralujyate vā /
ASāh, 12, 3.3 na ca subhūte śūnyatā lujyate vā pralujyate /
ASāh, 12, 3.5 na ca subhūte ānimittaṃ apraṇihitaṃ vā anabhisaṃskāro vā anutpādo vā abhāvo vā dharmadhāturvā lujyate vā pralujyate vā /
ASāh, 12, 3.5 na ca subhūte ānimittaṃ vā apraṇihitaṃ anabhisaṃskāro vā anutpādo vā abhāvo vā dharmadhāturvā lujyate vā pralujyate vā /
ASāh, 12, 3.5 na ca subhūte ānimittaṃ vā apraṇihitaṃ vā anabhisaṃskāro anutpādo vā abhāvo vā dharmadhāturvā lujyate vā pralujyate vā /
ASāh, 12, 3.5 na ca subhūte ānimittaṃ vā apraṇihitaṃ vā anabhisaṃskāro vā anutpādo abhāvo vā dharmadhāturvā lujyate vā pralujyate vā /
ASāh, 12, 3.5 na ca subhūte ānimittaṃ vā apraṇihitaṃ vā anabhisaṃskāro vā anutpādo vā abhāvo dharmadhāturvā lujyate vā pralujyate vā /
ASāh, 12, 3.5 na ca subhūte ānimittaṃ vā apraṇihitaṃ vā anabhisaṃskāro vā anutpādo vā abhāvo vā dharmadhāturvā lujyate vā pralujyate vā /
ASāh, 12, 3.5 na ca subhūte ānimittaṃ vā apraṇihitaṃ vā anabhisaṃskāro vā anutpādo vā abhāvo vā dharmadhāturvā lujyate pralujyate vā /
ASāh, 12, 3.5 na ca subhūte ānimittaṃ vā apraṇihitaṃ vā anabhisaṃskāro vā anutpādo vā abhāvo vā dharmadhāturvā lujyate vā pralujyate /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 44.1 na veti vibhāṣā //
Aṣṭādhyāyī, 1, 2, 23.0 nopadhāt thaphāntād //
Aṣṭādhyāyī, 1, 2, 35.0 uccaistarāṃ vaṣaṭkāraḥ //
Aṣṭādhyāyī, 1, 3, 43.0 anupasargād //
Aṣṭādhyāyī, 1, 3, 90.0  kyaṣaḥ //
Aṣṭādhyāyī, 1, 4, 9.0 ṣaṣṭhīyuktaś chandasi //
Aṣṭādhyāyī, 2, 1, 18.0 pāre madhye ṣaṣṭhyā //
Aṣṭādhyāyī, 2, 2, 37.0 vāhitāgnyādiṣu //
Aṣṭādhyāyī, 2, 3, 71.0 kṛtyānāṃ kartari //
Aṣṭādhyāyī, 3, 1, 7.0 dhātoḥ karmaṇaḥ samānakartṛkād icchāyāṃ //
Aṣṭādhyāyī, 3, 1, 31.0 āyādaya ārdhadhātuke //
Aṣṭādhyāyī, 3, 1, 70.0  bhrāśabhlāśabhramukramuklamutrasitruṭilaṣaḥ //
Aṣṭādhyāyī, 3, 1, 94.0  'sarūpo 'striyām //
Aṣṭādhyāyī, 3, 2, 106.0 liṭaḥ kānaj //
Aṣṭādhyāyī, 3, 3, 14.0 lṛṭaḥ sadvā //
Aṣṭādhyāyī, 3, 3, 62.0 svanahasor //
Aṣṭādhyāyī, 3, 3, 131.0 vartamānasāmīpye vartamānavad //
Aṣṭādhyāyī, 3, 4, 2.0 kriyāsamabhihāre loṭ loṭo hisvau ca tadhvamoḥ //
Aṣṭādhyāyī, 3, 4, 68.0 bhavyageyapravacanīyopasthānīyajanyāplāvyāpātyā //
Aṣṭādhyāyī, 3, 4, 83.0 vido laṭo //
Aṣṭādhyāyī, 3, 4, 96.0  eto 'nyatra //
Aṣṭādhyāyī, 4, 1, 44.0 voto guṇavacanāt //
Aṣṭādhyāyī, 4, 1, 53.0 asvāṅgapūrvapadād //
Aṣṭādhyāyī, 4, 1, 82.0 samarthānāṃ prathamād //
Aṣṭādhyāyī, 4, 1, 118.0 pīlāyā //
Aṣṭādhyāyī, 4, 1, 127.0 kulaṭāyā //
Aṣṭādhyāyī, 4, 1, 131.0 kṣudrābhyo //
Aṣṭādhyāyī, 4, 1, 165.0  anyasmin sapiṇḍe sthaviratare jīvati //
Aṣṭādhyāyī, 4, 2, 83.0 śarkarāyā //
Aṣṭādhyāyī, 4, 3, 30.0 amāvāsyāyā //
Aṣṭādhyāyī, 4, 3, 36.0 vatsaśālābhijidaśvayukchatabhiṣajo //
Aṣṭādhyāyī, 4, 3, 128.0 śākalād //
Aṣṭādhyāyī, 4, 3, 141.0 palāśādibhyo //
Aṣṭādhyāyī, 4, 3, 143.0 mayaḍ vaitayor bhāṣāyām abhakṣyācchādanayoḥ //
Aṣṭādhyāyī, 4, 3, 158.0 umorṇayor //
Aṣṭādhyāyī, 5, 1, 23.0 vator iḍ //
Aṣṭādhyāyī, 5, 1, 35.0 śāṇād //
Aṣṭādhyāyī, 5, 1, 60.0 pañcaddaśatau varge //
Aṣṭādhyāyī, 5, 1, 122.0 pṛthvādibhya imanij //
Aṣṭādhyāyī, 5, 2, 43.0 dvitribhyāṃ tayasya ayaj //
Aṣṭādhyāyī, 5, 2, 77.0 tāvatithaṃ grahaṇam iti lug //
Aṣṭādhyāyī, 5, 2, 93.0 indriyamindraliṅgamindradṛṣṭamindrasṛṣṭamindrajuṣṭamindradattam iti //
Aṣṭādhyāyī, 5, 3, 13.0  ha ca chandasi //
Aṣṭādhyāyī, 5, 3, 78.0 bahvaco manuṣyanāmnaṣ ṭhaj //
Aṣṭādhyāyī, 5, 3, 93.0  bahūnāṃ jātiparipraśno ḍatamac //
Aṣṭādhyāyī, 5, 4, 133.0  sañjñāyām //
Aṣṭādhyāyī, 6, 1, 76.0 padāntād //
Aṣṭādhyāyī, 6, 1, 92.0  supy āpiśaleḥ //
Aṣṭādhyāyī, 6, 1, 99.0 na āmreḍitasya antyasya tu //
Aṣṭādhyāyī, 6, 1, 150.0 viṣkiraḥ śakunir //
Aṣṭādhyāyī, 6, 1, 196.0 thali ca seṭīḍ anto //
Aṣṭādhyāyī, 6, 3, 51.0  śokaṣyañrogeṣu //
Aṣṭādhyāyī, 6, 3, 56.0  ghoṣamiśraśabdeṣu //
Aṣṭādhyāyī, 6, 3, 82.0 vopasarjanasya //
Aṣṭādhyāyī, 6, 4, 9.0  ṣapūrvasya nigame //
Aṣṭādhyāyī, 6, 4, 61.0 vākrośadainyayoḥ //
Aṣṭādhyāyī, 6, 4, 62.0 syasicsīyuṭtāsiṣu bhāvakarmaṇor upadeśe 'jjhanagrahadṛśāṃ ciṇvad iṭ ca //
Aṣṭādhyāyī, 6, 4, 68.0  'nyasya saṃyogādeḥ //
Aṣṭādhyāyī, 6, 4, 80.0  'ṃśasoḥ //
Aṣṭādhyāyī, 6, 4, 91.0  cittavirāge //
Aṣṭādhyāyī, 6, 4, 124.0  jṝbhramutrasām //
Aṣṭādhyāyī, 7, 1, 16.0 pūrvādibhyo navabhyo //
Aṣṭādhyāyī, 7, 1, 79.0  napuṃsakasya //
Aṣṭādhyāyī, 7, 1, 91.0 ṇal uttamo //
Aṣṭādhyāyī, 7, 2, 27.0  dāntaśāntapūrṇadastaspaṣṭacchannajñaptāḥ //
Aṣṭādhyāyī, 7, 2, 41.0 iṭ sani //
Aṣṭādhyāyī, 7, 2, 44.0 svaratisūtisūyatidhūñūdito //
Aṣṭādhyāyī, 7, 3, 26.0 ardhāt parimāṇasya pūrvasya tu //
Aṣṭādhyāyī, 7, 3, 70.0 ghor lopo leṭi //
Aṣṭādhyāyī, 7, 3, 73.0 lug duhadihalihaguhām ātmanepade dantye //
Aṣṭādhyāyī, 7, 4, 6.0 jighrater //
Aṣṭādhyāyī, 7, 4, 12.0 śṝdṝprāṃ hrasvo //
Aṣṭādhyāyī, 7, 4, 57.0 muco 'karmakasya guṇo //
Aṣṭādhyāyī, 7, 4, 81.0 sravatiśṛṇotidravatipravatiplavaticyavatīnāṃ //
Aṣṭādhyāyī, 8, 2, 6.0 svarito 'nudātte padādau //
Aṣṭādhyāyī, 8, 2, 33.0  druhamuhaṣṇuhaṣṇihām //
Aṣṭādhyāyī, 8, 2, 74.0 sipi dhāto rurvā //
Aṣṭādhyāyī, 8, 3, 2.0 atrānunāsikaḥ pūrvasya tu //
Aṣṭādhyāyī, 8, 3, 26.0 he mapare //
Aṣṭādhyāyī, 8, 3, 33.0 maya uño vo //
Aṣṭādhyāyī, 8, 3, 49.0 chandasi vāprāmreḍitayoḥ //
Aṣṭādhyāyī, 8, 3, 54.0 iḍāyā //
Aṣṭādhyāyī, 8, 3, 71.0 sivādīnāṃ aḍvyavāye 'pi //
Aṣṭādhyāyī, 8, 3, 100.0 nakṣatrād //
Aṣṭādhyāyī, 8, 3, 119.0 nivyabhibhyo 'ḍvyavāye chandasi //
Aṣṭādhyāyī, 8, 4, 10.0  bhāvakaraṇayoḥ //
Aṣṭādhyāyī, 8, 4, 33.0  niṃsanikṣanindām //
Aṣṭādhyāyī, 8, 4, 45.0 yaro 'nunāsike 'nunāsiko //
Aṣṭādhyāyī, 8, 4, 59.0  padāntasya //
Buddhacarita
BCar, 1, 25.1 bhūtairasaumyaiḥ parityaktahiṃsairnākāri pīḍā svagaṇe pare /
BCar, 1, 34.2 nidhirguṇānāṃ samaye sa gatāṃ buddharṣibhāvaṃ paramāṃ śriyaṃ //
BCar, 1, 36.1 mokṣāya cedvā vanameva gacchet tattvena samyak sa vijitya sarvān /
BCar, 1, 41.1 yadrājaśāstraṃ bhṛguraṅgirā na cakratur vaṃśakarāvṛṣī tau /
BCar, 1, 76.2 mohena kāmasukhairmadādvā yo naiṣṭhikaṃ śroṣyati nāsya dharmam //
BCar, 1, 76.2 mohena vā kāmasukhairmadādvā yo naiṣṭhikaṃ śroṣyati nāsya dharmam //
BCar, 2, 13.2 patnīṃ patirvā mahiṣī patiṃ vā parasparaṃ na vyabhiceratuśca //
BCar, 2, 13.2 patnīṃ patirvā mahiṣī patiṃ parasparaṃ na vyabhiceratuśca //
BCar, 3, 59.2 hīnasya madhyasya mahātmano sarvasya loke niyato vināśaḥ //
BCar, 4, 14.2 sadṛśaṃ ceṣṭitaṃ hi syādapi gopayoṣitām //
BCar, 4, 44.2 hemapañjararuddho kokilo yatra kūjati //
BCar, 4, 59.2 svasthastiṣṭhenniṣīdedvā śayed vā kiṃ punarhaset //
BCar, 4, 59.2 svasthastiṣṭhenniṣīdedvā śayed kiṃ punarhaset //
BCar, 4, 61.2 patati chidyamāne taruranyo na śocate //
BCar, 4, 71.1 kiṃ dākṣiṇyamātreṇa bhāvenāstu parigrahaḥ /
BCar, 4, 91.2 viṣayeṣu prasaktirvā yuktirvā nātmavattayā //
BCar, 4, 91.2 viṣayeṣu prasaktirvā yuktirvā nātmavattayā //
BCar, 5, 12.2 jarayārditamāturaṃ mṛtaṃ paramajño vijugupsate madāndhaḥ //
BCar, 5, 13.2 na bhavetsadṛśaṃ hi tatkṣamaṃ paramaṃ dharmamimaṃ vijānato me //
BCar, 5, 19.1 nivasan kvacideva vṛkṣamūle vijane vāyatane girau vane vā /
BCar, 5, 19.1 nivasan kvacideva vṛkṣamūle vijane vāyatane girau vane /
BCar, 5, 76.1 sulabhāḥ khalu saṃyuge sahāyā viṣayāvāptasukhe dhanārjane /
BCar, 5, 76.2 puruṣasya tu durlabhāḥ sahāyāḥ patitasyāpadi dharmasaṃśraye //
BCar, 5, 77.1 iha caiva bhavanti ye sahāyaḥ kaluṣe karmaṇi dharmasaṃśraye /
BCar, 6, 20.2 pṛthivyāṃ dharmadāyādāḥ durlabhāstu na santi //
BCar, 6, 37.2 vakṣyāmyucitadarśitvātkiṃ tavāntaḥpurāṇi //
BCar, 6, 39.2 ahaṃ yadapi brūyāṃ kastacchraddhātumarhati //
BCar, 6, 40.1 yo hi candramasastaikṣṇyaṃ kathayecchraddadhīta /
BCar, 6, 40.2 sa doṣāṃstava doṣajña kathayecchraddadhīta //
BCar, 6, 52.1 kṣiprameṣyati kṛtvā janmamṛtyukṣayaṃ kila /
BCar, 6, 52.2 akṛtārtho nirārambho nidhanaṃ yāsyatīti //
BCar, 7, 7.1 kaścidvasūnāmayamaṣṭamaḥ syātsyād aśvinor anyataraścyuto /
BCar, 7, 42.1 tapovane 'sminnatha niṣkriyo saṃkīrṇadharmāpatito 'śucirvā /
BCar, 7, 42.1 tapovane 'sminnatha niṣkriyo vā saṃkīrṇadharmāpatito 'śucirvā /
BCar, 8, 4.2 kṣudhānvito 'pyadhvani śaṣpamambu yathā purā nābhinananda nādade //
BCar, 8, 41.1 yadi hyaheṣiṣyata bodhayan janaṃ khuraiḥ kṣitau vāpyakariṣyata dhvanim /
BCar, 8, 41.2 hanusvanaṃ vājanayiṣyaduttamaṃ na cābhaviṣyanmama duḥkhamīdṛśam //
BCar, 8, 63.1 makheṣu vedavidhānasaṃskṛtau na daṃpatī paśyati dīkṣitāvubhau /
BCar, 8, 66.2 sa tu priyo māmiha paratra vā kathaṃ na jahyāditi me manorathaḥ //
BCar, 8, 66.2 sa tu priyo māmiha vā paratra kathaṃ na jahyāditi me manorathaḥ //
BCar, 8, 69.1 mamāpi kāmaṃ hṛdayaṃ sudāruṇaṃ śilāmayaṃ vāpyayaso 'pi vā kṛtam /
BCar, 8, 69.1 mamāpi kāmaṃ hṛdayaṃ sudāruṇaṃ śilāmayaṃ vāpyayaso 'pi kṛtam /
BCar, 8, 76.1 tadadya māṃ naya tatra yatra sa vraja drutaṃ vā punarenamānaya /
BCar, 8, 76.1 tadadya māṃ vā naya tatra yatra sa vraja drutaṃ punarenamānaya /
BCar, 9, 50.1 tanniścayādvā vasudhādhipāste rājyāni muktvā śamamāptavantaḥ /
BCar, 9, 50.2 rājyāṅgitā nibhṛtendriyatvādanaiṣṭhike mokṣakṛtābhimānāḥ //
BCar, 9, 54.1 nūnaṃ ca buddhistava nātisūkṣmā dharmārthakāmeṣvavicakṣaṇā /
BCar, 9, 62.1 kaḥ kaṇṭakasya prakaroti taikṣṇyaṃ vicitrabhāvaṃ mṛgapakṣiṇāṃ /
BCar, 10, 7.1 anyakriyāṇāmapi rājamārge strīṇāṃ nṛṇāṃ bahumānapūrvam /
BCar, 10, 8.1 bhruvau lalāṭaṃ mukhamīkṣaṇe vapuḥ karau vā caraṇau gatiṃ vā /
BCar, 10, 8.1 bhruvau lalāṭaṃ mukhamīkṣaṇe vā vapuḥ karau caraṇau gatiṃ vā /
BCar, 10, 8.1 bhruvau lalāṭaṃ mukhamīkṣaṇe vā vapuḥ karau vā caraṇau gatiṃ /
BCar, 10, 11.1 jñānaṃ paraṃ pṛthivīśriyaṃ vā viprairya ukto 'dhigamiṣyatīti /
BCar, 10, 11.1 jñānaṃ paraṃ vā pṛthivīśriyaṃ viprairya ukto 'dhigamiṣyatīti /
BCar, 11, 16.2 svarge kṣitau viṣayeṣu teṣu ko viśvasedbhāgyakulākuleṣu //
BCar, 11, 52.2 dāhātmikāṃ jvalitāṃ tṛṇolkāṃ saṃtyajya kāmānsa punarbhajeta //
BCar, 11, 63.1 ato yuvā sthaviro 'thavā śiśustathā tvarāvāniha kartumarhati /
BCar, 11, 63.2 yathā bhaveddharmavataḥ kṛtātmanaḥ pravṛttiriṣṭā vinivṛttireva //
BCar, 11, 66.1 bhavecca dharmo yadi nāparo vidhirvratena śīlena manaḥśamena /
BCar, 12, 80.1 kṣetrajño viśarīraśca jño syādajña eva vā /
BCar, 12, 80.1 kṣetrajño viśarīraśca jño vā syādajña eva /
Carakasaṃhitā
Ca, Sū., 1, 121.1 na nāmajñānamātreṇa rūpajñānena punaḥ /
Ca, Sū., 4, 22.3 yadi caikameva kiṃcid dravyam āsādayāmastathāguṇayuktaṃ yat sarvakarmaṇāṃ karaṇe samarthaṃ syāt kastato 'nyadicchedupadhārayitumupadeṣṭuṃ śiṣyebhya iti //
Ca, Sū., 5, 7.1 na ca nāpekṣate dravyaṃ dravyāpekṣayā ca tribhāgasauhityamardhasauhityaṃ gurūṇāmupadiśyate laghūnāmapi ca nātisauhityamagneryuktyartham //
Ca, Sū., 5, 15.2 pañcarātre 'ṣṭarātre srāvaṇārthe rasāñjanam //
Ca, Sū., 5, 58.2 na syuḥ śvetā na kapilāḥ keśāḥ śmaśrūṇi punaḥ //
Ca, Sū., 5, 88.2 vikāraṃ bhajate 'tyarthaṃ balakarmaṇi kvacit //
Ca, Sū., 6, 5.1 visarge punarvāyavo nātirūkṣāḥ pravānti itare punarādāne somaścāvyāhatabalaḥ śiśirābhirbhābhir āpūrayañjagadāpyāyayati śaśvat ato visargaḥ saumyaḥ /
Ca, Sū., 6, 26.1 bhakṣayennirgadaṃ sīdhuṃ pibenmādhvīkameva /
Ca, Sū., 6, 29.1 madyamalpaṃ na peyamathavā subahūdakam /
Ca, Sū., 6, 39.1 pibet kṣaudrānvitaṃ cālpaṃ mādhvīkāriṣṭamambu /
Ca, Sū., 6, 39.2 māhendraṃ taptaśītaṃ kaupaṃ sārasameva vā //
Ca, Sū., 6, 39.2 māhendraṃ taptaśītaṃ vā kaupaṃ sārasameva //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 10, 16.2 dvipathaṃ nātikālaṃ kṛcchrasādhyaṃ dvidoṣajam //
Ca, Sū., 11, 6.2 saṃśayaścātra kathaṃ bhaviṣyāma itaścyutā naveti kutaḥ punaḥ saṃśaya iti ucyate santi hyeke pratyakṣaparāḥ parokṣatvāt punarbhavasya nāstikyamāśritāḥ santi cāgamapratyayādeva punarbhavamicchanti śrutibhedācca /
Ca, Sū., 11, 6.6 ataḥ saṃśayaḥ kiṃnu khalvasti punarbhavo na veti //
Ca, Sū., 11, 9.2 ātmā mātuḥ piturvā yaḥ so'patyaṃ yadi saṃcaret /
Ca, Sū., 11, 9.3 dvividhaṃ saṃcaredātmā sarvo vāvayavena vā //
Ca, Sū., 11, 9.3 dvividhaṃ saṃcaredātmā sarvo vāvayavena //
Ca, Sū., 11, 10.1 sarvaścet saṃcarenmātuḥ piturvā maraṇaṃ bhavet /
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 11, 56.2 prājño roge samutpanne bāhyenābhyantareṇa /
Ca, Sū., 11, 56.3 karmaṇā labhate śarma śastropakramaṇena //
Ca, Sū., 11, 57.1 bālastu khalu mohādvā pramādādvā na budhyate /
Ca, Sū., 11, 57.1 bālastu khalu mohādvā pramādādvā na budhyate /
Ca, Sū., 11, 63.1 tasmāt prāgeva rogebhyo rogeṣu taruṇeṣu /
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.3 kupitastu khalu śarīre śarīraṃ nānāvidhairvikārair upatapati balavarṇasukhāyuṣām upaghātāya mano vyāharṣayati sarvendriyāṇy upahanti vinihanti garbhān vikṛtimāpādayaty atikālaṃ dhārayati bhayaśokamohadainyātipralāpāñ janayati prāṇāṃścoparuṇaddhi /
Ca, Sū., 12, 9.0 tacchrutvā vāyorvidavaco marīciruvāca yadyapyevam etat kimarthasyāsya vacane vijñāne sāmarthyamasti bhiṣagvidyāyāṃ bhiṣagvidyām adhikṛtyeyaṃ kathā pravṛtteti //
Ca, Sū., 13, 20.1 atyuṣṇe divā pīto vātapittādhikena vā /
Ca, Sū., 13, 20.1 atyuṣṇe vā divā pīto vātapittādhikena /
Ca, Sū., 13, 20.2 mūrcchāṃ pipāsāmunmādaṃ kāmalāṃ samīrayet //
Ca, Sū., 13, 21.1 śīte rātrau piban snehaṃ naraḥ śleṣmādhiko 'pi /
Ca, Sū., 13, 21.2 ānāhamaruciṃ śūlaṃ pāṇḍutāṃ samṛcchati //
Ca, Sū., 13, 22.2 vasāmajjñostu maṇḍaḥ syāt sarveṣūṣṇamathāmbu //
Ca, Sū., 13, 67.1 drākṣārasaṃ pīlurasaṃ jalamuṣṇamathāpi /
Ca, Sū., 13, 67.2 madyaṃ taruṇaṃ pītvā mṛdukoṣṭho viricyate //
Ca, Sū., 13, 87.1 tailaṃ surāyā maṇḍena vasāṃ majjānameva /
Ca, Sū., 13, 88.2 naraḥ snihyati pītvā saraṃ dadhnaḥ saphāṇitam //
Ca, Sū., 13, 92.2 pippalībhirharītakyā siddhaistriphalayāpi //
Ca, Sū., 13, 97.1 yathā vākledya mṛtpiṇḍamāsiktaṃ tvarayā jalam /
Ca, Sū., 14, 8.1 vātaśleṣmaṇi vāte kaphe vā sveda iṣyate /
Ca, Sū., 14, 8.1 vātaśleṣmaṇi vāte vā kaphe sveda iṣyate /
Ca, Sū., 14, 10.1 vṛṣaṇau hṛdayaṃ dṛṣṭī svedayenmṛdu naiva /
Ca, Sū., 14, 11.1 suśuddhairnaktakaiḥ piṇḍyā godhūmānāmathāpi /
Ca, Sū., 14, 11.2 padmotpalapalāśairvā svedyaḥ saṃvṛtya cakṣuṣī //
Ca, Sū., 14, 41.1 tatra vastrāntaritair avastrāntaritair piṇḍairyathoktairupasvedanaṃ saṅkarasveda iti vidyāt //
Ca, Sū., 14, 42.1 śūkaśamīdhānyapulākānāṃ veśavārapāyasakṛśarotkārikādīnāṃ prastare kauśeyāvikottarapracchade pañcāṅgulorubūkārkapatrapracchade vā svabhyaktasarvagātrasya śayānasyopasvedanaṃ prastarasveda iti vidyāt //
Ca, Sū., 14, 42.1 śūkaśamīdhānyapulākānāṃ veśavārapāyasakṛśarotkārikādīnāṃ vā prastare kauśeyāvikottarapracchade pañcāṅgulorubūkārkapatrapracchade svabhyaktasarvagātrasya śayānasyopasvedanaṃ prastarasveda iti vidyāt //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 44.1 vātikottaravātikānāṃ punarmūlādīnām utkvāthaiḥ sukhoṣṇaiḥ kumbhīr varṣaṇikāḥ pranāḍīr pūrayitvā yathārhasiddhasnehābhyaktagātraṃ vastrāvacchannaṃ pariṣecayediti pariṣekaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 56.2 ardhabhāgaṃ tribhāgaṃ śayanaṃ tatra copari //
Ca, Sū., 14, 57.1 sthāpayedāsanaṃ vāpi nātisāndraparicchadam /
Ca, Sū., 14, 58.1 pāṣāṇān voṣmaṇā tena tatsthaḥ svidyati nā sukham /
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 18.3 yasya vipulaṃ dravyaṃ sa saṃśodhanamarhati //
Ca, Sū., 16, 10.1 niḥśleṣmapittamudakaṃ śoṇitaṃ kṛṣṇameva /
Ca, Sū., 16, 30.2 kā cikitsā bhagavan kimarthaṃ vā prayujyate //
Ca, Sū., 16, 30.2 kā vā cikitsā bhagavan kimarthaṃ prayujyate //
Ca, Sū., 17, 13.1 ardhāvabhedako syāt sarvaṃ vā rujyate śiraḥ /
Ca, Sū., 17, 13.1 ardhāvabhedako vā syāt sarvaṃ rujyate śiraḥ /
Ca, Sū., 17, 89.1 avagāḍharujākledā pṛṣṭhe vāpyudare 'pi vā /
Ca, Sū., 17, 89.1 avagāḍharujākledā pṛṣṭhe vāpyudare 'pi /
Ca, Sū., 17, 94.2 nābhyāṃ vaṅkṣaṇayorvāpi bastau vā tīvravedanaḥ //
Ca, Sū., 17, 94.2 nābhyāṃ vaṅkṣaṇayorvāpi bastau tīvravedanaḥ //
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 17.1 yaścāpi guhyaprabhavaḥ striyā puruṣasya vā /
Ca, Sū., 18, 17.1 yaścāpi guhyaprabhavaḥ striyā vā puruṣasya /
Ca, Sū., 18, 37.2 ye hanyur anupakrāntā mithyācāreṇa punaḥ //
Ca, Sū., 18, 48.2 vikṛtāḥ prakṛtisthā tān bubhutseta paṇḍitaḥ //
Ca, Sū., 18, 52.2 karmaṇaḥ prākṛtāddhānirvṛddhirvāpi virodhinām //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 23, 16.1 takreṇa dadhimaṇḍena badarāmlarasena /
Ca, Sū., 23, 30.2 yattadātve samarthaṃ syādabhyāse tadiṣyate //
Ca, Sū., 23, 39.1 svāduramlo jalakṛtaḥ sasneho rūkṣa eva /
Ca, Sū., 24, 19.1 baladoṣapramāṇādvā viśuddhyā rudhirasya vā /
Ca, Sū., 24, 19.1 baladoṣapramāṇādvā viśuddhyā rudhirasya /
Ca, Sū., 24, 19.2 rudhiraṃ srāvayejjantorāśayaṃ prasamīkṣya //
Ca, Sū., 24, 25.2 pṛthak pṛthak samastā srotāṃsi kupitā malāḥ //
Ca, Sū., 24, 35.1 nīlaṃ yadi vā kṛṣṇamākāśamathavāruṇam /
Ca, Sū., 24, 35.1 nīlaṃ vā yadi kṛṣṇamākāśamathavāruṇam /
Ca, Sū., 24, 37.1 raktaṃ haritavarṇaṃ viyat pītamathāpi vā /
Ca, Sū., 24, 37.1 raktaṃ haritavarṇaṃ vā viyat pītamathāpi /
Ca, Sū., 24, 39.1 meghasaṅkāśamākāśamāvṛtaṃ tamoghanaiḥ /
Ca, Sū., 24, 55.2 prayogaḥ śasyate tadvanmahataḥ ṣaṭpalasya //
Ca, Sū., 24, 56.1 triphalāyāḥ prayogo saghṛtakṣaudraśarkaraḥ /
Ca, Sū., 24, 56.2 śilājatuprayogo prayogaḥ payaso 'pi vā //
Ca, Sū., 24, 56.2 śilājatuprayogo vā prayogaḥ payaso 'pi //
Ca, Sū., 24, 57.1 pippalīnāṃ prayogo payasā citrakasya vā /
Ca, Sū., 24, 57.1 pippalīnāṃ prayogo vā payasā citrakasya /
Ca, Sū., 24, 57.2 rasāyanānāṃ kaumbhasya sarpiṣo praśasyate //
Ca, Sū., 25, 6.2 na vetyukte narendreṇa provācarṣīn punarvasuḥ //
Ca, Sū., 25, 19.2 nahyṛte karmaṇo janma rogāṇāṃ puruṣasya //
Ca, Sū., 25, 22.2 bhavet svabhāvādbhāvānāmasiddhiḥ siddhireva //
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 26.2 rasān ekaikaśo vāpi kalpayanti gadān prati //
Ca, Sū., 26, 44.0 ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti //
Ca, Sū., 26, 47.1 yathā payo yathā sarpir yathā cavyacitrakau /
Ca, Sū., 26, 84.2 grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti /
Ca, Sū., 26, 84.3 na pauṣkaraṃ rohiṇīkaṃ śākaṃ kapotān sarṣapatailabhraṣṭān madhupayobhyāṃ sahābhyavaharet tanmūlaṃ hi śoṇitābhiṣyandadhamanīpravicayāpasmāraśaṅkhakagalagaṇḍarohiṇīnām anyatamaṃ prāpnotyathavā maraṇamiti /
Ca, Sū., 26, 101.1 atikrāntarasaṃ vāpi vipannarasameva vā /
Ca, Sū., 26, 101.1 atikrāntarasaṃ vāpi vipannarasameva /
Ca, Sū., 26, 105.2 vamanaṃ śamanaṃ caiva pūrvaṃ hitasevanam //
Ca, Sū., 26, 106.1 sātmyato'lpatayā vāpi dīptāgnestaruṇasya ca /
Ca, Sū., 28, 18.2 rogi klībamalpāyur virūpaṃ vā prajāyate //
Ca, Sū., 28, 18.2 rogi vā klībamalpāyur virūpaṃ prajāyate //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko kaścit prajñāyata iti //
Ca, Sū., 30, 12.1 tatphalā bahudhā tāḥ phalantīva mahāphalāḥ /
Ca, Sū., 30, 20.0 tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti //
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Sū., 30, 27.2 na hi nābhūt kadācidāyuṣaḥ saṃtāno buddhisaṃtāno śāśvataścāyuṣo veditā anādi ca sukhaduḥkhaṃ sadravyahetulakṣaṇam aparāparayogāt /
Ca, Sū., 30, 29.2 tatrānugrahārthaṃ prāṇināṃ brāhmaṇaiḥ ārakṣārthaṃ rājanyaiḥ vṛttyarthaṃ vaiśyaiḥ sāmānyato dharmārthakāmaparigrahārthaṃ sarvaiḥ /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Ca, Nid., 1, 29.0 tatra tathoktānāṃ jvaraliṅgānāṃ miśrībhāvaviśeṣadarśanād dvāṃdvikam anyatamaṃ jvaraṃ sānnipātikaṃ vidyāt //
Ca, Nid., 1, 36.0 tatra pūrvarūpadarśane jvarādau hitaṃ laghvaśanam apatarpaṇaṃ vā jvarasyāmāśayasamutthatvāt tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam //
Ca, Nid., 1, 36.0 tatra pūrvarūpadarśane jvarādau vā hitaṃ laghvaśanam apatarpaṇaṃ jvarasyāmāśayasamutthatvāt tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 2, 11.1 tasyāśukāriṇo dāvāgnerivāpatitasyātyayikasyāśu praśāntyai prayatitavyaṃ mātrāṃ deśaṃ kālaṃ cābhisamīkṣya saṃtarpaṇenāpatarpaṇena mṛdumadhuraśiśiratiktakaṣāyairabhyavahāryaiḥ pradehapariṣekāvagāhasaṃsparśanair vamanādyair vā tatrāvahiteneti //
Ca, Nid., 2, 11.1 tasyāśukāriṇo dāvāgnerivāpatitasyātyayikasyāśu praśāntyai prayatitavyaṃ mātrāṃ deśaṃ kālaṃ cābhisamīkṣya saṃtarpaṇenāpatarpaṇena vā mṛdumadhuraśiśiratiktakaṣāyairabhyavahāryaiḥ pradehapariṣekāvagāhasaṃsparśanair vamanādyair tatrāvahiteneti //
Ca, Nid., 2, 24.1 yat kṛṣṇamathavā nīlaṃ yadvā śakradhanuṣprabham /
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Nid., 3, 13.2 pāratantryād avaiśāradyāt satatamupacārānurodhādvā vegān udīrṇān uparundhatyā āmagarbhe vāpyacirapatite 'thavāpyaciraprajātāyā ṛtau vā vātaprakopaṇānyāsevamānāyāḥ kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Nid., 3, 13.2 pāratantryād avaiśāradyāt satatamupacārānurodhādvā vegān udīrṇān uparundhatyā āmagarbhe vāpyacirapatite 'thavāpyaciraprajātāyā ṛtau vā vātaprakopaṇānyāsevamānāyāḥ kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Nid., 3, 13.2 pāratantryād avaiśāradyāt satatamupacārānurodhādvā vegān udīrṇān uparundhatyā āmagarbhe vāpyacirapatite 'thavāpyaciraprajātāyā ṛtau vātaprakopaṇānyāsevamānāyāḥ kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Nid., 3, 15.1 eṣāṃ tu khalu pañcānāṃ gulmānāṃ prāg abhinivṛtter imāni pūrvarūpāṇi bhavanti tadyathānannābhilaṣaṇam arocakāvipākau agnivaiṣamyaṃ vidāho bhuktasya pākakāle cāyuktyā chardyudgārau vātamūtrapurīṣavegānāṃ cāprādurbhāvaḥ prādurbhūtānāṃ cāpravṛttirīṣadāgamanaṃ vātaśūlāṭopāntrakūjanāpariharṣaṇātivṛttapurīṣatāḥ abubhukṣā daurbalyaṃ sauhityasya cāsahatvamiti //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 9.1 śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṃ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyayuktaiḥ tadyathāśvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ tatra yena guṇenaikenānekena bhūyastaramupasṛjyate tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti //
Ca, Nid., 4, 18.1 śukrābhaṃ śukramiśraṃ mururmehati yo naraḥ /
Ca, Nid., 4, 41.1 vasāmiśraṃ vasābhaṃ muhurmehati yo naraḥ /
Ca, Nid., 5, 4.2 sa saptavidho 'ṣṭādaśavidho 'parisaṃkhyeyavidho bhavati /
Ca, Nid., 5, 9.2 sādhyāni hi ṣaṭ kākaṇakavarjyāny acikitsyamānānyapacārato doṣair abhiṣyandamānānyasādhyatām upayānti //
Ca, Nid., 5, 13.1 yastu prāgeva rogebhyo rogeṣu taruṇeṣu /
Ca, Nid., 5, 15.2 vivṛddhaḥ sādhyate kṛcchrādasādhyo vāpi jāyate //
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 9.3 kṣayo hyasya bahūn rogānmaraṇaṃ niyacchati //
Ca, Nid., 6, 12.3 taṃ sarvarogāṇāṃ kaṣṭatamatvādrājayakṣmāṇamācakṣate bhiṣajaḥ yasmādvā pūrvamāsīdbhagavataḥ somasyoḍurājasya tasmādrājayakṣmeti //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Nid., 7, 7.3 amarṣaḥ krodhaḥ saṃrambhaś cāsthāne śastraloṣṭakaśākāṣṭhamuṣṭibhir abhihananaṃ sveṣāṃ pareṣāṃ abhidravaṇaṃ pracchāyaśītodakānnābhilāṣaḥ saṃtāpaś cātivelaṃ tāmrahāritahāridrasaṃrabdhākṣatā pittopaśayaviparyāsād anupaśayatā ca iti pittonmadaliṅgāni bhavanti /
Ca, Nid., 7, 10.4 prajñāparādhāddhyayaṃ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyān avamatyāhitānyācarati anyad kiṃcid evaṃvidhaṃ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ kurvanty unmattam //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 15.3 tatra hiṃsārthinonmādyamāno 'gniṃ praviśati apsu nimajjati sthalācchvabhre patati śastrakaśākāṣṭhaloṣṭamuṣṭibhir hantyātmānam anyacca prāṇavadhārthamārabhate kiṃcit tam asādhyaṃ vidyāt sādhyau punar dvāvitarau //
Ca, Nid., 8, 4.1 ta evaṃvidhānāṃ prāṇabhṛtāṃ kṣipramabhinirvartante tad yathā rajastamobhyām upahatacetasām udbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā rajastamobhyām upahatacetasām antarātmanaḥ śreṣṭhatamamāyatanaṃ hṛdayamupasṛtyopari tiṣṭhante tathendriyāyatanāni ca /
Ca, Nid., 8, 35.2 pādāpacārāddaivādvā yānti bhāvāntaraṃ gadāḥ //
Ca, Nid., 8, 39.1 prayogaiḥ kṣapayedvā tān sukhaṃ vā koṣṭhamānayet /
Ca, Nid., 8, 39.1 prayogaiḥ kṣapayedvā tān sukhaṃ koṣṭhamānayet /
Ca, Vim., 1, 7.1 rasadoṣasaṃnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā bhavanti te tān abhivardhayanti viparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti /
Ca, Vim., 1, 7.1 rasadoṣasaṃnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayanti viparītaguṇā viparītaguṇabhūyiṣṭhā śamayantyabhyasyamānā iti /
Ca, Vim., 1, 18.5 ye 'pīha bhūmer atyūṣarā deśāsteṣvoṣadhivīrudvanaspativānaspatyā na jāyante'lpatejaso bhavanti lavaṇopahatatvāt /
Ca, Vim., 1, 19.2 sātmyamapi hi krameṇopanivartyamānam adoṣam alpadoṣaṃ bhavati //
Ca, Vim., 1, 22.5 saṃyogaḥ punar dvayor bahūnāṃ dravyāṇāṃ saṃhatībhāvaḥ sa viśeṣamārabhate yaṃ punar naikaikaśo dravyāṇyārabhante tad yathā madhusarpiṣoḥ madhumatsyapayasāṃ ca saṃyogaḥ /
Ca, Vim., 1, 23.0 eṣāṃ viśeṣāḥ śubhāśubhaphalāḥ parasparopakārakā bhavanti tān bubhutseta buddhvā ca hitepsureva syāt na ca mohāt pramādādvā priyam ahitam asukhodarkam upasevyam āhārajātam anyadvā kiṃcit //
Ca, Vim., 1, 23.0 eṣāṃ viśeṣāḥ śubhāśubhaphalāḥ parasparopakārakā bhavanti tān bubhutseta buddhvā ca hitepsureva syāt na ca mohāt pramādādvā priyam ahitam asukhodarkam upasevyam āhārajātam anyadvā kiṃcit //
Ca, Vim., 1, 25.9 ajalpannahasan tanmanā jalpato hasato 'nyamanasa bhuñjānasya ta eva hi doṣā bhavanti ya evātidrutam aśnataḥ tasmād ajalpannahasaṃstanmanā bhuñjīta /
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 2, 8.0 na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṃ kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā yad annapānam upayujyate tad apyāmam eva pradūṣayati //
Ca, Vim., 2, 13.6 sarvavikārāṇām api ca nigrahe hetuvyādhiviparītam auṣadhamicchanti kuśalāḥ tadarthakāri /
Ca, Vim., 3, 20.1 tamuvāca bhagavānātreyaḥ sarveṣām apyagniveśa vāyvādīnāṃ yadvaiguṇyamutpadyate tasya mūlamadharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva /
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 21.2 ye 'tipravṛddhalobhakrodhamohamānās te durbalān avamatyātmasvajanaparopaghātāya śastreṇa parasparam abhikrāmanti parān vābhikrāmanti parair vābhikrāmyante //
Ca, Vim., 3, 21.2 ye 'tipravṛddhalobhakrodhamohamānās te durbalān avamatyātmasvajanaparopaghātāya śastreṇa parasparam abhikrāmanti parān vābhikrāmanti parair vābhikrāmyante //
Ca, Vim., 3, 22.0 rakṣogaṇādibhirvā vividhair bhūtasaṅghais tamadharmam anyad vāpyapacārāntaram upalabhyābhihanyante //
Ca, Vim., 3, 22.0 rakṣogaṇādibhirvā vividhair bhūtasaṅghais tamadharmam anyad vāpyapacārāntaram upalabhyābhihanyante //
Ca, Vim., 3, 28.0 evaṃvādinaṃ bhagavantamagniveśa uvāca kiṃnu khalu bhagavan niyatakālapramāṇamāyuḥ sarvaṃ na veti //
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 3, 37.0 ataḥ paramagniveśa uvāca evaṃ satyaniyatakālapramāṇāyuṣāṃ bhagavan kathaṃ kālamṛtyurakālamṛtyurvā bhavatīti //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 3, 45.1 doṣāvasecanamanyadvā bheṣajaṃ prāptakālamapyāturasya naivaṃvidhasya kuryāt /
Ca, Vim., 3, 46.2 tadātve cānubandhe yasya syādaśubhaṃ phalam /
Ca, Vim., 4, 5.4 tasmād dvividhā parīkṣā jñānavatāṃ pratyakṣam anumānaṃ ca trividhā sahopadeśena //
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 5, 3.2 sarve hi bhāvāḥ puruṣe nāntareṇa srotāṃsyabhinirvartante kṣayaṃ vāpyabhigacchanti /
Ca, Vim., 5, 6.1 tatra prāṇavahānāṃ srotasāṃ hṛdayaṃ mūlaṃ mahāsrotaśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ kupitamalpālpamabhīkṣṇaṃ saśabdaśūlam ucchvasantaṃ dṛṣṭvā prāṇavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.12 mūtravahānāṃ srotasāṃ bastirmūlaṃ vaṅkṣaṇau ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ prakupitam alpālpam abhīkṣṇaṃ bahalaṃ saśūlaṃ mūtrayantaṃ dṛṣṭvā mūtravahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 22.1 atipravṛttiḥ saṅgo sirāṇāṃ granthayo 'pi vā /
Ca, Vim., 5, 22.1 atipravṛttiḥ saṅgo vā sirāṇāṃ granthayo 'pi /
Ca, Vim., 6, 3.2 evametat prabhāvabalādhiṣṭhānanimittāśayabhedāddvaidhaṃ sadbhedaprakṛtyantareṇa bhidyamānam athavāpi saṃdhīyamānaṃ syādekatvaṃ bahutvaṃ /
Ca, Vim., 6, 3.3 ekatvaṃ tāvad ekameva rogānīkaṃ duḥkhasāmānyāt bahutvaṃ tu daśa rogānīkāni prabhāvabhedādinā bhavanti bahutvam api saṃkhyeyaṃ syādasaṃkhyeyaṃ /
Ca, Vim., 6, 10.0 prāyaḥ śārīradoṣāṇām ekādhiṣṭhānīyānāṃ sannipātaḥ saṃsargo samānaguṇatvāt doṣā hi dūṣaṇaiḥ samānāḥ //
Ca, Vim., 6, 11.2 anubandhyalakṣaṇasamanvitāstatra yadi doṣā bhavanti tattrikaṃ sannipātam ācakṣate dvayaṃ saṃsargam /
Ca, Vim., 7, 6.2 vyādhitānāṃ vināśāya kleśāya mahate 'pi //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 15.1 tatrāpakarṣaṇaṃhastenābhigṛhya vimṛśyopakaraṇavatāpanayanamanupakaraṇena sthānagatānāṃ tu krimīṇāṃ bheṣajenāpakarṣaṇaṃ nyāyataḥ taccaturvidhaṃ tadyathā śirovirecanaṃ vamanaṃ virecanam āsthāpanaṃ ca ityapakarṣaṇavidhiḥ /
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 19.2 tenaiva ca kaṣāyeṇa bāhyābhyantarān sarvodakārthān kārayecchaśvat tadabhāve kaṭutiktakaṣāyāṇāmauṣadhānāṃ kvāthairmūtrakṣārairvā pariṣecayet /
Ca, Vim., 7, 19.3 pariṣiktaṃ cainaṃ nivātamāgāramanupraveśya pippalīpippalīmūlacavyacitrakaśṛṅgaverasiddhena yavāgvādinā krameṇopācaret vilepīkramāgataṃ cainam anuvāsayed viḍaṅgatailenaikāntaraṃ dvistrirvā //
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Vim., 7, 21.2 anena kalpena mārkavārkasahacaranīpanirguṇḍīsumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakabakulakuṭajasuvarṇakṣīrīsvarasānām anyatamasmin kārayet pūpalikāḥ tathā kiṇihīkirātatiktakasuvahāmalakaharītakībibhītakasvaraseṣu kārayet pūpalikāḥ svarasāṃścaiteṣāmekaikaśo dvaṃdvaśaḥ sarvaśo madhuvilulitān prātaranannāya pātuṃ prayacchet //
Ca, Vim., 7, 22.1 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet /
Ca, Vim., 7, 22.1 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet /
Ca, Vim., 7, 22.2 teṣāṃ tu khalu cūrṇānāṃ pāṇitalaṃ yāvadvā sādhu manyeta tat kṣaudreṇa saṃsṛjya krimikoṣṭhine leḍhuṃ prayacchet //
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 19.1 tatra trividhaḥ paraḥ sampadyate pravaraḥ pratyavaraḥ samo guṇavinikṣepataḥ natveva kārtsnyena //
Ca, Vim., 8, 20.3 tatra pratiniviṣṭāyāṃ pariṣadi jñānavijñānavacanaprativacanaśaktisampannāyāṃ mūḍhāyāṃ na kathaṃcit kenacit saha jalpo vidhīyate mūḍhāyāṃ tu suhṛtpariṣadyudāsīnāyāṃ vā jñānavijñānavacanaprativacanaśaktīr antareṇāpyadīptayaśasā mahān avidviṣṭenāpi saha jalpo vidhīyate /
Ca, Vim., 8, 20.3 tatra pratiniviṣṭāyāṃ pariṣadi jñānavijñānavacanaprativacanaśaktisampannāyāṃ mūḍhāyāṃ vā na kathaṃcit kenacit saha jalpo vidhīyate mūḍhāyāṃ tu suhṛtpariṣadyudāsīnāyāṃ jñānavijñānavacanaprativacanaśaktīr antareṇāpyadīptayaśasā mahān avidviṣṭenāpi saha jalpo vidhīyate /
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Vim., 8, 36.1 athottaramuttaraṃ nāma sādharmyopadiṣṭe hetau vaidharmyavacanaṃ vaidharmyopadiṣṭe hetau sādharmyavacanam /
Ca, Vim., 8, 37.6 abhyupagamasiddhānto nāma sa yamarthamasiddhamaparīkṣitamanupadiṣṭamahetukaṃ vādakāle 'bhyupagacchanti bhiṣajaḥ tad yathā dravyaṃ pradhānamiti kṛtvā vakṣyāmaḥ guṇāḥ pradhānamiti kṛtvā vakṣyāmaḥ vīryaṃ pradhānamiti kṛtvā vakṣyāmaḥ ityevamādiḥ /
Ca, Vim., 8, 50.2 sāmānyato vyāhṛteṣvartheṣu viśeṣagrahaṇārthaṃ yadvākyaṃ tadapyanuyojyaṃ yathā saṃśodhanasādhyo 'yaṃ vyādhiḥ ityukte kiṃ vamanasādhyo 'yaṃ kiṃvā virecanasādhyaḥ ityanuyujyate //
Ca, Vim., 8, 52.1 athānuyogaḥ anuyogo nāma sa yat tadvidyānāṃ tadvidyaireva sārdhaṃ tantre tantraikadeśe praśnaḥ praśnaikadeśo vā jñānavijñānavacanaprativacanaparīkṣārtham ādiśyate /
Ca, Vim., 8, 52.1 athānuyogaḥ anuyogo nāma sa yat tadvidyānāṃ tadvidyaireva sārdhaṃ tantre tantraikadeśe vā praśnaḥ praśnaikadeśo jñānavijñānavacanaprativacanaparīkṣārtham ādiśyate /
Ca, Vim., 8, 54.2 tatra nyūnaṃ pratijñāhetūdāharaṇopanayanigamanānām anyatamenāpi nyūnaṃ nyūnaṃ bhavati yadvā bahūpadiṣṭahetukamekena hetunā sādhyate tacca nyūnam /
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Vim., 8, 65.1 atha nigrahasthānaṃ nigrahasthānaṃ nāma parājayaprāptiḥ tacca trirabhihitasya vākyasyāparijñānaṃ pariṣadi vijñānavatyāṃ yadvā ananuyojyasyānuyogo 'nuyojyasya cānanuyogaḥ /
Ca, Vim., 8, 67.3 tāḥ sarvāḥ samavekṣya sarvaṃ vākyaṃ brūyāt nāprakṛtakam aśāstram aparīkṣitam asādhakam ākulam avyāpakaṃ /
Ca, Vim., 8, 74.1 anubandhaḥ khalu sa yaḥ kartāramavaśyamanubadhnāti kāryāduttarakālaṃ kāryanimittaḥ śubho vāpyaśubho bhāvaḥ //
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 83.3 evam eṣā dvividhā parīkṣā trividhā sahopadeśena //
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 93.1 tatra bhūmiparīkṣā āturaparijñānahetorvā syādauṣadhaparijñānahetorvā /
Ca, Vim., 8, 93.1 tatra bhūmiparīkṣā āturaparijñānahetorvā syādauṣadhaparijñānahetorvā /
Ca, Vim., 8, 93.3 tad yathāyaṃ kasmin bhūmideśe jātaḥ saṃvṛddho vyādhito tasmiṃśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṃ vihārajātam idamācārajātam etāvacca balam evaṃvidhaṃ sattvam evaṃvidhaṃ sātmyam evaṃvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam ahitamidamiti prāyograhaṇena /
Ca, Vim., 8, 94.2 tasya parīkṣā āyuṣaḥ pramāṇajñānahetorvā syād baladoṣapramāṇajñānahetorvā /
Ca, Vim., 8, 94.2 tasya parīkṣā āyuṣaḥ pramāṇajñānahetorvā syād baladoṣapramāṇajñānahetorvā /
Ca, Vim., 8, 94.4 sahasā hyatibalam auṣadham aparīkṣakaprayuktam alpabalam āturam atipātayet na hyatibalāny āgneyavāyavīyāny auṣadhāny agnikṣāraśastrakarmāṇi śakyante 'lpabalaiḥ soḍhum asahyātitīkṣṇavegatvāddhi tāni sadyaḥprāṇaharāṇi syuḥ /
Ca, Vim., 8, 95.3 etāni hi yena doṣeṇādhikenaikenānekena samanubadhyante tena tena doṣeṇa garbho 'nubadhyate tataḥ sā sā doṣaprakṛtirucyate manuṣyāṇāṃ garbhādipravṛttā /
Ca, Vim., 8, 117.5 tatrāyurbalamojaḥ sukhamaiśvaryaṃ vittamiṣṭāścāpare bhāvā bhavantyāyattāḥ pramāṇavati śarīre viparyayastvato hīne 'dhike //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 128.3 na hyatipatitakālamaprāptakālaṃ bheṣajamupayujyamānaṃ yaugikaṃ bhavati kālo hi bhaiṣajyaprayogaparyāptimabhinirvartayati //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 141.1 saindhavasauvarcalakālaviḍapākyānūpakūpyavālukailamaulakasāmudraromakaudbhidauṣarapāṭeyakapāṃśujānyevaṃprakārāṇi cānyāni lavaṇavargaparisaṃkhyātāni etānyamlopahitānyuṣṇodakopahitāni snehavanti sukhoṣṇaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 149.1 tebhyo bhiṣagbuddhimān parisaṃkhyātamapi yadyaddravyamayaugikaṃ manyeta tattadapakarṣayet yadyaccānuktamapi yaugikaṃ manyeta tattadvidadhyāt vargamapi vargeṇopasaṃsṛjedekamekenānekena yuktiṃ pramāṇīkṛtya /
Ca, Vim., 8, 149.3 yathoktaṃ hi mārgamanugacchan bhiṣak saṃsādhayati kāryamanatimahattvādvā vinipātayatyanatihrasvatvād udāharaṇasyeti //
Ca, Vim., 8, 150.7 teṣāṃ tailavasāmajjasarpiṣāṃ yathāpūrvaṃ śreṣṭhaṃ vātaśleṣmavikāreṣvanuvāsanīyeṣu yathottaraṃ tu pittavikāreṣu sarva eva vā sarvavikāreṣvapi yogamupayānti saṃskāravidhiviśeṣāditi //
Ca, Vim., 8, 150.7 teṣāṃ tailavasāmajjasarpiṣāṃ yathāpūrvaṃ śreṣṭhaṃ vātaśleṣmavikāreṣvanuvāsanīyeṣu yathottaraṃ tu pittavikāreṣu sarva eva sarvavikāreṣvapi yogamupayānti saṃskāravidhiviśeṣāditi //
Ca, Śār., 1, 23.2 vyavasyati tayā vaktuṃ kartuṃ buddhipūrvakam //
Ca, Śār., 1, 54.2 karaṇānām avaimalyād ayogādvā na vartate //
Ca, Śār., 1, 55.2 tattvaṃ jale kaluṣe cetasyupahate tathā //
Ca, Śār., 1, 107.2 tajjaṃ karma yatkliṣṭaṃ kliṣṭaṃ yaddehakarma ca //
Ca, Śār., 1, 132.1 nātmendriyaṃ mano buddhiṃ gocaraṃ karma vinā /
Ca, Śār., 2, 11.1 kanyāṃ sutaṃ sahitau pṛthagvā sutau sute vā tanayān bahūn vā /
Ca, Śār., 2, 11.1 kanyāṃ sutaṃ vā sahitau pṛthagvā sutau sute vā tanayān bahūn vā /
Ca, Śār., 2, 11.1 kanyāṃ sutaṃ vā sahitau pṛthagvā sutau sute tanayān bahūn vā /
Ca, Śār., 2, 11.1 kanyāṃ sutaṃ vā sahitau pṛthagvā sutau sute vā tanayān bahūn /
Ca, Śār., 2, 13.2 raktādhikaṃ yadi bhedameti dvidhā sute sā sahite prasūte //
Ca, Śār., 2, 15.1 āhāramāpnoti yadā na garbhaḥ śoṣaṃ samāpnoti parisrutiṃ /
Ca, Śār., 2, 17.1 kasmāddviretāḥ pavanendriyo saṃskāravāhī naranāriṣaṇḍau /
Ca, Śār., 2, 17.2 vakrī tatherṣyābhiratiḥ kathaṃ saṃjāyate vātikaṣaṇḍako vā //
Ca, Śār., 2, 17.2 vakrī tatherṣyābhiratiḥ kathaṃ vā saṃjāyate vātikaṣaṇḍako //
Ca, Śār., 2, 28.1 kasmāt prajāṃ strī vikṛtāṃ prasūte hīnādhikāṅgīṃ vikalendriyāṃ /
Ca, Śār., 2, 43.1 satyāśraye dvividhe yathokte pūrvaṃ gadebhyaḥ pratikarma nityam /
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā parideveran /
Ca, Śār., 3, 4.4 yadi hyātmātmānaṃ janayejjāto janayed ātmānam ajāto vā taccobhayathāpyayuktam /
Ca, Śār., 3, 4.4 yadi hyātmātmānaṃ janayejjāto vā janayed ātmānam ajāto taccobhayathāpyayuktam /
Ca, Śār., 3, 4.7 yadyayam ātmātmānaṃ śakto janayituṃ syāt na tvenamiṣṭāsveva kathaṃ yoniṣu janayedvaśinamapratihatagatiṃ kāmarūpiṇaṃ tejobalajavavarṇasattvasaṃhananasamuditam ajaram arujam amaram evaṃvidhaṃ hyātmātmānam icchatyato bhūyaḥ /
Ca, Śār., 3, 4.12 na khalvapi paralokādetya sattvaṃ garbhamavakrāmati yadi hyenamavakrāmet nāsya kiṃcit paurvadehikaṃ syādaviditamaśrutamadṛṣṭaṃ sa ca tacca na kiṃcidapi smarati /
Ca, Śār., 3, 11.2 na hyasātmyasevitvam antareṇa strīpuruṣayorvandhyatvamasti garbheṣu vāpyaniṣṭo bhāvaḥ /
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 3, 18.1 na cātmā satsvindriyeṣu jñaḥ asatsu bhavatyajñaḥ na hyasattvaḥ kadācidātmā sattvaviśeṣāccopalabhyate jñānaviśeṣa iti //
Ca, Śār., 4, 10.1 dvitīye māsi ghanaḥ sampadyate piṇḍaḥ peśyarbudaṃ /
Ca, Śār., 4, 14.4 tasya ya evāṅgāvayavāḥ saṃtiṣṭhante ta eva strīliṅgaṃ puruṣaliṅgaṃ napuṃsakaliṅgaṃ bibhrati /
Ca, Śār., 4, 15.4 vimānane hyasya dṛśyate vināśo vikṛtirvā /
Ca, Śār., 4, 19.2 prārthanāsaṃdhāraṇāddhi vāyuḥ prakupito 'ntaḥśarīramanucaran garbhasyāpadyamānasya vināśaṃ vairūpyaṃ kuryāt //
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 6, 4.2 yadā hyasmiñśarīre dhātavo vaiṣamyamāpadyante tadā kleśaṃ vināśaṃ prāpnoti /
Ca, Śār., 6, 9.0 dhātavaḥ punaḥ śārīrāḥ samānaguṇaiḥ samānaguṇabhūyiṣṭhair vāpyāhāravikārair abhyasyamānair vṛddhiṃ prāpnuvanti hrāsaṃ tu viparītaguṇair viparītaguṇabhūyiṣṭhair vāpyāhārairabhyasyamānaiḥ //
Ca, Śār., 6, 9.0 dhātavaḥ punaḥ śārīrāḥ samānaguṇaiḥ samānaguṇabhūyiṣṭhair vāpyāhāravikārair abhyasyamānair vṛddhiṃ prāpnuvanti hrāsaṃ tu viparītaguṇair viparītaguṇabhūyiṣṭhair vāpyāhārairabhyasyamānaiḥ //
Ca, Śār., 6, 11.1 yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt /
Ca, Śār., 6, 11.1 yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt /
Ca, Śār., 6, 28.3 na hyachidratā sachidratā kālasyopapadyate kālasvalakṣaṇasvabhāvāt /
Ca, Śār., 6, 28.8 yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ viparyaye ceṣṭaṃ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti /
Ca, Śār., 8, 6.1 na ca nyubjāṃ pārśvagatāṃ saṃseveta /
Ca, Śār., 8, 6.4 tatrātyaśitā kṣudhitā pipāsitā bhītā vimanāḥ śokārtā kruddhānyaṃ ca pumāṃsam icchantī maithune cātikāmā na garbhaṃ dhatte viguṇāṃ vā prajāṃ janayati /
Ca, Śār., 8, 6.4 tatrātyaśitā kṣudhitā pipāsitā bhītā vimanāḥ śokārtā kruddhānyaṃ ca pumāṃsam icchantī maithune cātikāmā vā na garbhaṃ dhatte viguṇāṃ prajāṃ janayati /
Ca, Śār., 8, 6.5 atibālāmativṛddhāṃ dīrgharogiṇīmanyena vikāreṇopasṛṣṭāṃ varjayet /
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Ca, Śār., 8, 9.2 prātaśca śāliyavānnavikārān dadhimadhusarpirbhiḥ payobhirvā saṃmṛjya bhuñjīta tathā sāyam avadātaśaraṇaśayanāsanapānavasanabhūṣaṇā ca syāt /
Ca, Śār., 8, 9.3 sāyaṃ prātaśca śaśvacchvetaṃ mahāntaṃ vṛṣabhamājāneyaṃ haricandanāṅgadaṃ paśyet /
Ca, Śār., 8, 10.1 tata ṛtvik prāguttarasyāṃ diśyagārasya prākpravaṇam udakpravaṇaṃ pradeśamabhisamīkṣya gomayodakābhyāṃ sthaṇḍilamupalipya prokṣya codakena vedīm asmin sthāpayet /
Ca, Śār., 8, 10.2 tāṃ paścimenāhatavastrasaṃcaye śvetārṣabhe vāpyajina upaviśed brāhmaṇaprayuktaḥ rājanyaprayuktastu vaiyāghre carmaṇyānaḍuhe vā vaiśyaprayuktastu raurave bāste vā /
Ca, Śār., 8, 10.2 tāṃ paścimenāhatavastrasaṃcaye śvetārṣabhe vāpyajina upaviśed brāhmaṇaprayuktaḥ rājanyaprayuktastu vaiyāghre carmaṇyānaḍuhe vaiśyaprayuktastu raurave bāste vā /
Ca, Śār., 8, 10.2 tāṃ paścimenāhatavastrasaṃcaye śvetārṣabhe vāpyajina upaviśed brāhmaṇaprayuktaḥ rājanyaprayuktastu vaiyāghre carmaṇyānaḍuhe vā vaiśyaprayuktastu raurave bāste /
Ca, Śār., 8, 10.3 tatropaviṣṭaḥ pālāśībhir aiṅgudībhir audumbarībhir mādhūkībhir samidbhir agnim upasamādhāya kuśaiḥ paristīrya paridhibhiśca paridhāya lājaiḥ śuklābhiśca gandhavatībhiḥ sumanobhirupakiret /
Ca, Śār., 8, 12.1 yā tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ ca putramāśāsīta yā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinam ātmavantam eṣa evānayorapi homavidhiḥ /
Ca, Śār., 8, 17.2 yathā nirmale vāsasi suparikalpite rañjanaṃ samuditaguṇam upanipātādeva rāgam abhinirvartayati tadvat yathā kṣīraṃ dadhnābhiṣutam abhiṣavaṇād vihāya svabhāvam āpadyate dadhibhāvaṃ śukraṃ tadvat //
Ca, Śār., 8, 18.2 yathā hi bījam anupataptam uptaṃ svāṃ svāṃ prakṛtimanuvidhīyate vrīhirvā vrīhitvaṃ yavo vā yavatvaṃ tathā strīpuruṣāvapi yathoktaṃ hetuvibhāgamanuvidhīyete //
Ca, Śār., 8, 18.2 yathā hi bījam anupataptam uptaṃ svāṃ svāṃ prakṛtimanuvidhīyate vrīhirvā vrīhitvaṃ yavo yavatvaṃ tathā strīpuruṣāvapi yathoktaṃ hetuvibhāgamanuvidhīyete //
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 19.5 yaccānyadapi brāhmaṇā brūyurāptā striyaḥ puṃsavanamiṣṭaṃ taccānuṣṭheyam /
Ca, Śār., 8, 20.1 ata ūrdhvaṃ garbhasthāpanāni vyākhyāsyāmaḥ aindrī brāhmī śatavīryā sahasravīryāmoghāvyathā śivāriṣṭā vāṭyapuṣpī viṣvaksenakāntā cetyāsām oṣadhīnāṃ śirasā dakṣiṇena pāṇinā dhāraṇam etābhiścaiva siddhasya payasaḥ sarpiṣo vā pānam etābhiścaiva puṣye puṣye snānaṃ sadā ca tāḥ samālabheta /
Ca, Śār., 8, 20.1 ata ūrdhvaṃ garbhasthāpanāni vyākhyāsyāmaḥ aindrī brāhmī śatavīryā sahasravīryāmoghāvyathā śivāriṣṭā vāṭyapuṣpī viṣvaksenakāntā cetyāsām oṣadhīnāṃ śirasā dakṣiṇena vā pāṇinā dhāraṇam etābhiścaiva siddhasya payasaḥ sarpiṣo pānam etābhiścaiva puṣye puṣye snānaṃ sadā ca tāḥ samālabheta /
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 22.1 vyādhīṃścāsyā mṛdumadhuraśiśirasukhasukumāraprāyair auṣadhāhāropacārair upacaret na cāsyā vamanavirecanaśirovirecanāni prayojayet na raktamavasecayet sarvakālaṃ ca nāsthāpanamanuvāsanaṃ kuryād anyatrātyayikād vyādheḥ /
Ca, Śār., 8, 22.2 aṣṭamaṃ māsamupādāya vamanādisādhyeṣu punarvikāreṣvātyayikeṣu mṛdubhir vamanādibhis tadarthakāribhir vopacāraḥ syāt /
Ca, Śār., 8, 23.0 sā cedapacārād dvayostriṣu māseṣu puṣpaṃ paśyennāsyā garbhaḥ sthāsyatīti vidyāt ajātasāro hi tasmin kāle bhavati garbhaḥ //
Ca, Śār., 8, 24.1 sā cec catuṣprabhṛtiṣu māseṣu krodhaśokāsūyerṣyābhayatrāsavyavāyavyāyāmasaṃkṣobhasaṃdhāraṇaviṣamāśanaśayanasthānakṣutpipāsātiyogāt kadāhārād puṣpaṃ paśyet tasyā garbhasthāpanavidhim upadekṣyāmaḥ /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 26.1 yasyāḥ punar uṣṇatīkṣṇopayogād garbhiṇyā mahati saṃjātasāre garbhe puṣpadarśanaṃ syādanyo yonisrāvastasyā garbho vṛddhiṃ na prāpnoti niḥsrutatvāt sa kālamavatiṣṭhate'timātraṃ tamupaviṣṭakamityācakṣate kecit /
Ca, Śār., 8, 28.1 yasyāḥ punargarbhaḥ supto na spandate tāṃ śyenamatsyagavayaśikhitāmracūḍatittirīṇām anyatamasya sarpiṣmatā rasena māṣayūṣeṇa prabhūtasarpiṣā mūlakayūṣeṇa vā raktaśālīnām odanaṃ mṛdumadhuśītalaṃ bhojayet /
Ca, Śār., 8, 28.1 yasyāḥ punargarbhaḥ supto na spandate tāṃ śyenamatsyagavayaśikhitāmracūḍatittirīṇām anyatamasya sarpiṣmatā rasena māṣayūṣeṇa vā prabhūtasarpiṣā mūlakayūṣeṇa raktaśālīnām odanaṃ mṛdumadhuśītalaṃ bhojayet /
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 31.2 vyapagatagarbhaśalyāṃ tu striyam āmagarbhāṃ surāsīdhvariṣṭamadhumadirāsavānām anyatamam agre sāmarthyataḥ pāyayed garbhakoṣṭhaśuddhyartham artivismaraṇārthaṃ praharṣaṇārthaṃ ca ataḥ paraṃ samprīṇanair balānurakṣibhir asnehasamprayuktair yavāgvādibhirvā tatkālayogibhir āhārair upacared doṣadhātukledaviśoṣaṇamātraṃ kālam /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Śār., 8, 38.4 athāsyai dadyāt kuṣṭhailālāṅgalikīvacācitrakacirabilvacavyacūrṇam upaghrātuṃ sā tanmuhurmuhurupajighret tathā bhūrjapatradhūmaṃ śiṃśapāsāradhūmaṃ /
Ca, Śār., 8, 40.1 tāścaināṃ yathoktaguṇāḥ striyo'nuśiṣyuḥ anāgatāvīr mā pravāhiṣṭhāḥ yā hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma bhavati prajā cāsyā vikṛtā vikṛtimāpannā ca śvāsakāsaśoṣaplīhaprasaktā bhavati /
Ca, Śār., 8, 40.2 yathā hi kṣavathūdgāravātamūtrapurīṣavegān prayatamāno'pyaprāptakālānna labhate kṛcchreṇa vāpyavāpnoti tathānāgatakālaṃ garbhamapi pravāhamāṇā yathā caiṣāmeva kṣavathvādīnāṃ saṃdhāraṇam upaghātāyopapadyate tathā prāptakālasya garbhasyāpravāhaṇamiti /
Ca, Śār., 8, 41.1 yadā ca prajātā syāttadaivainām avekṣeta kācidasyā aparā prapannā na veti /
Ca, Śār., 8, 41.7 kuṣṭhatālīśakalkaṃ balvajayūṣe maireyasurāmaṇḍe tīkṣṇe kaulatthe yūṣe maṇḍūkaparṇīpippalīsampāke vā saṃplāvya pāyayedenām /
Ca, Śār., 8, 41.7 kuṣṭhatālīśakalkaṃ balvajayūṣe maireyasurāmaṇḍe tīkṣṇe kaulatthe vā yūṣe maṇḍūkaparṇīpippalīsampāke saṃplāvya pāyayedenām /
Ca, Śār., 8, 41.8 tathā sūkṣmailākilimakuṣṭhanāgaraviḍaṅgapippalīkālāgurucavyacitrakopakuñcikākalkaṃ kharavṛṣabhasya jīvato dakṣiṇaṃ karṇamutkṛtya dṛṣadi jarjarīkṛtya balvajakvāthādīnām āplāvanānām anyatame prakṣipyāplāvya muhūrtasthitam uddhṛtya tadāplāvanaṃ pāyayedenām /
Ca, Śār., 8, 42.1 tasyāstu khalvaparāyāḥ prapatanārthe karmaṇi kriyamāṇe jātamātrasyaiva kumārasya kāryāṇyetāni karmāṇi bhavanti tadyathā aśmanoḥ saṃghaṭṭanaṃ karṇayor mūle śītodakenoṣṇodakena mukhapariṣekaḥ tathā sa kleśavihatān prāṇān punarlabheta /
Ca, Śār., 8, 47.7 striyaścaināṃ yathoktaguṇāḥ suhṛdaś cānuścānujāgṛyur daśāhaṃ dvādaśāhaṃ /
Ca, Śār., 8, 48.1 sūtikāṃ tu khalu bubhukṣitāṃ viditvā snehaṃ pāyayeta paramayā śaktyā sarpistailaṃ vasāṃ majjānaṃ sātmyībhāvam abhisamīkṣya pippalīpippalīmūlacavyacitrakaśṛṅgaveracūrṇasahitam /
Ca, Śār., 8, 48.5 evaṃ pañcarātraṃ saptarātraṃ vānupālya krameṇāpyāyayet /
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Śār., 8, 50.2 tatrābhiprāyikaṃ ghoṣavadādyantasthāntam ūṣmāntaṃ vāvṛddhaṃ tripuruṣānūkam anavapratiṣṭhitaṃ nākṣatrikaṃ tu nakṣatradevatāsamānākhyaṃ dvyakṣaraṃ caturakṣaraṃ vā //
Ca, Śār., 8, 50.2 tatrābhiprāyikaṃ ghoṣavadādyantasthāntam ūṣmāntaṃ vāvṛddhaṃ tripuruṣānūkam anavapratiṣṭhitaṃ nākṣatrikaṃ tu nakṣatradevatāsamānākhyaṃ dvyakṣaraṃ caturakṣaraṃ //
Ca, Śār., 8, 58.1 dhātrī tu yadā svādubahulaśuddhadugdhā syāttadā snātānuliptā śuklavastraṃ paridhāyaindrīṃ brāhmīṃ śatavīryāṃ sahasravīryām amoghām avyathāṃ śivām ariṣṭāṃ vāṭyapuṣpīṃ viṣvaksenakāntāṃ bibhratyoṣadhiṃ kumāraṃ prāṅmukhaṃ prathamaṃ dakṣiṇaṃ stanaṃ pāyayet /
Ca, Śār., 8, 64.2 tasmāttasmin rudatyabhuñjāne vānyatra vidheyatām āgacchati rākṣasapiśācapūtanādyānāṃ nāmānyāhvayatā kumārasya vitrāsanārthaṃ nāmagrahaṇaṃ na kāryaṃ syāt //
Ca, Indr., 1, 8.2 tadyathā kṛṣṇaḥśyāmaḥ śyāmāvadātaḥ avadātaśceti prakṛtivarṇāḥ śarīrasya bhavanti yāṃścāparānupekṣamāṇo vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ //
Ca, Indr., 1, 15.1 svarādhikārastu haṃsakrauñcanemidundubhikalaviṅkakākakapotajarjarānukārāḥ prakṛtisvarā bhavanti yāṃścāparān upekṣamāṇo'pi vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ /
Ca, Indr., 1, 18.3 ardhe yadi vā kṛtsne nimittaṃ na ca nāsti saḥ //
Ca, Indr., 1, 18.3 ardhe vā yadi kṛtsne nimittaṃ na ca nāsti saḥ //
Ca, Indr., 1, 19.1 nīlaṃ yadi vā śyāvaṃ tāmraṃ vā yadi vāruṇam /
Ca, Indr., 1, 19.1 nīlaṃ vā yadi śyāvaṃ tāmraṃ vā yadi vāruṇam /
Ca, Indr., 1, 19.1 nīlaṃ vā yadi vā śyāvaṃ tāmraṃ yadi vāruṇam /
Ca, Indr., 1, 19.1 nīlaṃ vā yadi vā śyāvaṃ tāmraṃ vā yadi vāruṇam /
Ca, Indr., 1, 22.1 puṣpāṇi nakhadanteṣu paṅko dantasaṃśritaḥ /
Ca, Indr., 1, 22.2 cūrṇako vāpi danteṣu lakṣaṇaṃ maraṇasya tat //
Ca, Indr., 1, 25.1 eko yadi vāneko yasya vaikārikaḥ svaraḥ /
Ca, Indr., 1, 25.1 eko vā yadi vāneko yasya vaikārikaḥ svaraḥ /
Ca, Indr., 2, 6.2 ariṣṭaṃ vāpyasaṃbuddham etat prajñāparādhajam //
Ca, Indr., 2, 10.2 iṣṭairvā yadi vāniṣṭaiḥ sa ca puṣpita ucyate //
Ca, Indr., 2, 10.2 iṣṭairvā yadi vāniṣṭaiḥ sa ca puṣpita ucyate //
Ca, Indr., 2, 16.2 iṣṭo yadi vāniṣṭo na sa jīvati tāṃ samām //
Ca, Indr., 2, 16.2 iṣṭo vā yadi vāniṣṭo na sa jīvati tāṃ samām //
Ca, Indr., 3, 4.1 sparśaprādhānyenaivāturasyāyuṣaḥ pramāṇāvaśeṣaṃ jijñāsuḥ prakṛtisthena pāṇinā śarīramasya kevalaṃ spṛśet parimarśayed vānyena /
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Indr., 3, 5.2 tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ skannāni syuḥ parāsurayaṃ puruṣo 'cirāt kālaṃ mariṣyatīti vidyāt //
Ca, Indr., 3, 6.2 tasya ceducchvāso 'tidīrgho 'tihrasvo syāt parāsuriti vidyāt /
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute syātāṃ tadā parāsuriti vidyāt /
Ca, Indr., 3, 6.8 tasya cedudare sirāḥ prakāśerañ śyāvatāmranīlahāridraśuklā syuḥ parāsuriti vidyāt /
Ca, Indr., 4, 9.2 sthite gacchati dṛṣṭvā jīvitāt parimucyate //
Ca, Indr., 4, 10.2 anyadvāpyadbhutaṃ kiṃcinna sa jīvitumarhati //
Ca, Indr., 4, 11.2 kṛṣṇaṃ yadi vā śuklaṃ niśāṃ vrajati saptamīm //
Ca, Indr., 4, 11.2 kṛṣṇaṃ vā yadi śuklaṃ niśāṃ vrajati saptamīm //
Ca, Indr., 4, 12.1 marīcīn asato meghānmeghān vāpyasato 'mbare /
Ca, Indr., 4, 12.2 vidyuto vinā meghaiḥ paśyan maraṇamṛcchati //
Ca, Indr., 4, 13.2 ādityamīkṣate śuddhaṃ candraṃ na sa jīvati //
Ca, Indr., 4, 14.2 avyādhito vyādhito tadantaṃ tasya jīvitam //
Ca, Indr., 4, 15.2 agniṃ niṣprabhaṃ rātrau dṛṣṭvā maraṇamṛcchati //
Ca, Indr., 4, 21.2 na tān sarvaśo vidyāttaṃ vidyādvigatāyuṣam //
Ca, Indr., 4, 22.1 yo rasānna vijānāti na jānāti tattvataḥ /
Ca, Indr., 4, 24.1 antareṇa tapastīvraṃ yogaṃ vidhipūrvakam /
Ca, Indr., 5, 8.1 śvabhiruṣṭraiḥ kharairvāpi yāti yo dakṣiṇāṃ diśam /
Ca, Indr., 5, 25.1 śaṣkulīrvāpyapūpān vā svapne khādati yo naraḥ /
Ca, Indr., 5, 25.1 śaṣkulīrvāpyapūpān svapne khādati yo naraḥ /
Ca, Indr., 5, 27.2 vyādhitānāṃ vināśāya kleśāya mahate 'pi //
Ca, Indr., 5, 31.1 bhūmau pāṃśūpadhānāyāṃ valmīke vātha bhasmani /
Ca, Indr., 5, 32.1 kaluṣe 'mbhasi paṅke kūpe vā tamasāvṛte /
Ca, Indr., 5, 32.1 kaluṣe 'mbhasi paṅke vā kūpe tamasāvṛte /
Ca, Indr., 5, 35.2 patanaṃ vināśo vā svapne bhedo nagasya vā //
Ca, Indr., 5, 35.2 patanaṃ vā vināśo svapne bhedo nagasya vā //
Ca, Indr., 5, 35.2 patanaṃ vā vināśo vā svapne bhedo nagasya //
Ca, Indr., 5, 37.2 dāruṇāmaṭavīṃ svapne kapiyuktena yāti //
Ca, Indr., 6, 18.1 jvarātisārau śophānte śvayathurvā tayoḥ kṣaye /
Ca, Indr., 7, 5.1 chinnā bhinnākulā chāyā hīnā vāpyadhikāpi vā /
Ca, Indr., 7, 5.1 chinnā bhinnākulā chāyā hīnā vāpyadhikāpi /
Ca, Indr., 7, 13.2 vāyavī tu vināśāya kleśāya mahate 'pi //
Ca, Indr., 8, 3.1 avākśirā jihmā vā yasya vā viśirā bhavet /
Ca, Indr., 8, 3.1 avākśirā vā jihmā yasya vā viśirā bhavet /
Ca, Indr., 8, 3.1 avākśirā vā jihmā vā yasya viśirā bhavet /
Ca, Indr., 8, 6.1 bhruvorvā yadi vā mūrdhni sīmantāvartakān bahūn /
Ca, Indr., 8, 6.1 bhruvorvā yadi mūrdhni sīmantāvartakān bahūn /
Ca, Indr., 8, 8.2 anāturo rogī vā ṣaḍrātraṃ nātivartate //
Ca, Indr., 8, 8.2 anāturo vā rogī ṣaḍrātraṃ nātivartate //
Ca, Indr., 8, 11.2 jihmā pariśuṣkā vā nāsikā na sa jīvati //
Ca, Indr., 8, 11.2 jihmā vā pariśuṣkā nāsikā na sa jīvati //
Ca, Indr., 8, 12.2 vikṛtyā yasya nīlau na sa rogādvimucyate //
Ca, Indr., 11, 6.2 prāpnotyato vibhraṃśaṃ samāntaṃ tasya jīvitam //
Ca, Indr., 11, 12.2 śūyete vinā dehāt sa ca māsaṃ na jīvati //
Ca, Indr., 11, 13.1 lalāṭe mūrdhni bastau nīlā yasya prakāśate /
Ca, Indr., 11, 19.1 śayanādāsanādaṅgāt kāṣṭhāt kuḍyādathāpi /
Ca, Indr., 11, 21.1 āhvayaṃstaṃ samīpasthaṃ svajanaṃ janameva /
Ca, Indr., 11, 22.1 ayogamatiyogaṃ śarīre matimān bhiṣak /
Ca, Indr., 11, 24.2 hīyate 'sukṣaye nidrā nityā bhavati na vā //
Ca, Indr., 11, 24.2 hīyate 'sukṣaye nidrā nityā bhavati vā na //
Ca, Indr., 12, 22.1 tathā vyasaninaṃ pretaṃ pretālaṅkārameva /
Ca, Indr., 12, 22.2 bhinnaṃ dagdhaṃ vinaṣṭaṃ tadvādīni vacāṃsi vā //
Ca, Indr., 12, 22.2 bhinnaṃ dagdhaṃ vinaṣṭaṃ vā tadvādīni vacāṃsi //
Ca, Indr., 12, 23.1 raso kaṭukastīvro gandho vā kauṇapo mahān /
Ca, Indr., 12, 23.1 raso vā kaṭukastīvro gandho kauṇapo mahān /
Ca, Indr., 12, 23.2 sparśo vipulaḥ krūro yadvānyadaśubhaṃ bhavet //
Ca, Indr., 12, 23.2 sparśo vā vipulaḥ krūro yadvānyadaśubhaṃ bhavet //
Ca, Indr., 12, 26.2 ākrośaḥ saṃprahāro pratiṣedho vigarhaṇam //
Ca, Indr., 12, 29.1 pathacchedo biḍālena śunā sarpeṇa punaḥ /
Ca, Indr., 12, 37.1 śayanaṃ vasanaṃ yānamanyaṃ vāpi paricchadam /
Ca, Indr., 12, 39.1 āturasya gṛhe yasya bhidyante patanti vā /
Ca, Indr., 12, 39.1 āturasya gṛhe yasya bhidyante vā patanti /
Ca, Cik., 1, 27.1 trirātraṃ yāvakaṃ dadyāt pañcāhaṃ vāpi sarpiṣā /
Ca, Cik., 1, 27.2 saptāhaṃ purāṇasya yāvacchuddhestu varcasaḥ //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 13.1 bhallātakāny anupahatāny anāmayāny āpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukre māse saṃgṛhya yavapalle māṣapalle vā nidhāpayet tāni caturmāsasthitāni sahasi sahasye vā māse prayoktum ārabheta śītasnigdhamadhuropaskṛtaśarīraḥ /
Ca, Cik., 2, 13.1 bhallātakāny anupahatāny anāmayāny āpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukre vā māse saṃgṛhya yavapalle māṣapalle nidhāpayet tāni caturmāsasthitāni sahasi sahasye vā māse prayoktum ārabheta śītasnigdhamadhuropaskṛtaśarīraḥ /
Ca, Cik., 2, 13.1 bhallātakāny anupahatāny anāmayāny āpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukre vā māse saṃgṛhya yavapalle māṣapalle vā nidhāpayet tāni caturmāsasthitāni sahasi sahasye māse prayoktum ārabheta śītasnigdhamadhuropaskṛtaśarīraḥ /
Ca, Cik., 3, 32.2 punaśca dvividho dṛṣṭaḥ saumyaścāgneya eva //
Ca, Cik., 3, 51.2 saptāhādvā daśāhādvā dvādaśāhāttathaiva ca //
Ca, Cik., 3, 51.2 saptāhādvā daśāhādvā dvādaśāhāttathaiva ca //
Ca, Cik., 3, 54.2 daśāhaṃ dvādaśāhaṃ saptāhaṃ vā suduḥsahaḥ //
Ca, Cik., 3, 54.2 daśāhaṃ dvādaśāhaṃ vā saptāhaṃ suduḥsahaḥ //
Ca, Cik., 3, 55.1 sa śīghraṃ śīghrakāritvāt praśamaṃ yāti hanti /
Ca, Cik., 3, 57.2 sa śuddhyā vāpyaśuddhyā vā rasādīnām aśeṣataḥ //
Ca, Cik., 3, 57.2 sa śuddhyā vāpyaśuddhyā rasādīnām aśeṣataḥ //
Ca, Cik., 3, 58.1 saptāhādiṣu kāleṣu praśamaṃ yāti hanti /
Ca, Cik., 3, 58.2 yadā tu nātiśudhyanti na śudhyanti sarvaśaḥ //
Ca, Cik., 3, 121.1 svayaṃ śrutvānumānena lakṣyate praśamena /
Ca, Cik., 3, 129.2 saṃsṛṣṭāḥ saṃnipatitāḥ pṛthagvā kupitā malāḥ //
Ca, Cik., 3, 150.2 yāvajjvaramṛdūbhāvāt ṣaḍahaṃ vicakṣaṇaḥ //
Ca, Cik., 3, 157.1 tanunā mudgayūṣeṇa jāṅgalānāṃ rasena /
Ca, Cik., 3, 160.2 pācanaṃ śamanīyaṃ kaṣāyaṃ pāyayedbhiṣak //
Ca, Cik., 3, 163.2 yūṣairamlairanamlairvā jāṅgalairvā rasairhitaiḥ //
Ca, Cik., 3, 163.2 yūṣairamlairanamlairvā jāṅgalairvā rasairhitaiḥ //
Ca, Cik., 3, 168.1 baddhapracyutadoṣaṃ nirāmaṃ payasā jayet /
Ca, Cik., 3, 170.1 kāmaṃ tu payasā tasya nirūhairvā harenmalān /
Ca, Cik., 3, 171.2 pittaṃ kaphapittaṃ vā pittāśayagataṃ haret //
Ca, Cik., 3, 171.2 pittaṃ vā kaphapittaṃ pittāśayagataṃ haret //
Ca, Cik., 3, 181.1 sṛṣṭaviṭ paittiko vātha śītāṃ madhuyutāṃ pibet /
Ca, Cik., 3, 181.2 peyāṃ raktaśālīnāṃ pārśvabastiśiroruji //
Ca, Cik., 3, 182.2 jvarātisārī peyāṃ pibet sāmlāṃ śṛtāṃ naraḥ //
Ca, Cik., 3, 186.2 pibet sabilvāṃ peyāṃ jvare saparikartike //
Ca, Cik., 3, 192.1 īṣadamlān anamlān sarān kāle vicakṣaṇaḥ /
Ca, Cik., 3, 195.1 madyaṃ madyasātmyāya yathādoṣaṃ yathābalam /
Ca, Cik., 3, 197.2 pākyaṃ śītakaṣāyaṃ mustaparpaṭakaṃ pibet //
Ca, Cik., 3, 198.1 sanāgaraṃ parpaṭakaṃ pibedvā sadurālabham /
Ca, Cik., 3, 199.1 pāṭhāmuśīraṃ sodīcyaṃ pibedvā jvaraśāntaye /
Ca, Cik., 3, 205.2 pākyaṃ śītakaṣāyaṃ pibejjvaraharaṃ naraḥ //
Ca, Cik., 3, 228.1 madanaṃ pippalībhirvā kaliṅgairmadhukena vā /
Ca, Cik., 3, 228.1 madanaṃ pippalībhirvā kaliṅgairmadhukena /
Ca, Cik., 3, 229.2 jvare pracchardanaṃ śastaṃ madyairvā tarpaṇena vā //
Ca, Cik., 3, 229.2 jvare pracchardanaṃ śastaṃ madyairvā tarpaṇena //
Ca, Cik., 3, 230.1 mṛdvīkāmalakānāṃ rasaṃ praskandanaṃ pibet /
Ca, Cik., 3, 230.2 rasamāmalakānāṃ ghṛtabhṛṣṭaṃ jvarāpaham //
Ca, Cik., 3, 231.1 lihyādvā traivṛtaṃ cūrṇaṃ saṃyuktaṃ madhusarpiṣā /
Ca, Cik., 3, 231.2 pibedvā kṣaudramāvāpya saghṛtaṃ triphalārasam //
Ca, Cik., 3, 232.1 āragvadhaṃ payasā mṛdvīkānāṃ rasena vā /
Ca, Cik., 3, 232.1 āragvadhaṃ vā payasā mṛdvīkānāṃ rasena /
Ca, Cik., 3, 232.2 trivṛtāṃ trāyamāṇāṃ payasā jvaritaḥ pibet //
Ca, Cik., 3, 233.2 payo 'nupānamuṣṇaṃ pītvā drākṣārasaṃ naraḥ //
Ca, Cik., 3, 238.1 caturguṇenāmbhasā śṛtaṃ jvaraharaṃ payaḥ /
Ca, Cik., 3, 238.2 dhāroṣṇaṃ payaḥ sadyo vātapittajvaraṃ jayet //
Ca, Cik., 3, 239.2 peyaṃ taduṣṇaṃ śītaṃ yathāsvaṃ bheṣajaiḥ śṛtam //
Ca, Cik., 3, 257.1 sahasradhautaṃ sarpirvā tailaṃ vā candanādikam /
Ca, Cik., 3, 257.1 sahasradhautaṃ sarpirvā tailaṃ candanādikam /
Ca, Cik., 3, 261.1 candanodakaśīteṣu śīte dhārāgṛhe 'pi /
Ca, Cik., 3, 275.2 na pacatyabhyavahṛtaṃ kṛcchrāt pacati laghu //
Ca, Cik., 3, 278.1 mucyate sahasā prāṇaiściraṃ kliśyati naraḥ /
Ca, Cik., 3, 279.1 nāti gurvati snigdhaṃ bhojayet sahasā naram /
Ca, Cik., 3, 286.2 vardhanenaikadoṣasya kṣapaṇenocchritasya //
Ca, Cik., 3, 287.1 kaphasthānānupūrvyā sannipātajvaraṃ jayet /
Ca, Cik., 3, 298.2 pibedvā ṣaṭpalaṃ sarpirabhayāṃ vā prayojayet //
Ca, Cik., 3, 298.2 pibedvā ṣaṭpalaṃ sarpirabhayāṃ prayojayet //
Ca, Cik., 3, 299.1 triphalāyāḥ kaṣāyaṃ guḍūcyā rasameva vā /
Ca, Cik., 3, 299.1 triphalāyāḥ kaṣāyaṃ vā guḍūcyā rasameva /
Ca, Cik., 3, 300.2 sarpiṣo mahatīṃ mātrāṃ pītvā chardayet punaḥ //
Ca, Cik., 3, 301.1 upayujyānnapānaṃ prabhūtaṃ punarullikhet /
Ca, Cik., 3, 301.2 sānnaṃ madyaṃ prabhūtaṃ pītvā svapyājjvarāgame //
Ca, Cik., 3, 302.1 āsthāpanaṃ yāpanaṃ kārayedviṣamajvare /
Ca, Cik., 3, 302.2 payasā vṛṣadaṃśasya śakṛdvā tadahaḥ pibet //
Ca, Cik., 3, 303.1 vṛṣasya dadhimaṇḍena surayā sasaindhavam /
Ca, Cik., 3, 334.1 durhṛteṣu ca doṣeṣu yasya vinivartate /
Ca, Cik., 3, 339.2 yathāprāṇaṃ hareddoṣaṃ prayogairvā śamaṃ nayet //
Ca, Cik., 4, 21.1 yaddvidoṣānugaṃ yadvā śāntaṃ śāntaṃ prakupyati /
Ca, Cik., 4, 21.2 mārgānmārgaṃ caredyadvā yāpyaṃ pittamasṛk ca tat //
Ca, Cik., 4, 30.2 laṅghanaṃ raktapittādau tarpaṇaṃ prayojayet //
Ca, Cik., 4, 31.2 kevalaṃ śṛtaśītaṃ dadyāttoyaṃ pipāsave //
Ca, Cik., 4, 40.2 svinnaṃ sarpiṣā bhṛṣṭaṃ yūṣavadvā vipācitam //
Ca, Cik., 4, 40.2 svinnaṃ vā sarpiṣā bhṛṣṭaṃ yūṣavadvā vipācitam //
Ca, Cik., 4, 42.2 īṣadamlānanamlān ghṛtabhṛṣṭān saśarkarān //
Ca, Cik., 4, 46.1 dhātakīdhanvayāsāmbubilvānāṃ rase śṛtā /
Ca, Cik., 4, 46.2 masūrapṛśniparṇyorvā sthirāmudgarase 'thavā //
Ca, Cik., 4, 47.1 rase hareṇukānāṃ saghṛte sabalārase /
Ca, Cik., 4, 47.2 siddhāḥ pārāvatādīnāṃ rase syuḥ pṛthakpṛthak //
Ca, Cik., 4, 51.1 tṛṣyate tiktakaiḥ siddhaṃ tṛṣṇāghnaṃ phalodakam /
Ca, Cik., 4, 52.2 jalaṃ pipāsave dadyādvisargādalpaśo 'pi //
Ca, Cik., 4, 57.1 trivṛtāmabhayāṃ prājñaḥ phalānyāragvadhasya /
Ca, Cik., 4, 57.2 trāyamāṇāṃ gavākṣyā mūlamāmalakāni vā //
Ca, Cik., 4, 57.2 trāyamāṇāṃ gavākṣyā vā mūlamāmalakāni //
Ca, Cik., 4, 59.2 saśarkaraṃ salilamikṣūṇāṃ rasa eva vā //
Ca, Cik., 4, 59.2 saśarkaraṃ vā salilamikṣūṇāṃ rasa eva //
Ca, Cik., 4, 62.2 jvalanādityasaṃtaptamanyairvā kṣīṇamāmayaiḥ //
Ca, Cik., 4, 63.2 avamyamavirecyaṃ yaṃ paśyedraktapittinam //
Ca, Cik., 4, 64.1 śoṣeṇa sānubandhaṃ tasya saṃśamanī kriyā /
Ca, Cik., 4, 68.2 yavāsabhṛṅgarajasormūlaṃ gośakṛdrase //
Ca, Cik., 4, 69.2 yuktaṃ madhusarpirbhyāṃ lihyād go'śvaśakṛdrasam //
Ca, Cik., 4, 77.1 niśi sthitā svarasīkṛtā vā kalkīkṛtā vā mṛditāḥ śṛtā vā /
Ca, Cik., 4, 77.1 niśi sthitā vā svarasīkṛtā kalkīkṛtā vā mṛditāḥ śṛtā vā /
Ca, Cik., 4, 77.1 niśi sthitā vā svarasīkṛtā vā kalkīkṛtā mṛditāḥ śṛtā vā /
Ca, Cik., 4, 77.1 niśi sthitā vā svarasīkṛtā vā kalkīkṛtā vā mṛditāḥ śṛtā /
Ca, Cik., 4, 77.2 ete samastā gaṇaśaḥ pṛthagvā raktaṃ sapittaṃ śamayanti yogāḥ //
Ca, Cik., 4, 83.1 chāgaṃ payaḥ syāt paramaṃ prayoge gavyaṃ śṛtaṃ pañcaguṇe jale /
Ca, Cik., 4, 83.2 saśarkaraṃ mākṣikasamprayuktaṃ vidārigandhādigaṇaiḥ śṛtaṃ //
Ca, Cik., 4, 84.1 drākṣāśṛtaṃ nāgarakaiḥ śṛtaṃ balāśṛtaṃ gokṣurakaiḥ śṛtaṃ vā /
Ca, Cik., 4, 84.1 drākṣāśṛtaṃ nāgarakaiḥ śṛtaṃ vā balāśṛtaṃ gokṣurakaiḥ śṛtaṃ /
Ca, Cik., 4, 84.2 sajīvakaṃ sarṣabhakaṃ sasarpiḥ payaḥ prayojyaṃ sitayā śṛtaṃ //
Ca, Cik., 4, 85.1 śatāvarīgokṣurakaiḥ śṛtaṃ śṛtaṃ payo vāpyatha parṇinībhiḥ /
Ca, Cik., 4, 85.1 śatāvarīgokṣurakaiḥ śṛtaṃ vā śṛtaṃ payo vāpyatha parṇinībhiḥ /
Ca, Cik., 4, 86.2 vaṭāvarohair vaṭaśuṅgakair hrīberanīlotpalanāgarairvā //
Ca, Cik., 4, 86.2 vaṭāvarohair vaṭaśuṅgakair vā hrīberanīlotpalanāgarairvā //
Ca, Cik., 4, 87.1 kaṣāyayogān payasā purā pītvānu cādyāt payasaiva śālīn /
Ca, Cik., 4, 96.2 yat pañcamūlairatha pañcabhirvā siddhaṃ ghṛtaṃ tacca tadarthakāri //
Ca, Cik., 4, 101.1 priyālatailaṃ madhukaṃ payaśca siddhaṃ ghṛtaṃ māhiṣam ājikaṃ /
Ca, Cik., 5, 4.1 viṭśleṣmapittātiparisravādvā taireva vṛddhaiḥ paripīḍanādvā /
Ca, Cik., 5, 4.1 viṭśleṣmapittātiparisravādvā taireva vṛddhaiḥ paripīḍanādvā /
Ca, Cik., 5, 4.2 vegair udīrṇair vihatairadho bāhyābhighātairatipīḍanairvā //
Ca, Cik., 5, 4.2 vegair udīrṇair vihatairadho vā bāhyābhighātairatipīḍanairvā //
Ca, Cik., 5, 5.1 rūkṣānnapānairatisevitairvā śokena mithyāpratikarmaṇā vā /
Ca, Cik., 5, 5.1 rūkṣānnapānairatisevitairvā śokena mithyāpratikarmaṇā /
Ca, Cik., 5, 5.2 viceṣṭitairvā viṣamātimātraiḥ koṣṭhe prakopaṃ samupaiti vāyuḥ //
Ca, Cik., 5, 7.1 pakvāśaye pittakaphāśaye sthitaḥ svatantraḥ parasaṃśrayo vā /
Ca, Cik., 5, 7.1 pakvāśaye pittakaphāśaye vā sthitaḥ svatantraḥ parasaṃśrayo /
Ca, Cik., 5, 8.1 bastau ca nābhyāṃ hṛdi pārśvayorvā sthānāni gulmasya bhavanti pañca /
Ca, Cik., 5, 27.1 kapho vāte jitaprāye pittaṃ śoṇitameva /
Ca, Cik., 5, 27.2 yadi kupyati tasya kriyamāṇe cikitsite //
Ca, Cik., 5, 31.1 pittaṃ yadi saṃvṛddhaṃ saṃtāpaṃ vātagulminaḥ /
Ca, Cik., 5, 34.1 pittaṃ pittagulmaṃ vā jñātvā pakvāśayasthitam /
Ca, Cik., 5, 34.1 pittaṃ vā pittagulmaṃ jñātvā pakvāśayasthitam /
Ca, Cik., 5, 35.1 payasā sukhoṣṇena satiktena virecayet /
Ca, Cik., 5, 35.2 bhiṣagagnibalāpekṣī sarpiṣā tailvakena //
Ca, Cik., 5, 46.1 pakvaḥ srotāṃsi saṃkledya vrajatyūrdhvamadho 'pi /
Ca, Cik., 5, 47.1 daśāhaṃ dvādaśāhaṃ rakṣan bhiṣagupadravān /
Ca, Cik., 5, 54.1 sasnehair bastibhir vāpi śodhayeddāśamūlikaiḥ /
Ca, Cik., 5, 57.2 ekāntaraṃ dvyantaraṃ tryahaṃ viśramya vā punaḥ //
Ca, Cik., 5, 57.2 ekāntaraṃ dvyantaraṃ vā tryahaṃ viśramya punaḥ //
Ca, Cik., 5, 67.1 dvipañcamūliko vāpi tadghṛtaṃ gulmanut param /
Ca, Cik., 5, 67.3 ṣaṭpalaṃ pibet sarpiryaduktaṃ rājayakṣmaṇi //
Ca, Cik., 5, 68.1 prasannayā kṣīrārthaṃ surayā dāḍimena vā /
Ca, Cik., 5, 68.1 prasannayā vā kṣīrārthaṃ surayā dāḍimena /
Ca, Cik., 5, 68.2 dadhnaḥ sareṇa kāryaṃ ghṛtaṃ mārutagulmanut //
Ca, Cik., 5, 77.2 śūlānāhaharī peyā bījapūrarasena //
Ca, Cik., 5, 78.1 cūrṇāni mātuluṅgasya bhāvitāni rasena /
Ca, Cik., 5, 81.2 prāgbhaktamathavā peyaṃ madyenoṣṇodakena //
Ca, Cik., 5, 84.1 bhāvitaṃ mātuluṅgasya cūrṇametadrasena /
Ca, Cik., 5, 88.1 rasena mātuluṅgasya madhuśuktena punaḥ /
Ca, Cik., 5, 98.2 vāṭyaṃ pippalīyūṣeṇa mūlakānāṃ rasena /
Ca, Cik., 5, 111.2 samaṇḍavāruṇīpānaṃ pakvaṃ dhānyakairjalam //
Ca, Cik., 5, 114.2 vairecanikasiddhena sarpiṣā tiktakena //
Ca, Cik., 5, 130.2 lihyātkampillakaṃ vāpi virekārthaṃ madhudravam //
Ca, Cik., 5, 131.2 candanādyena tailena tailena madhukasya //
Ca, Cik., 5, 135.1 āmānvaye pittagulme sāme kaphavātike /
Ca, Cik., 5, 167.2 kaphagulmī pibetkāle jīrṇaṃ mādhvīkameva //
Ca, Cik., 5, 174.2 kṣāreṇa yuktaṃ palalaṃ sudhākṣīreṇa punaḥ //
Ca, Cik., 5, 175.1 ābhyāṃ bhāvitān dadyādyonau kaṭukamatsyakān /
Ca, Cik., 5, 175.2 varāhamatsyapittābhyāṃ laktakān subhāvitān //
Ca, Cik., 5, 176.1 adhoharaiścordhvaharairbhāvitān samākṣikaiḥ /
Ca, Cik., 5, 176.2 kiṇvaṃ saguḍakṣāraṃ dadyādyoniviśodhanam //
Ca, Cik., 5, 182.1 prayojayeduttaraṃ jīvanīyena sarpiṣā /
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 10.1 saṃvatsarānte pauṣīṃ māghīṃ vā phālgunīṃ tithim /
Ca, Cik., 1, 3, 10.1 saṃvatsarānte pauṣīṃ vā māghīṃ phālgunīṃ tithim /
Ca, Cik., 1, 3, 32.1 pañcāṣṭau sapta daśa pippalīrmadhusarpiṣā /
Ca, Cik., 1, 3, 50.2 vīryotkarṣaṃ paraṃ yāti sarvairekaikaśo 'pi //
Ca, Cik., 1, 4, 12.1 paryeṣṭuṃ tāḥ prayoktuṃ ye 'samarthāḥ sukhārthinaḥ /
Ca, Cik., 1, 4, 53.1 vidyāsamāptau brāhmaṃ sattvamārṣamathāpi vā /
Ca, Cik., 1, 4, 53.1 vidyāsamāptau brāhmaṃ vā sattvamārṣamathāpi /
Ca, Cik., 1, 4, 55.1 cikitsitastu saṃśrutya yo vāsaṃśrutya mānavaḥ /
Ca, Cik., 2, 1, 10.1 praviśatyāśu hṛdayaṃ daivād karmaṇo 'pi vā /
Ca, Cik., 2, 1, 10.1 praviśatyāśu hṛdayaṃ daivād vā karmaṇo 'pi /
Ca, Cik., 2, 1, 45.2 madhurānvā yathāsātmyaṃ gandhāḍhyān balavardhanān //
Ca, Cik., 2, 3, 4.2 ikṣvādām arjunādāṃ sāndrakṣīrāṃ ca dhārayet //
Ca, Cik., 2, 3, 5.1 kevalaṃ tu payastasyāḥ śṛtaṃ vāśṛtameva vā /
Ca, Cik., 2, 3, 5.1 kevalaṃ tu payastasyāḥ śṛtaṃ vāśṛtameva /
Ca, Cik., 2, 3, 10.1 yuktaṃ saśarkaraṃ pītvā vṛddhaḥ saptatiko 'pi /
Ca, Cik., 2, 4, 17.1 ārdrāṇi matsyamāṃsāni śapharīrvā subharjitāḥ /
Ca, Cik., 2, 4, 38.1 gatvā snātvā payaḥ pītvā rasaṃ vānu śayīta nā /
Lalitavistara
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 18.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kulavilokitaṃ vilokayati sma na bodhisattvā hīnakuleṣūpapadyante caṇḍālakuleṣu veṇukārakule vā rathakārakule vā puṣkasakule vā /
LalVis, 3, 18.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kulavilokitaṃ vilokayati sma na bodhisattvā hīnakuleṣūpapadyante caṇḍālakuleṣu vā veṇukārakule rathakārakule vā puṣkasakule vā /
LalVis, 3, 18.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kulavilokitaṃ vilokayati sma na bodhisattvā hīnakuleṣūpapadyante caṇḍālakuleṣu vā veṇukārakule vā rathakārakule puṣkasakule vā /
LalVis, 3, 18.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kulavilokitaṃ vilokayati sma na bodhisattvā hīnakuleṣūpapadyante caṇḍālakuleṣu vā veṇukārakule vā rathakārakule vā puṣkasakule /
LalVis, 3, 39.2 na so 'sti devo na ca mānuṣo yo māya dṛṣṭvātha labheta tṛptim //
LalVis, 3, 47.1 na so 'sti devāsura mānuṣo yo rāgacittena samartha prekṣitum /
LalVis, 5, 27.3 ko votsaheta vararūpadharam anubandhayituṃ satataṃ prītamanāḥ /
LalVis, 5, 77.15 na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā trāso vā bhayaṃ vā stambhitatvaṃ vābhūt /
LalVis, 5, 77.15 na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso bhayaṃ vā stambhitatvaṃ vābhūt /
LalVis, 5, 77.15 na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ stambhitatvaṃ vābhūt /
LalVis, 5, 77.15 na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ vā stambhitatvaṃ vābhūt /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo mado vā krodho vā vyāpādo vā paridāho vā /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado krodho vā vyāpādo vā paridāho vā /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vyāpādo vā paridāho vā /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo paridāho vā /
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho /
LalVis, 6, 38.2 kaḥ punarvādo ye tadanye udāratamā devāḥ trāyatriṃśā yāmā vā tuṣitā vā /
LalVis, 6, 38.2 kaḥ punarvādo ye tadanye udāratamā devāḥ trāyatriṃśā vā yāmā tuṣitā vā /
LalVis, 6, 38.2 kaḥ punarvādo ye tadanye udāratamā devāḥ trāyatriṃśā vā yāmā vā tuṣitā /
LalVis, 6, 45.3 tāvanmaheśākhyaiśca devaiḥ parivṛto 'bhūd yacchakro devānāmindraḥ sumerau sthitvā dūrata eva mukhe tālacchatrakaṃ dattvā śīrṣavyavalokanenānuvilokayati sma unmeṣadhyāyikayā /
LalVis, 6, 48.6 sa khalu puna ratnavyūho bodhisattvaparibhoga evaṃ varṇasaṃsthāno yasya na kaścit sadevake loke samārake sabrahmake sadṛśo 'sti ākṛtyā varṇena vā /
LalVis, 6, 48.6 sa khalu puna ratnavyūho bodhisattvaparibhoga evaṃ varṇasaṃsthāno yasya na kaścit sadevake loke samārake sabrahmake sadṛśo 'sti ākṛtyā vā varṇena /
LalVis, 6, 48.11 tasmin khalu punarbodhisattvaparibhoge paryaṅkaḥ prajñapto yasya sadevake loke nāsti kaścit sadṛśo varṇena saṃsthānena vā anyatra kambugrīvāyā bodhisattvasya /
LalVis, 6, 48.11 tasmin khalu punarbodhisattvaparibhoge paryaṅkaḥ prajñapto yasya sadevake loke nāsti kaścit sadṛśo varṇena vā saṃsthānena anyatra kambugrīvāyā bodhisattvasya /
LalVis, 6, 49.3 yacceha trisāhasramahāsāhasralokadhātāvojo maṇḍo vā raso vā tatsarvaṃ tasmin mahāpadme madhubinduḥ saṃtiṣṭhate sma //
LalVis, 6, 49.3 yacceha trisāhasramahāsāhasralokadhātāvojo vā maṇḍo raso vā tatsarvaṃ tasmin mahāpadme madhubinduḥ saṃtiṣṭhate sma //
LalVis, 6, 49.3 yacceha trisāhasramahāsāhasralokadhātāvojo vā maṇḍo vā raso tatsarvaṃ tasmin mahāpadme madhubinduḥ saṃtiṣṭhate sma //
LalVis, 6, 55.14 punaraparaṃ yadā bodhisattvasya keciddarśanāyāgacchanti sma striyo puruṣo vā dārako vā dārikā vā tān bodhisattvaḥ pūrvatarameva pratisaṃmodayate sma paścādbodhisattvasya mātā //
LalVis, 6, 55.14 punaraparaṃ yadā bodhisattvasya keciddarśanāyāgacchanti sma striyo vā puruṣo dārako vā dārikā vā tān bodhisattvaḥ pūrvatarameva pratisaṃmodayate sma paścādbodhisattvasya mātā //
LalVis, 6, 55.14 punaraparaṃ yadā bodhisattvasya keciddarśanāyāgacchanti sma striyo vā puruṣo vā dārako dārikā vā tān bodhisattvaḥ pūrvatarameva pratisaṃmodayate sma paścādbodhisattvasya mātā //
LalVis, 6, 55.14 punaraparaṃ yadā bodhisattvasya keciddarśanāyāgacchanti sma striyo vā puruṣo vā dārako vā dārikā tān bodhisattvaḥ pūrvatarameva pratisaṃmodayate sma paścādbodhisattvasya mātā //
LalVis, 6, 56.2 na ca kaściddevo nāgo vā yakṣo vā manuṣyo vā amanuṣyo vā yaḥ śaknoti sma bodhisattvaṃ pūrvataraṃ pratisaṃmoditum /
LalVis, 6, 56.2 na ca kaściddevo vā nāgo yakṣo vā manuṣyo vā amanuṣyo vā yaḥ śaknoti sma bodhisattvaṃ pūrvataraṃ pratisaṃmoditum /
LalVis, 6, 56.2 na ca kaściddevo vā nāgo vā yakṣo manuṣyo vā amanuṣyo vā yaḥ śaknoti sma bodhisattvaṃ pūrvataraṃ pratisaṃmoditum /
LalVis, 6, 56.2 na ca kaściddevo vā nāgo vā yakṣo vā manuṣyo amanuṣyo vā yaḥ śaknoti sma bodhisattvaṃ pūrvataraṃ pratisaṃmoditum /
LalVis, 6, 56.2 na ca kaściddevo vā nāgo vā yakṣo vā manuṣyo vā amanuṣyo yaḥ śaknoti sma bodhisattvaṃ pūrvataraṃ pratisaṃmoditum /
LalVis, 6, 61.3 na ca rāgaparidāhena dveṣaparidāhena vā mohaparidāhena vā paridahyate sma /
LalVis, 6, 61.3 na ca rāgaparidāhena vā dveṣaparidāhena mohaparidāhena vā paridahyate sma /
LalVis, 6, 61.3 na ca rāgaparidāhena vā dveṣaparidāhena vā mohaparidāhena paridahyate sma /
LalVis, 6, 61.4 na ca kāmavitarkaṃ vyāpādavitarkaṃ vā vihiṃsāvitarkaṃ vā vitarkayati sma /
LalVis, 6, 61.4 na ca kāmavitarkaṃ vā vyāpādavitarkaṃ vihiṃsāvitarkaṃ vā vitarkayati sma /
LalVis, 6, 61.4 na ca kāmavitarkaṃ vā vyāpādavitarkaṃ vā vihiṃsāvitarkaṃ vitarkayati sma /
LalVis, 6, 61.5 na ca śītaṃ na coṣṇaṃ jighatsāṃ vā pipāsāṃ vā tamo vā rajo vā kleśaṃ vā saṃjānīte sma paśyati vā /
LalVis, 6, 61.5 na ca śītaṃ na coṣṇaṃ vā jighatsāṃ pipāsāṃ vā tamo vā rajo vā kleśaṃ vā saṃjānīte sma paśyati vā /
LalVis, 6, 61.5 na ca śītaṃ na coṣṇaṃ vā jighatsāṃ vā pipāsāṃ tamo vā rajo vā kleśaṃ vā saṃjānīte sma paśyati vā /
LalVis, 6, 61.5 na ca śītaṃ na coṣṇaṃ vā jighatsāṃ vā pipāsāṃ vā tamo rajo vā kleśaṃ vā saṃjānīte sma paśyati vā /
LalVis, 6, 61.5 na ca śītaṃ na coṣṇaṃ vā jighatsāṃ vā pipāsāṃ vā tamo vā rajo kleśaṃ vā saṃjānīte sma paśyati vā /
LalVis, 6, 61.5 na ca śītaṃ na coṣṇaṃ vā jighatsāṃ vā pipāsāṃ vā tamo vā rajo vā kleśaṃ saṃjānīte sma paśyati vā /
LalVis, 6, 61.5 na ca śītaṃ na coṣṇaṃ vā jighatsāṃ vā pipāsāṃ vā tamo vā rajo vā kleśaṃ vā saṃjānīte sma paśyati /
LalVis, 6, 61.6 na cāsyā amanāpā rūpaśabdagandharasasparśā ābhāsamāgacchanti sma /
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 7, 32.3 jñātvā ca vyavalokayati sma asti tvasau kaścitsattvo yo mayā sadṛśaḥ śīlena samādhinā vā prajñayā vā kuśalamūlacaryayā vā /
LalVis, 7, 32.3 jñātvā ca vyavalokayati sma asti tvasau kaścitsattvo yo mayā sadṛśaḥ śīlena vā samādhinā prajñayā vā kuśalamūlacaryayā vā /
LalVis, 7, 32.3 jñātvā ca vyavalokayati sma asti tvasau kaścitsattvo yo mayā sadṛśaḥ śīlena vā samādhinā vā prajñayā kuśalamūlacaryayā vā /
LalVis, 7, 32.3 jñātvā ca vyavalokayati sma asti tvasau kaścitsattvo yo mayā sadṛśaḥ śīlena vā samādhinā vā prajñayā vā kuśalamūlacaryayā /
LalVis, 7, 41.4 tatkasya hetor ye kecidānanda bhikṣavo bhikṣuṇyo vā upāsako vā upāsikā vā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti /
LalVis, 7, 41.4 tatkasya hetor ye kecidānanda bhikṣavo vā bhikṣuṇyo upāsako vā upāsikā vā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti /
LalVis, 7, 41.4 tatkasya hetor ye kecidānanda bhikṣavo vā bhikṣuṇyo vā upāsako upāsikā vā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti /
LalVis, 7, 41.4 tatkasya hetor ye kecidānanda bhikṣavo vā bhikṣuṇyo vā upāsako vā upāsikā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti /
LalVis, 7, 41.15 teṣāṃ keṣāṃcidānanda ahaṃ darśanena śravaṇena vā priyo manāpo bhaveyaṃ niṣṭhāṃ tvaṃ tatra gacchethāḥ na tāni mamaikajātipratibaddhāni mitrāṇi /
LalVis, 7, 41.15 teṣāṃ keṣāṃcidānanda ahaṃ darśanena vā śravaṇena priyo manāpo bhaveyaṃ niṣṭhāṃ tvaṃ tatra gacchethāḥ na tāni mamaikajātipratibaddhāni mitrāṇi /
LalVis, 7, 96.5 abhisaṃbudhya cānuttaraṃ dharmacakraṃ pravartayiṣyati apravartitaṃ śramaṇena brāhmaṇena vā devena vā māreṇa vā anyena vā punaḥ kenacilloke sahadharmeṇa /
LalVis, 7, 96.5 abhisaṃbudhya cānuttaraṃ dharmacakraṃ pravartayiṣyati apravartitaṃ śramaṇena vā brāhmaṇena devena vā māreṇa vā anyena vā punaḥ kenacilloke sahadharmeṇa /
LalVis, 7, 96.5 abhisaṃbudhya cānuttaraṃ dharmacakraṃ pravartayiṣyati apravartitaṃ śramaṇena vā brāhmaṇena vā devena māreṇa vā anyena vā punaḥ kenacilloke sahadharmeṇa /
LalVis, 7, 96.5 abhisaṃbudhya cānuttaraṃ dharmacakraṃ pravartayiṣyati apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa anyena vā punaḥ kenacilloke sahadharmeṇa /
LalVis, 7, 96.5 abhisaṃbudhya cānuttaraṃ dharmacakraṃ pravartayiṣyati apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā anyena punaḥ kenacilloke sahadharmeṇa /
LalVis, 11, 7.2 kāmāgrādhipatiśca pratikṛtī rudrasya kṛṣṇasya vā śrīmān lakṣaṇacitritāṅgamanagho buddho 'tha vā syādayam //
LalVis, 11, 7.2 kāmāgrādhipatiśca vā pratikṛtī rudrasya kṛṣṇasya śrīmān lakṣaṇacitritāṅgamanagho buddho 'tha vā syādayam //
LalVis, 11, 7.2 kāmāgrādhipatiśca vā pratikṛtī rudrasya kṛṣṇasya vā śrīmān lakṣaṇacitritāṅgamanagho buddho 'tha syādayam //
LalVis, 11, 9.1 yā śrī ca vaiśravaṇe ca vai nivasate yā sahasrekṣaṇe lokānāṃ paripālakeṣu catuṣū yā cāsurendraśriyā /
LalVis, 11, 24.1 hutāśano girimūrdhni saṃsthitaḥ śaśīva nakṣatragaṇānucīrṇaḥ /
LalVis, 12, 17.3 yasyā ete guṇāḥ saṃvidyante kṣatriyakanyāyā brāhmaṇakanyāyā vā vaiśyakanyāyā vā śūdrakanyāyā vā tāṃ kanyāmasmākaṃ prativedaya /
LalVis, 12, 17.3 yasyā ete guṇāḥ saṃvidyante kṣatriyakanyāyā vā brāhmaṇakanyāyā vaiśyakanyāyā vā śūdrakanyāyā vā tāṃ kanyāmasmākaṃ prativedaya /
LalVis, 12, 17.3 yasyā ete guṇāḥ saṃvidyante kṣatriyakanyāyā vā brāhmaṇakanyāyā vā vaiśyakanyāyā śūdrakanyāyā vā tāṃ kanyāmasmākaṃ prativedaya /
LalVis, 12, 17.3 yasyā ete guṇāḥ saṃvidyante kṣatriyakanyāyā vā brāhmaṇakanyāyā vā vaiśyakanyāyā vā śūdrakanyāyā tāṃ kanyāmasmākaṃ prativedaya /
LalVis, 12, 50.2 tatra taiḥ śākyairviśvāmitra ācāryaḥ sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro lipijñāne viśiṣyate yadi lekhyato yadi vā bahulipiniryāṇataḥ /
LalVis, 12, 50.2 tatra taiḥ śākyairviśvāmitra ācāryaḥ sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro lipijñāne viśiṣyate yadi vā lekhyato yadi bahulipiniryāṇataḥ /
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ yo vā syānmādṛśaḥ /
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo syānmādṛśaḥ /
LalVis, 12, 90.1 tatra khalvapi gopā śākyakanyā na kaṃcid dṛṣṭvā vadanaṃ chādayati sma śvaśrūṃ śvaśuraṃ vāntarjanaṃ vā /
LalVis, 12, 90.1 tatra khalvapi gopā śākyakanyā na kaṃcid dṛṣṭvā vadanaṃ chādayati sma śvaśrūṃ vā śvaśuraṃ vāntarjanaṃ vā /
LalVis, 12, 90.1 tatra khalvapi gopā śākyakanyā na kaṃcid dṛṣṭvā vadanaṃ chādayati sma śvaśrūṃ vā śvaśuraṃ vāntarjanaṃ /
LalVis, 12, 91.2 maṇiratnaṃ dhvajāgre bhāsamānaṃ prabhāsvaram //
LalVis, 12, 92.2 sthito vātha niṣaṇṇo vā āryaḥ sarvatra śobhate //
LalVis, 12, 92.2 sthito vātha niṣaṇṇo āryaḥ sarvatra śobhate //
LalVis, 12, 93.2 kalaviṅko yathā pakṣī darśanena svareṇa //
LalVis, 12, 94.1 kuśacīranivasto mandacailaḥ kṛśaṃtanuḥ /
LalVis, 12, 96.2 dusparśa śailaśilavat kaṭhināntarātmā sarpasya virasu darśana tādṛśānām //
Mahābhārata
MBh, 1, 1, 1.12 sa brahmā yadi haro yadi śivo yaḥ ko 'pi tasmai namaḥ /
MBh, 1, 1, 15.1 purāṇasaṃśritāḥ puṇyāḥ kathā dharmasaṃśritāḥ /
MBh, 1, 1, 192.2 atītān āgatān vāpi vartamānās tathā budhāḥ /
MBh, 1, 1, 214.29 ślokā ye bhārate vāpi kvacit kecid vyavasthitāḥ /
MBh, 1, 2, 138.2 akṣauhiṇīṃ sainyasya kasya vā kiṃ dadāmyaham //
MBh, 1, 2, 138.2 akṣauhiṇīṃ vā sainyasya kasya kiṃ dadāmyaham //
MBh, 1, 3, 60.1 pra pūrvagau pūrvajau citrabhānū girā śaṃsāmi tapanāv anantau /
MBh, 1, 3, 84.2 karma kriyatāṃ guruśuśrūṣā veti /
MBh, 1, 3, 84.2 karma vā kriyatāṃ guruśuśrūṣā veti /
MBh, 1, 3, 112.4 na hi sā kṣatriyā ucchiṣṭenāśucinā śakyā draṣṭum /
MBh, 1, 9, 4.1 yadi dattaṃ tapastaptaṃ guravo mayā yadi /
MBh, 1, 12, 1.3 sarpā hiṃsitāstāta kimarthaṃ dvijasattama //
MBh, 1, 13, 12.2 ke bhavanto 'valambante garte 'smin adhomukhāḥ //
MBh, 1, 14, 19.2 na kariṣyasyadehaṃ vyaṅgaṃ vāpi tapasvinam //
MBh, 1, 14, 19.2 na kariṣyasyadehaṃ vā vyaṅgaṃ vāpi tapasvinam //
MBh, 1, 18, 3.2 śveta evāśvarājo 'yaṃ kiṃ tvaṃ manyase śubhe /
MBh, 1, 23, 11.1 kim āhṛtya viditvā kiṃ vā kṛtveha pauruṣam /
MBh, 1, 23, 11.1 kim āhṛtya viditvā vā kiṃ kṛtveha pauruṣam /
MBh, 1, 30, 6.1 sarvān saṃpiṇḍitān vāpi lokān sasthāṇujaṅgamān /
MBh, 1, 30, 23.1 imāṃ kathāṃ yaḥ śṛṇuyān naraḥ sadā paṭheta dvijajanamukhyasaṃsadi /
MBh, 1, 30, 23.3 na cāgnijaṃ coranṛpāśrayaṃ kṣutsarpavetālapiśācajaṃ vā /
MBh, 1, 30, 23.3 na cāgnijaṃ coranṛpāśrayaṃ vā kṣutsarpavetālapiśācajaṃ /
MBh, 1, 32, 1.5 kiṃ kāryam akurvanta śāpajaṃ bhujagottamāḥ /
MBh, 1, 32, 23.3 anantabhogaḥ parigṛhya sarvāṃ yathāham evaṃ balabhid yathā //
MBh, 1, 33, 9.1 yathā sa yajño na bhaved yathā vāpi parābhavet /
MBh, 1, 33, 22.1 srugbhāṇḍaṃ niśi gatvā apare bhujagottamāḥ /
MBh, 1, 33, 23.1 yajñe bhujagāstasmiñśataśo 'tha sahasraśaḥ /
MBh, 1, 33, 28.2 yathā manyase rājaṃstat kṣipraṃ saṃvidhīyatām //
MBh, 1, 36, 19.2 na ca kiṃcid uvācainaṃ śubhaṃ yadi vāśubham //
MBh, 1, 36, 19.2 na ca kiṃcid uvācainaṃ śubhaṃ vā yadi vāśubham //
MBh, 1, 38, 1.2 yadyetat sāhasaṃ tāta yadi duṣkṛtaṃ kṛtam /
MBh, 1, 38, 1.3 priyaṃ vāpyapriyaṃ vā te vāg uktā na mṛṣā mayā //
MBh, 1, 38, 1.3 priyaṃ vāpyapriyaṃ te vāg uktā na mṛṣā mayā //
MBh, 1, 39, 12.1 viprendra yad viṣaṃ hanyā mama madvidhasya vā /
MBh, 1, 39, 12.1 viprendra yad viṣaṃ hanyā mama vā madvidhasya /
MBh, 1, 41, 10.1 tapaso 'sya caturthena tṛtīyenāpi punaḥ /
MBh, 1, 41, 10.2 ardhena vāpi nistartum āpadaṃ brūta māciram //
MBh, 1, 41, 19.2 na tasya bhāryā putro bāndhavo vāsti kaścana //
MBh, 1, 41, 19.2 na tasya bhāryā putro vā bāndhavo vāsti kaścana //
MBh, 1, 41, 28.1 tapo vāpyathavā yajño yaccānyat pāvanaṃ mahat /
MBh, 1, 42, 3.6 na te kratuśatair lokāḥ prāpyante divi mānada tapobhir vividhair vāpi yāṃllokān putriṇo gatāḥ //
MBh, 1, 42, 11.2 antarhitāni yāni tāni śṛṇvantu me vacaḥ //
MBh, 1, 43, 15.1 kiṃ nu me sukṛtaṃ bhūyād bhartur utthāpanaṃ na /
MBh, 1, 43, 16.1 kopo dharmaśīlasya dharmalopo 'thavā punaḥ /
MBh, 1, 43, 24.2 kiṃ punar dharmaśīlasya mama madvidhasya vā /
MBh, 1, 43, 24.2 kiṃ punar dharmaśīlasya mama vā madvidhasya /
MBh, 1, 45, 28.1 na covāca sa medhāvī tam atho sādhvasādhu /
MBh, 1, 49, 16.2 pitre dattā vimokṣārthaṃ kathaṃ putra manyase //
MBh, 1, 50, 11.2 dhṛtyā ca te prītamanāḥ sadāhaṃ tvaṃ rājā dharmarājo yamo vā //
MBh, 1, 50, 11.2 dhṛtyā ca te prītamanāḥ sadāhaṃ tvaṃ vā rājā dharmarājo yamo //
MBh, 1, 50, 16.2 aurvatritābhyām asi tulyatejā duṣprekṣaṇīyo 'si bhagīratho /
MBh, 1, 50, 16.3 tulyo 'si tenaiva mahātmanā /
MBh, 1, 53, 23.2 divā yadi vā rātrau nāsya sarpabhayaṃ bhavet /
MBh, 1, 53, 23.2 divā vā yadi rātrau nāsya sarpabhayaṃ bhavet /
MBh, 1, 56, 20.3 vīraṃ janayate putraṃ kanyāṃ rājyabhāginīm //
MBh, 1, 56, 30.3 ahnā yad enaḥ kriyate indriyair manasāpi /
MBh, 1, 56, 30.4 jñānād ajñānato vāpi prakaroti naraśca yat //
MBh, 1, 56, 32.12 ślokaṃ vāpyanugṛhṇīta tathārdhaṃ ślokam eva vā /
MBh, 1, 56, 32.12 ślokaṃ vāpyanugṛhṇīta tathārdhaṃ ślokam eva /
MBh, 1, 60, 53.4 na tasya bhāryā putro kaścid astyantako hi saḥ //
MBh, 1, 61, 83.5 jyeṣṭhānujyeṣṭhatāṃ caiva nāmadheyāni vibho /
MBh, 1, 64, 6.2 ṣaṭpadair vāpy anākīrṇas tasmin vai kānane 'bhavat //
MBh, 1, 67, 13.2 pṛthag yadi vā miśrau kartavyau nātra saṃśayaḥ //
MBh, 1, 67, 13.2 pṛthag vā yadi miśrau kartavyau nātra saṃśayaḥ //
MBh, 1, 67, 14.3 na miśrakeśī rambhā na ghṛtācī na menakā /
MBh, 1, 67, 14.9 anarhaṃ dhārayan nityam amalaṃ cīravalkalam /
MBh, 1, 67, 14.17 na smṛtiṃ vābhijānāmi na diśaṃ gatacāpalaḥ /
MBh, 1, 68, 1.8 adya śvo paraśvo vā samāyāntīti niścitā /
MBh, 1, 68, 1.8 adya śvo vā paraśvo samāyāntīti niścitā /
MBh, 1, 68, 11.13 ajñānān me pitā ceti duruktaṃ vāpi cānṛtam /
MBh, 1, 68, 11.14 akāryaṃ vāpyaniṣṭaṃ vā kṣantum arhati tad bhavān /
MBh, 1, 68, 11.14 akāryaṃ vāpyaniṣṭaṃ kṣantum arhati tad bhavān /
MBh, 1, 68, 19.2 gaccha tiṣṭha vā kāmaṃ yad vāpīcchasi tat kuru //
MBh, 1, 68, 19.2 gaccha vā tiṣṭha kāmaṃ yad vāpīcchasi tat kuru //
MBh, 1, 68, 19.2 gaccha vā tiṣṭha vā kāmaṃ yad vāpīcchasi tat kuru //
MBh, 1, 68, 41.9 kathaṃ bhāryām ṛte dharmaḥ kathaṃ puruṣaḥ prabho /
MBh, 1, 68, 41.10 prāpnoti kāmam arthaṃ vāpyasyāṃ tritayam āhitam /
MBh, 1, 68, 41.16 nāśam eti vinā bhāryāṃ kubhāryāsaṃgraheṇa /
MBh, 1, 68, 48.9 na dveṣṭi pitaraṃ putro janitāram athāpi /
MBh, 1, 69, 23.2 satyaṃ ca vadato rājan samaṃ syān na vā samam //
MBh, 1, 69, 23.2 satyaṃ ca vadato rājan samaṃ vā syān na samam //
MBh, 1, 69, 25.8 amitraṃ vāpi mitraṃ vā sa vai uttamapūruṣaḥ //
MBh, 1, 69, 25.8 amitraṃ vāpi mitraṃ sa vai uttamapūruṣaḥ //
MBh, 1, 69, 27.5 na bruvanti tathā satyam utāho vānṛtaṃ kila /
MBh, 1, 69, 42.3 anṛtaṃ vāpyaniṣṭaṃ vā duruktaṃ vāpi duṣkṛtam /
MBh, 1, 69, 42.3 anṛtaṃ vāpyaniṣṭaṃ duruktaṃ vāpi duṣkṛtam /
MBh, 1, 69, 42.3 anṛtaṃ vāpyaniṣṭaṃ vā duruktaṃ vāpi duṣkṛtam /
MBh, 1, 71, 29.1 vyaktaṃ hato mṛto vāpi kacastāta bhaviṣyati /
MBh, 1, 71, 37.3 ṛṣeḥ putraṃ tam atho vāpi pautraṃ kathaṃ na śoceyam ahaṃ na rudyām //
MBh, 1, 73, 19.7 brūhyatrāgamanaṃ kiṃ śrotum icchāmi tattvataḥ /
MBh, 1, 73, 30.2 niṣkṛtir me 'stu māstu śṛṇuṣvāvahito mama /
MBh, 1, 73, 36.9 yacca kiṃcit sarvagataṃ bhūmau yadi vā divi /
MBh, 1, 73, 36.9 yacca kiṃcit sarvagataṃ bhūmau vā yadi divi /
MBh, 1, 74, 11.3 suyantritā narā nityaṃ vihīnā dhanair narāḥ /
MBh, 1, 74, 11.4 durvṛttāḥ pāpakarmāṇaścaṇḍālā dhanino 'pi /
MBh, 1, 74, 11.9 sukṛte duṣkṛte vāpi yatra sajati yo naraḥ /
MBh, 1, 75, 2.3 putreṣu naptṛṣu vā na ced ātmani paśyati /
MBh, 1, 75, 2.3 putreṣu vā naptṛṣu na ced ātmani paśyati /
MBh, 1, 75, 7.4 pātālam atha cāgniṃ yadyeva devān gacchestvaṃ māṃ ca tyaktvā gṛhādhipa /
MBh, 1, 75, 8.2 samudraṃ praviśadhvaṃ diśo vā dravatāsurāḥ /
MBh, 1, 75, 8.2 samudraṃ praviśadhvaṃ vā diśo dravatāsurāḥ /
MBh, 1, 75, 10.3 bhuvi hastigavāśvaṃ tasya tvaṃ mama ceśvaraḥ //
MBh, 1, 75, 20.4 guruṃ sparśayāmyadya dāsīnāṃ dharmam uttamam /
MBh, 1, 76, 10.7 daivenopahatā subhrūr utāho tapasāpi /
MBh, 1, 76, 21.2 gṛhītam ṛṣiputreṇa svayaṃ vāpyṛṣiṇā tvayā //
MBh, 1, 77, 7.2 kiṃ prāptaṃ kiṃ nu kartavyaṃ kiṃ kṛtvā kṛtaṃ bhavet //
MBh, 1, 77, 12.1 somasyendrasya viṣṇor yamasya varuṇasya vā /
MBh, 1, 77, 12.1 somasyendrasya viṣṇor vā yamasya varuṇasya /
MBh, 1, 77, 12.2 tava nāhuṣa kule kaḥ striyaṃ spraṣṭum arhati //
MBh, 1, 77, 20.4 dhanaṃ yadi vā kāmaṃ rājyaṃ vāpi śucismite //
MBh, 1, 77, 20.4 dhanaṃ vā yadi kāmaṃ rājyaṃ vāpi śucismite //
MBh, 1, 77, 20.4 dhanaṃ vā yadi vā kāmaṃ rājyaṃ vāpi śucismite //
MBh, 1, 78, 40.2 putro jyeṣṭhaḥ kaniṣṭho yo dadāti vayastava /
MBh, 1, 79, 23.23 hastināṃ pīṭhakānāṃ gardabhānāṃ tathaiva ca /
MBh, 1, 79, 23.25 yad vānyad vāhanaṃ kiṃcid devo hanyāt kvacit kvacit /
MBh, 1, 79, 28.2 yāvad icchasi jīvaṃ tāvat tāṃ dhārayāmyaham /
MBh, 1, 80, 21.3 yo vānuvartī putrāṇāṃ sa putro dāyabhāg bhavet /
MBh, 1, 82, 5.15 brāhmaṇo vātha rājā vā vaiśyo vā śūdra eva vā /
MBh, 1, 82, 5.15 brāhmaṇo vātha rājā vaiśyo vā śūdra eva vā /
MBh, 1, 82, 5.15 brāhmaṇo vātha rājā vā vaiśyo śūdra eva vā /
MBh, 1, 82, 5.15 brāhmaṇo vātha rājā vā vaiśyo vā śūdra eva /
MBh, 1, 82, 11.2 parasya marmasu ye patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 1, 83, 10.2 tat tvāṃ pṛcchāmaḥ spṛhaṇīyarūpaṃ kasya tvaṃ kiṃnimittaṃ tvam āgāḥ //
MBh, 1, 84, 2.2 yo vidyayā tapasā janmanā vṛddhaḥ sa pūjyo bhavati dvijānām //
MBh, 1, 84, 7.1 sukhaṃ hi jantur yadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā /
MBh, 1, 85, 17.2 yaḥ saṃsthitaḥ puruṣo dahyate nikhanyate vāpi nighṛṣyate vā /
MBh, 1, 85, 17.2 yaḥ saṃsthitaḥ puruṣo dahyate vā nikhanyate vāpi nighṛṣyate vā /
MBh, 1, 85, 17.2 yaḥ saṃsthitaḥ puruṣo dahyate vā nikhanyate vāpi nighṛṣyate /
MBh, 1, 85, 21.2 kiṃ svit kṛtvā labhate tāta lokān martyaḥ śreṣṭhāṃstapasā vidyayā /
MBh, 1, 86, 9.3 grāme vasato 'raṇyaṃ sa muniḥ syājjanādhipa //
MBh, 1, 86, 10.3 grāme vasato 'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ //
MBh, 1, 87, 8.3 yadyantarikṣe yadi divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 87, 10.3 yadyantarikṣe yadi divi śritās tān ākrama kṣipram amitrasāha //
MBh, 1, 87, 13.3 yadyantarikṣe yadi divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 87, 15.3 yadyantarikṣe yadi divi śritāstān ākrama kṣipram apetamohaḥ //
MBh, 1, 87, 17.5 yadā bhavet saṃśayo dharmakārye kāmārthe yatra vindanti samyak /
MBh, 1, 88, 6.3 yadyantarikṣe yadi divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MBh, 1, 88, 12.32 kena kāraṇenaivam iha prāpto mahāyaśāḥ /
MBh, 1, 88, 20.4 kṛtaṃ tvayā yaddhi na tasya kartā loke tvad anyaḥ kṣatriyo brāhmaṇo //
MBh, 1, 89, 2.1 na hyasmiñ śīlahīno nirvīryo vā narādhipaḥ /
MBh, 1, 89, 2.1 na hyasmiñ śīlahīno vā nirvīryo narādhipaḥ /
MBh, 1, 89, 2.2 prajāvirahito vāpi bhūtapūrvaḥ kadācana //
MBh, 1, 92, 21.3 sā tvayā nānuyoktavyā kāsi kasyāsi vāṅgane //
MBh, 1, 92, 24.31 sa vaneṣu vāraṇyeṣu śailaprasravaṇeṣu ca //
MBh, 1, 92, 30.2 devī dānavī vā tvaṃ gandharvī yadi vāpsarāḥ //
MBh, 1, 92, 30.2 devī vā dānavī tvaṃ gandharvī yadi vāpsarāḥ //
MBh, 1, 92, 30.2 devī vā dānavī vā tvaṃ gandharvī yadi vāpsarāḥ //
MBh, 1, 92, 31.1 yakṣī pannagī vāpi mānuṣī vā sumadhyame /
MBh, 1, 92, 31.1 yakṣī vā pannagī vāpi mānuṣī vā sumadhyame /
MBh, 1, 92, 31.1 yakṣī vā pannagī vāpi mānuṣī sumadhyame /
MBh, 1, 92, 31.2 yā tvaṃ suragarbhābhe bhāryā me bhava śobhane /
MBh, 1, 92, 33.4 nanu tvaṃ dvitīyo vā jñātum iccheḥ kathaṃcana //
MBh, 1, 92, 33.4 nanu tvaṃ vā dvitīyo jñātum iccheḥ kathaṃcana //
MBh, 1, 92, 34.1 yat tu kuryām ahaṃ rājañ śubhaṃ yadi vāśubham /
MBh, 1, 92, 34.1 yat tu kuryām ahaṃ rājañ śubhaṃ vā yadi vāśubham /
MBh, 1, 94, 50.2 śrutvā tava varaṃ dāśa vyavasyeyam ahaṃ na /
MBh, 1, 94, 75.1 yasya hi tvaṃ sapatnaḥ syā gandharvasyāsurasya /
MBh, 1, 94, 78.2 naiva jāto na vājāta īdṛśaṃ vaktum utsahet //
MBh, 1, 94, 86.3 ṛṣayo vātha vā devā bhūtānyantarhitāni ca /
MBh, 1, 94, 86.3 ṛṣayo vātha devā bhūtānyantarhitāni ca /
MBh, 1, 95, 7.4 nāma vānyat pragṛhṇīṣva yadi yuddhaṃ na dāsyasi /
MBh, 1, 96, 12.2 te yatadhvaṃ paraṃ śaktyā vijayāyetarāya /
MBh, 1, 97, 15.1 parityajeyaṃ trailokyaṃ rājyaṃ deveṣu punaḥ /
MBh, 1, 97, 15.2 yad vāpyadhikam etābhyāṃ na tu satyaṃ kathaṃcana //
MBh, 1, 97, 18.4 amaratvasya hetostrailokyasadanasya vā //
MBh, 1, 97, 18.4 amaratvasya vā hetostrailokyasadanasya //
MBh, 1, 98, 17.28 mṛte jīvati tasmin nāparaṃ prāpnuyān naram /
MBh, 1, 99, 3.26 parityajeyaṃ trailokyaṃ rājyaṃ deveṣu punaḥ /
MBh, 1, 99, 3.27 yad vābhyadhikam etābhyāṃ na tu satyaṃ parityaje /
MBh, 1, 99, 3.33 amaratvasya hetostrailokyasadanasya vā /
MBh, 1, 99, 3.33 amaratvasya vā hetostrailokyasadanasya /
MBh, 1, 99, 30.2 bhrātā vicitravīryasya yathā putra manyase //
MBh, 1, 101, 8.2 na kiṃcid vacanaṃ rājann avadat sādhvasādhu //
MBh, 1, 103, 7.2 saṃtānārthaṃ kulasyāsya yad vidura manyase //
MBh, 1, 105, 7.29 sādhu yadi vāsādhu tan nātikrāntum utsahe /
MBh, 1, 105, 7.29 sādhu vā yadi vāsādhu tan nātikrāntum utsahe /
MBh, 1, 107, 37.34 yadi satyaṃ tapastaptaṃ dattaṃ vāpyathavā hutam /
MBh, 1, 107, 37.35 guravastoṣitā vāpi tathāstu duhitā mama /
MBh, 1, 109, 17.2 pramattam apramattaṃ vivṛtaṃ ghnanti caujasā /
MBh, 1, 110, 8.2 vṛkṣamūlaniketo tyaktasarvapriyāpriyaḥ //
MBh, 1, 110, 12.2 asaṃbhave bhaikṣasya carann anaśanānyapi //
MBh, 1, 110, 13.3 alābhe yadi lābhe samadarśī mahātapāḥ //
MBh, 1, 110, 14.1 vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ /
MBh, 1, 110, 21.1 satkṛto 'satkṛto vāpi yo 'nyāṃ kṛpaṇacakṣuṣā /
MBh, 1, 111, 32.2 sadṛśācchreyaso tvaṃ viddhyapatyaṃ yaśasvini /
MBh, 1, 112, 25.2 saṃyogā viprayuktā pūrvadeheṣu pārthiva /
MBh, 1, 113, 7.7 putraṃ kila pautraṃ vā kāsāṃcid bhrātaraṃ tathā /
MBh, 1, 113, 7.7 putraṃ vā kila pautraṃ kāsāṃcid bhrātaraṃ tathā /
MBh, 1, 113, 27.1 bhartā bhāryāṃ rājaputri dharmyaṃ vādharmyam eva vā /
MBh, 1, 113, 27.1 bhartā bhāryāṃ rājaputri dharmyaṃ vādharmyam eva /
MBh, 1, 113, 35.2 akāmo sakāmo vā sa te vaśam upaiṣyati /
MBh, 1, 113, 35.2 akāmo vā sakāmo sa te vaśam upaiṣyati /
MBh, 1, 113, 37.8 vipraṃ guṇasampannaṃ sarvabhūtahite ratam /
MBh, 1, 119, 38.46 ihāgamya kva nu gatastvayā preṣitaḥ kva nu /
MBh, 1, 121, 20.3 astrāṇi śarīraṃ vā varayaitan mayodyatam /
MBh, 1, 121, 20.3 astrāṇi vā śarīraṃ varayaitan mayodyatam /
MBh, 1, 122, 5.2 kāmo vainaṃ viharati krodhaścainaṃ pravṛścati /
MBh, 1, 122, 35.8 kālo vainaṃ viharati krodho vainaṃ haratyuta /
MBh, 1, 122, 35.8 kālo vainaṃ viharati krodho vainaṃ haratyuta /
MBh, 1, 123, 6.25 bādhate mānuṣāñ śatrūn yadā vāmānuṣaḥ kvacit /
MBh, 1, 123, 23.2 athainaṃ paripapracchuḥ ko bhavān kasya vetyuta /
MBh, 1, 123, 53.2 atha vṛkṣam imaṃ māṃ bhrātṝn vāpi prapaśyasi //
MBh, 1, 123, 53.2 atha vṛkṣam imaṃ māṃ vā bhrātṝn vāpi prapaśyasi //
MBh, 1, 123, 61.2 paśyasyenaṃ sthitaṃ bhāsaṃ drumaṃ mām api vetyuta //
MBh, 1, 123, 62.2 na tu vṛkṣaṃ bhavantaṃ paśyāmīti ca bhārata //
MBh, 1, 126, 32.3 tato viditvā pārthastvāṃ pratiyotsyati na vā /
MBh, 1, 126, 32.3 tato viditvā pārthastvāṃ pratiyotsyati vā na /
MBh, 1, 127, 17.1 yasya manujasyedaṃ na kṣāntaṃ madviceṣṭitam /
MBh, 1, 127, 17.2 ratham āruhya padbhyāṃ vināmayatu kārmukam //
MBh, 1, 130, 1.12 putrasaṃkrāmitaśrīr vāsāya vanam āśrayet /
MBh, 1, 132, 17.2 jñātayo vadiṣyanti pāṇḍavārthāya karhicit //
MBh, 1, 133, 8.2 bhīmo balināṃ śreṣṭhaḥ kaunteyo vā dhanaṃjayaḥ /
MBh, 1, 133, 8.2 bhīmo vā balināṃ śreṣṭhaḥ kaunteyo dhanaṃjayaḥ /
MBh, 1, 134, 18.6 aśubhaṃ śubhaṃ vāpi tair vasāma sahaiva tu /
MBh, 1, 134, 18.6 aśubhaṃ vā śubhaṃ vāpi tair vasāma sahaiva tu /
MBh, 1, 134, 18.36 darśayitvā pṛthag vāpi na gantavyaṃ subhītavat //
MBh, 1, 134, 21.1 nāyaṃ bibhetyupakrośād adharmād purocanaḥ /
MBh, 1, 134, 22.2 kopaṃ kuryāt kimarthaṃ kauravān kopayeta saḥ /
MBh, 1, 134, 28.2 pauro vāpi janaḥ kaścit tathā kāryam atandritaiḥ //
MBh, 1, 139, 32.1 gaccha tiṣṭha vā bhadre yad vāpīcchasi tat kuru /
MBh, 1, 139, 32.1 gaccha vā tiṣṭha bhadre yad vāpīcchasi tat kuru /
MBh, 1, 139, 32.1 gaccha vā tiṣṭha vā bhadre yad vāpīcchasi tat kuru /
MBh, 1, 139, 32.2 taṃ preṣaya tanvaṅgi bhrātaraṃ puruṣādakam //
MBh, 1, 140, 7.4 etān bādhayituṃ śakto devo dānavo 'pi vā /
MBh, 1, 140, 7.4 etān bādhayituṃ śakto devo vā dānavo 'pi /
MBh, 1, 141, 2.1 kiṃ te hiḍimba etair sukhasuptaiḥ prabodhitaiḥ /
MBh, 1, 142, 4.1 yadi vāsya vanasyāsi devatā yadi vāpsarāḥ /
MBh, 1, 142, 4.1 yadi vāsya vanasyāsi devatā yadi vāpsarāḥ /
MBh, 1, 142, 26.2 atha manyase bhāraṃ tvam imaṃ rākṣasaṃ yudhi /
MBh, 1, 142, 27.1 atha vāpyaham evainaṃ haniṣyāmi vṛkodara /
MBh, 1, 143, 10.1 tvaṃ māṃ mūḍheti matvā bhaktā vānugateti vā /
MBh, 1, 143, 10.1 tvaṃ māṃ mūḍheti vā matvā bhaktā vānugateti vā /
MBh, 1, 143, 10.1 tvaṃ māṃ mūḍheti vā matvā bhaktā vānugateti /
MBh, 1, 143, 36.13 yathā hi rāvaṇo loke indrajid mahābalaḥ /
MBh, 1, 145, 25.2 putradāreṇa sārdhaṃ prādraveyam anāmayam //
MBh, 1, 145, 29.7 tyāgo 'yaṃ mama samprāpto mama me sutasya vā /
MBh, 1, 145, 29.7 tyāgo 'yaṃ mama samprāpto mama vā me sutasya /
MBh, 1, 145, 29.8 tava tava putryāśca atra vāsasya tat phalam /
MBh, 1, 146, 27.1 ekato kulaṃ kṛtsnam ātmā vā kulavardhana /
MBh, 1, 146, 27.1 ekato vā kulaṃ kṛtsnam ātmā kulavardhana /
MBh, 1, 146, 36.6 na svāṃ bhāryāṃ tyajet prājñaḥ putrān vāpi kadācana /
MBh, 1, 147, 5.1 iha tārayed durgād uta vā pretya tārayet /
MBh, 1, 147, 5.1 iha vā tārayed durgād uta pretya tārayet /
MBh, 1, 148, 2.5 śakyaṃ yadi vāśakyaṃ śṛṇu bhadre yathātatham //
MBh, 1, 148, 2.5 śakyaṃ vā yadi vāśakyaṃ śṛṇu bhadre yathātatham //
MBh, 1, 148, 11.1 brāhmaṇāḥ kasya vaktavyāḥ kasya chandacāriṇaḥ /
MBh, 1, 149, 6.2 brahmavadhyātmavadhyā śreya ātmavadho mama /
MBh, 1, 151, 25.84 yatra tatra jīvanti pāṇḍavāste na saṃśayaḥ /
MBh, 1, 151, 25.89 yatra nivasantaste pāṇḍavāḥ pṛthayā saha /
MBh, 1, 151, 25.90 dūrasthā samīpasthāḥ svargasthā vāpi pāṇḍavāḥ /
MBh, 1, 151, 25.90 dūrasthā vā samīpasthāḥ svargasthā vāpi pāṇḍavāḥ /
MBh, 1, 151, 25.100 yadṛcchayā tu pāñcālī gacched madhyamaṃ patim /
MBh, 1, 154, 10.3 astrāṇi śarīraṃ vā brahmann anyataraṃ vṛṇu //
MBh, 1, 154, 10.3 astrāṇi vā śarīraṃ brahmann anyataraṃ vṛṇu //
MBh, 1, 155, 11.2 arjunasya tathā bhāryā bhaved varavarṇinī /
MBh, 1, 155, 12.1 yad te 'nyad dvijaśreṣṭha manasaḥ supriyaṃ bhavet /
MBh, 1, 155, 36.3 kathaṃ kāmaṃ na saṃdadhyāt sā tvaṃ vipraihi tiṣṭha //
MBh, 1, 156, 9.3 anujāṃstu na jānāmi gaccheyur neti punaḥ //
MBh, 1, 157, 16.10 kva bhavanto gamiṣyanti kuto vāgacchateti ha /
MBh, 1, 158, 14.1 na kuṇapāḥ śṛṅgiṇo na devā na ca mānuṣāḥ /
MBh, 1, 158, 15.4 bhukto vāpyathavābhukto rātrāvahani khecara /
MBh, 1, 158, 52.2 yadi prītena dattaṃ saṃśaye jīvitasya vā /
MBh, 1, 158, 52.2 yadi prītena vā dattaṃ saṃśaye jīvitasya /
MBh, 1, 158, 52.3 vidyā vittaṃ śrutaṃ vāpi na tad gandharva kāmaye //
MBh, 1, 160, 37.1 yā hi dṛṣṭā mayā kāścicchrutā vāpi varāṅganāḥ /
MBh, 1, 165, 16.1 arbudena gavāṃ brahman mama rājyena punaḥ /
MBh, 1, 175, 3.2 kva bhavanto gamiṣyanti kuto vāgacchateti ha //
MBh, 1, 179, 7.1 yadyeṣa darpād dharṣād yadi vā brahmacāpalāt /
MBh, 1, 179, 7.1 yadyeṣa darpād dharṣād vā yadi brahmacāpalāt /
MBh, 1, 179, 8.4 parājayo jayo syāt kuryāt sajyaṃ dhanur dvijāḥ //
MBh, 1, 179, 13.1 brāhmaṇo nāvamantavyaḥ sad vāsad vā samācaran /
MBh, 1, 179, 13.1 brāhmaṇo nāvamantavyaḥ sad vāsad samācaran /
MBh, 1, 179, 13.11 mantrayogabalenāpi mahatātmabalena /
MBh, 1, 179, 13.12 jṛmbhayeyur imaṃ lokam amuṃ dvijasattamāḥ //
MBh, 1, 179, 14.7 brāhmaṇo vātha rājanyo vaiśyo vā śūdra eva vā /
MBh, 1, 179, 14.7 brāhmaṇo vātha rājanyo vaiśyo śūdra eva vā /
MBh, 1, 179, 14.7 brāhmaṇo vātha rājanyo vaiśyo vā śūdra eva /
MBh, 1, 180, 7.1 atha yadi kanyeyaṃ neha kaṃcid bubhūṣati /
MBh, 1, 180, 8.1 brāhmaṇo yadi bālyāllobhād vā kṛtavān idam /
MBh, 1, 180, 8.1 brāhmaṇo yadi vā bālyāllobhād kṛtavān idam /
MBh, 1, 180, 16.6 jajñe spṛhātha katham āgatam āgataṃ /
MBh, 1, 181, 8.5 na kaścid aśvaṃ na gajaṃ rathaṃ vāpyāruroha vai /
MBh, 1, 181, 16.1 kiṃ tvaṃ sākṣād dhanurvedo rāmo viprasattama /
MBh, 1, 181, 16.2 atha sākṣāddhariharaḥ sākṣād viṣṇur acyutaḥ //
MBh, 1, 181, 18.2 pumān yodhayituṃ śaktaḥ pāṇḍavād kirīṭinaḥ /
MBh, 1, 181, 18.4 kastvaṃ vadārjuno vipra pinākī svayam eva /
MBh, 1, 181, 20.4 nirjito 'smīti brūhi tato vraja yathāsukham /
MBh, 1, 181, 20.24 indro 'yaṃ viprarūpeṇa viṣṇur śaṃkaro 'pi vā /
MBh, 1, 181, 20.24 indro 'yaṃ viprarūpeṇa viṣṇur vā śaṃkaro 'pi /
MBh, 1, 181, 20.25 rāmo dāśarathir vāpi rāmo vā jamadagnijaḥ //
MBh, 1, 181, 20.25 rāmo dāśarathir vāpi rāmo jamadagnijaḥ //
MBh, 1, 181, 25.22 ye ke vā namastebhyo gacchāmaḥ svapuraṃ vayam /
MBh, 1, 181, 25.22 ye vā ke namastebhyo gacchāmaḥ svapuraṃ vayam /
MBh, 1, 181, 28.2 anyatra rāmād droṇād kṛpād vāpi śaradvataḥ //
MBh, 1, 181, 28.2 anyatra rāmād droṇād vā kṛpād vāpi śaradvataḥ //
MBh, 1, 181, 29.1 kṛṣṇād devakīputrāt phalgunād vā paraṃtapāt /
MBh, 1, 181, 29.1 kṛṣṇād vā devakīputrāt phalgunād paraṃtapāt /
MBh, 1, 181, 29.2 ko duryodhanaṃ śaktaḥ pratiyodhayituṃ raṇe //
MBh, 1, 181, 30.2 baladevād ṛte vīrāt pāṇḍavād vṛkodarāt /
MBh, 1, 181, 30.3 vīrād duryodhanād vānyaḥ śaktaḥ pātayituṃ raṇe //
MBh, 1, 181, 38.2 māyānvitair rakṣobhiḥ sughorair dṛḍhavairibhiḥ //
MBh, 1, 184, 15.1 kaccin na śūdreṇa na hīnajena vaiśyena karadenopapannā /
MBh, 1, 184, 16.1 kaccit savarṇapravaro manuṣya udriktavarṇo 'pyuta veha kaccit /
MBh, 1, 184, 18.2 kaccit tu me yajñaphalena putra bhāgyena tasyāśca kulaṃ ca me /
MBh, 1, 187, 3.1 vaiśyān guṇasampannān uta vā śūdrayonijān /
MBh, 1, 187, 3.1 vaiśyān vā guṇasampannān uta śūdrayonijān /
MBh, 1, 187, 3.2 māyām āsthāya siddhāṃścarataḥ sarvatodiśam //
MBh, 1, 187, 21.2 bhavān vidhivat pāṇiṃ gṛhṇātu duhitur mama /
MBh, 1, 187, 21.3 yasya manyase vīra tasya kṛṣṇām upādiśa //
MBh, 1, 187, 26.4 so 'yaṃ na loke vede jātu dharmaḥ praśasyate //
MBh, 1, 188, 11.2 adharmo dharma iti vyavasāyo na śakyate //
MBh, 1, 189, 38.2 sākṣāt tryakṣān vasavo vātha divyān ādityān vā sarvaguṇopapannān /
MBh, 1, 189, 38.2 sākṣāt tryakṣān vasavo vātha divyān ādityān sarvaguṇopapannān /
MBh, 1, 190, 4.1 yadi vāyaṃ vihitaḥ śaṃkareṇa dharmo 'dharmo vā nātra mamāparādhaḥ /
MBh, 1, 190, 4.1 yadi vāyaṃ vihitaḥ śaṃkareṇa dharmo 'dharmo nātra mamāparādhaḥ /
MBh, 1, 192, 7.93 nāgam aśvaṃ padātiṃ dānamānaṃ sa lapsyate /
MBh, 1, 193, 7.2 atha tatraiva teṣāṃ nivāsaṃ rocayantu te //
MBh, 1, 193, 10.1 vyutthāpayantu kṛṣṇāṃ bahutvāt sukaraṃ hi tat /
MBh, 1, 193, 11.1 bhīmasenasya rājann upāyakuśalair naraiḥ /
MBh, 1, 193, 17.1 preṣyatāṃ vāpi rādheyasteṣām āgamanāya vai /
MBh, 1, 193, 20.2 sādhu yadi vāsādhu kiṃ vā rādheya manyase //
MBh, 1, 193, 20.2 sādhu vā yadi vāsādhu kiṃ vā rādheya manyase //
MBh, 1, 193, 20.2 sādhu vā yadi vāsādhu kiṃ rādheya manyase //
MBh, 1, 195, 15.1 na cāpi doṣeṇa tathā loko vaiti purocanam /
MBh, 1, 196, 15.1 na mitrāṇyarthakṛcchreṣu śreyase vetarāya vā /
MBh, 1, 196, 15.1 na mitrāṇyarthakṛcchreṣu śreyase vetarāya /
MBh, 1, 196, 15.2 vidhipūrvaṃ hi sarvasya duḥkhaṃ yadi vā sukham //
MBh, 1, 196, 15.2 vidhipūrvaṃ hi sarvasya duḥkhaṃ vā yadi sukham //
MBh, 1, 197, 4.2 ābhyāṃ puruṣasiṃhābhyāṃ yo syāt prajñayādhikaḥ //
MBh, 1, 197, 29.4 ajayyāḥ pāṇḍavā yuddhe hareṇa hariṇāpi /
MBh, 1, 199, 6.3 yathā manyate rājā drupadaḥ sarvadharmavit //
MBh, 1, 199, 9.12 kūrmaścintayate putrān yatra tatra vā gataḥ /
MBh, 1, 199, 9.12 kūrmaścintayate putrān yatra vā tatra gataḥ /
MBh, 1, 200, 3.1 kathaṃ pañca kṛṣṇāyām ekasyāṃ te narādhipāḥ /
MBh, 1, 200, 22.1 apsarā devakanyā kasya caiṣā tilottamā /
MBh, 1, 203, 15.2 na yuktaṃ yatra dṛṣṭir na sajati nirīkṣatām //
MBh, 1, 205, 17.3 adharmo mahān astu vane vā maraṇaṃ mama /
MBh, 1, 205, 17.3 adharmo vā mahān astu vane maraṇaṃ mama /
MBh, 1, 206, 28.1 yadi vāpy asya dharmasya sūkṣmo 'pi syād vyatikramaḥ /
MBh, 1, 208, 13.1 kā vai tvam asi kalyāṇi kuto vāsi jalecarī /
MBh, 1, 210, 2.27 śrotavyaṃ yadi kṛṣṇa prasādo yadi cen mayi /
MBh, 1, 212, 1.99 prāptāṃ hṛdīndrasenāṃ sākṣād vā varuṇātmajām /
MBh, 1, 212, 1.99 prāptāṃ hṛdīndrasenāṃ vā sākṣād varuṇātmajām /
MBh, 1, 212, 1.144 kaccicchruto dṛṣṭo vā pārtho bhagavatārjunaḥ /
MBh, 1, 212, 1.144 kaccicchruto vā dṛṣṭo pārtho bhagavatārjunaḥ /
MBh, 1, 213, 12.10 utāho madonmattān nayiṣyāmi yamakṣayam /
MBh, 1, 213, 61.2 makhe nirmathyamānād śamīgarbhāddhutāśanaḥ //
MBh, 1, 215, 11.33 asthāne parityāgaṃ kartuṃ me dvijasattamāḥ /
MBh, 1, 216, 30.3 yadi khāṇḍavam eṣyati pramādāt sagaṇo parirakṣituṃ mahendraḥ /
MBh, 1, 221, 17.2 rocatām eṣa vopāyo vimokṣāya hutāśanāt //
MBh, 1, 224, 21.2 nocuste vacanaṃ kiṃcit tam ṛṣiṃ sādhvasādhu //
MBh, 1, 224, 24.2 kiṃ te jyeṣṭhe sute kāryaṃ kim anantarajena /
MBh, 2, 3, 24.1 na dāśārhī sudharmā brahmaṇo vāpi tādṛśī /
MBh, 2, 3, 24.1 na dāśārhī sudharmā vā brahmaṇo vāpi tādṛśī /
MBh, 2, 3, 24.3 śaṃbhor vātha mahātmanaḥ /
MBh, 2, 5, 9.1 kaccid arthena dharmaṃ dharmeṇārtham athāpi vā /
MBh, 2, 5, 9.1 kaccid arthena vā dharmaṃ dharmeṇārtham athāpi /
MBh, 2, 5, 9.2 ubhau prītisāreṇa na kāmena prabādhase //
MBh, 2, 5, 14.1 kaccinna tarkair dūtair ye cāpyapariśaṅkitāḥ /
MBh, 2, 5, 14.2 tvatto tava vāmātyair bhidyate jātu mantritam /
MBh, 2, 5, 14.2 tvatto vā tava vāmātyair bhidyate jātu mantritam /
MBh, 2, 5, 21.2 parokṣā mahārāja madhyaṃ hyatra praśasyate /
MBh, 2, 5, 21.4 sarve punar utsṛṣṭāḥ saṃsṛṣṭaṃ hyatra kāraṇam //
MBh, 2, 5, 22.1 kaccid rājan kṛtānyeva kṛtaprāyāṇi punaḥ /
MBh, 2, 5, 26.2 rājānaṃ rājaputraṃ prāpayenmahatīṃ śriyam //
MBh, 2, 5, 42.2 labhate mānam adhikaṃ bhūyo bhaktavetanam //
MBh, 2, 5, 45.1 kaccid bhayād upanataṃ klībaṃ ripum āgatam /
MBh, 2, 5, 45.2 yuddhe vijitaṃ pārtha putravat parirakṣasi //
MBh, 2, 5, 59.1 kaccinna pāne dyūte krīḍāsu pramadāsu ca /
MBh, 2, 5, 60.1 kaccid āyasya cārdhena caturbhāgena punaḥ /
MBh, 2, 5, 60.2 pādabhāgaistribhir vāpi vyayaḥ saṃśodhyate tava //
MBh, 2, 5, 65.1 kaccinna lubdhāścaurā vairiṇo vā viśāṃ pate /
MBh, 2, 5, 65.1 kaccinna lubdhāścaurā vā vairiṇo viśāṃ pate /
MBh, 2, 5, 65.2 aprāptavyavahārā tava karmasvanuṣṭhitāḥ //
MBh, 2, 5, 66.1 kaccinna lubdhaiścaurair kumāraiḥ strībalena vā /
MBh, 2, 5, 66.1 kaccinna lubdhaiścaurair vā kumāraiḥ strībalena /
MBh, 2, 5, 66.2 tvayā pīḍyate rāṣṭraṃ kaccit puṣṭāḥ kṛṣīvalāḥ //
MBh, 2, 5, 79.1 kaccicchārīram ābādham auṣadhair niyamena /
MBh, 2, 5, 81.1 kaccinna mānānmohād kāmād vāpi viśāṃ pate /
MBh, 2, 5, 81.1 kaccinna mānānmohād vā kāmād vāpi viśāṃ pate /
MBh, 2, 5, 82.1 kaccinna lobhānmohād viśrambhāt praṇayena vā /
MBh, 2, 5, 82.1 kaccinna lobhānmohād vā viśrambhāt praṇayena /
MBh, 2, 5, 84.2 mantreṇa balavān kaścid ubhābhyāṃ yudhiṣṭhira //
MBh, 2, 5, 90.3 kaccicchoko na manyur tvayā protpādyate 'nagha /
MBh, 2, 6, 8.2 ito śreyasī brahmaṃstanmamācakṣva pṛcchataḥ //
MBh, 2, 8, 4.2 na ca dainyaṃ klamo vāpi pratikūlaṃ na cāpyuta //
MBh, 2, 11, 5.2 yena sā tapasā śakyā karmaṇā vāpi gopate //
MBh, 2, 11, 6.1 auṣadhair tathā yuktair uta vā māyayā yayā /
MBh, 2, 11, 6.1 auṣadhair vā tathā yuktair uta māyayā yayā /
MBh, 2, 11, 9.1 na veda parimāṇaṃ saṃsthānaṃ vāpi bhārata /
MBh, 2, 11, 9.1 na veda parimāṇaṃ vā saṃsthānaṃ vāpi bhārata /
MBh, 2, 11, 49.1 kiṃ karma tenācaritaṃ tapo niyatavratam /
MBh, 2, 11, 49.2 kiṃcid dattaṃ hutaṃ tena iṣṭaṃ vāpi mahāmune /
MBh, 2, 13, 68.1 ityeṣā me matī rājan yathā manyase 'nagha /
MBh, 2, 14, 6.8 arjunād mahābāho hantuṃ śakyo na veti vai /
MBh, 2, 14, 6.8 arjunād vā mahābāho hantuṃ śakyo na veti vai /
MBh, 2, 16, 2.1 na mṛtyoḥ samayaṃ vidma rātrau yadi vā divā /
MBh, 2, 16, 2.1 na mṛtyoḥ samayaṃ vidma rātrau vā yadi divā /
MBh, 2, 17, 3.3 meruṃ khādituṃ śaktā kiṃ punastava bālakam /
MBh, 2, 19, 42.1 karma caitad viliṅgasya kiṃ vādya prasamīkṣitam /
MBh, 2, 20, 24.2 muñca nṛpatīn sarvānmā gamastvaṃ yamakṣayam //
MBh, 2, 20, 28.1 sainyaṃ sainyena vyūḍhena eka ekena punaḥ /
MBh, 2, 20, 28.2 dvābhyāṃ tribhir yotsye 'haṃ yugapat pṛthag eva vā //
MBh, 2, 20, 28.2 dvābhyāṃ tribhir vā yotsye 'haṃ yugapat pṛthag eva //
MBh, 2, 30, 4.1 dasyubhyo vañcakebhyo rājan prati parasparam /
MBh, 2, 30, 22.1 māṃ vāpyabhyanujānīhi sahaibhir anujair vibho /
MBh, 2, 34, 6.1 atha manyase kṛṣṇaṃ sthaviraṃ bharatarṣabha /
MBh, 2, 34, 7.1 atha vāsudevo 'pi priyakāmo 'nuvṛttavān /
MBh, 2, 34, 8.1 ācāryaṃ manyase kṛṣṇam atha kurupuṃgava /
MBh, 2, 34, 9.1 ṛtvijaṃ manyase kṛṣṇam atha kurunandana /
MBh, 2, 34, 11.1 atha vāpyarcanīyo 'yaṃ yuṣmākaṃ madhusūdanaḥ /
MBh, 2, 34, 18.1 atha kṛpaṇair etām upanītāṃ janārdana /
MBh, 2, 34, 21.1 klībe dārakriyā yādṛg andhe rūpadarśanam /
MBh, 2, 35, 14.2 na saṃbandhaṃ puraskṛtya kṛtārthaṃ kathaṃcana //
MBh, 2, 35, 28.1 savṛddhabāleṣvatha pārthiveṣu mahātmasu /
MBh, 2, 35, 28.2 ko nārhaṃ manyate kṛṣṇaṃ ko vāpyenaṃ na pūjayet //
MBh, 2, 38, 3.1 nāvi naur iva sambaddhā yathāndho vāndham anviyāt /
MBh, 2, 38, 7.2 tau vāśvavṛṣabhau bhīṣma yau na yuddhaviśāradau //
MBh, 2, 38, 24.2 yad dhārayasi mohād klībatvād vā na saṃśayaḥ //
MBh, 2, 38, 24.2 yad dhārayasi mohād vā klībatvād na saṃśayaḥ //
MBh, 2, 39, 8.1 atha naitad āścaryaṃ yeṣāṃ tvam asi bhārata /
MBh, 2, 40, 20.1 dadāni kaṃ varaṃ kiṃ karavāṇi pitṛṣvasaḥ /
MBh, 2, 40, 20.2 śakyaṃ yadi vāśakyaṃ kariṣyāmi vacastava //
MBh, 2, 40, 20.2 śakyaṃ vā yadi vāśakyaṃ kariṣyāmi vacastava //
MBh, 2, 41, 18.1 atha vaiṣā na te bhaktiḥ pakṛtiṃ yāti bhārata /
MBh, 2, 41, 28.2 sarvaiḥ sametya saṃrabdhair dahyatāṃ kaṭāgninā //
MBh, 2, 41, 31.1 paśuvad ghātanaṃ me dahanaṃ vā kaṭāgninā /
MBh, 2, 41, 31.1 paśuvad ghātanaṃ vā me dahanaṃ kaṭāgninā /
MBh, 2, 42, 20.1 kṣama yadi te śraddhā mā vā kṛṣṇa mama kṣama /
MBh, 2, 42, 20.1 kṣama vā yadi te śraddhā mā kṛṣṇa mama kṣama /
MBh, 2, 42, 20.2 kruddhād vāpi prasannād vā kiṃ me tvatto bhaviṣyati //
MBh, 2, 42, 20.2 kruddhād vāpi prasannād kiṃ me tvatto bhaviṣyati //
MBh, 2, 43, 27.1 vahnim eva pravekṣyāmi bhakṣayiṣyāmi viṣam /
MBh, 2, 43, 27.2 apo vāpi pravekṣyāmi na hi śakṣyāmi jīvitum //
MBh, 2, 45, 34.1 na sā śrīr devarājasya yamasya varuṇasya /
MBh, 2, 45, 34.2 guhyakādhipater vāpi yā śrī rājan yudhiṣṭhire //
MBh, 2, 45, 54.1 aśubhaṃ śubhaṃ vāpi hitaṃ vā yadi vāhitam /
MBh, 2, 45, 54.1 aśubhaṃ vā śubhaṃ vāpi hitaṃ vā yadi vāhitam /
MBh, 2, 45, 54.1 aśubhaṃ vā śubhaṃ vāpi hitaṃ yadi vāhitam /
MBh, 2, 45, 54.1 aśubhaṃ vā śubhaṃ vāpi hitaṃ vā yadi vāhitam /
MBh, 2, 46, 11.1 viduro vāpi medhāvī kurūṇāṃ pravaro mataḥ /
MBh, 2, 46, 11.2 uddhavo mahābuddhir vṛṣṇīnām arcito nṛpa //
MBh, 2, 47, 2.2 phalato bhūmito vāpi pratipadyasva bhārata //
MBh, 2, 50, 15.2 sa vai dharmo 'stvadharmo svavṛttau bharatarṣabha //
MBh, 2, 50, 17.1 pracchanno prakāśo vā yo yogo ripubāndhanaḥ /
MBh, 2, 50, 17.1 pracchanno vā prakāśo yo yogo ripubāndhanaḥ /
MBh, 2, 50, 19.1 mamatvaṃ hi na kartavyam aiśvarye dhane 'pi vā /
MBh, 2, 50, 19.1 mamatvaṃ hi na kartavyam aiśvarye vā dhane 'pi /
MBh, 2, 50, 27.2 avāpsye śriyaṃ tāṃ hi śeṣye vā nihato yudhi //
MBh, 2, 50, 27.2 avāpsye vā śriyaṃ tāṃ hi śeṣye nihato yudhi //
MBh, 2, 52, 10.3 kiṃ bhavānmanyate yuktarūpaṃ bhavadvākye sarva eva sthitāḥ sma //
MBh, 2, 53, 10.1 nāhaṃ nikṛtyā kāmaye sukhānyuta dhanāni /
MBh, 2, 54, 20.2 yudhyato 'yudhyato vāpi vetanaṃ māsakālikam /
MBh, 2, 55, 4.2 āruhya taṃ majjati patanaṃ vādhigacchati //
MBh, 2, 55, 4.2 āruhya taṃ majjati vā patanaṃ vādhigacchati //
MBh, 2, 56, 1.2 dyūtaṃ mūlaṃ kalahasyānupāti mithobhedāya mahate raṇāya /
MBh, 2, 58, 19.1 svapne na tāni paśyanti jāgrato yudhiṣṭhira /
MBh, 2, 59, 9.1 na kiṃcid īḍyaṃ pravadanti pāpaṃ vanecaraṃ gṛhamedhinaṃ vā /
MBh, 2, 59, 9.1 na kiṃcid īḍyaṃ pravadanti pāpaṃ vanecaraṃ vā gṛhamedhinaṃ /
MBh, 2, 60, 8.4 kiṃ nu pūrvaṃ parājaiṣīr ātmānam atha vāpi mām //
MBh, 2, 60, 9.2 na taṃ sūtaṃ pratyuvāca vacanaṃ sādhvasādhu //
MBh, 2, 60, 27.1 rajasvalā bhava yājñaseni ekāmbarā vāpyatha vā vivastrā /
MBh, 2, 60, 27.1 rajasvalā vā bhava yājñaseni ekāmbarā vāpyatha vā vivastrā /
MBh, 2, 60, 27.1 rajasvalā vā bhava yājñaseni ekāmbarā vāpyatha vivastrā /
MBh, 2, 61, 17.2 na ca te pṛthivīpālāstam ūcuḥ sādhvasādhu //
MBh, 2, 61, 19.1 vibrūta pṛthivīpālā vākyaṃ mā kathaṃcana /
MBh, 2, 61, 34.1 manyase sabhām etām ānītām ekavāsasam /
MBh, 2, 61, 36.2 ekāmbaradharatvaṃ vāpyatha vāpi vivastratā //
MBh, 2, 61, 36.2 ekāmbaradharatvaṃ vāpyatha vāpi vivastratā //
MBh, 2, 61, 66.1 yo vai praśnaṃ na vibrūyād vitathaṃ vāpi nirdiśet /
MBh, 2, 62, 11.2 brūta dāsīm adāsīṃ tat kariṣyāmi kauravāḥ //
MBh, 2, 62, 13.1 jitāṃ vāpyajitāṃ vāpi manyadhvaṃ vā yathā nṛpāḥ /
MBh, 2, 62, 13.1 jitāṃ vāpyajitāṃ vāpi manyadhvaṃ vā yathā nṛpāḥ /
MBh, 2, 62, 13.1 jitāṃ vāpyajitāṃ vāpi manyadhvaṃ yathā nṛpāḥ /
MBh, 2, 62, 21.2 ajitāṃ jitāṃ vāpi svayaṃ vyāhartum arhati //
MBh, 2, 62, 21.2 ajitāṃ vā jitāṃ vāpi svayaṃ vyāhartum arhati //
MBh, 2, 62, 22.3 nocur vacaḥ sādhvatha vāpyasādhu mahīkṣito dhārtarāṣṭrasya bhītāḥ //
MBh, 2, 62, 26.2 īśo te yadyanīśo 'tha vaiṣa vākyād asya kṣipram ekaṃ bhajasva //
MBh, 2, 62, 26.2 īśo vā te yadyanīśo 'tha vaiṣa vākyād asya kṣipram ekaṃ bhajasva //
MBh, 2, 63, 7.3 kiṃ vidviṣo vādya māṃ dhārayeyur nādevīstvaṃ yadyanayā narendra //
MBh, 2, 66, 8.2 purā yuddhād balād vāpi prakurvanti tavāhitam //
MBh, 2, 66, 9.2 yadi tān yodhayiṣyāmaḥ kiṃ naḥ parihāsyati //
MBh, 2, 66, 18.1 te dvādaśa varṣāṇi vayaṃ vā dyūtanirjitāḥ /
MBh, 2, 66, 18.1 te vā dvādaśa varṣāṇi vayaṃ dyūtanirjitāḥ /
MBh, 2, 66, 20.1 nivasema vayaṃ te tathā dyūtaṃ pravartatām /
MBh, 2, 66, 33.2 śāstraṃ na śāsti durbuddhiṃ śreyase vetarāya vā //
MBh, 2, 66, 33.2 śāstraṃ na śāsti durbuddhiṃ śreyase vetarāya //
MBh, 2, 67, 11.1 asmābhir jitā yūyaṃ vane varṣāṇi dvādaśa /
MBh, 2, 67, 12.2 svarājyaṃ pratipattavyam itarair atha vetaraiḥ //
MBh, 2, 67, 19.2 yūyaṃ vayaṃ vijitā vasema vanam āśritāḥ //
MBh, 2, 69, 19.1 āpaddharmārthakṛcchreṣu sarvakāryeṣu punaḥ /
MBh, 2, 71, 2.1 dhaumyaścaiva kathaṃ kṣattar draupadī tapasvinī /
MBh, 2, 71, 45.2 sāma pāṇḍaveyeṣu prayuṅkṣva yadi manyase //
MBh, 2, 71, 47.1 yadi na nivartante satkṛtā yāntu pāṇḍavāḥ /
MBh, 2, 72, 29.2 vṛṣṇayo maheṣvāsāḥ pāñcālā vā mahaujasaḥ //
MBh, 2, 72, 29.2 vṛṣṇayo vā maheṣvāsāḥ pāñcālā mahaujasaḥ //
MBh, 3, 2, 59.2 tasya dharmaṃ paraṃ prāhuḥ kathaṃ vipra manyase //
MBh, 3, 5, 9.2 na hi kruddho bhīmaseno 'rjuno śeṣaṃ kuryācchātravāṇām anīke //
MBh, 3, 5, 19.2 yathecchakaṃ gaccha tiṣṭha vā tvaṃ susāntvyamānāpyasatī strī jahāti //
MBh, 3, 5, 19.2 yathecchakaṃ gaccha vā tiṣṭha tvaṃ susāntvyamānāpyasatī strī jahāti //
MBh, 3, 6, 9.2 gāṇḍīve saṃśayite kathaṃcid rājyaprāptiḥ saṃśayitā bhaven naḥ //
MBh, 3, 6, 17.2 nāhaṃ bhūyaḥ kāmaye tvāṃ sahāyaṃ mahīm imāṃ pālayituṃ puraṃ //
MBh, 3, 8, 6.1 viṣam udbandhanaṃ vāpi śastram agnipraveśanam /
MBh, 3, 8, 9.1 atha te grahīṣyanti punar eṣyanti vā puram /
MBh, 3, 8, 9.1 atha vā te grahīṣyanti punar eṣyanti puram /
MBh, 3, 9, 9.1 atha vāyaṃ sumandātmā vanaṃ gacchatu te sutaḥ /
MBh, 3, 9, 12.1 kathaṃ manyate bhīṣmo droṇo vā viduro 'pi vā /
MBh, 3, 9, 12.1 kathaṃ vā manyate bhīṣmo droṇo viduro 'pi vā /
MBh, 3, 9, 12.1 kathaṃ vā manyate bhīṣmo droṇo vā viduro 'pi /
MBh, 3, 9, 12.2 bhavān vātra kṣamaṃ kāryaṃ purā cārtho 'tivartate //
MBh, 3, 12, 21.2 ko bhavān kasya kiṃ te kriyatāṃ kāryam ucyatām //
MBh, 3, 13, 35.1 naivaṃ pūrve nāpare kariṣyanti kṛtāni te /
MBh, 3, 13, 69.2 anyatrārjunabhīmābhyāṃ tvayā madhusūdana //
MBh, 3, 15, 1.3 kva cāsīd vipravāsas te kiṃ vākārṣīḥ pravāsakaḥ //
MBh, 3, 19, 6.2 viṣādo raṇaṃ dṛṣṭvā brūhi me tvaṃ yathātatham //
MBh, 3, 19, 13.2 yo nipatitaṃ hanti tavāsmīti ca vādinam //
MBh, 3, 19, 18.1 keśavasyāgrajo vāpi nīlavāsā madotkaṭaḥ /
MBh, 3, 19, 23.1 dhig vācā parihāso 'pi mama madvidhasya vā /
MBh, 3, 19, 23.1 dhig vācā parihāso 'pi mama vā madvidhasya /
MBh, 3, 19, 32.1 kadā sūtaputra tvaṃ jānīṣe māṃ bhayārditam /
MBh, 3, 22, 15.2 niścayaṃ nādhigacchāmi kartavyasyetarasya //
MBh, 3, 25, 11.2 yadi te 'numataṃ rājan kiṃ vānyan manyate bhavān //
MBh, 3, 29, 17.1 asthāne yadi sthāne satataṃ rajasāvṛtaḥ /
MBh, 3, 31, 24.1 śakunis tantubaddho niyato 'yam anīśvaraḥ /
MBh, 3, 31, 29.1 āryakarmaṇi yuñjānaḥ pāpe punar īśvaraḥ /
MBh, 3, 32, 3.1 astu vātra phalaṃ mā vā kartavyaṃ puruṣeṇa yat /
MBh, 3, 32, 3.1 astu vātra phalaṃ mā kartavyaṃ puruṣeṇa yat /
MBh, 3, 32, 7.1 dharmo yasyātiśaṅkyaḥ syād ārṣaṃ durbalātmanaḥ /
MBh, 3, 32, 32.2 teṣāṃ na dharmajaṃ kiṃcit pretya śarmāsti karma //
MBh, 3, 33, 8.2 kṛtyaṃ hi yo 'bhijānāti sahasre nāsti so 'sti //
MBh, 3, 33, 44.1 anyeṣāṃ karma saphalam asmākam api punaḥ /
MBh, 3, 33, 48.3 siddhir vāpyatha vāsiddhir apravṛttir ato 'nyathā //
MBh, 3, 33, 48.3 siddhir vāpyatha vāsiddhir apravṛttir ato 'nyathā //
MBh, 3, 33, 49.2 guṇābhāve phalaṃ nyūnaṃ bhavatyaphalam eva /
MBh, 3, 33, 53.1 vyasanaṃ vāsya kāṅkṣeta vināśaṃ vā yudhiṣṭhira /
MBh, 3, 33, 53.1 vyasanaṃ vāsya kāṅkṣeta vināśaṃ yudhiṣṭhira /
MBh, 3, 33, 53.2 api sindhor girer vāpi kiṃ punar martyadharmiṇaḥ //
MBh, 3, 34, 36.1 tasya nāśaṃ vināśaṃ jarayā maraṇena vā /
MBh, 3, 34, 36.1 tasya nāśaṃ vināśaṃ vā jarayā maraṇena /
MBh, 3, 34, 38.3 na kāmaparamo syāt sarvān seveta sarvadā //
MBh, 3, 34, 42.1 mokṣo paramaṃ śreya eṣa rājan sukhārthinām /
MBh, 3, 34, 42.2 prāptir buddhim āsthāya sopāyaṃ kurunandana //
MBh, 3, 34, 43.1 tad vāśu kriyatāṃ rājan prāptir vāpyadhigamyatām /
MBh, 3, 34, 43.1 tad vāśu kriyatāṃ rājan prāptir vāpyadhigamyatām /
MBh, 3, 34, 60.2 bhavitā pumān kaścinmatsamo vā gadādharaḥ //
MBh, 3, 34, 60.2 bhavitā vā pumān kaścinmatsamo gadādharaḥ //
MBh, 3, 34, 78.1 śvadṛtau kṣīram āsaktaṃ brahma vṛṣale yathā /
MBh, 3, 36, 4.1 yo nūnam amitāyuḥ syād atha vāpi pramāṇavit /
MBh, 3, 36, 33.1 atha vānaḍuhe rājan sādhave sādhuvāhine /
MBh, 3, 38, 23.2 tuṣṭir buddhir bhavitrī tvayi dīrghapravāsini //
MBh, 3, 40, 20.1 kāmāt paribhavād vāpi na me jīvan vimokṣyase /
MBh, 3, 40, 32.1 devo yadi vā yakṣo rudrād anyo vyavasthitaḥ /
MBh, 3, 40, 32.1 devo vā yadi yakṣo rudrād anyo vyavasthitaḥ /
MBh, 3, 41, 2.1 tvayi paramaṃ tejo viṣṇau vā puruṣottame /
MBh, 3, 41, 2.1 tvayi vā paramaṃ tejo viṣṇau puruṣottame /
MBh, 3, 41, 6.2 divi vidyate kṣatraṃ tvatpradhānam ariṃdama //
MBh, 3, 41, 14.2 varuṇo vātha vā vāyuḥ kuto vetsyanti mānavāḥ //
MBh, 3, 41, 14.2 varuṇo vātha vāyuḥ kuto vetsyanti mānavāḥ //
MBh, 3, 43, 16.2 daivatair samāroḍhuṃ dānavair vā rathottamam //
MBh, 3, 43, 16.2 daivatair vā samāroḍhuṃ dānavair rathottamam //
MBh, 3, 43, 17.2 draṣṭuṃ vāpyathavā spraṣṭum āroḍhuṃ kuta eva tu //
MBh, 3, 43, 29.1 na tatra sūryaḥ somo dyotate na ca pāvakaḥ /
MBh, 3, 44, 6.2 pānapair gurutalpaiśca māṃsādair durātmabhiḥ //
MBh, 3, 45, 13.1 kiṃ tvasya sukṛtaṃ karma lokā ke vinirjitāḥ /
MBh, 3, 45, 19.1 yanna śakyaṃ surair draṣṭum ṛṣibhir mahātmabhiḥ /
MBh, 3, 45, 31.1 nāśuddhabāhuvīryeṇa nākṛtāstreṇa raṇe /
MBh, 3, 46, 9.1 droṇakarṇau pratīyātāṃ yadi bhīṣmo'pi raṇe /
MBh, 3, 46, 12.2 vadhe nūnaṃ bhavecchāntis teṣāṃ phalgunasya vā //
MBh, 3, 46, 12.2 vadhe nūnaṃ bhavecchāntis teṣāṃ vā phalgunasya //
MBh, 3, 46, 13.1 na tu hantārjunasyāsti jetā vāsya na vidyate /
MBh, 3, 46, 17.1 api rathaghoṣeṇa bhayārtā savyasācinaḥ /
MBh, 3, 47, 8.1 na tatra kaścid durvarṇo vyādhito vāpyadṛśyata /
MBh, 3, 47, 8.2 kṛśo durbalo vāpi dīno bhīto 'pi vā naraḥ //
MBh, 3, 47, 8.2 kṛśo vā durbalo vāpi dīno bhīto 'pi vā naraḥ //
MBh, 3, 47, 8.2 kṛśo vā durbalo vāpi dīno bhīto 'pi naraḥ //
MBh, 3, 47, 11.1 prācīṃ rājā dakṣiṇāṃ bhīmaseno yamau pratīcīm atha vāpyudīcīm /
MBh, 3, 48, 6.1 vṛṣṇayo maheṣvāsāḥ pāñcālā vā mahaujasaḥ /
MBh, 3, 48, 6.1 vṛṣṇayo vā maheṣvāsāḥ pāñcālā mahaujasaḥ /
MBh, 3, 49, 16.2 duryodhanaṃ ca karṇaṃ ca yo vānyaḥ pratiyotsyate //
MBh, 3, 49, 34.2 bhavatā dṛṣṭapūrvo śrutapūrvo 'pi vā bhavet /
MBh, 3, 49, 34.2 bhavatā dṛṣṭapūrvo vā śrutapūrvo 'pi bhavet /
MBh, 3, 57, 18.2 aśvāṃścaitān yathākāmaṃ vasa vānyatra gaccha vā //
MBh, 3, 57, 18.2 aśvāṃścaitān yathākāmaṃ vasa vānyatra gaccha //
MBh, 3, 59, 10.2 kiṃ nu me maraṇaṃ śreyaḥ parityāgo janasya //
MBh, 3, 61, 26.1 śayānam upaviṣṭaṃ sthitaṃ vā niṣadhādhipa /
MBh, 3, 61, 26.1 śayānam upaviṣṭaṃ vā sthitaṃ niṣadhādhipa /
MBh, 3, 61, 26.2 prasthitaṃ naraśreṣṭha mama śokavivardhana //
MBh, 3, 61, 33.1 atha vāraṇyanṛpate nalaṃ yadi na śaṃsasi /
MBh, 3, 61, 69.1 asyāraṇyasya mahatī devatā mahībhṛtaḥ /
MBh, 3, 61, 113.1 kāsi kasyāsi kalyāṇi kiṃ mṛgayase vane /
MBh, 3, 61, 114.1 vada satyaṃ vanasyāsya parvatasyātha diśaḥ /
MBh, 3, 61, 115.1 yakṣī rākṣasī vā tvam utāho 'si varāṅganā /
MBh, 3, 61, 115.1 yakṣī vā rākṣasī tvam utāho 'si varāṅganā /
MBh, 3, 62, 23.2 bhāsi vidyud ivābhreṣu śaṃsa me kāsi kasya //
MBh, 3, 62, 36.1 atha svayam āgacchet paridhāvann itas tataḥ /
MBh, 3, 63, 17.1 na te bhayaṃ naravyāghra daṃṣṭribhyaḥ śatruto 'pi /
MBh, 3, 64, 10.2 smarantī tasya mandasya kaṃ sādyopatiṣṭhati //
MBh, 3, 65, 4.1 na cecchakyāvihānetuṃ damayantī nalo 'pi /
MBh, 3, 65, 34.2 papraccha bhāryā kasyeyaṃ sutā kasya bhāminī //
MBh, 3, 65, 35.1 kathaṃ ca naṣṭā jñātibhyo bhartur vāmalocanā /
MBh, 3, 67, 19.1 yadi vāsau samṛddhaḥ syād yadi vāpyadhano bhavet /
MBh, 3, 67, 19.1 yadi vāsau samṛddhaḥ syād yadi vāpyadhano bhavet /
MBh, 3, 67, 19.2 yadi vāpyarthakāmaḥ syājjñeyam asya cikīrṣitam //
MBh, 3, 68, 11.1 satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam /
MBh, 3, 68, 23.3 na hi sa jñāyate vīro nalo jīvan mṛto'pi //
MBh, 3, 69, 4.2 asmadarthe bhavedvāyam upāyaścintito mahān //
MBh, 3, 69, 27.1 atha yāṃ nalo veda vidyāṃ tām eva bāhukaḥ /
MBh, 3, 70, 13.1 ahaṃ hi nābhijānāmi bhaved evaṃ na veti ca /
MBh, 3, 71, 22.2 rājānaṃ rājaputraṃ na sma paśyati kaṃcana /
MBh, 3, 72, 10.2 atha yo 'sau tṛtīyo vaḥ sa kutaḥ kasya punaḥ /
MBh, 3, 72, 13.3 kathaṃcit tvayi vaitena kathitaṃ syāt tu bāhuka //
MBh, 3, 72, 28.1 satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam /
MBh, 3, 73, 8.3 dṛṣṭapūrvaḥ śruto vāpi damayanti tathāvidhaḥ //
MBh, 3, 74, 4.1 sa praveśyatāṃ mātar māṃ vānujñātum arhasi /
MBh, 3, 74, 4.1 sa vā praveśyatāṃ mātar māṃ vānujñātum arhasi /
MBh, 3, 74, 4.2 viditaṃ vātha vājñātaṃ pitur me saṃvidhīyatām //
MBh, 3, 74, 4.2 viditaṃ vātha vājñātaṃ pitur me saṃvidhīyatām //
MBh, 3, 75, 10.2 vibruvantu yathāsatyam ete vādya tyajantu mām //
MBh, 3, 76, 12.1 yadi buddhipūrvāṇi yadyabuddhāni kānicit /
MBh, 3, 77, 7.1 jitvā parasvam āhṛtya rājyaṃ yadi vā vasu /
MBh, 3, 77, 7.1 jitvā parasvam āhṛtya rājyaṃ vā yadi vasu /
MBh, 3, 77, 8.2 dvairathenāstu vai śāntis tava mama vā nṛpa //
MBh, 3, 77, 8.2 dvairathenāstu vai śāntis tava vā mama nṛpa //
MBh, 3, 77, 10.2 kaitavenākṣavatyāṃ yuddhe vā namyatāṃ dhanuḥ //
MBh, 3, 77, 10.2 kaitavenākṣavatyāṃ vā yuddhe namyatāṃ dhanuḥ //
MBh, 3, 80, 36.1 prāpyante pārthivair ete samṛddhair naraiḥ kvacit /
MBh, 3, 80, 50.1 śākamūlaphalair vāpi yena vartayate svayam /
MBh, 3, 80, 51.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro rājasattama /
MBh, 3, 80, 54.1 janmaprabhṛti yat pāpaṃ striyo puruṣasya vā /
MBh, 3, 80, 54.1 janmaprabhṛti yat pāpaṃ striyo vā puruṣasya /
MBh, 3, 80, 57.2 kārttikīṃ vased ekāṃ puṣkare samam eva tat //
MBh, 3, 80, 64.1 śākavṛttiḥ phalair vāpi kaumāraṃ vindate padam /
MBh, 3, 81, 103.2 harṣasthānaṃ kimarthaṃ tavādya munipuṃgava //
MBh, 3, 81, 122.1 ajñānājjñānato vāpi striyā vā puruṣeṇa vā /
MBh, 3, 81, 122.1 ajñānājjñānato vāpi striyā puruṣeṇa vā /
MBh, 3, 81, 122.1 ajñānājjñānato vāpi striyā vā puruṣeṇa /
MBh, 3, 81, 133.1 vratopanayanābhyāṃ upavāsena vā dvijaḥ /
MBh, 3, 81, 133.1 vratopanayanābhyāṃ vā upavāsena dvijaḥ /
MBh, 3, 81, 137.2 dānaṃ vāpyupavāso vā sahasraguṇitaṃ bhavet //
MBh, 3, 81, 137.2 dānaṃ vāpyupavāso sahasraguṇitaṃ bhavet //
MBh, 3, 81, 169.1 yat kiṃcid duṣkṛtaṃ karma striyā puruṣasya vā /
MBh, 3, 81, 169.1 yat kiṃcid duṣkṛtaṃ karma striyā vā puruṣasya /
MBh, 3, 82, 85.2 yajeta vāśvamedhena nīlaṃ vā vṛṣam utsṛjet //
MBh, 3, 82, 85.2 yajeta vāśvamedhena nīlaṃ vṛṣam utsṛjet //
MBh, 3, 83, 27.3 gāthā gītikā vāpi tasya saṃpadyate nṛpa //
MBh, 3, 83, 27.3 gāthā vā gītikā vāpi tasya saṃpadyate nṛpa //
MBh, 3, 83, 50.2 pāpaṃ praṇaśyate sarvaṃ striyo puruṣasya vā //
MBh, 3, 83, 50.2 pāpaṃ praṇaśyate sarvaṃ striyo vā puruṣasya //
MBh, 3, 83, 75.2 mṛttikālambhanād vāpi naraḥ pāpāt pramucyate //
MBh, 3, 94, 3.1 āsīd kimprabhāvaśca sa daityo mānavāntakaḥ /
MBh, 3, 97, 19.1 sahasraṃ te 'stu putrāṇāṃ śataṃ daśasaṃmitam /
MBh, 3, 97, 19.2 daśa śatatulyāḥ syur eko vāpi sahasravat //
MBh, 3, 97, 19.2 daśa vā śatatulyāḥ syur eko vāpi sahasravat //
MBh, 3, 109, 14.2 āroḍhuṃ vāpi kaunteya tasmān niyatavāg bhava //
MBh, 3, 112, 8.2 tathā sa vātyuttamapuṇyagandhī niṣevyamāṇaḥ pavanena tāta //
MBh, 3, 113, 23.1 arundhatī subhagā vasiṣṭhaṃ lopāmudrā vāpi yathā hyagastyam /
MBh, 3, 113, 23.1 arundhatī vā subhagā vasiṣṭhaṃ lopāmudrā vāpi yathā hyagastyam /
MBh, 3, 113, 23.2 nalasya damayantī yathābhūd yathā śacī vajradharasya caiva //
MBh, 3, 119, 21.1 trivargamukhyasya samīraṇasya deveśvarasyāpyatha vāśvinoś ca /
MBh, 3, 120, 23.2 bhīmārjunau cātirathau yamau tathaiva kṛṣṇā drupadātmajeyam //
MBh, 3, 121, 8.1 sikatā yathā loke yathā vā divi tārakāḥ /
MBh, 3, 121, 8.1 sikatā vā yathā loke yathā divi tārakāḥ /
MBh, 3, 121, 8.2 yathā varṣato dhārā asaṃkhyeyāśca kenacit //
MBh, 3, 122, 15.3 jñātaṃ yadi vājñātaṃ tad ṛtaṃ brūta māciram //
MBh, 3, 122, 15.3 jñātaṃ vā yadi vājñātaṃ tad ṛtaṃ brūta māciram //
MBh, 3, 123, 18.3 yatra vāpyabhikāmāsi taṃ vṛṇīṣva suśobhane //
MBh, 3, 127, 16.2 mahatā laghunā vāpi karmaṇā duṣkareṇa vā //
MBh, 3, 127, 16.2 mahatā laghunā vāpi karmaṇā duṣkareṇa //
MBh, 3, 127, 18.2 kāryaṃ yadi vākāryaṃ yena putraśataṃ bhavet /
MBh, 3, 127, 18.2 kāryaṃ vā yadi vākāryaṃ yena putraśataṃ bhavet /
MBh, 3, 128, 15.1 narake dharmarāja karmaṇāsya samo hyaham /
MBh, 3, 131, 16.1 govṛṣo varāho vā mṛgo vā mahiṣo 'pi vā /
MBh, 3, 131, 16.1 govṛṣo vā varāho mṛgo vā mahiṣo 'pi vā /
MBh, 3, 131, 16.1 govṛṣo vā varāho vā mṛgo mahiṣo 'pi vā /
MBh, 3, 131, 16.1 govṛṣo vā varāho vā mṛgo vā mahiṣo 'pi /
MBh, 3, 131, 16.2 tvadartham adya kriyatāṃ yad vānyad abhikāṅkṣase //
MBh, 3, 131, 20.3 yad kāmayase kiṃcicchyena sarvaṃ dadāni te /
MBh, 3, 133, 14.2 utāho vāpyuccatāṃ nīcatāṃ vā tūṣṇīṃ bhūteṣvatha sarveṣu cādya //
MBh, 3, 133, 14.2 utāho vāpyuccatāṃ nīcatāṃ tūṣṇīṃ bhūteṣvatha sarveṣu cādya //
MBh, 3, 133, 16.3 tvaṃ kartā karmaṇāṃ yajñiyānāṃ yayātir eko nṛpatir vā purastāt //
MBh, 3, 133, 16.3 tvaṃ vā kartā karmaṇāṃ yajñiyānāṃ yayātir eko nṛpatir purastāt //
MBh, 3, 134, 33.2 uta vāviduṣo vidvān putro janaka jāyate //
MBh, 3, 135, 28.1 samiddhe 'gnāvupakṛtyāṅgam aṅgaṃ hoṣyāmi maghavaṃs tannibodha /
MBh, 3, 141, 4.1 atha sahadevena dhaumyena ca sahābhibho /
MBh, 3, 144, 24.1 atha vāsau mayā jāto vihago madbalopamaḥ /
MBh, 3, 146, 79.1 brūhi kas tvaṃ kimarthaṃ vanaṃ tvam idam āgataḥ /
MBh, 3, 147, 2.1 ko bhavān kiṃnimittaṃ vānaraṃ vapur āśritaḥ /
MBh, 3, 147, 6.2 vaiśasaṃ vāstu yad vānyan na tvā pṛcchāmi vānara /
MBh, 3, 147, 6.2 vaiśasaṃ vāstu yad vānyan na tvā pṛcchāmi vānara /
MBh, 3, 147, 14.1 uttiṣṭha dehi me mārgaṃ paśya me 'dya pauruṣam /
MBh, 3, 147, 22.1 siddho yadi vā devo gandharvo vātha guhyakaḥ /
MBh, 3, 147, 22.1 siddho vā yadi devo gandharvo vātha guhyakaḥ /
MBh, 3, 147, 22.1 siddho vā yadi vā devo gandharvo vātha guhyakaḥ /
MBh, 3, 147, 40.3 dharṣayed śaped vāpi mā kaścid iti bhārata //
MBh, 3, 147, 40.3 dharṣayed vā śaped vāpi mā kaścid iti bhārata //
MBh, 3, 150, 9.1 śilayā nagaraṃ tan marditavyaṃ mayā yadi /
MBh, 3, 153, 10.2 kṛtavān api vīraḥ sāhasaṃ sāhasapriyaḥ //
MBh, 3, 154, 23.2 yad yuddhe 'bhimukhaḥ prāṇāṃs tyajecchatrūñjayeta //
MBh, 3, 154, 25.2 jayantaḥ pātyamānā prāptum arhāma sadgatim //
MBh, 3, 154, 27.2 hatvā māṃ nayasvainān hato vādyeha svapsyasi //
MBh, 3, 154, 27.2 hatvā vā māṃ nayasvainān hato vādyeha svapsyasi //
MBh, 3, 156, 12.1 sve sve kila kule jāte putre naptari punaḥ /
MBh, 3, 158, 10.1 sāhasād yadi mohād bhīma pāpam idaṃ kṛtam /
MBh, 3, 163, 4.1 samyag te gṛhītāni kaccid astrāṇi bhārata /
MBh, 3, 163, 5.1 yathā dṛṣṭaś ca te śakro bhagavān pinākadhṛk /
MBh, 3, 164, 44.1 na tatra śoko dainyaṃ vaivarṇyaṃ copalakṣyate /
MBh, 3, 172, 19.1 adhiṣṭhāne na vānārtaḥ prayuñjīta kadācana /
MBh, 3, 176, 6.1 kiṃ nu vidyābalaṃ kiṃ varadānam atho tava /
MBh, 3, 176, 16.2 gajo mahiṣo vāpi ṣaṣṭhe kāle narottama //
MBh, 3, 176, 16.2 gajo vā mahiṣo vāpi ṣaṣṭhe kāle narottama //
MBh, 3, 176, 26.1 yasmād abhāvī bhāvī manuṣyaḥ sukhaduḥkhayoḥ /
MBh, 3, 176, 26.2 āgame yadi vāpāye na tatra glapayen manaḥ //
MBh, 3, 176, 31.1 vinaṣṭam atha śrutvā bhaviṣyanti nirudyamāḥ /
MBh, 3, 176, 32.1 atha nārjuno dhīmān viṣādam upayāsyati /
MBh, 3, 177, 4.2 devo yadi vā daitya urago vā bhavān yadi /
MBh, 3, 177, 4.2 devo vā yadi daitya urago vā bhavān yadi /
MBh, 3, 177, 4.2 devo vā yadi vā daitya urago bhavān yadi /
MBh, 3, 177, 5.1 kim āhṛtya viditvā prītis te syād bhujaṃgama /
MBh, 3, 177, 24.2 eṣā mama matiḥ sarpa yathā manyate bhavān //
MBh, 3, 178, 3.2 dānād sarpa satyād vā kim ato guru dṛśyate /
MBh, 3, 178, 3.2 dānād vā sarpa satyād kim ato guru dṛśyate /
MBh, 3, 178, 27.2 tvam apyatrābhisaṃbuddhaḥ kathaṃ manyate bhavān //
MBh, 3, 179, 5.2 samaṃ viṣamaṃ vāpi nadyo vā sthāvarāṇi vā //
MBh, 3, 179, 5.2 samaṃ vā viṣamaṃ vāpi nadyo vā sthāvarāṇi vā //
MBh, 3, 179, 5.2 samaṃ vā viṣamaṃ vāpi nadyo sthāvarāṇi vā //
MBh, 3, 179, 5.2 samaṃ vā viṣamaṃ vāpi nadyo vā sthāvarāṇi //
MBh, 3, 181, 6.2 iha kṛtam anveti paradehe 'thavā punaḥ //
MBh, 3, 181, 7.2 kathaṃ saṃyujyate pretya iha dvijasattama //
MBh, 3, 181, 22.1 kvasthas tat samupāśnāti sukṛtaṃ yadi vetarat /
MBh, 3, 181, 25.2 phalatyatha sukhārho duḥkhārho vāpi jāyate //
MBh, 3, 181, 25.2 phalatyatha sukhārho vā duḥkhārho vāpi jāyate //
MBh, 3, 181, 26.2 aśubhair nirādāno lakṣyate jñānadṛṣṭibhiḥ //
MBh, 3, 181, 34.1 iha vaikasya nāmutra amutraikasya no iha /
MBh, 3, 184, 3.1 kathaṃ cāgniṃ juhuyāṃ pūjaye kasmin kāle kena dharmo na naśyet /
MBh, 3, 184, 20.1 yaccāpi dravyam upayujyate ha vānaspatyam āyasaṃ pārthivaṃ /
MBh, 3, 185, 17.3 viceṣṭituṃ kaunteya matsyo vāpyāṃ viśāṃ pate //
MBh, 3, 185, 18.3 gaṅgāṃ tatra nivatsyāmi yathā tāta manyase //
MBh, 3, 185, 41.1 naiva bhūmir na ca diśaḥ pradiśo cakāśire /
MBh, 3, 186, 7.1 tasmāt sarvāntako mṛtyur jarā dehanāśinī /
MBh, 3, 186, 26.2 kṣatradharmeṇa vāpyatra vartayanti gate yuge //
MBh, 3, 188, 48.1 pañcame vātha ṣaṣṭhe vā varṣe kanyā prasūyate /
MBh, 3, 188, 48.1 pañcame vātha ṣaṣṭhe varṣe kanyā prasūyate /
MBh, 3, 188, 49.1 patyau strī tu tadā rājan puruṣo striyaṃ prati /
MBh, 3, 190, 47.3 hanmi tvām iti //
MBh, 3, 190, 63.2 catvāro gardabhāstvāṃ vahantu śreṣṭhāśvataryo harayo vā turaṃgāḥ /
MBh, 3, 190, 63.2 catvāro vā gardabhāstvāṃ vahantu śreṣṭhāśvataryo harayo turaṃgāḥ /
MBh, 3, 190, 65.2 ye tvā vidur brāhmaṇaṃ vāmadeva vācā hantuṃ manasā karmaṇā /
MBh, 3, 190, 66.2 nānuyogā brāhmaṇānāṃ bhavanti vācā rājanmanasā karmaṇā /
MBh, 3, 190, 68.1 ikṣvākavo yadi brahman dalo vidheyā me yadi vānye viśo 'pi /
MBh, 3, 190, 68.1 ikṣvākavo yadi brahman dalo vā vidheyā me yadi vānye viśo 'pi /
MBh, 3, 190, 76.3 na tvam enaṃ śaravaryaṃ vimoktuṃ saṃdhātuṃ śakṣyasi mānavendra //
MBh, 3, 194, 6.3 kasya putro 'tha naptā etad icchāmi veditum //
MBh, 3, 194, 28.5 avakāśaṃ pṛthivyāṃ divi vā madhusūdanaḥ //
MBh, 3, 194, 28.5 avakāśaṃ pṛthivyāṃ vā divi madhusūdanaḥ //
MBh, 3, 197, 35.1 yo 'dhyāpayed adhīyīta yajed yājayīta vā /
MBh, 3, 197, 35.1 yo 'dhyāpayed adhīyīta yajed vā yājayīta /
MBh, 3, 197, 35.2 dadyād vāpi yathāśakti taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 200, 5.1 yat karotyaśubhaṃ karma śubhaṃ dvijasattama /
MBh, 3, 200, 7.3 nainaṃ prajñā sunītaṃ trāyate naiva pauruṣam //
MBh, 3, 200, 29.2 kathaṃ saṃbhavate yonau kathaṃ puṇyapāpayoḥ /
MBh, 3, 203, 36.2 nivāte yathā dīpo dīpyet kuśaladīpitaḥ //
MBh, 3, 205, 15.1 eko narasahasreṣu dharmavid vidyate na /
MBh, 3, 206, 19.1 parityajanti ye duḥkhaṃ sukhaṃ vāpyubhayaṃ narāḥ /
MBh, 3, 213, 7.2 patiṃ ca me pradiśatu svayaṃ patir astu me //
MBh, 3, 213, 46.1 naitāḥ śakyā mayā draṣṭuṃ spraṣṭuṃ vāpyanimittataḥ /
MBh, 3, 215, 14.1 yadi na nihaṃsyenam adyendro 'yaṃ bhaviṣyati /
MBh, 3, 218, 20.3 yadi śāsanaṃ skanda kartum icchasi me śṛṇu //
MBh, 3, 219, 47.1 yaḥ paśyati naro devāñjāgrad śayito 'pi vā /
MBh, 3, 219, 47.1 yaḥ paśyati naro devāñjāgrad vā śayito 'pi /
MBh, 3, 222, 6.1 vratacaryā tapo vāpi snānamantrauṣadhāni vā /
MBh, 3, 222, 6.1 vratacaryā tapo vāpi snānamantrauṣadhāni /
MBh, 3, 222, 10.1 anupraśnaḥ saṃśayo naitat tvayyupapadyate /
MBh, 3, 222, 14.1 jihvayā yāni puruṣas tvacā vāpyupasevate /
MBh, 3, 222, 22.2 dravyavān abhirūpo na me 'nyaḥ puruṣo mataḥ //
MBh, 3, 222, 24.1 kṣetrād vanād grāmād vā bhartāraṃ gṛham āgatam /
MBh, 3, 222, 24.1 kṣetrād vanād vā grāmād bhartāraṃ gṛham āgatam /
MBh, 3, 227, 4.1 atha vāpyanubudhyeta nṛpo 'smākaṃ cikīrṣitam /
MBh, 3, 227, 7.2 vicintya nādhigacchāmi gamanāyetarāya //
MBh, 3, 227, 14.1 aham apyadya niścitya gamanāyetarāya /
MBh, 3, 238, 39.2 ajñātair yadi jñātaiḥ kartavyaṃ nṛpateḥ priyam //
MBh, 3, 239, 3.2 yaḥ samutpatitaṃ harṣaṃ dainyaṃ na niyacchati /
MBh, 3, 239, 14.3 kathaṃ sampravekṣyāmas tvadvihīnāḥ puraṃ vayam //
MBh, 3, 240, 36.3 na kālo 'dya viṣādasya bhayasya maraṇasya //
MBh, 3, 240, 38.1 atha te bhayaṃ jātaṃ dṛṣṭvārjunaparākramam /
MBh, 3, 241, 8.2 dhanurvede ca śaurye ca dharme dharmavatsala //
MBh, 3, 245, 26.2 bhagavan dānadharmāṇāṃ tapaso mahāmune /
MBh, 3, 245, 26.3 kiṃ svid bahuguṇaṃ pretya kiṃ duṣkaram ucyate //
MBh, 3, 246, 34.2 svarge svargasukhaṃ kiṃ ca doṣo devadūtaka //
MBh, 3, 247, 10.1 bībhatsam aśubhaṃ vāpi rogā vā tatra kecana /
MBh, 3, 247, 10.1 bībhatsam aśubhaṃ vāpi rogā tatra kecana /
MBh, 3, 247, 25.2 gamyante niyamaiḥ śreṣṭhair dānair vidhipūrvakaiḥ //
MBh, 3, 247, 38.2 mahādoṣeṇa me kāryaṃ na svargeṇa sukhena //
MBh, 3, 247, 40.1 yatra gatvā na śocanti na vyathanti calanti /
MBh, 3, 248, 10.1 apsarā devakanyā māyā vā devanirmitā /
MBh, 3, 248, 10.1 apsarā devakanyā vā māyā devanirmitā /
MBh, 3, 248, 12.2 kasya tveṣānavadyāṅgī yadi vāpi na mānuṣī //
MBh, 3, 248, 14.1 gaccha jānīhi saumyaināṃ kasya kā ca kuto 'pi /
MBh, 3, 249, 2.2 devī nu yakṣī yadi dānavī varāpsarā daityavarāṅganā vā //
MBh, 3, 249, 2.2 devī nu yakṣī yadi dānavī vā varāpsarā daityavarāṅganā //
MBh, 3, 249, 3.1 vapuṣmatī voragarājakanyā vanecarī vā kṣaṇadācarastrī /
MBh, 3, 249, 3.1 vapuṣmatī voragarājakanyā vanecarī kṣaṇadācarastrī /
MBh, 3, 249, 4.1 dhātur vidhātuḥ savitur vibhor śakrasya vā tvaṃ sadanāt prapannā /
MBh, 3, 249, 4.1 dhātur vidhātuḥ savitur vibhor vā śakrasya tvaṃ sadanāt prapannā /
MBh, 3, 250, 2.2 na tveha vaktāsti taveha vākyam anyo naro vāpyatha vāpi nārī //
MBh, 3, 250, 2.2 na tveha vaktāsti taveha vākyam anyo naro vāpyatha vāpi nārī //
MBh, 3, 252, 3.1 na kiṃcid īḍyaṃ pravadanti pāpaṃ vanecaraṃ gṛhamedhinaṃ vā /
MBh, 3, 252, 3.1 na kiṃcid īḍyaṃ pravadanti pāpaṃ vanecaraṃ vā gṛhamedhinaṃ /
MBh, 3, 252, 9.1 yathā ca veṇuḥ kadalī nalo phalantyabhāvāya na bhūtaye ''tmanaḥ /
MBh, 3, 252, 12.1 sā kṣipram ātiṣṭha gajaṃ rathaṃ na vākyamātreṇa vayaṃ hi śakyāḥ /
MBh, 3, 252, 12.2 āśaṃsa tvaṃ kṛpaṇaṃ vadantī sauvīrarājasya punaḥ prasādam //
MBh, 3, 253, 3.2 āyāsam ugraṃ prativedayanto mahāhavaṃ śatrubhir vāvamānam //
MBh, 3, 253, 12.1 yadyeva devī pṛthivīṃ praviṣṭā divaṃ prapannāpyatha samudram /
MBh, 3, 253, 21.3 rājāno yadi vā rājaputrā balena mattā vañcanāṃ prāpnuvanti //
MBh, 3, 253, 21.3 rājāno vā yadi rājaputrā balena mattā vañcanāṃ prāpnuvanti //
MBh, 3, 254, 5.2 na me vyathā vidyate tvadbhayaṃ saṃpaśyantyāḥ sānujaṃ dharmarājam //
MBh, 3, 254, 16.1 yasyādya karma drakṣyase mūḍhasattva śatakrator daityasenāsu saṃkhye /
MBh, 3, 255, 38.2 anāmiṣam idaṃ karma kathaṃ manyate bhavān //
MBh, 3, 257, 6.1 na hi pāpaṃ kṛtaṃ kiṃcit karma ninditaṃ kvacit /
MBh, 3, 257, 10.2 bhavatā dṛṣṭapūrvo śrutapūrvo 'pi vā bhavet //
MBh, 3, 257, 10.2 bhavatā dṛṣṭapūrvo vā śrutapūrvo 'pi bhavet //
MBh, 3, 258, 4.3 rāvaṇaḥ kasya putraḥ kiṃ vairaṃ tasya tena ha //
MBh, 3, 261, 23.1 dhanaṃ dadāni kasyādya hriyatāṃ kasya punaḥ /
MBh, 3, 262, 27.2 pateyaṃ giriśṛṅgād viśeyaṃ vā hutāśanam //
MBh, 3, 262, 27.2 pateyaṃ giriśṛṅgād vā viśeyaṃ hutāśanam //
MBh, 3, 263, 7.2 saro saritaṃ vāpi tatra muñcati bhūṣaṇam //
MBh, 3, 263, 7.2 saro vā saritaṃ vāpi tatra muñcati bhūṣaṇam //
MBh, 3, 266, 23.2 vicitāṃ na tu vaidehyā darśanaṃ rāvaṇasya //
MBh, 3, 267, 42.1 sa yat kāṣṭhaṃ tṛṇaṃ vāpi śilāṃ vā kṣepsyate mayi /
MBh, 3, 267, 42.1 sa yat kāṣṭhaṃ tṛṇaṃ vāpi śilāṃ kṣepsyate mayi /
MBh, 3, 272, 4.1 antarhitaḥ prakāśo divyair dattavaraiḥ śaraiḥ /
MBh, 3, 275, 13.1 suvṛttām asuvṛttāṃ vāpyahaṃ tvām adya maithili /
MBh, 3, 277, 3.1 asti sīmantinī kācid dṛṣṭapūrvātha śrutā /
MBh, 3, 278, 14.2 apīdānīṃ sa tejasvī buddhimān nṛpātmajaḥ /
MBh, 3, 278, 14.3 kṣamāvān api śūraḥ satyavān pitṛnandanaḥ //
MBh, 3, 278, 16.2 api rājātmajo dātā brahmaṇyo vāpi satyavān /
MBh, 3, 278, 16.3 rūpavān apyudāro vāpyatha vā priyadarśanaḥ //
MBh, 3, 278, 16.3 rūpavān apyudāro vāpyatha priyadarśanaḥ //
MBh, 3, 278, 26.1 dīrghāyur atha vālpāyuḥ saguṇo nirguṇo 'pi vā /
MBh, 3, 278, 26.1 dīrghāyur atha vālpāyuḥ saguṇo nirguṇo 'pi /
MBh, 3, 281, 20.2 yatra me nīyate bhartā svayaṃ yatra gacchati /
MBh, 3, 281, 70.2 svapno me yadi dṛṣṭo yadi vā satyam eva tat //
MBh, 3, 281, 70.2 svapno me yadi vā dṛṣṭo yadi satyam eva tat //
MBh, 3, 281, 98.3 purā mātuḥ pitur vāpi yadi paśyāmi vipriyam /
MBh, 3, 281, 99.2 mama priyaṃ kartavyaṃ gacchasvāśramam antikāt //
MBh, 3, 283, 5.2 sacakṣur vāpyacakṣur sa no rājā bhavatviti //
MBh, 3, 284, 36.2 vijitya parān ājau yaśaḥ prāpsyāmi kevalam //
MBh, 3, 287, 7.1 na me vyalīkaṃ kartavyaṃ tvayā tava cānugaiḥ /
MBh, 3, 289, 18.1 akāmo sakāmo vā na sa naiṣyati te vaśam /
MBh, 3, 289, 18.1 akāmo vā sakāmo na sa naiṣyati te vaśam /
MBh, 3, 291, 10.1 atha dharmam etaṃ tvaṃ manyase tapatāṃ vara /
MBh, 3, 291, 12.2 na te pitā na te mātā guravo śucismite /
MBh, 3, 294, 2.1 hiraṇyakaṇṭhīḥ pramadā grāmān bahugokulān /
MBh, 3, 294, 41.3 kiṃ vākārṣur dvādaśe 'bde vyatīte tan me sarvaṃ bhagavān vyākarotu //
MBh, 3, 296, 6.1 pānīyam antike paśya vṛkṣān vāpyudakāśrayān /
MBh, 3, 297, 4.3 ekāgraṃ cintayiṣyāmi pītvā vetsyāmi jalam //
MBh, 3, 297, 6.1 yasya kāryam akāryaṃ samam eva bhavatyuta /
MBh, 3, 297, 7.1 atha puruṣair gūḍhaiḥ prayogo 'yaṃ durātmanaḥ /
MBh, 3, 297, 13.2 rudrāṇāṃ vasūnāṃ vā marutāṃ vā pradhānabhāk /
MBh, 3, 297, 13.2 rudrāṇāṃ vā vasūnāṃ marutāṃ vā pradhānabhāk /
MBh, 3, 297, 13.2 rudrāṇāṃ vā vasūnāṃ vā marutāṃ pradhānabhāk /
MBh, 3, 297, 62.3 śrāddhasya brāhmaṇaḥ kālaḥ kathaṃ yakṣa manyase //
MBh, 3, 298, 3.1 vasūnāṃ bhavān eko rudrāṇām athavā bhavān /
MBh, 3, 298, 3.2 athavā marutāṃ śreṣṭho vajrī tridaśeśvaraḥ //
MBh, 4, 2, 4.1 dvipā balino rājan vṛṣabhā vā mahābalāḥ /
MBh, 4, 2, 4.1 dvipā vā balino rājan vṛṣabhā mahābalāḥ /
MBh, 4, 2, 4.3 vṛṣo mahiṣo vāpi nāgo vā ṣāṣṭihāyanaḥ /
MBh, 4, 2, 4.3 vṛṣo vā mahiṣo vāpi nāgo vā ṣāṣṭihāyanaḥ /
MBh, 4, 2, 4.3 vṛṣo vā mahiṣo vāpi nāgo ṣāṣṭihāyanaḥ /
MBh, 4, 2, 6.4 ārālikā sūdā vā ye 'sya yuktā mahānase /
MBh, 4, 2, 6.4 ārālikā vā sūdā ye 'sya yuktā mahānase /
MBh, 4, 3, 5.10 kiṃ tvaṃ tāta kurvāṇaḥ pracchanno vicariṣyasi /
MBh, 4, 4, 22.1 dakṣiṇaṃ vātha vāmaṃ vā pārśvam āsīta paṇḍitaḥ /
MBh, 4, 4, 22.1 dakṣiṇaṃ vātha vāmaṃ pārśvam āsīta paṇḍitaḥ /
MBh, 4, 4, 25.1 śūro 'smīti na dṛptaḥ syād buddhimān iti punaḥ /
MBh, 4, 4, 32.1 rājānaṃ rājaputraṃ saṃvartayati yaḥ sadā /
MBh, 4, 4, 39.1 uṣṇe yadi vā śīte rātrau vā yadi vā divā /
MBh, 4, 4, 39.1 uṣṇe vā yadi śīte rātrau vā yadi vā divā /
MBh, 4, 4, 39.1 uṣṇe vā yadi vā śīte rātrau yadi vā divā /
MBh, 4, 4, 39.1 uṣṇe vā yadi vā śīte rātrau vā yadi divā /
MBh, 4, 4, 42.2 prāpnoti hi haran dravyaṃ bandhanaṃ yadi vadham //
MBh, 4, 5, 11.3 tasmācchastrāṇi sarvāṇi pracchādyānyatra yatra /
MBh, 4, 5, 24.30 mahyaṃ pārthāya deyaṃ pūrṇe varṣe trayodaśe /
MBh, 4, 8, 13.2 yakṣī yadi vā devī gandharvī yadi vāpsarāḥ //
MBh, 4, 8, 13.2 yakṣī vā yadi devī gandharvī yadi vāpsarāḥ //
MBh, 4, 8, 13.2 yakṣī vā yadi vā devī gandharvī yadi vāpsarāḥ //
MBh, 4, 8, 14.2 indrāṇī vāruṇī tvaṃ tvaṣṭur dhātuḥ prajāpateḥ /
MBh, 4, 9, 3.1 kasya tvaṃ kuto vā tvaṃ kiṃ vā tāta cikīrṣasi /
MBh, 4, 9, 3.1 kasya vā tvaṃ kuto tvaṃ kiṃ vā tāta cikīrṣasi /
MBh, 4, 9, 3.1 kasya vā tvaṃ kuto vā tvaṃ kiṃ tāta cikīrṣasi /
MBh, 4, 9, 6.2 tvaṃ brāhmaṇo yadi kṣatriyo 'si samudranemīśvararūpavān asi /
MBh, 4, 10, 6.2 āruhya yānaṃ paridhāvatāṃ bhavān sutaiḥ samo me bhava mayā samaḥ //
MBh, 4, 10, 9.2 bṛhannaḍāṃ vai naradeva viddhi māṃ sutaṃ sutāṃ pitṛmātṛvarjitām //
MBh, 4, 10, 13.2 tathāgataṃ tatra na jajñire janā bahiścarā vāpyathavāntarecarāḥ //
MBh, 4, 13, 20.1 antarmahīṃ yadi vordhvam utpateḥ samudrapāraṃ yadi vā pradhāvasi /
MBh, 4, 13, 20.1 antarmahīṃ vā yadi vordhvam utpateḥ samudrapāraṃ yadi vā pradhāvasi /
MBh, 4, 13, 20.1 antarmahīṃ vā yadi vordhvam utpateḥ samudrapāraṃ yadi pradhāvasi /
MBh, 4, 16, 14.1 sukhaṃ yadi vā duḥkhaṃ dveṣyaṃ vā yadi vā priyam /
MBh, 4, 16, 14.1 sukhaṃ vā yadi duḥkhaṃ dveṣyaṃ vā yadi vā priyam /
MBh, 4, 16, 14.1 sukhaṃ vā yadi vā duḥkhaṃ dveṣyaṃ yadi vā priyam /
MBh, 4, 16, 14.1 sukhaṃ vā yadi vā duḥkhaṃ dveṣyaṃ vā yadi priyam /
MBh, 4, 19, 9.2 pṛccha māṃ duḥkhitāṃ tat tvam apṛṣṭā bravīmi te //
MBh, 4, 19, 24.2 bibhemi kuntyā yā nāhaṃ yuṣmākaṃ kadācana /
MBh, 4, 19, 25.1 kiṃ nu vakṣyati samrāṇ māṃ varṇakaḥ sukṛto na /
MBh, 4, 20, 6.1 dhanaṃjayo suśroṇi yamau vā tanumadhyame /
MBh, 4, 20, 6.1 dhanaṃjayo vā suśroṇi yamau tanumadhyame /
MBh, 4, 20, 21.1 śataṃ sahasram api gandharvāṇām ahaṃ raṇe /
MBh, 4, 21, 12.3 na tvāṃ sakhā bhrātā vā jānīyāt saṃgataṃ mayā //
MBh, 4, 21, 12.3 na tvāṃ sakhā vā bhrātā jānīyāt saṃgataṃ mayā //
MBh, 4, 21, 33.1 taṃ gahvare prakāśe pothayiṣyāmi kīcakam /
MBh, 4, 22, 6.1 atha neha hantavyā dahyatāṃ kāminā saha /
MBh, 4, 24, 17.1 na hi vidmo gatiṃ teṣāṃ vāsaṃ vāpi mahātmanām /
MBh, 4, 24, 17.2 pāṇḍavānāṃ pravṛttiṃ vidmaḥ karmāpi vā kṛtam /
MBh, 4, 24, 17.2 pāṇḍavānāṃ pravṛttiṃ vā vidmaḥ karmāpi kṛtam /
MBh, 4, 25, 15.2 atyāhitaṃ gūḍhāste pāraṃ vormimato gatāḥ //
MBh, 4, 25, 15.2 atyāhitaṃ vā gūḍhāste pāraṃ vormimato gatāḥ //
MBh, 4, 25, 16.1 vyālair vāpi mahāraṇye bhakṣitāḥ śūramāninaḥ /
MBh, 4, 27, 12.2 pure janapade vāpi yatra rājā yudhiṣṭhiraḥ //
MBh, 4, 27, 27.2 gatiṃ paramāṃ tasya notsahe vaktum anyathā //
MBh, 4, 28, 13.2 anyaistvaṃ pāṇḍavair vāpi hīnasvabalavāhanaiḥ //
MBh, 4, 29, 9.2 grāmān rāṣṭrāṇi tasya hariṣyāmo vibhāgaśaḥ //
MBh, 4, 29, 12.1 saṃdhiṃ tena kṛtvā tu nibadhnīmo 'sya pauruṣam /
MBh, 4, 29, 15.2 vibhajya cāpyanīkāni yathā manyase 'nagha //
MBh, 4, 29, 18.2 atyarthaṃ pranaṣṭāste prāptā vāpi yamakṣayam //
MBh, 4, 29, 18.2 atyarthaṃ vā pranaṣṭāste prāptā vāpi yamakṣayam //
MBh, 4, 32, 19.2 cāpaṃ yadi vā śaktiṃ nistriṃśaṃ vā paraśvadham //
MBh, 4, 32, 19.2 cāpaṃ vā yadi śaktiṃ nistriṃśaṃ vā paraśvadham //
MBh, 4, 32, 19.2 cāpaṃ vā yadi vā śaktiṃ nistriṃśaṃ paraśvadham //
MBh, 4, 32, 44.1 ratnāni gāḥ suvarṇaṃ ca maṇimuktam athāpi /
MBh, 4, 34, 3.1 aṣṭāviṃśatirātraṃ māsaṃ vā nūnam antataḥ /
MBh, 4, 34, 3.1 aṣṭāviṃśatirātraṃ vā māsaṃ nūnam antataḥ /
MBh, 4, 35, 15.1 gītaṃ yadi vā nṛttaṃ vāditraṃ vā pṛthagvidham /
MBh, 4, 35, 15.1 gītaṃ vā yadi nṛttaṃ vāditraṃ vā pṛthagvidham /
MBh, 4, 35, 15.1 gītaṃ vā yadi vā nṛttaṃ vāditraṃ pṛthagvidham /
MBh, 4, 35, 16.2 bṛhannaḍe gāyano nartano vā punar bhava /
MBh, 4, 35, 16.2 bṛhannaḍe gāyano vā nartano punar bhava /
MBh, 4, 36, 24.3 prahasantu ca māṃ nāryo narā vāpi bṛhannaḍe //
MBh, 4, 37, 13.3 na cārjunaḥ kalā pūrṇā mama duryodhanasya //
MBh, 4, 38, 3.1 bhāraṃ vāpi guruṃ hartuṃ kuñjaraṃ vā pramarditum /
MBh, 4, 38, 3.1 bhāraṃ vāpi guruṃ hartuṃ kuñjaraṃ pramarditum /
MBh, 4, 38, 3.2 mama bāhuvikṣepaṃ śatrūn iha vijeṣyataḥ //
MBh, 4, 38, 11.2 kathaṃ vyavahāryaṃ vai kurvīthāstvaṃ bṛhannaḍe //
MBh, 4, 39, 2.1 kva nu svid arjunaḥ pārthaḥ kauravyo yudhiṣṭhiraḥ /
MBh, 4, 40, 8.3 keśavenāpi saṃgrāme sākṣād indreṇa samam //
MBh, 4, 40, 11.2 gandharvarājapratimaṃ devaṃ vāpi śatakratum //
MBh, 4, 42, 6.1 lobhād te na jānīyur asmān vā moha āviśat /
MBh, 4, 42, 6.1 lobhād vā te na jānīyur asmān moha āviśat /
MBh, 4, 42, 12.1 te gāvo na paśyanti yadi vā syuḥ parājitāḥ /
MBh, 4, 42, 12.1 te vā gāvo na paśyanti yadi syuḥ parājitāḥ /
MBh, 4, 42, 12.2 asmān vāpyatisaṃdhāya kuryur matsyena saṃgatam //
MBh, 4, 42, 14.2 asmāñ jetum ihāyāto matsyo vāpi svayaṃ bhavet //
MBh, 4, 42, 18.2 yamena vāpi saṃgrāme ko hāstinapuraṃ vrajet //
MBh, 4, 42, 23.2 sthāne vāpi vrajanto vā sadā heṣanti vājinaḥ //
MBh, 4, 42, 23.2 sthāne vāpi vrajanto sadā heṣanti vājinaḥ //
MBh, 4, 42, 25.1 kim atra kāryaṃ pārthasya kathaṃ sa praśasyate /
MBh, 4, 42, 25.2 anyatra kāmād dveṣād roṣād vāsmāsu kevalāt //
MBh, 4, 42, 25.2 anyatra kāmād dveṣād vā roṣād vāsmāsu kevalāt //
MBh, 4, 43, 21.2 ratheṣu vāpi tiṣṭhanto yuddhaṃ paśyantu māmakam //
MBh, 4, 44, 14.1 samiddhaṃ pāvakaṃ vāpi ghṛtamedovasāhutam /
MBh, 4, 46, 15.2 sāhasād yadi mohāt tathā nītir vidhīyatām //
MBh, 4, 46, 16.2 dhanaṃ vālabhamāno 'tra nādya naḥ kṣantum arhati //
MBh, 4, 47, 14.1 tasmād yuddhāvacarikaṃ karma dharmasaṃhitam /
MBh, 4, 47, 17.2 matsyaṃ punar āyātam atha vāpi śatakratum //
MBh, 4, 47, 17.2 matsyaṃ vā punar āyātam atha vāpi śatakratum //
MBh, 4, 48, 16.2 anyo devāt sahasrākṣāt kṛṣṇād devakīsutāt //
MBh, 4, 48, 17.1 kiṃ no gāvaḥ kariṣyanti dhanaṃ vipulaṃ tathā /
MBh, 4, 50, 19.2 balāhakāgre sūryo ya eṣa pramukhe sthitaḥ //
MBh, 4, 58, 10.1 yathā balāhake vidyut pāvako śiloccaye /
MBh, 4, 59, 19.1 ṛte śāṃtanavād bhīṣmāt kṛṣṇād devakīsutāt /
MBh, 4, 59, 19.2 ācāryapravarād vāpi bhāradvājānmahābalāt //
MBh, 4, 60, 19.1 na te purastād atha pṛṣṭhato paśyāmi duryodhana rakṣitāram /
MBh, 4, 63, 14.1 kumāram āśu jānīta yadi jīvati na vā /
MBh, 4, 63, 14.1 kumāram āśu jānīta yadi jīvati vā na /
MBh, 4, 63, 34.1 śrutaste yadi dṛṣṭaḥ pāṇḍavo vai yudhiṣṭhiraḥ /
MBh, 4, 63, 53.2 yo mamāṅge vraṇaṃ kuryācchoṇitaṃ vāpi darśayet /
MBh, 4, 64, 25.2 pṛthivīṃ bhokṣyase jitvā hato svargam āpsyasi //
MBh, 4, 64, 32.3 sa tu śvo paraśvo vā manye prādurbhaviṣyati //
MBh, 4, 64, 32.3 sa tu śvo vā paraśvo manye prādurbhaviṣyati //
MBh, 4, 65, 19.2 sagaṇaḥ saha karṇena saubalenāpi vibhuḥ //
MBh, 4, 66, 2.1 nakulaḥ sahadevo draupadī vā yaśasvinī /
MBh, 4, 66, 2.1 nakulaḥ sahadevo vā draupadī yaśasvinī /
MBh, 4, 67, 6.1 snuṣāyā duhitur vāpi putre cātmani vā punaḥ /
MBh, 4, 67, 6.1 snuṣāyā duhitur vāpi putre cātmani punaḥ /
MBh, 5, 3, 23.1 adya pāṇḍusuto rājyaṃ labhatāṃ yudhiṣṭhiraḥ /
MBh, 5, 3, 23.2 nihatā raṇe sarve svapsyanti vasudhātale //
MBh, 5, 7, 17.1 te yudhi durādharṣā bhavantvekasya sainikāḥ /
MBh, 5, 13, 4.2 na hi vijñāyate śakraḥ prāptaḥ kiṃ kva vā gataḥ //
MBh, 5, 13, 4.2 na hi vijñāyate śakraḥ prāptaḥ kiṃ vā kva gataḥ //
MBh, 5, 13, 22.2 ekabhartṛtvam evāstu satyaṃ yadyasti mayi //
MBh, 5, 16, 22.3 tapasā kena yuktaḥ kiṃvīryo vā bṛhaspate //
MBh, 5, 16, 22.3 tapasā kena vā yuktaḥ kiṃvīryo bṛhaspate //
MBh, 5, 22, 33.1 nāhaṃ tathā hyarjunād vāsudevād bhīmād vāpi yamayor vā bibhemi /
MBh, 5, 22, 33.1 nāhaṃ tathā hyarjunād vāsudevād bhīmād vāpi yamayor bibhemi /
MBh, 5, 23, 14.2 vadhvaḥ putrā bhāgineyā bhaginyo dauhitrā kaccid apyavyalīkāḥ //
MBh, 5, 23, 21.1 na hyapaśyaṃ kaṃcid ahaṃ pṛthivyāṃ śrutaṃ samaṃ vādhikam arjunena /
MBh, 5, 25, 11.1 ko kurūn droṇabhīṣmābhiguptān aśvatthāmnā śalyakṛpādibhiśca /
MBh, 5, 25, 14.2 na hyeva te vacanaṃ vāsudevo dhanaṃjayo jātu kiṃcinna kuryāt //
MBh, 5, 27, 10.1 na karmaṇāṃ vipraṇāśo 'styamutra puṇyānāṃ vāpyatha vā pāpakānām /
MBh, 5, 27, 10.1 na karmaṇāṃ vipraṇāśo 'styamutra puṇyānāṃ vāpyatha pāpakānām /
MBh, 5, 27, 21.1 aprajño pāṇḍava yudhyamāno 'dharmajño vā bhūtipathād vyapaiti /
MBh, 5, 27, 21.1 aprajño vā pāṇḍava yudhyamāno 'dharmajño bhūtipathād vyapaiti /
MBh, 5, 27, 21.2 prajñāvān budhyamāno 'pi dharmaṃ saṃrambhād vā so 'pi bhūter apaiti //
MBh, 5, 27, 21.2 prajñāvān vā budhyamāno 'pi dharmaṃ saṃrambhād so 'pi bhūter apaiti //
MBh, 5, 29, 19.2 ayuddhe vartate dharmatantraṃ tathaiva te vācam imāṃ śṛṇomi //
MBh, 5, 29, 20.2 niśamyātho pāṇḍavānāṃ svakarma praśaṃsa ninda vā yā matiste //
MBh, 5, 29, 20.2 niśamyātho pāṇḍavānāṃ svakarma praśaṃsa vā ninda yā matiste //
MBh, 5, 29, 21.2 adhyāpayed yājayeccāpi yājyān pratigrahān viditān pratīcchet //
MBh, 5, 29, 28.1 steno hared yatra dhanaṃ hyadṛṣṭaḥ prasahya yatra hareta dṛṣṭaḥ /
MBh, 5, 30, 6.1 tvam eva naḥ priyatamo 'si dūta ihāgacched viduro dvitīyaḥ /
MBh, 5, 30, 47.2 dadasva śakrapuraṃ mamaiva yudhyasva vā bhāratamukhya vīra //
MBh, 5, 30, 47.2 dadasva vā śakrapuraṃ mamaiva yudhyasva bhāratamukhya vīra //
MBh, 5, 33, 18.1 yasya kṛtyaṃ na jānanti mantraṃ mantritaṃ pare /
MBh, 5, 33, 19.2 samṛddhir asamṛddhir sa vai paṇḍita ucyate //
MBh, 5, 33, 39.1 arthaṃ mahāntam āsādya vidyām aiśvaryam eva /
MBh, 5, 33, 42.1 ekaṃ hanyānna hanyād iṣur mukto dhanuṣmatā /
MBh, 5, 34, 4.2 śubhaṃ yadi vā pāpaṃ dveṣyaṃ vā yadi vā priyam /
MBh, 5, 34, 4.2 śubhaṃ vā yadi pāpaṃ dveṣyaṃ vā yadi vā priyam /
MBh, 5, 34, 4.2 śubhaṃ vā yadi vā pāpaṃ dveṣyaṃ yadi vā priyam /
MBh, 5, 34, 4.2 śubhaṃ vā yadi vā pāpaṃ dveṣyaṃ vā yadi priyam /
MBh, 5, 34, 9.2 utthānam ātmanaścaiva dhīraḥ kurvīta na vā //
MBh, 5, 34, 9.2 utthānam ātmanaścaiva dhīraḥ kurvīta vā na //
MBh, 5, 34, 19.2 iti karmāṇi saṃcintya kuryād puruṣo na vā //
MBh, 5, 34, 19.2 iti karmāṇi saṃcintya kuryād vā puruṣo na //
MBh, 5, 34, 54.2 amitrān vājitāmātyaḥ so 'vaśaḥ parihīyate //
MBh, 5, 35, 2.2 sarvatīrtheṣu snānaṃ sarvabhūteṣu cārjavam /
MBh, 5, 35, 2.3 ubhe ete same syātām ārjavaṃ viśiṣyate //
MBh, 5, 35, 11.2 anvāharantu phalakaṃ kūrcaṃ vāpyatha vā bṛsīm /
MBh, 5, 35, 11.2 anvāharantu phalakaṃ kūrcaṃ vāpyatha bṛsīm /
MBh, 5, 35, 21.2 putro vānyo bhavān brahman sākṣye caiva bhavet sthitaḥ /
MBh, 5, 35, 22.1 atha yo naiva prabrūyāt satyaṃ yadi vānṛtam /
MBh, 5, 35, 22.1 atha yo naiva prabrūyāt satyaṃ vā yadi vānṛtam /
MBh, 5, 36, 10.1 yadi santaṃ sevate yadyasantaṃ tapasvinaṃ yadi stenam eva /
MBh, 5, 36, 30.2 mitradrohī naikṛtiko 'nṛtī pūrvāśī vā pitṛdevātithibhyaḥ //
MBh, 5, 36, 30.2 mitradrohī naikṛtiko 'nṛtī vā pūrvāśī pitṛdevātithibhyaḥ //
MBh, 5, 36, 35.1 na tanmitraṃ yasya kopād bibheti yad mitraṃ śaṅkitenopacaryam /
MBh, 5, 36, 41.1 arthayed eva mitrāṇi sati vāsati vā dhane /
MBh, 5, 36, 41.1 arthayed eva mitrāṇi sati vāsati dhane /
MBh, 5, 38, 3.2 lobhād bhayād arthakārpaṇyato tasyānarthaṃ jīvitam āhur āryāḥ //
MBh, 5, 38, 17.1 giripṛṣṭham upāruhya prāsādaṃ rahogataḥ /
MBh, 5, 38, 17.2 araṇye niḥśalāke tatra mantro vidhīyate //
MBh, 5, 38, 18.2 apaṇḍito vāpi suhṛt paṇḍito vāpyanātmavān /
MBh, 5, 38, 18.2 apaṇḍito vāpi suhṛt paṇḍito vāpyanātmavān /
MBh, 5, 38, 19.1 kṛtāni sarvakāryāṇi yasya pārṣadā viduḥ /
MBh, 5, 39, 26.2 tān hatān sutān vāpi śrutvā tad anucintaya //
MBh, 5, 39, 26.2 tān vā hatān sutān vāpi śrutvā tad anucintaya //
MBh, 5, 39, 34.1 yayościttena cittaṃ naibhṛtaṃ naibhṛtena vā /
MBh, 5, 39, 34.1 yayościttena vā cittaṃ naibhṛtaṃ naibhṛtena /
MBh, 5, 39, 61.2 arer praṇipātena mā sma teṣu manaḥ kṛthāḥ //
MBh, 5, 40, 5.2 sukhārthī tyajed vidyāṃ vidyārthī vā sukhaṃ tyajet //
MBh, 5, 40, 5.2 sukhārthī vā tyajed vidyāṃ vidyārthī sukhaṃ tyajet //
MBh, 5, 42, 21.1 yo vākathayamānasya ātmānaṃ nānusaṃjvaret /
MBh, 5, 42, 21.2 brahmasvaṃ nopabhuñjed tadannaṃ saṃmataṃ satām //
MBh, 5, 43, 2.2 nainaṃ sāmāny ṛco vāpi na yajūṃṣi vicakṣaṇa /
MBh, 5, 43, 13.2 tribhir dvābhyām ekato viśiṣṭo nāsya svam astīti sa veditavyaḥ //
MBh, 5, 43, 31.1 na vedānāṃ veditā kaścid asti kaścid vedān budhyate vāpi rājan /
MBh, 5, 44, 18.2 ābhāti śuklam iva lohitam iva atho kṛṣṇam athāñjanaṃ kādravaṃ /
MBh, 5, 45, 20.1 na sādhunā nota asādhunā samānam etad dṛśyate mānuṣeṣu /
MBh, 5, 47, 62.1 indro te harivān vajrahastaḥ purastād yātu samare 'rīn vinighnan /
MBh, 5, 47, 62.2 sugrīvayuktena rathena te paścāt kṛṣṇo rakṣatu vāsudevaḥ //
MBh, 5, 47, 80.2 śramaśca te yudhyamānasya na syād ākāśe apsu caiva kramaḥ syāt //
MBh, 5, 49, 3.1 ke svid enaṃ vārayanti śāmya yudhyeti punaḥ /
MBh, 5, 50, 39.2 te na tasya vaśaṃ jagmuḥ kevalaṃ daivam eva //
MBh, 5, 51, 6.3 vadhe nūnaṃ bhavecchāntistayor phalgunasya vā //
MBh, 5, 51, 6.3 vadhe nūnaṃ bhavecchāntistayor vā phalgunasya //
MBh, 5, 54, 11.2 prāṇān samparityajya pratiyudhyāmahe parān //
MBh, 5, 54, 25.1 apyagniṃ praviśeyuste samudraṃ paraṃtapa /
MBh, 5, 54, 55.2 arjunaṃ vayam asmān dhanaṃjaya iti sma ha //
MBh, 5, 57, 11.1 satyavrate purumitre bhūriśravasi punaḥ /
MBh, 5, 57, 11.2 anyeṣu tāvakeṣu bhāraṃ kṛtvā samāhvaye //
MBh, 5, 57, 16.2 māṃ hatvā pāṇḍuputrā bhoktāraḥ pṛthivīm imām //
MBh, 5, 58, 23.2 yo na kālaparīto vāpyapi sākṣāt puraṃdaraḥ //
MBh, 5, 60, 10.1 yad paramakaṃ tejo yena yuktā divaukasaḥ /
MBh, 5, 60, 21.1 yad abhidhyāmyahaṃ śaśvacchubhaṃ yadi vāśubham /
MBh, 5, 60, 21.1 yad abhidhyāmyahaṃ śaśvacchubhaṃ vā yadi vāśubham /
MBh, 5, 60, 22.1 bhaviṣyatīdam iti yad bravīmi paraṃtapa /
MBh, 5, 62, 28.2 na ca paśyāmi tejo 'sya vikramaṃ tathāvidham //
MBh, 5, 66, 7.1 ekato jagat kṛtsnam ekato vā janārdanaḥ /
MBh, 5, 66, 7.1 ekato vā jagat kṛtsnam ekato janārdanaḥ /
MBh, 5, 70, 11.2 paśyan putragṛddhitvānmandasyānveti śāsanam //
MBh, 5, 70, 13.2 saṃvidhātuṃ na śaknomi mitrāṇāṃ janārdana //
MBh, 5, 70, 16.1 pañca nastāta dīyantāṃ grāmā nagarāṇi vā /
MBh, 5, 70, 16.1 pañca nastāta dīyantāṃ grāmā vā nagarāṇi /
MBh, 5, 70, 38.1 ahrīko vimūḍho vā naiva strī na punaḥ pumān /
MBh, 5, 70, 38.1 ahrīko vā vimūḍho naiva strī na punaḥ pumān /
MBh, 5, 70, 46.2 sa naḥ svadharmo 'dharmo vṛttir anyā vigarhitā //
MBh, 5, 70, 50.2 nāpyakāle sukhaṃ prāpyaṃ duḥkhaṃ vāpi yadūttama //
MBh, 5, 70, 65.2 tasya tyāgena śāntir nivṛttyā manaso 'pi vā //
MBh, 5, 70, 65.2 tasya tyāgena vā śāntir nivṛttyā manaso 'pi //
MBh, 5, 70, 88.2 arthaprāptiḥ kadācit syād antato vāpy avācyatā //
MBh, 5, 70, 93.2 tat tat keśava bhāṣethāḥ sāntvaṃ yadi vetarat //
MBh, 5, 70, 93.2 tat tat keśava bhāṣethāḥ sāntvaṃ vā yadi vetarat //
MBh, 5, 71, 4.1 jayo vadho saṃgrāme dhātrā diṣṭaḥ sanātanaḥ /
MBh, 5, 73, 9.2 nānyaṃ niśi divā vāpi kadācid abhinandasi //
MBh, 5, 74, 3.2 uta māṃ na jānāsi plavan hrada ivālpavaḥ /
MBh, 5, 75, 14.2 viṣādam arched glāniṃ etadarthaṃ bravīmi te //
MBh, 5, 76, 2.2 lobhād dhṛtarāṣṭrasya dainyād vā samupasthitāt //
MBh, 5, 76, 2.2 lobhād vā dhṛtarāṣṭrasya dainyād samupasthitāt //
MBh, 5, 76, 11.1 śarma taiḥ saha no 'stu tava vā yaccikīrṣitam /
MBh, 5, 76, 11.1 śarma taiḥ saha vā no 'stu tava yaccikīrṣitam /
MBh, 5, 76, 16.2 kriyā kathaṃ nu mukhyā syānmṛdunā vetareṇa vā //
MBh, 5, 76, 16.2 kriyā kathaṃ nu mukhyā syānmṛdunā vetareṇa //
MBh, 5, 80, 13.1 sāmnā dānena kṛṣṇa ye na śāmyanti śatravaḥ /
MBh, 5, 80, 16.2 akṣatriyo dāśārha svadharmam anutiṣṭhatā //
MBh, 5, 81, 64.1 kiṃ bhagavatāṃ kāryam ahaṃ kiṃ karavāṇi vaḥ /
MBh, 5, 82, 3.3 kāni vrajatastasya nimittāni mahaujasaḥ //
MBh, 5, 83, 10.2 tathā kuruṣva gāndhāre kathaṃ bhīṣma manyase //
MBh, 5, 85, 2.2 śāstrād supratarkād vā susthiraḥ sthaviro hyasi //
MBh, 5, 85, 2.2 śāstrād vā supratarkād susthiraḥ sthaviro hyasi //
MBh, 5, 85, 7.1 na tu tvaṃ dharmam uddiśya tasya priyakāraṇāt /
MBh, 5, 86, 8.1 satkṛto 'satkṛto vāpi na krudhyeta janārdanaḥ /
MBh, 5, 88, 48.2 bhīmaseno yamau vāpi yad apaśyaṃ sabhāgatām //
MBh, 5, 89, 24.2 na hetuvādāl lobhād dharmaṃ jahyāṃ kathaṃcana //
MBh, 5, 89, 25.1 saṃprītibhojyānyannāni āpadbhojyāni punaḥ /
MBh, 5, 93, 29.1 pāṇḍavair nihataiḥ saṃkhye putrair vāpi mahābalaiḥ /
MBh, 5, 93, 51.2 bruvantu mahīpālāḥ sabhāyāṃ ye samāsate /
MBh, 5, 93, 60.1 anartham arthaṃ manvānā arthaṃ vānartham ātmanaḥ /
MBh, 5, 94, 7.1 asti kaścid viśiṣṭo madvidho vā bhaved yudhi /
MBh, 5, 94, 7.1 asti kaścid viśiṣṭo vā madvidho bhaved yudhi /
MBh, 5, 94, 7.2 śūdro vaiśyaḥ kṣatriyo brāhmaṇo vāpi śastrabhṛt //
MBh, 5, 94, 7.2 śūdro vaiśyaḥ kṣatriyo vā brāhmaṇo vāpi śastrabhṛt //
MBh, 5, 94, 32.2 alpīyāṃsaṃ viśiṣṭaṃ tat te rājan paraṃ hitam //
MBh, 5, 96, 2.2 svena sūta kāryeṇa śāsanād vā śatakratoḥ //
MBh, 5, 96, 2.2 svena vā sūta kāryeṇa śāsanād śatakratoḥ //
MBh, 5, 97, 18.1 nāsya jātiṃ nisargaṃ kathyamānaṃ śṛṇomi vai /
MBh, 5, 97, 18.2 pitaraṃ mātaraṃ vāpi nāsya jānāti kaścana //
MBh, 5, 98, 4.1 naite śakreṇa nānyena varuṇena yamena /
MBh, 5, 98, 16.2 atha vānyāṃ diśaṃ bhūmer gacchāva yadi manyase //
MBh, 5, 104, 3.2 sauhṛdād suhṛtsnigdho bhagavān vā pitāmahaḥ //
MBh, 5, 104, 3.2 sauhṛdād vā suhṛtsnigdho bhagavān pitāmahaḥ //
MBh, 5, 105, 5.1 ahaṃ pāraṃ samudrasya pṛthivyā paraṃ parāt /
MBh, 5, 105, 19.2 deśaṃ pāraṃ pṛthivyā gaccha gālava māciram //
MBh, 5, 106, 2.1 pūrvāṃ dakṣiṇāṃ vāham athavā paścimāṃ diśam /
MBh, 5, 106, 2.1 pūrvāṃ vā dakṣiṇāṃ vāham athavā paścimāṃ diśam /
MBh, 5, 106, 2.2 uttarāṃ dvijaśreṣṭha kuto gacchāmi gālava //
MBh, 5, 107, 20.2 abhedyaṃ bhāskareṇāpi svayaṃ kṛṣṇavartmanā //
MBh, 5, 107, 21.2 brūhi me yadi gantavyaṃ pratīcīṃ śṛṇu mama //
MBh, 5, 109, 17.2 ṛte nārāyaṇaṃ devaṃ naraṃ jiṣṇum avyayam //
MBh, 5, 111, 11.2 sukṛtaṃ duṣkṛtaṃ tvaṃ māhātmyāt kṣantum arhasi //
MBh, 5, 111, 20.2 tasya kālo 'pavargasya yathā manyate bhavān //
MBh, 5, 112, 1.3 nirmitaṃ vahninā bhūmau vāyunā vaidhitaṃ tathā /
MBh, 5, 113, 9.2 yathāśānāśanaṃ loke dehi nāstīti vacaḥ //
MBh, 5, 114, 13.2 eṣā tāvanmama prajñā yathā manyase dvija //
MBh, 5, 118, 18.2 ko nvayaṃ kasya rājñaḥ kathaṃ vā svargam āgataḥ //
MBh, 5, 118, 18.2 ko nvayaṃ kasya vā rājñaḥ kathaṃ svargam āgataḥ //
MBh, 5, 118, 19.1 karmaṇā kena siddho 'yaṃ kva vānena tapaścitam /
MBh, 5, 118, 19.2 kathaṃ jñāyate svarge kena vā jñāyate 'pyuta //
MBh, 5, 118, 19.2 kathaṃ vā jñāyate svarge kena jñāyate 'pyuta //
MBh, 5, 119, 15.2 ko bhavān kasya bandhur deśasya nagarasya vā //
MBh, 5, 119, 15.2 ko bhavān kasya vā bandhur deśasya nagarasya //
MBh, 5, 119, 16.1 yakṣo vāpyatha vā devo gandharvo rākṣaso 'pi vā /
MBh, 5, 119, 16.1 yakṣo vāpyatha devo gandharvo rākṣaso 'pi vā /
MBh, 5, 119, 16.1 yakṣo vāpyatha vā devo gandharvo rākṣaso 'pi /
MBh, 5, 119, 16.2 na hi mānuṣarūpo 'si ko vārthaḥ kāṅkṣitastvayā //
MBh, 5, 121, 21.1 dadāti yat pārthiva yat karoti yad tapastapyati yajjuhoti /
MBh, 5, 122, 35.2 na hi dharmād apaityarthaḥ kāmo vāpi kadācana //
MBh, 5, 122, 50.1 dṛśyatāṃ pumān kaścit samagre pārthive bale /
MBh, 5, 125, 4.1 bhavān kṣattā ca rājā ca ācāryo pitāmahaḥ /
MBh, 5, 125, 11.1 kim asmābhiḥ kṛtaṃ teṣāṃ kasmin punar āgasi /
MBh, 5, 125, 12.1 na cāpi vayam ugreṇa karmaṇā vacanena /
MBh, 5, 125, 23.2 nyastaśastrā vayaṃ te vāpyupajīvāma mādhava //
MBh, 5, 125, 24.2 ajñānād bhayād vāpi mayi bāle janārdana //
MBh, 5, 125, 24.2 ajñānād vā bhayād vāpi mayi bāle janārdana //
MBh, 5, 127, 15.1 yā hi śakyā mahārāja sāmnā dānena punaḥ /
MBh, 5, 127, 21.2 avāptuṃ rakṣituṃ vāpi bhoktuṃ vā bharatarṣabha //
MBh, 5, 127, 21.2 avāptuṃ rakṣituṃ vāpi bhoktuṃ bharatarṣabha //
MBh, 5, 127, 34.1 kāmābhibhūtaḥ krodhād yo mithyā pratipadyate /
MBh, 5, 127, 34.2 sveṣu cānyeṣu tasya na sahāyā bhavantyuta //
MBh, 5, 128, 24.2 ete mām ahaṃ vainān anujānīhi pārthiva //
MBh, 5, 128, 24.2 ete vā mām ahaṃ vainān anujānīhi pārthiva //
MBh, 5, 130, 15.1 kālo kāraṇaṃ rājño rājā vā kālakāraṇam /
MBh, 5, 130, 15.1 kālo vā kāraṇaṃ rājño rājā kālakāraṇam /
MBh, 5, 130, 25.1 etad dharmam adharmaṃ janmanaivābhyajāyathāḥ /
MBh, 5, 131, 9.2 api saṃśayaṃ prāpya jīvite 'pi parākrama //
MBh, 5, 131, 10.2 vinadan vātha vā tūṣṇīṃ vyomni vāpariśaṅkitaḥ //
MBh, 5, 131, 10.2 vinadan vātha tūṣṇīṃ vyomni vāpariśaṅkitaḥ //
MBh, 5, 131, 10.2 vinadan vātha vā tūṣṇīṃ vyomni vāpariśaṅkitaḥ //
MBh, 5, 131, 15.1 alabdhvā yadi labdhvā nānuśocanti paṇḍitāḥ /
MBh, 5, 131, 16.1 udbhāvayasva vīryaṃ tāṃ vā gaccha dhruvāṃ gatim /
MBh, 5, 131, 16.1 udbhāvayasva vīryaṃ vā tāṃ gaccha dhruvāṃ gatim /
MBh, 5, 131, 21.2 vidyāyām arthalābhe mātur uccāra eva saḥ //
MBh, 5, 131, 22.1 śrutena tapasā vāpi śriyā vā vikrameṇa vā /
MBh, 5, 131, 22.1 śrutena tapasā vāpi śriyā vikrameṇa vā /
MBh, 5, 131, 22.1 śrutena tapasā vāpi śriyā vā vikrameṇa /
MBh, 5, 131, 29.2 jvala mūrdhanyamitrāṇāṃ muhūrtam api kṣaṇam //
MBh, 5, 131, 36.3 kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena //
MBh, 5, 132, 11.1 samṛddhir asamṛddhir pūrveṣāṃ mama saṃjaya /
MBh, 5, 132, 25.1 nāma viśrāvya saṃkhye śatrūn āhūya daṃśitān /
MBh, 5, 132, 25.2 senāgraṃ vāpi vidrāvya hatvā vā puruṣaṃ varam //
MBh, 5, 132, 25.2 senāgraṃ vāpi vidrāvya hatvā puruṣaṃ varam //
MBh, 5, 132, 28.1 rājyaṃ vāpyugravibhraṃśaṃ saṃśayo jīvitasya vā /
MBh, 5, 132, 28.1 rājyaṃ vāpyugravibhraṃśaṃ saṃśayo jīvitasya /
MBh, 5, 132, 29.1 svargadvāropamaṃ rājyam atha vāpyamṛtopamam /
MBh, 5, 132, 34.2 pṛṣṭhato 'nuvrajantaṃ kā śāntir hṛdayasya me //
MBh, 5, 132, 37.2 bhayād vṛttisamīkṣo na named iha kasyacit //
MBh, 5, 132, 40.2 sasahāyo 'sahāyo yāvajjīvaṃ tathā bhavet //
MBh, 5, 133, 3.2 kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena //
MBh, 5, 133, 11.3 jayan vadhyamāno vā prāpnotīndrasalokatām //
MBh, 5, 133, 11.3 jayan vā vadhyamāno prāpnotīndrasalokatām //
MBh, 5, 133, 14.1 ātmānaṃ parityajya śatrūn vā vinipātya vai /
MBh, 5, 133, 14.1 ātmānaṃ vā parityajya śatrūn vinipātya vai /
MBh, 5, 133, 25.2 atha dvaiguṇyam īhāyāṃ phalaṃ bhavati na vā //
MBh, 5, 133, 25.2 atha dvaiguṇyam īhāyāṃ phalaṃ bhavati vā na //
MBh, 5, 135, 16.2 pravrājanaṃ sutānāṃ na me tad duḥkhakāraṇam //
MBh, 5, 138, 3.2 mṛdu yadi vā tīkṣṇaṃ tanmamācakṣva saṃjaya //
MBh, 5, 138, 3.2 mṛdu vā yadi tīkṣṇaṃ tanmamācakṣva saṃjaya //
MBh, 5, 139, 12.2 harṣād bhayād govinda anṛtaṃ vaktum utsahe //
MBh, 5, 139, 17.1 vadhād bandhād bhayād vāpi lobhād vāpi janārdana /
MBh, 5, 139, 17.1 vadhād bandhād bhayād vāpi lobhād vāpi janārdana /
MBh, 5, 139, 32.1 anuyātaśca pitaram adhiko parākrame /
MBh, 5, 144, 22.2 nirarjunāḥ sakarṇā sārjunā vā hate mayi //
MBh, 5, 144, 22.2 nirarjunāḥ sakarṇā vā sārjunā hate mayi //
MBh, 5, 145, 7.4 ācāryo mahābāho bhāradvājaḥ kim abravīt //
MBh, 5, 146, 24.1 baddhvā nikṛtiprajñaṃ dhārtarāṣṭraṃ sudurmatim /
MBh, 5, 149, 34.2 kṛtāstro hyakṛtāstro vṛddho vā yadi vā yuvā //
MBh, 5, 149, 34.2 kṛtāstro hyakṛtāstro vā vṛddho yadi vā yuvā //
MBh, 5, 149, 34.2 kṛtāstro hyakṛtāstro vā vṛddho vā yadi yuvā //
MBh, 5, 151, 8.1 na ca bhīṣmasya durmedhāḥ śṛṇoti vidurasya /
MBh, 5, 151, 8.2 mama bhāṣitaṃ kiṃcit sarvam evātivartate //
MBh, 5, 153, 24.1 karṇo yudhyatāṃ pūrvam ahaṃ vā pṛthivīpate /
MBh, 5, 153, 24.1 karṇo vā yudhyatāṃ pūrvam ahaṃ pṛthivīpate /
MBh, 5, 154, 5.2 bhīmasenārjunau vāpi kṛṣṇo vā pratyapadyata //
MBh, 5, 154, 5.2 bhīmasenārjunau vāpi kṛṣṇo pratyapadyata //
MBh, 5, 155, 33.2 yathākāmaṃ yathāyogaṃ gaccha vānyatra tiṣṭha vā //
MBh, 5, 155, 33.2 yathākāmaṃ yathāyogaṃ gaccha vānyatra tiṣṭha //
MBh, 5, 156, 5.2 na śaknomi niyantuṃ kartuṃ vā hitam ātmanaḥ //
MBh, 5, 156, 5.2 na śaknomi niyantuṃ vā kartuṃ hitam ātmanaḥ //
MBh, 5, 156, 9.2 enasā na sa daivaṃ kālaṃ vā gantum arhati //
MBh, 5, 156, 9.2 enasā na sa daivaṃ vā kālaṃ gantum arhati //
MBh, 5, 157, 12.1 asmān tvaṃ parājitya praśādhi pṛthivīm imām /
MBh, 5, 158, 16.1 anilo vahenmeruṃ dyaur vāpi nipatenmahīm /
MBh, 5, 158, 16.1 anilo vā vahenmeruṃ dyaur vāpi nipatenmahīm /
MBh, 5, 158, 16.2 yugaṃ parivarteta yadyevaṃ syād yathāttha mām //
MBh, 5, 158, 17.2 gajo vājī naro vāpi punaḥ svasti gṛhān vrajet //
MBh, 5, 158, 18.1 katham ābhyām abhidhyātaḥ saṃsṛṣṭo dāruṇena /
MBh, 5, 158, 35.1 na māyā hīndrajālaṃ kuhakā vā vibhīṣaṇī /
MBh, 5, 158, 35.1 na māyā hīndrajālaṃ vā kuhakā vibhīṣaṇī /
MBh, 5, 158, 36.1 vāsudevasahasraṃ phalgunānāṃ śatāni vā /
MBh, 5, 158, 36.1 vāsudevasahasraṃ vā phalgunānāṃ śatāni /
MBh, 5, 160, 20.2 āśā te jīvite mūḍha rājye kena hetunā //
MBh, 5, 164, 25.2 rathena mahābāhuḥ kṣapayañ śatruvāhinīm //
MBh, 5, 165, 22.1 kva ca yuddhavimardo mantrāḥ suvyāhṛtāni vā /
MBh, 5, 165, 22.1 kva ca yuddhavimardo vā mantrāḥ suvyāhṛtāni /
MBh, 5, 166, 23.3 udyantuṃ gadāṃ gurvīṃ śarān vāpi prakarṣitum //
MBh, 5, 166, 23.3 udyantuṃ vā gadāṃ gurvīṃ śarān vāpi prakarṣitum //
MBh, 5, 166, 29.1 na hi deveṣu pūrvaṃ dānaveṣūrageṣu vā /
MBh, 5, 166, 29.1 na hi deveṣu vā pūrvaṃ dānaveṣūrageṣu /
MBh, 5, 166, 30.1 bhūto 'tha bhaviṣyo vā rathaḥ kaścinmayā śrutaḥ /
MBh, 5, 166, 30.1 bhūto 'tha vā bhaviṣyo rathaḥ kaścinmayā śrutaḥ /
MBh, 5, 166, 36.1 ahaṃ cainaṃ pratyudiyām ācāryo dhanaṃjayam /
MBh, 5, 167, 2.2 samaḥ pārthena samare vāsudevena bhavet //
MBh, 5, 167, 11.2 śūrā kātarā vāpi bhavanti narapuṃgava //
MBh, 5, 167, 11.2 śūrā vā kātarā vāpi bhavanti narapuṃgava //
MBh, 5, 173, 8.2 tapasā yudhā vāpi duḥkhahetuḥ sa me mataḥ /
MBh, 5, 173, 8.2 tapasā vā yudhā vāpi duḥkhahetuḥ sa me mataḥ /
MBh, 5, 174, 7.1 patir vāpi gatir nāryāḥ pitā vā varavarṇini /
MBh, 5, 174, 7.1 patir vāpi gatir nāryāḥ pitā varavarṇini /
MBh, 5, 176, 7.1 bhīṣme kuruśārdūle śālvarāje 'thavā punaḥ /
MBh, 5, 176, 7.2 ubhayor eva brahman yad yuktaṃ tat samācara //
MBh, 5, 176, 14.1 bhīṣmaṃ śālvarājaṃ vā yaṃ vā doṣeṇa gacchasi /
MBh, 5, 176, 14.1 bhīṣmaṃ vā śālvarājaṃ yaṃ vā doṣeṇa gacchasi /
MBh, 5, 176, 14.1 bhīṣmaṃ vā śālvarājaṃ vā yaṃ doṣeṇa gacchasi /
MBh, 5, 177, 10.2 nirjito 'smīti brūyāt kuryād vā vacanaṃ tava //
MBh, 5, 177, 10.2 nirjito 'smīti vā brūyāt kuryād vacanaṃ tava //
MBh, 5, 178, 22.2 prasīda mā yad vā te kāryaṃ tat kuru māciram //
MBh, 5, 178, 22.2 prasīda mā vā yad te kāryaṃ tat kuru māciram //
MBh, 5, 178, 29.1 arthe yadi vā dharme samartho deśakālavit /
MBh, 5, 178, 29.1 arthe vā yadi dharme samartho deśakālavit /
MBh, 5, 178, 37.1 na tadā jāyate bhīṣmo madvidhaḥ kṣatriyo 'pi /
MBh, 5, 184, 12.2 na hīdaṃ veda rāmo 'pi pṛthivyāṃ pumān kvacit //
MBh, 5, 184, 16.2 prasuptaṃ mṛtaṃ vāpi tulyaṃ manyāmahe vayam //
MBh, 5, 184, 16.2 prasuptaṃ vā mṛtaṃ vāpi tulyaṃ manyāmahe vayam //
MBh, 5, 187, 3.2 yatheṣṭaṃ gamyatāṃ bhadre kim anyad karomi te //
MBh, 5, 193, 25.2 saṃpreṣayāmāsa sucārurūpāḥ śikhaṇḍinaṃ strī pumān veti vettum //
MBh, 5, 194, 5.2 ācāryo maheṣvāsaḥ kṛpo vā sumahābalaḥ //
MBh, 5, 194, 5.2 ācāryo vā maheṣvāsaḥ kṛpo sumahābalaḥ //
MBh, 5, 194, 6.1 karṇo samaraślāghī drauṇir vā dvijasattamaḥ /
MBh, 5, 194, 6.1 karṇo vā samaraślāghī drauṇir dvijasattamaḥ /
MBh, 5, 196, 13.1 na viśeṣaṃ vijānanti purasya śibirasya /
MBh, 6, 1, 4.2 āśaṃsanto jayaṃ yuddhe vadhaṃ vābhimukhā raṇe //
MBh, 6, 2, 11.1 prakāśaṃ rahasyaṃ vā rātrau vā yadi vā divā /
MBh, 6, 2, 11.1 prakāśaṃ vā rahasyaṃ rātrau vā yadi vā divā /
MBh, 6, 2, 11.1 prakāśaṃ vā rahasyaṃ vā rātrau yadi vā divā /
MBh, 6, 2, 11.1 prakāśaṃ vā rahasyaṃ vā rātrau vā yadi divā /
MBh, 6, 4, 26.1 alpāyāṃ mahatyāṃ vā senāyām iti niścitam /
MBh, 6, 4, 26.1 alpāyāṃ vā mahatyāṃ senāyām iti niścitam /
MBh, 6, 4, 33.3 atha pañca ṣaṭ sapta vijayantyanivartinaḥ //
MBh, 6, 13, 15.1 na teṣu dasyavaḥ santi mlecchajātyo 'pi nṛpa /
MBh, 6, 15, 59.1 nāhaṃ sveṣāṃ pareṣāṃ buddhyā saṃjaya cintayan /
MBh, 6, 15, 61.1 vayaṃ rājyam icchāmo ghātayitvā pitāmaham /
MBh, 6, 15, 64.2 kathaṃ nihato bhīṣmaḥ pitā saṃjaya me paraiḥ //
MBh, 6, 15, 73.2 apanītaṃ sunītaṃ tanmamācakṣva saṃjaya //
MBh, 6, 20, 1.3 māmakā bhīṣmanetrāḥ samīke pāṇḍavā vā bhīmanetrāstadānīm //
MBh, 6, 20, 1.3 māmakā vā bhīṣmanetrāḥ samīke pāṇḍavā bhīmanetrāstadānīm //
MBh, 6, 20, 15.1 saṃśaptakānām ayutaṃ rathānāṃ mṛtyur jayo vārjunasyeti sṛṣṭāḥ /
MBh, 6, 22, 10.2 dhanurdharo yasya samaḥ pṛthivyāṃ na vidyate no bhavitā kadācit //
MBh, 6, 22, 17.3 udagramanasaḥ ke 'tra ke dīnā vicetasaḥ //
MBh, 6, 22, 18.2 māmakāḥ pāṇḍavānāṃ tanmamācakṣva saṃjaya //
MBh, 6, BhaGī 1, 32.2 kiṃ no rājyena govinda kiṃ bhogairjīvitena //
MBh, 6, BhaGī 2, 6.1 na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ /
MBh, 6, BhaGī 2, 6.1 na caitadvidmaḥ kataranno garīyo yadvā jayema yadi no jayeyuḥ /
MBh, 6, BhaGī 2, 20.1 na jāyate mriyate kadācinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ /
MBh, 6, BhaGī 2, 20.1 na jāyate mriyate vā kadācinnāyaṃ bhūtvā bhavitā na bhūyaḥ /
MBh, 6, BhaGī 2, 26.1 atha cainaṃ nityajātaṃ nityaṃ manyase mṛtam /
MBh, 6, BhaGī 2, 37.1 hato prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm /
MBh, 6, BhaGī 2, 37.1 hato vā prāpsyasi svargaṃ jitvā bhokṣyase mahīm /
MBh, 6, BhaGī 6, 32.2 sukhaṃ yadi vā duḥkhaṃ sa yogī paramo mataḥ //
MBh, 6, BhaGī 6, 32.2 sukhaṃ vā yadi duḥkhaṃ sa yogī paramo mataḥ //
MBh, 6, BhaGī 8, 6.1 yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram /
MBh, 6, BhaGī 10, 41.1 yadyadvibhūtimatsattvaṃ śrīmadūrjitameva /
MBh, 6, BhaGī 11, 41.2 ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi //
MBh, 6, BhaGī 11, 42.2 eko 'tha vāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam //
MBh, 6, BhaGī 15, 10.1 utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam /
MBh, 6, BhaGī 15, 10.1 utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ guṇānvitam /
MBh, 6, BhaGī 17, 19.2 parasyotsādanārthaṃ tattāmasamudāhṛtam //
MBh, 6, BhaGī 17, 21.1 yattu pratyupakārārthaṃ phalamuddiśya punaḥ /
MBh, 6, BhaGī 18, 15.2 nyāyyaṃ viparītaṃ vā pañcaite tasya hetavaḥ //
MBh, 6, BhaGī 18, 15.2 nyāyyaṃ vā viparītaṃ pañcaite tasya hetavaḥ //
MBh, 6, BhaGī 18, 24.1 yattu kāmepsunā karma sāhaṃkāreṇa punaḥ /
MBh, 6, BhaGī 18, 40.1 na tadasti pṛthivyāṃ divi deveṣu vā punaḥ /
MBh, 6, BhaGī 18, 40.1 na tadasti pṛthivyāṃ vā divi deveṣu punaḥ /
MBh, 6, 42, 29.2 nātra sveṣāṃ pareṣāṃ viśeṣaḥ samajāyata //
MBh, 6, 46, 7.2 varuṇaḥ pāśabhṛccāpi kubero gadādharaḥ //
MBh, 6, 48, 22.2 droṇavaikartanābhyāṃ rathaḥ saṃyātum arhati //
MBh, 6, 50, 13.1 yodhāṃśca svān parān vāpi nābhyajānañ jighāṃsayā /
MBh, 6, 53, 5.2 diśaḥ pratidiśo vāpi tatra jajñuḥ kathaṃcana //
MBh, 6, 55, 2.2 pitāmahe pāñcālāstanmamācakṣva saṃjaya //
MBh, 6, 58, 6.2 māmakā jayaṃ yuddhe prāpnuyur yena saṃjaya //
MBh, 6, 61, 5.2 kena dattavarāstāta kiṃ jñānaṃ vidanti te /
MBh, 6, 61, 12.3 drauṇir vāpi maheṣvāso vikarṇo vā mahābalaḥ //
MBh, 6, 61, 12.3 drauṇir vāpi maheṣvāso vikarṇo mahābalaḥ //
MBh, 6, 61, 13.1 niścayo vāpi kasteṣāṃ tadā hyāsīnmahātmanām /
MBh, 6, 68, 16.2 vidiśo vāpyapaśyāma śarair muktaiḥ samantataḥ //
MBh, 6, 70, 13.2 ehi yudhyasva saṃgrāme samastaiḥ pṛthag eva //
MBh, 6, 70, 14.1 asmān tvaṃ parājitya yaśaḥ prāpnuhi saṃyuge /
MBh, 6, 70, 14.2 vayaṃ tvāṃ parājitya prītiṃ dāsyāmahe pituḥ //
MBh, 6, 72, 20.2 ṛṣayo mahābhāgāḥ purāṇā bhuvi saṃjaya //
MBh, 6, 73, 3.2 iha pretya vā rājaṃstvayā prāptaṃ yathātatham //
MBh, 6, 73, 3.2 iha vā pretya rājaṃstvayā prāptaṃ yathātatham //
MBh, 6, 77, 9.2 pāṇḍavān raṇe jeṣye māṃ vā jeṣyanti pāṇḍavāḥ //
MBh, 6, 77, 9.2 pāṇḍavān vā raṇe jeṣye māṃ jeṣyanti pāṇḍavāḥ //
MBh, 6, 80, 48.3 na cainam abravīt kiṃcicchubhaṃ yadi vāśubham //
MBh, 6, 80, 48.3 na cainam abravīt kiṃcicchubhaṃ vā yadi vāśubham //
MBh, 6, 89, 23.1 pitā putraṃ na jānīte putro pitaraṃ tathā /
MBh, 6, 89, 40.2 prārthayānā yaśo rājan svargaṃ yuddhaśālinaḥ //
MBh, 6, 91, 12.1 arjunena yamābhyāṃ bhīmasenena vā punaḥ /
MBh, 6, 91, 12.1 arjunena yamābhyāṃ vā bhīmasenena punaḥ /
MBh, 6, 91, 15.2 ayaṃ gacchatu raṇe tasya yuddhāya durmateḥ /
MBh, 6, 92, 8.3 rājyārdhaṃ pañca grāmānnākārṣīt sa ca durmatiḥ //
MBh, 6, 92, 34.1 yathā paśumadhyastho drāvayeta paśūn vṛkaḥ /
MBh, 6, 93, 39.1 dayayā yadi rājan dveṣyabhāvānmama prabho /
MBh, 6, 93, 39.2 mandabhāgyatayā vāpi mama rakṣasi pāṇḍavān //
MBh, 6, 94, 15.1 tair vāhaṃ nihataḥ saṃkhye gamiṣye yamasādanam /
MBh, 6, 94, 15.2 tān nihatya saṃgrāme prītiṃ dāsyāmi vai tava //
MBh, 6, 97, 3.2 bhīmo balināṃ śreṣṭho rākṣaso vā ghaṭotkacaḥ //
MBh, 6, 97, 3.2 bhīmo vā balināṃ śreṣṭho rākṣaso ghaṭotkacaḥ //
MBh, 6, 97, 4.1 nakulaḥ sahadevo sātyakir vā mahārathaḥ /
MBh, 6, 97, 4.1 nakulaḥ sahadevo vā sātyakir mahārathaḥ /
MBh, 6, 98, 4.3 kṣatradharmaṃ puraskṛtya pārtho gurum āhave //
MBh, 6, 99, 46.2 rakṣanti samare prāṇān kauravā viśāṃ pate //
MBh, 6, 99, 47.2 daivād puruṣavyāghra tava cāpanayānnṛpa //
MBh, 6, 102, 36.1 avadhyānāṃ vadhaṃ kṛtvā rājyaṃ narakottaram /
MBh, 6, 102, 36.2 duḥkhāni vanavāse kiṃ nu me sukṛtaṃ bhavet //
MBh, 6, 103, 17.1 varuṇaḥ pāśabhṛd vāpi sagado vā dhaneśvaraḥ /
MBh, 6, 103, 17.1 varuṇaḥ pāśabhṛd vāpi sagado dhaneśvaraḥ /
MBh, 6, 103, 28.1 māṃ niyuṅkṣva sauhārdād yotsye bhīṣmeṇa pāṇḍava /
MBh, 6, 103, 38.2 tridaśān samudyuktān sahitān daityadānavaiḥ /
MBh, 6, 103, 64.2 bhavet sainyasya śāntistanme brūhi pitāmaha //
MBh, 6, 103, 80.2 ṛte kṛṣṇānmahābhāgāt pāṇḍavād dhanaṃjayāt //
MBh, 6, 103, 89.2 jayo vāstu vadho vā me kathaṃ vā kṛṣṇa manyase //
MBh, 6, 103, 89.2 jayo vāstu vadho me kathaṃ vā kṛṣṇa manyase //
MBh, 6, 103, 89.2 jayo vāstu vadho vā me kathaṃ kṛṣṇa manyase //
MBh, 6, 104, 25.1 kathaṃ pāṇḍavān yuddhe pratyudyātaḥ paraṃtapaḥ /
MBh, 6, 104, 41.1 kāmam abhyasa mā vā na tvāṃ yotsye kathaṃcana /
MBh, 6, 104, 41.1 kāmam abhyasa vā mā na tvāṃ yotsye kathaṃcana /
MBh, 6, 104, 47.1 kāmam abhyasa mā vā na me jīvan vimokṣyase /
MBh, 6, 104, 47.1 kāmam abhyasa vā mā na me jīvan vimokṣyase /
MBh, 6, 105, 4.2 kaccinna rathabhaṅgo 'sya dhanur vāśīryatāsyataḥ //
MBh, 6, 105, 26.2 ahaṃ nihataḥ śeṣye haniṣye vādya pāṇḍavān //
MBh, 6, 105, 26.2 ahaṃ vā nihataḥ śeṣye haniṣye vādya pāṇḍavān //
MBh, 6, 110, 43.2 tatra hi dyūtam āyātaṃ vijayāyetarāya //
MBh, 6, 114, 64.2 khaḍgaṃ cānyataraṃ prepsur mṛtyor agre jayāya //
MBh, 6, 115, 62.1 atha daivataiḥ pārtha sarvaśastrāstrapāragaḥ /
MBh, 6, 116, 39.2 kṛṣṇo devakīputro nānyo vai veda kaścana /
MBh, 6, 116, 47.2 bhīṣmasyāntād astu vaḥ sauhṛdaṃ saṃpraśleṣaḥ sādhu rājan prasīda //
MBh, 6, 117, 28.1 duruktaṃ vipratīpaṃ saṃrambhāc cāpalāt tathā /
MBh, 7, 1, 38.1 pāṇḍavair hate bhīṣme tvayi svargam upeyuṣi /
MBh, 7, 2, 15.2 yaśaḥ paraṃ jagati vibhāvya vartitā parair hato yudhi śayitātha punaḥ //
MBh, 7, 2, 20.2 sarvān saṃkhye śatrusaṃghān haniṣye hatastair vīralokaṃ gamiṣye //
MBh, 7, 2, 30.2 tān haniṣyāmi sametya saṃkhye bhīṣmāya vaiṣyāmi hato dviṣadbhiḥ //
MBh, 7, 2, 30.2 tān vā haniṣyāmi sametya saṃkhye bhīṣmāya vaiṣyāmi hato dviṣadbhiḥ //
MBh, 7, 2, 32.2 tathāpi hantāsmi sametya saṃkhye yāsyāmi bhīṣmapathā yamāya //
MBh, 7, 3, 23.2 āśīviṣaṃ dṛṣṭiharaṃ sughoram iyāṃ puraskṛtya vadhaṃ jayaṃ //
MBh, 7, 8, 2.1 rathabhaṅgo babhūvāsya dhanur vāśīryatāsyataḥ /
MBh, 7, 8, 2.2 pramatto vābhavad droṇastato mṛtyum upeyivān //
MBh, 7, 9, 22.1 ke tatra tanūstyaktvā pratīpaṃ mṛtyum āvrajan /
MBh, 7, 9, 64.2 jātaṃ vāpi janiṣyaṃ vā dvitīyaṃ vāpi saṃprati //
MBh, 7, 9, 64.2 jātaṃ vāpi janiṣyaṃ dvitīyaṃ vāpi saṃprati //
MBh, 7, 9, 64.2 jātaṃ vāpi janiṣyaṃ vā dvitīyaṃ vāpi saṃprati //
MBh, 7, 10, 26.1 nānto vikramayuktasya buddhyā yuktasya punaḥ /
MBh, 7, 10, 32.2 api hyeṣa pāṇḍūnāṃ yotsyate 'rthāya saṃjaya //
MBh, 7, 12, 11.2 devair sahito daityair na tvāṃ prāpsyatyasau mṛdhe //
MBh, 7, 16, 16.1 adyāstvanarjunā bhūmir atrigartātha punaḥ /
MBh, 7, 16, 45.2 sarvair api sametair na sthātavyaṃ kathaṃcana //
MBh, 7, 25, 2.2 saṃśaptakā pārthasya kim akurvata saṃjaya //
MBh, 7, 26, 4.2 prathamo dvitīyo vā pṛthivyām iti me matiḥ //
MBh, 7, 26, 4.2 prathamo vā dvitīyo pṛthivyām iti me matiḥ //
MBh, 7, 26, 13.2 ito vinivarteyaṃ gaccheyaṃ vā yudhiṣṭhiram //
MBh, 7, 26, 13.2 ito vā vinivarteyaṃ gaccheyaṃ yudhiṣṭhiram //
MBh, 7, 28, 1.3 prāgjyotiṣo pārthasya tanme śaṃsa yathātatham //
MBh, 7, 28, 20.1 yadyahaṃ vyasanī syām aśakto vā nivāraṇe /
MBh, 7, 28, 20.1 yadyahaṃ vyasanī vā syām aśakto nivāraṇe /
MBh, 7, 30, 13.2 dṛṣṭapūrvaṃ mahārāja śrutapūrvam athāpi //
MBh, 7, 32, 14.1 na hyajñātam asādhyaṃ tasya saṃkhye 'sti kiṃcana /
MBh, 7, 32, 16.2 tādṛśo yādṛśo nānyaḥ śruto dṛṣṭo 'pi kvacit //
MBh, 7, 34, 15.1 tvaṃ vārjuno vā kṛṣṇo vā bhindyāt pradyumna eva vā /
MBh, 7, 34, 15.1 tvaṃ vārjuno kṛṣṇo vā bhindyāt pradyumna eva vā /
MBh, 7, 34, 15.1 tvaṃ vārjuno vā kṛṣṇo bhindyāt pradyumna eva vā /
MBh, 7, 34, 15.1 tvaṃ vārjuno vā kṛṣṇo vā bhindyāt pradyumna eva /
MBh, 7, 35, 5.2 sārathe ko nvayaṃ droṇaḥ samagraṃ kṣatram eva //
MBh, 7, 41, 10.1 kiṃ dattaṃ hutam iṣṭaṃ sutaptam athavā tapaḥ /
MBh, 7, 49, 8.2 subhadrāṃ mahābhāgāṃ priyaṃ putram apaśyatīm //
MBh, 7, 50, 11.3 vīṇā nādya vādyante śamyātālasvanaiḥ saha //
MBh, 7, 50, 81.1 nābhibhāṣṭuṃ śaknuvanti draṣṭuṃ suhṛdo 'rjunam /
MBh, 7, 50, 81.2 anyatra vāsudevād jyeṣṭhād vā pāṇḍunandanāt //
MBh, 7, 50, 81.2 anyatra vāsudevād vā jyeṣṭhād pāṇḍunandanāt //
MBh, 7, 51, 21.1 na cāsmāñ śaraṇaṃ gacchet kṛṣṇaṃ puruṣottamam /
MBh, 7, 51, 21.2 bhavantaṃ mahārāja śvo 'smi hantā jayadratham //
MBh, 7, 51, 28.1 pāyasaṃ yavānnaṃ vā śākaṃ kṛsaram eva vā /
MBh, 7, 51, 28.1 pāyasaṃ vā yavānnaṃ śākaṃ kṛsaram eva vā /
MBh, 7, 51, 28.1 pāyasaṃ vā yavānnaṃ vā śākaṃ kṛsaram eva /
MBh, 7, 51, 29.1 vedādhyāyinam atyarthaṃ saṃśitaṃ dvijottamam /
MBh, 7, 51, 30.2 yāpsu śleṣma purīṣaṃ mūtraṃ vā muñcatāṃ gatiḥ /
MBh, 7, 51, 30.2 yāpsu śleṣma purīṣaṃ vā mūtraṃ muñcatāṃ gatiḥ /
MBh, 7, 51, 33.1 saṃśritaṃ vāpi yastyaktvā sādhuṃ tadvacane ratam /
MBh, 7, 51, 38.1 asurasuramanuṣyāḥ pakṣiṇo voragā vā pitṛrajanicarā vā brahmadevarṣayo vā /
MBh, 7, 51, 38.1 asurasuramanuṣyāḥ pakṣiṇo voragā pitṛrajanicarā vā brahmadevarṣayo vā /
MBh, 7, 51, 38.1 asurasuramanuṣyāḥ pakṣiṇo voragā vā pitṛrajanicarā brahmadevarṣayo vā /
MBh, 7, 51, 38.1 asurasuramanuṣyāḥ pakṣiṇo voragā vā pitṛrajanicarā vā brahmadevarṣayo /
MBh, 7, 51, 39.1 yadi viśati rasātalaṃ tadagryaṃ viyad api devapuraṃ diteḥ puraṃ /
MBh, 7, 53, 24.1 so 'ham icchāmyanujñātuṃ rakṣituṃ mahātmanā /
MBh, 7, 60, 31.1 tvayi cāhaṃ parāśvasya pradyumne mahārathe /
MBh, 7, 61, 1.3 abhimanyau hate tatra ke vāyudhyanta māmakāḥ //
MBh, 7, 61, 35.1 kaṃ tvaṃ manyase teṣāṃ yastvā brūyād ato 'nyathā /
MBh, 7, 61, 51.2 durnītaṃ sunītaṃ vā tanmamācakṣva saṃjaya //
MBh, 7, 61, 51.2 durnītaṃ vā sunītaṃ tanmamācakṣva saṃjaya //
MBh, 7, 62, 21.2 anyatra kauraveyebhyo ye teṣāṃ padānugāḥ //
MBh, 7, 75, 10.1 kim adbhutataraṃ loke bhavitāpyatha vāpyabhūt /
MBh, 7, 77, 4.2 atra vo dyūtam āyātaṃ vijayāyetarāya //
MBh, 7, 78, 20.1 daivaṃ yadyasya varmaitad brahmaṇā svayaṃ kṛtam /
MBh, 7, 78, 32.1 atha nārjunagovindau ratho vāpi vyadṛśyata /
MBh, 7, 85, 48.2 pṛthivīṃ dvijātibhyo yo dadyāt samam eva tat //
MBh, 7, 85, 50.2 pṛthivīdānatulyaṃ syād adhikaṃ phalaṃ vibho //
MBh, 7, 85, 58.2 rāmo vāpyaniruddho vā pradyumno vā mahārathaḥ //
MBh, 7, 85, 58.2 rāmo vāpyaniruddho pradyumno vā mahārathaḥ //
MBh, 7, 85, 58.2 rāmo vāpyaniruddho vā pradyumno mahārathaḥ //
MBh, 7, 85, 59.1 gado sāraṇo vāpi sāmbo vā saha vṛṣṇibhiḥ /
MBh, 7, 85, 59.1 gado vā sāraṇo vāpi sāmbo vā saha vṛṣṇibhiḥ /
MBh, 7, 85, 59.1 gado vā sāraṇo vāpi sāmbo saha vṛṣṇibhiḥ /
MBh, 7, 85, 81.2 tanna jānāmi vārṣṇeya yadi jīvati na vā /
MBh, 7, 85, 81.2 tanna jānāmi vārṣṇeya yadi jīvati vā na /
MBh, 7, 86, 12.1 tvayi vāhaṃ mahābāho pradyumne vā mahārathe /
MBh, 7, 86, 12.1 tvayi vāhaṃ mahābāho pradyumne mahārathe /
MBh, 7, 86, 22.3 māṃ vāpi manyate yuddhe bhāradvājasya dhīmataḥ //
MBh, 7, 86, 23.2 pṛṣṭhato notsahe kartuṃ tvāṃ tyaktuṃ mahīpate //
MBh, 7, 89, 18.2 dāruṇaikāyane kāle kathaṃ pratipedire //
MBh, 7, 95, 16.1 droṇo rathināṃ śreṣṭhaḥ kṛpo madreśvaro 'pi vā /
MBh, 7, 95, 16.1 droṇo vā rathināṃ śreṣṭhaḥ kṛpo madreśvaro 'pi /
MBh, 7, 97, 52.2 sthāne gamane vāpi dūraṃ yātaśca sātyakiḥ //
MBh, 7, 97, 52.2 sthāne vā gamane vāpi dūraṃ yātaśca sātyakiḥ //
MBh, 7, 100, 3.1 atha śūnyam āsīt tad yena yātaḥ sa sātyakiḥ /
MBh, 7, 100, 32.1 na saṃdadhan vimuñcan maṇḍalīkṛtakārmukaḥ /
MBh, 7, 102, 30.1 na hyasādhyam akāryaṃ vidyate mama mānada /
MBh, 7, 106, 3.1 bhīmo sūtatanayaṃ pratyudyātaḥ kathaṃ raṇe /
MBh, 7, 106, 9.1 bhīmo sūtaputreṇa smaran vairaṃ purā kṛtam /
MBh, 7, 107, 1.4 karṇo samare tāta kim akārṣīd ataḥ param //
MBh, 7, 108, 4.2 atra manye samāyatto jayo vājaya eva vā //
MBh, 7, 108, 4.2 atra manye samāyatto jayo vājaya eva //
MBh, 7, 114, 22.2 vikarṣato muñcato nāntaraṃ dadṛśū raṇe //
MBh, 7, 114, 50.2 khaḍgaṃ cānyataraprepsur mṛtyor agre jayasya /
MBh, 7, 114, 71.1 munir bhūtvātha bhīma phalānyaddhi sudurmate /
MBh, 7, 114, 79.1 gaccha yatra tau kṛṣṇau tau tvā rakṣiṣyato raṇe /
MBh, 7, 114, 79.2 gṛhaṃ gaccha kaunteya kiṃ te yuddhena bālaka //
MBh, 7, 116, 27.2 sātvatena vihīnaḥ sa yadi jīvati na vā //
MBh, 7, 116, 27.2 sātvatena vihīnaḥ sa yadi jīvati vā na //
MBh, 7, 118, 6.2 astraṃ rudreṇa pārtha droṇenātha kṛpeṇa vā //
MBh, 7, 118, 6.2 astraṃ rudreṇa vā pārtha droṇenātha kṛpeṇa //
MBh, 7, 119, 27.1 api meruṃ vahet kaścit tared makarālayam /
MBh, 7, 121, 29.1 na hyasādhyam akāryaṃ vidyate tava kiṃcana /
MBh, 7, 122, 40.2 mānavā vijetāraḥ kṛṣṇayoḥ santi kecana //
MBh, 7, 122, 49.2 tādṛśaṃ bhuvi yuddhaṃ divi vā śrutam ityuta //
MBh, 7, 122, 49.2 tādṛśaṃ bhuvi vā yuddhaṃ divi śrutam ityuta //
MBh, 7, 122, 73.2 kṛṣṇo vāpi bhavel loke pārtho vāpi dhanurdharaḥ /
MBh, 7, 122, 73.2 kṛṣṇo vāpi bhavel loke pārtho vāpi dhanurdharaḥ /
MBh, 7, 122, 73.3 śaineyo naravyāghraścaturtho nopalabhyate //
MBh, 7, 123, 24.1 mahāprabhāvā bahavastvayā tulyādhikāpi /
MBh, 7, 124, 7.1 pṛthivīvijayo vāpi trailokyavijayo 'pi vā /
MBh, 7, 124, 7.1 pṛthivīvijayo vāpi trailokyavijayo 'pi /
MBh, 7, 124, 8.1 na teṣāṃ vidyate pāpaṃ saṃgrāme parājayaḥ /
MBh, 7, 125, 25.2 śāntiṃ labdhāsmi teṣāṃ raṇe gantā salokatām //
MBh, 7, 127, 21.2 duṣkṛtaṃ tava vīra buddhyā hīnaṃ kurūdvaha //
MBh, 7, 127, 22.1 daivaṃ pramāṇaṃ sarvasya sukṛtasyetarasya /
MBh, 7, 131, 26.2 yuktaṃ gajanibhair vāhair na hayair nāpi gajaiḥ //
MBh, 7, 133, 9.2 tava vaśyā bhaviṣyanti vanaṃ yāsyanti punaḥ //
MBh, 7, 133, 14.2 na tu te vikramaḥ kaścid dṛśyate balam eva //
MBh, 7, 134, 72.1 mama mandabhāgyatvānmandaste vikramo yudhi /
MBh, 7, 134, 72.2 dharmarājapriyārthaṃ draupadyā vā na vidma tat //
MBh, 7, 134, 72.2 dharmarājapriyārthaṃ vā draupadyā na vidma tat //
MBh, 7, 134, 79.1 ādau yadi vā paścāt tavedaṃ karma māriṣa /
MBh, 7, 134, 79.1 ādau vā yadi paścāt tavedaṃ karma māriṣa /
MBh, 7, 138, 9.1 kathaṃ prakāśasteṣāṃ mama sainyeṣu vā punaḥ /
MBh, 7, 138, 9.1 kathaṃ prakāśasteṣāṃ vā mama sainyeṣu punaḥ /
MBh, 7, 142, 15.3 tatra gacchasva mādreya gṛhaṃ yadi manyase //
MBh, 7, 148, 30.2 aham enaṃ vadhiṣyāmi māṃ vaiṣa madhusūdana //
MBh, 7, 148, 32.2 ṛte tvāṃ puruṣavyāghra rākṣasād ghaṭotkacāt //
MBh, 7, 154, 42.2 anīkānāṃ pravibhāge 'prakāśe na jñāyante kuravo netare //
MBh, 7, 155, 16.1 vāsavo kubero vā varuṇo vā jaleśvaraḥ /
MBh, 7, 155, 16.1 vāsavo vā kubero varuṇo vā jaleśvaraḥ /
MBh, 7, 155, 16.1 vāsavo vā kubero vā varuṇo jaleśvaraḥ /
MBh, 7, 155, 16.2 yamo notsahet karṇaṃ raṇe pratisamāsitum //
MBh, 7, 155, 17.1 gāṇḍīvam āyamya bhavāṃścakraṃ vāhaṃ sudarśanam /
MBh, 7, 157, 9.2 vaikartano yadi taṃ nihanyāt tathāpi kṛtyaṃ śaktināśāt kṛtaṃ syāt //
MBh, 7, 158, 3.2 na devakīsute muktā phalgune vāpi saṃjaya //
MBh, 7, 158, 5.1 prabhātamātre śvobhūte keśavāyārjunāya /
MBh, 7, 158, 7.2 na jaghāna raṇe pārthaṃ kṛṣṇaṃ devakīsutam //
MBh, 7, 158, 9.1 kṛṣṇe devakīputre mohito devamāyayā /
MBh, 7, 158, 9.2 pārthe śakrakalpe vai vadhārthaṃ vāsavīṃ prabho //
MBh, 7, 160, 8.2 śiṣyatvaṃ puraskṛtya mama vā mandabhāgyatām //
MBh, 7, 160, 8.2 śiṣyatvaṃ vā puraskṛtya mama mandabhāgyatām //
MBh, 7, 160, 11.1 yad bhavānmanyate cāpi śubhaṃ yadi vāśubham /
MBh, 7, 160, 11.1 yad bhavānmanyate cāpi śubhaṃ vā yadi vāśubham /
MBh, 7, 161, 37.2 droṇo yasyādya mucyeta yo droṇāt parāṅmukhaḥ //
MBh, 7, 162, 25.2 na kṛpaṃ madrarājaṃ kṛtavarmāṇam eva ca //
MBh, 7, 162, 29.1 hastasaṃsparśam āpannān parān vāpyatha vā svakān /
MBh, 7, 162, 29.1 hastasaṃsparśam āpannān parān vāpyatha svakān /
MBh, 7, 163, 47.1 yadā na gamyate pāraṃ tayor anyatarasya /
MBh, 7, 164, 51.2 jayanto vadhyamānā gatim iṣṭāṃ gamiṣyatha //
MBh, 7, 164, 52.2 hatā devasādbhūtvā lokān prāpsyatha puṣkalān //
MBh, 7, 164, 94.2 ahataṃ hataṃ veti papraccha sutam ātmanaḥ //
MBh, 7, 164, 94.2 ahataṃ vā hataṃ veti papraccha sutam ātmanaḥ //
MBh, 7, 165, 114.2 hataṃ vāpyahataṃ vājau tvāṃ pitā putravatsalaḥ //
MBh, 7, 165, 114.2 hataṃ vāpyahataṃ vājau tvāṃ pitā putravatsalaḥ //
MBh, 7, 166, 6.2 tāni putrāya dadyuḥ śiṣyāyānugatāya vā //
MBh, 7, 166, 6.2 tāni putrāya vā dadyuḥ śiṣyāyānugatāya //
MBh, 7, 166, 24.1 kāmāt krodhād avajñānād darpād bālyena punaḥ /
MBh, 7, 166, 29.1 karmaṇā yena teneha mṛdunā dāruṇena /
MBh, 7, 166, 37.1 mad anyo nāsti loke 'smin arjunād vāstravittamaḥ /
MBh, 7, 168, 1.3 apriyaṃ priyaṃ vāpi mahārāja dhanaṃjayam //
MBh, 7, 168, 1.3 apriyaṃ vā priyaṃ vāpi mahārāja dhanaṃjayam //
MBh, 7, 168, 20.1 atha tiṣṭha bībhatso saha sarvair nararṣabhaiḥ /
MBh, 7, 168, 29.1 yasya kāryam akāryaṃ yudhyataḥ syāt samaṃ raṇe /
MBh, 7, 168, 29.2 taṃ kathaṃ brāhmaṇaṃ brūyāḥ kṣatriyaṃ dhanaṃjaya //
MBh, 7, 168, 36.2 kṣatriyasya hyayaṃ dharmo hanyāddhanyeta punaḥ //
MBh, 7, 168, 39.1 nānṛtaḥ pāṇḍavo jyeṣṭho nāhaṃ vādhārmiko 'rjuna /
MBh, 7, 169, 59.2 utsṛjainam ahaṃ vainam eṣa māṃ vā haniṣyati //
MBh, 7, 169, 59.2 utsṛjainam ahaṃ vainam eṣa māṃ haniṣyati //
MBh, 7, 170, 46.1 atha vāpyanayā gurvyā hemavigrahayā raṇe /
MBh, 7, 171, 29.1 parājayo mṛtyur vā śreyo mṛtyur na nirjayaḥ /
MBh, 7, 171, 29.1 parājayo vā mṛtyur śreyo mṛtyur na nirjayaḥ /
MBh, 7, 172, 45.1 bho bho māyā yadṛcchā na vidmaḥ kim idaṃ bhavet /
MBh, 7, 172, 46.1 adharottaram etad lokānāṃ vā parābhavaḥ /
MBh, 7, 172, 46.1 adharottaram etad vā lokānāṃ parābhavaḥ /
MBh, 7, 172, 57.2 gacchatastiṣṭhato vāpi sarvabhūtahṛdi sthitam //
MBh, 7, 172, 77.2 nārdreṇa na ca śuṣkeṇa trasena sthāvareṇa //
MBh, 8, 1, 48.1 yasmād abhāvī bhāvī bhaved artho naraṃ prati /
MBh, 8, 1, 48.2 aprāptau tasya prāptau na kaścid vyathate budhaḥ //
MBh, 8, 2, 9.1 jayo vāpi vadho vāpi yudhyamānasya saṃyuge /
MBh, 8, 2, 9.1 jayo vāpi vadho vāpi yudhyamānasya saṃyuge /
MBh, 8, 5, 26.1 viṣam agniṃ prapātaṃ parvatāgrād ahaṃ vṛṇe /
MBh, 8, 5, 73.1 rathasaṅgo na cet tasya dhanur na vyaśīryata /
MBh, 8, 5, 75.1 dhruvaṃ tasya dhanuś chinnaṃ ratho vāpi gato mahīm /
MBh, 8, 5, 75.2 astrāṇi pranaṣṭāni yathā śaṃsasi me hatam /
MBh, 8, 5, 102.2 vāmaṃ cakraṃ rarakṣur ke vā vīrasya pṛṣṭhataḥ //
MBh, 8, 5, 102.2 vāmaṃ cakraṃ rarakṣur vā ke vīrasya pṛṣṭhataḥ //
MBh, 8, 5, 103.1 ke karṇaṃ vājahuḥ śūrāḥ ke kṣudrāḥ prādravan bhayāt /
MBh, 8, 11, 31.2 yamau puruṣavyāghrau ghorarūpāv imau raṇe //
MBh, 8, 14, 24.2 vimuñcan śarāñ śīghraṃ dṛśyate sma hi kairapi //
MBh, 8, 14, 58.2 divi devarājasya tvayā yat kṛtam āhave //
MBh, 8, 17, 94.3 gṛhaṃ gaccha mādreya yatra vā kṛṣṇaphalgunau //
MBh, 8, 17, 94.3 gṛhaṃ vā gaccha mādreya yatra kṛṣṇaphalgunau //
MBh, 8, 18, 57.1 arjunaṃ bhīmasenaṃ samare prāpya sārathe /
MBh, 8, 20, 3.2 dharmaputraḥ kathaṃ cakre tasmin nṛpatiḥ katham //
MBh, 8, 21, 32.2 śataghnya iva cāpy anye vajrāṇy ugrāṇi vāpare //
MBh, 8, 21, 36.2 na kiṃcit pratyapaśyāma śubhaṃ yadi vāśubham //
MBh, 8, 21, 36.2 na kiṃcit pratyapaśyāma śubhaṃ vā yadi vāśubham //
MBh, 8, 22, 30.2 haniṣyāmi ca taṃ vīraṃ sa māṃ nihaniṣyati //
MBh, 8, 23, 24.1 atha vāpy eka evāhaṃ yotsyāmi kurunandana /
MBh, 8, 26, 20.1 gṛhāṇa dharmarājaṃ jahi vā tvaṃ dhanaṃjayam /
MBh, 8, 26, 20.1 gṛhāṇa dharmarājaṃ vā jahi tvaṃ dhanaṃjayam /
MBh, 8, 26, 48.1 na nūnam astrāṇi balaṃ parākramaḥ kriyā sunītaṃ paramāyudhāni /
MBh, 8, 26, 52.2 tān haniṣyāmi sametya saṃkhye yāsyāmi vā droṇamukhāya manye //
MBh, 8, 26, 52.2 tān vā haniṣyāmi sametya saṃkhye yāsyāmi droṇamukhāya manye //
MBh, 8, 26, 59.2 taṃ haniṣyāmi sametya yuddhe yāsyāmi vā bhīṣmamukho yamāya //
MBh, 8, 26, 59.2 taṃ vā haniṣyāmi sametya yuddhe yāsyāmi bhīṣmamukho yamāya //
MBh, 8, 26, 60.1 yamavaruṇakuberavāsavā yadi yugapat sagaṇā mahāhave /
MBh, 8, 27, 25.2 giryagrād nipatanaṃ tādṛk tava cikīrṣitam //
MBh, 8, 27, 60.2 kṛṣṇād devakīputrāt satyaṃ cātra śṛṇuṣva me //
MBh, 8, 27, 69.1 tau mamādya hantārau hantāsmi samare sthitau /
MBh, 8, 27, 70.1 vāsudevasahasraṃ phalgunānāṃ śatāni ca /
MBh, 8, 27, 72.2 śrutvā caikamanā mūḍha kṣama brūhi vottaram //
MBh, 8, 27, 72.2 śrutvā caikamanā mūḍha kṣama vā brūhi vottaram //
MBh, 8, 27, 90.1 evamādi mayānyair śakyaṃ vaktuṃ bhaved bahu /
MBh, 8, 27, 104.1 śrotāras tv idam adyeha draṣṭāro kudeśaja /
MBh, 8, 27, 104.2 karṇaṃ jaghnatuḥ kṛṣṇau karṇo vāpi jaghāna tau //
MBh, 8, 27, 104.2 karṇaṃ vā jaghnatuḥ kṛṣṇau karṇo vāpi jaghāna tau //
MBh, 8, 28, 2.1 yathaiva matto madyena tvaṃ tathā na ca tathā /
MBh, 8, 28, 29.2 pata tvam api raktākṣa yena tena manyase //
MBh, 8, 29, 23.1 mitraṃ mider nandateḥ prīyater saṃtrāyater mānada modater vā /
MBh, 8, 29, 23.1 mitraṃ mider nandateḥ prīyater vā saṃtrāyater mānada modater /
MBh, 8, 29, 24.1 śatruḥ śadeḥ śāsateḥ śāyater śṛṇāter vā śvayater vāpi sarge /
MBh, 8, 29, 24.1 śatruḥ śadeḥ śāsateḥ śāyater vā śṛṇāter śvayater vāpi sarge /
MBh, 8, 29, 24.1 śatruḥ śadeḥ śāsateḥ śāyater vā śṛṇāter vā śvayater vāpi sarge /
MBh, 8, 29, 28.1 vaivasvatād daṇḍahastād varuṇād vāpi pāśinaḥ /
MBh, 8, 29, 28.2 sagadād dhanapateḥ savajrād vāpi vāsavāt //
MBh, 8, 29, 28.2 sagadād vā dhanapateḥ savajrād vāpi vāsavāt //
MBh, 8, 30, 30.1 kadā ghoṣikā gāthāḥ punar gāsyanti śākale /
MBh, 8, 30, 64.1 atha duṣkṛtasya tvaṃ hartā teṣām arakṣitā /
MBh, 8, 31, 6.1 ke ca prapakṣau pakṣau mama sainyasya saṃjaya /
MBh, 8, 31, 6.2 pravibhajya yathānyāyaṃ kathaṃ samavasthitāḥ //
MBh, 8, 31, 58.3 ko vānilaṃ nigṛhṇīyāt pibed vā ko mahārṇavam //
MBh, 8, 31, 58.3 ko vānilaṃ nigṛhṇīyāt pibed ko mahārṇavam //
MBh, 8, 34, 8.2 hantā vāsmi raṇe karṇaṃ sa vā māṃ nihaniṣyati /
MBh, 8, 34, 8.2 hantā vāsmi raṇe karṇaṃ sa māṃ nihaniṣyati /
MBh, 8, 34, 13.2 abhimanyau hate karṇa rākṣase ghaṭotkace //
MBh, 8, 34, 21.2 arjunaṃ samare hanyāṃ māṃ hanyād dhanaṃjayaḥ /
MBh, 8, 34, 22.1 nihate bhīmasene tu yadi virathīkṛte /
MBh, 8, 34, 26.2 hantāham arjunaṃ saṃkhye māṃ hantā dhanaṃjayaḥ /
MBh, 8, 35, 46.1 naiva sūryaprabhāṃ khaṃ na diśaḥ pradiśaḥ kutaḥ /
MBh, 8, 35, 57.1 yasya yaddhi raṇe nyaṅgaṃ pitṛto mātṛto 'pi /
MBh, 8, 35, 57.2 karmataḥ śīlato vāpi sa tacchrāvayate yudhi //
MBh, 8, 36, 9.1 yathā vāsasī śukle mahārajanarañjite /
MBh, 8, 37, 37.2 martavyam iti niścitya jayaṃ vāpi nivartanam //
MBh, 8, 40, 84.2 śramo mā bādhate kṛṣṇa yathā tava rocate //
MBh, 8, 42, 25.2 nāpakramasi mūḍha satyam etad bravīmi te //
MBh, 8, 43, 24.1 dhṛṣṭadyumnasya bhīmasya śatānīkasya vibho /
MBh, 8, 45, 41.3 cukruśus te naravyāghra yathāprāg narottamāḥ //
MBh, 8, 46, 41.1 kaccit saṃgrāme vidito tadāyaṃ samāgamaḥ sṛñjayakauravāṇām /
MBh, 8, 47, 5.2 vāmena yadi vā dakṣiṇena sa droṇaputraḥ samare paryavartat //
MBh, 8, 47, 5.2 vāmena vā yadi dakṣiṇena sa droṇaputraḥ samare paryavartat //
MBh, 8, 48, 15.1 māse 'patiṣyaḥ pañcame tvaṃ prakṛcchre na garbho 'py abhaviṣyaḥ pṛthāyāḥ /
MBh, 8, 49, 13.1 kiṃ tvaṃ manyase prāptam asmin kāle samutthite /
MBh, 8, 49, 18.1 na hi kāryam akāryaṃ sukhaṃ jñātuṃ kathaṃcana /
MBh, 8, 49, 22.2 parāṅmukhasya dravataḥ śaraṇaṃ vābhigacchataḥ /
MBh, 8, 49, 25.2 yad brūyāt tava bhīṣmo dharmajño vā yudhiṣṭhiraḥ //
MBh, 8, 49, 25.2 yad brūyāt tava bhīṣmo vā dharmajño yudhiṣṭhiraḥ //
MBh, 8, 49, 26.1 viduro tathā kṣattā kuntī vāpi yaśasvinī /
MBh, 8, 49, 26.1 viduro vā tathā kṣattā kuntī vāpi yaśasvinī /
MBh, 8, 49, 52.1 avaśyaṃ kūjitavyaṃ śaṅkeran vāpy akūjataḥ /
MBh, 8, 49, 52.1 avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpy akūjataḥ /
MBh, 8, 49, 53.1 prāṇātyaye vivāhe sarvajñātidhanakṣaye /
MBh, 8, 49, 53.2 narmaṇy abhipravṛtte pravaktavyaṃ mṛṣā bhavet /
MBh, 8, 49, 61.2 anyasmai tvaṃ gāṇḍivaṃ dehi pārtha yas tvatto 'strair bhavitā viśiṣṭaḥ //
MBh, 8, 49, 98.2 apy aputrā tena rādhā bhavitrī kuntī mayā tad ṛtaṃ viddhi rājan /
MBh, 8, 49, 104.2 yogyo rājā bhīmaseno mahātmā klībasya mama kiṃ rājyakṛtyam //
MBh, 8, 50, 55.2 ā devāt tvatsamaṃ teṣāṃ na paśyāmi śṛṇomi //
MBh, 8, 51, 55.1 yadi dvipadāṃ śreṣṭha droṇaṃ mānayato gurum /
MBh, 8, 51, 56.1 atyantopacitān tvaṃ mānayan bhrātṛbāndhavān /
MBh, 8, 52, 30.1 dhanurvede matsamo nāsti loke parākrame mama ko 'sti tulyaḥ /
MBh, 8, 52, 30.2 ko vāpy anyo matsamo 'sti kṣamāyāṃ tathā krodhe sadṛśo 'nyo na me 'sti //
MBh, 8, 54, 10.2 sūtābhijānīhi parān svakān rathān dhvajāṃś cāpatataḥ sametān /
MBh, 8, 54, 12.2 nainaṃ jīvan nāpi jānāmy ajīvan bībhatsuṃ tan mamādyātiduḥkham //
MBh, 8, 54, 14.1 sarvāṃs tūṇīrān mārgaṇān vānvavekṣya kiṃ śiṣṭaṃ syāt sāyakānāṃ rathe me /
MBh, 8, 54, 14.2 kā jātiḥ kiṃ pramāṇaṃ ca teṣāṃ jñātvā vyaktaṃ tan mamācakṣva sūta //
MBh, 8, 54, 18.2 nimagno samare bhīmasena ekaḥ kurūn vā samare vijetā //
MBh, 8, 54, 18.2 nimagno vā samare bhīmasena ekaḥ kurūn samare vijetā //
MBh, 8, 54, 19.1 sarve saṃkhye kuravo niṣpatantu māṃ lokāḥ kīrtayantv ākumāram /
MBh, 8, 54, 19.2 sarvān ekas tān ahaṃ pātayiṣye te sarve bhīmasenaṃ tudantu //
MBh, 8, 54, 20.1 āśāstāraḥ karma cāpy uttamaṃ tan me devāḥ kevalaṃ sādhayantu /
MBh, 8, 56, 1.3 duryodhano 'bravīt kiṃ nu saubalo vāpi saṃjaya //
MBh, 8, 56, 2.1 karṇo jayatāṃ śreṣṭho yodhā vā māmakā yudhi /
MBh, 8, 56, 2.1 karṇo vā jayatāṃ śreṣṭho yodhā māmakā yudhi /
MBh, 8, 56, 2.2 kṛpo kṛtavarmā ca drauṇir duḥśāsano 'pi vā //
MBh, 8, 56, 2.2 kṛpo vā kṛtavarmā ca drauṇir duḥśāsano 'pi //
MBh, 8, 56, 6.1 putrā mama durdharṣā rājāno vā mahārathāḥ /
MBh, 8, 56, 6.1 putrā vā mama durdharṣā rājāno mahārathāḥ /
MBh, 8, 57, 36.1 svapsye nihatas tābhyām asatyo hi raṇe jayaḥ /
MBh, 8, 57, 36.2 kṛtārtho bhaviṣyāmi hatvā tāv athavā hataḥ //
MBh, 8, 57, 38.2 sa vādya māṃ neṣyati kṛcchram etat karṇasyāntād etadantāḥ stha sarve //
MBh, 8, 57, 50.1 etāv ahaṃ yudhi pātayiṣye māṃ vā kṛṣṇau nihaniṣyato 'dya /
MBh, 8, 57, 50.1 etāv ahaṃ yudhi vā pātayiṣye māṃ kṛṣṇau nihaniṣyato 'dya /
MBh, 8, 60, 28.1 rathadvipā vājipadātayo 'pi bhramanti nānāvidhaśastraveṣṭitāḥ /
MBh, 8, 61, 7.1 stanyasya mātur madhusarpiṣo mādhvīkapānasya ca satkṛtasya /
MBh, 8, 61, 7.2 divyasya toyarasasya pānāt payodadhibhyāṃ mathitāc ca mukhyāt /
MBh, 8, 63, 27.1 tābhyāṃ dyūtaṃ samāyattaṃ vijayāyetarāya /
MBh, 8, 63, 56.1 vasūnāṃ ca salokatvaṃ marutāṃ samāpnuyāt /
MBh, 8, 65, 3.1 balāhakeneva yathā balāhako yadṛcchayā giriṇā girir yathā /
MBh, 8, 65, 4.2 yathācalau galitau mahābalau tathā mahāstrair itaretaraṃ ghnataḥ //
MBh, 8, 65, 15.2 tayā dhṛtyā sūtaputraṃ jahi tvam ahaṃ vainaṃ gadayā pothayiṣye //
MBh, 8, 65, 19.1 anena vāsya kṣuraneminādya saṃchinddhi mūrdhānam areḥ prasahya /
MBh, 8, 66, 64.3 na vāsudevāt tvatto pāṇḍaveya bibhemy aham //
MBh, 9, 2, 59.1 ko mukham anīkānām āsīt karṇe nipātite /
MBh, 9, 2, 59.2 arjunaṃ vāsudevaṃ ca ko pratyudyayau rathī //
MBh, 9, 2, 60.2 vāmaṃ ca yoddhukāmasya ke vīrasya pṛṣṭhataḥ //
MBh, 9, 2, 61.2 nihataḥ pāṇḍavaiḥ saṃkhye putro mama saṃjaya //
MBh, 9, 3, 33.1 ko veha sa pumān asti yo vijeṣyati pāṇḍavam /
MBh, 9, 4, 31.1 araṇye yo vimuñceta saṃgrāme tanuṃ naraḥ /
MBh, 9, 5, 23.2 yatra mitram amitraṃ parīkṣante budhā janāḥ //
MBh, 9, 6, 11.3 nihaniṣyāmi rājendra svargaṃ yāsyāmi hataḥ //
MBh, 9, 6, 26.2 tādṛśastadviśiṣṭo madrarājo mato mama //
MBh, 9, 7, 9.1 yo hyekaḥ pāṇḍavair yudhyed yo yudhyantam utsṛjet /
MBh, 9, 9, 10.2 nāntaraṃ tatra paśyāmi pāṇḍavasyetarasya //
MBh, 9, 9, 61.2 na ca jajñur anīkāni diśo pradiśastathā //
MBh, 9, 11, 6.1 na hi madrādhipād anyo rāmād yadunandanāt /
MBh, 9, 15, 15.1 jayo vāstu vadho veti kṛtabuddhir mahārathaḥ /
MBh, 9, 15, 15.1 jayo vāstu vadho veti kṛtabuddhir mahārathaḥ /
MBh, 9, 15, 21.1 māṃ śalyo raṇe hantā taṃ vāhaṃ bhadram astu vaḥ /
MBh, 9, 15, 21.1 māṃ vā śalyo raṇe hantā taṃ vāhaṃ bhadram astu vaḥ /
MBh, 9, 15, 22.2 svayaṃ samabhisaṃdhāya vijayāyetarāya //
MBh, 9, 15, 59.1 śalyo pāṇḍavaṃ hatvā dadyād duryodhanāya gām /
MBh, 9, 17, 12.2 bhrātaro vāsya te śūrā dṛśyante neha kecana //
MBh, 9, 18, 56.1 na taṃ deśaṃ prapaśyāmi pṛthivyāṃ parvateṣu /
MBh, 9, 19, 5.2 nāsyāntaraṃ dadṛśuḥ sve pare yathā purā vajradharasya daityāḥ //
MBh, 9, 21, 3.2 hayo gajo ratho vāpi yo 'sya bāṇair avikṣataḥ //
MBh, 9, 22, 42.2 na hi sveṣāṃ pareṣāṃ viśeṣaḥ pratyadṛśyata //
MBh, 9, 23, 30.2 mohād yadi vā lobhānnaivāśāmyata vaiśasam //
MBh, 9, 23, 30.2 mohād vā yadi lobhānnaivāśāmyata vaiśasam //
MBh, 9, 23, 32.1 guṇato 'bhyadhikaṃ jñātvā balataḥ śauryato 'pi /
MBh, 9, 23, 57.2 na prājñāyanta samare diśo pradiśo 'pi vā //
MBh, 9, 23, 57.2 na prājñāyanta samare diśo vā pradiśo 'pi //
MBh, 9, 23, 63.2 na ca dvitīyaṃ pramumoca bāṇaṃ nare haye paramadvipe vā //
MBh, 9, 23, 63.2 na ca dvitīyaṃ pramumoca bāṇaṃ nare haye vā paramadvipe //
MBh, 9, 29, 11.2 jitvā pṛthivīṃ bhuṅkṣva hato vā svargam āpnuhi //
MBh, 9, 29, 11.2 jitvā vā pṛthivīṃ bhuṅkṣva hato svargam āpnuhi //
MBh, 9, 30, 26.2 brūhi tvaṃ yayā dhṛtyā śūra tyajasi saṃgaram //
MBh, 9, 30, 33.1 asmān tvaṃ parājitya praśādhi pṛthivīm imām /
MBh, 9, 30, 33.2 atha nihato 'smābhir bhūmau svapsyasi bhārata //
MBh, 9, 30, 40.1 hatvā samare pārthān sphītaṃ rājyam avāpnuhi /
MBh, 9, 30, 40.2 nihato raṇe 'smābhir vīralokam avāpsyasi //
MBh, 9, 30, 58.2 āchettuṃ balād rājan sa kathaṃ dātum icchasi /
MBh, 9, 30, 63.1 asmān tvaṃ parājitya praśādhi pṛthivīm imām /
MBh, 9, 30, 63.2 atha nihato 'smābhir vraja lokān anuttamān //
MBh, 9, 31, 13.2 phalgunād vāsudevād pāñcālebhyo 'thavā punaḥ //
MBh, 9, 31, 14.1 yamābhyāṃ yuyudhānād ye cānye tava sainikāḥ /
MBh, 9, 31, 25.2 hatvaikaṃ bhavato rājyaṃ hato svargam āpnuhi //
MBh, 9, 31, 53.2 taṃ hatvā vai bhavān rājā hato svargam āpnuhi /
MBh, 9, 31, 57.2 sahadevena yotsye bhīmena nakulena vā //
MBh, 9, 31, 57.2 sahadevena vā yotsye bhīmena nakulena //
MBh, 9, 31, 58.1 atha phalgunenādya tvayā vā bharatarṣabha /
MBh, 9, 31, 58.1 atha vā phalgunenādya tvayā bharatarṣabha /
MBh, 9, 32, 2.2 arjunaṃ nakulaṃ vāpi sahadevam athāpi vā //
MBh, 9, 32, 2.2 arjunaṃ nakulaṃ vāpi sahadevam athāpi //
MBh, 9, 32, 8.2 balavān kṛtī veti kṛtī rājan viśiṣyate //
MBh, 9, 32, 8.2 balavān vā kṛtī veti kṛtī rājan viśiṣyate //
MBh, 9, 32, 12.1 phalgunaṃ bhavantaṃ vā mādrīputrāvathāpi vā /
MBh, 9, 32, 12.1 phalgunaṃ vā bhavantaṃ mādrīputrāvathāpi vā /
MBh, 9, 32, 12.1 phalgunaṃ vā bhavantaṃ vā mādrīputrāvathāpi /
MBh, 9, 34, 24.1 yatra yaḥ svapate vipraḥ kṣatriyo vāpi bhārata /
MBh, 9, 34, 25.1 yathāsukhaṃ janaḥ sarvastiṣṭhate yāti tadā /
MBh, 9, 42, 30.1 nārdreṇa tvā na śuṣkeṇa na rātrau nāpi vāhani /
MBh, 9, 49, 59.2 mokṣe gārhasthyadharme kiṃ nu śreyaskaraṃ bhavet //
MBh, 9, 50, 46.1 yo hyadharmeṇa vibrūyād gṛhṇīyād vāpyadharmataḥ /
MBh, 9, 50, 46.2 mriyatāṃ tāvubhau kṣipraṃ syātāṃ vairiṇāvubhau //
MBh, 9, 51, 1.3 kimarthaṃ ca tapastepe ko vāsyā niyamo 'bhavat //
MBh, 9, 52, 13.2 yudhi nihatāḥ samyag api tiryaggatā nṛpa //
MBh, 9, 57, 2.2 kasya ko guṇo bhūyān etad vada janārdana //
MBh, 9, 58, 11.2 te no hatāḥ sagaṇāḥ sānubandhāḥ kāmaṃ svargaṃ narakaṃ vrajāmaḥ //
MBh, 9, 59, 34.2 labhatāṃ pāṇḍavaḥ kāmaṃ dharme 'dharme 'pi kṛte //
MBh, 9, 60, 21.1 naiṣa yogyo 'dya mitraṃ śatrur vā puruṣādhamaḥ /
MBh, 9, 60, 21.1 naiṣa yogyo 'dya mitraṃ vā śatrur puruṣādhamaḥ /
MBh, 9, 63, 13.2 ko samayabhettāraṃ budhaḥ saṃmantum arhati //
MBh, 9, 63, 27.1 suptaṃ vātha pramattaṃ vā yathā hanyād viṣeṇa vā /
MBh, 9, 63, 27.1 suptaṃ vātha pramattaṃ yathā hanyād viṣeṇa vā /
MBh, 9, 63, 27.1 suptaṃ vātha pramattaṃ vā yathā hanyād viṣeṇa /
MBh, 10, 2, 14.2 yo na labhate kṛtvā durdaśau tāvubhāvapi //
MBh, 10, 2, 19.1 hīnaṃ puruṣakāreṇa yadā daivena punaḥ /
MBh, 10, 3, 12.1 vyasanaṃ punar ghoraṃ samṛddhiṃ vāpi tādṛśīm /
MBh, 10, 3, 12.1 vyasanaṃ vā punar ghoraṃ samṛddhiṃ vāpi tādṛśīm /
MBh, 10, 4, 18.2 nivartiṣyāmahe sarve hatā svargagā vayam //
MBh, 10, 4, 21.2 arthāṃścintayataścāpi kāmayānasya punaḥ //
MBh, 10, 5, 25.2 kāmaṃ kīṭaḥ pataṃgo janma prāpya bhavāmi vai //
MBh, 10, 6, 7.1 naiva tasya vapuḥ śakyaṃ pravaktuṃ veṣa eva /
MBh, 10, 8, 2.2 asahyam iti matvā na nivṛttau mahārathau //
MBh, 10, 8, 4.1 pāñcālair vinihatau kaccinnāsvapatāṃ kṣitau /
MBh, 10, 8, 30.1 rākṣaso manuṣyo vā nainaṃ jānīmahe vayam /
MBh, 10, 8, 30.1 rākṣaso vā manuṣyo nainaṃ jānīmahe vayam /
MBh, 10, 8, 118.2 na ca suptaṃ pramattaṃ nyastaśastraṃ kṛtāñjalim /
MBh, 10, 8, 118.3 dhāvantaṃ muktakeśaṃ hanti pārtho dhanaṃjayaḥ //
MBh, 10, 10, 22.1 na hi pramattena nareṇa labhyā vidyā tapaḥ śrīr vipulaṃ yaśo /
MBh, 10, 12, 19.1 yacchaknoṣi samudyantuṃ prayoktum api raṇe /
MBh, 10, 12, 23.2 uddhartuṃ cālayituṃ drauṇiḥ paramadurmanāḥ /
MBh, 10, 15, 29.2 devebhyo dānavebhyo nāgebhyo vā kathaṃcana //
MBh, 10, 15, 29.2 devebhyo dānavebhyo vā nāgebhyo kathaṃcana //
MBh, 11, 2, 12.2 saṃsāreṣvanubhūtāni kasya te kasya vayam //
MBh, 11, 3, 3.2 yato yato mano duḥkhāt sukhād vāpi pramucyate /
MBh, 11, 3, 6.1 yathā jīrṇam ajīrṇaṃ vastraṃ tyaktvā tu vai naraḥ /
MBh, 11, 3, 7.1 vaicitravīrya vāsaṃ hi duḥkhaṃ yadi vā sukham /
MBh, 11, 3, 7.1 vaicitravīrya vāsaṃ hi duḥkhaṃ vā yadi sukham /
MBh, 11, 3, 8.2 tato vahati taṃ bhāram avaśaḥ svavaśo 'pi //
MBh, 11, 3, 9.2 kiṃcit prakriyamāṇaṃ kṛtamātram athāpi vā //
MBh, 11, 3, 9.2 kiṃcit prakriyamāṇaṃ vā kṛtamātram athāpi //
MBh, 11, 3, 10.1 chinnaṃ vāpyavaropyantam avatīrṇam athāpi /
MBh, 11, 3, 10.2 ārdraṃ vāpyatha vā śuṣkaṃ pacyamānam athāpi vā //
MBh, 11, 3, 10.2 ārdraṃ vāpyatha śuṣkaṃ pacyamānam athāpi vā //
MBh, 11, 3, 10.2 ārdraṃ vāpyatha vā śuṣkaṃ pacyamānam athāpi //
MBh, 11, 3, 11.1 avatāryamāṇam āpākād uddhṛtaṃ vāpi bhārata /
MBh, 11, 3, 11.2 atha paribhujyantam evaṃ dehāḥ śarīriṇām //
MBh, 11, 3, 12.1 garbhastho prasūto vāpyatha vā divasāntaraḥ /
MBh, 11, 3, 12.1 garbhastho vā prasūto vāpyatha vā divasāntaraḥ /
MBh, 11, 3, 12.1 garbhastho vā prasūto vāpyatha divasāntaraḥ /
MBh, 11, 3, 12.2 ardhamāsagato vāpi māsamātragato 'pi vā //
MBh, 11, 3, 12.2 ardhamāsagato vāpi māsamātragato 'pi //
MBh, 11, 3, 13.1 saṃvatsaragato vāpi dvisaṃvatsara eva vā /
MBh, 11, 3, 13.1 saṃvatsaragato vāpi dvisaṃvatsara eva /
MBh, 11, 3, 13.2 yauvanastho 'pi madhyastho vṛddho vāpi vipadyate //
MBh, 11, 6, 1.3 kathaṃ tasya ratistatra tuṣṭir vadatāṃ vara //
MBh, 11, 6, 2.2 kathaṃ sa vimucyeta narastasmānmahābhayāt //
MBh, 11, 7, 3.2 kvacit kvacicchramāt sthātā kurute vāsam eva //
MBh, 11, 8, 14.1 adhruve jīvaloke ca sthāne vāśāśvate sati /
MBh, 11, 13, 15.2 nakulaḥ sahadevo naiva jātu yudhiṣṭhiraḥ //
MBh, 11, 14, 2.1 adharmo yadi dharmastrāsāt tatra mayā kṛtaḥ /
MBh, 11, 15, 4.1 na hi me jīvitenārtho na rājyena dhanena /
MBh, 11, 15, 20.1 yathaiva tvaṃ tathaivāhaṃ ko māśvāsayiṣyati /
MBh, 11, 17, 30.1 yadi cāpyāgamāḥ santi yadi śrutayastathā /
MBh, 11, 20, 20.1 na rājyalābho vipulaḥ śatrūṇāṃ parābhavaḥ /
MBh, 11, 23, 27.2 bhārgavo mahāvīryastathā droṇo 'pi mādhava //
MBh, 11, 24, 19.2 arjunasya mahat karma svayaṃ sa kirīṭavān //
MBh, 11, 25, 45.1 avadhyāste narair anyair api devadānavaiḥ /
MBh, 11, 26, 4.1 mṛtaṃ yadi vā naṣṭaṃ yo 'tītam anuśocati /
MBh, 11, 26, 4.1 mṛtaṃ vā yadi naṣṭaṃ yo 'tītam anuśocati /
MBh, 12, 1, 33.2 sakarṇā hate pārthe sārjunā vā hate mayi //
MBh, 12, 1, 33.2 sakarṇā vā hate pārthe sārjunā hate mayi //
MBh, 12, 1, 36.1 na caiva vivṛto mantraḥ pṛthāyāstasya mune /
MBh, 12, 2, 13.2 kṣatriyo tapasvī yo nānyo vidyāt kathaṃcana //
MBh, 12, 2, 28.2 gaccha tiṣṭha vā yad vā kāryaṃ te tat samācara //
MBh, 12, 2, 28.2 gaccha vā tiṣṭha yad vā kāryaṃ te tat samācara //
MBh, 12, 2, 28.2 gaccha vā tiṣṭha vā yad kāryaṃ te tat samācara //
MBh, 12, 3, 7.2 na cainam aśakat kṣeptuṃ hantuṃ vāpi guror bhayāt //
MBh, 12, 6, 7.1 na cainam aśakad bhānur ahaṃ snehakāraṇaiḥ /
MBh, 12, 6, 7.2 purā pratyanunetuṃ netuṃ vāpyekatāṃ tvayā //
MBh, 12, 6, 7.2 purā pratyanunetuṃ vā netuṃ vāpyekatāṃ tvayā //
MBh, 12, 7, 15.1 yadi svasti prajāyante jātā jīvanti yadi /
MBh, 12, 7, 40.2 na mamārtho 'sti rājyena na bhogair kurūttama //
MBh, 12, 8, 5.1 klībasya hi kuto rājyaṃ dīrghasūtrasya punaḥ /
MBh, 12, 9, 13.2 vṛkṣamūlaniketo tyaktasarvapriyāpriyaḥ //
MBh, 12, 9, 21.1 alpaṃ vāsvādu vā bhojyaṃ pūrvālābhena jātucit /
MBh, 12, 9, 21.1 alpaṃ vāsvādu bhojyaṃ pūrvālābhena jātucit /
MBh, 12, 10, 19.2 tad eva nindann āsīta śraddhā vānyatra gṛhyate //
MBh, 12, 12, 26.1 rājasūyāśvamedheṣu sarvamedheṣu punaḥ /
MBh, 12, 13, 1.3 śārīraṃ dravyam utsṛjya siddhir bhavati na vā //
MBh, 12, 13, 1.3 śārīraṃ dravyam utsṛjya siddhir bhavati vā na //
MBh, 12, 13, 2.2 yo dharmo yat sukhaṃ syād dviṣatāṃ tat tathāstu naḥ //
MBh, 12, 13, 3.2 yo dharmo yat sukhaṃ syāt suhṛdāṃ tat tathāstu naḥ //
MBh, 12, 13, 13.1 tathyaṃ yadi vātathyaṃ yanmayaitat prabhāṣitam /
MBh, 12, 13, 13.1 tathyaṃ vā yadi vātathyaṃ yanmayaitat prabhāṣitam /
MBh, 12, 15, 44.1 na tatra kūṭaṃ pāpaṃ vañcanā vāpi dṛśyate /
MBh, 12, 15, 44.1 na tatra kūṭaṃ pāpaṃ vā vañcanā vāpi dṛśyate /
MBh, 12, 16, 15.2 na duḥkhī sukhajātasya na sukhī duḥkhajasya //
MBh, 12, 18, 21.1 kā vāhaṃ tava ko me tvaṃ ko 'dya te mayyanugrahaḥ /
MBh, 12, 25, 15.1 tarasā buddhipūrvaṃ nigrāhyā eva śatravaḥ /
MBh, 12, 26, 5.1 na karmaṇā labhyate cintayā nāpyasya dātā puruṣasya kaścit /
MBh, 12, 26, 11.1 nākālato mriyate jāyate nākālato vyāharate ca bālaḥ /
MBh, 12, 26, 17.1 naṣṭe dhane dāre vā putre pitari vā mṛte /
MBh, 12, 26, 17.1 naṣṭe dhane vā dāre putre pitari vā mṛte /
MBh, 12, 26, 17.1 naṣṭe dhane vā dāre vā putre pitari mṛte /
MBh, 12, 26, 25.1 yannimittaṃ bhavecchokastāpo duḥkhamūrchitaḥ /
MBh, 12, 26, 25.2 āyāso vāpi yanmūlastad ekāṅgam api tyajet //
MBh, 12, 26, 26.1 sukhaṃ yadi vā duḥkhaṃ priyaṃ vā yadi vāpriyam /
MBh, 12, 26, 26.1 sukhaṃ vā yadi duḥkhaṃ priyaṃ vā yadi vāpriyam /
MBh, 12, 26, 26.1 sukhaṃ vā yadi vā duḥkhaṃ priyaṃ yadi vāpriyam /
MBh, 12, 26, 26.1 sukhaṃ vā yadi vā duḥkhaṃ priyaṃ vā yadi vāpriyam /
MBh, 12, 26, 27.1 īṣad apyaṅga dārāṇāṃ putrāṇāṃ carāpriyam /
MBh, 12, 26, 27.2 tato jñāsyasi kaḥ kasya kena katham eva vā //
MBh, 12, 26, 27.2 tato jñāsyasi kaḥ kasya kena vā katham eva //
MBh, 12, 28, 4.2 āgame yadi vāpāye jñātīnāṃ draviṇasya ca /
MBh, 12, 28, 10.1 ye ca viṃśativarṣā triṃśadvarṣāśca mānavāḥ /
MBh, 12, 28, 12.2 aniṣṭopanipāto tṛtīyaṃ nopapadyate //
MBh, 12, 28, 16.1 sukhaṃ yadi vā duḥkhaṃ bhūtānāṃ paryupasthitam /
MBh, 12, 28, 16.1 sukhaṃ vā yadi duḥkhaṃ bhūtānāṃ paryupasthitam /
MBh, 12, 28, 17.1 pūrve vayasi madhye vāpyuttame vā narādhipa /
MBh, 12, 28, 17.1 pūrve vayasi madhye vāpyuttame narādhipa /
MBh, 12, 28, 26.2 dṛśyate nābhyatikrāmann atikrānto na punaḥ //
MBh, 12, 28, 33.2 jyotīṃṣi saritaḥ śailān kaḥ karoti bibharti //
MBh, 12, 28, 35.2 trāyante mṛtyunopetaṃ jarayā vāpi mānavam //
MBh, 12, 28, 38.2 saṃsāreṣvanubhūtāni kasya te kasya vayam //
MBh, 12, 28, 50.1 deho jīvato 'bhyeti jīvo vābhyeti dehataḥ /
MBh, 12, 28, 50.1 deho vā jīvato 'bhyeti jīvo vābhyeti dehataḥ /
MBh, 12, 28, 53.1 na hyeva puruṣo draṣṭā svargasya narakasya /
MBh, 12, 29, 10.2 naiṣāṃ kaścit pṛṣṭhato palāyan vāpi pātitaḥ //
MBh, 12, 29, 10.2 naiṣāṃ kaścit pṛṣṭhato vā palāyan vāpi pātitaḥ //
MBh, 12, 30, 3.2 tathyaṃ kāñcanaṣṭhīvītyetad icchāmi veditum //
MBh, 12, 30, 8.2 yo bhaveddhṛdi saṃkalpaḥ śubho yadi vāśubhaḥ /
MBh, 12, 30, 8.2 yo bhaveddhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ /
MBh, 12, 30, 19.2 yo bhaveddhṛdi saṃkalpaḥ śubho yadi vāśubhaḥ //
MBh, 12, 30, 19.2 yo bhaveddhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ //
MBh, 12, 30, 32.2 devaṃ muniṃ yakṣaṃ vā patitve pativatsalā //
MBh, 12, 30, 32.2 devaṃ muniṃ vā yakṣaṃ patitve pativatsalā //
MBh, 12, 32, 6.2 bhṛtyo yadi vā putrastapasvī vāpi kaścana /
MBh, 12, 32, 6.2 bhṛtyo vā yadi putrastapasvī vāpi kaścana /
MBh, 12, 32, 6.2 bhṛtyo vā yadi vā putrastapasvī vāpi kaścana /
MBh, 12, 32, 6.3 pāpān sarvair upāyaistānniyacched ghātayeta //
MBh, 12, 32, 11.2 īśvaro bhavet kartā puruṣo vāpi bhārata /
MBh, 12, 32, 11.2 īśvaro vā bhavet kartā puruṣo vāpi bhārata /
MBh, 12, 32, 11.3 haṭho vartate loke karmajaṃ vā phalaṃ smṛtam //
MBh, 12, 32, 11.3 haṭho vā vartate loke karmajaṃ phalaṃ smṛtam //
MBh, 12, 32, 18.1 yadi manyase rājan haṭhe lokaṃ pratiṣṭhitam /
MBh, 12, 34, 19.2 kulaṃ hatvātha rāṣṭraṃ na tad vṛttopaghātakam //
MBh, 12, 34, 24.2 prāyaścittaṃ na tasyāsti hrāso pāpakarmaṇaḥ //
MBh, 12, 35, 25.1 prāṇatrāṇe 'nṛtaṃ vācyam ātmano parasya vā /
MBh, 12, 35, 25.1 prāṇatrāṇe 'nṛtaṃ vācyam ātmano vā parasya /
MBh, 12, 35, 29.2 sakāraṇaṃ tathā tīrthe 'tīrthe pratipādanam //
MBh, 12, 36, 14.1 meruprapātaṃ prapatañ jvalanaṃ samāviśan /
MBh, 12, 36, 17.2 pāṇāvādhāya śephaṃ pravrajed ūrdhvadarśanaḥ //
MBh, 12, 36, 19.2 gurvarthe hato yuddhe sa mucyet karmaṇo 'śubhāt //
MBh, 12, 36, 45.2 trāṇārthaṃ vadhenaiṣām athavā nṛpakarmaṇā //
MBh, 12, 37, 2.2 kiṃ ca pātram apātraṃ tanme brūhi pitāmaha //
MBh, 12, 37, 12.2 ūrdhvaṃ bhavati saṃdehād iha dṛṣṭārtham eva /
MBh, 12, 37, 15.1 daśa vedaśāstrajñāstrayo vā dharmapāṭhakāḥ /
MBh, 12, 37, 15.1 daśa vā vedaśāstrajñāstrayo dharmapāṭhakāḥ /
MBh, 12, 37, 30.2 na vāgghīne vivarṇe nāṅgahīne na vāmane //
MBh, 12, 37, 31.1 na durjane dauṣkule vratair vā yo na saṃskṛtaḥ /
MBh, 12, 37, 31.1 na durjane dauṣkule vā vratair yo na saṃskṛtaḥ /
MBh, 12, 37, 33.1 yathā khadiram ālambya śilāṃ vāpyarṇavaṃ taran /
MBh, 12, 37, 35.1 kapāle yadvad āpaḥ syuḥ śvadṛtau yathā payaḥ /
MBh, 12, 37, 37.2 āptācaritam ityeva dharma ityeva punaḥ //
MBh, 12, 37, 40.2 śakunir vāpyapakṣaḥ syānnirmantro brāhmaṇastathā //
MBh, 12, 41, 2.2 tathyān vāpyatha vātathyān guṇān āhuḥ samāgatāḥ //
MBh, 12, 41, 2.2 tathyān vāpyatha vātathyān guṇān āhuḥ samāgatāḥ //
MBh, 12, 45, 2.1 bhagavān hṛṣīkeśastrailokyasya paro guruḥ /
MBh, 12, 49, 26.2 putre nāsti viśeṣo me pautre varavarṇini /
MBh, 12, 52, 19.1 yad yacca dharmasaṃyuktam arthayuktam athāpi /
MBh, 12, 52, 24.2 na cāhitam aniṣṭaṃ kiṃcit tatra vyadṛśyata //
MBh, 12, 56, 40.1 tasmānnaiva mṛdur nityaṃ tīkṣṇo vāpi bhavennṛpaḥ /
MBh, 12, 56, 54.1 hayaṃ dantinaṃ vāpi rathaṃ nṛpatisaṃmatam /
MBh, 12, 56, 54.1 hayaṃ vā dantinaṃ vāpi rathaṃ nṛpatisaṃmatam /
MBh, 12, 57, 5.2 gurur yadi vā mitraṃ pratihantavya eva saḥ //
MBh, 12, 57, 5.2 gurur vā yadi mitraṃ pratihantavya eva saḥ //
MBh, 12, 60, 5.2 kuto vātmā dṛḍho rakṣyastanme brūhi pitāmaha //
MBh, 12, 60, 12.2 kuryād anyanna kuryānmaitro brāhmaṇa ucyate //
MBh, 12, 60, 20.2 kuryād anyanna kuryād aindro rājanya ucyate //
MBh, 12, 60, 30.2 rājñā samanujñātaḥ kāmaṃ kurvīta dhārmikaḥ //
MBh, 12, 60, 47.1 udite 'nudite vāpi śraddadhāno jitendriyaḥ /
MBh, 12, 60, 50.1 steno yadi vā pāpo yadi vā pāpakṛttamaḥ /
MBh, 12, 60, 50.1 steno vā yadi pāpo yadi vā pāpakṛttamaḥ /
MBh, 12, 60, 50.1 steno vā yadi vā pāpo yadi pāpakṛttamaḥ /
MBh, 12, 61, 4.1 sadāro vāpyadāro vā ātmavān saṃyatendriyaḥ /
MBh, 12, 61, 19.2 avicārya tathā vedaṃ kṛtyaṃ kurvan vaset sadā //
MBh, 12, 63, 13.1 alpāntaragatasyāpi daśadharmagatasya /
MBh, 12, 63, 18.2 saṃgrāme vijayaṃ prāpya tathālpaṃ yadi bahu //
MBh, 12, 63, 19.2 anyagotraṃ praśastaṃ kṣatriyaṃ kṣatriyarṣabha //
MBh, 12, 64, 16.1 nāsau devo viśvarūpo mayāpi śakyo draṣṭuṃ brahmaṇā vāpi sākṣāt /
MBh, 12, 65, 4.1 bahuśrutyā guruśuśrūṣayā parasya vā saṃhananād vadanti /
MBh, 12, 65, 4.1 bahuśrutyā guruśuśrūṣayā vā parasya saṃhananād vadanti /
MBh, 12, 67, 6.2 arājakāni rāṣṭrāṇi hatarājāni punaḥ //
MBh, 12, 68, 17.2 kliśnīyur api hiṃsyur yadi rājā na pālayet //
MBh, 12, 68, 22.2 na vivāhāḥ samājā yadi rājā na pālayet //
MBh, 12, 68, 49.2 putro bhrātā vayasyo yadyapyātmasamo bhavet //
MBh, 12, 69, 3.3 yat kāryaṃ pārthivenādau pārthivaprakṛtena //
MBh, 12, 69, 15.2 lipsur kaṃcid evārthaṃ tvaramāṇo vicakṣaṇaḥ //
MBh, 12, 69, 28.2 nyased amātyānnṛpatiḥ svāptān puruṣān hitān //
MBh, 12, 69, 36.2 vināśayed sarvasvaṃ balenātha svakena vai //
MBh, 12, 69, 59.1 yataḥ śaṅkā bhaveccāpi bhṛtyato vāpi mantritaḥ /
MBh, 12, 69, 59.2 paurebhyo nṛpater vāpi svādhīnān kārayeta tān //
MBh, 12, 69, 61.1 nirvedayitvā tu paraṃ hatvā kurunandana /
MBh, 12, 70, 6.1 kālo kāraṇaṃ rājño rājā vā kālakāraṇam /
MBh, 12, 70, 6.1 kālo vā kāraṇaṃ rājño rājā kālakāraṇam /
MBh, 12, 73, 9.2 dvijasya kṣatrabandhor kasyeyaṃ pṛthivī bhavet /
MBh, 12, 74, 7.2 yadā hi brahma prajahāti kṣatraṃ kṣatraṃ yadā prajahāti brahma /
MBh, 12, 74, 16.1 striyaṃ hatvā brāhmaṇaṃ vāpi pāpaḥ sabhāyāṃ yatra labhate 'nuvādam /
MBh, 12, 74, 18.2 kuto rudraḥ kīdṛśo vāpi rudraḥ sattvaiḥ sattvaṃ dṛśyate vadhyamānam /
MBh, 12, 74, 22.3 kasya hetoḥ sukṛtaṃ nāma kuryād duṣkṛtaṃ kasya hetor na kuryāt //
MBh, 12, 76, 25.2 dharmam etam adharmaṃ janmanaivābhyajāyithāḥ //
MBh, 12, 76, 28.2 dharmī gṛhī rājā vā brahmacāryatha vā punaḥ //
MBh, 12, 76, 28.2 dharmī gṛhī vā rājā brahmacāryatha vā punaḥ //
MBh, 12, 76, 28.2 dharmī gṛhī vā rājā vā brahmacāryatha punaḥ //
MBh, 12, 78, 22.1 nābrahmacārī bhikṣāvān bhikṣur vābrahmacārikaḥ /
MBh, 12, 79, 1.3 kathaṃcid vaiśyadharmeṇa jīved brāhmaṇo na vā //
MBh, 12, 79, 1.3 kathaṃcid vaiśyadharmeṇa jīved vā brāhmaṇo na //
MBh, 12, 79, 35.1 brāhmaṇo yadi vaiśyaḥ śūdro vā rājasattama /
MBh, 12, 79, 35.1 brāhmaṇo yadi vā vaiśyaḥ śūdro rājasattama /
MBh, 12, 79, 36.1 kāryaṃ kuryānna kuryāt saṃvāryo vā bhavenna vā /
MBh, 12, 79, 36.1 kāryaṃ kuryānna vā kuryāt saṃvāryo bhavenna vā /
MBh, 12, 79, 36.1 kāryaṃ kuryānna vā kuryāt saṃvāryo vā bhavenna /
MBh, 12, 79, 37.3 śūdro yadi vāpyanyaḥ sarvathā mānam arhati //
MBh, 12, 79, 37.3 śūdro vā yadi vāpyanyaḥ sarvathā mānam arhati //
MBh, 12, 81, 4.2 yato dharmastato syānmadhyastho vā tato bhavet //
MBh, 12, 81, 4.2 yato dharmastato vā syānmadhyastho tato bhavet //
MBh, 12, 81, 22.2 yo mānito 'mānito na saṃdūṣyet kadācana //
MBh, 12, 81, 23.1 ṛtvig yadi vācāryaḥ sakhā vātyantasaṃstutaḥ /
MBh, 12, 81, 23.1 ṛtvig vā yadi vācāryaḥ sakhā vātyantasaṃstutaḥ /
MBh, 12, 81, 23.1 ṛtvig vā yadi vācāryaḥ sakhā vātyantasaṃstutaḥ /
MBh, 12, 81, 27.1 yo na kāmād bhayāl lobhāt krodhād dharmam utsṛjet /
MBh, 12, 81, 39.2 na hi doṣo guṇo veti nispṛktasteṣu dṛśyate //
MBh, 12, 82, 3.3 apaṇḍito vāpi suhṛt paṇḍito vāpi nātmavān //
MBh, 12, 82, 3.3 apaṇḍito vāpi suhṛt paṇḍito vāpi nātmavān //
MBh, 12, 82, 6.1 araṇīm agnikāmo mathnāti hṛdayaṃ mama /
MBh, 12, 82, 10.2 yasya vāpi na tau syātāṃ kiṃ nu duḥkhataraṃ tataḥ //
MBh, 12, 82, 13.3 prādurbhavanti vārṣṇeya svakṛtā yadi vānyataḥ //
MBh, 12, 82, 15.1 arthahetor hi kāmād vādvārā bībhatsayāpi vā /
MBh, 12, 82, 15.1 arthahetor hi kāmād vādvārā bībhatsayāpi /
MBh, 12, 82, 18.2 mahākṣayavyayaṃ syād vināśo vā punar bhavet //
MBh, 12, 82, 18.2 mahākṣayavyayaṃ vā syād vināśo punar bhavet //
MBh, 12, 83, 2.1 hriyamāṇam amātyena bhṛto yadi vābhṛtaḥ /
MBh, 12, 83, 2.1 hriyamāṇam amātyena bhṛto vā yadi vābhṛtaḥ /
MBh, 12, 83, 35.1 ye bhavadvināśena rājyam icchantyanantaram /
MBh, 12, 84, 4.1 prasannaṃ hyaprasannaṃ pīḍitaṃ hṛtam eva vā /
MBh, 12, 84, 4.1 prasannaṃ hyaprasannaṃ vā pīḍitaṃ hṛtam eva /
MBh, 12, 84, 12.2 na ca kāmād bhayāt krodhāl lobhād dharmam utsṛjet //
MBh, 12, 84, 26.1 yo hyasthirasaṃkalpo buddhimān āgatāgamaḥ /
MBh, 12, 84, 36.2 satkṛtaḥ saṃvibhakto na mantraṃ śrotum arhati //
MBh, 12, 86, 15.1 atha yo 'dharmataḥ pāti rājāmātyo 'tha vātmajaḥ /
MBh, 12, 86, 18.2 asākṣikam anāthaṃ parīkṣyaṃ tad viśeṣataḥ //
MBh, 12, 86, 22.2 yuktasya nāstyadharmo dharma eveha śāśvataḥ //
MBh, 12, 86, 24.2 āgamānugamaṃ kṛtvā badhnīyānmokṣayeta //
MBh, 12, 87, 1.3 kṛtaṃ kārayitvā vā tanme brūhi pitāmaha //
MBh, 12, 87, 1.3 kṛtaṃ vā kārayitvā tanme brūhi pitāmaha //
MBh, 12, 87, 4.2 sarvasaṃpatpradhānaṃ yad bāhulyaṃ vāpi sambhavet //
MBh, 12, 87, 29.2 na cāpyabhīkṣṇaṃ seveta bhṛśaṃ pratipūjayet //
MBh, 12, 88, 16.1 nocchindyād ātmano mūlaṃ pareṣāṃ vāpi tṛṣṇayā /
MBh, 12, 90, 14.1 kiṃ chidraṃ ko 'nuṣaṅgo me kiṃ vāstyavinipātitam /
MBh, 12, 90, 15.2 sunītaṃ yadi me vṛttaṃ praśaṃsanti na punaḥ /
MBh, 12, 90, 22.2 krīṇanto bahu vālpena kāntārakṛtaniśramāḥ //
MBh, 12, 91, 15.1 dhanāt sravati dharmo hi dhāraṇād veti niścayaḥ /
MBh, 12, 92, 2.2 raktāni śodhayituṃ yathā nāsti tathaiva saḥ //
MBh, 12, 92, 24.1 yadā yuktā nayantyarthān kāmād arthavaśena /
MBh, 12, 92, 25.2 yadā vṛkṣaśchidyate dahyate tadāśrayā aniketā bhavanti //
MBh, 12, 92, 26.1 yadā rāṣṭre dharmam agryaṃ caranti saṃskāraṃ rājaguṇaṃ bruvāṇāḥ /
MBh, 12, 92, 45.2 na hi śakyam adaṇḍena klībenābuddhināpi //
MBh, 12, 92, 47.2 svadeśe paradeśe na te dharmo vinaśyati //
MBh, 12, 96, 2.2 sasahāyo 'sahāyo rāṣṭram āgamya bhūmipaḥ /
MBh, 12, 96, 13.2 cikitsyaḥ syāt svaviṣaye prāpyo svagṛhān bhavet /
MBh, 12, 97, 6.2 yuñjīran vāpyanaḍuhaḥ kṣantavyaṃ vā tadā bhavet //
MBh, 12, 97, 6.2 yuñjīran vāpyanaḍuhaḥ kṣantavyaṃ vā tadā bhavet //
MBh, 12, 97, 23.1 sarvavidyātirekād jayam icchenmahīpatiḥ /
MBh, 12, 98, 22.1 taṃ hanyuḥ kāṣṭhaloṣṭair daheyur vā kaṭāgninā /
MBh, 12, 98, 22.1 taṃ hanyuḥ kāṣṭhaloṣṭair vā daheyur kaṭāgninā /
MBh, 12, 98, 22.2 paśuvanmārayeyur kṣatriyā ye syur īdṛśāḥ //
MBh, 12, 99, 42.1 nāyakaṃ pramāṇaṃ vā yo vā syāt tatra pūjitaḥ /
MBh, 12, 99, 42.1 nāyakaṃ vā pramāṇaṃ yo vā syāt tatra pūjitaḥ /
MBh, 12, 99, 42.1 nāyakaṃ vā pramāṇaṃ vā yo syāt tatra pūjitaḥ /
MBh, 12, 101, 9.1 caitryāṃ mārgaśīrṣyāṃ vā senāyogaḥ praśasyate /
MBh, 12, 101, 9.1 caitryāṃ vā mārgaśīrṣyāṃ senāyogaḥ praśasyate /
MBh, 12, 101, 10.2 tasmāt tadā yojayeta pareṣāṃ vyasaneṣu /
MBh, 12, 101, 38.2 jayanto vadhyamānā prāptum arhāma sadgatim //
MBh, 12, 101, 43.2 skandhadarśanamātraṃ tu tiṣṭheyur samīpataḥ //
MBh, 12, 101, 45.1 samprayuddhe prahṛṣṭe satyaṃ vā yadi vānṛtam /
MBh, 12, 101, 45.1 samprayuddhe prahṛṣṭe vā satyaṃ yadi vānṛtam /
MBh, 12, 101, 45.1 samprayuddhe prahṛṣṭe vā satyaṃ vā yadi vānṛtam /
MBh, 12, 103, 1.2 jaitryā kāni rūpāṇi bhavanti puruṣarṣabha /
MBh, 12, 103, 2.2 jaitryā yāni rūpāṇi bhavanti puruṣarṣabha /
MBh, 12, 103, 17.2 yādṛcchiko yudhi jayo daivo veti vicāraṇam //
MBh, 12, 104, 26.1 aśakyam iti kṛtvā tato 'nyaiḥ saṃvidaṃ caret /
MBh, 12, 104, 45.3 parair kīrtyamāneṣu tūṣṇīm āste parāṅmukhaḥ //
MBh, 12, 104, 47.2 adṛṣṭito vikurute dṛṣṭvā nābhibhāṣate //
MBh, 12, 105, 6.1 vyādhinā cābhipannasya mānasenetareṇa /
MBh, 12, 105, 24.2 kiṃ nu tvaṃ tair na vai śreyāṃstulyo buddhipauruṣaiḥ //
MBh, 12, 105, 45.1 dhanaṃ puruṣaṃ rājan puruṣo vā punar dhanam /
MBh, 12, 105, 45.1 dhanaṃ vā puruṣaṃ rājan puruṣo punar dhanam /
MBh, 12, 106, 3.2 rājyaṃ rājyasya mantraṃ mahatīṃ vā punaḥ śriyam /
MBh, 12, 106, 3.2 rājyaṃ rājyasya mantraṃ vā mahatīṃ punaḥ śriyam /
MBh, 12, 106, 10.3 parair saṃvidaṃ kṛtvā balam apyasya ghātaya //
MBh, 12, 107, 2.2 yena māṃ nābhiśaṅketa yad kṛtsnaṃ hitaṃ bhavet //
MBh, 12, 107, 5.2 saṃśleṣaṃ kariṣyāmi śāśvataṃ hyanapāyinam //
MBh, 12, 108, 29.1 akasmāt krodhalobhād mohād vāpi svabhāvajāt /
MBh, 12, 108, 29.1 akasmāt krodhalobhād vā mohād vāpi svabhāvajāt /
MBh, 12, 108, 30.2 na tu śauryeṇa buddhyā rūpadravyeṇa vā punaḥ //
MBh, 12, 108, 30.2 na tu śauryeṇa buddhyā vā rūpadravyeṇa punaḥ //
MBh, 12, 109, 4.2 dharmyaṃ dharmaviruddhaṃ tat kartavyaṃ yudhiṣṭhira //
MBh, 12, 109, 16.1 pitṝn daśa tu mātaikā sarvāṃ pṛthivīm api /
MBh, 12, 109, 20.1 vidyāṃ śrutvā ye guruṃ nādriyante pratyāsannaṃ manasā karmaṇā /
MBh, 12, 109, 26.1 upādhyāyaṃ pitaraṃ mātaraṃ ca ye 'bhidruhyanti manasā karmaṇā /
MBh, 12, 110, 5.2 yatrānṛtaṃ bhavet satyaṃ satyaṃ vāpyanṛtaṃ bhavet //
MBh, 12, 110, 14.2 avaśyaṃ kūjitavyaṃ śaṅkeran vāpyakūjanāt //
MBh, 12, 110, 14.2 avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpyakūjanāt //
MBh, 12, 112, 10.1 tatsamo bhavāsmābhir bhakṣyān dāsyāmahe vayam /
MBh, 12, 112, 14.1 āśrame yo dvijaṃ hanyād gāṃ dadyād anāśrame /
MBh, 12, 112, 14.2 kiṃ nu tat pātakaṃ na syāt tad dattaṃ vṛthā bhavet //
MBh, 12, 112, 22.2 duṣṭāmātyena vīra śarīraparipanthinā //
MBh, 12, 112, 25.2 na kāmaye sukhān bhogān aiśvaryaṃ tvadāśrayam //
MBh, 12, 112, 32.1 pānīyaṃ nirāyāsaṃ svādvannaṃ vā bhayottaram /
MBh, 12, 112, 32.1 pānīyaṃ vā nirāyāsaṃ svādvannaṃ bhayottaram /
MBh, 12, 112, 76.2 kathaṃ yāsyasi viśvāsam aham eṣyāmi punaḥ //
MBh, 12, 112, 83.2 samartho vāpyaśakto vā śateṣveko 'dhigamyate //
MBh, 12, 112, 83.2 samartho vāpyaśakto śateṣveko 'dhigamyate //
MBh, 12, 114, 5.2 avajñāya naśakyo kiṃcid vā tena vaḥ kṛtam //
MBh, 12, 114, 5.2 avajñāya naśakyo vā kiṃcid tena vaḥ kṛtam //
MBh, 12, 115, 7.2 prākṛto hi praśaṃsan nindan vā kiṃ kariṣyati /
MBh, 12, 115, 7.2 prākṛto hi praśaṃsan vā nindan kiṃ kariṣyati /
MBh, 12, 115, 10.1 yasyāvācyaṃ na loke 'sti nākāryaṃ vāpi kiṃcana /
MBh, 12, 115, 19.1 kruddho daśārdhena hi tāḍayed sa pāṃsubhir vāpakiret tuṣair vā /
MBh, 12, 115, 19.1 kruddho daśārdhena hi tāḍayed vā sa pāṃsubhir vāpakiret tuṣair vā /
MBh, 12, 115, 19.1 kruddho daśārdhena hi tāḍayed vā sa pāṃsubhir vāpakiret tuṣair /
MBh, 12, 115, 19.2 vivṛtya dantāṃśca vibhīṣayed siddhaṃ hi mūrkhe kupite nṛśaṃse //
MBh, 12, 116, 5.2 asuhṛt samupeto sa kathaṃ rañjayet prajāḥ //
MBh, 12, 116, 11.1 kīdṛśāḥ saṃnikarṣasthā bhṛtyāḥ syur guṇānvitāḥ /
MBh, 12, 116, 11.2 kīdṛśaiḥ kiṃkulīnair saha yātrā vidhīyate //
MBh, 12, 120, 35.2 svalpasya mahato vāpi vṛddhau dhanasyaitānyaṣṭa samindhanāni //
MBh, 12, 120, 35.2 svalpasya vā mahato vāpi vṛddhau dhanasyaitānyaṣṭa samindhanāni //
MBh, 12, 120, 37.1 bālo 'bālaḥ sthaviro ripur yaḥ sadā pramattaṃ puruṣaṃ nihanyāt /
MBh, 12, 120, 38.2 ripur dveṣṭā durbalo balī vā tasmācchatrau naiva heḍed yatātmā //
MBh, 12, 120, 38.2 ripur dveṣṭā durbalo vā balī tasmācchatrau naiva heḍed yatātmā //
MBh, 12, 120, 43.1 vidyā tapo vipulaṃ dhanaṃ vā sarvam etad vyavasāyena śakyam /
MBh, 12, 120, 43.1 vidyā tapo vā vipulaṃ dhanaṃ sarvam etad vyavasāyena śakyam /
MBh, 12, 122, 12.2 kiṃ vāpi pūrvaṃ jāgarti kiṃ vā paramam ucyate //
MBh, 12, 122, 12.2 kiṃ vāpi pūrvaṃ jāgarti kiṃ paramam ucyate //
MBh, 12, 122, 41.1 vyaṅgatvaṃ ca śarīrasya vadho nālpakāraṇāt /
MBh, 12, 124, 14.3 viśiṣṭāṃ naravyāghra śīlavān bhava putraka //
MBh, 12, 124, 65.2 apatrapeta yena na tat kuryāt kathaṃcana //
MBh, 12, 125, 6.2 ākāśād api rājann aprameyaiva vā punaḥ //
MBh, 12, 125, 6.2 ākāśād api vā rājann aprameyaiva punaḥ //
MBh, 12, 125, 29.1 himavān mahāśailaḥ samudro vā mahodadhiḥ /
MBh, 12, 125, 29.1 himavān vā mahāśailaḥ samudro mahodadhiḥ /
MBh, 12, 125, 31.1 āśāvān puruṣo yaḥ syād antarikṣam athāpi /
MBh, 12, 125, 33.1 bhavattapovighāto yena syād virame tataḥ /
MBh, 12, 125, 33.2 yadi vāsti kathāyogo yo 'yaṃ praśno mayeritaḥ //
MBh, 12, 126, 39.2 durlabho 'pyatha nāsti yo 'rthī dhṛtim ivāpnuyāt /
MBh, 12, 126, 41.1 ekaputraḥ pitā putre naṣṭe proṣite tathā /
MBh, 12, 128, 4.1 aprāpyaṃ ca bhavet sāntvaṃ bhedo vāpyatipīḍanāt /
MBh, 12, 128, 4.2 jīvitaṃ cārthahetor tatra kiṃ sukṛtaṃ bhavet //
MBh, 12, 128, 7.1 karmaṇā buddhipūrveṇa bhavatyāḍhyo na punaḥ /
MBh, 12, 128, 22.1 pīḍitasya kim advāram utpatho nidhṛtasya /
MBh, 12, 129, 6.1 apāsya rājadhānīṃ tared anyena vāpadam /
MBh, 12, 129, 6.1 apāsya rājadhānīṃ vā tared anyena vāpadam /
MBh, 12, 129, 10.2 kṣipraṃ saṃdhikāmaḥ syāt kṣipraṃ vā tīkṣṇavikramaḥ /
MBh, 12, 129, 10.2 kṣipraṃ vā saṃdhikāmaḥ syāt kṣipraṃ tīkṣṇavikramaḥ /
MBh, 12, 129, 12.1 hato divam ārohed vijayī kṣitim āvaset /
MBh, 12, 129, 13.2 viśvāsād vinayaṃ kuryād vyavasyed vāpyupānahau //
MBh, 12, 129, 14.1 apakramitum icched yathākāmaṃ tu sāntvayet /
MBh, 12, 130, 5.2 adattam apyādadīta dātur vittaṃ mameti //
MBh, 12, 130, 10.2 tat pramāṇo 'vagāheta tena tat sādhvasādhu //
MBh, 12, 130, 11.2 na teṣāṃ vacanād rājā satkuryād yātayeta //
MBh, 12, 130, 12.2 karṇāveva pidhātavyau prastheyaṃ tato 'nyataḥ //
MBh, 12, 130, 15.3 mārdavād atha lobhād te brūyur vākyam īdṛśam //
MBh, 12, 133, 18.1 yo brāhmaṇān paribhaved vināśaṃ vāpi rocayet /
MBh, 12, 134, 4.1 tad asya syād balārthaṃ dhanaṃ yajñārtham eva vā /
MBh, 12, 134, 4.1 tad asya syād balārthaṃ vā dhanaṃ yajñārtham eva /
MBh, 12, 136, 8.2 kathaṃ nu puruṣaḥ kuryāt kiṃ kṛtvā sukhī bhavet //
MBh, 12, 136, 9.1 vigrahaṃ kena kuryāt saṃdhiṃ vā kena yojayet /
MBh, 12, 136, 9.1 vigrahaṃ kena vā kuryāt saṃdhiṃ kena yojayet /
MBh, 12, 136, 9.2 kathaṃ śatrumadhyastho vartetābalavān iti //
MBh, 12, 136, 137.2 mitre yadi vā śatrau tasyāpi calitā matiḥ //
MBh, 12, 136, 137.2 mitre vā yadi śatrau tasyāpi calitā matiḥ //
MBh, 12, 136, 146.1 sakhyaṃ sodarayor bhrātror daṃpatyor parasparam /
MBh, 12, 136, 147.1 yadyapi bhrātaraḥ kruddhā bhāryā kāraṇāntare /
MBh, 12, 136, 183.2 saṃstavair dhanaughair vā nāhaṃ śakyaḥ punastvayā //
MBh, 12, 136, 183.2 saṃstavair vā dhanaughair nāhaṃ śakyaḥ punastvayā //
MBh, 12, 136, 197.2 na hyapramattaścalati calito vinaśyati //
MBh, 12, 137, 39.2 prakāśaṃ vāprakāśaṃ vā buddhvā deśabalādikam //
MBh, 12, 137, 39.2 prakāśaṃ vāprakāśaṃ buddhvā deśabalādikam //
MBh, 12, 137, 42.1 na hi vairāgnir udbhūtaḥ karma vāpyaparādhajam /
MBh, 12, 137, 56.1 bhakṣārthaṃ krīḍanārthaṃ narā vāñchanti pakṣiṇaḥ /
MBh, 12, 137, 67.1 ye vairiṇaḥ śraddadhate satye satyetare 'pi /
MBh, 12, 137, 76.1 yaśca tiktaṃ kaṣāyaṃ vāpyāsvādavidhuraṃ hitam /
MBh, 12, 137, 79.1 karma cātmahitaṃ kāryaṃ tīkṣṇaṃ yadi vā mṛdu /
MBh, 12, 137, 79.1 karma cātmahitaṃ kāryaṃ tīkṣṇaṃ vā yadi mṛdu /
MBh, 12, 137, 87.2 anyatra vastuṃ gacched vased vā nityamānitaḥ //
MBh, 12, 137, 87.2 anyatra vastuṃ gacched vā vased nityamānitaḥ //
MBh, 12, 138, 37.2 sa vṛkṣāgraprasupto patitaḥ pratibudhyate //
MBh, 12, 138, 38.1 karmaṇā yena teneha mṛdunā dāruṇena /
MBh, 12, 138, 47.1 putro yadi vā bhrātā pitā vā yadi vā suhṛt /
MBh, 12, 138, 47.1 putro vā yadi bhrātā pitā vā yadi vā suhṛt /
MBh, 12, 138, 47.1 putro vā yadi vā bhrātā pitā yadi vā suhṛt /
MBh, 12, 138, 47.1 putro vā yadi vā bhrātā pitā vā yadi suhṛt /
MBh, 12, 138, 54.2 api cāsya śiraśchittvā rudyācchoced athāpi //
MBh, 12, 139, 2.2 rājabhiḥ pīḍite loke corair vāpi viśāṃ pate //
MBh, 12, 139, 32.2 māṃsam annaṃ mūlaphalam anyad tatra kiṃcana //
MBh, 12, 139, 75.2 sthāne tāvat saṃśayaḥ pretyabhāve niḥsaṃśayaṃ karmaṇāṃ vināśaḥ /
MBh, 12, 139, 84.2 upādāne khādane vāsya doṣaḥ kāryo nyāyair nityam atrāpavādaḥ /
MBh, 12, 139, 85.3 tasmād abhakṣye bhakṣaṇād dvijendra doṣaṃ na paśyāmi yathedam āttha //
MBh, 12, 139, 87.2 asthānato hīnataḥ kutsitād taṃ vidvāṃsaṃ bādhate sādhuvṛttam /
MBh, 12, 140, 23.2 atathyavihitaṃ yo nedaṃ vākyam upāśnuyāt //
MBh, 12, 141, 20.1 naiva nimnaṃ sthalaṃ vāpi so 'vindata vihaṃgahā /
MBh, 12, 142, 16.1 yo hi kaścid dvijaṃ hanyād gāṃ lokasya mātaram /
MBh, 12, 147, 12.2 nirviṇṇātmā parokṣo dhikkṛtaḥ sarvasādhuṣu //
MBh, 12, 148, 4.1 yo durbalo bhaved dātā kṛpaṇo tapodhanaḥ /
MBh, 12, 148, 9.1 yo martyaḥ pratipadyeta āyur jīveta punaḥ /
MBh, 12, 148, 10.2 yatrāvagāhya pītvā naivaṃ śvomaraṇaṃ tapet //
MBh, 12, 148, 20.2 lāṅgalāśanikalpo bhavatyanyaḥ paraṃtapa //
MBh, 12, 148, 21.1 na niḥśeṣeṇa mantavyam acikitsyena punaḥ /
MBh, 12, 148, 26.1 api vāpsu nimajjeta trir japann aghamarṣaṇam /
MBh, 12, 149, 9.2 priyo yadi vā dveṣyaḥ prāṇināṃ gatir īdṛśī //
MBh, 12, 149, 9.2 priyo vā yadi dveṣyaḥ prāṇināṃ gatir īdṛśī //
MBh, 12, 149, 34.1 na karmaṇā pituḥ putraḥ pitā putrakarmaṇā /
MBh, 12, 149, 39.1 prājño yadi vā mūrkhaḥ sadhano nirdhano 'pi vā /
MBh, 12, 149, 39.1 prājño vā yadi mūrkhaḥ sadhano nirdhano 'pi vā /
MBh, 12, 149, 39.1 prājño vā yadi vā mūrkhaḥ sadhano nirdhano 'pi /
MBh, 12, 149, 49.1 atha vāstaṃ gate sūrye saṃdhyākāla upasthite /
MBh, 12, 149, 49.2 tato neṣyatha putram ihasthā vā bhaviṣyatha //
MBh, 12, 149, 49.2 tato neṣyatha vā putram ihasthā bhaviṣyatha //
MBh, 12, 149, 64.1 tathā kaścid bhavet siddho munir devatāpi vā /
MBh, 12, 149, 64.1 tathā kaścid bhavet siddho munir vā devatāpi /
MBh, 12, 149, 72.1 api rudraḥ kumāro brahmā vā viṣṇur eva vā /
MBh, 12, 149, 72.1 api rudraḥ kumāro vā brahmā viṣṇur eva vā /
MBh, 12, 149, 72.1 api rudraḥ kumāro vā brahmā vā viṣṇur eva /
MBh, 12, 150, 21.1 na taṃ paśyāmyahaṃ vṛkṣaṃ parvataṃ vāpi taṃ dṛḍham /
MBh, 12, 152, 27.1 na gavārthaṃ yaśo'rthaṃ dharmasteṣāṃ yudhiṣṭhira /
MBh, 12, 154, 28.1 śakunīnām ivākāśe jale vāricarasya /
MBh, 12, 156, 2.1 satyaṃ kiṃlakṣaṇaṃ rājan kathaṃ tad avāpyate /
MBh, 12, 159, 1.3 ācāryapitṛbhāryārthaṃ svādhyāyārtham athāpi //
MBh, 12, 159, 5.2 adhikaṃ vāpi vidyeta sa somaṃ pātum arhati //
MBh, 12, 159, 11.3 khalāt kṣetrāt tathāgārād yato vāpyupapadyate //
MBh, 12, 159, 12.1 ākhyātavyaṃ nṛpasyaitat pṛcchato 'pṛcchato 'pi /
MBh, 12, 159, 32.1 surāpānaṃ brahmahatyā gurutalpam athāpi /
MBh, 12, 159, 38.1 amātyān gurūn vāpi jahyād dharmeṇa dhārmikaḥ /
MBh, 12, 159, 38.1 amātyān vā gurūn vāpi jahyād dharmeṇa dhārmikaḥ /
MBh, 12, 159, 48.1 brāhmaṇārthe 'pi prāṇān saṃtyajet tena śudhyati /
MBh, 12, 159, 48.2 aśvamedhena vāpīṣṭvā gomedhenāpi vā punaḥ /
MBh, 12, 159, 48.2 aśvamedhena vāpīṣṭvā gomedhenāpi punaḥ /
MBh, 12, 159, 48.3 agniṣṭomena samyag iha pretya ca pūyate //
MBh, 12, 159, 50.1 evaṃ tapasā yukto brahmahā savanī bhavet /
MBh, 12, 159, 50.2 evaṃ garbham ajñātā cātreyīṃ yo 'bhigacchati /
MBh, 12, 159, 64.2 cāndrāyaṇaṃ carenmāsaṃ kṛcchraṃ pāpaśuddhaye //
MBh, 12, 160, 6.1 kathaṃ cotpāditaḥ khaḍgaḥ kasyārthāya ca kena /
MBh, 12, 160, 69.2 vyaṅganaṃ ca śarīrasya vadho vānalpakāraṇāt //
MBh, 12, 165, 6.3 kathaṃ sukṛtaṃ me syād iti buddhyānvacintayat //
MBh, 12, 168, 6.2 naṣṭe dhane dāre vā putre pitari vā mṛte /
MBh, 12, 168, 6.2 naṣṭe dhane vā dāre putre pitari vā mṛte /
MBh, 12, 168, 6.2 naṣṭe dhane vā dāre vā putre pitari mṛte /
MBh, 12, 168, 7.2 naṣṭe dhane dāre vā putre pitari vā mṛte /
MBh, 12, 168, 7.2 naṣṭe dhane vā dāre putre pitari vā mṛte /
MBh, 12, 168, 7.2 naṣṭe dhane vā dāre vā putre pitari mṛte /
MBh, 12, 168, 12.3 kiṃ jñānaṃ kiṃ śrutaṃ te yat prāpya na viṣīdasi //
MBh, 12, 168, 13.3 ātmāpi cāyaṃ na mama sarvā pṛthivī mama //
MBh, 12, 168, 30.1 sukhaṃ yadi vā duḥkhaṃ dveṣyaṃ vā yadi vā priyam /
MBh, 12, 168, 30.1 sukhaṃ vā yadi duḥkhaṃ dveṣyaṃ vā yadi vā priyam /
MBh, 12, 168, 30.1 sukhaṃ vā yadi vā duḥkhaṃ dveṣyaṃ yadi vā priyam /
MBh, 12, 168, 30.1 sukhaṃ vā yadi vā duḥkhaṃ dveṣyaṃ vā yadi priyam /
MBh, 12, 168, 34.1 yannimittaṃ bhavecchokastrāso duḥkham eva vā /
MBh, 12, 168, 34.1 yannimittaṃ bhavecchokastrāso vā duḥkham eva /
MBh, 12, 168, 34.2 āyāso yatomūlastad ekāṅgam api tyajet //
MBh, 12, 168, 37.1 pūrvadehakṛtaṃ karma śubhaṃ yadi vāśubham /
MBh, 12, 168, 37.1 pūrvadehakṛtaṃ karma śubhaṃ vā yadi vāśubham /
MBh, 12, 168, 51.1 anartho 'pi bhavatyartho daivāt pūrvakṛtena /
MBh, 12, 169, 8.2 katham abhyāhato lokaḥ kena parivāritaḥ /
MBh, 12, 169, 14.2 na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vā kṛtam /
MBh, 12, 169, 14.2 na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na kṛtam /
MBh, 12, 169, 16.2 kṛtvā kāryam akāryaṃ puṣṭim eṣāṃ prayacchati //
MBh, 12, 169, 17.2 suptaṃ vyāghraṃ mahaugho mṛtyur ādāya gacchati //
MBh, 12, 169, 23.1 mṛtyor gṛham evaitad yā grāme vasato ratiḥ /
MBh, 12, 169, 34.1 ātmanyevātmanā jāta ātmaniṣṭho 'prajo 'pi /
MBh, 12, 169, 36.1 kiṃ te dhanair bāndhavair vāpi kiṃ te kiṃ te dārair brāhmaṇa yo mariṣyasi /
MBh, 12, 170, 1.2 dhanino vādhanā ye ca vartayanti svatantriṇaḥ /
MBh, 12, 170, 1.3 sukhaduḥkhāgamasteṣāṃ kaḥ kathaṃ pitāmaha //
MBh, 12, 170, 6.1 na vai carasi yacchreya ātmano yad īhase /
MBh, 12, 171, 12.1 maṇī voṣṭrasya lambete priyau vatsatarau mama /
MBh, 12, 171, 13.1 yadi vāpyupapadyeta pauruṣaṃ nāma karhicit /
MBh, 12, 171, 26.2 labdhanāśo yathā mṛtyur labdhaṃ bhavati na vā //
MBh, 12, 171, 26.2 labdhanāśo yathā mṛtyur labdhaṃ bhavati vā na //
MBh, 12, 171, 29.2 sa yātvito yathākāmaṃ vasatāṃ yathāsukham //
MBh, 12, 172, 8.1 kā nu prajñā śrutaṃ kiṃ vṛttir vā kā nu te mune /
MBh, 12, 172, 8.1 kā nu prajñā śrutaṃ vā kiṃ vṛttir kā nu te mune /
MBh, 12, 172, 34.1 na hṛdayam anurudhyate mano priyasukhadurlabhatām anityatāṃ ca /
MBh, 12, 173, 1.2 bāndhavāḥ karma vittaṃ prajñā veha pitāmaha /
MBh, 12, 173, 1.2 bāndhavāḥ karma vittaṃ vā prajñā veha pitāmaha /
MBh, 12, 173, 28.2 saṃsparśād darśanād vāpi śravaṇād vāpi jāyate //
MBh, 12, 173, 28.2 saṃsparśād darśanād vāpi śravaṇād vāpi jāyate //
MBh, 12, 173, 42.2 kathaṃ te jātu śoceyur dhyāyeyur vāpyaśobhanam //
MBh, 12, 174, 1.2 yadyasti dattam iṣṭaṃ tapastaptaṃ tathaiva ca /
MBh, 12, 175, 4.1 kīdṛśo jīvatāṃ jīvaḥ kva gacchanti ye mṛtāḥ /
MBh, 12, 175, 9.1 kīdṛśo jīvatāṃ jīvaḥ kva gacchanti ye mṛtāḥ /
MBh, 12, 179, 6.1 kūpe salilaṃ dadyāt pradīpaṃ vā hutāśane /
MBh, 12, 179, 6.1 kūpe vā salilaṃ dadyāt pradīpaṃ hutāśane /
MBh, 12, 179, 10.2 kiṃ vedayati jīvaḥ kiṃ śṛṇoti bravīti vā //
MBh, 12, 179, 10.2 kiṃ vedayati vā jīvaḥ kiṃ śṛṇoti bravīti //
MBh, 12, 179, 13.1 vihagair upayuktasya śailāgrāt patitasya /
MBh, 12, 180, 4.2 gatir yasya pramāṇaṃ saṃsthānaṃ vā na dṛśyate //
MBh, 12, 180, 4.2 gatir yasya pramāṇaṃ vā saṃsthānaṃ na dṛśyate //
MBh, 12, 182, 1.2 brāhmaṇaḥ kena bhavati kṣatriyo dvijottama /
MBh, 12, 184, 5.2 kiṃ kasya dharmacaraṇaṃ kiṃ dharmasya lakṣaṇam /
MBh, 12, 184, 5.3 dharmaḥ katividho vāpi tad bhavān vaktum arhati //
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 186, 3.1 purīṣaṃ yadi mūtraṃ ye na kurvanti mānavāḥ /
MBh, 12, 186, 14.1 svadeśe paradeśe atithiṃ nopavāsayet /
MBh, 12, 187, 30.1 tatra yat prītisaṃyuktaṃ kāye manasi bhavet /
MBh, 12, 189, 3.2 kiṃ phalaṃ japatām uktaṃ kva tiṣṭhanti jāpakāḥ //
MBh, 12, 189, 14.2 saṃnyasyatyatha tāṃ vai samādhau paryavasthitaḥ //
MBh, 12, 189, 20.1 atha necchate tatra brahmakāyaniṣevaṇam /
MBh, 12, 190, 9.2 calām eva gatiṃ yāti nirayaṃ vādhigacchati //
MBh, 12, 190, 11.2 na sampūrṇo na yukto nirayaṃ so 'dhigacchati //
MBh, 12, 192, 10.2 yadi vāpi prasannāsi japye me ramatāṃ manaḥ //
MBh, 12, 192, 23.3 svarga ārohyatāṃ vipra kiṃ te rocate 'nagha //
MBh, 12, 192, 26.3 saśarīreṇa gantavyo mayā svargo na vibho //
MBh, 12, 192, 49.1 atha sarvam eveha japyakaṃ māmakaṃ phalam /
MBh, 12, 192, 82.1 mā bhūt sahabhojyaṃ nau madīyaṃ phalam āpnuhi /
MBh, 12, 192, 96.2 kuru dharmam adharmaṃ vinaye nau samādhaya //
MBh, 12, 192, 118.2 atha vāgniṃ samāyāti sūryam āviśate 'pi vā //
MBh, 12, 192, 118.2 atha vāgniṃ samāyāti sūryam āviśate 'pi //
MBh, 12, 193, 1.3 brāhmaṇo vātha vā rājā tanme brūhi pitāmaha //
MBh, 12, 193, 1.3 brāhmaṇo vātha rājā tanme brūhi pitāmaha //
MBh, 12, 193, 2.2 saṃvādo tayoḥ ko 'bhūt kiṃ vā tau tatra cakratuḥ //
MBh, 12, 193, 2.2 saṃvādo vā tayoḥ ko 'bhūt kiṃ tau tatra cakratuḥ //
MBh, 12, 194, 1.3 bhūtātmā kathaṃ jñeyastanme brūhi pitāmaha //
MBh, 12, 194, 5.2 phalaṃ mahadbhir yad upāsyate ca tat kiṃ kathaṃ bhavitā kva vā tat //
MBh, 12, 194, 5.2 phalaṃ mahadbhir yad upāsyate ca tat kiṃ kathaṃ vā bhavitā kva tat //
MBh, 12, 194, 9.1 sa me bhavāñ śaṃsatu sarvam etaj jñāne phalaṃ karmaṇi yad asti /
MBh, 12, 194, 24.1 na strī pumān vāpi napuṃsakaṃ ca na sanna cāsat sad asacca tanna /
MBh, 12, 196, 8.2 evam asti na vetyetanna ca tanna parāyaṇam //
MBh, 12, 196, 20.1 nābhisarpad vimuñcad śaśinaṃ dṛśyate tamaḥ /
MBh, 12, 199, 28.2 tair evāyaṃ cendriyair vardhamānair glāyadbhir vartate karmarūpaḥ //
MBh, 12, 202, 27.3 ko 'sau hi kasya nādo yena vihvalitaṃ jagat //
MBh, 12, 202, 32.1 na saṃtāpo na bhīḥ kāryā śoko surasattamāḥ /
MBh, 12, 203, 37.1 yathā dīpaḥ prakāśātmā hrasvo yadi vā mahān /
MBh, 12, 203, 37.1 yathā dīpaḥ prakāśātmā hrasvo vā yadi mahān /
MBh, 12, 205, 9.2 kam abhiṣṭuvate cāyaṃ kaṃ krośati kiṃ vadet //
MBh, 12, 206, 11.2 svabhāvāt karmayogād tān upekṣeta buddhimān //
MBh, 12, 208, 5.1 yat kṛtaṃ prāk śubhaṃ karma pāpaṃ tad upāśnute /
MBh, 12, 208, 9.2 vivakṣatā sadvākyaṃ dharmaṃ sūkṣmam avekṣatā /
MBh, 12, 209, 10.2 sāttviko yathāyogam ānantaryaphalodayaḥ //
MBh, 12, 209, 20.2 pratyāhāreṇa śakyam avyaktaṃ brahma veditum //
MBh, 12, 211, 26.2 pratyakṣo hy āgamo 'bhinnaḥ kṛtānto na kiṃcana //
MBh, 12, 211, 27.1 yatra tatrānumāne 'sti kṛtaṃ bhāvayate 'pi /
MBh, 12, 211, 36.2 sukhitair duḥkhitair vāpi dṛśyo 'py asya vinirṇayaḥ //
MBh, 12, 211, 39.1 jarayā hi parītasya mṛtyunā vināśinā /
MBh, 12, 212, 2.2 evaṃ sati kim ajñānaṃ jñānaṃ kiṃ kariṣyati //
MBh, 12, 212, 3.2 apramattaḥ pramatto kiṃ viśeṣaṃ kariṣyati //
MBh, 12, 212, 4.1 asaṃsargo hi bhūteṣu saṃsargo vināśiṣu /
MBh, 12, 212, 26.2 akutaścit kutaścid cittataḥ sāttviko guṇaḥ //
MBh, 12, 212, 29.1 tatra yat prītisaṃyuktaṃ kāye manasi bhavet /
MBh, 12, 212, 31.1 atha yanmohasaṃyuktaṃ kāye manasi bhavet /
MBh, 12, 212, 32.2 nobhayaṃ śabdavijñāne vijñānasyetarasya //
MBh, 12, 212, 39.2 kathaṃcid vartate samyak keṣāṃcid na vartate //
MBh, 12, 212, 41.1 evaṃ sati ka ucchedaḥ śāśvato kathaṃ bhavet /
MBh, 12, 212, 48.1 yathā ruruḥ śṛṅgam atho purāṇaṃ hitvā tvacaṃ vāpyurago yathāvat /
MBh, 12, 212, 49.1 drumaṃ yathā vāpyudake patantam utsṛjya pakṣī prapatatyasaktaḥ /
MBh, 12, 215, 1.2 yad idaṃ karma loke 'smiñśubhaṃ yadi vāśubham /
MBh, 12, 215, 1.2 yad idaṃ karma loke 'smiñśubhaṃ vā yadi vāśubham /
MBh, 12, 215, 6.2 kāñcane vātha loṣṭe vā ubhayoḥ samadarśanam //
MBh, 12, 215, 6.2 kāñcane vātha loṣṭe ubhayoḥ samadarśanam //
MBh, 12, 215, 27.2 budhyamānasya darpo māno vā kiṃ kariṣyati //
MBh, 12, 215, 27.2 budhyamānasya darpo vā māno kiṃ kariṣyati //
MBh, 12, 216, 8.1 uṣṭreṣu yadi goṣu khareṣvaśveṣu vā punaḥ /
MBh, 12, 216, 8.1 uṣṭreṣu yadi vā goṣu khareṣvaśveṣu punaḥ /
MBh, 12, 216, 9.3 hanyām enaṃ na hanyāṃ tad brahmann anuśādhi mām //
MBh, 12, 216, 26.1 na tvetad anurūpaṃ te yaśaso kulasya vā /
MBh, 12, 216, 26.1 na tvetad anurūpaṃ te yaśaso vā kulasya /
MBh, 12, 217, 12.1 tatastu ye nivartante jāyante punaḥ punaḥ /
MBh, 12, 217, 35.2 yat tvam evaṃgato vajrin yad vāpyevaṃgatā vayam //
MBh, 12, 217, 36.2 ṛddhir vāpyatha vā narddhiḥ paryāyakṛtam eva tat //
MBh, 12, 217, 36.2 ṛddhir vāpyatha narddhiḥ paryāyakṛtam eva tat //
MBh, 12, 218, 4.3 tvam evaināṃ pṛccha mā yatheṣṭaṃ kuru vāsava //
MBh, 12, 218, 11.2 kathaṃ tvayā balistyaktaḥ kimarthaṃ śikhaṇḍini /
MBh, 12, 218, 16.2 asti devamanuṣyeṣu sarvabhūteṣu pumān /
MBh, 12, 219, 20.1 na mantrabalavīryeṇa prajñayā pauruṣeṇa /
MBh, 12, 220, 1.3 bandhunāśe mahīpāla rājyanāśe 'pi punaḥ //
MBh, 12, 220, 14.2 tapasā bhāvitatvād sarvathaitat suduṣkaram //
MBh, 12, 220, 26.2 yat tvam evaṃgato vajrin yad vāpyevaṃgatā vayam //
MBh, 12, 220, 37.2 kālenābhyāhataḥ śocenmuhyed vāpyarthasaṃbhrame //
MBh, 12, 220, 38.1 nityaṃ kālaparītasya mama madvidhasya vā /
MBh, 12, 220, 38.1 nityaṃ kālaparītasya mama vā madvidhasya /
MBh, 12, 220, 43.1 na cedam acalaṃ sthānam anantaṃ vāpi kasyacit /
MBh, 12, 220, 91.1 ho hi viśvāsam artheṣu śarīre śarīrabhṛt /
MBh, 12, 221, 77.1 agnidāhena corair rājabhir vā hṛtaṃ dhanam /
MBh, 12, 221, 77.1 agnidāhena corair vā rājabhir hṛtaṃ dhanam /
MBh, 12, 222, 18.2 nindyamānaḥ praśasto hṛṣyeyaṃ kena hetunā //
MBh, 12, 223, 6.2 kāmād yadi vā lobhāt tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 6.2 kāmād vā yadi lobhāt tasmāt sarvatra pūjitaḥ //
MBh, 12, 223, 14.1 nārthe na dharme kāme bhūtapūrvo 'sya vigrahaḥ /
MBh, 12, 226, 5.1 prajāsargeṇa dāraiśca brahmacaryeṇa punaḥ /
MBh, 12, 226, 5.2 vane gurusakāśe yatidharmeṇa vā punaḥ //
MBh, 12, 226, 5.2 vane gurusakāśe vā yatidharmeṇa punaḥ //
MBh, 12, 226, 9.1 tapasā sumahatā vidyānāṃ pāraṇena vā /
MBh, 12, 226, 9.1 tapasā vā sumahatā vidyānāṃ pāraṇena /
MBh, 12, 226, 9.2 ijyayā pradānair vā viprāṇāṃ vardhate yaśaḥ //
MBh, 12, 226, 9.2 ijyayā vā pradānair viprāṇāṃ vardhate yaśaḥ //
MBh, 12, 226, 12.1 yājyataḥ śiṣyato vāpi kanyayā vā dhanaṃ mahat /
MBh, 12, 226, 12.1 yājyataḥ śiṣyato vāpi kanyayā dhanaṃ mahat /
MBh, 12, 228, 2.2 nābudhāstārayantyanyān ātmānaṃ kathaṃcana //
MBh, 12, 228, 5.2 yadi sarvavedajño yadi vāpyanṛco 'japaḥ //
MBh, 12, 228, 5.2 yadi vā sarvavedajño yadi vāpyanṛco 'japaḥ //
MBh, 12, 228, 6.1 yadi dhārmiko yajvā yadi vā pāpakṛttamaḥ /
MBh, 12, 228, 6.1 yadi vā dhārmiko yajvā yadi pāpakṛttamaḥ /
MBh, 12, 228, 6.2 yadi puruṣavyāghro yadi vā klaibyadhāritā //
MBh, 12, 228, 6.2 yadi vā puruṣavyāghro yadi klaibyadhāritā //
MBh, 12, 228, 22.2 aṅgulyaṅguṣṭhamātreṇa hastapādena tathā //
MBh, 12, 230, 2.2 kiṃ nu karma svabhāvo 'yaṃ jñānaṃ karmeti punaḥ //
MBh, 12, 230, 13.2 kuryād anyanna kuryānmaitro brāhmaṇa ucyate //
MBh, 12, 231, 3.2 sāṃkhye yadi vā yoge etat pṛṣṭo 'bhidhatsva me //
MBh, 12, 231, 3.2 sāṃkhye vā yadi yoge etat pṛṣṭo 'bhidhatsva me //
MBh, 12, 231, 24.1 śakunīnām ivākāśe jale vāricarasya /
MBh, 12, 232, 27.1 nābhiṣvajet paraṃ vācā karmaṇā manasāpi /
MBh, 12, 232, 32.1 api varṇāvakṛṣṭastu nārī dharmakāṅkṣiṇī /
MBh, 12, 234, 16.2 gurau guruputre vā vased dharmārthakovidaḥ //
MBh, 12, 234, 16.2 gurau vā guruputre vased dharmārthakovidaḥ //
MBh, 12, 234, 18.2 yacca śiṣyeṇa kartavyaṃ kāryaṃ dāsena punaḥ //
MBh, 12, 234, 25.1 yāṃstu gandhān rasān vāpi brahmacārī na sevate /
MBh, 12, 235, 5.2 prāṇī yadi vāprāṇī saṃskāraṃ yajuṣārhati //
MBh, 12, 235, 5.2 prāṇī vā yadi vāprāṇī saṃskāraṃ yajuṣārhati //
MBh, 12, 235, 9.2 apaviddhāgnihotrasya guror vālīkakāriṇaḥ //
MBh, 12, 235, 20.1 na cārthabaddhaḥ karmāṇi dharmaṃ kaṃcid ācaret /
MBh, 12, 236, 11.1 bhūmau viparivartante tiṣṭhed prapadair api /
MBh, 12, 238, 11.2 nivāte yathā dīpo dīpyamāno na kampate //
MBh, 12, 239, 21.1 yat tu saṃtāpasaṃyuktaṃ kāye manasi bhavet /
MBh, 12, 239, 23.2 akasmād yadi kasmād vartate sāttviko guṇaḥ //
MBh, 12, 240, 18.1 sattvam ātmā prasavati guṇān vāpi kadācana /
MBh, 12, 240, 22.1 iṣīkā yathā muñje pṛthak ca saha caiva ca /
MBh, 12, 242, 23.1 naitajjñātvā pumān strī punarbhavam avāpnuyāt /
MBh, 12, 243, 1.2 gandhān rasānnānurundhyāt sukhaṃ nālaṃkārāṃścāpnuyāt tasya tasya /
MBh, 12, 251, 2.1 dharmo nvayam ihārthaḥ kim amutrārtho 'pi bhavet /
MBh, 12, 251, 2.2 ubhayārtho 'pi dharmastanme brūhi pitāmaha //
MBh, 12, 251, 13.1 na hyatyantaṃ balayutā bhavanti sukhino 'pi /
MBh, 12, 251, 18.2 na hyatyantaṃ dhanavanto bhavanti sukhino 'pi //
MBh, 12, 252, 12.1 vidma caivaṃ na vidma śakyaṃ vā vedituṃ na vā /
MBh, 12, 252, 12.1 vidma caivaṃ na vā vidma śakyaṃ vedituṃ na vā /
MBh, 12, 252, 12.1 vidma caivaṃ na vā vidma śakyaṃ vā vedituṃ na /
MBh, 12, 254, 6.1 adroheṇaiva bhūtānām alpadroheṇa punaḥ /
MBh, 12, 254, 10.1 nāhaṃ pareṣāṃ karmāṇi praśaṃsāmi śapāmi /
MBh, 12, 254, 11.1 nānurudhye virudhye na dveṣmi na ca kāmaye /
MBh, 12, 254, 21.2 tena vaidyastapasvī balavān vā vimohyate //
MBh, 12, 254, 21.2 tena vaidyastapasvī vā balavān vimohyate //
MBh, 12, 254, 41.2 kā taile kā ghṛte brahmanmadhunyapsvauṣadheṣu //
MBh, 12, 255, 12.3 na te yajñeṣvātmasu phalaṃ paśyanti kiṃcana //
MBh, 12, 256, 1.2 sadbhir yadi vāsadbhir ayaṃ panthāḥ samāśritaḥ /
MBh, 12, 256, 1.2 sadbhir vā yadi vāsadbhir ayaṃ panthāḥ samāśritaḥ /
MBh, 12, 258, 1.2 kathaṃ kāryaṃ parīkṣeta śīghraṃ vātha cireṇa vā /
MBh, 12, 258, 1.2 kathaṃ kāryaṃ parīkṣeta śīghraṃ vātha cireṇa /
MBh, 12, 258, 27.1 samarthaṃ vāsamarthaṃ kṛśaṃ vāpyakṛśaṃ tathā /
MBh, 12, 258, 27.1 samarthaṃ vāsamarthaṃ vā kṛśaṃ vāpyakṛśaṃ tathā /
MBh, 12, 258, 32.2 taṃ mātā pitā veda bhūtārtho mātari sthitaḥ //
MBh, 12, 259, 10.1 dasyūn hinasti vai rājā bhūyaso vāpyanāgasaḥ /
MBh, 12, 259, 14.1 yadā purohitaṃ te paryeyuḥ śaraṇaiṣiṇaḥ /
MBh, 12, 261, 13.2 dānaṃ gavāṃ paśūnāṃ piṇḍānāṃ cāpsu majjanam //
MBh, 12, 261, 17.1 na vai pāpair hriyate kṛṣyate yo brāhmaṇo yajate vedaśāstraiḥ /
MBh, 12, 262, 25.2 karmaiva puruṣasyāha śubhaṃ yadi vāśubham //
MBh, 12, 262, 25.2 karmaiva puruṣasyāha śubhaṃ vā yadi vāśubham //
MBh, 12, 262, 29.2 sādhāraṇaḥ kevalo yathābalam upāsyate //
MBh, 12, 262, 31.3 mātrābhir dharmalabdhābhir ye tyāgaṃ samāśritāḥ //
MBh, 12, 263, 24.1 pṛthivīṃ ratnapūrṇāṃ mahad vā dhanasaṃcayam /
MBh, 12, 263, 24.1 pṛthivīṃ ratnapūrṇāṃ vā mahad dhanasaṃcayam /
MBh, 12, 265, 1.2 kathaṃ bhavati pāpātmā kathaṃ dharmaṃ karoti /
MBh, 12, 265, 1.3 kena nirvedam ādatte mokṣaṃ kena gacchati //
MBh, 12, 265, 3.2 prāpya tāñ jāyate kāmo dveṣo bharatarṣabha //
MBh, 12, 267, 8.1 nopapattyā na yuktyā tvasad brūyād asaṃśayam /
MBh, 12, 267, 29.1 atha saśarīrāste guṇāḥ sarve śarīriṇām /
MBh, 12, 267, 30.1 atha saṃnipāto 'yaṃ śarīraṃ pāñcabhautikam /
MBh, 12, 267, 30.3 ūṣmaṇā saha viṃśo saṃghātaḥ pāñcabhautikaḥ //
MBh, 12, 267, 33.2 kālasaṃcoditaḥ kṣetrī viśīrṇād gṛhād gṛham //
MBh, 12, 269, 4.2 na pratyakṣaṃ parokṣaṃ dūṣaṇaṃ vyāharet kvacit //
MBh, 12, 270, 32.2 kiṃ phalaṃ paraṃ prāpya jīvastiṣṭhati śāśvataḥ //
MBh, 12, 270, 33.1 kena karmaṇā śakyam atha jñānena kena vā /
MBh, 12, 270, 33.1 kena vā karmaṇā śakyam atha jñānena kena /
MBh, 12, 271, 18.1 yathā ca sampravartante yasmiṃstiṣṭhanti vibho /
MBh, 12, 271, 66.1 hāridravarṇe rakte vartamānastu pārthiva /
MBh, 12, 272, 2.2 kathaṃ rājaśārdūla padaṃ tajjñātavān asau //
MBh, 12, 272, 12.2 na saṃbhramo na bhīḥ kācid āsthā samajāyata //
MBh, 12, 274, 24.3 kena pratiṣedhena gamanaṃ te na vidyate //
MBh, 12, 275, 10.1 yadā na śocemahi kiṃ nu na syād dharmeṇa nārada karmaṇā vā /
MBh, 12, 275, 10.1 yadā na śocemahi kiṃ nu na syād dharmeṇa vā nārada karmaṇā /
MBh, 12, 275, 10.2 kṛtāntavaśyāni yadā sukhāni duḥkhāni yanna vidharṣayanti //
MBh, 12, 275, 12.2 na hyeva duḥkhāni sadā bhavanti sukhasya nityaśo lābha eva //
MBh, 12, 275, 13.2 iṣṭān bhogānnānurudhyet sukhaṃ na cintayed duḥkham abhyāgataṃ vā //
MBh, 12, 275, 13.2 iṣṭān bhogānnānurudhyet sukhaṃ vā na cintayed duḥkham abhyāgataṃ //
MBh, 12, 275, 20.2 pītāmṛtasyevātyantam iha cāmutra bhayam //
MBh, 12, 277, 10.1 sāpatyo nirapatyo muktaścara yathāsukham /
MBh, 12, 277, 19.2 ko hetuḥ svajanaṃ poṣṭuṃ rakṣituṃ vādṛḍhātmanaḥ //
MBh, 12, 277, 22.2 sukhitaṃ duḥkhitaṃ vāpi nanu boddhavyam ātmanā //
MBh, 12, 277, 23.1 mṛte tvayi jīve vā yadi bhokṣyati vai janaḥ /
MBh, 12, 277, 23.1 mṛte vā tvayi jīve yadi bhokṣyati vai janaḥ /
MBh, 12, 279, 10.1 sauvarṇaṃ rājataṃ vāpi yathā bhāṇḍaṃ niṣicyate /
MBh, 12, 279, 16.2 kalyāṇaṃ yadi pāpaṃ na tu nāśo 'sya vidyate //
MBh, 12, 279, 20.1 duṣkṛte sukṛte vāpi na jantur ayato bhavet /
MBh, 12, 279, 21.1 nāyaṃ parasya sukṛtaṃ duṣkṛtaṃ vāpi sevate /
MBh, 12, 280, 22.2 agniśceyo bahubhiścāpi yajñair ante madhye vanam āśritya stheyam //
MBh, 12, 281, 6.1 apo hi prayataḥ śītāstāpitā jvalanena /
MBh, 12, 282, 7.1 sukhe yadi vā duḥkhe vartamāno vicakṣaṇaḥ /
MBh, 12, 282, 7.1 sukhe vā yadi duḥkhe vartamāno vicakṣaṇaḥ /
MBh, 12, 283, 29.1 dharmaśīlo naro vidvān īhako 'nīhako 'pi /
MBh, 12, 284, 24.1 sukhito duḥkhito vāpi naro lobhaṃ parityajet /
MBh, 12, 284, 31.1 sukhe tu vartamāno vai duḥkhe vāpi narottama /
MBh, 12, 285, 27.1 na cāpi śūdraḥ patatīti niścayo na cāpi saṃskāram ihārhatīti /
MBh, 12, 288, 17.1 yo nātyuktaḥ prāha rūkṣaṃ priyaṃ yo vā hato na pratihanti dhairyāt /
MBh, 12, 288, 17.1 yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā yo hato na pratihanti dhairyāt /
MBh, 12, 288, 27.1 yat krodhano yajate yad dadāti yad tapastapyati yajjuhoti /
MBh, 12, 288, 33.1 yadi santaṃ sevate yadyasantaṃ tapasvinaṃ yadi stenam eva /
MBh, 12, 288, 37.1 na vai devā hīnasattvena toṣyāḥ sarvāśinā duṣkṛtakarmaṇā /
MBh, 12, 288, 39.2 kenāyam āvṛto lokaḥ kena na prakāśate /
MBh, 12, 289, 46.1 akhaṇḍam api māsaṃ satataṃ manujeśvara /
MBh, 12, 290, 76.3 ājanmamaraṇaṃ te smarantyuta na vānagha //
MBh, 12, 290, 76.3 ājanmamaraṇaṃ vā te smarantyuta na vānagha //
MBh, 12, 293, 12.3 strīpuṃsor vāpi bhagavan saṃbandhastadvad ucyate //
MBh, 12, 294, 10.2 daśadvādaśabhir vāpi caturviṃśāt paraṃ tataḥ //
MBh, 12, 296, 4.1 na tveva budhyate 'vyaktaṃ saguṇaṃ vātha nirguṇam /
MBh, 12, 296, 5.1 budhyate yadi vāvyaktam etad vai pañcaviṃśakam /
MBh, 12, 297, 3.1 bhagavan kim idaṃ śreyaḥ pretya vāpīha vā bhavet /
MBh, 12, 297, 3.1 bhagavan kim idaṃ śreyaḥ pretya vāpīha bhavet /
MBh, 12, 297, 11.2 nivṛttau pravṛttau vā sampradhārya guṇāguṇān //
MBh, 12, 297, 11.2 nivṛttau vā pravṛttau sampradhārya guṇāguṇān //
MBh, 12, 306, 49.2 viṣṭhāṃ tatrānupaśyeta na maṇḍaṃ nāpi ghṛtam //
MBh, 12, 306, 56.3 tathā tanna tathā veti tad bhavān vaktum arhati //
MBh, 12, 306, 85.1 prāpya jñānaṃ brāhmaṇāt kṣatriyād vaiśyācchūdrād api nīcād abhīkṣṇam /
MBh, 12, 306, 102.1 na svādhyāyaistapobhir yajñair vā kurunandana /
MBh, 12, 306, 102.1 na svādhyāyaistapobhir vā yajñair kurunandana /
MBh, 12, 307, 1.2 aiśvaryaṃ mahat prāpya dhanaṃ vā bharatarṣabha /
MBh, 12, 307, 1.2 aiśvaryaṃ vā mahat prāpya dhanaṃ bharatarṣabha /
MBh, 12, 307, 2.1 tapasā sumahatā karmaṇā vā śrutena vā /
MBh, 12, 307, 2.1 tapasā vā sumahatā karmaṇā śrutena vā /
MBh, 12, 307, 2.1 tapasā vā sumahatā karmaṇā vā śrutena /
MBh, 12, 307, 2.2 rasāyanaprayogair kair nopaiti jarāntakau //
MBh, 12, 307, 5.2 tapasā vātha buddhyā vā karmaṇā vā śrutena vā //
MBh, 12, 307, 5.2 tapasā vātha buddhyā karmaṇā vā śrutena vā //
MBh, 12, 307, 5.2 tapasā vātha buddhyā vā karmaṇā śrutena vā //
MBh, 12, 307, 5.2 tapasā vātha buddhyā vā karmaṇā vā śrutena //
MBh, 12, 307, 13.1 kuto 'ham āgataḥ ko 'smi kva gamiṣyāmi kasya /
MBh, 12, 308, 13.2 keyaṃ kasya kuto veti babhūvāgatavismayaḥ //
MBh, 12, 308, 20.2 kasya ca tvaṃ kuto veti papracchaināṃ mahīpatiḥ //
MBh, 12, 308, 33.1 yathā cottāpitaṃ bījaṃ kapāle yatra tatra /
MBh, 12, 308, 49.1 atha duḥkhaśaithilyaṃ vīkṣya liṅge kṛtā matiḥ /
MBh, 12, 308, 55.2 mukto 'yaṃ syānna vetyasmāddharṣito matparigrahaḥ //
MBh, 12, 308, 58.2 kasya saṃnisargāt tvaṃ praviṣṭā hṛdayaṃ mama //
MBh, 12, 308, 61.1 sagotrāṃ vāsagotrāṃ vā na veda tvāṃ na vettha mām /
MBh, 12, 308, 61.1 sagotrāṃ vāsagotrāṃ na veda tvāṃ na vettha mām /
MBh, 12, 308, 62.1 atha jīvati te bhartā proṣito 'pyatha kvacit /
MBh, 12, 308, 63.2 avijñānena yuktā mithyājñānena vā punaḥ //
MBh, 12, 308, 63.2 avijñānena vā yuktā mithyājñānena punaḥ //
MBh, 12, 308, 64.1 atha vāpi svatantrāsi svadoṣeṇeha kenacit /
MBh, 12, 308, 89.1 na nyūnaṃ kaṣṭaśabdaṃ vyutkramābhihitaṃ na ca /
MBh, 12, 308, 92.2 svārtham āha parārthaṃ tadā vākyaṃ na rohati //
MBh, 12, 308, 96.1 kāsi kasya kuto veti tvayāham abhicoditā /
MBh, 12, 308, 104.2 mahāsattvo 'lpasattvo jantur yenānumīyate //
MBh, 12, 308, 114.1 avyaktaṃ yadi vyaktaṃ dvayīm atha catuṣṭayīm /
MBh, 12, 308, 118.2 jāyate nāmarūpatvaṃ strī pumān veti liṅgataḥ //
MBh, 12, 308, 123.2 ajasraṃ sarvalokasya kaḥ kuto na vā kutaḥ //
MBh, 12, 308, 123.2 ajasraṃ sarvalokasya kaḥ kuto vā na kutaḥ //
MBh, 12, 308, 124.1 kasyedaṃ kasya nedaṃ kuto vedaṃ na vā kutaḥ /
MBh, 12, 308, 124.1 kasyedaṃ kasya vā nedaṃ kuto vedaṃ na vā kutaḥ /
MBh, 12, 308, 124.1 kasyedaṃ kasya vā nedaṃ kuto vedaṃ na kutaḥ /
MBh, 12, 308, 127.3 kāsi kasya kuto veti vacane kiṃ prayojanam //
MBh, 12, 308, 153.2 balaṃ kośam amātyāṃśca kasyaitāni na nṛpa //
MBh, 12, 308, 161.2 samarthā śataśo vaktum atha vāpi sahasraśaḥ //
MBh, 12, 308, 165.1 śrutaṃ te na śrutaṃ manye mithyā vāpi śrutaṃ śrutam /
MBh, 12, 308, 170.2 naitat sadasi vaktavyaṃ sad vāsad vā mithaḥ kṛtam //
MBh, 12, 308, 170.2 naitat sadasi vaktavyaṃ sad vāsad mithaḥ kṛtam //
MBh, 12, 308, 174.1 yadi vāpyaspṛśantyā me sparśaṃ jānāsi kaṃcana /
MBh, 12, 309, 64.2 tathā gatiṃ gamiṣyataḥ kim ātmanā pareṇa //
MBh, 12, 309, 84.2 anāgatānyatītāni kasya te kasya vayam //
MBh, 12, 312, 28.2 pratāmyati glāyati nāpaiti ca tathātapāt //
MBh, 12, 313, 11.2 pravṛttau nivṛttau vā sa te chetsyati saṃśayam //
MBh, 12, 313, 11.2 pravṛttau vā nivṛttau sa te chetsyati saṃśayam //
MBh, 12, 313, 13.2 kathaṃ ca mokṣaḥ kartavyo jñānena tapasāpi //
MBh, 12, 313, 45.1 bālyād saṃśayād vāpi bhayād vāpyavimokṣajāt /
MBh, 12, 313, 45.1 bālyād vā saṃśayād vāpi bhayād vāpyavimokṣajāt /
MBh, 12, 313, 45.1 bālyād vā saṃśayād vāpi bhayād vāpyavimokṣajāt /
MBh, 12, 314, 10.1 so 'bhyuddharatvimāṃ śaktim atha kampayatviti /
MBh, 12, 314, 48.2 tayor anyataraḥ praiti vidveṣaṃ vādhigacchati //
MBh, 12, 315, 6.1 kṣitiṃ devalokaṃ vā gamyatāṃ yadi rocate /
MBh, 12, 315, 6.1 kṣitiṃ vā devalokaṃ gamyatāṃ yadi rocate /
MBh, 12, 317, 9.1 mṛtaṃ yadi vā naṣṭaṃ yo 'tītam anuśocati /
MBh, 12, 317, 9.1 mṛtaṃ vā yadi naṣṭaṃ yo 'tītam anuśocati /
MBh, 12, 317, 11.1 duḥkhopaghāte śārīre mānase vāpyupasthite /
MBh, 12, 317, 17.1 parityajati yo duḥkhaṃ sukhaṃ vāpyubhayaṃ naraḥ /
MBh, 12, 317, 26.2 nopabhogāt paraṃ kiṃcid dhanino vādhanasya vā //
MBh, 12, 317, 26.2 nopabhogāt paraṃ kiṃcid dhanino vādhanasya //
MBh, 12, 318, 1.3 nainaṃ prajñā sunītaṃ trāyate nāpi pauruṣam //
MBh, 12, 318, 15.1 tasya yonau prasaktasya garbho bhavati na vā /
MBh, 12, 318, 15.1 tasya yonau prasaktasya garbho bhavati vā na /
MBh, 12, 318, 25.2 dhāraṇe visarge vā na kartur vidyate vaśaḥ //
MBh, 12, 318, 25.2 dhāraṇe vā visarge na kartur vidyate vaśaḥ //
MBh, 12, 318, 33.1 ke bhuvi cikitsante rogārtānmṛgapakṣiṇaḥ /
MBh, 12, 321, 1.2 gṛhastho brahmacārī vānaprastho 'tha bhikṣukaḥ /
MBh, 12, 321, 6.1 ṛte devaprasādād rājañ jñānāgamena vā /
MBh, 12, 321, 6.1 ṛte devaprasādād vā rājañ jñānāgamena /
MBh, 12, 321, 19.3 kāṃ devatāṃ nu yajataḥ pitṝn kānmahāmatī //
MBh, 12, 323, 18.2 na sa śakyastvayā draṣṭum asmābhir bṛhaspate /
MBh, 12, 323, 44.2 asmānna kaścinmanasā cakṣuṣā vāpyapūjayat //
MBh, 12, 326, 95.1 atikrāntāḥ purāṇeṣu śrutāste yadi kvacit /
MBh, 12, 326, 112.1 surair munibhir vāpi purāṇaṃ yair idaṃ śrutam /
MBh, 12, 326, 112.1 surair vā munibhir vāpi purāṇaṃ yair idaṃ śrutam /
MBh, 12, 327, 68.2 pravṛttau nivṛttau vā tatphalaṃ so 'śnute 'vaśaḥ //
MBh, 12, 327, 68.2 pravṛttau vā nivṛttau tatphalaṃ so 'śnute 'vaśaḥ //
MBh, 12, 329, 15.4 pūrve ca manvantare svāyaṃbhuve nārāyaṇahastabandhagrahaṇānnīlakaṇṭhatvam eva //
MBh, 12, 330, 10.1 noktapūrvaṃ mayā kṣudram aślīlaṃ kadācana /
MBh, 12, 331, 17.2 śvetadvīpād upāvṛtte tasmin sumahātmani //
MBh, 12, 332, 23.2 yad bhaviṣyati vṛttaṃ vartate vā śubhāśubham //
MBh, 12, 332, 23.2 yad bhaviṣyati vṛttaṃ vā vartate śubhāśubham //
MBh, 12, 333, 20.1 nāsti matto 'dhikaḥ kaścit ko vābhyarcyo mayā svayam /
MBh, 12, 333, 20.2 ko mama pitā loke aham eva pitāmahaḥ //
MBh, 12, 335, 70.1 yo hyetad brāhmaṇo nityaṃ śṛṇuyād dhārayeta /
MBh, 12, 336, 6.2 kenaiṣa dharmaḥ kathito devena ṛṣiṇāpi //
MBh, 12, 336, 53.1 ekavyūhavibhāgo kvacid dvivyūhasaṃjñitaḥ /
MBh, 12, 337, 2.1 kim etānyekaniṣṭhāni pṛthaṅniṣṭhāni mune /
MBh, 12, 338, 1.3 ko hyatra puruṣaḥ śreṣṭhaḥ ko yonir ihocyate //
MBh, 12, 339, 2.1 na sa śakyastvayā draṣṭuṃ mayānyair vāpi sattama /
MBh, 12, 340, 9.2 śrutaṃ vāpyanubhūtaṃ vā dṛṣṭaṃ vā kathayasva me //
MBh, 12, 340, 9.2 śrutaṃ vāpyanubhūtaṃ dṛṣṭaṃ vā kathayasva me //
MBh, 12, 340, 9.2 śrutaṃ vāpyanubhūtaṃ vā dṛṣṭaṃ kathayasva me //
MBh, 12, 346, 7.1 mūlaṃ phalaṃ parṇaṃ vā payo vā dvijasattama /
MBh, 12, 346, 7.1 mūlaṃ phalaṃ vā parṇaṃ payo vā dvijasattama /
MBh, 12, 346, 7.1 mūlaṃ phalaṃ vā parṇaṃ vā payo dvijasattama /
MBh, 12, 346, 7.2 āhārahetor annaṃ bhoktum arhasi brāhmaṇa //
MBh, 12, 346, 9.1 na hi no bhrūṇahā kaścid rājāpathyo 'nṛto 'pi /
MBh, 12, 346, 9.2 pūrvāśī kule hyasmin devatātithibandhuṣu //
MBh, 12, 347, 9.1 ahaṃ kasya kuto vāhaṃ kaḥ ko me ha bhaved iti /
MBh, 12, 347, 16.2 dātum arhasi tasya darśanaṃ darśanaśravaḥ //
MBh, 12, 348, 1.3 mānuṣaṃ kevalaṃ vipraṃ devaṃ vātha śucismite //
MBh, 12, 348, 9.2 rājā rājaputro vā bhrūṇahatyaiva yujyate //
MBh, 12, 348, 9.2 rājā vā rājaputro bhrūṇahatyaiva yujyate //
MBh, 12, 349, 4.2 vivikte gomatītīre kiṃ tvaṃ paryupāsase //
MBh, 13, 1, 13.1 agnau prakṣipyatām eṣa chidyatāṃ khaṇḍaśo 'pi /
MBh, 13, 1, 16.1 na cāmṛtyur bhavitā vai hate 'smin ko vātyayaḥ syād ahate 'smiñ janasya /
MBh, 13, 1, 22.2 kārthaprāptir gṛhya śatruṃ nihatya kā śāntiḥ prāpya śatruṃ namuktvā /
MBh, 13, 1, 22.3 kasmāt saumya bhujage na kṣameyaṃ mokṣaṃ kiṃ kāraṇaṃ nāsya kuryām //
MBh, 13, 1, 34.1 atha matam etat te te 'pyanyonyaprayojakāḥ /
MBh, 13, 1, 43.2 vināśahetur nāsya tvam ahaṃ prāṇinaḥ śiśoḥ //
MBh, 13, 1, 46.1 jaṅgamāḥ sthāvarāścaiva divi yadi vā bhuvi /
MBh, 13, 1, 46.1 jaṅgamāḥ sthāvarāścaiva divi vā yadi bhuvi /
MBh, 13, 1, 51.2 nirdoṣaṃ doṣavantaṃ na tvā mṛtyo bravīmyaham /
MBh, 13, 2, 15.2 vyādhito kṛśo vāpi tasminnābhūnnaraḥ kvacit //
MBh, 13, 2, 15.2 vyādhito vā kṛśo vāpi tasminnābhūnnaraḥ kvacit //
MBh, 13, 2, 24.1 duṣkṛtaṃ mama kiṃ nu syād bhavatāṃ dvijarṣabhāḥ /
MBh, 13, 2, 25.2 bhavatāṃ vātha vā mahyaṃ tattvenaitad vimṛśyatām //
MBh, 13, 2, 25.2 bhavatāṃ vātha mahyaṃ tattvenaitad vimṛśyatām //
MBh, 13, 2, 74.2 tena satyena māṃ devāḥ pālayantu dahantu //
MBh, 13, 6, 6.2 sukṛte duṣkṛte vāpi tādṛśaṃ labhate phalam //
MBh, 13, 6, 15.1 artho mitravargo vā aiśvaryaṃ vā kulānvitam /
MBh, 13, 6, 15.1 artho vā mitravargo aiśvaryaṃ vā kulānvitam /
MBh, 13, 6, 15.1 artho vā mitravargo vā aiśvaryaṃ kulānvitam /
MBh, 13, 6, 45.1 vipulam api dhanaughaṃ prāpya bhogān striyo puruṣa iha na śaktaḥ karmahīno 'pi bhoktum /
MBh, 13, 8, 11.1 dhanyaḥ syāṃ yadyahaṃ bhūyaḥ saumya brāhmaṇako 'pi /
MBh, 13, 8, 14.2 na me pituḥ pitā vāpi ye cānye 'pi suhṛjjanāḥ //
MBh, 13, 8, 15.2 aṇu yadi vā sthūlaṃ viditaṃ sādhukarmabhiḥ //
MBh, 13, 8, 15.2 aṇu vā yadi sthūlaṃ viditaṃ sādhukarmabhiḥ //
MBh, 13, 8, 16.1 karmaṇā manasā vāpi vācā vāpi paraṃtapa /
MBh, 13, 8, 16.1 karmaṇā manasā vāpi vācā vāpi paraṃtapa /
MBh, 13, 9, 3.2 yo na dadyāt pratiśrutya svalpaṃ yadi vā bahu /
MBh, 13, 9, 3.2 yo na dadyāt pratiśrutya svalpaṃ vā yadi bahu /
MBh, 13, 10, 1.3 jātyāvarasya rājarṣe doṣastasya bhavenna //
MBh, 13, 11, 1.2 kīdṛśe puruṣe tāta strīṣu bharatarṣabha /
MBh, 13, 14, 7.2 na vidur yasya nidhanam ādiṃ sūkṣmadarśinaḥ /
MBh, 13, 14, 95.1 paśupativacanād bhavāmi sadyaḥ kṛmir atha tarur apyanekaśākhaḥ /
MBh, 13, 14, 96.1 api kīṭaḥ pataṃgo bhaveyaṃ śaṃkarājñayā /
MBh, 13, 14, 100.2 hetubhir kim anyaiste īśaḥ kāraṇakāraṇam /
MBh, 13, 14, 101.2 arcyate 'rcitapūrvaṃ brūhi yadyasti te śrutiḥ //
MBh, 13, 14, 103.1 tasmād varam ahaṃ kāṅkṣe nidhanaṃ vāpi kauśika /
MBh, 13, 14, 103.2 gaccha tiṣṭha vā śakra yatheṣṭaṃ balasūdana //
MBh, 13, 14, 103.2 gaccha vā tiṣṭha śakra yatheṣṭaṃ balasūdana //
MBh, 13, 14, 104.1 kāmam eṣa varo me 'stu śāpo vāpi maheśvarāt /
MBh, 13, 14, 131.1 guhyam astraṃ paraṃ cāpi tattulyādhikam eva /
MBh, 13, 14, 132.1 dārayed yanmahīṃ kṛtsnāṃ śoṣayed mahodadhim /
MBh, 13, 14, 132.2 saṃhared jagat kṛtsnaṃ visṛṣṭaṃ śūlapāṇinā //
MBh, 13, 15, 33.2 ye divisthā devatāścāpi puṃsāṃ tasmāt paraṃ tvām ṛṣayo vadanti //
MBh, 13, 16, 70.1 kaṃ kāmaṃ dadāmyadya brūhi yad vatsa kāṅkṣase /
MBh, 13, 19, 2.1 ārṣa eṣa bhaved dharmaḥ prājāpatyo 'tha vāsuraḥ /
MBh, 13, 20, 13.1 sukhaṃ prāpto bhavān kaccit kiṃ mattaścikīrṣasi /
MBh, 13, 20, 24.2 chandato vartatāṃ vipra yathā vadati bhavān //
MBh, 13, 20, 68.3 āsyatāṃ ruciraṃ chandaḥ kiṃ kāryaṃ bravīhi me //
MBh, 13, 21, 16.1 yadi doṣajātaṃ tvaṃ paradāreṣu paśyasi /
MBh, 13, 22, 10.1 gacchasva sukṛtaṃ kṛtvā kiṃ vānyacchrotum icchasi /
MBh, 13, 23, 1.3 brāhmaṇaṃ liṅginaṃ caiva brāhmaṇaṃ vāpyaliṅginam //
MBh, 13, 23, 2.2 svavṛttim abhipannāya liṅgine vetarāya vā /
MBh, 13, 23, 2.2 svavṛttim abhipannāya liṅgine vetarāya /
MBh, 13, 23, 8.2 apūrvo 'pyatha vidvān saṃbandhī vātha yo bhavet /
MBh, 13, 23, 8.2 apūrvo 'pyatha vā vidvān saṃbandhī vātha yo bhavet /
MBh, 13, 23, 8.3 tapasvī yajñaśīlo kathaṃ pātraṃ bhavet tu saḥ //
MBh, 13, 23, 21.1 tebhyo ratnaṃ hiraṇyaṃ gām aśvān vā dadāti yaḥ /
MBh, 13, 23, 21.1 tebhyo ratnaṃ hiraṇyaṃ vā gām aśvān dadāti yaḥ /
MBh, 13, 23, 39.1 gām aśvaṃ vittam annaṃ tadvidhe pratipādayet /
MBh, 13, 24, 9.2 daivaṃ vāpyatha vā paitryaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 9.2 daivaṃ vāpyatha paitryaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 13.2 daive vāpyatha vā pitrye rājannārhanti ketanam //
MBh, 13, 24, 13.2 daive vāpyatha pitrye rājannārhanti ketanam //
MBh, 13, 24, 44.1 daivaṃ vāpyatha vā pitryaṃ yo 'śnīyād brāhmaṇādiṣu /
MBh, 13, 24, 44.1 daivaṃ vāpyatha pitryaṃ yo 'śnīyād brāhmaṇādiṣu /
MBh, 13, 24, 48.2 pitryaṃ vāpyatha vā daivaṃ dīyate yat pitāmaha /
MBh, 13, 24, 48.2 pitryaṃ vāpyatha daivaṃ dīyate yat pitāmaha /
MBh, 13, 24, 52.1 taskarebhyaḥ parebhyo ye bhayārtā yudhiṣṭhira /
MBh, 13, 24, 60.1 gurvarthaṃ vābhayārthaṃ vā varjayitvā yudhiṣṭhira /
MBh, 13, 24, 60.1 gurvarthaṃ vābhayārthaṃ varjayitvā yudhiṣṭhira /
MBh, 13, 24, 75.1 śalyair śaṅkubhir vāpi śvabhrair vā bharatarṣabha /
MBh, 13, 24, 75.1 śalyair vā śaṅkubhir vāpi śvabhrair vā bharatarṣabha /
MBh, 13, 24, 75.1 śalyair vā śaṅkubhir vāpi śvabhrair bharatarṣabha /
MBh, 13, 25, 8.1 yaḥ pravṛttāṃ śrutiṃ samyak śāstraṃ munibhiḥ kṛtam /
MBh, 13, 25, 11.1 cakṣuṣā viprahīnasya paṅgulasya jaḍasya /
MBh, 13, 25, 12.1 āśrame vane vā yo grāme vā yadi vā pure /
MBh, 13, 25, 12.1 āśrame vā vane yo grāme vā yadi vā pure /
MBh, 13, 25, 12.1 āśrame vā vane vā yo grāme yadi vā pure /
MBh, 13, 25, 12.1 āśrame vā vane vā yo grāme vā yadi pure /
MBh, 13, 26, 41.1 kalaśyāṃ vāpyupaspṛśya vedyāṃ ca bahuśojalām /
MBh, 13, 26, 63.1 idaṃ dadyād dvijātīnāṃ sādhūnām ātmajasya /
MBh, 13, 26, 63.2 suhṛdāṃ ca japet karṇe śiṣyasyānugatasya //
MBh, 13, 27, 26.1 tapasā brahmacaryeṇa yajñaistyāgena punaḥ /
MBh, 13, 27, 38.2 pibed yaścāpi gaṅgāmbhaḥ samau syātāṃ na samau //
MBh, 13, 27, 39.2 māsam ekaṃ tu gaṅgāyāṃ samau syātāṃ na samau //
MBh, 13, 27, 74.1 mātrā pitrā sutair dārair viyuktasya dhanena /
MBh, 13, 27, 84.1 yo vatsyati drakṣyati vāpi martyas tasmai prayacchanti sukhāni devāḥ /
MBh, 13, 27, 97.1 meroḥ samudrasya ca sarvaratnaiḥ saṃkhyopalānām udakasya vāpi /
MBh, 13, 27, 105.1 itihāsam imaṃ puṇyaṃ śṛṇuyād yaḥ paṭheta /
MBh, 13, 28, 2.1 kṣatriyo yadi vaiśyaḥ śūdro vā rājasattama /
MBh, 13, 28, 2.1 kṣatriyo yadi vā vaiśyaḥ śūdro rājasattama /
MBh, 13, 28, 3.1 tapasā sumahatā karmaṇā vā śrutena vā /
MBh, 13, 28, 3.1 tapasā vā sumahatā karmaṇā śrutena vā /
MBh, 13, 28, 3.1 tapasā vā sumahatā karmaṇā vā śrutena /
MBh, 13, 28, 19.2 ayonir agryayonir yaḥ syāt sa kuśalī bhavet /
MBh, 13, 29, 5.2 sa jāyate pulkaso caṇḍālo vā kadācana //
MBh, 13, 29, 5.2 sa jāyate pulkaso vā caṇḍālo kadācana //
MBh, 13, 29, 6.1 puṃścalaḥ pāpayonir yaḥ kaścid iha lakṣyate /
MBh, 13, 31, 4.2 vareṇa tapasā vāpi tanme vyākhyātum arhati //
MBh, 13, 33, 23.2 āsītādhomukhastūṣṇīṃ samutthāya vrajeta //
MBh, 13, 33, 24.1 na sa jāto janiṣyo pṛthivyām iha kaścana /
MBh, 13, 34, 18.1 yat kiṃcit kathyate loke śrūyate paśyate 'pi /
MBh, 13, 36, 14.1 pravasan vāpyadhīyīta bahvīr durvasatīr vasan /
MBh, 13, 37, 1.2 apūrvaṃ bhavet pātram atha vāpi ciroṣitam /
MBh, 13, 37, 1.2 apūrvaṃ vā bhavet pātram atha vāpi ciroṣitam /
MBh, 13, 37, 1.3 dūrād abhyāgataṃ vāpi kiṃ pātraṃ syāt pitāmaha //
MBh, 13, 37, 4.1 apūrvaṃ vāpi yat pātraṃ yaccāpi syācciroṣitam /
MBh, 13, 38, 17.2 virūpaṃ rūpavantaṃ pumān ityeva bhuñjate //
MBh, 13, 39, 2.3 striyo teṣu rajyante virajyante 'thavā punaḥ //
MBh, 13, 39, 12.2 kartuṃ kṛtapūrvā vā tanme vyākhyātum arhasi //
MBh, 13, 39, 12.2 kartuṃ vā kṛtapūrvā tanme vyākhyātum arhasi //
MBh, 13, 40, 14.1 vācā vadhabandhair vā kleśair vā vividhaistathā /
MBh, 13, 40, 14.1 vācā vā vadhabandhair kleśair vā vividhaistathā /
MBh, 13, 40, 14.1 vācā vā vadhabandhair vā kleśair vividhaistathā /
MBh, 13, 40, 43.2 uṭajaṃ tathā hyasya nānāvidhasarūpatā //
MBh, 13, 40, 44.1 vāyurūpeṇa śakro gurupatnīṃ pradharṣayet /
MBh, 13, 40, 45.1 atha pauruṣeṇeyam aśakyā rakṣituṃ mayā /
MBh, 13, 43, 9.2 puruṣe pāpakaṃ karma śubhaṃ śubhakarmaṇaḥ //
MBh, 13, 44, 9.2 pṛthag yadi vā miśrāḥ kartavyā nātra saṃśayaḥ //
MBh, 13, 44, 9.2 pṛthag vā yadi miśrāḥ kartavyā nātra saṃśayaḥ //
MBh, 13, 44, 13.2 ekaviṃśativarṣo saptavarṣām avāpnuyāt //
MBh, 13, 44, 14.1 yasyāstu na bhaved bhrātā pitā bharatarṣabha /
MBh, 13, 44, 27.3 dharmakāmārthasampanno vācyam atrānṛtaṃ na //
MBh, 13, 44, 50.1 devaraṃ praviśet kanyā tapyed vāpi mahat tapaḥ /
MBh, 13, 45, 8.2 anupraśnaḥ saṃśayo satām etad upālabhet //
MBh, 13, 45, 13.2 dauhitra eva riktham aputrasya pitur haret //
MBh, 13, 45, 19.2 kanyāṃ jīvitārthāya yaḥ śulkena prayacchati //
MBh, 13, 45, 21.2 alpaṃ bahu vā rājan vikrayastāvad eva saḥ //
MBh, 13, 45, 21.2 alpaṃ vā bahu rājan vikrayastāvad eva saḥ //
MBh, 13, 47, 6.1 kena kiṃ tato hāryaṃ pitṛvittāt pitāmaha /
MBh, 13, 47, 8.1 vaiṣamyād atha lobhāt kāmād vāpi paraṃtapa /
MBh, 13, 47, 8.1 vaiṣamyād atha vā lobhāt kāmād vāpi paraṃtapa /
MBh, 13, 47, 15.2 alpaṃ vāpi pradātavyaṃ śūdrāputrāya bhārata //
MBh, 13, 47, 21.1 yadi vāpyekaputraḥ syād aputro yadi vā bhavet /
MBh, 13, 47, 21.1 yadi vāpyekaputraḥ syād aputro yadi bhavet /
MBh, 13, 47, 51.2 dvitīyā bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā //
MBh, 13, 48, 1.2 arthāśrayād kāmād vā varṇānāṃ vāpyaniścayāt /
MBh, 13, 48, 1.2 arthāśrayād vā kāmād varṇānāṃ vāpyaniścayāt /
MBh, 13, 48, 1.2 arthāśrayād vā kāmād vā varṇānāṃ vāpyaniścayāt /
MBh, 13, 48, 1.3 ajñānād vāpi varṇānāṃ jāyate varṇasaṃkaraḥ //
MBh, 13, 48, 29.2 pracchannā prakāśā vā veditavyāḥ svakarmabhiḥ //
MBh, 13, 48, 29.2 pracchannā vā prakāśā veditavyāḥ svakarmabhiḥ //
MBh, 13, 48, 36.1 avidvāṃsam alaṃ loke vidvāṃsam api punaḥ /
MBh, 13, 48, 41.1 pitryaṃ bhajate śīlaṃ mātṛjaṃ vā tathobhayam /
MBh, 13, 48, 41.1 pitryaṃ vā bhajate śīlaṃ mātṛjaṃ tathobhayam /
MBh, 13, 48, 43.2 saṃśrayatyeva tacchīlaṃ naro 'lpam api bahu //
MBh, 13, 48, 44.2 svavarṇam anyavarṇaṃ svaśīlaṃ śāsti niścaye //
MBh, 13, 49, 6.2 ṣaḍ apadhvaṃsajāḥ ke syuḥ ke vāpyapasadāstathā /
MBh, 13, 49, 13.2 retajo bhavet putrastyakto vā kṣetrajo bhavet /
MBh, 13, 49, 13.2 retajo vā bhavet putrastyakto kṣetrajo bhavet /
MBh, 13, 49, 18.2 na tatra retaḥ kṣetraṃ pramāṇaṃ syād yudhiṣṭhira //
MBh, 13, 49, 19.3 śukraṃ kṣetraṃ pramāṇaṃ yatra lakṣyeta bhārata //
MBh, 13, 49, 22.2 katham asya prayoktavyaḥ saṃskāraḥ kasya katham /
MBh, 13, 49, 27.1 kṣetrajo vāpyapasado ye 'dhyūḍhāsteṣu cāpyatha /
MBh, 13, 50, 25.1 prāṇotsargaṃ vikrayaṃ matsyair yāsyāmyahaṃ saha /
MBh, 13, 51, 7.2 sahasraṃ nāham arhāmi kiṃ tvaṃ manyase nṛpa /
MBh, 13, 51, 8.3 syād etat tu bhavenmūlyaṃ kiṃ vānyanmanyate bhavān //
MBh, 13, 51, 11.2 rājannārhāmyahaṃ koṭiṃ bhūyo vāpi mahādyute /
MBh, 13, 51, 12.2 ardharājyaṃ samagraṃ niṣādebhyaḥ pradīyatām /
MBh, 13, 51, 12.3 etanmūlyam ahaṃ manye kiṃ vānyanmanyase dvija //
MBh, 13, 51, 13.2 ardharājyaṃ samagraṃ nāham arhāmi pārthiva /
MBh, 13, 54, 16.2 uttarān kurūn puṇyān atha vāpyamarāvatīm //
MBh, 13, 54, 16.2 uttarān vā kurūn puṇyān atha vāpyamarāvatīm //
MBh, 13, 55, 19.1 kṣudhito mām asūyethāḥ śramād veti narādhipa /
MBh, 13, 57, 19.2 dvijaśuśrūṣayā rājyaṃ dvijatvaṃ vāpi puṣkalam //
MBh, 13, 57, 36.1 puṣpopagaṃ vātha phalopagaṃ vā yaḥ pādapaṃ sparśayate dvijāya /
MBh, 13, 57, 36.1 puṣpopagaṃ vātha phalopagaṃ yaḥ pādapaṃ sparśayate dvijāya /
MBh, 13, 58, 26.1 yacchobhārthaṃ balārthaṃ vittam asti tavānagha /
MBh, 13, 60, 15.1 upacchannaṃ prakāśaṃ vṛttyā tān pratipādaya /
MBh, 13, 60, 23.1 śubhaṃ yat prakurvanti prajā rājñā surakṣitāḥ /
MBh, 13, 61, 8.2 saṃgrāme tanuṃ jahyād dadyād vā pṛthivīm imām //
MBh, 13, 61, 8.2 saṃgrāme vā tanuṃ jahyād dadyād pṛthivīm imām //
MBh, 13, 61, 10.1 api pāpasamācāraṃ brahmaghnam api vānṛtam /
MBh, 13, 61, 12.2 dānaṃ vāpyatha vā jñānaṃ nāmno 'syāḥ paramaṃ priyam /
MBh, 13, 61, 12.2 dānaṃ vāpyatha jñānaṃ nāmno 'syāḥ paramaṃ priyam /
MBh, 13, 61, 13.2 na pātreṇa vā gūhed antardhānena vā caret /
MBh, 13, 61, 13.2 na vā pātreṇa gūhed antardhānena vā caret /
MBh, 13, 61, 13.2 na vā pātreṇa vā gūhed antardhānena caret /
MBh, 13, 61, 18.2 yo yajed aśvamedhena dadyād sādhave mahīm //
MBh, 13, 61, 28.2 udīrṇaṃ vāpi śaraṇaṃ tathā bhavati kāmadaḥ //
MBh, 13, 61, 72.1 na dadāti pratiśrutya dattvā harate tu yaḥ /
MBh, 13, 62, 13.2 api śvapāke śuni na dānaṃ vipraṇaśyati //
MBh, 13, 62, 18.1 na pṛcched gotracaraṇaṃ svādhyāyaṃ deśam eva /
MBh, 13, 62, 18.2 bhikṣito brāhmaṇeneha janma vānnaṃ prayācitaḥ //
MBh, 13, 62, 19.2 bhavantīhātha vāmutra nṛpate nātra saṃśayaḥ //
MBh, 13, 62, 20.2 asmākam api putro pautro vānnaṃ pradāsyati //
MBh, 13, 62, 20.2 asmākam api putro vā pautro vānnaṃ pradāsyati //
MBh, 13, 62, 21.2 akāmo sakāmo vā dattvā puṇyam avāpnuyāt //
MBh, 13, 62, 21.2 akāmo vā sakāmo dattvā puṇyam avāpnuyāt //
MBh, 13, 63, 11.1 āśleṣāyāṃ tu yo rūpyam ṛṣabhaṃ prayacchati /
MBh, 13, 64, 18.1 nidāghakāle varṣe yaśchatraṃ samprayacchati /
MBh, 13, 65, 39.2 na varṣaṃ viṣamaṃ vāpi duḥkham āsāṃ bhavatyuta //
MBh, 13, 65, 51.1 na kṛśāṃ pāpavatsāṃ vandhyāṃ rogānvitāṃ tathā /
MBh, 13, 67, 13.2 brūhi tvaṃ yathā svairaṃ karavāṇi kim ityuta //
MBh, 13, 68, 3.2 vede yat samāmnātaṃ tanme vyākhyātum arhasi //
MBh, 13, 68, 9.1 pracāre nipāne vā budho nodvejayeta gāḥ /
MBh, 13, 68, 9.1 pracāre vā nipāne budho nodvejayeta gāḥ /
MBh, 13, 69, 22.2 carasva pāpaṃ paścād pūrvaṃ vā tvaṃ yathecchasi //
MBh, 13, 69, 22.2 carasva pāpaṃ paścād vā pūrvaṃ tvaṃ yathecchasi //
MBh, 13, 70, 34.2 vṛttiglāne saṃbhrame mahārthe kṛṣyarthe vā homahetoḥ prasūtyām //
MBh, 13, 70, 34.2 vṛttiglāne saṃbhrame vā mahārthe kṛṣyarthe homahetoḥ prasūtyām //
MBh, 13, 70, 35.1 gurvarthe bālapuṣṭyābhiṣaṅgād gāvo dātuṃ deśakālo 'viśiṣṭaḥ /
MBh, 13, 70, 48.2 kāmyāṣṭamyāṃ vartitavyaṃ daśāhaṃ rasair gavāṃ śakṛtā prasnavair //
MBh, 13, 70, 52.1 yat te dātuṃ gosahasraṃ śataṃ śatārdhaṃ vā daśa vā sādhuvatsāḥ /
MBh, 13, 70, 52.1 yat te dātuṃ gosahasraṃ śataṃ vā śatārdhaṃ daśa vā sādhuvatsāḥ /
MBh, 13, 70, 52.1 yat te dātuṃ gosahasraṃ śataṃ vā śatārdhaṃ vā daśa sādhuvatsāḥ /
MBh, 13, 70, 52.2 apyekāṃ sādhave brāhmaṇāya sāsyāmuṣmin puṇyatīrthā nadī vai //
MBh, 13, 71, 9.2 kathaṃ bahuvidhaṃ dānaṃ syād alpam api katham //
MBh, 13, 71, 10.1 bahvīnāṃ kīdṛśaṃ dānam alpānāṃ vāpi kīdṛśam /
MBh, 13, 71, 10.2 adattvā gopradāḥ santi kena tacca śaṃsa me //
MBh, 13, 72, 38.1 vṛttiglāne sīdati cātimātraṃ kṛṣyarthaṃ homahetoḥ prasūtyām /
MBh, 13, 72, 38.2 gurvarthaṃ bālasaṃvṛddhaye vā dhenuṃ dadyād deśakāle viśiṣṭe //
MBh, 13, 72, 38.2 gurvarthaṃ vā bālasaṃvṛddhaye dhenuṃ dadyād deśakāle viśiṣṭe //
MBh, 13, 72, 45.2 lokān bahuvidhān divyān yad vāsya hṛdi vartate //
MBh, 13, 73, 1.2 jānan yo gām apahared vikrīyād vārthakāraṇāt /
MBh, 13, 73, 2.2 bhakṣārthaṃ vikrayārthaṃ ye 'pahāraṃ hi kurvate /
MBh, 13, 73, 2.3 dānārthaṃ brāhmaṇāya tatredaṃ śrūyatāṃ phalam //
MBh, 13, 73, 3.1 vikrayārthaṃ hi yo hiṃsyād bhakṣayed niraṅkuśaḥ /
MBh, 13, 73, 4.1 ghātakaḥ khādako vāpi tathā yaścānumanyate /
MBh, 13, 74, 2.1 vratānāṃ kiṃ phalaṃ proktaṃ kīdṛśaṃ mahādyute /
MBh, 13, 74, 28.2 satyaṃ ca bruvato nityaṃ samaṃ syānna vā samam //
MBh, 13, 74, 28.2 satyaṃ ca bruvato nityaṃ samaṃ vā syānna samam //
MBh, 13, 74, 38.3 mātaraṃ vānahaṃvādī gurum ācāryam eva ca //
MBh, 13, 75, 19.2 kāmyāṣṭamyāṃ vartitavyaṃ trirātraṃ rasair goḥ śakṛtā prasnavair vā //
MBh, 13, 75, 19.2 kāmyāṣṭamyāṃ vartitavyaṃ trirātraṃ rasair vā goḥ śakṛtā prasnavair //
MBh, 13, 76, 7.1 duṣṭā ruṣṭā vyādhitā durbalā na dātavyā yāśca mūlyair adattaiḥ /
MBh, 13, 80, 9.1 kena devāḥ pavitreṇa svargam aśnanti vibho /
MBh, 13, 81, 4.2 kāsi devi kuto tvaṃ rūpeṇāpratimā bhuvi /
MBh, 13, 82, 13.1 kiṃ tapo brahmacaryaṃ gobhiḥ kṛtam iheśvara /
MBh, 13, 84, 61.1 yad atra guṇasampannam itaraṃ hutāśana /
MBh, 13, 84, 67.1 kīdṛgvarṇo 'pi devi kīdṛgrūpaśca dṛśyate /
MBh, 13, 84, 67.2 tejasā kena yuktaḥ sarvam etad bravīhi me //
MBh, 13, 84, 70.2 yad dravyaṃ parisaṃsṛṣṭaṃ pṛthivyāṃ parvateṣu /
MBh, 13, 88, 13.1 ājena vāpi lauhena maghāsveva yatavrataḥ /
MBh, 13, 88, 15.1 āpo mūlaṃ phalaṃ māṃsam annaṃ vāpi pitṛkṣaye /
MBh, 13, 90, 35.2 sa vai muktaḥ pippalaṃ bandhanād svargāllokāccyavate śrāddhamitraḥ //
MBh, 13, 90, 46.3 priyān yadi vā dveṣyāṃsteṣu tacchrāddham āvapet //
MBh, 13, 90, 46.3 priyān vā yadi dveṣyāṃsteṣu tacchrāddham āvapet //
MBh, 13, 91, 1.3 bhṛgvaṅgirasake kāle muninā katareṇa //
MBh, 13, 91, 42.1 nivāpe havyakavye garhitaṃ ca śvadarśanam /
MBh, 13, 91, 43.2 kāṣāyavāsī kuṣṭhī patito brahmahāpi vā //
MBh, 13, 91, 43.2 kāṣāyavāsī kuṣṭhī vā patito brahmahāpi //
MBh, 13, 93, 3.3 tapaḥ syād etad iha vai tapo 'nyad vāpi kiṃ bhavet //
MBh, 13, 94, 1.3 dātṛpratigrahītror ko viśeṣaḥ pitāmaha //
MBh, 13, 95, 75.2 adhvaryave duhitaraṃ dadātu chandoge caritabrahmacarye /
MBh, 13, 96, 44.2 adhvaryave duhitaraṃ dadātu chandoge caritabrahmacarye /
MBh, 13, 98, 5.2 sthiraṃ vāpi calaṃ vāpi jāne tvāṃ jñānacakṣuṣā /
MBh, 13, 98, 5.2 sthiraṃ vāpi calaṃ vāpi jāne tvāṃ jñānacakṣuṣā /
MBh, 13, 99, 5.1 atha mitrasadanaṃ maitraṃ mitravivardhanam /
MBh, 13, 100, 4.2 gārhasthyaṃ dharmam āśritya mayā madvidhena vā /
MBh, 13, 100, 4.2 gārhasthyaṃ dharmam āśritya mayā vā madvidhena /
MBh, 13, 100, 4.3 kim avaśyaṃ dhare kāryaṃ kiṃ kṛtvā sukhī bhavet //
MBh, 13, 100, 8.1 kuryād aharahaḥ śrāddham annādyenodakena /
MBh, 13, 100, 8.2 payomūlaphalair vāpi pitṝṇāṃ prītim āharan //
MBh, 13, 105, 43.3 tathā daśabhyo yaśca dadyād ihaikāṃ pañcabhyo dānaśīlastathaikām //
MBh, 13, 105, 50.2 na jarāmaraṇe vāpi na puṇyaṃ na ca pātakam //
MBh, 13, 107, 2.1 āyuṣmān kena bhavati svalpāyur vāpi mānavaḥ /
MBh, 13, 107, 2.2 kena labhate kīrtiṃ kena vā labhate śriyam //
MBh, 13, 107, 2.2 kena vā labhate kīrtiṃ kena labhate śriyam //
MBh, 13, 107, 3.2 janmanā yadi vācārāt tanme brūhi pitāmaha //
MBh, 13, 107, 4.3 alpāyur yena bhavati dīrghāyur vāpi mānavaḥ //
MBh, 13, 107, 5.1 yena labhate kīrtiṃ yena vā labhate śriyam /
MBh, 13, 107, 5.1 yena vā labhate kīrtiṃ yena labhate śriyam /
MBh, 13, 107, 10.1 apyadṛṣṭaṃ śrutaṃ vāpi puruṣaṃ dharmacāriṇam /
MBh, 13, 107, 61.2 anyatra putrācchiṣyād śikṣārthaṃ tāḍanaṃ smṛtam //
MBh, 13, 107, 63.1 kṛtvā mūtrapurīṣe tu rathyām ākramya punaḥ /
MBh, 13, 107, 67.2 ācāryam atha vāpyenaṃ tathāyur vindate mahat //
MBh, 13, 107, 70.2 anyatra tu guruṃ vṛddhaṃ dhārmikaṃ vicakṣaṇam //
MBh, 13, 107, 71.2 na cājñātāṃ striyaṃ gacched garbhiṇīṃ kadācana //
MBh, 13, 107, 73.1 na bhagne nāvadīrṇe śayane prasvapeta ca /
MBh, 13, 107, 121.2 udaṅmukho rājendra tathāyur vindate mahat //
MBh, 13, 107, 128.1 mahākule niveṣṭavyaṃ sadṛśe yudhiṣṭhira /
MBh, 13, 107, 137.2 hitaṃ vāpyahitaṃ vāpi na vicāryaṃ nararṣabha //
MBh, 13, 107, 137.2 hitaṃ vāpyahitaṃ vāpi na vicāryaṃ nararṣabha //
MBh, 13, 108, 4.1 andhaḥ syād andhavelāyāṃ jaḍaḥ syād api budhaḥ /
MBh, 13, 108, 6.1 jyeṣṭhaḥ kulaṃ vardhayati vināśayati punaḥ /
MBh, 13, 108, 13.1 na jyeṣṭhān avamanyeta duṣkṛtaḥ sukṛto 'pi /
MBh, 13, 108, 14.2 daśa caiva pitṝnmātā sarvāṃ pṛthivīm api //
MBh, 13, 109, 12.2 trirātraṃ dvistrirātraṃ tayoḥ puṣṭir na vidyate //
MBh, 13, 109, 15.1 nānapatyo bhavet prājño daridro kadācana /
MBh, 13, 109, 23.2 naro yadi vā nārī jñātīnāṃ śreṣṭhatāṃ vrajet //
MBh, 13, 109, 23.2 naro vā yadi nārī jñātīnāṃ śreṣṭhatāṃ vrajet //
MBh, 13, 109, 24.2 aiśvaryam atulaṃ śreṣṭhaṃ pumān strī vābhijāyate //
MBh, 13, 109, 53.1 ārto vyādhito vāpi gacched anaśanaṃ tu yaḥ /
MBh, 13, 109, 53.1 ārto vā vyādhito vāpi gacched anaśanaṃ tu yaḥ /
MBh, 13, 110, 3.1 pārthivai rājaputrair śakyāḥ prāptuṃ pitāmaha /
MBh, 13, 110, 10.3 yajñaṃ bahusuvarṇaṃ vāsavapriyam āharet //
MBh, 13, 110, 46.1 parastriyo nābhilaṣed vācātha manasāpi /
MBh, 13, 110, 46.2 anṛtaṃ ca na bhāṣeta mātāpitroḥ kṛte 'pi //
MBh, 13, 111, 20.1 yathā balaṃ kriyāhīnaṃ kriyā balavarjitā /
MBh, 13, 112, 16.1 lobhānmohād anukrośād bhayād vāpyabahuśrutaḥ /
MBh, 13, 112, 30.1 tato 'sya karma paśyanti śubhaṃ yadi vāśubham /
MBh, 13, 112, 30.1 tato 'sya karma paśyanti śubhaṃ vā yadi vāśubham /
MBh, 13, 112, 51.1 pitaraṃ mātaraṃ vāpi yastu putro 'vamanyate /
MBh, 13, 112, 71.1 upasthite vivāhe tu dāne yajñe 'pi vābhibho /
MBh, 13, 112, 86.2 arthārthī yadi vairī sa mṛto jāyate kharaḥ //
MBh, 13, 112, 98.2 phalaṃ mūlakaṃ hṛtvā apūpaṃ vā pipīlikaḥ //
MBh, 13, 112, 98.2 phalaṃ vā mūlakaṃ hṛtvā apūpaṃ pipīlikaḥ //
MBh, 13, 112, 101.1 corayitvā naraḥ paṭṭaṃ tvāvikaṃ vāpi bhārata /
MBh, 13, 116, 4.1 hatvā bhakṣayato vāpi pareṇopahṛtasya vā /
MBh, 13, 116, 4.1 hatvā bhakṣayato vāpi pareṇopahṛtasya /
MBh, 13, 116, 4.2 hanyād yaḥ parasyārthe krītvā vā bhakṣayennaraḥ //
MBh, 13, 116, 4.2 hanyād vā yaḥ parasyārthe krītvā bhakṣayennaraḥ //
MBh, 13, 116, 26.1 na hi māṃsaṃ tṛṇāt kāṣṭhād upalād vāpi jāyate /
MBh, 13, 116, 33.1 lobhād buddhimohād vā balavīryārtham eva ca /
MBh, 13, 116, 33.1 lobhād vā buddhimohād balavīryārtham eva ca /
MBh, 13, 116, 33.2 saṃsargād vātha pāpānām adharmarucitā nṛṇām //
MBh, 13, 116, 37.2 hatānāṃ mṛtānāṃ vā yathā hantā tathaiva saḥ //
MBh, 13, 116, 37.2 hatānāṃ vā mṛtānāṃ yathā hantā tathaiva saḥ //
MBh, 13, 116, 63.1 ye varjayanti māṃsāni māsaśaḥ pakṣaśo 'pi /
MBh, 13, 117, 4.1 tad icchāmi guṇāñśrotuṃ māṃsasyābhakṣaṇe 'pi /
MBh, 13, 117, 5.2 kiṃ bhakṣyam abhakṣyaṃ vā sarvam etad vadasva me //
MBh, 13, 117, 5.2 kiṃ vā bhakṣyam abhakṣyaṃ sarvam etad vadasva me //
MBh, 13, 117, 18.2 samatām upasaṃgamya rūpaṃ hanyānna nṛpa //
MBh, 13, 117, 39.1 sarvayajñeṣu dānaṃ sarvatīrtheṣu cāplutam /
MBh, 13, 117, 39.2 sarvadānaphalaṃ vāpi naitat tulyam ahiṃsayā //
MBh, 13, 118, 3.1 samṛddhe vāsamṛddhe vā śubhe vā yadi vāśubhe /
MBh, 13, 118, 3.1 samṛddhe vāsamṛddhe śubhe vā yadi vāśubhe /
MBh, 13, 118, 3.1 samṛddhe vāsamṛddhe vā śubhe yadi vāśubhe /
MBh, 13, 118, 3.1 samṛddhe vāsamṛddhe vā śubhe vā yadi vāśubhe /
MBh, 13, 118, 4.2 samṛddhe vāsamṛddhe vā śubhe vā yadi vāśubhe /
MBh, 13, 118, 4.2 samṛddhe vāsamṛddhe śubhe vā yadi vāśubhe /
MBh, 13, 118, 4.2 samṛddhe vāsamṛddhe vā śubhe yadi vāśubhe /
MBh, 13, 118, 4.2 samṛddhe vāsamṛddhe vā śubhe vā yadi vāśubhe /
MBh, 13, 121, 8.2 alpāntaram ahaṃ manye viśiṣṭam api tvayā //
MBh, 13, 124, 3.1 kena vṛttena kalyāṇi samācāreṇa kena /
MBh, 13, 124, 6.1 na tvam alpena tapasā dānena niyamena /
MBh, 13, 124, 12.1 asad hasitaṃ kiṃcid ahitaṃ vāpi karmaṇā /
MBh, 13, 124, 12.1 asad vā hasitaṃ kiṃcid ahitaṃ vāpi karmaṇā /
MBh, 13, 124, 12.2 rahasyam arahasyaṃ na pravartāmi sarvathā //
MBh, 13, 124, 14.2 bhakṣyaṃ vāpyatha vā lehyaṃ tat sarvaṃ varjayāmyaham //
MBh, 13, 124, 14.2 bhakṣyaṃ vāpyatha lehyaṃ tat sarvaṃ varjayāmyaham //
MBh, 13, 125, 1.2 sāmnā vāpi pradāne vā jyāyaḥ kiṃ bhavato matam /
MBh, 13, 125, 1.2 sāmnā vāpi pradāne jyāyaḥ kiṃ bhavato matam /
MBh, 13, 126, 39.1 yacchrutaṃ yacca vo dṛṣṭaṃ divi yadi vā bhuvi /
MBh, 13, 126, 39.1 yacchrutaṃ yacca vo dṛṣṭaṃ divi vā yadi bhuvi /
MBh, 13, 126, 41.1 yadyapyaham adṛṣṭaṃ divyam adbhutadarśanam /
MBh, 13, 126, 41.2 divi bhuvi vā kiṃcit paśyāmyamaladarśanāḥ //
MBh, 13, 126, 41.2 divi vā bhuvi kiṃcit paśyāmyamaladarśanāḥ //
MBh, 13, 128, 23.1 dharmaḥ kiṃlakṣaṇaḥ proktaḥ kathaṃ vācarituṃ naraiḥ /
MBh, 13, 130, 29.1 sarvavedeṣu snānaṃ sarvabhūteṣu cārjavam /
MBh, 13, 130, 29.2 ubhe ete same syātām ārjavaṃ viśiṣyate //
MBh, 13, 130, 35.1 rājāno rājaputrāśca nirdhanā mahādhanāḥ /
MBh, 13, 130, 36.2 kena karmaṇā deva bhavanti vanagocarāḥ //
MBh, 13, 130, 41.1 śaivālaṃ śīrṇaparṇaṃ tadvrato yo niṣevate /
MBh, 13, 130, 42.1 vāyubhakṣo 'mbubhakṣo phalamūlāśano 'pi vā /
MBh, 13, 130, 42.1 vāyubhakṣo 'mbubhakṣo vā phalamūlāśano 'pi /
MBh, 13, 130, 47.2 dehaṃ vānaśane tyaktvā sa svargaṃ samupāśnute //
MBh, 13, 131, 3.1 vaiśyo kṣatriyaḥ kena dvijo vā kṣatriyo bhavet /
MBh, 13, 131, 3.1 vaiśyo vā kṣatriyaḥ kena dvijo kṣatriyo bhavet /
MBh, 13, 131, 4.1 kena karmaṇā vipraḥ śūdrayonau prajāyate /
MBh, 13, 131, 4.2 kṣatriyaḥ śūdratām eti kena karmaṇā vibho //
MBh, 13, 131, 6.3 kṣatriyo vaiśyaśūdrau nisargād iti me matiḥ //
MBh, 13, 131, 8.2 kṣatriyo vātha vaiśyo vā brahmabhūyāya gacchati //
MBh, 13, 131, 8.2 kṣatriyo vātha vaiśyo brahmabhūyāya gacchati //
MBh, 13, 131, 11.1 sa dvijo vaiśyatām eti vaiśyo śūdratām iyāt /
MBh, 13, 131, 13.1 kṣatriyo mahābhāge vaiśyo vā dharmacāriṇi /
MBh, 13, 131, 13.1 kṣatriyo vā mahābhāge vaiśyo dharmacāriṇi /
MBh, 13, 131, 41.1 svārthād yadi vā kāmānna kiṃcid upalakṣayet /
MBh, 13, 131, 41.1 svārthād vā yadi kāmānna kiṃcid upalakṣayet /
MBh, 13, 131, 43.2 tretāgnimantrapūtaṃ samāviśya dvijo bhavet //
MBh, 13, 131, 46.1 brāhmaṇo vāpyasadvṛttaḥ sarvasaṃkarabhojanaḥ /
MBh, 13, 131, 58.2 brāhmaṇo cyuto dharmād yathā śūdratvam āpnute //
MBh, 13, 132, 2.2 badhyate bandhanaiḥ pāśair mucyate 'pyatha punaḥ //
MBh, 13, 132, 3.1 kena śīlena deva karmaṇā kīdṛśena vā /
MBh, 13, 132, 3.1 kena śīlena vā deva karmaṇā kīdṛśena /
MBh, 13, 132, 16.2 vṛttyarthaṃ dharmahetor sevitavyaḥ sadā naraiḥ /
MBh, 13, 132, 17.2 vācātha badhyate yena mucyate 'pyatha punaḥ /
MBh, 13, 132, 18.2 ātmahetoḥ parārthe narmahāsyāśrayāt tathā /
MBh, 13, 132, 19.1 vṛttyarthaṃ dharmahetor kāmakārāt tathaiva ca /
MBh, 13, 132, 31.1 grāme gṛhe yad dravyaṃ pārakyaṃ vijane sthitam /
MBh, 13, 132, 41.2 tapasā vāpi deveśa kenāyur labhate mahat //
MBh, 13, 133, 1.3 svargaṃ samabhipadyante saṃpradānena kena //
MBh, 13, 133, 19.2 arghyam ācamanīyaṃ na yacchantyalpabuddhayaḥ //
MBh, 13, 133, 32.2 hastābhyāṃ yadi padbhyāṃ rajjvā daṇḍena vā punaḥ //
MBh, 13, 133, 32.2 hastābhyāṃ yadi vā padbhyāṃ rajjvā daṇḍena punaḥ //
MBh, 13, 133, 33.1 loṣṭaiḥ stambhair upāyair jantūn bādhati śobhane /
MBh, 13, 134, 21.2 divi sāgaragamāstena vo mānayāmyaham //
MBh, 13, 134, 26.1 prabhavan pṛcchate yo hi saṃmānayati punaḥ /
MBh, 13, 134, 38.1 paruṣāṇyapi coktā yā dṛṣṭā krūracakṣuṣā /
MBh, 13, 134, 51.2 patyā samā gatir nāsti daivataṃ yathā patiḥ //
MBh, 13, 134, 52.1 patiprasādaḥ svargo tulyo nāryā na vā bhavet /
MBh, 13, 134, 52.1 patiprasādaḥ svargo vā tulyo nāryā na bhavet /
MBh, 13, 134, 53.1 yadyakāryam adharmaṃ yadi vā prāṇanāśanam /
MBh, 13, 134, 53.1 yadyakāryam adharmaṃ vā yadi prāṇanāśanam /
MBh, 13, 134, 53.2 patir brūyād daridro vyādhito vā kathaṃcana //
MBh, 13, 134, 53.2 patir brūyād daridro vā vyādhito kathaṃcana //
MBh, 13, 134, 54.1 āpanno ripusaṃstho brahmaśāpārdito 'pi vā /
MBh, 13, 134, 54.1 āpanno ripusaṃstho vā brahmaśāpārdito 'pi /
MBh, 13, 135, 2.1 kim ekaṃ daivataṃ loke kiṃ vāpyekaṃ parāyaṇam /
MBh, 13, 137, 1.3 kaṃ karmodayaṃ matvā tān arcasi mahāmate //
MBh, 13, 137, 11.3 vīryadhairyayaśaḥśaucair vikrameṇaujasāpi //
MBh, 13, 137, 19.2 devo mānuṣo vāpi tasmājjyeṣṭho dvijād aham //
MBh, 13, 137, 19.2 devo vā mānuṣo vāpi tasmājjyeṣṭho dvijād aham //
MBh, 13, 137, 23.2 nirasiṣyanti rāṣṭrāddhatotsāhaṃ mahābalāḥ //
MBh, 13, 137, 26.1 vāyor sadṛśaṃ kiṃcid brūhi tvaṃ brāhmaṇottamam /
MBh, 13, 137, 26.2 apāṃ vai sadṛśaṃ brūhi sūryasya nabhaso 'pi //
MBh, 13, 138, 14.1 atha brāhmaṇaśreṣṭham anu bhūtānupālakam /
MBh, 13, 139, 8.2 anyaṃ prabrūhi vāpi tvaṃ kaśyapāt kṣatriyaṃ varam //
MBh, 13, 139, 17.3 madvākyānmuñca me bhāryāṃ kasmād hṛtavān asi //
MBh, 13, 139, 31.2 bravīmyahaṃ brūhi tvam utathyāt kṣatriyaṃ varam //
MBh, 13, 140, 14.2 bravīmyahaṃ brūhi tvam agastyāt kṣatriyaṃ varam //
MBh, 13, 140, 26.2 bravīmyahaṃ brūhi tvaṃ vasiṣṭhāt kṣatriyaṃ varam //
MBh, 13, 141, 14.2 bravīmyahaṃ brūhi tvam atritaḥ kṣatriyaṃ varam //
MBh, 13, 141, 30.2 bravīmyahaṃ brūhi tvaṃ cyavanāt kṣatriyaṃ varam //
MBh, 13, 143, 2.1 kāṃ brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā mahāvrata /
MBh, 13, 144, 16.2 ekadā smālpakaṃ bhuṅkte na vaiti ca punar gṛhān //
MBh, 13, 144, 37.2 sarvaṃ tathaiva draṣṭāsi viśiṣṭaṃ janārdana //
MBh, 13, 144, 41.1 na tvāṃ jarā rogo vā vaivarṇyaṃ cāpi bhāmini /
MBh, 13, 144, 41.1 na tvāṃ jarā vā rogo vaivarṇyaṃ cāpi bhāmini /
MBh, 13, 146, 13.1 sahasrākṣo 'yutākṣo sarvato'kṣimayo 'pi vā /
MBh, 13, 146, 13.1 sahasrākṣo 'yutākṣo vā sarvato'kṣimayo 'pi /
MBh, 13, 146, 16.1 vigrahaṃ pūjayed yo vai liṅgaṃ vāpi mahātmanaḥ /
MBh, 13, 147, 2.1 nirṇaye mahābuddhe sarvadharmabhṛtāṃ vara /
MBh, 13, 147, 2.2 pratyakṣam āgamo veti kiṃ tayoḥ kāraṇaṃ bhavet //
MBh, 13, 148, 5.1 manuṣyā yadi devāḥ śarīram upatāpya vai /
MBh, 13, 148, 18.1 svadeśe paradeśe vāpyatithiṃ nopavāsayet /
MBh, 13, 148, 27.2 tvaṃkāro vadho veti vidvatsu na viśiṣyate /
MBh, 13, 148, 27.2 tvaṃkāro vā vadho veti vidvatsu na viśiṣyate /
MBh, 13, 151, 1.3 vipāpmā ca bhavet kena kiṃ kalmaṣanāśanam //
MBh, 14, 5, 19.1 māṃ vṛṇīṣva bhadraṃ te maruttaṃ vā mahīpatim /
MBh, 14, 5, 19.1 māṃ vā vṛṇīṣva bhadraṃ te maruttaṃ mahīpatim /
MBh, 14, 5, 19.2 parityajya maruttaṃ yathājoṣaṃ bhajasva mām //
MBh, 14, 6, 8.3 marutta gaccha mā vā nivṛtto 'smyadya yājanāt //
MBh, 14, 6, 8.3 marutta gaccha vā mā nivṛtto 'smyadya yājanāt //
MBh, 14, 6, 12.2 kva gato 'si kuto vedam aprītisthānam āgatam //
MBh, 14, 7, 1.2 katham asmi tvayā jñātaḥ kena kathito 'smi te /
MBh, 14, 7, 23.2 samyag jñāne vaiṣaye tyajeyaṃ saṃgataṃ yadi //
MBh, 14, 7, 26.1 na tu me vartate buddhir dhane yājyeṣu punaḥ /
MBh, 14, 8, 8.1 na rūpaṃ dṛśyate tasya saṃsthānaṃ kathaṃcana /
MBh, 14, 8, 9.2 na jarā kṣutpipāse na mṛtyur na bhayaṃ nṛpa //
MBh, 14, 9, 3.2 kuto duḥkhaṃ mānasaṃ dehajaṃ pāṇḍur vivarṇaśca kutastvam adya /
MBh, 14, 9, 7.2 sarvopāyair maghavan saṃniyaccha saṃvartaṃ pārthivaṃ vā maruttam //
MBh, 14, 9, 7.2 sarvopāyair maghavan saṃniyaccha saṃvartaṃ vā pārthivaṃ maruttam //
MBh, 14, 10, 2.2 bṛhaspatiṃ tvam upaśikṣasva rājan vajraṃ te prahariṣyāmi ghoram //
MBh, 14, 10, 4.2 bṛhaspatiṃ yājakaṃ tvaṃ vṛṇīṣva vajraṃ te prahariṣyāmi ghoram /
MBh, 14, 10, 6.2 saṃvarto māṃ yājayitādya rājan na te vākyaṃ tasya rocayāmi //
MBh, 14, 10, 14.1 atho vahnistrātu sarvataste kāmaṃ varṣaṃ varṣatu vāsavo vā /
MBh, 14, 10, 14.1 atho vahnistrātu vā sarvataste kāmaṃ varṣaṃ varṣatu vāsavo /
MBh, 14, 12, 6.1 sa tvaṃ na duḥkhī duḥkhasya na sukhī susukhasya /
MBh, 14, 13, 1.3 śārīraṃ dravyam utsṛjya siddhir bhavati na vā //
MBh, 14, 13, 1.3 śārīraṃ dravyam utsṛjya siddhir bhavati vā na //
MBh, 14, 17, 3.1 ātmānaṃ kathaṃ yuktvā taccharīraṃ vimuñcati /
MBh, 14, 17, 4.2 upabhuṅkte kva karma videhasyopatiṣṭhati //
MBh, 14, 17, 9.2 atyartham api bhuṅkte na vā bhuṅkte kadācana //
MBh, 14, 17, 9.2 atyartham api vā bhuṅkte na bhuṅkte kadācana //
MBh, 14, 17, 10.2 guru vāpi samaṃ bhuṅkte nātijīrṇe 'pi vā punaḥ //
MBh, 14, 17, 10.2 guru vāpi samaṃ bhuṅkte nātijīrṇe 'pi punaḥ //
MBh, 14, 17, 11.1 vyāyāmam atimātraṃ vyavāyaṃ copasevate /
MBh, 14, 17, 11.2 satataṃ karmalobhād prāptaṃ vegavidhāraṇam //
MBh, 14, 17, 12.1 rasātiyuktam annaṃ divāsvapnaṃ niṣevate /
MBh, 14, 17, 28.2 aṅkitaḥ svaiḥ śubhaiḥ puṇyaiḥ pāpair vāpyupapadyate //
MBh, 14, 17, 29.2 itaraṃ kṛtapuṇyaṃ taṃ vijānanti lakṣaṇaiḥ //
MBh, 14, 18, 5.2 kṣetraṃ karmajam āpnoti śubhaṃ yadi vāśubham //
MBh, 14, 18, 5.2 kṣetraṃ karmajam āpnoti śubhaṃ vā yadi vāśubham //
MBh, 14, 18, 11.1 yad yacca kurute karma śubhaṃ yadi vāśubham /
MBh, 14, 18, 11.1 yad yacca kurute karma śubhaṃ vā yadi vāśubham /
MBh, 14, 19, 21.1 iṣīkāṃ yathā muñjāt kaścinnirhṛtya darśayet /
MBh, 14, 19, 39.1 kuto vāyaṃ praśvasiti ucchvasityapi vā punaḥ /
MBh, 14, 19, 39.1 kuto vāyaṃ praśvasiti ucchvasityapi punaḥ /
MBh, 14, 19, 57.1 kiṃ punar brāhmaṇāḥ pārtha kṣatriyā bahuśrutāḥ /
MBh, 14, 20, 8.1 karmaṇā manasā vācā śubhaṃ yadi vāśubham /
MBh, 14, 20, 8.1 karmaṇā manasā vācā śubhaṃ vā yadi vāśubham /
MBh, 14, 21, 6.2 samunnītā nādhyagacchat ko vaināṃ pratiṣedhati //
MBh, 14, 21, 12.1 yastu te viṣayaṃ gacchenmantro varṇaḥ svaro 'pi /
MBh, 14, 22, 20.1 atha vāsmāsu līneṣu tiṣṭhatsu viṣayeṣu ca /
MBh, 14, 23, 22.2 sarve śreṣṭhā na śreṣṭhāḥ sarve cānyonyadharmiṇaḥ /
MBh, 14, 24, 2.3 prāṇo 'pānaḥ samāno vyāno vodāna eva ca //
MBh, 14, 24, 2.3 prāṇo 'pānaḥ samāno vā vyāno vodāna eva ca //
MBh, 14, 28, 21.2 nāsti ceṣṭā vinā hiṃsāṃ kiṃ tvaṃ manyase dvija //
MBh, 14, 32, 11.1 tayā na viṣayaṃ manye sarvo viṣayo mama /
MBh, 14, 32, 11.2 ātmāpi cāyaṃ na mama sarvā pṛthivī mama /
MBh, 14, 32, 13.1 kāṃ buddhiṃ viniścitya sarvo vai viṣayastava /
MBh, 14, 32, 13.2 nāvaiṣi viṣayaṃ yena sarvo viṣayastava //
MBh, 14, 33, 4.1 rājyaṃ pṛthivyāṃ sarvasyām atha vāpi triviṣṭape /
MBh, 14, 34, 5.3 upāyam eva vakṣyāmi yena gṛhyeta na vā //
MBh, 14, 34, 5.3 upāyam eva vakṣyāmi yena gṛhyeta vā na //
MBh, 14, 42, 43.2 nivṛttiṃ sarvabhūteṣu mṛdunā dāruṇena //
MBh, 14, 43, 11.2 bhūtaṃ parataraṃ matto viṣṇor vāpi na vidyate //
MBh, 14, 46, 4.2 dhārayīta sadā daṇḍaṃ bailvaṃ pālāśam eva //
MBh, 14, 46, 5.1 kṣaumaṃ kārpāsikaṃ vāpi mṛgājinam athāpi vā /
MBh, 14, 46, 5.1 kṣaumaṃ kārpāsikaṃ vāpi mṛgājinam athāpi /
MBh, 14, 46, 5.2 sarvaṃ kāṣāyaraktaṃ syād vāso vāpi dvijasya ha //
MBh, 14, 46, 31.2 śūnyāgāram araṇyaṃ vṛkṣamūlaṃ nadīṃ tathā /
MBh, 14, 46, 31.3 pratiśrayārthaṃ seveta pārvatīṃ punar guhām //
MBh, 14, 46, 32.1 grāmaikarātriko grīṣme varṣāsvekatra vaset /
MBh, 14, 46, 41.2 na pratyakṣaṃ parokṣaṃ kiṃcid duṣṭaṃ samācaret //
MBh, 14, 46, 46.2 atvagasthyatha vāmajjam amāṃsam api caiva ha //
MBh, 14, 48, 4.2 daśadvādaśabhir vāpi caturviṃśāt paraṃ tataḥ //
MBh, 14, 49, 19.2 kleśena yāti mahatā vinaśyatyantarāpi //
MBh, 14, 49, 20.1 tathā karmasu vijñeyaṃ phalaṃ bhavati na vā /
MBh, 14, 49, 20.1 tathā karmasu vijñeyaṃ phalaṃ bhavati vā na /
MBh, 14, 52, 16.2 na diṣṭam abhyatikrāntuṃ śakyaṃ buddhyā balena /
MBh, 14, 53, 1.3 śrutvā śreyo 'bhidhāsyāmi śāpaṃ te janārdana //
MBh, 14, 56, 17.3 svayaṃ vāpi bhavān patnīṃ kimarthaṃ nopasarpati //
MBh, 14, 57, 7.2 śakyaṃ nṛloke saṃsthātuṃ pretya sukham edhitum //
MBh, 14, 57, 13.2 bhavatsakāśam āgantuṃ kṣamaṃ mama na veti vā //
MBh, 14, 57, 13.2 bhavatsakāśam āgantuṃ kṣamaṃ mama na veti //
MBh, 14, 62, 9.1 yadyetad vo bahumataṃ manyadhvaṃ kṣamaṃ yadi /
MBh, 14, 62, 9.2 tad ānayāmahe sarve kathaṃ bhīma manyase //
MBh, 14, 66, 19.1 svaseti mahābāho hataputreti vā punaḥ /
MBh, 14, 66, 19.1 svaseti vā mahābāho hataputreti punaḥ /
MBh, 14, 66, 19.2 prapannā mām iyaṃ veti dayāṃ kartum ihārhasi //
MBh, 14, 67, 14.1 yadi sma dharmarājñā bhīmasenena vā punaḥ /
MBh, 14, 67, 14.1 yadi sma dharmarājñā vā bhīmasenena punaḥ /
MBh, 14, 67, 14.2 tvayā puṇḍarīkākṣa vākyam uktam idaṃ bhavet //
MBh, 14, 68, 9.2 bhakṣayiṣye viṣaṃ tīkṣṇaṃ pravekṣye hutāśanam //
MBh, 14, 77, 10.1 bālān striyo yuṣmākaṃ na haniṣye vyavasthitān /
MBh, 14, 81, 4.2 ajeyaḥ puruṣair eṣa devair vāpi savāsavaiḥ //
MBh, 14, 82, 2.2 mama cañcalāpāṅge kaccit tvaṃ śubham icchasi //
MBh, 14, 82, 3.2 akārṣam aham ajñānād ayaṃ babhruvāhanaḥ //
MBh, 14, 82, 21.2 nātra doṣo mama mataḥ kathaṃ manyase vibho //
MBh, 14, 83, 7.2 kariṣyāmi tavātithyaṃ prahara praharāmi //
MBh, 14, 90, 22.2 kṣudhito duḥkhito vāpi prākṛto vāpi mānavaḥ //
MBh, 14, 90, 22.2 kṣudhito duḥkhito vāpi prākṛto vāpi mānavaḥ //
MBh, 14, 92, 18.2 naiṣānṛtā mayā vāṇī proktā darpeṇa dvijāḥ //
MBh, 14, 93, 52.1 avekṣyā iti kṛtvā tvaṃ dṛḍhabhaktyeti dvija /
MBh, 14, 93, 52.2 cintyā mameyam iti saktūn ādātum arhasi //
MBh, 14, 94, 18.2 jaṅgamaiḥ sthāvarair vāpi yaṣṭavyam iti bhārata //
MBh, 14, 95, 20.2 varṣiṣyatīha devo na vā devo bhaviṣyati //
MBh, 14, 95, 20.2 varṣiṣyatīha vā devo na devo bhaviṣyati //
MBh, 14, 95, 21.1 atha vābhyarthanām indraḥ kuryānna tviha kāmataḥ /
MBh, 15, 3, 5.2 guru laghu vā kāryaṃ gāndhārī ca yaśasvinī //
MBh, 15, 3, 5.2 guru vā laghu kāryaṃ gāndhārī ca yaśasvinī //
MBh, 15, 4, 13.2 śvetāśvo vātha kuntī vā draupadī vā yaśasvinī //
MBh, 15, 4, 13.2 śvetāśvo vātha kuntī draupadī vā yaśasvinī //
MBh, 15, 4, 13.2 śvetāśvo vātha kuntī vā draupadī yaśasvinī //
MBh, 15, 5, 22.1 tatrāhaṃ vāyubhakṣo nirāhāro 'pi vā vasan /
MBh, 15, 5, 22.1 tatrāhaṃ vāyubhakṣo vā nirāhāro 'pi vasan /
MBh, 15, 5, 23.2 phalabhājo hi rājānaḥ kalyāṇasyetarasya //
MBh, 15, 6, 4.1 kiṃ me rājyena bhogair kiṃ yajñaiḥ kiṃ sukhena vā /
MBh, 15, 6, 4.1 kiṃ me rājyena bhogair vā kiṃ yajñaiḥ kiṃ sukhena /
MBh, 15, 7, 17.1 yadi tvaham anugrāhyo bhavato dayito 'pi /
MBh, 15, 8, 12.2 samare bhavenmṛtyur vane vā vidhipūrvakam //
MBh, 15, 8, 12.2 samare vā bhavenmṛtyur vane vidhipūrvakam //
MBh, 15, 9, 22.2 araṇye niḥśalāke na ca rātrau kathaṃcana //
MBh, 15, 12, 23.2 pālayed vāpi dharmeṇa prajāstulyaṃ phalaṃ labhet //
MBh, 15, 14, 3.2 asamyag mahābhāgāstat kṣantavyam atandritaiḥ //
MBh, 15, 14, 6.1 tanmayā sādhu vāpīdaṃ yadi vāsādhu vai kṛtam /
MBh, 15, 14, 6.1 tanmayā sādhu vāpīdaṃ yadi vāsādhu vai kṛtam /
MBh, 15, 14, 14.1 yadyeva taiḥ kṛtaṃ kiṃcid vyalīkaṃ sutair mama /
MBh, 15, 17, 20.3 kva tadā droṇabhīṣmau tau somadatto 'pi vābhavat //
MBh, 15, 23, 16.1 na tasya putraḥ pautrau kuta eva sa pārthiva /
MBh, 15, 27, 6.2 tvattaḥ kīdṛk kadā veti tanmamācakṣva pṛcchataḥ //
MBh, 15, 33, 4.2 brāhmaṇān agrahārair yathāvad anupaśyasi //
MBh, 15, 33, 5.2 śatravo guravaḥ paurā bhṛtyā svajano 'pi vā //
MBh, 15, 33, 5.2 śatravo guravaḥ paurā bhṛtyā vā svajano 'pi //
MBh, 15, 33, 7.2 kṣatriyā vaiśyavargā śūdrā vāpi kuṭumbinaḥ //
MBh, 15, 33, 7.2 kṣatriyā vaiśyavargā vā śūdrā vāpi kuṭumbinaḥ //
MBh, 15, 33, 13.2 nāpadhyāyati kaccid asmān pāpakṛtaḥ sadā //
MBh, 15, 35, 10.2 svadate vanyam annaṃ munivāsāṃsi vā vibho //
MBh, 15, 35, 10.2 svadate vanyam annaṃ vā munivāsāṃsi vibho //
MBh, 15, 35, 13.1 bṛhaspatir deveṣu śukro vāpyasureṣu yaḥ /
MBh, 15, 35, 13.1 bṛhaspatir vā deveṣu śukro vāpyasureṣu yaḥ /
MBh, 15, 38, 17.1 yadi pāpam apāpaṃ tad etad vivṛtaṃ mayā /
MBh, 15, 44, 21.2 śvo vādya vā mahābāho gamyatāṃ putra māciram //
MBh, 15, 44, 21.2 śvo vādya mahābāho gamyatāṃ putra māciram //
MBh, 15, 45, 3.2 kaccit te kuśalaṃ vipra śubhaṃ pratyupasthitam //
MBh, 15, 45, 27.1 jalam agnistathā vāyur atha vāpi vikarśanam /
MBh, 16, 9, 5.1 avīrajo 'bhighātas te brāhmaṇo hatas tvayā /
MBh, 16, 9, 5.2 yuddhe parājito vāsi gataśrīr iva lakṣyase //
MBh, 17, 3, 29.1 śubhaṃ yadi vā pāpaṃ bhrātṝṇāṃ sthānam adya me /
MBh, 17, 3, 29.1 śubhaṃ vā yadi pāpaṃ bhrātṝṇāṃ sthānam adya me /
MBh, 18, 1, 17.2 saṃgrāmeṣvatha vānyatra na tān saṃsmartum arhasi //
MBh, 18, 2, 43.2 karṇena draupadeyair pāñcālyā vā sumadhyayā //
MBh, 18, 2, 43.2 karṇena draupadeyair vā pāñcālyā sumadhyayā //
MBh, 18, 2, 48.2 aho cittavikāro 'yaṃ syād me cittavibhramaḥ //
MBh, 18, 3, 36.1 na savyasācī bhīmo yamau vā puruṣarṣabhau /
MBh, 18, 3, 36.1 na savyasācī bhīmo vā yamau puruṣarṣabhau /
MBh, 18, 3, 36.2 karṇo satyavāk śūro narakārhāściraṃ nṛpa //
MBh, 18, 5, 5.2 ante karmaṇaḥ kāṃ te gatiṃ prāptā nararṣabhāḥ /
MBh, 18, 5, 37.1 ahnā yad enaḥ kurute indriyair manasāpi /
MBh, 18, 5, 40.2 garbhiṇī labhate putraṃ kanyāṃ bahubhāginīm //
Manusmṛti
ManuS, 2, 24.2 śūdras tu yasmin kasmin nivased vṛttikarśitaḥ //
ManuS, 2, 30.1 nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ vāsya kārayet /
ManuS, 2, 30.2 puṇye tithau muhūrte nakṣatre vā guṇānvite //
ManuS, 2, 30.2 puṇye tithau muhūrte vā nakṣatre guṇānvite //
ManuS, 2, 34.2 ṣaṣṭhe 'nnaprāśanaṃ māsi yad veṣṭaṃ maṅgalaṃ kule //
ManuS, 2, 35.2 prathame 'bde tṛtīye kartavyaṃ śruticodanāt //
ManuS, 2, 43.2 trivṛtā granthinaikena tribhiḥ pañcabhir eva //
ManuS, 2, 50.1 mātaraṃ svasāraṃ vā mātur vā bhaginīṃ nijām /
ManuS, 2, 50.1 mātaraṃ vā svasāraṃ mātur vā bhaginīṃ nijām /
ManuS, 2, 50.1 mātaraṃ vā svasāraṃ vā mātur bhaginīṃ nijām /
ManuS, 2, 58.2 kāyatraidaśikābhyāṃ na pitryeṇa kadācana //
ManuS, 2, 87.2 kuryād anyan na kuryān maitro brāhmaṇa ucyate //
ManuS, 2, 98.2 na hṛṣyati glāyati sa vijñeyo jitendriyaḥ //
ManuS, 2, 111.2 tayor anyataraḥ praiti vidveṣaṃ vādhigacchati //
ManuS, 2, 112.1 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā /
ManuS, 2, 117.1 laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva vā /
ManuS, 2, 117.1 laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva /
ManuS, 2, 141.1 ekadeśaṃ tu vedasya vedāṅgāny api punaḥ /
ManuS, 2, 149.1 alpaṃ bahu vā yasya śrutasyopakaroti yaḥ /
ManuS, 2, 149.1 alpaṃ vā bahu yasya śrutasyopakaroti yaḥ /
ManuS, 2, 185.1 sarvaṃ vāpi cared grāmaṃ pūrvoktānām asaṃbhave /
ManuS, 2, 191.1 codito guruṇā nityam apracodita eva /
ManuS, 2, 200.1 guror yatra parivādo nindā vāpi pravartate /
ManuS, 2, 200.2 karṇau tatra pidhātavyau gantavyaṃ tato 'nyataḥ //
ManuS, 2, 208.1 bālaḥ samānajanmā śiṣyo vā yajñakarmaṇi /
ManuS, 2, 208.1 bālaḥ samānajanmā vā śiṣyo yajñakarmaṇi /
ManuS, 2, 214.1 avidvāṃsam alaṃ loke vidvāṃsam api punaḥ /
ManuS, 2, 215.1 mātrā svasrā duhitrā na viviktāsano bhavet /
ManuS, 2, 219.1 muṇḍo jaṭilo vā syād athavā syātśikhājaṭaḥ /
ManuS, 2, 219.1 muṇḍo vā jaṭilo syād athavā syātśikhājaṭaḥ /
ManuS, 2, 220.2 nimloced vāpy avijñānājjapann upavased dinam //
ManuS, 2, 224.2 artha eveha śreyas trivarga iti tu sthitiḥ //
ManuS, 2, 242.2 brāhmaṇe vānanūcāne kāṅkṣan gatim anuttamām //
ManuS, 2, 247.2 gurudāre sapiṇḍe guruvad vṛttim ācaret //
ManuS, 3, 1.2 tadardhikaṃ pādikaṃ grahaṇāntikam eva vā //
ManuS, 3, 1.2 tadardhikaṃ pādikaṃ vā grahaṇāntikam eva //
ManuS, 3, 2.1 vedān adhītya vedau vedaṃ vāpi yathākramam /
ManuS, 3, 2.1 vedān adhītya vedau vā vedaṃ vāpi yathākramam /
ManuS, 3, 11.1 yasyās tu na bhaved bhrātā na vijñāyeta pitā /
ManuS, 3, 26.1 pṛthak pṛthag miśrau vā vivāhau pūrvacoditau /
ManuS, 3, 26.1 pṛthak pṛthag vā miśrau vivāhau pūrvacoditau /
ManuS, 3, 29.1 ekaṃ gomithunaṃ dve varād ādāya dharmataḥ /
ManuS, 3, 34.1 suptāṃ mattāṃ pramattāṃ raho yatropagacchati /
ManuS, 3, 49.2 same 'pumān puṃstriyau kṣīṇe 'lpe ca viparyayaḥ //
ManuS, 3, 52.2 nārī yānāni vastraṃ te pāpā yānty adhogatim //
ManuS, 3, 53.2 alpo 'py evaṃ mahān vāpi vikrayas tāvad eva saḥ //
ManuS, 3, 82.1 kuryād aharahaḥ śrāddham annādyenaudakena /
ManuS, 3, 82.2 payomūlaphalair vāpi pitṛbhyaḥ prītim āvahan //
ManuS, 3, 96.1 bhikṣām apy udapātraṃ satkṛtya vidhipūrvakam /
ManuS, 3, 103.2 upasthitaṃ gṛhe vidyād bhāryā yatrāgnayo 'pi //
ManuS, 3, 105.2 kāle prāptas tv akāle nāsyānaśnan gṛhe vaset //
ManuS, 3, 106.2 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ vātithipūjanam //
ManuS, 3, 125.1 dvau daive pitṛkārye trīn ekaikam ubhayatra /
ManuS, 3, 136.2 aśrotriyo putraḥ syāt pitā syād vedapāragaḥ //
ManuS, 3, 169.2 daive haviṣi pitrye taṃ pravakṣyāmy aśeṣataḥ //
ManuS, 3, 187.1 pūrvedyur aparedyur śrāddhakarmaṇy upasthite /
ManuS, 3, 202.1 rājatair bhājanair eṣām atho rajatānvitaiḥ /
ManuS, 3, 220.2 vipravad vāpi taṃ śrāddhe svakaṃ pitaram āśayet //
ManuS, 3, 222.1 pitāmaho tacchrāddhaṃ bhuñjītety abravīn manuḥ /
ManuS, 3, 222.2 kāmaṃ samanujñātaḥ svayam eva samācaret //
ManuS, 3, 240.2 daive haviṣi pitrye tad gacchaty ayathātatham //
ManuS, 3, 242.1 khañjo yadi vā kāṇo dātuḥ preṣyo 'pi vā bhavet /
ManuS, 3, 242.1 khañjo vā yadi kāṇo dātuḥ preṣyo 'pi vā bhavet /
ManuS, 3, 242.1 khañjo vā yadi vā kāṇo dātuḥ preṣyo 'pi bhavet /
ManuS, 3, 242.2 hīnātiriktagātro tam apy apanayet punaḥ //
ManuS, 3, 243.1 brāhmaṇaṃ bhikṣukaṃ vāpi bhojanārtham upasthitam /
ManuS, 3, 260.2 gāṃ vipram ajam agniṃ prāśayed apsu vā kṣipet //
ManuS, 3, 260.2 gāṃ vipram ajam agniṃ vā prāśayed apsu kṣipet //
ManuS, 3, 261.2 vayobhiḥ khādayanty anye prakṣipanty anale 'psu //
ManuS, 3, 267.1 tilair vrīhiyavair māṣair adbhir mūlaphalena /
ManuS, 3, 285.1 vighasāśī bhaven nityaṃ nityaṃ vāmṛtabhojanaḥ /
ManuS, 4, 2.1 adroheṇaiva bhūtānām alpadroheṇa punaḥ /
ManuS, 4, 4.1 ṛtāmṛtābhyāṃ jīvet tu mṛtena pramṛtena /
ManuS, 4, 4.2 satyānṛtābhyām api na śvavṛttyā kadācana //
ManuS, 4, 7.1 kusūladhānyako syāt kumbhīdhānyaka eva vā /
ManuS, 4, 7.1 kusūladhānyako vā syāt kumbhīdhānyaka eva /
ManuS, 4, 7.2 tryahaihiko vāpi bhaved aśvastanika eva vā //
ManuS, 4, 7.2 tryahaihiko vāpi bhaved aśvastanika eva //
ManuS, 4, 27.2 navānnam adyān māṃsaṃ dīrgham āyur jijīviṣuḥ //
ManuS, 4, 29.1 āsanāśanaśayyābhir adbhir mūlaphalena /
ManuS, 4, 33.2 yājyāntevāsinor vāpi na tv anyata iti sthitiḥ //
ManuS, 4, 43.2 kṣuvatīṃ jṛmbhamāṇāṃ na cāsīnāṃ yathāsukham //
ManuS, 4, 51.1 chāyāyām andhakāre rātrāv ahani vā dvijaḥ /
ManuS, 4, 51.1 chāyāyām andhakāre vā rātrāv ahani dvijaḥ /
ManuS, 4, 56.1 nāpsu mūtraṃ purīṣaṃ ṣṭhīvanaṃ vā samutsṛjet /
ManuS, 4, 56.1 nāpsu mūtraṃ purīṣaṃ vā ṣṭhīvanaṃ samutsṛjet /
ManuS, 4, 56.2 amedhyaliptam anyad lohitaṃ vā viṣāṇi vā //
ManuS, 4, 56.2 amedhyaliptam anyad vā lohitaṃ viṣāṇi vā //
ManuS, 4, 56.2 amedhyaliptam anyad vā lohitaṃ vā viṣāṇi //
ManuS, 4, 64.1 na nṛtyed atha gāyen na vāditrāṇi vādayet /
ManuS, 4, 73.1 advāreṇa ca nātīyād grāmaṃ veśma vāvṛtam /
ManuS, 4, 73.1 advāreṇa ca nātīyād grāmaṃ vā veśma vāvṛtam /
ManuS, 4, 95.1 śrāvaṇyāṃ prauṣṭhapadyāṃ vāpy upākṛtya yathāvidhi /
ManuS, 4, 96.2 māghaśuklasya prāpte pūrvāhṇe prathame 'hani //
ManuS, 4, 116.1 nādhīyīta śmaśānānte grāmānte govraje 'pi /
ManuS, 4, 117.1 prāṇi yadi vāprāṇi yat kiṃcicchrāddhikaṃ bhavet /
ManuS, 4, 117.1 prāṇi vā yadi vāprāṇi yat kiṃcicchrāddhikaṃ bhavet /
ManuS, 4, 122.1 atithiṃ cānanujñāpya mārute vāti bhṛśam /
ManuS, 4, 123.2 vedasyādhītya vāpy antam āraṇyakam adhītya ca //
ManuS, 4, 139.1 bhadraṃ bhadram iti brūyād bhadram ity eva vadet /
ManuS, 4, 164.2 anyatra putrācchiṣyād śiṣṭyarthaṃ tāḍayet tu tau //
ManuS, 4, 235.1 yo 'rcitaṃ pratigṛhṇāti dadāty arcitam eva /
ManuS, 4, 252.1 guruṣu tv abhyatīteṣu vinā tair gṛhe vasan /
ManuS, 5, 20.2 yaticāndrāyaṇaṃ vāpi śeṣeṣūpavased ahaḥ //
ManuS, 5, 32.1 krītvā svayaṃ vāpy utpādya paropakṛtam eva vā /
ManuS, 5, 32.1 krītvā svayaṃ vāpy utpādya paropakṛtam eva /
ManuS, 5, 43.1 gṛhe gurāv araṇye nivasann ātmavān dvijaḥ /
ManuS, 5, 59.2 arvāk saṃcayanād asthnāṃ tryaham ekāham eva //
ManuS, 5, 70.2 jātadantasya kuryur nāmni vāpi kṛte sati //
ManuS, 5, 70.2 jātadantasya vā kuryur nāmni vāpi kṛte sati //
ManuS, 5, 87.2 ācamyaiva tu niḥsnehaṃ gām ālabhyārkam īkṣya //
ManuS, 5, 99.2 vaiśyaḥ pratodaṃ raśmīn yaṣṭiṃ śūdraḥ kṛtakriyaḥ //
ManuS, 5, 121.2 śuddhir vijānatā kāryā gomūtreṇodakena //
ManuS, 5, 123.1 madyair mūtraiḥ purīṣair ṣṭhīvanaiḥ pūyaśoṇitaiḥ /
ManuS, 5, 138.1 kṛtvā mūtraṃ purīṣaṃ khāny ācānta upaspṛśet /
ManuS, 5, 147.1 bālayā yuvatyā vā vṛddhayā vāpi yoṣitā /
ManuS, 5, 147.1 bālayā vā yuvatyā vṛddhayā vāpi yoṣitā /
ManuS, 5, 147.1 bālayā vā yuvatyā vā vṛddhayā vāpi yoṣitā /
ManuS, 5, 149.1 pitrā bhartrā sutair vāpi necched viraham ātmanaḥ /
ManuS, 5, 151.1 yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ /
ManuS, 5, 154.1 viśīlaḥ kāmavṛtto guṇair vā parivarjitaḥ /
ManuS, 5, 154.1 viśīlaḥ kāmavṛtto vā guṇair parivarjitaḥ /
ManuS, 5, 156.1 pāṇigrāhasya sādhvī strī jīvato mṛtasya vā /
ManuS, 5, 156.1 pāṇigrāhasya sādhvī strī jīvato vā mṛtasya /
ManuS, 6, 3.2 putreṣu bhāryāṃ nikṣipya vanaṃ gacchet sahaiva //
ManuS, 6, 5.1 munyannair vividhair medhyaiḥ śākamūlaphalena /
ManuS, 6, 6.1 vasīta carma cīraṃ sāyaṃ snāyāt prage tathā /
ManuS, 6, 17.1 agnipakvāśano syāt kālapakvabhuj eva vā /
ManuS, 6, 17.1 agnipakvāśano vā syāt kālapakvabhuj eva /
ManuS, 6, 17.2 aśmakuṭṭo bhaved vāpi dantolūkhaliko 'pi vā //
ManuS, 6, 17.2 aśmakuṭṭo bhaved vāpi dantolūkhaliko 'pi //
ManuS, 6, 18.1 sadyaḥprakṣālako syān māsasaṃcayiko 'pi vā /
ManuS, 6, 18.1 sadyaḥprakṣālako vā syān māsasaṃcayiko 'pi /
ManuS, 6, 18.2 ṣaṇmāsanicayo syāt samānicaya eva vā //
ManuS, 6, 18.2 ṣaṇmāsanicayo vā syāt samānicaya eva //
ManuS, 6, 19.1 naktaṃ cānnaṃ samaśnīyād divā vāhṛtya śaktitaḥ /
ManuS, 6, 19.2 caturthakāliko syāt syād vāpy aṣṭamakālikaḥ //
ManuS, 6, 19.2 caturthakāliko vā syāt syād vāpy aṣṭamakālikaḥ //
ManuS, 6, 20.1 cāndrāyaṇavidhānair śuklakṛṣṇe ca vartayet /
ManuS, 6, 20.2 pakṣāntayor vāpy aśnīyād yavāgūṃ kvathitāṃ sakṛt //
ManuS, 6, 21.1 puṣpamūlaphalair vāpi kevalair vartayet sadā /
ManuS, 6, 22.1 bhūmau viparivarteta tiṣṭhed prapadair dinam /
ManuS, 6, 28.1 grāmād āhṛtya vāśnīyād aṣṭau grāsān vane vasan /
ManuS, 6, 28.2 pratigṛhya puṭenaiva pāṇinā śakalena //
ManuS, 6, 31.1 aparājitāṃ vāsthāya vrajed diśam ajihmagaḥ /
ManuS, 6, 51.1 na tāpasair brāhmaṇair vayobhir api vā śvabhiḥ /
ManuS, 6, 51.1 na tāpasair brāhmaṇair vā vayobhir api śvabhiḥ /
ManuS, 6, 51.2 ākīrṇaṃ bhikṣukair vānyair agāram upasaṃvrajet //
ManuS, 6, 68.1 saṃrakṣaṇārthaṃ jantūnāṃ rātrāv ahani sadā /
ManuS, 6, 78.1 nadīkūlaṃ yathā vṛkṣo vṛkṣaṃ śakunir yathā /
ManuS, 7, 54.2 sacivān sapta cāṣṭau prakurvīta parīkṣitān //
ManuS, 7, 70.1 dhanvadurgaṃ mahīdurgam abdurgaṃ vārkṣam eva /
ManuS, 7, 70.2 nṛdurgaṃ giridurgaṃ samāśritya vaset puram //
ManuS, 7, 86.2 alpaṃ bahu vā pretya dānasya phalam aśnute //
ManuS, 7, 86.2 alpaṃ vā bahu pretya dānasya phalam aśnute //
ManuS, 7, 130.2 dhānyānām aṣṭamo bhāgaḥ ṣaṣṭho dvādaśa eva //
ManuS, 7, 147.1 giripṛṣṭhaṃ samāruhya prāsādaṃ rahogataḥ /
ManuS, 7, 147.2 araṇye niḥśalāke mantrayed avibhāvitaḥ //
ManuS, 7, 151.1 madhyaṃdine 'rdharātre viśrānto vigataklamaḥ /
ManuS, 7, 151.2 cintayed dharmakāmārthān sārdhaṃ tair eka eva //
ManuS, 7, 164.1 svayaṃkṛtaś ca kāryārtham akāle kāla eva /
ManuS, 7, 166.1 kṣīṇasya caiva kramaśo daivāt pūrvakṛtena /
ManuS, 7, 182.2 phālgunaṃ vātha caitraṃ vā māsau prati yathābalam //
ManuS, 7, 182.2 phālgunaṃ vātha caitraṃ māsau prati yathābalam //
ManuS, 7, 187.1 daṇḍavyūhena tan mārgaṃ yāyāt tu śakaṭena /
ManuS, 7, 187.2 varāhamakarābhyāṃ sūcyā vā garuḍena vā //
ManuS, 7, 187.2 varāhamakarābhyāṃ vā sūcyā garuḍena vā //
ManuS, 7, 187.2 varāhamakarābhyāṃ vā sūcyā vā garuḍena //
ManuS, 7, 198.1 sāmnā dānena bhedena samastair atha pṛthak /
ManuS, 7, 206.1 saha vāpi vrajed yuktaḥ saṃdhiṃ kṛtvā prayatnataḥ /
ManuS, 7, 206.2 mitraṃ hiraṇyaṃ bhūmiṃ saṃpaśyaṃs trividhaṃ phalam //
ManuS, 7, 207.2 mitrād athāpy amitrād yātrāphalam avāpnuyāt //
ManuS, 8, 2.1 tatrāsīnaḥ sthito vāpi pāṇim udyamya dakṣiṇam /
ManuS, 8, 10.2 sabhām eva praviśyāgryām āsīnaḥ sthita eva //
ManuS, 8, 13.1 sabhāṃ na praveṣṭavyaṃ vaktavyaṃ vā samañjasam /
ManuS, 8, 13.1 sabhāṃ vā na praveṣṭavyaṃ vaktavyaṃ samañjasam /
ManuS, 8, 13.2 abruvan vibruvan vāpi naro bhavati kilbiṣī //
ManuS, 8, 20.1 jātimātropajīvī kāmaṃ syād brāhmaṇabruvaḥ /
ManuS, 8, 33.2 daśamaṃ dvādaśaṃ vāpi satāṃ dharmam anusmaran //
ManuS, 8, 35.2 tasyādadīta ṣaḍbhāgaṃ rājā dvādaśam eva //
ManuS, 8, 36.2 tasyaiva nidhānasya saṃkhyayālpīyasīṃ kalām //
ManuS, 8, 52.2 abhiyoktā diśed deśyaṃ karaṇaṃ vānyad uddiśet //
ManuS, 8, 59.1 yo yāvan nihnuvītārthaṃ mithyā yāvati vadet /
ManuS, 8, 69.2 antarveśmany araṇye śarīrasyāpi cātyaye //
ManuS, 8, 70.1 striyāpy asambhāve kāryaṃ bālena sthavireṇa /
ManuS, 8, 70.2 śiṣyeṇa bandhunā vāpi dāsena bhṛtakena vā //
ManuS, 8, 70.2 śiṣyeṇa bandhunā vāpi dāsena bhṛtakena //
ManuS, 8, 76.1 yatrānibaddho 'pīkṣeta śṛṇuyād vāpi kiṃcana /
ManuS, 8, 87.2 udaṅmukhān prāṅmukhān pūrvāhṇe vai śuciḥ śucīn //
ManuS, 8, 106.1 kūṣmāṇḍair vāpi juhuyād ghṛtam agnau yathāvidhi /
ManuS, 8, 106.2 ud ity ṛcā vāruṇyā tṛcenābdaivatena vā //
ManuS, 8, 106.2 ud ity ṛcā vā vāruṇyā tṛcenābdaivatena //
ManuS, 8, 114.1 agniṃ vāhārayed enam apsu cainaṃ nimajjayet /
ManuS, 8, 114.2 putradārasya vāpy enaṃ śirāṃsi sparśayet pṛthak //
ManuS, 8, 141.1 dvikaṃ śataṃ gṛhṇīyāt satāṃ dharmam anusmaran /
ManuS, 8, 163.1 mattonmattārtādhyadhīnair bālena sthavireṇa /
ManuS, 8, 165.2 yatra vāpy upadhiṃ paśyet tat sarvaṃ vinivartayet //
ManuS, 8, 167.2 svadeśe videśe vā taṃ jyāyān na vicālayet //
ManuS, 8, 167.2 svadeśe vā videśe taṃ jyāyān na vicālayet //
ManuS, 8, 187.2 vicārya tasya vṛttaṃ sāmnaiva parisādhayet //
ManuS, 8, 189.1 caurair hṛtaṃ jalenoḍham agninā dagdham eva /
ManuS, 8, 191.2 tāv ubhau cauravac chāsyau dāpyau tatsamaṃ damam //
ManuS, 8, 195.1 mitho dāyaḥ kṛto yena gṛhīto mitha eva /
ManuS, 8, 199.1 asvāminā kṛto yas tu dāyo vikraya eva /
ManuS, 8, 208.2 sa eva tā ādadīta bhajeran sarva eva //
ManuS, 8, 209.2 hotā vāpi hared aśvam udgātā cāpy anaḥ kraye //
ManuS, 8, 213.1 yadi saṃsādhayet tat tu darpāl lobhena punaḥ /
ManuS, 8, 217.1 yathoktam ārtaḥ sustho yas tat karma na kārayet /
ManuS, 8, 222.1 krītvā vikrīya kiṃcid yasyehānuśayo bhavet /
ManuS, 8, 222.2 so 'ntar daśāhāt tad dravyaṃ dadyāc caivādadīta //
ManuS, 8, 237.2 śamyāpātās trayo vāpi triguṇo nagarasya tu //
ManuS, 8, 240.1 pathi kṣetre parivṛte grāmāntīye 'tha punaḥ /
ManuS, 8, 242.2 sapālān vipālān vā na daṇḍyān manur abravīt //
ManuS, 8, 242.2 sapālān vā vipālān na daṇḍyān manur abravīt //
ManuS, 8, 264.1 gṛhaṃ taḍāgam ārāmaṃ kṣetraṃ bhīṣayā haran /
ManuS, 8, 267.2 vaiśyo 'py ardhaśataṃ dve śūdras tu vadham arhati //
ManuS, 8, 274.1 kāṇaṃ vāpy atha vā khañjam anyaṃ vāpi tathāvidham /
ManuS, 8, 274.1 kāṇaṃ vāpy atha khañjam anyaṃ vāpi tathāvidham /
ManuS, 8, 274.1 kāṇaṃ vāpy atha vā khañjam anyaṃ vāpi tathāvidham /
ManuS, 8, 280.1 pāṇim udyamya daṇḍaṃ pāṇicchedanam arhati /
ManuS, 8, 281.2 kaṭyāṃ kṛtāṅko nirvāsyaḥ sphicaṃ vāsyāvakartayet //
ManuS, 8, 287.2 samutthānavyayaṃ dāpyaḥ sarvadaṇḍam athāpi //
ManuS, 8, 288.1 dravyāṇi hiṃsyād yo yasya jñānato 'jñānato 'pi /
ManuS, 8, 295.1 sa cet tu pathi saṃruddhaḥ paśubhir rathena vā /
ManuS, 8, 295.1 sa cet tu pathi saṃruddhaḥ paśubhir vā rathena /
ManuS, 8, 299.2 prāptāparādhās tāḍyāḥ syū rajjvā veṇudalena //
ManuS, 8, 315.1 skandhenādāya musalaṃ laguḍaṃ vāpi khādiram /
ManuS, 8, 315.2 śaktiṃ cobhayatas tīkṣṇām āyasaṃ daṇḍam eva //
ManuS, 8, 316.1 śāsanād vimokṣād vā stenaḥ steyād vimucyate /
ManuS, 8, 316.1 śāsanād vā vimokṣād stenaḥ steyād vimucyate /
ManuS, 8, 338.1 brāhmaṇasya catuḥṣaṣṭiḥ pūrṇaṃ vāpi śataṃ bhavet /
ManuS, 8, 338.2 dviguṇā catuḥṣaṣṭis taddoṣaguṇaviddhi saḥ //
ManuS, 8, 347.1 na mitrakāraṇād rājā vipulād dhanāgamāt /
ManuS, 8, 350.1 guruṃ bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam /
ManuS, 8, 350.1 guruṃ vā bālavṛddhau brāhmaṇaṃ vā bahuśrutam /
ManuS, 8, 350.1 guruṃ vā bālavṛddhau vā brāhmaṇaṃ bahuśrutam /
ManuS, 8, 351.2 prakāśaṃ vāprakāśaṃ vā manyus taṃ manyum ṛcchati //
ManuS, 8, 351.2 prakāśaṃ vāprakāśaṃ manyus taṃ manyum ṛcchati //
ManuS, 8, 356.1 parastriyaṃ yo 'bhivadet tīrthe 'raṇye vane 'pi /
ManuS, 8, 356.2 nadīnāṃ vāpi sambhede sa saṃgrahaṇam āpnuyāt //
ManuS, 8, 358.1 striyaṃ spṛśed adeśe yaḥ spṛṣṭo marṣayet tayā /
ManuS, 8, 370.2 aṅgulyor eva chedaṃ khareṇodvahanaṃ tathā //
ManuS, 8, 374.1 śūdro guptam aguptaṃ dvaijātaṃ varṇam āvasan /
ManuS, 8, 377.2 viplutau śūdravad daṇḍyau dagdhavyau kaṭāgninā //
ManuS, 8, 382.1 vaiśyaś cet kṣatriyāṃ guptāṃ vaiśyāṃ kṣatriyo vrajet /
ManuS, 8, 384.2 mūtreṇa mauṇḍyam icchet tu kṣatriyo daṇḍam eva //
ManuS, 8, 385.1 agupte kṣatriyāvaiśye śūdrāṃ brāhmaṇo vrajan /
ManuS, 8, 413.1 śūdraṃ tu kārayed dāsyaṃ krītam akrītam eva /
ManuS, 9, 14.2 surūpaṃ virūpaṃ vā pumān ity eva bhuñjate //
ManuS, 9, 14.2 surūpaṃ vā virūpaṃ pumān ity eva bhuñjate //
ManuS, 9, 57.1 jyeṣṭho yavīyaso bhāryāṃ yavīyān vāgrajastriyam /
ManuS, 9, 58.1 devarād sapiṇḍād vā striyā samyaṅniyuktayā /
ManuS, 9, 58.1 devarād vā sapiṇḍād striyā samyaṅniyuktayā /
ManuS, 9, 71.2 vyādhitāṃ vipraduṣṭāṃ chadmanā copapāditām //
ManuS, 9, 75.2 vidyārthaṃ ṣaḍ yaśo'rthaṃ kāmārthaṃ trīṃs tu vatsarān //
ManuS, 9, 77.1 atikrāmet pramattaṃ yā mattaṃ rogārtam eva /
ManuS, 9, 79.2 vyādhitā vādhivettavyā hiṃsrārthaghnī ca sarvadā //
ManuS, 9, 82.2 sā sadyaḥ saṃniroddhavyā tyājyā kulasaṃnidhau //
ManuS, 9, 83.2 prekṣāsamājaṃ gacched sā daṇḍyā kṛṣṇalāni ṣaṭ //
ManuS, 9, 91.2 mātṛkaṃ bhrātṛdattaṃ stenā syād yadi taṃ haret //
ManuS, 9, 93.2 tryaṣṭavarṣo 'ṣṭavarṣāṃ dharme sīdati satvaraḥ //
ManuS, 9, 108.1 jyeṣṭhaḥ kulaṃ vardhayati vināśayati punaḥ /
ManuS, 9, 110.1 evaṃ saha vaseyur pṛthag vā dharmakāmyayā /
ManuS, 9, 110.1 evaṃ saha vaseyur vā pṛthag dharmakāmyayā /
ManuS, 9, 135.1 akṛtā kṛtā vāpi yaṃ vindet sadṛśāt sutam /
ManuS, 9, 135.1 akṛtā vā kṛtā vāpi yaṃ vindet sadṛśāt sutam /
ManuS, 9, 146.1 yā niyuktānyataḥ putraṃ devarād vāpy avāpnuyāt /
ManuS, 9, 151.1 sarvaṃ rikthajātaṃ tad daśadhā parikalpya ca /
ManuS, 9, 152.3 yady api syāt tu satputro 'py asatputro 'pi bhavet /
ManuS, 9, 154.1 samavarṇāsu jātāḥ sarve putrā dvijanmanām /
ManuS, 9, 162.2 auraso vibhajan dāyaṃ pitryaṃ pañcamam eva //
ManuS, 9, 165.1 yas talpajaḥ pramītasya klībasya vyādhitasya /
ManuS, 9, 166.1 mātā pitā dadyātāṃ yam adbhiḥ putram āpadi /
ManuS, 9, 169.1 mātāpitṛbhyām utsṛṣṭaṃ tayor anyatareṇa /
ManuS, 9, 171.1 yā garbhiṇī saṃskriyate jñātājñātāpi satī /
ManuS, 9, 172.2 sa krītakaḥ sutas tasya sadṛśo 'sadṛśo 'pi //
ManuS, 9, 173.1 yā patyā parityaktā vidhavā vā svayecchayā /
ManuS, 9, 173.1 yā patyā vā parityaktā vidhavā svayecchayā /
ManuS, 9, 174.1 sā ced akṣatayoniḥ syād gatapratyāgatāpi /
ManuS, 9, 175.1 mātāpitṛvihīno yas tyakto syād akāraṇāt /
ManuS, 9, 177.1 dāsyāṃ dāsadāsyāṃ vā yaḥ śūdrasya suto bhavet /
ManuS, 9, 177.1 dāsyāṃ vā dāsadāsyāṃ yaḥ śūdrasya suto bhavet /
ManuS, 9, 183.5 ata ūrdhvaṃ sakulyaḥ syād ācāryaḥ śiṣya eva //
ManuS, 9, 194.2 brāhmaṇī taddharet kanyā tadapatyasya bhavet //
ManuS, 9, 207.1 yeṣāṃ jyeṣṭhaḥ kaniṣṭho hīyetāṃśapradānataḥ /
ManuS, 9, 207.2 mriyetānyataro vāpi tasya bhāgo na lupyate //
ManuS, 9, 212.2 saṃsṛṣṭās tena ye syur vibhajeta sa taiḥ saha //
ManuS, 9, 220.1 dyūtaṃ samāhvayaṃ caiva yaḥ kuryāt kārayeta /
ManuS, 9, 224.1 pracchannaṃ prakāśaṃ vā tan niṣeveta yo naraḥ /
ManuS, 9, 224.1 pracchannaṃ vā prakāśaṃ tan niṣeveta yo naraḥ /
ManuS, 9, 230.1 amātyāḥ prāḍvivāko yat kuryuḥ kāryam anyathā /
ManuS, 9, 237.2 vivāsyo bhaved rāṣṭrāt sadravyaḥ saparicchadaḥ //
ManuS, 9, 240.2 śrutavṛttopapanne brāhmaṇe pratipādayet //
ManuS, 9, 276.1 taḍāgabhedakaṃ hanyād apsu śuddhavadhena /
ManuS, 9, 276.2 yad vāpi pratisaṃskuryād dāpyas tūttamasāhasam //
ManuS, 9, 278.2 āgamaṃ vāpy apāṃ bhindyāt sa dāpyaḥ pūrvasāhasam //
ManuS, 9, 280.1 āpadgato 'tha vṛddhā garbhiṇī bāla eva vā /
ManuS, 9, 280.1 āpadgato 'tha vā vṛddhā garbhiṇī bāla eva /
ManuS, 9, 284.1 samair hi viṣamaṃ yas tu cared vai mūlyato 'pi /
ManuS, 9, 284.2 samāpnuyād damaṃ pūrvaṃ naro madhyamam eva //
ManuS, 10, 40.2 pracchannā prakāśā vā veditavyāḥ svakarmabhiḥ //
ManuS, 10, 40.2 pracchannā vā prakāśā veditavyāḥ svakarmabhiḥ //
ManuS, 10, 59.1 pitryaṃ bhajate śīlaṃ mātur vobhayam eva vā /
ManuS, 10, 59.1 pitryaṃ vā bhajate śīlaṃ mātur vobhayam eva vā /
ManuS, 10, 59.1 pitryaṃ vā bhajate śīlaṃ mātur vobhayam eva /
ManuS, 10, 60.2 saṃśrayaty eva tacchīlaṃ naro 'lpam api bahu //
ManuS, 10, 62.1 brāhmaṇārthe gavārthe dehatyāgo 'nupaskṛtaḥ /
ManuS, 10, 83.1 vaiśyavṛttyāpi jīvaṃs tu brāhmaṇaḥ kṣatriyo 'pi /
ManuS, 10, 103.1 nādhyāpanād yājanād garhitād vā pratigrahāt /
ManuS, 10, 103.1 nādhyāpanād yājanād vā garhitād pratigrahāt /
ManuS, 10, 109.1 pratigrahād yājanād tathaivādhyāpanād api /
ManuS, 10, 113.1 sīdadbhiḥ kupyam icchadbhir dhane pṛthivīpatiḥ /
ManuS, 10, 117.1 brāhmaṇaḥ kṣatriyo vāpi vṛddhiṃ naiva prayojayet /
ManuS, 10, 121.2 dhaninaṃ vāpy upārādhya vaiśyaṃ śūdro jijīviṣet //
ManuS, 10, 122.1 svargārtham ubhayārthaṃ viprān ārādhayet tu saḥ /
ManuS, 11, 7.2 adhikaṃ vāpi vidyeta sa somaṃ pātum arhati //
ManuS, 11, 13.1 āharet trīṇi dve vā kāmaṃ śūdrasya veśmanaḥ /
ManuS, 11, 13.1 āharet trīṇi vā dve kāmaṃ śūdrasya veśmanaḥ /
ManuS, 11, 17.1 khalāt kṣetrād agārād yato vāpy upalabhyate /
ManuS, 11, 17.1 khalāt kṣetrād agārād vā yato vāpy upalabhyate /
ManuS, 11, 25.2 sa yāti bhāsatāṃ vipraḥ kākatāṃ śataṃ samāḥ //
ManuS, 11, 26.1 devasvaṃ brāhmaṇasvaṃ lobhenopahinasti yaḥ /
ManuS, 11, 47.1 prāyaścittīyatāṃ prāpya daivāt pūrvakṛtena /
ManuS, 11, 73.1 lakṣyaṃ śastrabhṛtāṃ syād viduṣām icchayātmanaḥ /
ManuS, 11, 73.2 prāsyed ātmānam agnau samiddhe trir avākśirāḥ //
ManuS, 11, 74.1 yajeta vāśvamedhena svarjitā gosavena vā /
ManuS, 11, 74.1 yajeta vāśvamedhena svarjitā gosavena /
ManuS, 11, 74.2 abhijidviśvajidbhyāṃ trivṛtāgniṣṭutāpi vā //
ManuS, 11, 74.2 abhijidviśvajidbhyāṃ vā trivṛtāgniṣṭutāpi //
ManuS, 11, 75.1 japan vānyatamaṃ vedaṃ yojanānāṃ śataṃ vrajet /
ManuS, 11, 76.2 dhanaṃ hi jīvanāyālaṃ gṛhaṃ saparicchadam //
ManuS, 11, 77.1 haviṣyabhug vānusaret pratisrotaḥ sarasvatīm /
ManuS, 11, 77.2 japed niyatāhāras trir vai vedasya saṃhitām //
ManuS, 11, 78.1 kṛtavāpano nivased grāmānte govraje 'pi /
ManuS, 11, 78.2 āśrame vṛkṣamūle gobrāhmaṇahite rataḥ //
ManuS, 11, 79.1 brāhmaṇārthe gavārthe sadyaḥ prāṇān parityajet /
ManuS, 11, 80.1 trivāraṃ pratiroddhā sarvasvam avajitya vā /
ManuS, 11, 80.1 trivāraṃ pratiroddhā vā sarvasvam avajitya /
ManuS, 11, 80.2 viprasya tannimitte prāṇālābhe vimucyate //
ManuS, 11, 82.1 śiṣṭvā bhūmidevānāṃ naradevasamāgame /
ManuS, 11, 91.1 gomūtram agnivarṇaṃ pibed udakam eva vā /
ManuS, 11, 91.1 gomūtram agnivarṇaṃ vā pibed udakam eva /
ManuS, 11, 91.2 payo ghṛtaṃ maraṇād gośakṛdrasam eva vā //
ManuS, 11, 91.2 payo ghṛtaṃ vā maraṇād gośakṛdrasam eva //
ManuS, 11, 92.1 kaṇān bhakṣayed abdaṃ piṇyākaṃ vā sakṛn niśi /
ManuS, 11, 92.1 kaṇān vā bhakṣayed abdaṃ piṇyākaṃ sakṛn niśi /
ManuS, 11, 96.1 amedhye paten matto vaidikaṃ vāpy udāharet /
ManuS, 11, 96.1 amedhye vā paten matto vaidikaṃ vāpy udāharet /
ManuS, 11, 96.2 akāryam anyat kuryād brāhmaṇo madamohitaḥ //
ManuS, 11, 105.1 svayaṃ śiśnavṛṣaṇāv utkṛtyādhāya cāñjalau /
ManuS, 11, 106.1 khaṭvāṅgī cīravāsā śmaśrulo vijane vane /
ManuS, 11, 107.1 cāndrāyaṇaṃ trīn māsān abhyasyen niyatendriyaḥ /
ManuS, 11, 107.2 haviṣyeṇa yavāgvā gurutalpāpanuttaye //
ManuS, 11, 113.1 āturām abhiśastāṃ cauravyāghrādibhir bhayaiḥ /
ManuS, 11, 113.2 patitāṃ paṅkalagnāṃ sarvopāyair vimocayet //
ManuS, 11, 114.1 uṣṇe varṣati śīte mārute vāti vā bhṛśam /
ManuS, 11, 114.1 uṣṇe varṣati śīte vā mārute vāti bhṛśam /
ManuS, 11, 115.1 ātmano yadi vānyeṣāṃ gṛhe kṣetre 'tha vā khale /
ManuS, 11, 115.1 ātmano yadi vānyeṣāṃ gṛhe kṣetre 'tha khale /
ManuS, 11, 118.2 avakīrṇivarjyaṃ śuddhyarthaṃ cāndrāyaṇam athāpi //
ManuS, 11, 129.1 tryabdaṃ cared niyato jaṭī brahmahaṇo vratam /
ManuS, 11, 131.2 vṛṣabhaikādaśā vāpi dadyād viprāya gāḥ sitāḥ //
ManuS, 11, 133.1 payaḥ pibet trirātraṃ yojanaṃ vādhvano vrajet /
ManuS, 11, 133.1 payaḥ pibet trirātraṃ vā yojanaṃ vādhvano vrajet /
ManuS, 11, 133.2 upaspṛśet sravantyāṃ sūktaṃ vābdaivataṃ japet //
ManuS, 11, 133.2 upaspṛśet sravantyāṃ vā sūktaṃ vābdaivataṃ japet //
ManuS, 11, 161.2 ajñānabhuktaṃ tūttāryaṃ śodhyaṃ vāpy āśu śodhanaiḥ //
ManuS, 11, 175.1 maithunaṃ tu samāsevya puṃsi yoṣiti dvijaḥ /
ManuS, 11, 201.1 ṣaṣṭhānnakālatā māsaṃ saṃhitājapa eva /
ManuS, 11, 203.1 vinādbhir apsu vāpy ārtaḥ śārīraṃ saṃniṣevya ca /
ManuS, 11, 206.1 tāḍayitvā tṛṇenāpi kaṇṭhe vābadhya vāsasā /
ManuS, 11, 206.2 vivāde vinirjitya praṇipatya prasādayet //
ManuS, 11, 225.1 sthānāsanābhyāṃ vihared aśakto 'dhaḥ śayīta /
ManuS, 11, 233.1 ajñānād yadi jñānāt kṛtvā karma vigarhitam /
ManuS, 11, 253.2 avaity ṛcaṃ japed abdaṃ yat kiṃ cedam itīti //
ManuS, 11, 257.2 sugurv apy apahanty eno japtvā nama ity ṛcam //
ManuS, 11, 259.1 araṇye trir abhyasya prayato vedasaṃhitām /
ManuS, 11, 263.1 ṛksaṃhitāṃ trir abhyasya yajuṣāṃ samāhitaḥ /
ManuS, 11, 263.2 sāmnāṃ sarahasyānāṃ sarvapāpaiḥ pramucyate //
ManuS, 12, 68.1 yad tad vā paradravyam apahṛtya balāt naraḥ /
ManuS, 12, 68.1 yad vā tad paradravyam apahṛtya balāt naraḥ /
ManuS, 12, 89.1 iha cāmutra kāmyaṃ pravṛttaṃ karma kīrtyate /
ManuS, 12, 110.1 daśāvarā pariṣad yaṃ dharmaṃ parikalpayet /
ManuS, 12, 110.2 tryavarā vāpi vṛttasthā taṃ dharmaṃ na vicālayet //
Mūlamadhyamakārikāḥ
MMadhKār, 2, 13.1 na pūrvaṃ gamanārambhād gamyamānaṃ na gatam /
MMadhKār, 2, 21.1 ekībhāvena siddhir nānābhāvena vā yayoḥ /
MMadhKār, 2, 21.1 ekībhāvena vā siddhir nānābhāvena yayoḥ /
MMadhKār, 6, 2.2 sati vāsati vā rāge rakte 'pyeṣa samaḥ kramaḥ //
MMadhKār, 6, 2.2 sati vāsati rāge rakte 'pyeṣa samaḥ kramaḥ //
MMadhKār, 6, 7.1 siddhaḥ pṛthakpṛthagbhāvo yadi rāgaraktayoḥ /
MMadhKār, 7, 11.1 aprāpyaiva pradīpena yadi nihataṃ tamaḥ /
MMadhKār, 8, 9.1 nāsadbhūtaṃ na sadbhūtaḥ sadasadbhūtam eva /
MMadhKār, 8, 10.1 nāsadbhūto 'pi sadbhūtaṃ sadasadbhūtam eva /
MMadhKār, 10, 5.2 na nirvāsyatyanirvāṇaḥ sthāsyate svaliṅgavān //
MMadhKār, 12, 3.1 yadyamībhya ime 'nye syur ebhyo vāmī pare yadi /
MMadhKār, 18, 8.1 sarvaṃ tathyaṃ na tathyaṃ tathyaṃ cātathyam eva ca /
MMadhKār, 25, 1.2 prahāṇād nirodhād vā kasya nirvāṇam iṣyate //
MMadhKār, 25, 1.2 prahāṇād vā nirodhād kasya nirvāṇam iṣyate //
MMadhKār, 25, 2.2 prahāṇād nirodhād vā kasya nirvāṇam iṣyate //
MMadhKār, 25, 2.2 prahāṇād vā nirodhād kasya nirvāṇam iṣyate //
MMadhKār, 25, 9.1 ya ājavaṃjavībhāva upādāya pratītya /
MMadhKār, 25, 23.2 aśāśvataṃ śāśvataṃ ca kiṃ nobhayam apyatha //
Nyāyasūtra
NyāSū, 1, 1, 37.0 tadviparyayāt viparītam //
NyāSū, 1, 1, 38.0 udāharaṇāpekṣaḥ tathā iti upasaṃhāro na tathā iti sādhyasya upanayaḥ //
NyāSū, 1, 2, 17.0 aviśeṣe kiṃcitsādharmyāt ekacchalaprasaṅgaḥ //
NyāSū, 2, 1, 1.0 samānānekadharmādhyavasāyāt anyataradharmādhyavasāyāt na saṃśayaḥ //
NyāSū, 2, 1, 6.0 yathoktādhyavasāyāt eva tadviśeṣāpekṣāt saṃśaye nāsaṃśayo nātyantasaṃśayo //
NyāSū, 2, 1, 14.0 tatprāmāṇye na sarvapramāṇavipratiṣedhaḥ //
NyāSū, 2, 1, 18.0 tadvinivṛtteḥ pramāṇasiddhivat prameyasiddhiḥ //
NyāSū, 2, 2, 6.0 tatprāmāṇye nārthāpattyaprāmāṇyam //
NyāSū, 4, 1, 67.0 aṇuśyāmatānityatvavad //
NyāSū, 4, 2, 17.0 paraṃ truṭeḥ //
NyāSū, 4, 2, 19.0 ākāśāsarvagatatvaṃ //
NyāSū, 4, 2, 32.0 māyāgandharvanagaramṛgatṛṣṇikāvadvā //
NyāSū, 4, 2, 49.0 pratipakṣahīnam api prayojanārthamarthitve //
NyāSū, 5, 1, 8.0 prāpya sādhyam aprāpya hetoḥ prāptyāviśiṣṭatvād aprāptyāsādhakatvācca prāptyaprāptisamau //
NyāSū, 5, 1, 16.0 sādharmyātsaṃśaye na saṃśayo vaidharmyādubhayathā saṃśaye 'tyantasaṃśayaprasaṅgo nityatvānabhyupagamācca sāmānyasyāpratiṣedhaḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 1.2 makāras tasya pucchaṃ ardhamātrā śiras tathā //
Nādabindūpaniṣat, 1, 8.1 kalātrayānanā vāpi tāsāṃ mātrāpratiṣṭhitā /
Pāśupatasūtra
PāśupSūtra, 1, 11.0 avāsā //
PāśupSūtra, 1, 17.0 raudrīṃ gāyatrīṃ bahurūpīṃ japet //
PāśupSūtra, 3, 12.0 krātheta //
PāśupSūtra, 3, 13.0 spandeta //
PāśupSūtra, 3, 14.0 maṇṭeta //
PāśupSūtra, 3, 15.0 śṛṅgāreta //
PāśupSūtra, 4, 10.0 indro agre asureṣu pāśupatamacarat //
PāśupSūtra, 5, 16.0 bhaikṣyam pātrāgatam māṃsam aduṣyaṃ lavaṇena vā //
PāśupSūtra, 5, 17.0 āpo vāpi yathākālamaśnīyādanupūrvaśaḥ //
PāśupSūtra, 5, 18.0 godharmā mṛgadharmā //
PāśupSūtra, 5, 20.0 siddhayogī na lipyate karmaṇā pātakena //
PāśupSūtra, 5, 22.0 raudrīṃ bahurūpīṃ vā //
PāśupSūtra, 5, 22.0 raudrīṃ vā bahurūpīṃ //
Rāmāyaṇa
Rām, Bā, 2, 33.1 vaidehyāś caiva yad vṛttaṃ prakāśaṃ yadi rahaḥ /
Rām, Bā, 6, 8.1 kāmī na kadaryo vā nṛśaṃsaḥ puruṣaḥ kvacit /
Rām, Bā, 6, 8.1 kāmī vā na kadaryo nṛśaṃsaḥ puruṣaḥ kvacit /
Rām, Bā, 6, 11.2 nāhastābharaṇo vāpi dṛśyate nāpy anātmavān //
Rām, Bā, 6, 15.1 na dīnaḥ kṣiptacitto vyathito vāpi kaścana /
Rām, Bā, 6, 15.1 na dīnaḥ kṣiptacitto vā vyathito vāpi kaścana /
Rām, Bā, 6, 15.2 kaścin naro nārī vā nāśrīmān nāpy arūpavān /
Rām, Bā, 6, 15.2 kaścin naro vā nārī nāśrīmān nāpy arūpavān /
Rām, Bā, 7, 5.2 krodhāt kāmārthahetor na brūyur anṛtaṃ vacaḥ //
Rām, Bā, 7, 6.1 teṣām aviditaṃ kiṃcit sveṣu nāsti pareṣu /
Rām, Bā, 7, 6.2 kriyamāṇaṃ kṛtaṃ vāpi cāreṇāpi cikīrṣitam //
Rām, Bā, 7, 11.2 nāsīt pure rāṣṭre vā mṛṣāvādī naraḥ kvacit //
Rām, Bā, 7, 11.2 nāsīt pure vā rāṣṭre mṛṣāvādī naraḥ kvacit //
Rām, Bā, 7, 16.2 nādhyagacchad viśiṣṭaṃ tulyaṃ vā śatrum ātmanaḥ //
Rām, Bā, 7, 16.2 nādhyagacchad viśiṣṭaṃ vā tulyaṃ śatrum ātmanaḥ //
Rām, Bā, 9, 9.2 strī pumān vā yac cānyat sattvaṃ nagararāṣṭrajam //
Rām, Bā, 9, 9.2 strī vā pumān yac cānyat sattvaṃ nagararāṣṭrajam //
Rām, Bā, 12, 28.2 avajñayā na dātavyaṃ kasyacil līlayāpi /
Rām, Bā, 13, 6.1 na cāhutam abhūt tatra skhalitaṃ vāpi kiṃcana /
Rām, Bā, 13, 7.1 na teṣv ahaḥsu śrānto kṣudhito vāpi dṛśyate /
Rām, Bā, 13, 7.1 na teṣv ahaḥsu śrānto vā kṣudhito vāpi dṛśyate /
Rām, Bā, 19, 9.1 yadi rāghavaṃ brahman netum icchasi suvrata /
Rām, Bā, 19, 13.2 māmakair balair brahman mayā vā kūṭayodhinām //
Rām, Bā, 19, 13.2 māmakair vā balair brahman mayā kūṭayodhinām //
Rām, Bā, 19, 22.1 tena cāhaṃ na śakto 'smi saṃyoddhuṃ tasya balaiḥ /
Rām, Bā, 19, 22.2 sabalo muniśreṣṭha sahito vā mamātmajaiḥ //
Rām, Bā, 19, 22.2 sabalo vā muniśreṣṭha sahito mamātmajaiḥ //
Rām, Bā, 20, 9.1 kṛtāstram akṛtāstraṃ nainaṃ śakṣyanti rākṣasāḥ /
Rām, Bā, 21, 11.1 na śramo na jvaro te na rūpasya viparyayaḥ /
Rām, Bā, 21, 11.2 na ca suptaṃ pramattaṃ dharṣayiṣyanti nairṛtāḥ //
Rām, Bā, 21, 12.2 triṣu lokeṣu rāma na bhavet sadṛśas tava //
Rām, Bā, 26, 3.1 devāsuragaṇān vāpi sagandharvoragān api /
Rām, Bā, 32, 7.1 alaṃkāro hi nārīṇāṃ kṣamā tu puruṣasya /
Rām, Bā, 37, 12.1 eko vaṃśakaro vāstu bahavo vā mahābalāḥ /
Rām, Bā, 37, 12.1 eko vaṃśakaro vāstu bahavo mahābalāḥ /
Rām, Bā, 37, 12.2 kīrtimanto mahotsāhāḥ kā kaṃ varam icchati //
Rām, Bā, 47, 4.2 kathaṃ padbhyām iha prāptau kimarthaṃ kasya mune //
Rām, Bā, 49, 19.2 kathaṃ padbhyām iha prāptau kimarthaṃ kasya mune //
Rām, Bā, 52, 11.2 rājan dāsyāmi śabalāṃ rāśibhī rajatasya //
Rām, Bā, 58, 15.1 brāhmaṇā mahātmāno bhuktvā caṇḍālabhojanam /
Rām, Bā, 59, 22.2 anyam indraṃ kariṣyāmi loko syād anindrakaḥ /
Rām, Bā, 60, 8.1 prāyaścittaṃ mahaddhy etan naraṃ puruṣarṣabha /
Rām, Bā, 65, 19.2 na śekur grahaṇe tasya dhanuṣas tolane 'pi //
Rām, Bā, 66, 10.2 āropaṇe samāyoge vepane tolane 'pi //
Rām, Bā, 66, 14.2 yatnavāṃś ca bhaviṣyāmi tolane pūraṇe 'pi //
Rām, Bā, 75, 7.1 imāṃ tvadgatiṃ rāma tapobalasamārjitān /
Rām, Bā, 75, 7.2 lokān apratimān vāpi haniṣyāmi yad icchasi //
Rām, Ay, 2, 24.1 yadā vrajati saṃgrāmaṃ grāmārthe nagarasya /
Rām, Ay, 2, 25.1 saṃgrāmāt punar āgamya kuñjareṇa rathena /
Rām, Ay, 4, 7.2 śrutvā pramāṇam atra tvaṃ gamanāyetarāya //
Rām, Ay, 4, 19.2 rājā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati //
Rām, Ay, 4, 19.2 rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati //
Rām, Ay, 7, 5.3 kārayiṣyati kiṃ vāpi samprahṛṣṭo mahīpatiḥ //
Rām, Ay, 7, 24.1 yathā hi kuryāt sarpo śatrur vā pratyupekṣitaḥ /
Rām, Ay, 7, 24.1 yathā hi kuryāt sarpo vā śatrur pratyupekṣitaḥ /
Rām, Ay, 7, 29.2 etan me priyam ākhyātuḥ kiṃ bhūyaḥ karomi te //
Rām, Ay, 7, 30.1 rāme bharate vāhaṃ viśeṣaṃ nopalakṣaye /
Rām, Ay, 7, 30.1 rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye /
Rām, Ay, 8, 18.2 deśāntaraṃ nāyayitvā lokāntaram athāpi //
Rām, Ay, 9, 45.1 iha māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi /
Rām, Ay, 10, 6.2 devi kenābhiyuktāsi kena vāsi vimānitā //
Rām, Ay, 10, 9.1 kasya te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam /
Rām, Ay, 10, 9.1 kasya vā te priyaṃ kāryaṃ kena vipriyaṃ kṛtam /
Rām, Ay, 10, 9.2 kaḥ priyaṃ labhatām adya ko sumahad apriyam //
Rām, Ay, 10, 10.1 avadhyo vadhyatāṃ ko vadhyaḥ ko vā vimucyatām /
Rām, Ay, 10, 10.1 avadhyo vadhyatāṃ ko vā vadhyaḥ ko vimucyatām /
Rām, Ay, 10, 10.2 daridraḥ ko bhavatv āḍhyo dravyavān vāpy akiñcanaḥ //
Rām, Ay, 10, 33.2 kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi //
Rām, Ay, 10, 37.1 kausalyāṃ sumitrāṃ vā tyajeyam api vā śriyam /
Rām, Ay, 10, 37.1 kausalyāṃ vā sumitrāṃ tyajeyam api vā śriyam /
Rām, Ay, 10, 37.1 kausalyāṃ vā sumitrāṃ vā tyajeyam api śriyam /
Rām, Ay, 10, 37.2 jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam //
Rām, Ay, 10, 39.1 tiṣṭhel loko vinā sūryaṃ sasyaṃ salilaṃ vinā /
Rām, Ay, 15, 10.1 na hi tasmān manaḥ kaścic cakṣuṣī narottamāt /
Rām, Ay, 16, 12.2 śārīro mānaso vāpi kaccid enaṃ na bādhate /
Rām, Ay, 16, 12.3 saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham //
Rām, Ay, 16, 12.3 saṃtāpo vābhitāpo durlabhaṃ hi sadā sukham //
Rām, Ay, 16, 13.2 śatrughne mahāsattve mātṝṇāṃ vā mamāśubham //
Rām, Ay, 16, 13.2 śatrughne vā mahāsattve mātṝṇāṃ mamāśubham //
Rām, Ay, 16, 14.1 atoṣayan mahārājam akurvan pitur vacaḥ /
Rām, Ay, 16, 42.2 pitā tāvan na te rāma snāsyate bhokṣyate 'pi //
Rām, Ay, 16, 48.2 yathā pitari śuśrūṣā tasya vacanakriyā //
Rām, Ay, 17, 22.1 na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ patipauruṣe /
Rām, Ay, 17, 25.1 yo hi māṃ sevate kaścid atha vāpy anuvartate /
Rām, Ay, 18, 11.1 bharatasyātha pakṣyo yo vāsya hitam icchati /
Rām, Ay, 18, 11.1 bharatasyātha pakṣyo vā yo vāsya hitam icchati /
Rām, Ay, 18, 14.1 dīptam agnim araṇyaṃ yadi rāmaḥ pravekṣyate /
Rām, Ay, 18, 22.1 tvadviyogān na me kāryaṃ jīvitena sukhena /
Rām, Ay, 18, 34.1 saṃśrutya ca pitur vākyaṃ mātur brāhmaṇasya vā /
Rām, Ay, 18, 34.1 saṃśrutya ca pitur vākyaṃ mātur vā brāhmaṇasya /
Rām, Ay, 19, 6.2 mātṝṇāṃ pitur vāhaṃ kṛtam alpaṃ ca vipriyam //
Rām, Ay, 19, 6.2 mātṝṇāṃ vā pitur vāhaṃ kṛtam alpaṃ ca vipriyam //
Rām, Ay, 19, 15.2 bhūtapūrvaṃ viśeṣo tasyā mayi sute 'pi vā //
Rām, Ay, 19, 15.2 bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi //
Rām, Ay, 20, 27.2 pragṛhītena vai śatruṃ vajriṇaṃ na kalpaye //
Rām, Ay, 21, 4.1 ka etacchraddadhecchrutvā kasya na bhaved bhayam /
Rām, Ay, 24, 7.1 prāsādāgrair vimānair vaihāyasagatena vā /
Rām, Ay, 24, 7.1 prāsādāgrair vimānair vā vaihāyasagatena /
Rām, Ay, 24, 15.2 evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha //
Rām, Ay, 26, 19.2 viṣam agniṃ jalaṃ vāham āsthāsye mṛtyukāraṇāt //
Rām, Ay, 27, 5.1 kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto bhayam asti te /
Rām, Ay, 27, 9.2 tapo yadi vāraṇyaṃ svargo vā syāt saha tvayā //
Rām, Ay, 27, 9.2 tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā //
Rām, Ay, 27, 9.2 tapo vā yadi vāraṇyaṃ svargo syāt saha tvayā //
Rām, Ay, 27, 14.1 pattraṃ mūlaṃ phalaṃ yat tvam alpaṃ yadi vā bahu /
Rām, Ay, 27, 14.1 pattraṃ mūlaṃ phalaṃ yat tvam alpaṃ vā yadi bahu /
Rām, Ay, 28, 2.2 ko bhariṣyati kausalyāṃ sumitrāṃ yaśasvinīm //
Rām, Ay, 32, 16.2 asamañjaṃ vṛṇīṣvaikam asmān rāṣṭravardhana //
Rām, Ay, 34, 4.2 prāṇino hiṃsitā vāpi tasmād idam upasthitam //
Rām, Ay, 34, 21.2 tava daivatam astv eṣa nirdhanaḥ sadhano 'pi //
Rām, Ay, 34, 34.1 saṃvāsāt paruṣaṃ kiṃcid ajñānād vāpi yat kṛtam /
Rām, Ay, 35, 6.1 vyasanī samṛddho vā gatir eṣa tavānagha /
Rām, Ay, 35, 6.1 vyasanī vā samṛddho gatir eṣa tavānagha /
Rām, Ay, 36, 12.2 āhāre vihāre vā na kaścid akaron manaḥ //
Rām, Ay, 36, 12.2 āhāre vā vihāre na kaścid akaron manaḥ //
Rām, Ay, 37, 15.2 kāṣṭhaṃ yadi vāśmānam upadhāya śayiṣyate //
Rām, Ay, 37, 15.2 kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate //
Rām, Ay, 39, 2.2 kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena //
Rām, Ay, 42, 4.1 naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ dhanāgamam /
Rām, Ay, 42, 6.1 kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena /
Rām, Ay, 42, 6.2 putrair kiṃ sukhair vāpi ye na paśyanti rāghavam //
Rām, Ay, 42, 6.2 putrair vā kiṃ sukhair vāpi ye na paśyanti rāghavam //
Rām, Ay, 42, 10.1 kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati /
Rām, Ay, 42, 10.1 kānanaṃ vāpi śailaṃ yaṃ rāmo 'bhigamiṣyati /
Rām, Ay, 42, 23.2 rāghavaṃ vānugacchadhvam aśrutiṃ vāpi gacchata //
Rām, Ay, 42, 23.2 rāghavaṃ vānugacchadhvam aśrutiṃ vāpi gacchata //
Rām, Ay, 42, 26.1 tathā striyo rāmanimittam āturā yathā sute bhrātari vivāsite /
Rām, Ay, 45, 9.2 śakyā nidrā mayā labdhuṃ jīvitaṃ sukhāni vā //
Rām, Ay, 45, 9.2 śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni //
Rām, Ay, 46, 10.1 na manye brahmacarye 'sti svadhīte phalodayaḥ /
Rām, Ay, 46, 10.2 mārdavārjavayor vāpi tvāṃ ced vyasanam āgatam //
Rām, Ay, 46, 21.2 ayodhyāyāś cyutāś ceti vane vatsyāmaheti //
Rām, Ay, 46, 43.2 ayodhyāṃ devalokaṃ sarvathā prajahāmy aham //
Rām, Ay, 47, 32.2 draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā //
Rām, Ay, 48, 29.2 iha vanavāsāya vasa rāma mayā saha //
Rām, Ay, 52, 19.2 varadānanimittaṃ sarvathā duṣkṛtaṃ kṛtam /
Rām, Ay, 53, 17.1 bhavitavyatayā nūnam idaṃ vyasanaṃ mahat /
Rām, Ay, 53, 20.1 atha vāpi mahābāhur gato dūraṃ bhaviṣyati /
Rām, Ay, 54, 17.1 gajaṃ vīkṣya siṃhaṃ vā vyāghraṃ vā vanam āśritā /
Rām, Ay, 54, 17.1 gajaṃ vā vīkṣya siṃhaṃ vyāghraṃ vā vanam āśritā /
Rām, Ay, 54, 17.1 gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vanam āśritā /
Rām, Ay, 56, 5.1 bhartā tu khalu nārīṇāṃ guṇavān nirguṇo 'pi /
Rām, Ay, 57, 4.1 yad ācarati kalyāṇi śubhaṃ yadi vāśubham /
Rām, Ay, 57, 4.1 yad ācarati kalyāṇi śubhaṃ vā yadi vāśubham /
Rām, Ay, 57, 5.2 doṣaṃ yo na jānāti sa bāla iti hocyate //
Rām, Ay, 57, 15.1 nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm /
Rām, Ay, 57, 15.2 anyaṃ śvāpadaṃ kaṃcij jighāṃsur ajitendriyaḥ //
Rām, Ay, 57, 19.2 iṣuṇābhihataḥ kena kasya kiṃ kṛtaṃ mayā //
Rām, Ay, 57, 21.2 ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā //
Rām, Ay, 57, 32.1 na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā /
Rām, Ay, 57, 32.1 na nūnaṃ tapaso vāsti phalayogaḥ śrutasya /
Rām, Ay, 58, 7.1 yad vyalīkaṃ kṛtaṃ putra mātrā te yadi mayā /
Rām, Ay, 58, 12.2 jighāṃsuḥ śvāpadaṃ kiṃcin nipāne vāgataṃ gajam //
Rām, Ay, 58, 27.1 kasya vāpararātre 'haṃ śroṣyāmi hṛdayaṃgamam /
Rām, Ay, 58, 27.2 adhīyānasya madhuraṃ śāstraṃ vānyad viśeṣataḥ //
Rām, Ay, 58, 48.1 yadi māṃ saṃspṛśed rāmaḥ sakṛd adyālabheta /
Rām, Ay, 61, 9.2 nārājake pituḥ putro bhāryā vartate vaśe //
Rām, Ay, 61, 20.1 yathā hy anudakā nadyo yathā vāpy atṛṇaṃ vanam /
Rām, Ay, 63, 15.2 ahaṃ rāmo 'thavā rājā lakṣmaṇo mariṣyati //
Rām, Ay, 64, 6.2 kaccic cārogatā rāme lakṣmaṇe mahātmani //
Rām, Ay, 65, 20.2 niryānto vābhiyānto vā naramukhyā yathāpuram //
Rām, Ay, 65, 20.2 niryānto vābhiyānto naramukhyā yathāpuram //
Rām, Ay, 66, 37.2 kaccin nāḍhyo daridro tenāpāpo vihiṃsitaḥ //
Rām, Ay, 66, 38.1 kaccin na paradārān rājaputro 'bhimanyate /
Rām, Ay, 66, 40.2 kaścin nāḍhyo daridro tenāpāpo vihiṃsitaḥ /
Rām, Ay, 67, 14.1 athavā me bhavec chaktir yogair buddhibalena /
Rām, Ay, 68, 3.1 kiṃ nu te 'dūṣayad rājā rāmo bhṛśadhārmikaḥ /
Rām, Ay, 69, 10.1 kāmaṃ svayam evādya tatra māṃ netum arhasi /
Rām, Ay, 78, 3.2 bandhayiṣyati dāśān atha vāsmān vadhiṣyati //
Rām, Ay, 78, 3.2 bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati //
Rām, Ay, 80, 10.2 śakyā nidrā mayā labdhuṃ jīvitaṃ sukhāni vā //
Rām, Ay, 80, 10.2 śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni //
Rām, Ay, 81, 10.2 putra hy ekaputrāyāḥ sahabhārye vanaṃ gate //
Rām, Ay, 82, 23.1 adya prabhṛti bhūmau tu śayiṣye 'haṃ tṛṇeṣu /
Rām, Ay, 85, 61.1 nāśuklavāsās tatrāsīt kṣudhito malino 'pi /
Rām, Ay, 85, 61.2 rajasā dhvastakeśo naraḥ kaścid adṛśyata //
Rām, Ay, 90, 6.1 rājā rājamātro vā mṛgayām aṭate vane /
Rām, Ay, 90, 6.1 rājā vā rājamātro mṛgayām aṭate vane /
Rām, Ay, 90, 6.2 anyad śvāpadaṃ kiṃcit saumitre jñātum arhasi /
Rām, Ay, 91, 2.1 kim atra dhanuṣā kāryam asinā sacarmaṇā /
Rām, Ay, 91, 4.2 īdṛśaṃ bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase //
Rām, Ay, 91, 6.2 bhrātā bhrātaraṃ hanyāt saumitre prāṇam ātmanaḥ //
Rām, Ay, 91, 11.2 imāṃ vāpy eṣa vaidehīm atyantasukhasevinīm //
Rām, Ay, 92, 4.1 yāvan na rāmaṃ drakṣyāmi lakṣmaṇaṃ mahābalam /
Rām, Ay, 92, 4.2 vaidehīṃ mahābhāgāṃ na me śāntir bhaviṣyati //
Rām, Ay, 94, 15.1 kaccit tu sukṛtāny eva kṛtarūpāṇi punaḥ /
Rām, Ay, 94, 16.1 kaccin na tarkair yuktvā ye cāpy aparikīrtitāḥ /
Rām, Ay, 94, 16.2 tvayā tava vāmātyair budhyate tāta mantritam //
Rām, Ay, 94, 16.2 tvayā vā tava vāmātyair budhyate tāta mantritam //
Rām, Ay, 94, 19.2 rājānaṃ rājamātraṃ prāpayen mahatīṃ śriyam //
Rām, Ay, 94, 53.1 kaccid arthena dharmaṃ dharmaṃ dharmeṇa vā punaḥ /
Rām, Ay, 94, 53.1 kaccid arthena vā dharmaṃ dharmaṃ dharmeṇa punaḥ /
Rām, Ay, 94, 53.2 ubhau prītilobhena kāmena na vibādhase //
Rām, Ay, 98, 30.1 vayasaḥ patamānasya srotaso vānivartinaḥ /
Rām, Ay, 98, 41.2 na tvāṃ pravyathayed duḥkhaṃ prītir na praharṣayet //
Rām, Ay, 99, 12.2 tasmāt putra iti proktaḥ pitṝn yat pāti sutaḥ //
Rām, Ay, 101, 4.1 kulīnam akulīnaṃ vīraṃ puruṣamāninam /
Rām, Ay, 101, 4.2 cāritram eva vyākhyāti śuciṃ yadi vāśucim //
Rām, Ay, 101, 4.2 cāritram eva vyākhyāti śuciṃ vā yadi vāśucim //
Rām, Ay, 101, 8.1 kasya yāsyāmy ahaṃ vṛttaṃ kena svargam āpnuyām /
Rām, Ay, 101, 17.1 naiva lobhān na mohād na cājñānāt tamo'nvitaḥ /
Rām, Ay, 102, 9.2 anaraṇye mahārāje taskaro vāpi kaścana //
Rām, Ay, 103, 28.2 na tal lopayituṃ śakyaṃ mayā bharatena vā //
Rām, Ay, 103, 28.2 na tal lopayituṃ śakyaṃ mayā vā bharatena //
Rām, Ay, 104, 18.1 lakṣmīś candrād apeyād himavān vā himaṃ tyajet /
Rām, Ay, 104, 18.1 lakṣmīś candrād apeyād vā himavān himaṃ tyajet /
Rām, Ay, 104, 19.1 kāmād tāta lobhād vā mātrā tubhyam idaṃ kṛtam /
Rām, Ay, 104, 19.1 kāmād vā tāta lobhād mātrā tubhyam idaṃ kṛtam /
Rām, Ay, 109, 23.1 nagarastho vanastho pāpo vā yadi vāśubhaḥ /
Rām, Ay, 109, 23.1 nagarastho vanastho vā pāpo yadi vāśubhaḥ /
Rām, Ay, 109, 23.1 nagarastho vanastho vā pāpo vā yadi vāśubhaḥ /
Rām, Ay, 109, 24.1 duḥśīlaḥ kāmavṛtto dhanair vā parivarjitaḥ /
Rām, Ay, 109, 24.1 duḥśīlaḥ kāmavṛtto vā dhanair parivarjitaḥ /
Rām, Ār, 1, 19.2 nagarastho vanastho tvaṃ no rājā janeśvaraḥ //
Rām, Ār, 9, 18.1 apy ahaṃ jīvitaṃ jahyāṃ tvāṃ sīte salakṣmaṇām /
Rām, Ār, 10, 88.1 nātra jīven mṛṣāvādī krūro yadi vā śaṭhaḥ /
Rām, Ār, 10, 88.1 nātra jīven mṛṣāvādī krūro vā yadi śaṭhaḥ /
Rām, Ār, 10, 88.2 nṛśaṃsaḥ kāmavṛtto munir eṣa tathāvidhaḥ //
Rām, Ār, 16, 16.1 tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya /
Rām, Ār, 16, 16.2 iha kiṃnimittaṃ tvam āgatā brūhi tattvataḥ //
Rām, Ār, 18, 12.2 devau mānuṣau vā tau na tarkayitum utsahe //
Rām, Ār, 18, 12.2 devau vā mānuṣau tau na tarkayitum utsahe //
Rām, Ār, 20, 13.2 rāmeṇa yadi śaktis te tejo vāsti niśācara /
Rām, Ār, 22, 8.2 diśo vidiśo vāpi suvyaktaṃ na cakāśire //
Rām, Ār, 22, 8.2 diśo vā vidiśo vāpi suvyaktaṃ na cakāśire //
Rām, Ār, 26, 4.1 ahaṃ vāsya raṇe mṛtyur eṣa vā samare mama /
Rām, Ār, 26, 4.1 ahaṃ vāsya raṇe mṛtyur eṣa samare mama /
Rām, Ār, 26, 5.1 prahṛṣṭo hate rāme janasthānaṃ prayāsyasi /
Rām, Ār, 26, 5.2 mayi nihate rāmaṃ saṃyugāyopayāsyasi //
Rām, Ār, 28, 5.1 lobhāt pāpāni kurvāṇaḥ kāmād yo na budhyate /
Rām, Ār, 28, 17.1 vikrāntā balavanto ye bhavanti nararṣabhāḥ /
Rām, Ār, 29, 28.2 balo vendrāśanihato nipapāta hataḥ kharaḥ //
Rām, Ār, 31, 18.1 upabhuktaṃ yathā vāsaḥ srajo mṛditā yathā /
Rām, Ār, 37, 19.2 raṇe rāmeṇa yudhyasva kṣamāṃ kuru rākṣasa /
Rām, Ār, 38, 8.1 doṣaṃ guṇaṃ saṃpṛṣṭas tvam evaṃ vaktum arhasi /
Rām, Ār, 38, 8.2 apāyaṃ vāpy upāyaṃ vā kāryasyāsya viniścaye //
Rām, Ār, 38, 8.2 apāyaṃ vāpy upāyaṃ kāryasyāsya viniścaye //
Rām, Ār, 41, 36.1 yadi vāyaṃ tathā yan māṃ bhaved vadasi lakṣmaṇa /
Rām, Ār, 43, 2.1 na hi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate /
Rām, Ār, 43, 22.2 mama hetoḥ praticchannaḥ prayukto bharatena //
Rām, Ār, 43, 34.1 pibāmi viṣaṃ tīkṣṇaṃ pravekṣyāmi hutāśanam /
Rām, Ār, 44, 16.1 hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā śubhānane /
Rām, Ār, 44, 16.2 bhūtir tvaṃ varārohe ratir vā svairacāriṇī //
Rām, Ār, 44, 16.2 bhūtir vā tvaṃ varārohe ratir svairacāriṇī //
Rām, Ār, 44, 26.1 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ śucismite /
Rām, Ār, 44, 26.2 vasūnāṃ varārohe devatā pratibhāsi me //
Rām, Ār, 48, 8.1 arthaṃ yadi vā kāmaṃ śiṣṭāḥ śāstreṣvanāgatam /
Rām, Ār, 48, 8.1 arthaṃ vā yadi kāmaṃ śiṣṭāḥ śāstreṣvanāgatam /
Rām, Ār, 48, 9.2 dharmaḥ śubhaṃ pāpaṃ vā rājamūlaṃ pravartate //
Rām, Ār, 48, 9.2 dharmaḥ śubhaṃ vā pāpaṃ rājamūlaṃ pravartate //
Rām, Ār, 48, 12.1 viṣaye pure vā te yadā rāmo mahābalaḥ /
Rām, Ār, 48, 12.1 viṣaye vā pure te yadā rāmo mahābalaḥ /
Rām, Ār, 51, 15.1 na nūnaṃ cātmanaḥ śreyaḥ pathyaṃ samavekṣase /
Rām, Ār, 52, 14.2 yathā naināṃ pumān strī sītāṃ paśyaty asaṃmataḥ //
Rām, Ār, 52, 16.2 ajñānād yadi jñānān na tasyā jīvitaṃ priyam //
Rām, Ār, 53, 24.2 dīpyamānasya vāpy agner grahītuṃ vimalāṃ śikhām //
Rām, Ār, 54, 8.1 asurair surair vā tvaṃ yady avadho 'si rāvaṇa /
Rām, Ār, 54, 8.1 asurair vā surair tvaṃ yady avadho 'si rāvaṇa /
Rām, Ār, 54, 11.1 yaś candraṃ nabhaso bhūmau pātayen nāśayeta /
Rām, Ār, 54, 11.2 sāgaraṃ śoṣayed vāpi sa sītāṃ mocayed iha //
Rām, Ār, 54, 19.1 idaṃ śarīraṃ niḥsaṃjñaṃ bandha ghātayasva vā /
Rām, Ār, 54, 19.1 idaṃ śarīraṃ niḥsaṃjñaṃ bandha vā ghātayasva /
Rām, Ār, 54, 19.2 nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa /
Rām, Ār, 55, 17.2 vinaṣṭā bhakṣitā vāpi rākṣasair vanacāribhiḥ //
Rām, Ār, 55, 20.2 asaṃśayaṃ lakṣmaṇa nāsti sītā hṛtā mṛtā pathi vartate vā //
Rām, Ār, 55, 20.2 asaṃśayaṃ lakṣmaṇa nāsti sītā hṛtā mṛtā vā pathi vartate //
Rām, Ār, 56, 5.1 patitvam amarāṇāṃ pṛthivyāś cāpi lakṣmaṇa /
Rām, Ār, 56, 11.1 brūhi lakṣmaṇa vaidehī yadi jīvati na vā /
Rām, Ār, 56, 11.1 brūhi lakṣmaṇa vaidehī yadi jīvati vā na /
Rām, Ār, 56, 11.2 tvayi pramatte rakṣobhir bhakṣitā tapasvinī //
Rām, Ār, 57, 13.3 jāto jāyamāno vā saṃyuge yaḥ parājayet //
Rām, Ār, 57, 13.3 jāto vā jāyamāno saṃyuge yaḥ parājayet //
Rām, Ār, 58, 8.1 hṛtā mṛtā naṣṭā vā bhakṣitā vā bhaviṣyati /
Rām, Ār, 58, 8.1 hṛtā mṛtā vā naṣṭā bhakṣitā vā bhaviṣyati /
Rām, Ār, 58, 8.1 hṛtā mṛtā vā naṣṭā vā bhakṣitā bhaviṣyati /
Rām, Ār, 58, 8.2 nilīnāpy atha bhīrur atha vā vanam āśritā //
Rām, Ār, 58, 8.2 nilīnāpy atha vā bhīrur atha vanam āśritā //
Rām, Ār, 58, 9.1 gatā vicetuṃ puṣpāṇi phalāny api ca punaḥ /
Rām, Ār, 58, 9.2 atha padminīṃ yātā jalārthaṃ vā nadīṃ gatā //
Rām, Ār, 58, 9.2 atha vā padminīṃ yātā jalārthaṃ nadīṃ gatā //
Rām, Ār, 58, 13.2 śaṃsasva yadi dṛṣṭā bilva bilvopamastanī //
Rām, Ār, 58, 14.1 atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām /
Rām, Ār, 58, 14.2 janakasya sutā bhīrur yadi jīvati na vā //
Rām, Ār, 58, 14.2 janakasya sutā bhīrur yadi jīvati vā na //
Rām, Ār, 58, 20.1 atha mṛgaśāvākṣīṃ mṛga jānāsi maithilīm /
Rām, Ār, 58, 26.1 naiva sā nūnam atha hiṃsitā cāruhāsinī /
Rām, Ār, 59, 3.1 kva nu lakṣmaṇa vaidehī kaṃ deśam ito gatā /
Rām, Ār, 59, 3.2 kenāhṛtā saumitre bhakṣitā kena vā priyā //
Rām, Ār, 59, 3.2 kenāhṛtā vā saumitre bhakṣitā kena priyā //
Rām, Ār, 59, 14.2 sā vanaṃ praviṣṭā syān nalinīṃ vā supuṣpitām //
Rām, Ār, 59, 14.2 sā vanaṃ vā praviṣṭā syān nalinīṃ supuṣpitām //
Rām, Ār, 59, 15.1 saritaṃ vāpi samprāptā mīnavañjulasevitām /
Rām, Ār, 59, 15.2 vitrāsayitukāmā līnā syāt kānane kvacit /
Rām, Ār, 60, 21.1 imāṃ saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa /
Rām, Ār, 60, 26.2 bhittvā bhittvā vibhaktā bhakṣitā vā bhaviṣyati //
Rām, Ār, 60, 26.2 bhittvā bhittvā vibhaktā vā bhakṣitā bhaviṣyati //
Rām, Ār, 60, 31.2 bhīmarūpā mahākāyāḥ kasya nihatā raṇe //
Rām, Ār, 60, 35.1 hṛtā mṛtā sītā hi bhakṣitā vā tapasvinī /
Rām, Ār, 60, 35.1 hṛtā mṛtā vā sītā hi bhakṣitā tapasvinī /
Rām, Ār, 60, 40.2 kiṃnarā manuṣyā vā sukhaṃ prāpsyanti lakṣmaṇa //
Rām, Ār, 60, 40.2 kiṃnarā vā manuṣyā sukhaṃ prāpsyanti lakṣmaṇa //
Rām, Ār, 61, 6.2 kena kasya vā hetoḥ sāyudhaḥ saparicchadaḥ //
Rām, Ār, 61, 6.2 kena vā kasya hetoḥ sāyudhaḥ saparicchadaḥ //
Rām, Ār, 63, 3.1 kiṃ kariṣyāvahe vatsa kva gacchāva lakṣmaṇa /
Rām, Ār, 66, 12.1 tvaṃ tu ko kimarthaṃ vā kabandha sadṛśo vane /
Rām, Ār, 66, 12.1 tvaṃ tu ko vā kimarthaṃ kabandha sadṛśo vane /
Rām, Ār, 67, 20.2 nivāsaṃ prabhāvaṃ vā vayaṃ tasya na vidmahe //
Rām, Ār, 67, 20.2 nivāsaṃ vā prabhāvaṃ vayaṃ tasya na vidmahe //
Rām, Ār, 67, 23.1 sa tvaṃ sītāṃ samācakṣva yena yatra vā hṛtā /
Rām, Ār, 67, 23.1 sa tvaṃ sītāṃ samācakṣva yena vā yatra hṛtā /
Rām, Ār, 68, 15.2 kṛtārtho vākṛtārtho vā kṛtyaṃ tava kariṣyati //
Rām, Ār, 68, 15.2 kṛtārtho vākṛtārtho kṛtyaṃ tava kariṣyati //
Rām, Ār, 68, 22.1 sa meruśṛṅgāgragatām aninditāṃ praviśya pātālatale 'pi vāśritām /
Rām, Ki, 2, 26.2 vyābhāṣitair rūpair vā vijñeyā duṣṭatānayoḥ //
Rām, Ki, 2, 26.2 vyābhāṣitair vā rūpair vijñeyā duṣṭatānayoḥ //
Rām, Ki, 5, 12.1 rocate yadi sakhyaṃ bāhur eṣa prasāritaḥ /
Rām, Ki, 6, 5.1 rasātale vartantīṃ vartantīṃ vā nabhastale /
Rām, Ki, 6, 5.1 rasātale vā vartantīṃ vartantīṃ nabhastale /
Rām, Ki, 6, 21.1 kva vasati tad rakṣo mahad vyasanadaṃ mama /
Rām, Ki, 7, 2.2 sāmarthyaṃ vikramaṃ vāpi dauṣkuleyasya vā kulam //
Rām, Ki, 7, 2.2 sāmarthyaṃ vikramaṃ vāpi dauṣkuleyasya kulam //
Rām, Ki, 7, 9.1 vyasane vārthakṛcchre vā bhaye vā jīvitāntage /
Rām, Ki, 7, 9.1 vyasane vārthakṛcchre bhaye vā jīvitāntage /
Rām, Ki, 7, 9.1 vyasane vārthakṛcchre vā bhaye jīvitāntage /
Rām, Ki, 8, 7.1 rajataṃ suvarṇaṃ vā vastrāṇy ābharaṇāni vā /
Rām, Ki, 8, 7.1 rajataṃ vā suvarṇaṃ vastrāṇy ābharaṇāni vā /
Rām, Ki, 8, 7.1 rajataṃ vā suvarṇaṃ vā vastrāṇy ābharaṇāni /
Rām, Ki, 8, 8.1 āḍhyo vāpi daridro vā duḥkhitaḥ sukhito 'pi vā /
Rām, Ki, 8, 8.1 āḍhyo vāpi daridro duḥkhitaḥ sukhito 'pi vā /
Rām, Ki, 8, 8.1 āḍhyo vāpi daridro vā duḥkhitaḥ sukhito 'pi /
Rām, Ki, 8, 8.2 nirdoṣo sadoṣo vā vayasyaḥ paramā gatiḥ //
Rām, Ki, 8, 8.2 nirdoṣo vā sadoṣo vayasyaḥ paramā gatiḥ //
Rām, Ki, 8, 9.1 dhanatyāgaḥ sukhatyāgo dehatyāgo 'pi punaḥ /
Rām, Ki, 8, 39.2 duḥkhito 'duḥkhito vāpi sakhyur nityaṃ sakhā gatiḥ //
Rām, Ki, 11, 19.1 yadi yuddhe 'samarthas tvaṃ madbhayād nirudyamaḥ /
Rām, Ki, 11, 33.1 atha dhārayiṣyāmi krodham adya niśām imām /
Rām, Ki, 11, 34.1 yo hi mattaṃ pramattaṃ suptaṃ vā rahitaṃ bhṛśam /
Rām, Ki, 11, 34.1 yo hi mattaṃ pramattaṃ vā suptaṃ rahitaṃ bhṛśam /
Rām, Ki, 11, 43.2 praveṣṭuṃ necchati harir draṣṭuṃ vāpi nareśvara //
Rām, Ki, 11, 51.3 nātra śakyaṃ balaṃ jñātuṃ tava tasya vādhikam //
Rām, Ki, 11, 51.3 nātra śakyaṃ balaṃ jñātuṃ tava vā tasya vādhikam //
Rām, Ki, 12, 20.1 yan nāvagacchat sugrīvaṃ vālinaṃ vāpi rāghavaḥ /
Rām, Ki, 14, 21.2 sūryātmajaḥ śauryavivṛddhatejāḥ saritpatir vānilacañcalormiḥ //
Rām, Ki, 15, 22.2 tatra sann ihastho vā sarvathā bandhur eva te //
Rām, Ki, 15, 22.2 tatra vā sann ihastho sarvathā bandhur eva te //
Rām, Ki, 17, 20.1 viṣaye pure vā te yadā nāpakaromy aham /
Rām, Ki, 17, 20.1 viṣaye vā pure te yadā nāpakaromy aham /
Rām, Ki, 17, 27.2 tatra kas te vane lobho madīyeṣu phaleṣu //
Rām, Ki, 17, 42.1 nyastāṃ sāgaratoye pātāle vāpi maithilīm /
Rām, Ki, 17, 42.1 nyastāṃ sāgaratoye vā pātāle vāpi maithilīm /
Rām, Ki, 18, 22.1 aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpy anujasya yaḥ /
Rām, Ki, 18, 22.1 aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpy anujasya yaḥ /
Rām, Ki, 18, 34.3 pradhāvitān vitrastān viśrabdhān ativiṣṭhitān //
Rām, Ki, 18, 35.1 pramattān apramattān narā māṃsārthino bhṛśam /
Rām, Ki, 18, 36.3 ayudhyan pratiyudhyan yasmāc chākhāmṛgo hy asi //
Rām, Ki, 19, 15.1 atha ruciraṃ sthānam iha te rucirānane /
Rām, Ki, 20, 23.1 kim apriyaṃ te priyacāruveṣa kṛtaṃ mayā nātha sutena te /
Rām, Ki, 21, 14.1 na cāhaṃ harirājasya prabhavāmy aṅgadasya /
Rām, Ki, 21, 16.1 na hi mama harirājasaṃśrayāt kṣamataram asti paratra ceha /
Rām, Ki, 24, 6.2 svabhāvaṃ samāsādya na kaścid ativartate //
Rām, Ki, 25, 9.1 caturdaśasamāḥ saumya grāmaṃ yadi vā puram /
Rām, Ki, 25, 9.1 caturdaśasamāḥ saumya grāmaṃ vā yadi puram /
Rām, Ki, 29, 31.2 na ca paśyāmi sugrīvam udyogaṃ tathāvidham //
Rām, Ki, 29, 39.1 śubhaṃ yadi vā pāpaṃ yo hi vākyam udīritam /
Rām, Ki, 29, 39.1 śubhaṃ vā yadi pāpaṃ yo hi vākyam udīritam /
Rām, Ki, 35, 11.1 yadi kiṃcid atikrāntaṃ viśvāsāt praṇayena /
Rām, Ki, 38, 2.2 ādityo sahasrāṃśuḥ kuryād vitimiraṃ nabhaḥ //
Rām, Ki, 38, 3.2 tvadvidho vāpi mitrāṇāṃ pratikuryāt paraṃtapa //
Rām, Ki, 39, 10.1 jñāyatāṃ saumya vaidehī yadi jīvati na vā /
Rām, Ki, 39, 10.1 jñāyatāṃ saumya vaidehī yadi jīvati vā na /
Rām, Ki, 40, 43.2 śakyaṃ vicetuṃ gantuṃ nāto gatimatāṃ gatiḥ //
Rām, Ki, 43, 2.1 na bhūmau nāntarikṣe nāmbare nāmarālaye /
Rām, Ki, 43, 2.2 nāpsu gatisaṃgaṃ te paśyāmi haripuṃgava //
Rām, Ki, 43, 5.1 tejasā vāpi te bhūtaṃ samaṃ bhuvi na vidyate /
Rām, Ki, 44, 14.1 bhūtale sāgare vāpi śaileṣu ca vaneṣu ca /
Rām, Ki, 44, 14.2 pātālasyāpi madhye na mamāchidyate gatiḥ //
Rām, Ki, 45, 15.1 praviśed yadi vālī mūrdhāsya śatadhā bhavet /
Rām, Ki, 47, 8.2 śārdūlāḥ pakṣiṇo vāpi ye cānye vanagocarāḥ //
Rām, Ki, 47, 14.2 hartāraṃ rāvaṇaṃ vāpi sugrīvapriyakāriṇaḥ //
Rām, Ki, 48, 3.2 tad rakṣo hṛtā yena sītā surasutopamā //
Rām, Ki, 48, 10.2 ucyatāṃ kṣamaṃ yan naḥ sarveṣām eva vānarāḥ //
Rām, Ki, 49, 14.1 nūnaṃ salilavān atra kūpo yadi vā hradaḥ /
Rām, Ki, 49, 14.1 nūnaṃ salilavān atra kūpo vā yadi hradaḥ /
Rām, Ki, 50, 18.1 kiṃ kāryaṃ kasya hetoḥ kāntārāṇi prapadyatha /
Rām, Ki, 52, 32.2 ihāsti no naiva bhayaṃ puraṃdarān na rāghavād vānararājato 'pi //
Rām, Ki, 54, 8.1 rājye putraṃ pratiṣṭhāpya saguṇo nirguṇo 'pi /
Rām, Ki, 57, 10.1 adīrghadarśinaṃ taṃ rāvaṇaṃ rākṣasādhipam /
Rām, Ki, 57, 10.2 antike yadi dūre yadi jānāsi śaṃsa naḥ //
Rām, Ki, 57, 17.2 asite rākṣase bhāti yathā taḍidambude //
Rām, Ki, 58, 3.1 kva sītā kena dṛṣṭā ko vā harati maithilīm /
Rām, Ki, 58, 3.1 kva sītā kena vā dṛṣṭā ko harati maithilīm /
Rām, Ki, 59, 12.2 vṛkṣo nāpuṣpitaḥ kaścid aphalo na dṛśyate //
Rām, Ki, 59, 21.2 daṇḍo vāyaṃ dhṛtaḥ kena sarvam ākhyāhi pṛcchataḥ //
Rām, Ki, 61, 10.2 devatvaṃ gatayor vāpi tayor annam idaṃ tviti //
Rām, Ki, 64, 19.2 nivartane tu me śaktiḥ syānna veti na niścitam //
Rām, Ki, 64, 21.1 kāmaṃ śatasahasraṃ na hyeṣa vidhir ucyate /
Rām, Ki, 66, 12.1 udayāt prasthitaṃ vāpi jvalantaṃ raśmimālinam /
Rām, Ki, 66, 20.1 vainateyasya śaktir mama vā mārutasya vā /
Rām, Ki, 66, 20.1 vainateyasya vā śaktir mama mārutasya vā /
Rām, Ki, 66, 20.1 vainateyasya vā śaktir mama vā mārutasya /
Rām, Ki, 66, 20.2 ṛte suparṇarājānaṃ mārutaṃ mahābalam /
Rām, Ki, 66, 25.1 vāsavasya savajrasya brahmaṇo svayambhuvaḥ /
Rām, Ki, 66, 25.3 laṅkāṃ vāpi samutkṣipya gaccheyam iti me matiḥ //
Rām, Su, 1, 38.1 yadi tridive sītāṃ na drakṣyāmi kṛtaśramaḥ /
Rām, Su, 1, 39.2 ānayiṣyāmi laṅkāṃ samutpāṭya sarāvaṇām //
Rām, Su, 1, 133.2 tvāṃ vijeṣyatyupāyena viṣādaṃ gamiṣyati //
Rām, Su, 1, 141.1 atha maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam /
Rām, Su, 2, 29.1 yāvajjānāmi vaidehīṃ yadi jīvati na vā /
Rām, Su, 2, 29.1 yāvajjānāmi vaidehīṃ yadi jīvati vā na /
Rām, Su, 3, 15.1 kumudāṅgadayor vāpi suṣeṇasya mahākapeḥ /
Rām, Su, 7, 8.2 tādṛśī tadviśiṣṭā ṛddhī rakṣogṛheṣviha //
Rām, Su, 7, 27.2 siddhir veyaṃ parā hi syād ityamanyata mārutiḥ //
Rām, Su, 7, 36.1 iti vāmanyata śrīmān upapattyā mahākapiḥ /
Rām, Su, 10, 9.1 kiṃ vakṣyati vṛddhaśca jāmbavān aṅgadaśca saḥ /
Rām, Su, 11, 10.1 uparyupari nūnaṃ sāgaraṃ kramatastadā /
Rām, Su, 11, 12.1 atha rākṣasendrasya patnībhir asitekṣaṇā /
Rām, Su, 11, 17.1 vinaṣṭā pranaṣṭā vā mṛtā vā janakātmajā /
Rām, Su, 11, 17.1 vinaṣṭā vā pranaṣṭā mṛtā vā janakātmajā /
Rām, Su, 11, 17.1 vinaṣṭā vā pranaṣṭā vā mṛtā janakātmajā /
Rām, Su, 11, 22.1 kiṃ vakṣyati sugrīvo harayo vā samāgatāḥ /
Rām, Su, 11, 22.1 kiṃ vā vakṣyati sugrīvo harayo samāgatāḥ /
Rām, Su, 11, 22.2 kiṣkindhāṃ samanuprāptau tau daśarathātmajau //
Rām, Su, 11, 34.1 na vaneṣu na śaileṣu na nirodheṣu punaḥ /
Rām, Su, 11, 36.1 viṣam udbandhanaṃ vāpi praveśaṃ jvalanasya vā /
Rām, Su, 11, 36.1 viṣam udbandhanaṃ vāpi praveśaṃ jvalanasya /
Rām, Su, 11, 42.1 upaviṣṭasya samyag liṅginaṃ sādhayiṣyataḥ /
Rām, Su, 11, 45.1 tāpaso bhaviṣyāmi niyato vṛkṣamūlikaḥ /
Rām, Su, 11, 49.1 rāvaṇaṃ vadhiṣyāmi daśagrīvaṃ mahābalam /
Rām, Su, 12, 45.1 atha mṛgaśāvākṣī vanasyāsya vicakṣaṇā /
Rām, Su, 14, 14.1 rājyaṃ triṣu lokeṣu sītā vā janakātmajā /
Rām, Su, 14, 14.1 rājyaṃ vā triṣu lokeṣu sītā janakātmajā /
Rām, Su, 18, 4.1 neha kecin manuṣyā rākṣasāḥ kāmarūpiṇaḥ /
Rām, Su, 18, 5.2 gamanaṃ parastrīṇāṃ haraṇaṃ sampramathya vā //
Rām, Su, 18, 5.2 gamanaṃ vā parastrīṇāṃ haraṇaṃ sampramathya //
Rām, Su, 18, 22.3 yatheṣṭaṃ ca prayaccha tvaṃ pṛthivīṃ dhanāni ca //
Rām, Su, 18, 25.2 vratī sthaṇḍilaśāyī ca śaṅke jīvati na vā //
Rām, Su, 18, 25.2 vratī sthaṇḍilaśāyī ca śaṅke jīvati vā na //
Rām, Su, 18, 26.1 na hi vaidehi rāmastvāṃ draṣṭuṃ vāpyupalapsyate /
Rām, Su, 18, 33.2 na dhanena mayā tulyastejasā yaśasāpi //
Rām, Su, 19, 9.1 iha santo na santi sato vā nānuvartase /
Rām, Su, 19, 9.1 iha santo na vā santi sato nānuvartase /
Rām, Su, 19, 14.1 śakyā lobhayituṃ nāham aiśvaryeṇa dhanena /
Rām, Su, 19, 30.1 giriṃ kuberasya gato 'thavālayaṃ sabhāṃ gato varuṇasya rājñaḥ /
Rām, Su, 22, 7.3 dīno rājyahīno vā yo me bhartā sa me guruḥ //
Rām, Su, 22, 7.3 dīno vā rājyahīno yo me bhartā sa me guruḥ //
Rām, Su, 22, 32.1 utpāṭya te hṛdayaṃ bhakṣayiṣyāmi maithili /
Rām, Su, 23, 12.2 akāle durlabho mṛtyuḥ striyā puruṣasya vā //
Rām, Su, 23, 12.2 akāle durlabho mṛtyuḥ striyā vā puruṣasya //
Rām, Su, 24, 7.1 kā ca me jīvite śraddhā sukhe taṃ priyaṃ vinā /
Rām, Su, 24, 8.1 bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmyaham /
Rām, Su, 24, 11.1 chinnā bhinnā vibhaktā dīpte vāgnau pradīpitā /
Rām, Su, 24, 11.1 chinnā bhinnā vibhaktā vā dīpte vāgnau pradīpitā /
Rām, Su, 24, 40.1 atha na hi tasyārthe dharmakāmasya dhīmataḥ /
Rām, Su, 24, 42.1 kiṃ nu me na guṇāḥ kecit kiṃ bhāgyakṣayo hi me /
Rām, Su, 25, 27.2 bhartsitāṃ tarjitāṃ vāpi nānumaṃsyati rāghavaḥ //
Rām, Su, 25, 36.1 īṣacca hṛṣito vāsyā dakṣiṇāyā hyadakṣiṇaḥ /
Rām, Su, 26, 16.1 sā jīvitaṃ kṣipram ahaṃ tyajeyaṃ viṣeṇa śastreṇa śitena vāpi /
Rām, Su, 26, 16.2 viṣasya dātā na tu me 'sti kaścic chastrasya veśmani rākṣasasya //
Rām, Su, 28, 29.1 māṃ gṛhṇīyur āplutya bahavaḥ śīghrakāriṇaḥ /
Rām, Su, 28, 30.1 hiṃsābhirucayo hiṃsyur imāṃ janakātmajām /
Rām, Su, 28, 32.1 viśaste gṛhīte vā rakṣobhir mayi saṃyuge /
Rām, Su, 28, 32.1 viśaste vā gṛhīte rakṣobhir mayi saṃyuge /
Rām, Su, 31, 5.1 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ varānane /
Rām, Su, 31, 5.2 vasūnāṃ varārohe devatā pratibhāsi me //
Rām, Su, 31, 7.1 kopād yadi vā mohād bhartāram asitekṣaṇā /
Rām, Su, 31, 7.1 kopād vā yadi mohād bhartāram asitekṣaṇā /
Rām, Su, 31, 8.1 ko nau putraḥ pitā bhrātā bhartā te sumadhyame /
Rām, Su, 32, 22.2 unmādajo vikāro syād iyaṃ mṛgatṛṣṇikā //
Rām, Su, 32, 23.1 atha nāyam unmādo moho 'pyunmādalakṣmaṇaḥ /
Rām, Su, 34, 13.1 atha śaktimantau tau surāṇām api nigrahe /
Rām, Su, 34, 29.1 na cāsya mātā na pitā na cānyaḥ snehād viśiṣṭo 'sti mayā samo /
Rām, Su, 34, 43.1 dṛṣṭvā phalaṃ puṣpaṃ vā yaccānyat strīmanoharam /
Rām, Su, 34, 43.1 dṛṣṭvā phalaṃ vā puṣpaṃ yaccānyat strīmanoharam /
Rām, Su, 35, 3.1 aiśvarye suvistīrṇe vyasane vā sudāruṇe /
Rām, Su, 35, 3.1 aiśvarye vā suvistīrṇe vyasane sudāruṇe /
Rām, Su, 35, 32.1 kathaṃ vālpaśarīrastvaṃ mām ito netum icchasi /
Rām, Su, 35, 34.1 na me jānāti sattvaṃ prabhāvaṃ vāsitekṣaṇā /
Rām, Su, 35, 34.1 na me jānāti sattvaṃ vā prabhāvaṃ vāsitekṣaṇā /
Rām, Su, 35, 39.2 laṅkām imāṃ sanāthāṃ nayituṃ śaktir asti me //
Rām, Su, 35, 55.1 māṃ hareyustvaddhastād viśaseyur athāpi vā /
Rām, Su, 35, 55.1 māṃ vā hareyustvaddhastād viśaseyur athāpi /
Rām, Su, 35, 56.1 ahaṃ vāpi vipadyeyaṃ rakṣobhir abhitarjitā /
Rām, Su, 36, 39.1 bhrātur ādeśam ādāya lakṣmaṇo paraṃtapaḥ /
Rām, Su, 37, 14.1 na hi paśyāmi martyeṣu nāmareṣvasureṣu /
Rām, Su, 37, 19.1 yadi manyase vīra vasaikāham ariṃdama /
Rām, Su, 37, 24.2 tāni haryṛkṣasainyāni tau naravarātmajau //
Rām, Su, 37, 25.2 śaktiḥ syād vainateyasya tava mārutasya vā //
Rām, Su, 37, 25.2 śaktiḥ syād vainateyasya tava vā mārutasya //
Rām, Su, 40, 6.1 ko 'yaṃ kasya kuto vāyaṃ kiṃnimittam ihāgataḥ /
Rām, Su, 40, 9.1 yūyam evāsya jānīta yo 'yaṃ yad kariṣyati /
Rām, Su, 40, 15.1 vāsavasya bhaved dūto dūto vaiśravaṇasya /
Rām, Su, 40, 15.2 preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā //
Rām, Su, 40, 18.1 jānakīrakṣaṇārthaṃ śramād vā nopalabhyate /
Rām, Su, 40, 18.1 jānakīrakṣaṇārthaṃ vā śramād nopalabhyate /
Rām, Su, 44, 6.3 bhaved indreṇa sṛṣṭam asmadarthaṃ tapobalāt //
Rām, Su, 46, 53.1 ko 'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ /
Rām, Su, 46, 54.1 hanyatāṃ dahyatāṃ vāpi bhakṣyatām iti cāpare /
Rām, Su, 48, 3.1 durātmā pṛcchyatām eṣa kutaḥ kiṃ vāsya kāraṇam /
Rām, Su, 48, 7.1 viṣṇunā preṣito vāpi dūto vijayakāṅkṣiṇā /
Rām, Su, 48, 10.2 abravīnnāsmi śakrasya yamasya varuṇasya //
Rām, Su, 50, 9.1 na dharmavāde na ca lokavṛtte na śāstrabuddhigrahaṇeṣu vāpi /
Rām, Su, 50, 11.1 sādhur yadi vāsādhuḥ parair eṣa samarpitaḥ /
Rām, Su, 50, 11.1 sādhur vā yadi vāsādhuḥ parair eṣa samarpitaḥ /
Rām, Su, 51, 25.2 yadi bhāgyaśeṣaṃ me śīto bhava hanūmataḥ //
Rām, Su, 53, 10.2 tau puruṣaśārdūlau kāryasarvasvaghātinā //
Rām, Su, 53, 22.1 yad dahanakarmāyaṃ sarvatra prabhur avyayaḥ /
Rām, Su, 56, 3.1 kathaṃ dṛṣṭā tvayā devī kathaṃ tatra vartate /
Rām, Su, 56, 3.2 tasyāṃ sa kathaṃ vṛttaḥ krūrakarmā daśānanaḥ //
Rām, Su, 56, 40.2 na ca māṃ sā tu bubudhe mama vikṛtaṃ kṛtam //
Rām, Su, 57, 3.2 tapasā dhārayel lokān kruddhā nirdahed api //
Rām, Su, 58, 12.2 maindasya pratiyoddhāraṃ śaṃsata dvividasya //
Rām, Su, 65, 21.1 bhrātur ādeśam ādāya lakṣmaṇo paraṃtapaḥ /
Rām, Su, 66, 3.1 yadi manyase vīra vasaikāham ariṃdama /
Rām, Su, 66, 8.2 tāni haryṛkṣasainyāni tau naravarātmajau //
Rām, Su, 66, 9.2 śaktiḥ syād vainateyasya vāyor tava vānagha //
Rām, Su, 66, 9.2 śaktiḥ syād vainateyasya vāyor vā tava vānagha //
Rām, Yu, 2, 14.2 vinaṣṭe pranaṣṭe vā śokaḥ sarvārthanāśanaḥ //
Rām, Yu, 2, 14.2 vinaṣṭe vā pranaṣṭe śokaḥ sarvārthanāśanaḥ //
Rām, Yu, 3, 2.1 tarasā setubandhena sāgarocchoṣaṇena /
Rām, Yu, 6, 4.1 kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ yuktam anantaram /
Rām, Yu, 6, 7.2 mitrair vāpi samānārthair bāndhavair api vā hitaiḥ //
Rām, Yu, 6, 7.2 mitrair vāpi samānārthair bāndhavair api hitaiḥ //
Rām, Yu, 8, 8.2 praviṣṭān sāgaraṃ bhīmam ambaraṃ rasātalam //
Rām, Yu, 10, 2.1 vaset saha sapatnena kruddhenāśīviṣeṇa /
Rām, Yu, 11, 33.2 guṇān vāpi bahūñ jñātvā saṃgrahaḥ kriyatāṃ nṛpa //
Rām, Yu, 11, 40.2 yadi dṛṣṭo na duṣṭo buddhipūrvaṃ nararṣabha //
Rām, Yu, 12, 9.1 suduṣṭo vāpyaduṣṭo vā kim eṣa rajanīcaraḥ /
Rām, Yu, 12, 9.1 suduṣṭo vāpyaduṣṭo kim eṣa rajanīcaraḥ /
Rām, Yu, 12, 15.1 ārto yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ /
Rām, Yu, 12, 15.1 ārto vā yadi dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ /
Rām, Yu, 12, 16.1 sa ced bhayād mohād vā kāmād vāpi na rakṣati /
Rām, Yu, 12, 16.1 sa ced bhayād vā mohād kāmād vāpi na rakṣati /
Rām, Yu, 12, 16.1 sa ced bhayād vā mohād vā kāmād vāpi na rakṣati /
Rām, Yu, 12, 21.2 vibhīṣaṇo sugrīva yadi vā rāvaṇaḥ svayam //
Rām, Yu, 12, 21.2 vibhīṣaṇo vā sugrīva yadi rāvaṇaḥ svayam //
Rām, Yu, 14, 7.2 prāptuṃ lakṣmaṇa loke 'smiñ jayo raṇamūrdhani //
Rām, Yu, 15, 6.1 na kāmānna ca lobhād na bhayāt pārthivātmaja /
Rām, Yu, 16, 17.1 yadi dṛṣṭaṃ balaṃ kṛtsnaṃ vayaṃ susamīkṣitāḥ /
Rām, Yu, 16, 17.2 yathoktaṃ kṛtaṃ kāryaṃ chandataḥ pratigamyatām //
Rām, Yu, 17, 8.1 keṣāṃ śṛṇoti sugrīvaḥ ke yūthapayūthapāḥ /
Rām, Yu, 19, 17.2 nāsya śakyaṃ balaṃ rūpaṃ prabhāvo vānubhāṣitum /
Rām, Yu, 20, 8.1 gṛhīto na vijñāto bhāro jñānasya vohyate /
Rām, Yu, 20, 8.1 gṛhīto vā na vijñāto bhāro jñānasya vohyate /
Rām, Yu, 21, 13.2 sītāṃ cāsmai prayacchāśu suyuddhaṃ pradīyatām //
Rām, Yu, 23, 13.1 atha naśyati prajñā prājñasyāpi satastava /
Rām, Yu, 25, 4.2 samartho gatim anvetuṃ pavano garuḍo 'pi //
Rām, Yu, 25, 6.1 samarthā gaganaṃ gantum api tvaṃ rasātalam /
Rām, Yu, 25, 11.1 yadi nāma kathā tasya niścitaṃ vāpi yad bhavet /
Rām, Yu, 27, 6.1 vīradveṣeṇa śaṅke pakṣapātena vā ripoḥ /
Rām, Yu, 27, 6.1 vīradveṣeṇa vā śaṅke pakṣapātena ripoḥ /
Rām, Yu, 27, 6.2 tvayāhaṃ paruṣāṇyuktaḥ paraprotsāhanena //
Rām, Yu, 31, 59.1 yudhyasva dhṛtiṃ kṛtvā śauryam ālambya rākṣasa /
Rām, Yu, 35, 11.2 draṣṭum āsādituṃ vāpi na śaktaḥ kiṃ punar yuvām //
Rām, Yu, 39, 5.1 kiṃ nu me sītayā kāryaṃ kiṃ kāryaṃ jīvitena /
Rām, Yu, 39, 19.2 paruṣaṃ vipriyaṃ vāpi śrāvitaṃ na kadācana //
Rām, Yu, 39, 28.2 yat tu śakyaṃ vayasyena suhṛdā paraṃtapa /
Rām, Yu, 40, 47.1 asurā mahāvīryā dānavā vā mahābalāḥ /
Rām, Yu, 40, 47.1 asurā vā mahāvīryā dānavā mahābalāḥ /
Rām, Yu, 43, 17.1 na dhvajo na patākā varma vā turago 'pi vā /
Rām, Yu, 43, 17.1 na dhvajo na patākā vā varma turago 'pi vā /
Rām, Yu, 43, 17.1 na dhvajo na patākā vā varma vā turago 'pi /
Rām, Yu, 43, 17.2 āyudhaṃ syandanaṃ vāpi dadṛśe tena reṇunā //
Rām, Yu, 45, 6.1 ahaṃ kumbhakarṇo vā tvaṃ vā senāpatir mama /
Rām, Yu, 45, 6.1 ahaṃ vā kumbhakarṇo tvaṃ vā senāpatir mama /
Rām, Yu, 45, 6.1 ahaṃ vā kumbhakarṇo vā tvaṃ senāpatir mama /
Rām, Yu, 45, 6.2 indrajid nikumbho vā vaheyur bhāram īdṛśam //
Rām, Yu, 45, 6.2 indrajid vā nikumbho vaheyur bhāram īdṛśam //
Rām, Yu, 45, 11.2 pratilomānulomaṃ yad vā no manyase hitam //
Rām, Yu, 45, 11.2 pratilomānulomaṃ vā yad no manyase hitam //
Rām, Yu, 45, 16.1 na hi me jīvitaṃ rakṣyaṃ putradāradhanāni /
Rām, Yu, 47, 106.1 himavānmandaro merustrailokyaṃ sahāmaraiḥ /
Rām, Yu, 47, 122.1 yadīndravaivasvatabhāskarān svayambhuvaiśvānaraśaṃkarān vā /
Rām, Yu, 47, 122.1 yadīndravaivasvatabhāskarān vā svayambhuvaiśvānaraśaṃkarān /
Rām, Yu, 47, 122.2 gamiṣyasi tvaṃ daśa diśo vā tathāpi me nādya gato vimokṣyase //
Rām, Yu, 47, 122.2 gamiṣyasi tvaṃ daśa vā diśo tathāpi me nādya gato vimokṣyase //
Rām, Yu, 48, 57.2 kaccit sukuśalaṃ rājño bhayaṃ neha kiṃcana //
Rām, Yu, 48, 59.2 pātayiṣye mahendraṃ śātayiṣye tathānalam //
Rām, Yu, 48, 62.2 na daityadānavebhyo bhayam asti hi tādṛśam /
Rām, Yu, 49, 7.1 ācakṣva me mahān ko 'sau rakṣo yadi vāsuraḥ /
Rām, Yu, 49, 7.1 ācakṣva me mahān ko 'sau rakṣo vā yadi vāsuraḥ /
Rām, Yu, 51, 9.1 dharmam arthaṃ ca kāmaṃ ca sarvān rakṣasāṃ pate /
Rām, Yu, 51, 9.2 bhajate puruṣaḥ kāle trīṇi dvandvāni punaḥ //
Rām, Yu, 51, 10.2 rājā rājamātro vā vyarthaṃ tasya bahuśrutam //
Rām, Yu, 51, 10.2 rājā vā rājamātro vyarthaṃ tasya bahuśrutam //
Rām, Yu, 51, 11.1 upapradānaṃ sāntvaṃ bhedaṃ kāle ca vikramam /
Rām, Yu, 51, 23.1 vibhramāccittamohād balavīryāśrayeṇa vā /
Rām, Yu, 51, 23.1 vibhramāccittamohād vā balavīryāśrayeṇa /
Rām, Yu, 51, 25.1 yadi khalvasti me sneho bhrātṛtvaṃ vāvagacchasi /
Rām, Yu, 51, 25.2 yadi kāryam etat te hṛdi kāryatamaṃ matam //
Rām, Yu, 53, 17.2 ekākinaṃ pramattaṃ nayeyur daśanaiḥ kṣayam //
Rām, Yu, 54, 22.1 śayāmahe nihatāḥ pṛthivyām alpajīvitāḥ /
Rām, Yu, 54, 22.2 duṣprāpaṃ brahmalokaṃ prāpnumo yudhi sūditāḥ /
Rām, Yu, 54, 22.3 samprāpnuyāmaḥ kīrtiṃ nihatya śatrum āhave //
Rām, Yu, 57, 36.1 maraṇaṃ vāpi niścitya śatrūṇāṃ vā parājayam /
Rām, Yu, 57, 36.1 maraṇaṃ vāpi niścitya śatrūṇāṃ parājayam /
Rām, Yu, 57, 49.2 śailaśṛṅganipātaiśca muṣṭibhir vāntalocanāḥ /
Rām, Yu, 59, 59.2 śarair yadi vāpyastrair darśayasva parākramam //
Rām, Yu, 59, 59.2 śarair vā yadi vāpyastrair darśayasva parākramam //
Rām, Yu, 59, 62.2 bālo yadi vā vṛddho mṛtyuṃ jānīhi saṃyuge //
Rām, Yu, 59, 62.2 bālo vā yadi vṛddho mṛtyuṃ jānīhi saṃyuge //
Rām, Yu, 63, 37.2 saṃnatiśca prabhāvaśca tava rāvaṇasya vā //
Rām, Yu, 63, 37.2 saṃnatiśca prabhāvaśca tava vā rāvaṇasya //
Rām, Yu, 66, 16.1 astrair gadayā vāpi bāhubhyāṃ vā mahāhave /
Rām, Yu, 66, 16.1 astrair vā gadayā vāpi bāhubhyāṃ vā mahāhave /
Rām, Yu, 66, 16.1 astrair vā gadayā vāpi bāhubhyāṃ mahāhave /
Rām, Yu, 66, 16.2 abhyastaṃ yena rāma tena vā vartatāṃ yudhi //
Rām, Yu, 66, 16.2 abhyastaṃ yena vā rāma tena vartatāṃ yudhi //
Rām, Yu, 67, 2.2 adṛśyo dṛśyamāno sarvathā tvaṃ balādhikaḥ //
Rām, Yu, 67, 38.2 palāyantaṃ pramattaṃ na tvaṃ hantum ihārhasi //
Rām, Yu, 67, 41.1 yadyeṣa bhūmiṃ viśate divaṃ rasātalaṃ vāpi nabhastalaṃ vā /
Rām, Yu, 67, 41.1 yadyeṣa bhūmiṃ viśate divaṃ vā rasātalaṃ vāpi nabhastalaṃ vā /
Rām, Yu, 67, 41.1 yadyeṣa bhūmiṃ viśate divaṃ vā rasātalaṃ vāpi nabhastalaṃ /
Rām, Yu, 70, 22.1 athavā vihitenāyaṃ hanyate hanti param /
Rām, Yu, 70, 28.1 yadi dharmo bhaved bhūta adharmo paraṃtapa /
Rām, Yu, 74, 15.1 guṇavān parajanaḥ svajano nirguṇo 'pi vā /
Rām, Yu, 74, 15.1 guṇavān vā parajanaḥ svajano nirguṇo 'pi /
Rām, Yu, 76, 11.1 smṛtir nāsti te manye vyaktaṃ vā yamasādanam /
Rām, Yu, 76, 11.1 smṛtir vā nāsti te manye vyaktaṃ yamasādanam /
Rām, Yu, 76, 33.2 na ca tau yuddhavaimukhyaṃ śramaṃ vāpyupajagmatuḥ //
Rām, Yu, 77, 25.1 na hyādānaṃ na saṃdhānaṃ dhanuṣo parigrahaḥ /
Rām, Yu, 80, 48.2 agnim ārokṣyate nūnam apo vāpi pravekṣyati //
Rām, Yu, 81, 34.2 etad astrabalaṃ divyaṃ mama tryambakasya vā //
Rām, Yu, 81, 34.2 etad astrabalaṃ divyaṃ mama vā tryambakasya //
Rām, Yu, 82, 24.1 rudro yadi vā viṣṇur mahendro vā śatakratuḥ /
Rām, Yu, 82, 24.1 rudro vā yadi viṣṇur mahendro vā śatakratuḥ /
Rām, Yu, 82, 24.1 rudro vā yadi vā viṣṇur mahendro śatakratuḥ /
Rām, Yu, 82, 24.2 hanti no rāmarūpeṇa yadi svayam antakaḥ //
Rām, Yu, 88, 45.2 arāvaṇam arāmaṃ jagad drakṣyatha vānarāḥ //
Rām, Yu, 89, 4.2 yadi pañcatvam āpannaḥ prāṇair me kiṃ sukhena //
Rām, Yu, 89, 28.1 na hi me jīvitenārthaḥ sītayā ca jayena /
Rām, Yu, 93, 9.2 yadi vāpyuṣito 'si tvaṃ smaryante yadi vā guṇāḥ //
Rām, Yu, 93, 9.2 yadi vāpyuṣito 'si tvaṃ smaryante yadi guṇāḥ //
Rām, Yu, 93, 15.2 na hi te vīra saumukhyaṃ praharṣaṃ vopadhāraye //
Rām, Yu, 96, 12.2 na sūkṣmam api saṃmohaṃ vyathāṃ pradadur yudhi //
Rām, Yu, 98, 14.1 asurebhyaḥ surebhyo pannagebhyo 'pi vā tathā /
Rām, Yu, 98, 14.1 asurebhyaḥ surebhyo vā pannagebhyo 'pi tathā /
Rām, Yu, 98, 23.1 na kāmakāraḥ kāmaṃ tava rākṣasapuṃgava /
Rām, Yu, 99, 10.1 atha rāmarūpeṇa vāsavaḥ svayam āgataḥ /
Rām, Yu, 99, 16.2 mayādhikā tulyā vā tvaṃ tu mohānna budhyase //
Rām, Yu, 99, 16.2 mayādhikā vā tulyā tvaṃ tu mohānna budhyase //
Rām, Yu, 101, 18.1 hiraṇyaṃ suvarṇaṃ vā ratnāni vividhāni ca /
Rām, Yu, 101, 18.1 hiraṇyaṃ vā suvarṇaṃ ratnāni vividhāni ca /
Rām, Yu, 101, 18.2 rājyaṃ triṣu lokeṣu naitad arhati bhāṣitum //
Rām, Yu, 101, 36.1 pāpānāṃ śubhānāṃ vā vadhārhāṇāṃ plavaṃgama /
Rām, Yu, 101, 36.1 pāpānāṃ vā śubhānāṃ vadhārhāṇāṃ plavaṃgama /
Rām, Yu, 103, 22.2 lakṣmaṇe bharate tvaṃ kuru buddhiṃ yathāsukham //
Rām, Yu, 103, 23.1 sugrīve vānarendre rākṣasendre vibhīṣaṇe /
Rām, Yu, 103, 23.2 niveśaya manaḥ sīte yathā sukham ātmanaḥ //
Rām, Yu, 105, 18.1 prabhavaṃ nidhanaṃ te na viduḥ ko bhavān iti /
Rām, Yu, 110, 13.1 yat tu kāryaṃ vayasyena suhṛdā paraṃtapa /
Rām, Yu, 113, 40.1 devo mānuṣo vā tvam anukrośād ihāgataḥ /
Rām, Yu, 113, 40.1 devo vā mānuṣo tvam anukrośād ihāgataḥ /
Rām, Yu, 116, 84.2 na vyādhijaṃ bhayaṃ vāpi rāme rājyaṃ praśāsati //
Rām, Utt, 1, 26.2 kena kāraṇenaiṣa rāvaṇād atiricyate //
Rām, Utt, 5, 19.1 himavantaṃ samāśritya meruṃ mandaram eva /
Rām, Utt, 8, 5.1 yuddhaśraddhātha te 'sti śaṅkhacakragadādhara /
Rām, Utt, 9, 13.1 bhadre kasyāsi duhitā kuto tvam ihāgatā /
Rām, Utt, 9, 13.2 kiṃ kāryaṃ kasya hetostattvato brūhi śobhane //
Rām, Utt, 9, 36.1 satyaṃ te pratijānāmi tulyo bhrātrādhiko 'pi /
Rām, Utt, 11, 8.1 yadi nāmātra śakyaṃ syāt sāmnā dānena vānagha /
Rām, Utt, 11, 8.2 tarasā mahābāho pratyānetuṃ kṛtaṃ bhavet //
Rām, Utt, 17, 5.1 kasyāsi duhitā bhadre ko bhartā tavānaghe /
Rām, Utt, 17, 5.2 pṛcchataḥ śaṃsa me śīghraṃ ko hetustapo'rjane //
Rām, Utt, 18, 6.2 prāha yuddhaṃ prayaccheti nirjito 'smīti vada //
Rām, Utt, 19, 3.1 nirjitāḥ smeti brūta eṣo hi mama niścayaḥ /
Rām, Utt, 19, 7.2 nirjito 'smīti brūhi mamaitad iha śāsanam //
Rām, Utt, 22, 13.2 saptarātraṃ kṛte saṃkhye na bhagno vijito 'pi //
Rām, Utt, 22, 29.2 kiṃ punastāḍanād vāpi pīḍanād vāpi dehinaḥ //
Rām, Utt, 22, 29.2 kiṃ punastāḍanād vāpi pīḍanād vāpi dehinaḥ //
Rām, Utt, 22, 37.2 mriyeta daśagrīvastathāpyubhayato 'nṛtam //
Rām, Utt, 23, 7.2 na cānyatarayostatra vijayo kṣayo 'pi vā //
Rām, Utt, 23, 7.2 na cānyatarayostatra vijayo vā kṣayo 'pi //
Rām, Utt, 23, 22.2 vada na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ //
Rām, Utt, 24, 2.1 darśanīyāṃ hi yāṃ rakṣaḥ kanyāṃ strīṃ vātha paśyati /
Rām, Utt, 24, 27.2 nāvagacchāmi yuddheṣu svān parān vāpyahaṃ śubhe /
Rām, Utt, 25, 21.2 ko vāyaṃ yastvayākhyāto madhur ityeva nāmataḥ //
Rām, Utt, 27, 10.2 gatiḥ parāyaṇaṃ vāsti tvām ṛte puruṣottama //
Rām, Utt, 27, 41.1 tasya naivāsthi kāyo na māṃsaṃ dadṛśe tadā /
Rām, Utt, 28, 16.1 nābhyajānaṃstadānyonyaṃ śatrūn daivatāni vā /
Rām, Utt, 28, 16.1 nābhyajānaṃstadānyonyaṃ śatrūn vā daivatāni /
Rām, Utt, 30, 3.2 aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi //
Rām, Utt, 30, 18.1 tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe 'pi /
Rām, Utt, 32, 30.1 yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā /
Rām, Utt, 34, 2.1 rākṣasaṃ manuṣyaṃ vā śṛṇute yaṃ balādhikam /
Rām, Utt, 34, 2.1 rākṣasaṃ vā manuṣyaṃ śṛṇute yaṃ balādhikam /
Rām, Utt, 34, 8.1 yad vāmṛtarasaḥ pītastvayā rāvaṇa rākṣasa /
Rām, Utt, 34, 14.1 śaśam ālakṣya siṃho pannagaṃ garuḍo yathā /
Rām, Utt, 34, 37.2 mano'nilasuparṇānāṃ tava nātra saṃśayaḥ //
Rām, Utt, 35, 18.1 yadi vāsti tvabhiprāyastacchrotuṃ tava rāghava /
Rām, Utt, 44, 13.1 apyahaṃ jīvitaṃ jahyāṃ yuṣmān puruṣarṣabhāḥ /
Rām, Utt, 46, 5.1 śreyo hi maraṇaṃ me 'dya mṛtyor yat paraṃ bhavet /
Rām, Utt, 47, 4.1 kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko dārair viyojitaḥ /
Rām, Utt, 47, 7.2 kasmin kāraṇe tyaktā rāghaveṇa mahātmanā //
Rām, Utt, 49, 12.1 na tvidaṃ tvayi vaktavyaṃ saumitre bharate 'pi /
Rām, Utt, 50, 18.2 sītārthe rāghavārthe dṛḍho bhava narottama //
Rām, Utt, 61, 22.2 kaccil lokakṣayo deva prāpto yugasaṃkṣayaḥ //
Rām, Utt, 61, 23.1 nedṛśaṃ dṛṣṭapūrvaṃ na śrutaṃ prapitāmaha /
Rām, Utt, 64, 8.1 nedṛśaṃ dṛṣṭapūrvaṃ me śrutaṃ ghoradarśanam /
Rām, Utt, 64, 14.2 pure janapade vāpi tadā bālavadho hyayam //
Rām, Utt, 65, 24.1 yo hyadharmam akāryaṃ viṣaye pārthivasya hi /
Rām, Utt, 65, 24.2 karoti rājaśārdūla pure durmatir naraḥ /
Rām, Utt, 66, 4.2 vipattiḥ paribhedo bhavenna ca tathā kuru //
Rām, Utt, 66, 17.1 brāhmaṇo vāsi bhadraṃ te kṣatriyo vāsi durjayaḥ /
Rām, Utt, 66, 17.1 brāhmaṇo vāsi bhadraṃ te kṣatriyo vāsi durjayaḥ /
Rām, Utt, 66, 17.2 vaiśyo yadi vā śūdraḥ satyam etad bravīhi me //
Rām, Utt, 66, 17.2 vaiśyo vā yadi śūdraḥ satyam etad bravīhi me //
Rām, Utt, 67, 16.2 kathaṃ bhagavatā prāptaṃ kuto kena vāhṛtam //
Rām, Utt, 67, 16.2 kathaṃ bhagavatā prāptaṃ kuto vā kena vāhṛtam //
Rām, Utt, 71, 6.1 kutastvam asi suśroṇi kasya vāsi sutā śubhe /
Rām, Utt, 71, 10.1 yadi vātra mayā kāryaṃ dharmadṛṣṭena satpathā /
Rām, Utt, 71, 14.1 tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam /
Rām, Utt, 71, 14.1 tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam /
Rām, Utt, 79, 3.2 puruṣo yadā bhūtaḥ kāṃ vṛttiṃ vartayatyasau //
Rām, Utt, 83, 11.1 na kaścinmalinastatra dīno vāpyatha vā kṛśaḥ /
Rām, Utt, 83, 11.1 na kaścinmalinastatra dīno vāpyatha kṛśaḥ /
Rām, Utt, 83, 14.1 na śakrasya na somasya yamasya varuṇasya /
Rām, Utt, 84, 12.1 imāstantrīḥ sumadhurāḥ sthānaṃ pūrvadarśitam /
Rām, Utt, 85, 18.2 kartā kāvyasya mahataḥ ko vāsau munipuṃgavaḥ //
Rām, Utt, 86, 4.1 yadi śuddhasamācārā yadi vītakalmaṣā /
Rām, Utt, 93, 13.1 yaḥ śṛṇoti nirīkṣed sa vadhyastava rāghava /
Rām, Utt, 93, 15.2 ṛṣer mama ca saumitre paśyed śṛṇuyācca yaḥ //
Rām, Utt, 93, 17.1 yat te manīṣitaṃ vākyaṃ yena vāsi samāhitaḥ /
Rām, Utt, 94, 14.2 vasa vīra bhadraṃ te evam āha pitāmahaḥ //
Rām, Utt, 94, 15.1 atha vijigīṣā te suralokāya rāghava /
Rām, Utt, 95, 4.1 kiṃ kāryaṃ brūhi bhagavan ko vārthaḥ kiṃ karomyaham /
Rām, Utt, 95, 4.2 vyagro hi rāghavo brahmanmuhūrtaṃ pratīkṣatām //
Rām, Utt, 96, 13.2 tyāgo vadho vihitaḥ sādhūnām ubhayaṃ samam //
Rām, Utt, 97, 15.1 tapovanaṃ durgaṃ vā nadīm ambhonidhiṃ tathā /
Rām, Utt, 97, 15.1 tapovanaṃ vā durgaṃ nadīm ambhonidhiṃ tathā /
Rām, Utt, 99, 16.1 na tatra kaścid dīno 'bhūd vrīḍito vāpi duḥkhitaḥ /
Saundarānanda
SaundĀ, 2, 8.1 kṛtaśāstraḥ kṛtāstro jāto vā vipule kule /
SaundĀ, 2, 8.1 kṛtaśāstraḥ kṛtāstro vā jāto vipule kule /
SaundĀ, 4, 7.1 tāṃ sundarīṃ cenna labheta nandaḥ sā niṣeveta na taṃ natabhrūḥ /
SaundĀ, 4, 27.2 kāścinna buddhaṃ dadṛśuryuvatyo buddhasya vaiṣā niyataṃ manīṣā //
SaundĀ, 4, 30.2 bhikṣām alabdhvā giramāsanaṃ śūnyādaraṇyādiva yāti bhūyaḥ //
SaundĀ, 5, 37.2 jñātīṃśca dṛṣṭvā vratino gṛhasthān saṃvinnavitte 'sti na vāsti cetaḥ //
SaundĀ, 7, 14.1 tāvad dṛḍhaṃ bandhanamasti loke na dāravaṃ tāntavamāyasaṃ /
SaundĀ, 9, 19.1 diteḥ sutasyāmararoṣakāriṇaścamūrucervā namuceḥ kva tad balam /
SaundĀ, 9, 22.1 balaṃ mahad yadi na manyase kuruṣva yuddhaṃ saha tāvadindriyaiḥ /
SaundĀ, 9, 26.2 mṛjāviśeṣaṃ yadi nādadīta vapurvapuṣman vada kīdṛśaṃ bhavet //
SaundĀ, 9, 34.2 ahaṃ vapuṣmān balavān yuveti na mānamāroḍhumanāryamarhasi //
SaundĀ, 9, 36.2 kathaṃ kṣamaṃ vettumahaṃ mameti śarīrasaṃjñaṃ gṛhamāpadāmidam //
SaundĀ, 9, 39.2 tathaiva duḥkhāni bhavantyayatnataḥ sukhāni yatnena bhavanti na vā //
SaundĀ, 9, 39.2 tathaiva duḥkhāni bhavantyayatnataḥ sukhāni yatnena bhavanti vā na //
SaundĀ, 9, 49.2 juṣasva me sajjanasaṃmataṃ mataṃ pracakṣva niścayamudgiran giram //
SaundĀ, 10, 16.2 eṣā mṛgī vaikavipannadṛṣṭiḥ sa vā jano yatra gatā taveṣṭiḥ //
SaundĀ, 10, 16.2 eṣā mṛgī vaikavipannadṛṣṭiḥ sa jano yatra gatā taveṣṭiḥ //
SaundĀ, 10, 48.2 etāḥ kathaṃ rūpaguṇairmatāste sa jano yatra gataṃ manaste //
SaundĀ, 10, 54.2 asūn vimokṣyāmi vimuktamānasa prayaccha vāgamṛtaṃ mumūrṣave //
SaundĀ, 10, 62.1 kṣitau manuṣyo dhanurādibhiḥ śramaiḥ striyaḥ kadāciddhi labheta na vā /
SaundĀ, 10, 62.1 kṣitau manuṣyo dhanurādibhiḥ śramaiḥ striyaḥ kadāciddhi labheta vā na /
SaundĀ, 11, 11.2 prabalaḥ prabalaireva yatnairnaśyati na vā //
SaundĀ, 11, 11.2 prabalaḥ prabalaireva yatnairnaśyati vā na //
SaundĀ, 11, 37.1 saṃpattau vipattau vā divā vā naktameva vā /
SaundĀ, 11, 37.1 saṃpattau vā vipattau divā vā naktameva vā /
SaundĀ, 11, 37.1 saṃpattau vā vipattau vā divā naktameva vā /
SaundĀ, 11, 37.1 saṃpattau vā vipattau vā divā vā naktameva /
SaundĀ, 11, 40.2 tiryakṣu pitṛloke narake copapadyate //
SaundĀ, 11, 48.1 kiṃca rājarṣibhistāvadasurairvā surādibhiḥ /
SaundĀ, 11, 50.1 hā caitraratha hā vāpi hā mandākini hā priye /
SaundĀ, 12, 34.1 nārthī yadyagninā syācchraddadhyāttaṃ na vāraṇau /
SaundĀ, 12, 35.1 sasyotpattiṃ yadi na śraddadhyāt kārṣakaḥ kṣitau /
SaundĀ, 12, 35.2 arthī sasyena na syād bījāni na vaped bhuvi //
SaundĀ, 12, 43.1 yāvattattvaṃ na bhavati hi dṛṣṭaṃ śrutaṃ tāvacchraddhā na bhavati balasthā sthirā vā /
SaundĀ, 12, 43.1 yāvattattvaṃ na bhavati hi dṛṣṭaṃ śrutaṃ vā tāvacchraddhā na bhavati balasthā sthirā /
SaundĀ, 13, 5.2 upariṣṭādadhastādvā na jalenopalipyate //
SaundĀ, 13, 25.2 prāmodyasyāpyahṛllekhaḥ kukṛteṣvakṛteṣu //
SaundĀ, 13, 32.1 dviṣadbhiḥ śatrubhiḥ kaścit kadācit pīḍyate na /
SaundĀ, 13, 34.1 hanyamānasya tairduḥkhaṃ hārdaṃ bhavati na vā /
SaundĀ, 13, 34.1 hanyamānasya tairduḥkhaṃ hārdaṃ bhavati vā na /
SaundĀ, 13, 38.2 sukhaṃ svapiti vāste vā yatra tatra gatoddhavaḥ //
SaundĀ, 13, 38.2 sukhaṃ svapiti vāste yatra tatra gatoddhavaḥ //
SaundĀ, 13, 42.2 strī veti puruṣo veti na kalpayitumarhasi //
SaundĀ, 13, 42.2 strī veti puruṣo veti na kalpayitumarhasi //
SaundĀ, 13, 53.2 parikalpaviśeṣeṇa saṃgo bhavati na vā //
SaundĀ, 13, 53.2 parikalpaviśeṣeṇa saṃgo bhavati vā na //
SaundĀ, 14, 25.2 avikṣiptena manasā caṅkramyasvāsva niśi //
SaundĀ, 14, 34.1 yāme tṛtīye cotthāya carannāsīna eva /
SaundĀ, 15, 2.1 nāsāgre lalāṭe vā bhruvorantara eva vā /
SaundĀ, 15, 2.1 nāsāgre vā lalāṭe bhruvorantara eva vā /
SaundĀ, 15, 2.1 nāsāgre vā lalāṭe vā bhruvorantara eva /
SaundĀ, 15, 12.1 vyāpādo vihiṃsā vā kṣobhayed yadi te manaḥ /
SaundĀ, 15, 12.1 vyāpādo vā vihiṃsā kṣobhayed yadi te manaḥ /
SaundĀ, 15, 16.1 duṣṭena ceha manasā bādhyate paro na vā /
SaundĀ, 15, 16.1 duṣṭena ceha manasā bādhyate vā paro na /
SaundĀ, 15, 17.2 na vyāpādaṃ vihiṃsāṃ vikalpayitumarhasi //
SaundĀ, 15, 31.2 ko janaḥ svajanaḥ ko mohāt sakto jane janaḥ //
SaundĀ, 15, 40.2 sa te kamarthaṃ kurute tvaṃ tasmai karoṣi kam //
SaundĀ, 15, 54.1 balastho 'haṃ yuvā veti na te bhavitumarhati /
SaundĀ, 15, 55.2 svāsthyāśā jīvitāśā na dṛṣṭārthasya jāyate //
SaundĀ, 15, 58.2 svapityutthāya bhūyo bahvamitrā hi dehinaḥ //
SaundĀ, 15, 61.1 sāmnā dānena bhedena daṇḍena niyamena /
SaundĀ, 16, 9.1 sad vāpyasad vā viṣamiśramannaṃ yathā vināśāya na dhāraṇāya /
SaundĀ, 16, 9.1 sad vāpyasad viṣamiśramannaṃ yathā vināśāya na dhāraṇāya /
SaundĀ, 16, 9.2 loke tathā tiryaguparyadho duḥkhāya sarvaṃ na sukhāya janma //
SaundĀ, 16, 16.2 tatraiva duḥkhaṃ na hi tadvimuktaṃ duḥkhaṃ bhaviṣyatyabhavad bhaved //
SaundĀ, 16, 50.2 kāle 'pi syānna payo labheta mohena śṛṅgād yadi gāṃ duhīta //
SaundĀ, 16, 57.1 aupekṣikaṃ nāpi nimittamiṣṭaṃ layaṃ gate cetasi soddhave /
SaundĀ, 16, 63.1 mohānubaddhe manasaḥ pracāre maitrāśubhā vaiva bhavatyayogaḥ /
SaundĀ, 16, 78.1 svaptavyamapyeva vicakṣaṇena kāyaklamo vāpi niṣevitavyaḥ /
SaundĀ, 17, 20.1 yataśca saṃskāragataṃ viviktaṃ na kārakaḥ kaścana vedako /
Saṅghabhedavastu
SBhedaV, 1, 135.0 upoṣadhasya rājño mūrdhni piṭako jātaḥ mṛduḥ sumṛduḥ tadyathā tūlapicur karpāsapicur vā na kadācid ābādhāṃ janayati //
SBhedaV, 1, 135.0 upoṣadhasya rājño mūrdhni piṭako jātaḥ mṛduḥ sumṛduḥ tadyathā tūlapicur vā karpāsapicur na kadācid ābādhāṃ janayati //
SBhedaV, 1, 147.0 māndhātur gautamā rājño dakṣiṇe ūrau piṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicur karpāsapicur vā sa na kāṃcid ābādhāṃ janayati //
SBhedaV, 1, 147.0 māndhātur gautamā rājño dakṣiṇe ūrau piṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicur vā karpāsapicur sa na kāṃcid ābādhāṃ janayati //
SBhedaV, 1, 151.0 cāror gautamā vāme ūrau piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmād ūror jātaḥ upacārur upacārur iti saṃjñā udapādi //
SBhedaV, 1, 151.0 cāror gautamā vāme ūrau piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmād ūror jātaḥ upacārur upacārur iti saṃjñā udapādi //
SBhedaV, 1, 153.0 upacāror gautamā rājño dakṣiṇe caraṇe piṭako jāto mṛduḥ sumṛdus tadyathā tūlapicur karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇāccaraṇājjātaḥ cārumāṃś cārumān iti saṃjñā udapādi //
SBhedaV, 1, 153.0 upacāror gautamā rājño dakṣiṇe caraṇe piṭako jāto mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇāccaraṇājjātaḥ cārumāṃś cārumān iti saṃjñā udapādi //
SBhedaV, 1, 155.0 cārumato gautamā rājño vāme caraṇe piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmāccaraṇājjāta upacārumān upacārumān iti saṃjñā udapādi //
SBhedaV, 1, 155.0 cārumato gautamā rājño vāme caraṇe piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmāccaraṇājjāta upacārumān upacārumān iti saṃjñā udapādi //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Vaiśeṣikasūtra
VaiśSū, 6, 1, 17.1 same ātmatyāgaḥ paratyāgo //
VaiśSū, 10, 13.1 saṃyogādvā //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 8.1 gaṇḍūṣayen mūtrayed nadīdevālayāntike /
Vṛddhayamasmṛti, 1, 11.1 gudeṣṭābhir dvādaśabhiḥ mṛdbhiḥ ṣoḍaśabhiś ca /
Vṛddhayamasmṛti, 1, 11.2 caturviṃśatibhiś cāpi dvātriṃśadbhir athāpi //
Vṛddhayamasmṛti, 1, 12.2 yāvad gandhakṣayo vāpi śaucaṃ kuryād viśuddhaye //
Vṛddhayamasmṛti, 1, 14.2 pādayoḥ sapta tisro mṛdāmalakamātrayā //
Vṛddhayamasmṛti, 1, 15.2 ekāliṅge kare tisraḥ dve pañca ca hastayoḥ //
Vṛddhayamasmṛti, 1, 23.1 vyāhṛtībhiś caturvāraṃ triḥ pibet praṇavena /
Vṛddhayamasmṛti, 1, 23.2 sāvitryā va pibed ambū triḥ pibed vāpy āmantrakam //
Vṛddhayamasmṛti, 1, 29.1 kṣīravṛkṣodbhavaiḥ kuryād yad kaṇṭakavṛkṣakaiḥ /
Yogasūtra
YS, 1, 23.1 īśvarapraṇidhānād //
YS, 1, 34.1 pracchardanavidhāraṇābhyāṃ prāṇasya //
YS, 1, 35.1 viṣayavatī pravṛttir utpannā manasaḥ sthitinibandhinī //
YS, 1, 36.1 viśokā jyotiṣmatī //
YS, 1, 37.1 vītarāgaviṣayaṃ cittam //
YS, 1, 38.1 svapnanidrājñānālambanaṃ //
YS, 1, 39.1 yathābhimatadhyānād //
YS, 3, 22.1 sopakramaṃ nirupakramaṃ ca karma tatsaṃyamād aparāntajñānam ariṣṭebhyo vā //
YS, 3, 33.1 prātibhād sarvam //
YS, 4, 33.1 puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā citiśaktir iti //
Śira'upaniṣad
ŚiraUpan, 1, 33.5 sarvaṃ jagaddhitaṃ etad akṣaraṃ prājāpatyaṃ saumyaṃ sūkṣmaṃ puruṣaṃ grāhyam aguhyena bhāvaṃ bhāvena saumyaṃ saumyena sūkṣmaṃ sūkṣmena vāyavyaṃ vāyavyena grasati tasmai mahāgrāsāya vai namonamaḥ /
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 41.1 tad atharvaṇaḥ śiro devakośaḥ samujjhitaḥ /
Śvetāśvataropaniṣad
ŚvetU, 1, 13.2 sa bhūya evendhanayonigṛhyas tadvobhayaṃ vai praṇavena dehe //
ŚvetU, 4, 3.1 tvaṃ strī tvaṃ pumān asi tvaṃ kumāra uta kumārī /
ŚvetU, 6, 3.2 ekena dvābhyāṃ tribhir aṣṭabhir kālena caivātmaguṇaiś ca sūkṣmaiḥ //
ŚvetU, 6, 22.2 nāpraśāntāya dātavyaṃ nāputrāyāśiṣyāya punaḥ //
Abhidharmakośa
AbhidhKo, 1, 25.2 tāni vāṅnāma vetyeṣāṃ rūpasaṃskārasaṃgrahaḥ //
AbhidhKo, 2, 6.2 caturdaśa tathānyāni nivṛtterindriyāṇi //
AbhidhKo, 2, 14.2 taiḥ ṣaḍ sapta vā aṣṭau vā ṣaḍ rūpeṣu ekamuttare //
AbhidhKo, 2, 14.2 taiḥ ṣaḍ vā sapta vā aṣṭau ṣaḍ rūpeṣu ekamuttare //
AbhidhKo, 2, 15.2 upekṣāṃ caiva rūpe'ṣṭau kāme daśa navāṣṭau //
AbhidhKo, 2, 23.2 prāptyā pañcadhā caittā mahābhūmyādibhedataḥ //
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 4.0 kasmānna sarvaṃ prāptaṃ paśyatyañjanaṃ śalākāṃ //
Agnipurāṇa
AgniPur, 6, 23.2 kiṃ kṛtaṃ tava rāmeṇa mayā pāpaniścaye //
AgniPur, 13, 27.2 yudhiṣṭhirāyārdharājyaṃ dehi grāmāṃś ca pañca //
AgniPur, 13, 28.1 yudhyasva vacaḥ śrutvā kṛṣṇamāha suyodhanaḥ /
AgniPur, 248, 20.1 vaiśākhe yadi jāte sthitau vāpyathavāyatau /
AgniPur, 248, 20.1 vaiśākhe yadi vā jāte sthitau vāpyathavāyatau /
Amarakośa
AKośa, 1, 9.2 vṛndārakā daivatāni puṃsi devatāḥ striyām //
AKośa, 1, 60.1 saṃtānaḥ kalpavṛkṣaśca puṃsi haricandanam /
AKośa, 1, 85.1 viyad viṣṇupadaṃ tu puṃsyākāśavihāyasī /
AKośa, 1, 104.1 bhittaṃ śakalakhaṇḍe puṃsyardho 'rdhaṃ same 'ṃśake /
AKośa, 1, 109.1 nakṣatramṛkṣaṃ bhaṃ tārā tārakāpyuḍu striyām /
AKośa, 1, 127.1 ghasro dināhanī tu klībe divasavāsarau /
AKośa, 1, 178.1 tiṅ subantacayo vākyaṃ kriyā kārakānvitā /
AKośa, 1, 264.1 bhaṅgas taraṃga ūrmirvā striyāṃ vīcirathormiṣu /
AKośa, 1, 285.1 puṃsyevāndhuḥ prahiḥ kūpa udapānaṃ tu puṃsi /
AKośa, 1, 298.2  puṃsi padmaṃ nalinamaravindaṃ mahotpalam //
AKośa, 2, 21.1 pūḥ strī purīnagaryau pattanaṃ puṭabhedanam /
AKośa, 2, 46.2 darī tu kandaro strī devakhātabile guhā //
AKośa, 2, 49.2 nikuñjakuñjau klībe latādipihitodare //
AKośa, 2, 57.2 sthāṇurvā nā dhruvaḥ śaṅkur hrasvaśākhāśiphaḥ kṣupaḥ //
AKośa, 2, 61.1 śiro 'graṃ śikharaṃ nā mūlaṃ budhno 'ṅghrināmakaḥ /
AKośa, 2, 62.2 niṣkuhaḥ koṭaraṃ nā vallarir mañjariḥ striyau //
AKośa, 2, 444.1 ānupūrvī striyāṃ vāvṛt paripāṭī anukramaḥ /
AKośa, 2, 559.2  puṃsi śalyaṃ śaṅkurnā sarvalā tomaro 'striyām //
AKośa, 2, 569.2 vīrapāṇaṃ tu yatpānaṃ vṛtte bhāvini raṇe //
AKośa, 2, 617.1 klībe 'mbarīṣaṃ bhrāṣṭro nā kandur svedanī striyām /
Amaruśataka
AmaruŚ, 1, 9.1 praharaviratau madhye vāhnastato'pi pare'thavā kimuta sakale jāte vāhṇi priya tvamihaiṣyasi /
AmaruŚ, 1, 9.1 praharaviratau madhye vāhnastato'pi pare'thavā kimuta sakale jāte vāhṇi priya tvamihaiṣyasi /
AmaruŚ, 1, 62.1 lagnā nāṃśukapallave bhujalatā na dvāradeśe 'rpitā no pādatale tayā nipatitaṃ tiṣṭheti noktaṃ vacaḥ /
AmaruŚ, 1, 99.1 adyārabhya yadi priye punarahaṃ mānasya vānyasya vā gṛhṇīyāṃ śaṭhadurnayena manasā nāmāpi saṃkṣepataḥ /
AmaruŚ, 1, 99.1 adyārabhya yadi priye punarahaṃ mānasya vānyasya gṛhṇīyāṃ śaṭhadurnayena manasā nāmāpi saṃkṣepataḥ /
AmaruŚ, 1, 99.2 tattenaiva vinā śaśāṅkadhavalāḥ spaṣṭāṭṭahāsā niśā eko divasaḥ payodamalino yāyānmama prāvṛṣi //
AmaruŚ, 1, 104.2 etāvatsakhi vedmi sāmpratamahaṃ tasyāṅgasaṅge punaḥ ko'yaṃ kāsmi rataṃ nu kathamiti svalpāpi me na smṛtiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 29.1 madyaṃ na peyaṃ peyaṃ svalpaṃ subahuvāri vā /
AHS, Sū., 3, 29.1 madyaṃ na peyaṃ peyaṃ vā svalpaṃ subahuvāri /
AHS, Sū., 3, 31.1 pānakaṃ pañcasāraṃ navamṛdbhājane sthitam /
AHS, Sū., 3, 46.1 mastu sauvarcalāḍhyaṃ pañcakolāvacūrṇitam /
AHS, Sū., 3, 53.1 nābhiṣyandi na rūkṣaṃ pānādiṣv amṛtopamam /
AHS, Sū., 5, 13.2 nāmbu peyam aśaktyā svalpam alpāgnigulmibhiḥ //
AHS, Sū., 6, 40.1 na bhuktvā na dvijaiś chittvā saktūn adyān na bahūn /
AHS, Sū., 7, 5.2 hīnātiriktā vikṛtā chāyā dṛśyeta naiva //
AHS, Sū., 7, 14.1 śikhikaṇṭhābhadhūmārcir anarcir vogragandhavān /
AHS, Sū., 7, 30.2 virudhyate saha bisair mūlakena guḍena //
AHS, Sū., 7, 35.1 phalaṃ kadalyās takreṇa dadhnā tālaphalena /
AHS, Sū., 7, 35.2 kaṇoṣaṇābhyāṃ madhunā kākamācīṃ guḍena //
AHS, Sū., 7, 36.1 siddhāṃ matsyapacane pacane nāgarasya vā /
AHS, Sū., 7, 36.1 siddhāṃ vā matsyapacane pacane nāgarasya /
AHS, Sū., 7, 36.2 siddhām anyatra pātre kāmāt tām uṣitāṃ niśām //
AHS, Sū., 7, 39.2 ekatra samāṃśāni virudhyante parasparam //
AHS, Sū., 7, 46.1 viruddhaṃ śuddhir atreṣṭā śamo tadvirodhibhiḥ /
AHS, Sū., 7, 46.2 dravyais tair eva pūrvaṃ śarīrasyābhisaṃskṛtiḥ //
AHS, Sū., 7, 48.1 pādenāpathyam abhyastaṃ pādapādena tyajet /
AHS, Sū., 7, 49.1 apathyam api hi tyaktaṃ śīlitaṃ pathyam eva /
AHS, Sū., 8, 24.1 tadarthakāri pakve doṣe tv iddhe ca pāvake /
AHS, Sū., 8, 27.2 vidagdhe vamanaṃ yad yathāvasthaṃ hitaṃ bhavet //
AHS, Sū., 8, 30.2 vibandho 'tipravṛttir glānir mārutamūḍhatā //
AHS, Sū., 8, 34.2 akāle bahu cālpaṃ bhuktaṃ tu viṣamāśanam //
AHS, Sū., 8, 35.1 trīṇy apy etāni mṛtyuṃ ghorān vyādhīn sṛjanti vā /
AHS, Sū., 8, 35.1 trīṇy apy etāni mṛtyuṃ vā ghorān vyādhīn sṛjanti /
AHS, Sū., 11, 20.1 śukre cirāt prasicyeta śukraṃ śoṇitam eva /
AHS, Sū., 11, 22.1 mūtre 'lpaṃ mūtrayet kṛcchrād vivarṇaṃ sāsram eva /
AHS, Sū., 12, 29.1 cayādīn yānti sadyo 'pi doṣāḥ kāle 'pi na tu /
AHS, Sū., 12, 33.1 chāyām atyeti nātmīyāṃ yathā kṛtsnam apy adaḥ /
AHS, Sū., 12, 36.1 hīno 'rthenendriyasyālpaḥ saṃyogaḥ svena naiva /
AHS, Sū., 12, 43.1 mithyāyogaḥ samasto 'sāv iha vāmutra vā kṛtam /
AHS, Sū., 12, 43.1 mithyāyogaḥ samasto 'sāv iha vāmutra kṛtam /
AHS, Sū., 12, 51.1 stambhaḥ kaṣāyarasatā varṇaḥ śyāvo 'ruṇo 'pi /
AHS, Sū., 12, 63.1 paścāc cikitset tūrṇaṃ balavantam upadravam /
AHS, Sū., 12, 71.1 tato 'lpam alpavīryaṃ guruvyādhau prayojitam /
AHS, Sū., 13, 21.1 āgantuṃ śamayed doṣaṃ sthāninaṃ pratikṛtya /
AHS, Sū., 13, 22.2 śamayet tān prayogeṇa sukhaṃ koṣṭham ānayet //
AHS, Sū., 13, 31.2 utkliṣṭān adha ūrdhvaṃ na cāmān vahataḥ svayam //
AHS, Sū., 13, 33.1 vibaddhān pācanais tais taiḥ pācayen nirhareta /
AHS, Sū., 14, 16.1 yuktyā deśakālādibalatas tān upācaret /
AHS, Sū., 14, 32.1 bṛṃhaṇaṃ laṅghanaṃ vālam atimedo'gnivātajit /
AHS, Sū., 15, 46.2 pāne nasye 'nvāsane 'ntar bahir lepābhyaṅgair ghnanti rogān sukṛcchrān //
AHS, Sū., 17, 9.1 daśamūlena ca pṛthak sahitair yathāmalam /
AHS, Sū., 17, 10.1 kumbhīr galantīr nāḍīr pūrayitvā rujārditam /
AHS, Sū., 17, 11.1 tair eva dravaiḥ pūrṇaṃ kuṇḍaṃ sarvāṅgage 'nile /
AHS, Sū., 17, 14.2 alpaṃ vaṅkṣaṇayoḥ svalpaṃ dṛṅmuṣkahṛdaye na //
AHS, Sū., 17, 29.1 snehaklinnāḥ koṣṭhagā dhātugā srotolīnā ye ca śākhāsthisaṃsthāḥ /
AHS, Sū., 18, 1.1 kaphe vidadhyād vamanaṃ saṃyoge kapholbaṇe /
AHS, Sū., 18, 13.2 nirannam īṣatsnigdhaṃ peyayā pītasarpiṣam //
AHS, Sū., 18, 22.2 pittasya darśanaṃ yāvac chedo śleṣmaṇo bhavet //
AHS, Sū., 18, 24.1 pravṛttiḥ savibandhā kevalasyauṣadhasya vā /
AHS, Sū., 18, 24.1 pravṛttiḥ savibandhā vā kevalasyauṣadhasya /
AHS, Sū., 18, 28.1 tataḥ sāyaṃ prabhāte kṣudvān snātaḥ sukhāmbunā /
AHS, Sū., 18, 41.1 māṃsadhāvanatulyaṃ medaḥkhaṇḍābham eva vā /
AHS, Sū., 18, 41.1 māṃsadhāvanatulyaṃ vā medaḥkhaṇḍābham eva /
AHS, Sū., 18, 52.1 kleśayanti ciraṃ te hi hanyur vainam anirhṛtāḥ /
AHS, Sū., 18, 55.1 śakṛn nirhṛtya kiṃcit tīkṣṇābhiḥ phalavartibhiḥ /
AHS, Sū., 20, 6.2 śamanaṃ yojayet pūrvaiḥ kṣīreṇa salilena //
AHS, Sū., 20, 21.1 ā bheṣajakṣayād evaṃ dvis trir nasyam ācaret /
AHS, Sū., 21, 5.1 dhūmo 'kāle 'tipīto tatra śīto vidhir hitaḥ /
AHS, Sū., 21, 13.1 triścatur mṛdau tatra dravyāṇyaguru guggulu /
AHS, Sū., 22, 4.2 kalkair yuktaṃ vipakvaṃ yathāsparśaṃ prayojayet //
AHS, Sū., 23, 3.2 daśa dvādaśa bindūn dvyaṅgulād avasecayet //
AHS, Sū., 23, 27.2 niṣpīḍanaṃ ca vartmabhyāṃ kṣālanaṃ samācaret //
AHS, Sū., 23, 30.2 kaṇḍūjāḍye 'ñjanaṃ tīkṣṇaṃ dhūmaṃ yojayet punaḥ //
AHS, Sū., 24, 4.1 kāle sādhāraṇe prātaḥ sāyaṃ vottānaśāyinaḥ /
AHS, Sū., 25, 21.1 aṅgulītrāṇakaṃ dāntaṃ vārkṣaṃ caturaṅgulam /
AHS, Sū., 25, 25.1 dvidvārā nalikā picchanalikā vodakodare /
AHS, Sū., 26, 14.2 yogato vṛddhipattreṇa maṇḍalāgreṇa samam //
AHS, Sū., 26, 22.2 kūrco vṛttaikapīṭhasthāḥ saptāṣṭau subandhanāḥ //
AHS, Sū., 26, 40.2 avantisome takre punaścāśvāsitā jale //
AHS, Sū., 26, 44.1 daṃśasya tode kaṇḍvāṃ mokṣayed vāmayecca tām /
AHS, Sū., 26, 46.1 klamo 'tiyogān mṛtyur durvānte stabdhatā madaḥ /
AHS, Sū., 26, 52.1 gātraṃ baddhvopari dṛḍhaṃ rajjvā paṭṭena samam /
AHS, Sū., 26, 55.1 pracchānaṃ piṇḍite syād avagāḍhe jalaukasaḥ /
AHS, Sū., 26, 56.1 vātādidhāma śṛṅgajalauko'lābubhiḥ kramāt /
AHS, Sū., 27, 10.1 apāṅgyām upanāsyāṃ karṇarogeṣu karṇajām /
AHS, Sū., 27, 12.2 hanusaṃdhau samaste sirāṃ bhrūmadhyagāminīm //
AHS, Sū., 27, 15.1 gṛdhrasyāṃ jānuno 'dhastād ūrdhvaṃ caturaṅgule /
AHS, Sū., 27, 23.2 tāḍayed utthitāṃ jñātvā sparśād vāṅguṣṭhapīḍanaiḥ //
AHS, Sū., 27, 39.2 srāvayen mūrchati punas tvaparedyus tryahe 'pi //
AHS, Sū., 27, 42.2 atisrutau hi mṛtyuḥ syād dāruṇā calāmayāḥ //
AHS, Sū., 27, 44.2 aśuddhaṃ srāvayed bhūyaḥ sāyam ahnyapare 'pi //
AHS, Sū., 27, 45.1 snehopaskṛtadehasya pakṣād bhṛśadūṣitam /
AHS, Sū., 27, 50.1 tām eva sirāṃ vidhyed vyadhāt tasmād anantaram /
AHS, Sū., 27, 50.2 sirāmukhaṃ tvaritaṃ dahet taptaśalākayā //
AHS, Sū., 28, 12.2 āśu śuṣyati lepo tatsthānaṃ śalyavad vadet //
AHS, Sū., 28, 21.2 naivāhared viśalyaghnaṃ naṣṭaṃ nirupadravam //
AHS, Sū., 28, 25.1 śastreṇa viśasyādau tato nirlohitaṃ vraṇam /
AHS, Sū., 28, 31.1 uddharecchalyam evaṃ śākhāyāṃ kalpayet taroḥ /
AHS, Sū., 28, 33.2 mṛditvā karṇināṃ karṇaṃ nāḍyāsyena nigṛhya //
AHS, Sū., 28, 40.2 vāmayeccāmukhaṃ bhasmarāśau nikhanen naram //
AHS, Sū., 28, 41.2 kṣiped adhomukhaṃ karṇaṃ hanyād cūṣayeta vā //
AHS, Sū., 28, 41.2 kṣiped adhomukhaṃ karṇaṃ hanyād vā cūṣayeta //
AHS, Sū., 28, 42.2 śuktena sukhoṣṇena mṛte kledaharo vidhiḥ //
AHS, Sū., 29, 10.2 alpasattve 'bale bāle pākād vātyartham uddhate //
AHS, Sū., 29, 12.1 rujo 'tivṛddhir daraṇaṃ visarpo kṣatodbhavaḥ /
AHS, Sū., 29, 19.2 aṅgulīnālavālair yathādeśaṃ yathāśayam //
AHS, Sū., 29, 28.2 pārśve savye 'pasavye nādhastān naiva copari //
AHS, Sū., 29, 45.2 vraṇe na dadyāt kalkaṃ snehāt kledo vivardhate //
AHS, Sū., 29, 54.1 sīvyen na dūre nāsanne gṛhṇan nālpaṃ na bahu /
AHS, Sū., 29, 67.2 kṛcchreṇa śuddhiṃ rūḍhiṃ yāti rūḍho vivarṇatām //
AHS, Sū., 29, 68.1 baddhas tu cūrṇito bhagno viśliṣṭaḥ pāṭito 'pi /
AHS, Sū., 29, 77.1 pracchādya māṃsapeśyā vraṇaṃ tān āśu nirharet /
AHS, Sū., 29, 79.2 ādareṇānuvartyo 'yaṃ māsān ṣaṭ sapta vidhiḥ //
AHS, Sū., 30, 36.2 puṃstvopaghāto mṛtyur gudasya śātanāddhruvam //
AHS, Śār., 1, 9.2 rogyalpāyuradhanyo garbho bhavati naiva vā //
AHS, Śār., 1, 9.2 rogyalpāyuradhanyo vā garbho bhavati naiva //
AHS, Śār., 1, 25.1 parṇe śarāve haste bhuñjīta brahmacāriṇī /
AHS, Śār., 1, 38.2 puṣye puruṣakaṃ haimaṃ rājataṃ vāthavāyasam //
AHS, Śār., 1, 42.1 nāsayāsyena pītaṃ vaṭaśuṅgāṣṭakaṃ tathā /
AHS, Śār., 1, 47.2 ebhir garbhaḥ sraved āmaḥ kukṣau śuṣyen mriyeta //
AHS, Śār., 1, 54.1 śraddhāvighātād garbhasya vikṛtiścyutireva /
AHS, Śār., 1, 60.2 śreṣṭhayā vaiṇahariṇaśaśaśoṇitayuktayā //
AHS, Śār., 1, 67.2 bahusnehā yavāgūr pūrvoktaṃ cānuvāsanam //
AHS, Śār., 1, 84.1 suvarcalāṃ viśalyāṃ jarāyvapatane 'pi ca /
AHS, Śār., 1, 86.2 pṛthag dvābhyāṃ samastair yonilepanadhūpanam //
AHS, Śār., 1, 87.1 kuṣṭhatālīśakalkaṃ surāmaṇḍena pāyayet /
AHS, Śār., 1, 87.2 yūṣeṇa kulatthānāṃ bālbajenāsavena vā //
AHS, Śār., 1, 87.2 yūṣeṇa vā kulatthānāṃ bālbajenāsavena //
AHS, Śār., 1, 89.1 tailaṃ siddhaṃ hitaṃ pāyau yonyāṃ vāpyanuvāsanam /
AHS, Śār., 1, 91.1 kuśalā pāṇināktena haret kᄆptanakhena /
AHS, Śār., 1, 92.2 sucūrṇitaṃ yavakṣāraṃ ghṛtenoṣṇajalena //
AHS, Śār., 1, 93.1 dhānyāmbu guḍavyoṣatrijātakarajo'nvitam /
AHS, Śār., 1, 94.1 sūtikā kṣudvatī tailād ghṛtād mahatīṃ pibet /
AHS, Śār., 1, 95.1 vātaghnauṣadhatoyaṃ tathā vāyur na kupyati /
AHS, Śār., 2, 6.1 rasair jāṅgalaiḥ śuddhivarjaṃ cāsroktam ācaret /
AHS, Śār., 2, 20.1 samedyamāṃsaṃ madhu kaṭyabhyaṅgaṃ ca śīlayet /
AHS, Śār., 2, 21.1 puṣṭo 'nyathā varṣagaṇaiḥ kṛcchrāj jāyeta naiva /
AHS, Śār., 2, 22.2 garbhe 'tidoṣopacayād apathyair daivato 'pi //
AHS, Śār., 2, 34.1 vidārya koṣṭham antrāṇi bahir saṃnirasya ca /
AHS, Śār., 2, 41.2 cūrṇaṃ snehena kalkaṃ kvāthaṃ vā pāyayet tataḥ //
AHS, Śār., 2, 41.2 cūrṇaṃ snehena kalkaṃ vā kvāthaṃ pāyayet tataḥ //
AHS, Śār., 3, 45.1 atipravṛttiḥ saṅgo sirāṇāṃ granthayo 'pi vā /
AHS, Śār., 3, 45.1 atipravṛttiḥ saṅgo vā sirāṇāṃ granthayo 'pi /
AHS, Śār., 3, 45.2 vimārgato gamanaṃ srotasāṃ duṣṭilakṣaṇam //
AHS, Śār., 3, 47.2 pralāpaśūlaviṇmūtrarodhā maraṇam eva //
AHS, Śār., 3, 75.1 viṣamo 'samyag apy āśu samyag vāpi cirāt pacet /
AHS, Śār., 3, 87.2 na dṛḍhā na jitendriyā na cāryā na ca kāntādayitā bahuprajā //
AHS, Śār., 3, 90.1 pittaṃ vahnir vahnijaṃ yad asmāt pittodriktas tīkṣṇatṛṣṇābubhukṣaḥ /
AHS, Śār., 4, 33.2 svayaṃ patite pākāt sadyo naśyati tūddhṛte //
AHS, Śār., 4, 39.2 prāṇāyatanasāmānyād aikyaṃ marmaṇāṃ matam //
AHS, Śār., 4, 49.1 yānasthānāsanāśaktir vaikalyam atha vāntakaḥ /
AHS, Śār., 5, 9.2 ūrdhvaṃ dvitīyaḥ syātāṃ pakvajambūnibhāvubhau //
AHS, Śār., 5, 10.2 sahasaiva pateyur jihvā jihmā visarpiṇī //
AHS, Śār., 5, 11.2 śiraḥ śirodharā voḍhuṃ pṛṣṭhaṃ bhāram ātmanaḥ //
AHS, Śār., 5, 12.1 hanū piṇḍam āsyasthaṃ śaknuvanti na yasya ca /
AHS, Śār., 5, 12.2 yasyānimittam aṅgāni gurūṇyatilaghūni //
AHS, Śār., 5, 14.1 ato 'nyathā yasya syāt sarve te kālacoditāḥ /
AHS, Śār., 5, 14.2 yasyāpūrvāḥ sirālekhā bālendvākṛtayo 'pi //
AHS, Śār., 5, 15.1 lalāṭe vastiśīrṣe ṣaṇ māsān na sa jīvati /
AHS, Śār., 5, 17.2 yasya gomayacūrṇābhaṃ cūrṇaṃ mūrdhni mukhe 'pi //
AHS, Śār., 5, 18.1 sasnehaṃ mūrdhni dhūmo māsāntaṃ tasya jīvitam /
AHS, Śār., 5, 18.2 mūrdhni bhruvor kurvanti sīmantāvartakā navāḥ //
AHS, Śār., 5, 20.1 khagā mūrdhni līyante yasya taṃ parivarjayet /
AHS, Śār., 5, 23.2 hrasvo dīrgho 'ti vocchvāsaḥ pūtiḥ surabhireva vā //
AHS, Śār., 5, 23.2 hrasvo dīrgho 'ti vocchvāsaḥ pūtiḥ surabhireva //
AHS, Śār., 5, 24.2 malavastravraṇādau varṣāntaṃ tasya jīvitam //
AHS, Śār., 5, 25.2 tyajanti vātivairasyāt so 'pi varṣaṃ na jīvati //
AHS, Śār., 5, 26.2 śīteṣu bhṛśam auṣṇyaṃ svedaḥ stambho 'pyahetukaḥ //
AHS, Śār., 5, 27.1 yo jātaśītapiṭikaḥ śītāṅgo vidahyate /
AHS, Śār., 5, 29.1 mūtraṃ purīṣaṃ niṣṭhyūtaṃ śukraṃ vāpsu nimajjati /
AHS, Śār., 5, 29.2 niṣṭhyūtaṃ bahuvarṇaṃ yasya māsāt sa naśyati //
AHS, Śār., 5, 33.2 dhruvam ākāśagaṅgāṃ sa na paśyati tāṃ samām //
AHS, Śār., 5, 34.2 śṛṇotyanyāṃśca yaḥ śabdān asato na sato 'pi //
AHS, Śār., 5, 36.1 sarvaśo na yo yaśca dīpagandhaṃ na jighrati /
AHS, Śār., 5, 37.1 yaḥ pāṃsuneva kīrṇāṅgo yo 'ṅge ghātaṃ na vetti /
AHS, Śār., 5, 37.2 antareṇa tapas tīvraṃ yogaṃ vidhipūrvakam //
AHS, Śār., 5, 38.2 hīno dīnaḥ svaro 'vyakto yasya syād gadgado 'pi //
AHS, Śār., 5, 39.1 sahasā yo vimuhyed vivakṣur na sa jīvati /
AHS, Śār., 5, 41.2 saṃsthānena pramāṇena varṇena prabhayāpi //
AHS, Śār., 5, 44.2 viśirā dviśirā jihmā vikṛtā yadi vānyathā //
AHS, Śār., 5, 55.1 yo vālpāśī kaphenārto dīrghaṃ śvasiti ceṣṭate /
AHS, Śār., 5, 57.2 utthāpyamānaḥ saṃmuhyed yo balī durbalo 'pi //
AHS, Śār., 5, 60.1 yam abhidravati chāyā kṛṣṇā pītāruṇāpi /
AHS, Śār., 5, 64.1 prāpnotyato vibhraṃśaṃ sa prāpnoti yamakṣayam /
AHS, Śār., 5, 64.2 guṇadoṣamayī yasya svasthasya vyādhitasya //
AHS, Śār., 5, 68.2 yasya nidrā bhaven nityā naiva na sa jīvati //
AHS, Śār., 5, 71.1 nivartate sahasā sahasā sa vinaśyati /
AHS, Śār., 5, 73.1 saśuṣkakāsaḥ pūrvāhṇe yo 'parāhṇe 'pi bhavet /
AHS, Śār., 5, 86.2 parvapādakarasthā mandotsāhaṃ pramehiṇam //
AHS, Śār., 5, 94.1 jvarātīsārau śophānte śvayathur tayoḥ kṣaye /
AHS, Śār., 5, 96.2 śūyete vinā dehāt sa māsād yāti pañcatām //
AHS, Śār., 5, 105.1 kṣīṇasyāyamya manye sadyo muṣṇāti jīvitam /
AHS, Śār., 5, 105.2 nābhigudāntaraṃ gatvā vaṅkṣaṇau samāśrayan //
AHS, Śār., 5, 106.1 gṛhītvā pāyuhṛdaye kṣīṇadehasya balī /
AHS, Śār., 5, 107.2 śvāsaṃ janayan vāyur gṛhītvā gudavaṅkṣaṇam //
AHS, Śār., 5, 125.2 bhaved yasyauṣadhe 'nne kalpyamāne viparyayaḥ //
AHS, Śār., 5, 127.1 āturasya gṛhe yasya bhidyante patanti vā /
AHS, Śār., 5, 127.1 āturasya gṛhe yasya bhidyante vā patanti /
AHS, Śār., 6, 10.2 rajjūpānattulāpāśam anyad bhagnavicyutam //
AHS, Śār., 6, 14.1 tad yathā vikalaḥ pretaḥ pretālaṅkāra eva /
AHS, Śār., 6, 14.2 chinnaṃ dagdhaṃ vinaṣṭaṃ tadvādīni vacāṃsi vā //
AHS, Śār., 6, 14.2 chinnaṃ dagdhaṃ vinaṣṭaṃ vā tadvādīni vacāṃsi //
AHS, Śār., 6, 15.1 raso kaṭukas tīvro gandho vā kauṇapo mahān /
AHS, Śār., 6, 15.1 raso vā kaṭukas tīvro gandho kauṇapo mahān /
AHS, Śār., 6, 15.2 sparśo vipulaḥ krūro yad vānyad api tādṛśam //
AHS, Śār., 6, 15.2 sparśo vā vipulaḥ krūro yad vānyad api tādṛśam //
AHS, Śār., 6, 43.1 latā kaṇṭakinī vaṃśas tālo hṛdi jāyate /
AHS, Śār., 6, 47.1 yasya pretaiḥ śṛgālair sa mṛtyor vartate mukhe /
AHS, Śār., 6, 55.2 patanaṃ vināśo vā bhedanaṃ parvatasya ca //
AHS, Śār., 6, 55.2 patanaṃ vā vināśo bhedanaṃ parvatasya ca //
AHS, Śār., 6, 63.2 nidrayā vānupahataḥ pratīpair vacanais tathā //
AHS, Śār., 6, 67.2 yaḥ paśyel labhate yo chattrādarśaviṣāmiṣam //
AHS, Nidānasthāna, 2, 23.1 kāle yathāsvaṃ sarveṣāṃ pravṛttir vṛddhireva /
AHS, Nidānasthāna, 2, 28.1 sadā naiva vā nidrā mahāsvedo 'ti naiva vā /
AHS, Nidānasthāna, 2, 28.1 sadā vā naiva nidrā mahāsvedo 'ti naiva vā /
AHS, Nidānasthāna, 2, 28.1 sadā vā naiva vā nidrā mahāsvedo 'ti naiva /
AHS, Nidānasthāna, 2, 32.1 hṛdvyathā malasaṃsaṅgaḥ pravṛttir vālpaśo 'ti vā /
AHS, Nidānasthāna, 2, 32.1 hṛdvyathā malasaṃsaṅgaḥ pravṛttir vālpaśo 'ti /
AHS, Nidānasthāna, 2, 34.2 asādhyaḥ so 'nyathā kṛcchro bhaved vaikalyado 'pi //
AHS, Nidānasthāna, 2, 35.2 tvaci koṣṭhe 'thavā dāhaṃ vidadhāti puro 'nu //
AHS, Nidānasthāna, 2, 60.1 malaṃ jvaroṣmā dhātūn sa śīghraṃ kṣapayet tataḥ /
AHS, Nidānasthāna, 2, 60.2 sarvākāraṃ rasādīnāṃ śuddhyāśuddhyāpi kramāt //
AHS, Nidānasthāna, 3, 10.2 kimu tiktāḥ kaṣāyā ye nisargāt kaphāpahāḥ //
AHS, Nidānasthāna, 3, 36.2 yāpyo balināṃ tadvat kṣatajo 'bhinavau tu tau //
AHS, Nidānasthāna, 4, 1.3 kāsavṛddhyā bhavecchvāsaḥ pūrvair doṣakopanaiḥ /
AHS, Nidānasthāna, 4, 10.2 sa yāpyas tamakaḥ sādhyo navo balino bhavet //
AHS, Nidānasthāna, 4, 28.1 pakvāśayād nābher vā pūrvavad yā pravartate /
AHS, Nidānasthāna, 4, 28.1 pakvāśayād vā nābher pūrvavad yā pravartate /
AHS, Nidānasthāna, 4, 30.2 vyādhibhiḥ kṣīṇadehasya bhaktacchedakṣatasya //
AHS, Nidānasthāna, 5, 6.1 mukhāni srotasāṃ ruddhvā tathaivātivivṛtya /
AHS, Nidānasthāna, 6, 10.2 ayuktiyuktam annaṃ hi vyādhaye maraṇāya //
AHS, Nidānasthāna, 6, 21.1 sahasānucitaṃ vānyat tasya dhvaṃsakavikṣayau /
AHS, Nidānasthāna, 6, 30.2 aruṇaṃ kṛṣṇanīlaṃ khaṃ paśyan praviśet tamaḥ //
AHS, Nidānasthāna, 6, 32.1 pittena raktaṃ pītaṃ nabhaḥ paśyan viśet tamaḥ /
AHS, Nidānasthāna, 8, 6.2 rūkṣaṃ saphenam acchaṃ ca grathitaṃ muhur muhuḥ //
AHS, Nidānasthāna, 8, 16.2 sāmaṃ śakṛn nirāmaṃ jīrṇe yenātisāryate //
AHS, Nidānasthāna, 8, 17.2 sāmaṃ sānnam ajīrṇe 'nne jīrṇe pakvaṃ tu naiva //
AHS, Nidānasthāna, 8, 18.1 akasmād muhur baddham akasmācchithilaṃ muhuḥ /
AHS, Nidānasthāna, 9, 5.1 raktaṃ kaphaje vastimeḍhragauravaśophavān /
AHS, Nidānasthāna, 9, 6.2 mūtraṃ sapittaṃ sakaphaṃ saśukraṃ tadā kramāt //
AHS, Nidānasthāna, 9, 27.1 na nireti vibaddhaṃ mūtrātītaṃ tad alparuk /
AHS, Nidānasthāna, 9, 29.1 tan mūtrajaṭharaṃ chidravaiguṇyenānilena /
AHS, Nidānasthāna, 9, 30.1 sthitvā sravecchanaiḥ paścāt sarujaṃ vātha nīrujam /
AHS, Nidānasthāna, 9, 32.2 sthānāccyutaṃ mūtrayataḥ prāk paścād pravartate //
AHS, Nidānasthāna, 9, 36.1 mūtraṃ pravartayet pītaṃ saraktaṃ raktam eva /
AHS, Nidānasthāna, 9, 38.1 pittaṃ kapho dvāvapi saṃhanyete 'nilena cet /
AHS, Nidānasthāna, 9, 39.2 śuṣkaṃ samastavarṇaṃ mūtrasādaṃ vadanti tam //
AHS, Nidānasthāna, 10, 11.2 śukrābhaṃ śukramiśraṃ śukramehī pramehati //
AHS, Nidānasthāna, 10, 16.2 vasāmehī vasāmiśraṃ vasāṃ mūtrayen muhuḥ //
AHS, Nidānasthāna, 10, 17.1 majjānaṃ majjamiśraṃ majjamehī muhur muhuḥ /
AHS, Nidānasthāna, 10, 30.1 avagāḍharujākledā pṛṣṭhe jaṭhare 'pi vā /
AHS, Nidānasthāna, 10, 30.1 avagāḍharujākledā pṛṣṭhe vā jaṭhare 'pi /
AHS, Nidānasthāna, 10, 37.1 hāridravarṇaṃ raktaṃ mehaprāgrūpavarjitam /
AHS, Nidānasthāna, 10, 40.2 saṃpūraṇād kaphasaṃbhavaḥ syāt kṣīṇeṣu doṣeṣvanilātmako vā //
AHS, Nidānasthāna, 10, 40.2 saṃpūraṇād vā kaphasaṃbhavaḥ syāt kṣīṇeṣu doṣeṣvanilātmako //
AHS, Nidānasthāna, 11, 2.2 yaḥ śopho bahirantar mahāmūlo mahārujaḥ //
AHS, Nidānasthāna, 11, 3.1 vṛttaḥ syād āyato yo smṛtaḥ ṣoḍhā sa vidradhiḥ /
AHS, Nidānasthāna, 11, 11.1 śastrādyairabhighātena kṣate vāpathyakāriṇaḥ /
AHS, Nidānasthāna, 11, 18.2 pakvo hṛnnābhivastistho bhinno 'ntar bahireva //
AHS, Nidānasthāna, 11, 20.1 sūtānāṃ garbhiṇīnāṃ sambhavecchvayathur ghanaḥ /
AHS, Nidānasthāna, 11, 20.2 stane sadugdhe 'dugdhe bāhyavidradhilakṣaṇaḥ //
AHS, Nidānasthāna, 11, 34.1 karśito vātalānyatti śītaṃ vāmbu bubhukṣitaḥ /
AHS, Nidānasthāna, 11, 35.1 sevate dehasaṃkṣobhi chardiṃ samudīrayet /
AHS, Nidānasthāna, 11, 35.2 anudīrṇām udīrṇān vātādīn na vimuñcati //
AHS, Nidānasthāna, 11, 36.1 snehasvedāvanabhyasya śodhanaṃ niṣevate /
AHS, Nidānasthāna, 11, 36.2 śuddho vāśu vidāhīni bhajate syandanāni vā //
AHS, Nidānasthāna, 11, 36.2 śuddho vāśu vidāhīni bhajate syandanāni //
AHS, Nidānasthāna, 11, 37.2 sarve raktayuktā vā mahāsroto'nuśāyinaḥ //
AHS, Nidānasthāna, 11, 37.2 sarve vā raktayuktā mahāsroto'nuśāyinaḥ //
AHS, Nidānasthāna, 11, 39.1 karśanāt kaphaviṭpittair mārgasyāvaraṇena /
AHS, Nidānasthāna, 11, 49.2 ṛtau navasūtā vā yadi vā yonirogiṇī //
AHS, Nidānasthāna, 11, 49.2 ṛtau vā navasūtā yadi vā yonirogiṇī //
AHS, Nidānasthāna, 11, 49.2 ṛtau vā navasūtā vā yadi yonirogiṇī //
AHS, Nidānasthāna, 11, 56.2 pākaṃ cireṇa bhajate naiva vidradhiḥ punaḥ //
AHS, Nidānasthāna, 12, 24.1 śoṇitaṃ rasādibhyo vivṛddhaṃ taṃ vivardhayet /
AHS, Nidānasthāna, 12, 26.2 aruṇābhaṃ vivarṇaṃ nīlahāridrarājimat //
AHS, Nidānasthāna, 12, 29.1 durnāmabhirudāvartairanyair vāntropalepibhiḥ /
AHS, Nidānasthāna, 12, 31.2 sthiraṃ nīlāruṇasirārājīnaddham arāji //
AHS, Nidānasthāna, 12, 32.2 asthyādiśalyaiḥ sānnaiśced bhuktairatyaśanena //
AHS, Nidānasthāna, 12, 33.1 bhidyate pacyate vāntraṃ tacchidraiśca sravan bahiḥ /
AHS, Nidānasthāna, 12, 37.1 atyambupānān mandāgneḥ kṣīṇasyātikṛśasya /
AHS, Nidānasthāna, 13, 23.2 dvidhā nijam āgantuṃ sarvāṅgaikāṅgajaṃ ca tam //
AHS, Nidānasthāna, 13, 27.1 padāter mārgagamanaṃ yānena kṣobhiṇāpi /
AHS, Nidānasthāna, 13, 52.2 śāntāṅgārāsito nīlo rakto vāśu ca cīyate //
AHS, Nidānasthāna, 13, 57.1 raktaṃ vṛddharaktasya tvaksirāsnāvamāṃsagam /
AHS, Nidānasthāna, 14, 2.1 pāpmabhiḥ karmabhiḥ sadyaḥ prāktanair veritā malāḥ /
AHS, Nidānasthāna, 15, 6.2 tebhyo 'nyadoṣapūrṇebhyaḥ prāpya vāvaraṇaṃ balī //
AHS, Nidānasthāna, 15, 13.1 śukrasya śīghram utsargaṃ saṅgaṃ vikṛtim eva /
AHS, Nidānasthāna, 15, 36.2 jatrorūrdhvaṃ rujā tīvrā śarīrārdhe 'dhare 'pi //
AHS, Nidānasthāna, 15, 53.1 ruk pāde viṣamanyaste śramād jāyate yadā /
AHS, Nidānasthāna, 16, 11.2 karoti khañjaṃ paṅguṃ śarīre sarvataścaran //
AHS, Nidānasthāna, 16, 38.2 śukrāvṛte 'tivego na vā niṣphalatāpi vā //
AHS, Nidānasthāna, 16, 38.2 śukrāvṛte 'tivego vā na niṣphalatāpi vā //
AHS, Nidānasthāna, 16, 38.2 śukrāvṛte 'tivego vā na vā niṣphalatāpi //
AHS, Nidānasthāna, 16, 57.2 āvṛtā vāyavo 'jñātā jñātā vatsaraṃ sthitāḥ //
AHS, Nidānasthāna, 16, 58.1 prayatnenāpi duḥsādhyā bhaveyur vānupakramāḥ /
AHS, Cikitsitasthāna, 1, 2.1 prāgrūpeṣu jvarādau balaṃ yatnena pālayan /
AHS, Cikitsitasthāna, 1, 6.2 pippalībhir yutān gālān kaliṅgair madhukena //
AHS, Cikitsitasthāna, 1, 7.1 uṣṇāmbhasā samadhunā pibet salavaṇena /
AHS, Cikitsitasthāna, 1, 7.2 paṭolanimbakarkoṭavetrapattrodakena //
AHS, Cikitsitasthāna, 1, 8.1 tarpaṇena rasenekṣor madyaiḥ kalpoditāni /
AHS, Cikitsitasthāna, 1, 9.1 kṛte 'kṛte vamane jvarī kuryād viśoṣaṇam /
AHS, Cikitsitasthāna, 1, 22.1 malānāṃ pācanāni syur yathāvasthaṃ krameṇa /
AHS, Cikitsitasthāna, 1, 25.2 ṣaḍahaṃ mṛdutvaṃ vā jvaro yāvad avāpnuyāt //
AHS, Cikitsitasthāna, 1, 25.2 ṣaḍahaṃ vā mṛdutvaṃ jvaro yāvad avāpnuyāt //
AHS, Cikitsitasthāna, 1, 27.2 sṛṣṭaviḍ bahupitto saśuṇṭhīmākṣikāṃ himām //
AHS, Cikitsitasthāna, 1, 35.2 grīṣme tayor vādhikayos tṛṭchardirdāhapīḍite //
AHS, Cikitsitasthāna, 1, 36.2 jvarāpahaiḥ phalarasair adbhir lājatarpaṇāt //
AHS, Cikitsitasthāna, 1, 37.2 yavāgvāṃ vaudanaṃ kṣudvān aśnīyād bhṛṣṭataṇḍulam //
AHS, Cikitsitasthāna, 1, 38.1 dakalāvaṇikair yūṣai rasair mudgalāvajaiḥ /
AHS, Cikitsitasthāna, 1, 45.2 mustayā parpaṭaṃ yuktaṃ śuṇṭhyā duḥsparśayāpi //
AHS, Cikitsitasthāna, 1, 46.1 pākyaṃ śītakaṣāyaṃ pāṭhośīraṃ savālakam /
AHS, Cikitsitasthāna, 1, 57.1 phāṇṭo himo drākṣādir jātīkusumavāsitaḥ /
AHS, Cikitsitasthāna, 1, 60.2 pippalīcūrṇayukto kvāthaśchinnodbhavodbhavaḥ //
AHS, Cikitsitasthāna, 1, 77.2 sitāmadhubhyāṃ prāyeṇa saṃyutā kṛtākṛtāḥ //
AHS, Cikitsitasthāna, 1, 79.2 sajvaraṃ jvaramuktaṃ dinānte bhojayel laghu //
AHS, Cikitsitasthāna, 1, 94.1 guḍūcyā rasakalkābhyāṃ triphalāyā vṛṣasya /
AHS, Cikitsitasthāna, 1, 99.1 pakve tu śithile doṣe jvare viṣamadyaje /
AHS, Cikitsitasthāna, 1, 100.1 sasitāmadhubhir dadyād vyoṣādyaṃ virecanam /
AHS, Cikitsitasthāna, 1, 100.2 drākṣādhātrīrasaṃ tadvat sadrākṣāṃ harītakīm //
AHS, Cikitsitasthāna, 1, 101.1 āragvadhaṃ payasā mṛdvīkānāṃ rasena vā /
AHS, Cikitsitasthāna, 1, 101.1 āragvadhaṃ vā payasā mṛdvīkānāṃ rasena /
AHS, Cikitsitasthāna, 1, 101.2 triphalāṃ trāyamāṇāṃ payasā jvaritaḥ pibet //
AHS, Cikitsitasthāna, 1, 103.2 atipravartamānaṃ pācayan saṃgrahaṃ nayet //
AHS, Cikitsitasthāna, 1, 106.1 kāmaṃ tu payasā tasya nirūhair haren malān /
AHS, Cikitsitasthāna, 1, 108.2 saṃskṛtaṃ śītam uṣṇaṃ tasmāddhāroṣṇam eva vā //
AHS, Cikitsitasthāna, 1, 108.2 saṃskṛtaṃ śītam uṣṇaṃ vā tasmāddhāroṣṇam eva //
AHS, Cikitsitasthāna, 1, 111.1 caturguṇenāmbhasā pippalyā vā śṛtaṃ pibet /
AHS, Cikitsitasthāna, 1, 111.1 caturguṇenāmbhasā vā pippalyā śṛtaṃ pibet /
AHS, Cikitsitasthāna, 1, 112.2 śṛtam eraṇḍamūlena bālabilvena jvarāt //
AHS, Cikitsitasthāna, 1, 113.1 dhāroṣṇaṃ payaḥ pītvā vibaddhānilavarcasaḥ /
AHS, Cikitsitasthāna, 1, 117.1 pittaṃ kaphapittaṃ vā pakvāśayagataṃ haret /
AHS, Cikitsitasthāna, 1, 117.1 pittaṃ vā kaphapittaṃ pakvāśayagataṃ haret /
AHS, Cikitsitasthāna, 1, 128.2 dhātrīdrākṣāsitānāṃ kalkam āsyena dhārayet //
AHS, Cikitsitasthāna, 1, 131.2 dūrvādibhir pittaghnaiḥ śodhanādigaṇoditaiḥ //
AHS, Cikitsitasthāna, 1, 135.1 badarīpallavotthena phenenāriṣṭakasya /
AHS, Cikitsitasthāna, 1, 148.1 vardhanenaikadoṣasya kṣapaṇenocchritasya /
AHS, Cikitsitasthāna, 1, 148.2 kaphasthānānupūrvyā tulyakakṣāñ jayen malān //
AHS, Cikitsitasthāna, 1, 154.2 tais tair vidhānaiḥ saguḍaṃ bhallātakam athāpi //
AHS, Cikitsitasthāna, 1, 155.1 laṅghanaṃ bṛṃhaṇaṃ vādau jvarāgamanavāsare /
AHS, Cikitsitasthāna, 1, 155.2 prātaḥ satailaṃ laśunaṃ prāgbhaktaṃ tathā ghṛtam //
AHS, Cikitsitasthāna, 1, 159.2 sarpiṣo mahatīṃ mātrāṃ pītvā chardayet punaḥ //
AHS, Cikitsitasthāna, 1, 163.1 sarṣapāḥ sayavāḥ sarpir dhūpo viḍ biḍālajā /
AHS, Cikitsitasthāna, 2, 4.2 laṅghanaṃ bṛṃhaṇaṃ vādau śodhanaṃ śamanaṃ tathā //
AHS, Cikitsitasthāna, 2, 12.2 sasitaṃ jalaṃ kṣaudrayuktaṃ vā madhukodakam //
AHS, Cikitsitasthāna, 2, 12.2 sasitaṃ vā jalaṃ kṣaudrayuktaṃ madhukodakam //
AHS, Cikitsitasthāna, 2, 13.1 kṣīraṃ rasam ikṣor vā śuddhasyānantaro vidhiḥ /
AHS, Cikitsitasthāna, 2, 13.1 kṣīraṃ vā rasam ikṣor śuddhasyānantaro vidhiḥ /
AHS, Cikitsitasthāna, 2, 14.1 mantho jvarokto drākṣādiḥ pittaghnair phalaiḥ kṛtaḥ /
AHS, Cikitsitasthāna, 2, 15.1 mantho pañcasāreṇa saghṛtair lājasaktubhiḥ /
AHS, Cikitsitasthāna, 2, 15.2 dāḍimāmalakāmlo mandāgnyamlābhilāṣiṇām //
AHS, Cikitsitasthāna, 2, 20.2 īṣadamlān anamlān ghṛtabhṛṣṭān saśarkarān //
AHS, Cikitsitasthāna, 2, 22.1 pūrvoktam ambu pānīyaṃ pañcamūlena śṛtam /
AHS, Cikitsitasthāna, 2, 22.2 laghunā śṛtaśītaṃ madhvambho vā phalāmbu vā //
AHS, Cikitsitasthāna, 2, 22.2 laghunā śṛtaśītaṃ vā madhvambho phalāmbu vā //
AHS, Cikitsitasthāna, 2, 22.2 laghunā śṛtaśītaṃ vā madhvambho vā phalāmbu //
AHS, Cikitsitasthāna, 2, 25.2 pittāsṛk śamayet pītaṃ niryāso vāṭarūṣakāt //
AHS, Cikitsitasthāna, 2, 26.1 śarkarāmadhusaṃyuktaḥ kevalo śṛto 'pi vā /
AHS, Cikitsitasthāna, 2, 26.1 śarkarāmadhusaṃyuktaḥ kevalo vā śṛto 'pi /
AHS, Cikitsitasthāna, 2, 29.1 palāśavalkakvātho suśītaḥ śarkarānvitaḥ /
AHS, Cikitsitasthāna, 2, 29.2 lihyād madhusarpirbhyāṃ gavāśvaśakṛto rasam //
AHS, Cikitsitasthāna, 2, 31.1 jāṅgalaṃ bhakṣayed vājam āmaṃ pittayutaṃ yakṛt /
AHS, Cikitsitasthāna, 2, 33.2 āpothya nave kumbhe plāvayed ikṣugaṇḍikāḥ //
AHS, Cikitsitasthāna, 2, 37.1 pañcamūlena laghunā śṛtaṃ sasitāmadhu /
AHS, Cikitsitasthāna, 2, 40.1 vaṭaprarohaiḥ śuṅgair śuṇṭhyudīcyotpalairapi /
AHS, Cikitsitasthāna, 2, 41.2 kaṣāyayogairebhir vipakvaṃ pāyayed ghṛtam //
AHS, Cikitsitasthāna, 2, 48.2 kṣīrādīn sasitāṃs toyaṃ kevalaṃ jalaṃ hitaṃ //
AHS, Cikitsitasthāna, 2, 49.1 raso dāḍimapuṣpāṇām āmrāsthnaḥ śādvalasya /
AHS, Cikitsitasthāna, 3, 11.1 saviḍaiśca ghṛtaṃ siddhaṃ taccūrṇaṃ ghṛtaplutam /
AHS, Cikitsitasthāna, 3, 12.2 bhārgī kṣāraśca taccūrṇaṃ pibed ghṛtamātrayā //
AHS, Cikitsitasthāna, 3, 16.2 mastunā sasitāṃ śuṇṭhīṃ dadhnā kaṇareṇukām //
AHS, Cikitsitasthāna, 3, 17.1 pibed badaramajjño madirādadhimastubhiḥ /
AHS, Cikitsitasthāna, 3, 19.2 rasair māṣātmaguptānāṃ yūṣair bhojayeddhitān //
AHS, Cikitsitasthāna, 3, 22.2 pibet peyāṃ samatilāṃ kṣaireyīṃ sasaindhavām //
AHS, Cikitsitasthāna, 3, 23.1 mātsyakaukkuṭavārāhair māṃsair sājyasaindhavām /
AHS, Cikitsitasthāna, 3, 26.2 phalayaṣṭyāhvakalkair vidārīkṣurasāplutaiḥ //
AHS, Cikitsitasthāna, 3, 30.2 lehayen madhunā gor kṣīrapasya śakṛdrasam //
AHS, Cikitsitasthāna, 3, 37.1 sādhitāṃ tena peyāṃ suśītāṃ madhunānvitām /
AHS, Cikitsitasthāna, 3, 40.2 lihyād cūrṇam eteṣāṃ kaṣāyam athavā pibet //
AHS, Cikitsitasthāna, 3, 44.2 daśamūlāmbu gharmāmbu madyaṃ madhvambu pibet //
AHS, Cikitsitasthāna, 3, 45.2 pibed vāri sahakṣaudraṃ kāleṣvannasya triṣu //
AHS, Cikitsitasthāna, 3, 54.2 sakaṇaṃ kvathitaṃ mūtre kaphakāsī jale 'pi //
AHS, Cikitsitasthāna, 3, 77.2 jvaradāhe sitākṣaudrasaktūn payasā pibet //
AHS, Cikitsitasthāna, 3, 78.2 guḍodakaṃ kvathitaṃ sakṣaudramaricaṃ hitam //
AHS, Cikitsitasthāna, 3, 79.1 cūrṇam āmalakānāṃ kṣīre pakvaṃ ghṛtānvitam /
AHS, Cikitsitasthāna, 3, 79.2 rasāyanavidhānena pippalīr prayojayet //
AHS, Cikitsitasthāna, 3, 85.1 madhūkamadhukakṣīrasiddhaṃ taṇḍulīyakam /
AHS, Cikitsitasthāna, 3, 88.1 śṛtakṣīrānupānaṃ lihyāt kṣīṇaḥ kṣataḥ kṛśaḥ /
AHS, Cikitsitasthāna, 3, 93.1 kuryād vātarogaghnaṃ pittaraktāvirodhi yat /
AHS, Cikitsitasthāna, 3, 155.1 vidārībhiḥ kadambair tālasasyaiśca sādhitam /
AHS, Cikitsitasthāna, 3, 156.2 ghṛtamaṇḍena laghunānuvāsyo miśrakeṇa //
AHS, Cikitsitasthāna, 3, 165.1 dviguṇe dāḍimarase siddhaṃ vyoṣasaṃyutam /
AHS, Cikitsitasthāna, 3, 166.1 pippalīguḍasiddhaṃ chāgakṣīrayutaṃ ghṛtam /
AHS, Cikitsitasthāna, 3, 170.1 śvāsakāsaharā barhipādau madhusarpiṣā /
AHS, Cikitsitasthāna, 3, 170.2 eraṇḍapattrakṣāraṃ vyoṣatailaguḍānvitam //
AHS, Cikitsitasthāna, 3, 171.1 lehayet kṣāram evaṃ surasairaṇḍapattrajam /
AHS, Cikitsitasthāna, 3, 171.2 lihyāt tryūṣaṇacūrṇaṃ purāṇaguḍasarpiṣā //
AHS, Cikitsitasthāna, 3, 173.1 khāden madhughṛtābhyāṃ lihyāt kāsaharaṃ param /
AHS, Cikitsitasthāna, 3, 173.2 tadvanmaricacūrṇaṃ saghṛtakṣaudraśarkaram //
AHS, Cikitsitasthāna, 3, 174.2 sarveṣu śvāsakāseṣu kevalaṃ vibhītakam //
AHS, Cikitsitasthāna, 3, 175.2 peyā votkārikā charditṛṭkāsāmātisārajit //
AHS, Cikitsitasthāna, 4, 4.1 dadhyuttareṇa dadyāt tato 'smai vamanaṃ mṛdu /
AHS, Cikitsitasthāna, 4, 7.2 sasaindhavaṃ phalāmlaṃ koṣṇaṃ dadyād virecanam //
AHS, Cikitsitasthāna, 4, 11.2 tāṃ ghṛtāktāṃ pibeddhūmaṃ yavān ghṛtasaṃyutān //
AHS, Cikitsitasthāna, 4, 12.1 madhūcchiṣṭaṃ sarjarasaṃ ghṛtaṃ guru vāguru /
AHS, Cikitsitasthāna, 4, 12.1 madhūcchiṣṭaṃ sarjarasaṃ ghṛtaṃ vā guru vāguru /
AHS, Cikitsitasthāna, 4, 12.2 candanaṃ tathā śṛṅgaṃ vālān vā snāva vā gavām //
AHS, Cikitsitasthāna, 4, 12.2 candanaṃ vā tathā śṛṅgaṃ vālān snāva vā gavām //
AHS, Cikitsitasthāna, 4, 12.2 candanaṃ vā tathā śṛṅgaṃ vālān vā snāva gavām //
AHS, Cikitsitasthāna, 4, 13.1 ṛkṣagodhākuraṅgaiṇacarmaśṛṅgakhurāṇi /
AHS, Cikitsitasthāna, 4, 13.2 gugguluṃ manohvāṃ vā śālaniryāsam eva vā //
AHS, Cikitsitasthāna, 4, 13.2 gugguluṃ vā manohvāṃ śālaniryāsam eva vā //
AHS, Cikitsitasthāna, 4, 13.2 gugguluṃ vā manohvāṃ vā śālaniryāsam eva //
AHS, Cikitsitasthāna, 4, 14.1 śallakīṃ gugguluṃ lohaṃ padmakaṃ ghṛtāplutam /
AHS, Cikitsitasthāna, 4, 23.2 daśamūlena kāsaśvāsahidhmārujāpahā //
AHS, Cikitsitasthāna, 4, 26.2 saktūn vārkāṅkurakṣīrabhāvitānāṃ samākṣikān //
AHS, Cikitsitasthāna, 4, 28.2 daśamūlasya kvātham athavā devadāruṇaḥ //
AHS, Cikitsitasthāna, 4, 29.1 pibed vāruṇīmaṇḍaṃ hidhmāśvāsī pipāsitaḥ /
AHS, Cikitsitasthāna, 4, 32.1 bhārgīśuṇṭhyau sukhāmbhobhiḥ kṣāraṃ maricānvitam /
AHS, Cikitsitasthāna, 4, 32.2 svakvāthapiṣṭāṃ lulitāṃ bāṣpikāṃ pāyayeta //
AHS, Cikitsitasthāna, 4, 33.1 svarasaḥ saptaparṇasya puṣpāṇāṃ śirīṣataḥ /
AHS, Cikitsitasthāna, 4, 36.2 caturguṇāmbusiddhaṃ chāgaṃ saguḍanāgaram //
AHS, Cikitsitasthāna, 4, 40.1 śaṭhīpauṣkaradhātrīr pauṣkaraṃ vā kaṇānvitam /
AHS, Cikitsitasthāna, 4, 40.1 śaṭhīpauṣkaradhātrīr vā pauṣkaraṃ kaṇānvitam /
AHS, Cikitsitasthāna, 4, 40.2 gairikāñjanakṛṣṇā svarasaṃ vā kapitthajam //
AHS, Cikitsitasthāna, 4, 40.2 gairikāñjanakṛṣṇā vā svarasaṃ kapitthajam //
AHS, Cikitsitasthāna, 4, 41.1 rasena kapitthasya dhātrīsaindhavapippalīḥ /
AHS, Cikitsitasthāna, 4, 41.2 ghṛtakṣaudreṇa pathyāviḍaṅgoṣaṇapippalīḥ //
AHS, Cikitsitasthāna, 4, 42.1 kolalājāmaladrākṣāpippalīnāgarāṇi /
AHS, Cikitsitasthāna, 4, 42.2 guḍatailaniśādrākṣākaṇārāsnoṣaṇāni //
AHS, Cikitsitasthāna, 4, 43.1 pibed rasāmbumadyāmlair lehauṣadharajāṃsi /
AHS, Cikitsitasthāna, 4, 47.1 tulyaṃ guḍaṃ nāgaraṃ ca bhakṣayen nāvayeta /
AHS, Cikitsitasthāna, 4, 47.2 laśunasya palāṇḍor mūlaṃ gṛñjanakasya vā //
AHS, Cikitsitasthāna, 4, 47.2 laśunasya palāṇḍor vā mūlaṃ gṛñjanakasya //
AHS, Cikitsitasthāna, 4, 48.1 candanād rasaṃ dadyān nārīkṣīreṇa nāvanam /
AHS, Cikitsitasthāna, 4, 48.2 stanyena makṣikāviṣṭhām alaktakarasena //
AHS, Cikitsitasthāna, 4, 49.1 sasaindhavaṃ ghṛtācchaṃ siddhaṃ stanyena vā ghṛtam /
AHS, Cikitsitasthāna, 4, 49.1 sasaindhavaṃ ghṛtācchaṃ vā siddhaṃ stanyena ghṛtam /
AHS, Cikitsitasthāna, 4, 49.2 kalkitair madhuradravyais tat piben nāvayeta //
AHS, Cikitsitasthāna, 4, 52.1 tat pibej jīvanīyair lihyāt samadhu sādhitam /
AHS, Cikitsitasthāna, 4, 56.1 dhānvantaraṃ vṛṣaghṛtaṃ dādhikaṃ hapuṣādi /
AHS, Cikitsitasthāna, 5, 2.1 payasā phalayuktena madhureṇa rasena /
AHS, Cikitsitasthāna, 5, 2.2 sarpiṣmatyā yavāgvā vamanadravyasiddhayā //
AHS, Cikitsitasthāna, 5, 3.2 śarkarāmadhusarpirbhiḥ payasā tarpaṇena //
AHS, Cikitsitasthāna, 5, 4.1 drākṣāvidārīkāśmaryamāṃsānāṃ rasair yutān /
AHS, Cikitsitasthāna, 5, 9.1 bhṛṣṭāḥ sarṣapatailena sarpiṣā yathāyatham /
AHS, Cikitsitasthāna, 5, 13.1 siddhaṃ pañcamūlena tāmalakyāthavā jalam /
AHS, Cikitsitasthāna, 5, 13.2 parṇinībhiścatasṛbhir dhānyanāgarakeṇa //
AHS, Cikitsitasthāna, 5, 14.2 daśamūlena payasā siddhaṃ māṃsarasena //
AHS, Cikitsitasthāna, 5, 15.1 balāgarbhaṃ ghṛtaṃ yojyaṃ kravyānmāṃsarasena /
AHS, Cikitsitasthāna, 5, 15.2 sakṣaudraṃ payasā siddhaṃ sarpir daśaguṇena //
AHS, Cikitsitasthāna, 5, 20.2 pañcabhiḥ pañcamūlair śṛtād yad udiyād ghṛtam //
AHS, Cikitsitasthāna, 5, 27.1 māṃsasarpiridam pītaṃ yuktaṃ māṃsarasena /
AHS, Cikitsitasthāna, 5, 34.1 cūrṇitā bhakṣitāḥ kṣaudrasarpiṣā vāvalehitāḥ /
AHS, Cikitsitasthāna, 5, 36.2 sādhitaṃ kāsajit svaryaṃ siddham ārtagalena //
AHS, Cikitsitasthāna, 5, 37.1 badarīpattrakalkaṃ ghṛtabhṛṣṭaṃ sasaindhavam /
AHS, Cikitsitasthāna, 5, 37.2 tailaṃ madhukadrākṣāpippalīkṛminutphalaiḥ //
AHS, Cikitsitasthāna, 5, 44.2 vyoṣakṣārāgnicavikābhārgīpathyāmadhūni //
AHS, Cikitsitasthāna, 5, 45.2 bhuktvādyāt pippalīṃ śuṇṭhīṃ tīkṣṇaṃ vamanaṃ bhajet //
AHS, Cikitsitasthāna, 5, 51.1 elābhārgīyavakṣārahiṅguyuktād ghṛtena /
AHS, Cikitsitasthāna, 5, 51.2 chardayed vacāmbhobhiḥ pittācca guḍavāribhiḥ //
AHS, Cikitsitasthāna, 5, 52.1 lihyād śarkarāsarpirlavaṇottamamākṣikam /
AHS, Cikitsitasthāna, 5, 70.1 śṛṅgādyair yathādoṣaṃ duṣṭam eṣāṃ hared asṛk /
AHS, Cikitsitasthāna, 5, 71.1 dūrvāmadhukamañjiṣṭhākesarair ghṛtāplutaiḥ /
AHS, Cikitsitasthāna, 6, 3.1 kṣīrair saha sa hyūrdhvaṃ gataṃ doṣaṃ nayatyadhaḥ /
AHS, Cikitsitasthāna, 6, 8.1 vyoṣatrilavaṇāḍhyaṃ siddhaṃ vā dāḍimāmbunā /
AHS, Cikitsitasthāna, 6, 8.1 vyoṣatrilavaṇāḍhyaṃ vā siddhaṃ dāḍimāmbunā /
AHS, Cikitsitasthāna, 6, 8.2 saśuṇṭhīdadhidhānyena śṛtaṃ tulyāmbu payaḥ //
AHS, Cikitsitasthāna, 6, 9.1 vyaktasaindhavasarpir phalāmlo vaiṣkiro rasaḥ /
AHS, Cikitsitasthāna, 6, 11.1 sarpir tailvakaṃ yojyaṃ vṛddhaṃ ca śleṣmadhāmagam /
AHS, Cikitsitasthāna, 6, 12.1 piben manthaṃ yavāgūṃ lājaiḥ samadhuśarkarām /
AHS, Cikitsitasthāna, 6, 13.2 mudgośīrakaṇādhānyaiḥ saha saṃsthitaṃ niśām //
AHS, Cikitsitasthāna, 6, 14.1 drākṣārasaṃ rasaṃ vekṣor guḍūcyambu payo 'pi vā /
AHS, Cikitsitasthāna, 6, 14.1 drākṣārasaṃ rasaṃ vekṣor guḍūcyambu payo 'pi /
AHS, Cikitsitasthāna, 6, 15.1 kvāthaḥ kṣaudrayutaḥ pītaḥ śīto viniyacchati /
AHS, Cikitsitasthāna, 6, 16.1 dhātrīrasena śītaṃ piben mudgadalāmbu vā /
AHS, Cikitsitasthāna, 6, 16.1 dhātrīrasena vā śītaṃ piben mudgadalāmbu /
AHS, Cikitsitasthāna, 6, 17.1 lihyāt kṣaudreṇa pathyāṃ drākṣāṃ vā badarāṇi vā /
AHS, Cikitsitasthāna, 6, 17.1 lihyāt kṣaudreṇa pathyāṃ vā drākṣāṃ badarāṇi vā /
AHS, Cikitsitasthāna, 6, 17.1 lihyāt kṣaudreṇa pathyāṃ vā drākṣāṃ vā badarāṇi /
AHS, Cikitsitasthāna, 6, 19.1 manthān yavair bahuśaśchardighnauṣadhabhāvitaiḥ /
AHS, Cikitsitasthāna, 6, 21.1 khādet kapitthaṃ savyoṣaṃ madhunā durālabhām /
AHS, Cikitsitasthāna, 6, 36.1 laghunā pañcamūlena śuṇṭhyā sādhitaṃ jalam /
AHS, Cikitsitasthāna, 6, 36.2 vāruṇīdadhimaṇḍaṃ dhānyāmlaṃ vā pibet tṛṣi //
AHS, Cikitsitasthāna, 6, 36.2 vāruṇīdadhimaṇḍaṃ vā dhānyāmlaṃ pibet tṛṣi //
AHS, Cikitsitasthāna, 6, 38.2 balātailaṃ sahṛdrogaḥ pibed sukumārakam //
AHS, Cikitsitasthāna, 6, 39.1 yaṣṭyāhvaśatapākaṃ mahāsnehaṃ tathottamam /
AHS, Cikitsitasthāna, 6, 55.1 prayojayecchilāhvaṃ brāhmaṃ vātra rasāyanam /
AHS, Cikitsitasthāna, 6, 55.1 prayojayecchilāhvaṃ vā brāhmaṃ vātra rasāyanam /
AHS, Cikitsitasthāna, 6, 55.2 tathāmalakalehaṃ prāśaṃ vāgastyanirmitam //
AHS, Cikitsitasthāna, 6, 55.2 tathāmalakalehaṃ vā prāśaṃ vāgastyanirmitam //
AHS, Cikitsitasthāna, 6, 62.1 saśarkaraṃ kvathitaṃ pañcamūlena vā jalam /
AHS, Cikitsitasthāna, 6, 62.1 saśarkaraṃ vā kvathitaṃ pañcamūlena jalam /
AHS, Cikitsitasthāna, 6, 69.2 tatkvātho himas tadvacchārivādigaṇāmbu vā //
AHS, Cikitsitasthāna, 6, 69.2 tatkvātho vā himas tadvacchārivādigaṇāmbu //
AHS, Cikitsitasthāna, 6, 72.1 jvaroditaṃ drākṣādi pañcasārāmbu vā pibet /
AHS, Cikitsitasthāna, 6, 72.1 jvaroditaṃ vā drākṣādi pañcasārāmbu pibet /
AHS, Cikitsitasthāna, 6, 73.2 jalaṃ pibed rajanyā siddhaṃ sakṣaudraśarkaram //
AHS, Cikitsitasthāna, 6, 76.2 tṛṣi śramān māṃsarasaṃ manthaṃ sasitaṃ pibet //
AHS, Cikitsitasthāna, 6, 78.1 śītasnānācca madyāmbu pibet tṛṇmān guḍāmbu /
AHS, Cikitsitasthāna, 6, 84.1 maraṇaṃ dīrgharogaṃ prāpnuyāt tvaritaṃ tataḥ /
AHS, Cikitsitasthāna, 7, 10.1 saptāham aṣṭarātraṃ kuryāt pānātyayauṣadham /
AHS, Cikitsitasthāna, 7, 16.1 surabhir lavaṇā śītā nirgadā vācchavāruṇī /
AHS, Cikitsitasthāna, 7, 19.2 pittolbaṇe bahujalaṃ śārkaraṃ madhu yutam //
AHS, Cikitsitasthāna, 7, 21.1 svāduvargakaṣāyair yuktaṃ madyaṃ samākṣikam /
AHS, Cikitsitasthāna, 7, 23.1 pītvāmbu śītaṃ madyaṃ bhūrīkṣurasasaṃyutam /
AHS, Cikitsitasthāna, 7, 23.2 drākṣārasaṃ saṃsargī tarpaṇādiḥ paraṃ hitaḥ //
AHS, Cikitsitasthāna, 7, 28.2 mustadāḍimalājāmbu jalaṃ parṇinīśṛtam //
AHS, Cikitsitasthāna, 7, 29.1 pāṭalyutpalakandair svabhāvād eva vā himam /
AHS, Cikitsitasthāna, 7, 29.1 pāṭalyutpalakandair vā svabhāvād eva himam /
AHS, Cikitsitasthāna, 7, 35.1 śārkaraṃ madhu jīrṇam ariṣṭaṃ sīdhum eva vā /
AHS, Cikitsitasthāna, 7, 35.1 śārkaraṃ madhu vā jīrṇam ariṣṭaṃ sīdhum eva /
AHS, Cikitsitasthāna, 7, 37.1 śuṣkamūlakajaiśchāgai rasair dhanvacāriṇām /
AHS, Cikitsitasthāna, 7, 46.2 nāvikṣobhya mano madyaṃ śarīram avihanya //
AHS, Cikitsitasthāna, 7, 66.2 yā prītir yā ratir vāg yā puṣṭiriti ca stutā //
AHS, Cikitsitasthāna, 7, 83.1 tālīśādyaṃ cūrṇam elādikaṃ hṛdyaṃ prāśya prāg vayaḥsthāpanaṃ vā /
AHS, Cikitsitasthāna, 7, 83.1 tālīśādyaṃ cūrṇam elādikaṃ vā hṛdyaṃ prāśya prāg vayaḥsthāpanaṃ /
AHS, Cikitsitasthāna, 7, 86.2 māṃsāpūpaghṛtārdrakādiharitair yuktaṃ sasauvarcalair dvis trir niśi cālpam eva vanitāsaṃvalganārthaṃ pibet //
AHS, Cikitsitasthāna, 7, 103.2 pippalyo śilāhvaṃ vā rasāyanavidhānataḥ //
AHS, Cikitsitasthāna, 7, 103.2 pippalyo vā śilāhvaṃ rasāyanavidhānataḥ //
AHS, Cikitsitasthāna, 7, 104.1 triphalā prayoktavyā saghṛtakṣaudraśarkarā /
AHS, Cikitsitasthāna, 7, 105.1 pibed mānuṣīkṣīraṃ tena dadyācca nāvanam /
AHS, Cikitsitasthāna, 7, 105.2 mṛṇālabisakṛṣṇā lihyāt kṣaudreṇa sābhayāḥ //
AHS, Cikitsitasthāna, 7, 106.1 durālabhāṃ mustaṃ vā śītena salilena vā /
AHS, Cikitsitasthāna, 7, 106.1 durālabhāṃ vā mustaṃ śītena salilena vā /
AHS, Cikitsitasthāna, 7, 106.1 durālabhāṃ vā mustaṃ vā śītena salilena /
AHS, Cikitsitasthāna, 7, 107.1 dhātrīphalarase siddhaṃ pathyākvāthena ghṛtam /
AHS, Cikitsitasthāna, 8, 2.2 śayane phalake vānyanarotsaṅge vyapāśritam //
AHS, Cikitsitasthāna, 8, 7.1 kṣāreṇaivārdram itarat kṣāreṇa jvalanena /
AHS, Cikitsitasthāna, 8, 7.2 mahad balinaśchittvā vītayantram athāturam //
AHS, Cikitsitasthāna, 8, 13.2 sasneham athavā kṣīraṃ tailaṃ vātanāśanam //
AHS, Cikitsitasthāna, 8, 16.2 svedayed anu piṇḍena dravasvedena punaḥ //
AHS, Cikitsitasthāna, 8, 17.1 saktūnāṃ piṇḍikābhir snigdhānāṃ tailasarpiṣā /
AHS, Cikitsitasthāna, 8, 17.2 rāsnāyā hapuṣāyā piṇḍair vā kārṣṇyagandhikaiḥ //
AHS, Cikitsitasthāna, 8, 17.2 rāsnāyā hapuṣāyā vā piṇḍair kārṣṇyagandhikaiḥ //
AHS, Cikitsitasthāna, 8, 20.2 sajālamūlajīmūtalehe kṣārasaṃyute //
AHS, Cikitsitasthāna, 8, 33.1 hiṅgvādīn anutakraṃ khāded guḍaharītakīm /
AHS, Cikitsitasthāna, 8, 33.2 takreṇa pibet pathyāvellāgnikuṭajatvacaḥ //
AHS, Cikitsitasthāna, 8, 34.1 kaliṅgamagadhājyotiḥsūraṇān vāṃśavardhitān /
AHS, Cikitsitasthāna, 8, 34.2 koṣṇāmbunā tripaṭuvyoṣahiṅgvamlavetasam //
AHS, Cikitsitasthāna, 8, 35.1 yuktaṃ bilvakapitthābhyāṃ mahauṣadhaviḍena /
AHS, Cikitsitasthāna, 8, 35.2 aruṣkarair yavānyā pradadyāt takratarpaṇam //
AHS, Cikitsitasthāna, 8, 36.1 dadyād hapuṣāhiṅgucitrakaṃ takrasaṃyutam /
AHS, Cikitsitasthāna, 8, 36.2 māsaṃ takrānupānāni khādet pīluphalāni //
AHS, Cikitsitasthāna, 8, 37.1 pibed aharahas takraṃ niranno prakāmataḥ /
AHS, Cikitsitasthāna, 8, 38.1 saptāhaṃ daśāhaṃ vā māsārdhaṃ māsam eva ca /
AHS, Cikitsitasthāna, 8, 38.1 saptāhaṃ vā daśāhaṃ māsārdhaṃ māsam eva ca /
AHS, Cikitsitasthāna, 8, 39.1 sāyaṃ lājasaktūnāṃ dadyāt takrāvalehikām /
AHS, Cikitsitasthāna, 8, 39.2 jīrṇe takre pradadyād takrapeyāṃ sasaindhavām //
AHS, Cikitsitasthāna, 8, 40.2 yūṣai rasair takrāḍhyaiḥ śālīn bhuñjīta mātrayā //
AHS, Cikitsitasthāna, 8, 49.1 takraṃ dadhi vā tatra jātam arśoharaṃ pibet /
AHS, Cikitsitasthāna, 8, 49.1 takraṃ vā dadhi tatra jātam arśoharaṃ pibet /
AHS, Cikitsitasthāna, 8, 53.1 lavaṇā eva takrasīdhudhānyāmlavāruṇīḥ /
AHS, Cikitsitasthāna, 8, 54.2 saguḍaṃ nāgaraṃ pāṭhāṃ guḍakṣāraghṛtāni //
AHS, Cikitsitasthāna, 8, 55.1 gomūtrādhyuṣitām adyāt saguḍāṃ harītakīm /
AHS, Cikitsitasthāna, 8, 58.2 śreṣṭhārasena trivṛtāṃ pathyāṃ takreṇa saha //
AHS, Cikitsitasthāna, 8, 59.1 pathyāṃ pippalīyuktāṃ ghṛtabhṛṣṭāṃ guḍānvitām /
AHS, Cikitsitasthāna, 8, 61.1 pāṭhayā yutaṃ takraṃ vātavarco'nulomanam /
AHS, Cikitsitasthāna, 8, 61.2 sīdhuṃ gauḍam athavā sacitrakamahauṣadham //
AHS, Cikitsitasthāna, 8, 62.1 pibet surāṃ hapuṣāpāṭhāsauvarcalānvitām /
AHS, Cikitsitasthāna, 8, 63.2 duḥsparśakena bilvena yavānyā nāgareṇa //
AHS, Cikitsitasthāna, 8, 72.1 prāgbhaktam ānulomyāya phalāmlaṃ pibed ghṛtam /
AHS, Cikitsitasthāna, 8, 72.2 cavyacitrakasiddhaṃ yavakṣāraguḍānvitam //
AHS, Cikitsitasthāna, 8, 73.1 pippalīmūlasiddhaṃ saguḍakṣāranāgaram /
AHS, Cikitsitasthāna, 8, 80.1 dakṣāṇāṃ vartakānāṃ dadyād viḍvātasaṃgrahe /
AHS, Cikitsitasthāna, 8, 86.1 ariṣṭaṃ mastu pānīyaṃ pānīyaṃ vālpakaṃ śṛtam /
AHS, Cikitsitasthāna, 8, 87.1 ante bhaktasya madhye vātavarco'nulomanam /
AHS, Cikitsitasthāna, 8, 93.2 nirūhaṃ prayuñjīta sakṣīraṃ pāñcamūlikam //
AHS, Cikitsitasthāna, 8, 94.2 atha raktārśasāṃ vīkṣya mārutasya kaphasya //
AHS, Cikitsitasthāna, 8, 95.1 anubandhaṃ tataḥ snigdhaṃ rūkṣaṃ yojayeddhimam /
AHS, Cikitsitasthāna, 8, 100.1 yat tu prakṣīṇadoṣasya raktaṃ vātolbaṇasya /
AHS, Cikitsitasthāna, 8, 103.1 dārvītvaṅnimbasevyāni tvacaṃ dāḍimodbhavām /
AHS, Cikitsitasthāna, 8, 104.1 pibet taṇḍulatoyena kalkitaṃ mayūrakam /
AHS, Cikitsitasthāna, 8, 107.1 peyāṃ maṇḍaṃ payaśchāgaṃ gavyaṃ chāgadugdhabhuk /
AHS, Cikitsitasthāna, 8, 108.1 balavad raktapittaṃ ca sravad ūrdhvam adho 'pi /
AHS, Cikitsitasthāna, 8, 114.1 sasitāmadhu pātavyaṃ śītatoyena tena /
AHS, Cikitsitasthāna, 8, 115.1 himakesarayaṣṭyāhvasevyaṃ taṇḍulāmbunā /
AHS, Cikitsitasthāna, 8, 117.2 sakesarair yavakṣāradāḍimasvarasena //
AHS, Cikitsitasthāna, 8, 118.1 śarkarāmbhojakiñjalkasahitaṃ saha tilaiḥ /
AHS, Cikitsitasthāna, 8, 119.2 anamlo kadamlo vā savāstukaraso rasaḥ //
AHS, Cikitsitasthāna, 8, 119.2 anamlo vā kadamlo savāstukaraso rasaḥ //
AHS, Cikitsitasthāna, 8, 121.1 peyāyūṣarasādyeṣu palāṇḍuḥ kevalo 'pi /
AHS, Cikitsitasthāna, 8, 138.1 eteṣām eva cūrṇaṃ gude nāḍyā vinirdhamet /
AHS, Cikitsitasthāna, 8, 142.1 sa pītaḥ sarpiṣā yukto bhakte snigdhabhojinā /
AHS, Cikitsitasthāna, 9, 7.1 viḍapāṭhāvacāpathyākṛmijinnāgarāṇi /
AHS, Cikitsitasthāna, 9, 7.2 śuṇṭhīghanavacāmādrībilvavatsakahiṅgu //
AHS, Cikitsitasthāna, 9, 8.2 vacāprativiṣābhyāṃ mustāparpaṭakena vā //
AHS, Cikitsitasthāna, 9, 8.2 vacāprativiṣābhyāṃ vā mustāparpaṭakena //
AHS, Cikitsitasthāna, 9, 9.1 hrīveranāgarābhyāṃ vipakvaṃ pāyayejjalam /
AHS, Cikitsitasthāna, 9, 10.2 takreṇāvantisomena yavāgvā tarpaṇena //
AHS, Cikitsitasthāna, 9, 11.1 surayā madhunā vātha yathāsātmyam upācaret /
AHS, Cikitsitasthāna, 9, 17.2 alpālpam alpaśamalaṃ nirviḍ sapravāhikam //
AHS, Cikitsitasthāna, 9, 18.2 svinnāni guḍatailena bhakṣayed badarāṇi //
AHS, Cikitsitasthāna, 9, 20.1 śālyodanaṃ tilair māṣair mudgair sādhu sādhitam /
AHS, Cikitsitasthāna, 9, 20.2 śaṭhyā mūlakapotāyāḥ pāṭhāyāḥ svastikasya //
AHS, Cikitsitasthāna, 9, 21.1 sūṣāyavānīkarkārukṣīriṇīcirbhaṭasya /
AHS, Cikitsitasthāna, 9, 21.2 upodakāyā jīvantyā vākucyā vāstukasya //
AHS, Cikitsitasthāna, 9, 22.1 suvarcalāyāścuñcor loṇikāyā rasairapi /
AHS, Cikitsitasthāna, 9, 31.1 dadhnaḥ saraṃ yamake bhṛṣṭaṃ saguḍanāgaram /
AHS, Cikitsitasthāna, 9, 31.2 surāṃ yamake bhṛṣṭāṃ vyañjanārthaṃ prayojayet //
AHS, Cikitsitasthāna, 9, 32.1 phalāmlaṃ yamake bhṛṣṭaṃ yūṣaṃ gṛñjanakasya /
AHS, Cikitsitasthāna, 9, 32.2 bhṛṣṭān yamake saktūn khāded vyoṣāvacūrṇitān //
AHS, Cikitsitasthāna, 9, 33.1 māṣān susiddhāṃs tadvad ghṛtamaṇḍopasevanān /
AHS, Cikitsitasthāna, 9, 33.2 rasaṃ susiddhapūtaṃ chāgameṣāntarādhijam //
AHS, Cikitsitasthāna, 9, 38.2 yamakasyopari kṣīraṃ dhāroṣṇaṃ prayojayet //
AHS, Cikitsitasthāna, 9, 39.1 śṛtam eraṇḍamūlena bālabilvena punaḥ /
AHS, Cikitsitasthāna, 9, 40.2 pippalyāḥ pibataḥ sūkṣmaṃ rajo maricajanma //
AHS, Cikitsitasthāna, 9, 50.2 yojayet snehavastiṃ daśamūlena sādhitam //
AHS, Cikitsitasthāna, 9, 51.1 śaṭhīśatāhvākuṣṭhair vacayā citrakeṇa vā /
AHS, Cikitsitasthāna, 9, 51.1 śaṭhīśatāhvākuṣṭhair vā vacayā citrakeṇa /
AHS, Cikitsitasthāna, 9, 52.1 madhurāmlaiḥ śṛtaṃ tailaṃ ghṛtaṃ vāpyanuvāsanam /
AHS, Cikitsitasthāna, 9, 58.1 pāṭhāvatsakabījatvagdārvīgranthikaśuṇṭhi /
AHS, Cikitsitasthāna, 9, 58.2 kvāthaṃ vātiviṣābilvavatsakodīcyamustajam //
AHS, Cikitsitasthāna, 9, 61.1 mustākaṣāyam evaṃ piben madhusamāyutam /
AHS, Cikitsitasthāna, 9, 61.2 sakṣaudraṃ śālmalīvṛntakaṣāyaṃ himāhvayam //
AHS, Cikitsitasthāna, 9, 68.1 vyatyāsena śakṛdraktam upaveśyeta yo 'pi /
AHS, Cikitsitasthāna, 9, 68.2 palāśaphalaniryūhaṃ yuktaṃ payasā pibet //
AHS, Cikitsitasthāna, 9, 70.1 palāśavat prayojyā trāyamāṇā viśodhanī /
AHS, Cikitsitasthāna, 9, 75.2 snāto bhuñjīta payasā jāṅgalena rasena //
AHS, Cikitsitasthāna, 9, 84.1 śārivāyaṣṭilodhrair prasavair vā vaṭādijaiḥ /
AHS, Cikitsitasthāna, 9, 84.1 śārivāyaṣṭilodhrair vā prasavair vaṭādijaiḥ /
AHS, Cikitsitasthāna, 9, 87.1 prāgbhaktaṃ navanītaṃ lihyān madhusitāyutam /
AHS, Cikitsitasthāna, 9, 87.2 balinyasre 'sram evājaṃ mārgaṃ ghṛtabharjitam //
AHS, Cikitsitasthāna, 9, 88.2 kapiñjalarasāśī lihann ārogyam aśnute //
AHS, Cikitsitasthāna, 9, 89.2 raktātīsāraṃ hantyāśu tayā sādhitaṃ ghṛtam //
AHS, Cikitsitasthāna, 9, 94.2 gudasya dāhe pāke sekalepā hitā himāḥ //
AHS, Cikitsitasthāna, 9, 95.2 yadā vibaddho vāyuśca kṛcchrāccarati na vā //
AHS, Cikitsitasthāna, 9, 95.2 yadā vibaddho vāyuśca kṛcchrāccarati vā na //
AHS, Cikitsitasthāna, 9, 97.2 picchāsrutau gudabhraṃśe pravāhaṇarujāsu //
AHS, Cikitsitasthāna, 9, 99.1 raktaṃ viṭsahitaṃ pūrvaṃ paścād yo 'tisāryate /
AHS, Cikitsitasthāna, 9, 102.2 adho yadi vāpyūrdhvaṃ yasya raktaṃ pravartate //
AHS, Cikitsitasthāna, 9, 102.2 adho vā yadi vāpyūrdhvaṃ yasya raktaṃ pravartate //
AHS, Cikitsitasthāna, 9, 104.2 vacāviḍaṅgabhūtīkadhānakāmaradāru //
AHS, Cikitsitasthāna, 9, 106.1 kvathitā yadi piṣṭāḥ śleṣmātīsārabheṣajam /
AHS, Cikitsitasthāna, 9, 108.1 kaṭphalaṃ madhuyuktaṃ mucyate jaṭharāmayāt /
AHS, Cikitsitasthāna, 9, 109.1 bhuktvā bālabilvāni vyapohatyudarāmayam /
AHS, Cikitsitasthāna, 9, 117.2 purāṇaṃ ghṛtaṃ dadyād yavāgūmaṇḍamiśritam //
AHS, Cikitsitasthāna, 9, 118.1 vātaśleṣmavibandhe sravatyati kaphe 'pi vā /
AHS, Cikitsitasthāna, 9, 118.1 vātaśleṣmavibandhe vā sravatyati kaphe 'pi /
AHS, Cikitsitasthāna, 9, 118.2 śūle pravāhikāyāṃ picchāvastiḥ praśasyate //
AHS, Cikitsitasthāna, 9, 119.2 bilvatailena tailena vacādyaiḥ sādhitena //
AHS, Cikitsitasthāna, 9, 122.2 jayet pūrvaṃ trayāṇāṃ bhaved yo balavattamaḥ //
AHS, Cikitsitasthāna, 9, 124.1 yasyoccārād vinā mūtraṃ pavano pravartate /
AHS, Cikitsitasthāna, 10, 8.2 uṣṇāmbunā tatkalkaṃ nāgaraṃ vāthavābhayām //
AHS, Cikitsitasthāna, 10, 8.2 uṣṇāmbunā vā tatkalkaṃ nāgaraṃ vāthavābhayām //
AHS, Cikitsitasthāna, 10, 9.1 sasaindhavaṃ vacādiṃ tadvan madirayāthavā /
AHS, Cikitsitasthāna, 10, 9.2 varcasyāme sapravāhe pibed dāḍimāmbunā //
AHS, Cikitsitasthāna, 10, 15.2 koladāḍimatoye paraṃ pācanadīpanī //
AHS, Cikitsitasthāna, 10, 21.1 pakvena vaṭakāḥ kāryā guḍena sitayāpi /
AHS, Cikitsitasthāna, 10, 23.2 dvyahaṃ tryahaṃ saṃsnehya svinnābhyaktaṃ nirūhayet //
AHS, Cikitsitasthāna, 10, 24.1 tata eraṇḍatailena sarpiṣā tailvakena /
AHS, Cikitsitasthāna, 10, 30.2 sabījapūrakarasaṃ siddhaṃ pāyayed ghṛtam //
AHS, Cikitsitasthāna, 10, 31.2 eteṣām auṣadhānāṃ pibeccūrṇaṃ sukhāmbunā //
AHS, Cikitsitasthāna, 10, 32.1 vāte śleṣmāvṛte sāme kaphe vāyunoddhate /
AHS, Cikitsitasthāna, 10, 32.2 agner nirvāpakaṃ pittaṃ rekeṇa vamanena //
AHS, Cikitsitasthāna, 10, 36.1 cūrṇitaṃ madhunā lehyaṃ peyaṃ madyair jalena /
AHS, Cikitsitasthāna, 10, 72.2 raukṣyān mande 'nale sarpis tailaṃ dīpanaiḥ pibet //
AHS, Cikitsitasthāna, 10, 80.2 yathā nirindhano vahniralpo vātīndhanāvṛtaḥ //
AHS, Cikitsitasthāna, 10, 87.2 payaḥ sahamadhūcchiṣṭaṃ ghṛtaṃ tṛṣitaḥ pibet //
AHS, Cikitsitasthāna, 10, 88.2 ānūparasayuktān snehāṃs tailavivarjitān //
AHS, Cikitsitasthāna, 10, 89.1 śyāmātrivṛdvipakvaṃ payo dadyād virecanam /
AHS, Cikitsitasthāna, 11, 8.1 ervārubījayaṣṭyāhvadārvīr taṇḍulāmbunā /
AHS, Cikitsitasthāna, 11, 8.2 toyena kalkaṃ drākṣāyāḥ pibet paryuṣitena //
AHS, Cikitsitasthāna, 11, 10.1 piben madyena sūkṣmailāṃ dhātrīphalarasena /
AHS, Cikitsitasthāna, 11, 10.2 sārasāsthiśvadaṃṣṭrailāvyoṣaṃ madhumūtravat //
AHS, Cikitsitasthāna, 11, 11.1 svarasaṃ kaṇṭakāryā pāyayen mākṣikānvitam /
AHS, Cikitsitasthāna, 11, 11.2 śitivārakabījaṃ takreṇa ślakṣṇacūrṇitam //
AHS, Cikitsitasthāna, 11, 13.1 tair peyāṃ pravālaṃ vā cūrṇitaṃ taṇḍulāmbunā /
AHS, Cikitsitasthāna, 11, 13.1 tair vā peyāṃ pravālaṃ cūrṇitaṃ taṇḍulāmbunā /
AHS, Cikitsitasthāna, 11, 15.1 pibed guḍopadaṃśān lihyād etān pṛthak pṛthak /
AHS, Cikitsitasthāna, 11, 29.2 pītāni śarkarāṃ bhindyuḥ surayoṣṇodakena //
AHS, Cikitsitasthāna, 11, 32.2 kapotavaṅkāmūlaṃ pibed ekaṃ surādibhiḥ //
AHS, Cikitsitasthāna, 11, 33.1 tatsiddhaṃ pibet kṣīraṃ vedanābhirupadrutaḥ /
AHS, Cikitsitasthāna, 11, 33.2 harītakyasthisiddhaṃ sādhitaṃ vā punarnavaiḥ //
AHS, Cikitsitasthāna, 11, 33.2 harītakyasthisiddhaṃ vā sādhitaṃ punarnavaiḥ //
AHS, Cikitsitasthāna, 11, 34.1 kṣīrānnabhug barhiśikhāmūlaṃ taṇḍulāmbunā /
AHS, Cikitsitasthāna, 11, 35.2 toyaṃ payo sarpir vā sarvamūtravikārajit //
AHS, Cikitsitasthāna, 11, 35.2 toyaṃ payo vā sarpir sarvamūtravikārajit //
AHS, Cikitsitasthāna, 11, 37.1 rasaṃ dhanvayāsasya kaṣāyaṃ kakubhasya vā /
AHS, Cikitsitasthāna, 11, 37.1 rasaṃ vā dhanvayāsasya kaṣāyaṃ kakubhasya /
AHS, Cikitsitasthāna, 11, 37.2 sukhāmbhasā triphalāṃ piṣṭāṃ saindhavasaṃyutām //
AHS, Cikitsitasthāna, 11, 38.1 vyāghrīgokṣurakakvāthe yavāgūṃ saphāṇitām /
AHS, Cikitsitasthāna, 11, 38.2 kvāthe vīratarāder tāmracūḍarase 'pi vā //
AHS, Cikitsitasthāna, 11, 38.2 kvāthe vīratarāder vā tāmracūḍarase 'pi //
AHS, Cikitsitasthāna, 11, 39.1 adyād vīratarādyena bhāvitaṃ śilājatu /
AHS, Cikitsitasthāna, 11, 39.2 madyaṃ nigadaṃ pītvā rathenāśvena vā vrajet //
AHS, Cikitsitasthāna, 11, 39.2 madyaṃ vā nigadaṃ pītvā rathenāśvena vrajet //
AHS, Cikitsitasthāna, 12, 2.1 tailais trikaṇṭakādyena yathāsvaṃ sādhitena /
AHS, Cikitsitasthāna, 12, 6.1 dārvīsurāhvatriphalāmustā kvathitā jale /
AHS, Cikitsitasthāna, 12, 6.2 citrakatriphalādārvīkaliṅgān samākṣikān //
AHS, Cikitsitasthāna, 12, 7.1 madhuyuktaṃ guḍūcyā rasam āmalakasya vā /
AHS, Cikitsitasthāna, 12, 7.1 madhuyuktaṃ guḍūcyā vā rasam āmalakasya /
AHS, Cikitsitasthāna, 12, 17.1 kaphapittaprameheṣu pibeddhātrīrasena /
AHS, Cikitsitasthāna, 12, 37.1 yojanānāṃ śataṃ yāyāt khaned salilāśayān /
AHS, Cikitsitasthāna, 12, 37.2 gośakṛnmūtravṛttir gobhireva saha bhramet //
AHS, Cikitsitasthāna, 13, 5.2 nyagrodhādipravālatvakphalair kaphajaṃ punaḥ //
AHS, Cikitsitasthāna, 13, 18.1 harecchṛṅgādibhirasṛk sirayā yathāntikam /
AHS, Cikitsitasthāna, 13, 22.1 daśāhaṃ dvādaśāhaṃ rakṣan bhiṣag upadravāt /
AHS, Cikitsitasthāna, 13, 23.1 pāyayen madhuśigruṃ yavāgūṃ tena vā kṛtām /
AHS, Cikitsitasthāna, 13, 23.1 pāyayen madhuśigruṃ vā yavāgūṃ tena kṛtām /
AHS, Cikitsitasthāna, 13, 24.1 ūrdhvaṃ daśāhāt trāyantīsarpiṣā tailvakena /
AHS, Cikitsitasthāna, 13, 36.1 śirovirekadravyair varjayan phalasevanīm /
AHS, Cikitsitasthāna, 13, 50.2 tato 'nyapārśve 'nye tvāhur dahed vānāmikāṅguleḥ //
AHS, Cikitsitasthāna, 14, 26.1 ṣaṭpalaṃ pibet sarpir yad uktaṃ rājayakṣmaṇi /
AHS, Cikitsitasthāna, 14, 26.2 prasannayā kṣīrārthaḥ surayā dāḍimena vā //
AHS, Cikitsitasthāna, 14, 26.2 prasannayā vā kṣīrārthaḥ surayā dāḍimena //
AHS, Cikitsitasthāna, 14, 27.1 ghṛte mārutagulmaghnaḥ kāryo dadhnaḥ sareṇa /
AHS, Cikitsitasthāna, 14, 30.1 maṇḍena pibet prātaścūrṇānyannasya vā puraḥ /
AHS, Cikitsitasthāna, 14, 30.1 maṇḍena vā pibet prātaścūrṇānyannasya puraḥ /
AHS, Cikitsitasthāna, 14, 44.1 vivṛddhaṃ yadi pittaṃ saṃtāpaṃ vātagulminaḥ /
AHS, Cikitsitasthāna, 14, 51.2 śilājaṃ payasānalpapañcamūlaśṛtena //
AHS, Cikitsitasthāna, 14, 52.2 snigdhaṃ paippalikair yūṣair mūlakānāṃ rasena //
AHS, Cikitsitasthāna, 14, 53.2 kulmāṣān bahusnehān bhakṣayellavaṇottarān //
AHS, Cikitsitasthāna, 14, 60.2 samaṇḍā vāruṇī pānaṃ taptaṃ dhānyakair jalam //
AHS, Cikitsitasthāna, 14, 61.2 drākṣābhayāguḍarasaṃ kampillaṃ madhudrutam //
AHS, Cikitsitasthāna, 14, 63.1 tṛṇākhyapañcakakvāthe jīvanīyagaṇena /
AHS, Cikitsitasthāna, 14, 63.2 śṛtaṃ tenaiva kṣīraṃ nyagrodhādigaṇena vā //
AHS, Cikitsitasthāna, 14, 63.2 śṛtaṃ tenaiva vā kṣīraṃ nyagrodhādigaṇena //
AHS, Cikitsitasthāna, 14, 64.2 vairecanikasiddhena sarpiṣā payasāpi //
AHS, Cikitsitasthāna, 14, 66.1 pibed tailvakaṃ sarpir yaccoktaṃ pittavidradhau /
AHS, Cikitsitasthāna, 14, 73.2 raktapittātivṛddhatvāt kriyām anupalabhya //
AHS, Cikitsitasthāna, 14, 77.2 nigūḍhaṃ yadi vonnaddhaṃ stimitaṃ kaṭhinaṃ sthiram //
AHS, Cikitsitasthāna, 14, 91.2 pibed nīlinīsarpir mātrayā dvipalīnayā //
AHS, Cikitsitasthāna, 14, 92.1 tathaiva sukumārākhyaṃ ghṛtānyaudarikāṇi /
AHS, Cikitsitasthāna, 14, 99.2 gomūtreṇa pibed ekaṃ tena guggulum eva //
AHS, Cikitsitasthāna, 14, 101.2 ekāntaram dvyantaraṃ viśramayyāthavā tryaham //
AHS, Cikitsitasthāna, 14, 112.2 pañcamūlaśṛtaṃ vāri jīrṇaṃ mārdvīkam eva //
AHS, Cikitsitasthāna, 14, 117.2 lohenāraṇikotthena dāruṇā taindukena //
AHS, Cikitsitasthāna, 14, 124.1 kṣāreṇa yuktaṃ palalaṃ sudhākṣīreṇa tataḥ /
AHS, Cikitsitasthāna, 14, 124.2 tābhyāṃ bhāvitān dadyād yonau kaṭukamatsyakān //
AHS, Cikitsitasthāna, 14, 125.1 varāhamatsyapittābhyāṃ naktakān subhāvitān /
AHS, Cikitsitasthāna, 14, 125.2 kiṇvaṃ saguḍakṣāraṃ dadyād yonau viśuddhaye //
AHS, Cikitsitasthāna, 15, 2.1 pāyayet tailam airaṇḍaṃ samūtraṃ sapayo 'pi /
AHS, Cikitsitasthāna, 15, 2.2 māsaṃ dvau vāthavā gavyaṃ mūtraṃ māhiṣam eva vā //
AHS, Cikitsitasthāna, 15, 2.2 māsaṃ dvau vāthavā gavyaṃ mūtraṃ māhiṣam eva //
AHS, Cikitsitasthāna, 15, 3.1 pibed gokṣīrabhuk syād karabhīkṣīravartanaḥ /
AHS, Cikitsitasthāna, 15, 8.2 surāsauvīrakābhyāṃ ca siddhaṃ pāyayed ghṛtam //
AHS, Cikitsitasthāna, 15, 27.2 kārabhaṃ gavyam ājaṃ dadyād ātyayike gade //
AHS, Cikitsitasthāna, 15, 36.1 pibed rūkṣas tryahaṃ tvevaṃ bhūyo pratibhojitaḥ /
AHS, Cikitsitasthāna, 15, 38.1 pīlukalkopasiddhaṃ ghṛtam ānāhabhedanam /
AHS, Cikitsitasthāna, 15, 38.2 tailvakaṃ nīlinīsarpiḥ snehaṃ miśrakaṃ pibet //
AHS, Cikitsitasthāna, 15, 40.1 harītakīsahasraṃ gomūtreṇa payo'nupaḥ /
AHS, Cikitsitasthāna, 15, 40.2 sahasraṃ pippalīnāṃ snukkṣīreṇa subhāvitam //
AHS, Cikitsitasthāna, 15, 41.1 pippalīvardhamānaṃ kṣīrāśī vā śilājatu /
AHS, Cikitsitasthāna, 15, 41.1 pippalīvardhamānaṃ vā kṣīrāśī śilājatu /
AHS, Cikitsitasthāna, 15, 41.2 tadvad gugguluṃ kṣīraṃ tulyārdrakarasaṃ tathā //
AHS, Cikitsitasthāna, 15, 42.1 citrakāmaradārubhyāṃ kalkaṃ kṣīreṇa pibet /
AHS, Cikitsitasthāna, 15, 44.1 bhojyaṃ bhuñjīta māsaṃ snuhīkṣīraghṛtānvitam /
AHS, Cikitsitasthāna, 15, 44.2 utkārikāṃ snukkṣīrapītapathyākaṇākṛtām //
AHS, Cikitsitasthāna, 15, 46.1 pakvaṃ ṭuṇṭukabalāpalāśatilanālajaiḥ /
AHS, Cikitsitasthāna, 15, 47.1 kaphe vātena pitte tābhyāṃ vāpyāvṛte 'nile /
AHS, Cikitsitasthāna, 15, 47.1 kaphe vātena pitte vā tābhyāṃ vāpyāvṛte 'nile /
AHS, Cikitsitasthāna, 15, 52.1 sopastambho 'pi vāyurādhmāpayati yaṃ naram /
AHS, Cikitsitasthāna, 15, 54.2 bahuśas tailvakenainaṃ sarpiṣā miśrakeṇa //
AHS, Cikitsitasthāna, 15, 56.1 yūṣai rasair mandāmlalavaṇairedhitānalam /
AHS, Cikitsitasthāna, 15, 62.2 kṣīreṇa satrivṛtkalkenorubūkaśṛtena //
AHS, Cikitsitasthāna, 15, 63.1 sātalātrāyamāṇābhyāṃ śṛtenāragvadhena /
AHS, Cikitsitasthāna, 15, 63.2 sakaphe samūtreṇa satiktājyena sānile //
AHS, Cikitsitasthāna, 15, 64.1 payasānyatamenaiṣāṃ vidāryādiśṛtena /
AHS, Cikitsitasthāna, 15, 68.2 bhojanaṃ vyoṣadugdhena kaulatthena rasena //
AHS, Cikitsitasthāna, 15, 79.1 pānabhojanasaṃyuktaṃ dadyād sthāvaraṃ viṣam /
AHS, Cikitsitasthāna, 15, 79.2 yasmin kupitaḥ sarpo vimuñcati phale viṣam //
AHS, Cikitsitasthāna, 15, 81.1 tathā vrajatyagadatāṃ śarīrāntaram eva /
AHS, Cikitsitasthāna, 15, 82.1 peyāṃ trivṛtaḥ śākaṃ māṇḍūkyā vāstukasya vā /
AHS, Cikitsitasthāna, 15, 82.1 peyāṃ vā trivṛtaḥ śākaṃ māṇḍūkyā vāstukasya /
AHS, Cikitsitasthāna, 15, 82.2 kālaśākaṃ yavākhyaṃ khādet svarasasādhitam //
AHS, Cikitsitasthāna, 15, 87.2 śaubhāñjanasya kvāthaṃ saindhavāgnikaṇānvitam //
AHS, Cikitsitasthāna, 15, 92.1 mūtre vāsunuyāt tacca saptarātrasthitaṃ pibet /
AHS, Cikitsitasthāna, 15, 116.1 tṛtīye 'hni caturthe yāvad ā ṣoḍaśaṃ dinam /
AHS, Cikitsitasthāna, 15, 118.2 trīṃścānyān payasaivādyāt phalāmlena rasena //
AHS, Cikitsitasthāna, 16, 1.4 pañcagavyaṃ mahātiktaṃ śṛtaṃ vāragvadhādinā //
AHS, Cikitsitasthāna, 16, 5.2 payasā mūtrayuktena bahuśaḥ kevalena //
AHS, Cikitsitasthāna, 16, 6.2 drākṣāñjaliṃ mṛditaṃ tat pibet pāṇḍurogajit //
AHS, Cikitsitasthāna, 16, 7.1 mūtreṇa piṣṭāṃ pathyāṃ tatsiddhaṃ vā phalatrayam /
AHS, Cikitsitasthāna, 16, 7.1 mūtreṇa piṣṭāṃ pathyāṃ vā tatsiddhaṃ phalatrayam /
AHS, Cikitsitasthāna, 16, 8.1 gomūtrāñjalinā piṣṭaṃ śṛtaṃ tenaiva pibet /
AHS, Cikitsitasthāna, 16, 8.2 sādhitaṃ kṣīram ebhir pibed doṣānulomanam //
AHS, Cikitsitasthāna, 16, 9.1 mūtre sthitaṃ saptāhaṃ payasāyorajaḥ pibet /
AHS, Cikitsitasthāna, 16, 9.2 jīrṇe kṣīreṇa bhuñjīta rasena madhureṇa //
AHS, Cikitsitasthāna, 16, 24.1 bhāvitāni daśāhāni rasair dvitriguṇāni /
AHS, Cikitsitasthāna, 16, 27.1 tān bhakṣayitvānupiben niranno bhukta eva /
AHS, Cikitsitasthāna, 16, 41.2 āragvadhaṃ rasenekṣor vidāryāmalakasya //
AHS, Cikitsitasthāna, 16, 42.2 pibennikumbhakalkaṃ dviguḍaṃ śītavāriṇā //
AHS, Cikitsitasthāna, 16, 43.1 kumbhasya cūrṇaṃ sakṣaudraṃ traiphalena rasena /
AHS, Cikitsitasthāna, 16, 43.2 triphalāyā guḍūcyā dārvyā nimbasya vā rasam //
AHS, Cikitsitasthāna, 16, 43.2 triphalāyā guḍūcyā vā dārvyā nimbasya rasam //
AHS, Cikitsitasthāna, 16, 53.1 māsaṃ mākṣikadhātuṃ kiṭṭaṃ vātha hiraṇyajam /
AHS, Cikitsitasthāna, 16, 53.1 māsaṃ mākṣikadhātuṃ vā kiṭṭaṃ vātha hiraṇyajam /
AHS, Cikitsitasthāna, 17, 3.1 navāyasaṃ doṣāḍhyaḥ śuddhyai mūtraharītakīḥ /
AHS, Cikitsitasthāna, 17, 4.1 athavā gugguluṃ tadvajjatu śailasaṃbhavam /
AHS, Cikitsitasthāna, 17, 5.2 takrānupānām athavā tadvad guḍanāgaram //
AHS, Cikitsitasthāna, 17, 6.1 ārdrakaṃ samaguḍaṃ prakuñcārdhavivardhitam /
AHS, Cikitsitasthāna, 17, 10.1 mūtraṃ gor mahiṣyā vā sakṣīraṃ kṣīrabhojanaḥ /
AHS, Cikitsitasthāna, 17, 10.1 mūtraṃ gor vā mahiṣyā sakṣīraṃ kṣīrabhojanaḥ /
AHS, Cikitsitasthāna, 17, 10.2 saptāhaṃ māsaṃ athavā syād uṣṭrakṣīravartanaḥ //
AHS, Cikitsitasthāna, 17, 13.1 dadhnaścitrakagarbhād ghṛtaṃ tattakrasaṃyutam /
AHS, Cikitsitasthāna, 17, 25.1 snānaṃ nimbavarṣābhūnaktamālārkavāriṇā /
AHS, Cikitsitasthāna, 17, 29.1 prāgbhaktaṃ payasā yuktaṃ rasair kārayet tathā /
AHS, Cikitsitasthāna, 17, 30.2 paitte tiktaṃ pibet sarpir nyagrodhādyena śṛtam //
AHS, Cikitsitasthāna, 17, 36.2 kulatthanāgarābhyāṃ caṇḍāguru vilepane //
AHS, Cikitsitasthāna, 18, 2.2 paṭolapippalīnimbapallavair samanvitam //
AHS, Cikitsitasthāna, 18, 3.1 rasena yuktaṃ trāyantyā drākṣāyās traiphalena /
AHS, Cikitsitasthāna, 18, 5.1 mustanimbapaṭolaṃ paṭolādikam eva vā /
AHS, Cikitsitasthāna, 18, 5.1 mustanimbapaṭolaṃ vā paṭolādikam eva /
AHS, Cikitsitasthāna, 18, 5.2 śārivāmalakośīramustaṃ kvathitaṃ jale //
AHS, Cikitsitasthāna, 18, 6.2 pākyaṃ śītakaṣāyaṃ tṛṣṇāvisarpavān pibet //
AHS, Cikitsitasthāna, 18, 9.2 ghṛtaṃ tiktaṃ mahātiktaṃ śṛtaṃ trāyamāṇayā //
AHS, Cikitsitasthāna, 18, 13.2 padminīkardamaḥ śītaḥ piṣṭaṃ mauktikam eva //
AHS, Cikitsitasthāna, 18, 14.1 śaṅkhaḥ pravālaṃ śuktir gairikaṃ vā ghṛtānvitam /
AHS, Cikitsitasthāna, 18, 14.1 śaṅkhaḥ pravālaṃ śuktir vā gairikaṃ ghṛtānvitam /
AHS, Cikitsitasthāna, 18, 16.1 samustāragvadhaṃ lepo vargo varuṇādikaḥ /
AHS, Cikitsitasthāna, 18, 21.1 śatadhautaghṛtenāgniṃ pradihyāt kevalena /
AHS, Cikitsitasthāna, 18, 22.1 sitāmbhasāmbhodajalaiḥ kṣīreṇekṣurasena /
AHS, Cikitsitasthāna, 18, 24.2 daśamūlavipakvena tadvan mūtrair jalena //
AHS, Cikitsitasthāna, 18, 25.1 sukhoṣṇayā pradihyād piṣṭayā kṛṣṇagandhayā /
AHS, Cikitsitasthāna, 18, 28.2 godhūmānnair yavānnair sasīdhumadhuśārkaraiḥ //
AHS, Cikitsitasthāna, 18, 33.1 athāsya dāhaḥ kṣāreṇa śarair hemnāpi hitaḥ /
AHS, Cikitsitasthāna, 18, 33.2 pākibhiḥ pācayitvā pāṭayitvā tam uddharet //
AHS, Cikitsitasthāna, 19, 1.4 tatra vātottare tailaṃ ghṛtaṃ sādhitaṃ hitam //
AHS, Cikitsitasthāna, 19, 13.1 snehaṃ ghṛtaṃ kṛmijitpathyābhallātakaiḥ śṛtam /
AHS, Cikitsitasthāna, 19, 24.2 kuṣṭhaghnī samasarpir sagāyatryasanodakā //
AHS, Cikitsitasthāna, 19, 35.2 varāviḍaṅgakṛṣṇā lihyāt tailājyamākṣikaiḥ //
AHS, Cikitsitasthāna, 19, 40.1 pāṭhādārvīvahnighuṇeṣṭākaṭukābhir mūtraṃ yuktaṃ śakrayavaiścoṣṇajalaṃ /
AHS, Cikitsitasthāna, 20, 5.2 pālāśaṃ kṣāraṃ yathābalaṃ phāṇitopetam //
AHS, Cikitsitasthāna, 20, 10.1 dvaipaṃ dagdhaṃ carma mātaṅgajaṃ śvitre lepas tailayukto variṣṭhaḥ /
AHS, Cikitsitasthāna, 20, 12.2 śikhipittaṃ tathā dagdhaṃ hrīveraṃ tadāplutam //
AHS, Cikitsitasthāna, 20, 15.2 kuṣṭhaṃ maṣaṃ tilakālakaṃ vā yad vā vraṇe syād adhimāṃsajātam //
AHS, Cikitsitasthāna, 20, 15.2 kuṣṭhaṃ maṣaṃ vā tilakālakaṃ yad vā vraṇe syād adhimāṃsajātam //
AHS, Cikitsitasthāna, 20, 15.2 kuṣṭhaṃ maṣaṃ vā tilakālakaṃ vā yad vraṇe syād adhimāṃsajātam //
AHS, Cikitsitasthāna, 20, 26.2 palāśabījapattūrapūtikād pṛthak pibet //
AHS, Cikitsitasthāna, 20, 27.1 sakṣaudraṃ surasādīn lihyāt kṣaudrayutān pṛthak /
AHS, Cikitsitasthāna, 20, 28.1 kṛmimān madhunā lihyād bhāvitaṃ varārasaiḥ /
AHS, Cikitsitasthāna, 20, 30.1 sapañcakolalavaṇam asāndraṃ takram eva /
AHS, Cikitsitasthāna, 20, 31.1 viḍaṅgacūrṇamiśrair piṣṭair bhakṣyān prakalpayet /
AHS, Cikitsitasthāna, 21, 2.2 yūṣair grāmyaudakānūparasair snehasaṃyutaiḥ //
AHS, Cikitsitasthāna, 21, 10.2 ghṛtaṃ tilvakasiddhaṃ sātalāsiddham eva vā //
AHS, Cikitsitasthāna, 21, 10.2 ghṛtaṃ tilvakasiddhaṃ vā sātalāsiddham eva //
AHS, Cikitsitasthāna, 21, 11.1 payasairaṇḍatailaṃ pibed doṣaharaṃ śivam /
AHS, Cikitsitasthāna, 21, 13.1 dīpanaiḥ pācanīyair bhojyair vā tadyutair naram /
AHS, Cikitsitasthāna, 21, 13.1 dīpanaiḥ pācanīyair vā bhojyair tadyutair naram /
AHS, Cikitsitasthāna, 21, 14.2 sukhāmbunā ṣaḍdharaṇaṃ vacādiṃ prayojayet //
AHS, Cikitsitasthāna, 21, 27.2 nātimātraṃ tathā vāyur vyāpnoti sahasaiva //
AHS, Cikitsitasthāna, 21, 37.2 pibed śleṣmapavanahṛdrogoktaṃ ca śasyate //
AHS, Cikitsitasthāna, 21, 47.2 vatsakādir haridrādir vacādir sasaindhavaḥ //
AHS, Cikitsitasthāna, 21, 48.2 lihyāt kṣaudreṇa śreṣṭhācavyatiktākaṇāghanāt //
AHS, Cikitsitasthāna, 21, 49.1 kalkaṃ samadhu cavyapathyāgnisuradārujam /
AHS, Cikitsitasthāna, 21, 49.2 mūtrair śīlayet pathyāṃ gugguluṃ girisaṃbhavam //
AHS, Cikitsitasthāna, 21, 52.2 mūlair vāpyarkatarkārīnimbajaiḥ sasurāhvayaiḥ //
AHS, Cikitsitasthāna, 21, 62.2 tasya śuktiḥ prakuñco nasyaṃ vāte śirogate //
AHS, Cikitsitasthāna, 21, 83.2 pittaṃ darśayed rūpaṃ vastibhis taṃ vinirjayet //
AHS, Cikitsitasthāna, 22, 3.1 pracchānena sirābhir deśād deśāntaraṃ vrajat /
AHS, Cikitsitasthāna, 22, 7.1 drākṣāmadhūkavāribhyāṃ siddhaṃ sasitopalam /
AHS, Cikitsitasthāna, 22, 8.1 tailaṃ payaḥ śarkarāṃ ca pāyayed sumūrchitam /
AHS, Cikitsitasthāna, 22, 9.2 dhāroṣṇaṃ mūtrayuktaṃ kṣīraṃ doṣānulomanam //
AHS, Cikitsitasthāna, 22, 10.2 pibed ghṛtaṃ kṣīraṃ vā svādutiktakasādhitam //
AHS, Cikitsitasthāna, 22, 10.2 pibed ghṛtaṃ vā kṣīraṃ svādutiktakasādhitam //
AHS, Cikitsitasthāna, 22, 12.1 kaṣāyam abhayānāṃ pāyayed ghṛtabharjitam /
AHS, Cikitsitasthāna, 22, 12.2 kṣīrānupānaṃ trivṛtācūrṇaṃ drākṣārasena //
AHS, Cikitsitasthāna, 22, 13.1 nirhared malaṃ tasya saghṛtaiḥ kṣīravastibhiḥ /
AHS, Cikitsitasthāna, 22, 15.1 sakṣaudraṃ triphalāyā guḍūcīṃ vā yathā tathā /
AHS, Cikitsitasthāna, 22, 15.1 sakṣaudraṃ triphalāyā vā guḍūcīṃ yathā tathā /
AHS, Cikitsitasthāna, 22, 19.2 pañcamūlasya dhātryā rasair lelītakīṃ vasām //
AHS, Cikitsitasthāna, 22, 24.1 snehair madhurasiddhair caturbhiḥ pariṣecayet /
AHS, Cikitsitasthāna, 22, 25.2 niḥkvāthair jīvanīyānāṃ pañcamūlasya laghoḥ //
AHS, Cikitsitasthāna, 22, 32.2 jīvanīyauṣadhaiḥ siddhā sapayaskā vasāpi //
AHS, Cikitsitasthāna, 22, 34.1 kṣīrapiṣṭakṣumāṃ lepam eraṇḍasya phalāni /
AHS, Cikitsitasthāna, 22, 34.2 kuryācchūlanivṛttyarthaṃ śatāhvāṃ vānile 'dhike //
AHS, Cikitsitasthāna, 22, 35.2 siddhaṃ samadhu śuktaṃ sekābhyaṅge kaphottare //
AHS, Cikitsitasthāna, 22, 47.1 kupite mārgasaṃrodhān medaso kaphasya vā /
AHS, Cikitsitasthāna, 22, 47.1 kupite mārgasaṃrodhān medaso vā kaphasya /
AHS, Cikitsitasthāna, 22, 56.2 pañcamūlakaṣāyeṇa vāriṇā śītalena //
AHS, Cikitsitasthāna, 22, 66.1 leho bhārgavas tadvad ekādaśasitāśitaḥ /
AHS, Kalpasiddhisthāna, 1, 7.1 śarvarīṃ madhuyaṣṭyā kovidārasya vā jale /
AHS, Kalpasiddhisthāna, 1, 7.1 śarvarīṃ madhuyaṣṭyā vā kovidārasya jale /
AHS, Kalpasiddhisthāna, 1, 7.2 karbudārasya bimbyā nīpasya vidulasya vā //
AHS, Kalpasiddhisthāna, 1, 7.2 karbudārasya bimbyā vā nīpasya vidulasya //
AHS, Kalpasiddhisthāna, 1, 10.2 phalapippalīcūrṇaṃ kvāthena svena bhāvitam //
AHS, Kalpasiddhisthāna, 1, 13.1 kṣaireyīṃ kaphacchardiprasekatamakeṣu tu /
AHS, Kalpasiddhisthāna, 1, 13.2 dadhyuttaraṃ dadhi vā tacchṛtakṣīrasaṃbhavam //
AHS, Kalpasiddhisthāna, 1, 13.2 dadhyuttaraṃ vā dadhi tacchṛtakṣīrasaṃbhavam //
AHS, Kalpasiddhisthāna, 1, 15.1 svarasaṃ phalamajjño bhallātakavidhiśṛtam /
AHS, Kalpasiddhisthāna, 1, 19.1 evam eva phalābhāve kalpyaṃ puṣpaṃ śalāṭu /
AHS, Kalpasiddhisthāna, 1, 24.2 dve trīṇyapi vāpothya kvāthe tiktottamasya vā //
AHS, Kalpasiddhisthāna, 1, 24.2 dve vā trīṇyapi vāpothya kvāthe tiktottamasya vā //
AHS, Kalpasiddhisthāna, 1, 24.2 dve vā trīṇyapi vāpothya kvāthe tiktottamasya //
AHS, Kalpasiddhisthāna, 1, 25.1 āragvadhādinavakād āsutyānyatamasya /
AHS, Kalpasiddhisthāna, 1, 26.1 jīmūtakalkaṃ cūrṇaṃ pibecchītena vāriṇā /
AHS, Kalpasiddhisthāna, 1, 30.1 mastunā phalānmadhyaṃ pāṇḍukuṣṭhaviṣārditaḥ /
AHS, Kalpasiddhisthāna, 1, 30.2 tena takraṃ vipakvaṃ pibet samadhusaindhavam //
AHS, Kalpasiddhisthāna, 1, 31.1 bhāvayitvājadugdhena bījaṃ tenaiva pibet /
AHS, Kalpasiddhisthāna, 1, 32.1 saktubhir pibenmanthaṃ tumbīsvarasabhāvitaiḥ /
AHS, Kalpasiddhisthāna, 1, 39.2 bimbyāḥ punarnavāyā kāsamardasya vā rase //
AHS, Kalpasiddhisthāna, 1, 39.2 bimbyāḥ punarnavāyā vā kāsamardasya rase //
AHS, Kalpasiddhisthāna, 1, 40.1 ekaṃ dhāmārgavaṃ dve mānase mṛditaṃ pibet /
AHS, Kalpasiddhisthāna, 1, 40.2 tacchṛtakṣīrajaṃ sarpiḥ sādhitaṃ phalādibhiḥ //
AHS, Kalpasiddhisthāna, 1, 43.2 kṣveḍakvāthaṃ pibet siddhaṃ miśram ikṣurasena //
AHS, Kalpasiddhisthāna, 1, 45.1 sarṣapāṇāṃ madhūkānāṃ toyena lavaṇasya /
AHS, Kalpasiddhisthāna, 1, 46.1 saptāhaṃ vārkadugdhāktaṃ taccūrṇaṃ pāyayet pṛthak /
AHS, Kalpasiddhisthāna, 2, 15.2 sarvato 'rdhena tallīḍhaṃ madhvājyena guḍena //
AHS, Kalpasiddhisthāna, 2, 35.2 caturaṅgulamajjño kaṣāyaṃ pāyayeddhimam //
AHS, Kalpasiddhisthāna, 2, 36.2 sauvīrakeṇa yuktaṃ kalkena traivṛtena vā //
AHS, Kalpasiddhisthāna, 2, 36.2 sauvīrakeṇa vā yuktaṃ kalkena traivṛtena //
AHS, Kalpasiddhisthāna, 2, 37.2 tam ariṣṭaṃ sthitaṃ māsaṃ pāyayet pakṣam eva //
AHS, Kalpasiddhisthāna, 2, 45.1 dvivarṣāṃ trivarṣāṃ vā śiśirānte viśeṣataḥ /
AHS, Kalpasiddhisthāna, 2, 45.1 dvivarṣāṃ vā trivarṣāṃ śiśirānte viśeṣataḥ /
AHS, Kalpasiddhisthāna, 2, 46.1 bilvādīnāṃ bṛhatyor kvāthena samam ekaśaḥ /
AHS, Kalpasiddhisthāna, 2, 48.1 saptāhaṃ snukpayaḥpītān rasenājyena pibet /
AHS, Kalpasiddhisthāna, 3, 1.3 vamanaṃ mṛdukoṣṭhena kṣudvatālpakaphena /
AHS, Kalpasiddhisthāna, 3, 1.4 atitīkṣṇahimastokam ajīrṇe durbalena //
AHS, Kalpasiddhisthāna, 3, 3.2 atitīkṣṇoṣṇalavaṇam ahṛdyam atibhūri //
AHS, Kalpasiddhisthāna, 3, 5.1 anyatra sātmyāddhṛdyād bheṣajānnirapāyataḥ /
AHS, Kalpasiddhisthāna, 3, 7.2 snigdhasvinnasya vātyalpaṃ dīptāgner jīrṇam auṣadham //
AHS, Kalpasiddhisthāna, 3, 8.1 śītair stabdham āme vā samutkleśyāharanmalān /
AHS, Kalpasiddhisthāna, 3, 8.1 śītair vā stabdham āme samutkleśyāharanmalān /
AHS, Kalpasiddhisthāna, 3, 15.2 sasaindhavān pibenmadyaiḥ sarpiṣoṣṇodakena //
AHS, Kalpasiddhisthāna, 3, 21.2 pītauṣadhasya vegānāṃ nigraheṇa kaphena //
AHS, Kalpasiddhisthāna, 3, 22.1 ruddho 'ti viśuddhasya gṛhṇātyaṅgāni mārutaḥ /
AHS, Kalpasiddhisthāna, 3, 33.1 śune kākāya dadyāt tenānnam asṛjā saha /
AHS, Kalpasiddhisthāna, 3, 33.2 bhukte 'bhukte vadejjīvaṃ pittaṃ bheṣajeritam //
AHS, Kalpasiddhisthāna, 3, 34.1 śuklaṃ bhāvitaṃ vastram āvānaṃ koṣṇavāriṇā /
AHS, Kalpasiddhisthāna, 3, 38.1 ghṛtamaṇḍāñjanayutaṃ vastiṃ yojayeddhimam /
AHS, Kalpasiddhisthāna, 3, 38.2 picchāvastiṃ suśītaṃ ghṛtamaṇḍānuvāsanam //
AHS, Kalpasiddhisthāna, 4, 15.2 pratyāgate dhanvarasena śālīn kṣīreṇa vādyāt pariṣiktagātraḥ //
AHS, Kalpasiddhisthāna, 4, 65.1 sādhyam eraṇḍatailaṃ tailaṃ vā kapharoganut /
AHS, Kalpasiddhisthāna, 4, 65.1 sādhyam eraṇḍatailaṃ vā tailaṃ kapharoganut /
AHS, Kalpasiddhisthāna, 4, 67.1 kaphaghnaṃ kalpayet tailaṃ dravyair kaphaghātibhiḥ /
AHS, Kalpasiddhisthāna, 5, 1.4 śīto 'lpasnehalavaṇadravyamātro ghano 'pi //
AHS, Kalpasiddhisthāna, 5, 10.2 kurvato vegasaṃrodhaṃ pīḍito vātimātrayā //
AHS, Kalpasiddhisthāna, 5, 11.1 asnigdhalavaṇoṣṇo vastiralpo 'lpabheṣajaḥ /
AHS, Kalpasiddhisthāna, 5, 11.2 mṛdur mārutenordhvaṃ vikṣipto mukhanāsikāt //
AHS, Kalpasiddhisthāna, 5, 17.2 gomūtreṇa trivṛtpathyākalkaṃ vādho'nulomanam //
AHS, Kalpasiddhisthāna, 5, 19.1 vastir gomūtrasiddhair sāmṛtāvaṃśapallavaiḥ /
AHS, Kalpasiddhisthāna, 5, 21.2 vastir atyuṣṇatīkṣṇāmlaghano 'tisveditasya //
AHS, Kalpasiddhisthāna, 5, 22.1 alpe doṣe mṛdau koṣṭhe prayukto punaḥ punaḥ /
AHS, Kalpasiddhisthāna, 5, 23.2 vastiḥ kṣārāmlatīkṣṇoṣṇalavaṇaḥ paittikasya //
AHS, Kalpasiddhisthāna, 5, 27.2 yuñjyād vātiviriktasya kṣīṇaviṭkasya bhojanam //
AHS, Kalpasiddhisthāna, 5, 29.1 śīto 'lpo vādhike vāte pitte 'tyuṣṇaḥ kaphe mṛduḥ /
AHS, Kalpasiddhisthāna, 5, 40.2 abhukte śūnapāyau peyāmātrāśitasya vā //
AHS, Kalpasiddhisthāna, 5, 40.2 abhukte śūnapāyau vā peyāmātrāśitasya //
AHS, Kalpasiddhisthāna, 5, 45.2 anucchvāsya tu baddhe datte niḥśeṣa eva vā //
AHS, Kalpasiddhisthāna, 5, 45.2 anucchvāsya tu baddhe vā datte niḥśeṣa eva //
AHS, Kalpasiddhisthāna, 5, 47.1 drutaṃ praṇīte niṣkṛṣṭe sahasotkṣipta eva /
AHS, Kalpasiddhisthāna, 5, 50.1 atiprapīḍitaḥ koṣṭhe tiṣṭhatyāyāti galam /
AHS, Utt., 1, 6.2 kṣīrivṛkṣakaṣāyeṇa sarvagandhodakena //
AHS, Utt., 1, 12.1 tṛtīye 'hni caturthe strīṇāṃ stanyaṃ pravartate /
AHS, Utt., 1, 20.1 stanyābhāve payaśchāgaṃ gavyaṃ tadguṇaṃ pibet /
AHS, Utt., 1, 20.2 hrasvena pañcamūlena sthirābhyāṃ sitāyutam //
AHS, Utt., 1, 23.2 nakṣatradevatāyuktaṃ bāndhavaṃ samākṣaram //
AHS, Utt., 2, 13.1 bālo lihyād ghṛtaṃ tair vipakvaṃ sasitopalam /
AHS, Utt., 2, 17.1 sindhūtthapippalīmad piṣṭaiḥ kṣaudrayutairatha /
AHS, Utt., 2, 24.2 niśādiṃ vāthavā mādrīpāṭhātiktāghanāmayān //
AHS, Utt., 2, 36.1 pippalyā dhātakīpuṣpadhātrīphalakṛtena /
AHS, Utt., 2, 48.1 badarīdhātakīdhātrīcūrṇaṃ sarpiṣā drutam /
AHS, Utt., 2, 58.1 ekāṃ vātiviṣāṃ kāsajvaracchardirupadrutam /
AHS, Utt., 2, 60.1 tadvallihyāt tathā vyoṣaṃ maṣīṃ romacarmaṇām /
AHS, Utt., 2, 69.1 malopalepāt svedād gude raktakaphodbhavaḥ /
AHS, Utt., 2, 73.2 lepayed amlapiṣṭair cūrṇitair vāvacūrṇayet //
AHS, Utt., 2, 73.2 lepayed amlapiṣṭair vā cūrṇitair vāvacūrṇayet //
AHS, Utt., 3, 9.1 skandārtas tena vaikalyaṃ maraṇaṃ bhaveddhruvam /
AHS, Utt., 3, 19.2 niśyahni pravilīyante pāko vaktre gude 'pi //
AHS, Utt., 3, 34.1 tatra hiṃsātmake bālo mahān srutanāsikaḥ /
AHS, Utt., 3, 36.2 tadvacca śastrakāṣṭhādyairagniṃ dīptam āviśet //
AHS, Utt., 4, 6.2 ekasya śūnye 'vasthānaṃ śmaśānādiṣu niśi //
AHS, Utt., 4, 29.1 dṛṣṭvā ca raktaṃ māṃsaṃ vālihānaṃ daśanacchadau /
AHS, Utt., 5, 26.2 yakṣāya yakṣāyatane saritor samāgame //
AHS, Utt., 5, 51.1 tathonmādān apasmārān anyaṃ cittaviplavam /
AHS, Utt., 6, 30.1 aretasyaprajasi daivopahatacetasi /
AHS, Utt., 6, 46.1 vidhyet sirāṃ yathoktāṃ tṛptaṃ medyāmiṣasya vā /
AHS, Utt., 6, 46.1 vidhyet sirāṃ yathoktāṃ vā tṛptaṃ medyāmiṣasya /
AHS, Utt., 6, 47.1 prakṣipyāsalile kūpe śoṣayed bubhukṣayā /
AHS, Utt., 6, 47.2 āśvāsayet suhṛt taṃ vākyair dharmārthasaṃhitaiḥ //
AHS, Utt., 6, 48.1 brūyād iṣṭavināśaṃ darśayed adbhutāni vā /
AHS, Utt., 6, 48.1 brūyād iṣṭavināśaṃ vā darśayed adbhutāni /
AHS, Utt., 6, 48.2 baddhaṃ sarṣapatailāktaṃ nyased vottānam ātape //
AHS, Utt., 6, 49.2 kaśābhis tāḍayitvā baddhaṃ śvabhre viniṣkṣipet //
AHS, Utt., 7, 32.2 bastamūtre hitaṃ nasyaṃ cūrṇaṃ dhmāpayed bhiṣak //
AHS, Utt., 7, 34.1 śīlayet tailalaśunaṃ payasā śatāvarīm /
AHS, Utt., 7, 34.2 brāhmīrasaṃ kuṣṭharasaṃ vacāṃ madhusaṃyutām //
AHS, Utt., 8, 2.2 vartma saṃdhiṃ sitaṃ kṛṣṇaṃ dṛṣṭiṃ sarvam akṣi vā //
AHS, Utt., 8, 2.2 vartma saṃdhiṃ sitaṃ kṛṣṇaṃ dṛṣṭiṃ vā sarvam akṣi //
AHS, Utt., 8, 14.1 madhye vartmano 'nte vā kaṇḍūṣārugvatī sthirā /
AHS, Utt., 8, 14.1 madhye vā vartmano 'nte kaṇḍūṣārugvatī sthirā /
AHS, Utt., 8, 21.2 kharatāntarmukhatvaṃ ca romṇām anyāni punaḥ //
AHS, Utt., 9, 4.2 na sraṃsate calati vartmaivaṃ sarvatas tataḥ //
AHS, Utt., 9, 5.2 likhet tenaiva pattrair śākaśephālikādijaiḥ //
AHS, Utt., 9, 6.1 phenena toyarāśer picunā pramṛjann asṛk /
AHS, Utt., 9, 13.1 striyāḥ kṣīre chagalyā mṛditaṃ netrasecanam /
AHS, Utt., 9, 14.2 kevalenāpi sekaṃ mastunā jāṅgalāśinaḥ //
AHS, Utt., 9, 19.1 grāhayed jalaukobhiḥ payasekṣurasena vā /
AHS, Utt., 9, 19.1 grāhayed vā jalaukobhiḥ payasekṣurasena /
AHS, Utt., 9, 22.1 apsiddhair dviniśāśreṣṭhāmadhukair samākṣikaiḥ /
AHS, Utt., 9, 27.2 śiśos tu likhitaṃ vartma srutāsṛg vāmbujanmabhiḥ //
AHS, Utt., 9, 33.1 kṣīrakṣaudraghṛtopetaṃ dagdhaṃ lohajaṃ rajaḥ /
AHS, Utt., 10, 8.2 apāṅge kanīne vā kaṇḍūṣāpakṣmapoṭavān //
AHS, Utt., 10, 8.2 apāṅge vā kanīne kaṇḍūṣāpakṣmapoṭavān //
AHS, Utt., 10, 11.1 malāktādarśatulyaṃ sarvaṃ śuklaṃ sadāharuk /
AHS, Utt., 10, 30.2 yasya liṅganāśo 'ntaḥ śyāvaṃ yad vā salohitam //
AHS, Utt., 10, 30.2 yasya vā liṅganāśo 'ntaḥ śyāvaṃ yad salohitam //
AHS, Utt., 10, 31.1 atyutsedhāvagāḍhaṃ sāśru nāḍīvraṇāvṛtam /
AHS, Utt., 11, 6.1 cūrṇāñjanaṃ prayuñjīta sakṣaudrair rasakriyām /
AHS, Utt., 11, 12.2 madhunā cāñjanaṃ śaṅkhaḥ pheno sitayā saha //
AHS, Utt., 11, 17.1 nātyāyataṃ mucuṇḍyā sūcyā sūtreṇa vā tataḥ /
AHS, Utt., 11, 17.1 nātyāyataṃ mucuṇḍyā vā sūcyā sūtreṇa tataḥ /
AHS, Utt., 11, 31.2 sasitenājapayasā secanaṃ salilena //
AHS, Utt., 11, 43.2 harṣaṇaṃ triphalākvāthapītena lavaṇena //
AHS, Utt., 11, 44.1 kuryād añjanayogau ślokārdhagaditāvimau /
AHS, Utt., 11, 46.2 mudgā nistuṣāḥ piṣṭāḥ śaṅkhakṣaudrasamāyutāḥ //
AHS, Utt., 11, 47.1 sāro madhūkānmadhumān majjā vākṣāt samākṣikā /
AHS, Utt., 11, 48.2 utsannaṃ saśalyaṃ vā śukraṃ vālādibhir likhet //
AHS, Utt., 11, 48.2 utsannaṃ vā saśalyaṃ śukraṃ vālādibhir likhet //
AHS, Utt., 12, 11.2 spaṣṭāruṇābhāṃ vistīrṇāṃ sūkṣmāṃ hatadarśanām //
AHS, Utt., 12, 21.1 kācena raktā kṛṣṇā dṛṣṭis tādṛk ca paśyati /
AHS, Utt., 12, 31.1 bhāsvaraṃ bhāskarādiṃ vātādyā nayanāśritāḥ /
AHS, Utt., 13, 11.2 ardhaprastho ghṛtāt siddhaḥ sitayā mākṣikeṇa //
AHS, Utt., 13, 12.1 yuktaṃ pibet tat timirī tadyuktaṃ varārasam /
AHS, Utt., 13, 17.2 saghṛtaṃ varākvāthaṃ śīlayet timirāmayī //
AHS, Utt., 13, 18.1 apūpasūpasaktūn triphalācūrṇasaṃyutān /
AHS, Utt., 13, 18.2 pāyasaṃ varāyuktaṃ śītaṃ samadhuśarkaram //
AHS, Utt., 13, 19.1 prātar bhaktasya pūrvam adyāt pathyāṃ pṛthak pṛthak /
AHS, Utt., 13, 35.1 taptaṃ taptaṃ pāyitaṃ tacchalākā netre yuktā sāñjanānañjanā /
AHS, Utt., 13, 56.1 vasāñjane ca vaiyāghrī vārāhī praśasyate /
AHS, Utt., 13, 56.2 gṛdhrāhikukkuṭotthā madhukenānvitā pṛthak //
AHS, Utt., 13, 80.1 māsaṃ viṃśatirātraṃ tataścoddhṛtya śoṣayet /
AHS, Utt., 13, 86.2 ajāmūtreṇa kauntīkṛṣṇāsrotojasaindhavaiḥ //
AHS, Utt., 14, 16.1 sthire doṣe cale vāti svedayed akṣi bāhyataḥ /
AHS, Utt., 14, 21.1 vilepīṃ tryahāccāsya kvāthair muktvākṣi secayet /
AHS, Utt., 14, 27.2 madhukotpalakuṣṭhair drākṣālākṣāsitānvitaiḥ //
AHS, Utt., 15, 6.1 manyākṣiśaṅkhato vāyuranyato pravartayan /
AHS, Utt., 15, 7.2 tadvajjihmaṃ bhavennetram ūnaṃ vātaparyaye //
AHS, Utt., 16, 4.1 vātaje ghṛtabhṛṣṭaṃ yojyaṃ śabaradeśajam /
AHS, Utt., 16, 28.2 ghṛtena jīvanīyena nasyaṃ tailena vāṇunā //
AHS, Utt., 16, 30.1 vasā vānūpasattvotthā kiṃcitsaindhavanāgarā /
AHS, Utt., 16, 31.2 saśophe vālpaśophe ca snigdhasya vyadhayet sirām //
AHS, Utt., 16, 33.2 dārvīprapauṇḍarīkasya kvātho vāścyotane hitaḥ //
AHS, Utt., 16, 34.2 tāmre ghṛṣṭo gavyadadhnaḥ saro yuktaḥ kṛṣṇāsaindhavābhyāṃ variṣṭhaḥ //
AHS, Utt., 16, 53.2 abhayārasapiṣṭaṃ tagaraṃ pillanāśanam //
AHS, Utt., 16, 55.2 puṣpakāsīsacūrṇo surasārasabhāvitaḥ /
AHS, Utt., 17, 7.1 raktaṃ pittasamānārti kiṃcid vādhikalakṣaṇam /
AHS, Utt., 17, 10.1 śleṣmaṇānugato vāyur nādo samupekṣitaḥ /
AHS, Utt., 17, 16.2 eko nīrug aneko garbhe māṃsāṅkuraḥ sthiraḥ //
AHS, Utt., 18, 10.1 nihanti śūladāhoṣāḥ kevalaṃ kṣaudram eva /
AHS, Utt., 18, 15.1 śuktena pūrayitvā phenenānvavacūrṇayet /
AHS, Utt., 18, 16.1 siddhaṃ sārṣapaṃ tailaṃ hiṅgutumburunāgaraiḥ /
AHS, Utt., 18, 33.1 saśuktasaindhavamadhor mātuluṅgarasasya /
AHS, Utt., 18, 50.1 athavābhyañjanaṃ tair kaṭutailaṃ vipācayet /
AHS, Utt., 19, 14.2 vātakopibhiranyair nāsikātaruṇāsthani //
AHS, Utt., 19, 24.1 nicayād abhighātād pūyāsṛṅ nāsikā sravet /
AHS, Utt., 20, 4.2 kavoṣṇaṃ daśamūlāmbu jīrṇāṃ vāruṇīṃ pibet //
AHS, Utt., 20, 10.1 paṭupañcakasiddhaṃ vidāryādigaṇena vā /
AHS, Utt., 20, 10.1 paṭupañcakasiddhaṃ vā vidāryādigaṇena /
AHS, Utt., 20, 13.2 sakṣāraṃ ghṛtam pītvā vamet piṣṭaistu nāvanam //
AHS, Utt., 20, 19.1 sādhitaṃ tailam ājyaṃ nasyaṃ kṣavapuṭapraṇut /
AHS, Utt., 21, 16.1 adhāvanān malo dante kapho vātaśoṣitaḥ /
AHS, Utt., 21, 23.2 dantayostriṣu śopho badarāsthinibho ghanaḥ //
AHS, Utt., 21, 54.1 kṛṣṇo 'ruṇo todāḍhyaḥ sa vātāt kṛṣṇarājimān /
AHS, Utt., 22, 10.2 avagāḍhe 'tivṛddhe kṣāro 'gnir vā pratikriyā //
AHS, Utt., 22, 10.2 avagāḍhe 'tivṛddhe vā kṣāro 'gnir pratikriyā //
AHS, Utt., 22, 20.1 guḍena pūrṇaṃ suṣiraṃ madhūcchiṣṭena dahet /
AHS, Utt., 22, 22.2 kvāthair yuktam eraṇḍadvivyāghrībhūkadambajaiḥ //
AHS, Utt., 22, 24.1 saṃdaṃśakena laghunā dantanirghātanena /
AHS, Utt., 22, 24.2 tailaṃ sayaṣṭyāhvarajo gaṇḍūṣo madhu tataḥ //
AHS, Utt., 22, 29.2 maṇḍalāgreṇa śākādipattrair bahuśo likhet //
AHS, Utt., 22, 31.2 sukhoṣṇo ghṛtamaṇḍo 'nu tailaṃ kavaḍagrahaḥ //
AHS, Utt., 22, 41.1 kubjāṃ naikagatiṃ pūrṇāṃ guḍena madanena /
AHS, Utt., 22, 55.2 harītakīkaṣāyo peyo mākṣikasaṃyutaḥ //
AHS, Utt., 22, 57.1 kavaḍo guṭikā vātra kalpitā pratisāraṇam /
AHS, Utt., 22, 59.1 aṅgulīśastrakeṇāśu paṭuyuktanakhena /
AHS, Utt., 22, 67.2 ekaiṣīkānvitaiḥ piṣṭaiḥ surayā kāñjikena //
AHS, Utt., 22, 71.1 sādhitaṃ vatsakādyair tailaṃ sapaṭupañcakaiḥ /
AHS, Utt., 22, 74.2 niṣṭhevyā bhakṣayitvā kuṭherādir gaṇo 'thavā //
AHS, Utt., 23, 8.1 pakṣāt kupyati māsād svayam eva ca śāmyati /
AHS, Utt., 23, 8.2 ativṛddhastu nayanaṃ śravaṇaṃ vināśayet //
AHS, Utt., 24, 2.1 māṣān kulatthān mudgān tadvat khāded ghṛtānvitān /
AHS, Utt., 24, 2.2 tailaṃ tilānāṃ kalkaṃ kṣīreṇa saha pāyayet //
AHS, Utt., 24, 10.2 sthirāraso lepe tu prapunnāṭo 'mlakalkitaḥ //
AHS, Utt., 24, 22.1 paṭolanimbapattrair saharidraiḥ sukalkitaiḥ /
AHS, Utt., 24, 23.1 kapālabhṛṣṭaṃ kuṣṭhaṃ cūrṇitaṃ tailasaṃyutam /
AHS, Utt., 24, 29.1 vanyāmaratarubhyāṃ guñjāmūlaphalaistathā /
AHS, Utt., 24, 29.2 tathā lāṅgalikāmūlaiḥ karavīrarasena //
AHS, Utt., 24, 30.1 sakṣaudrakṣudravārtākasvarasena rasena /
AHS, Utt., 24, 30.2 dhattūrakasya pattrāṇāṃ bhallātakarasena //
AHS, Utt., 24, 34.2 māsaṃ nimbajaṃ tailaṃ kṣīrabhuṅnāvayed yatiḥ //
AHS, Utt., 24, 38.1 nasyaṃ śailāsane bhāṇḍe śṛṅge meṣasya sthitaḥ /
AHS, Utt., 24, 38.2 kṣīreṇa ślakṣṇapiṣṭau dugdhikākaravīrakau //
AHS, Utt., 25, 2.2 saṃvṛtatvaṃ vivṛtatā kāṭhinyaṃ mṛdutāti //
AHS, Utt., 25, 6.1 śyāvaḥ kṛṣṇo 'ruṇo bhasmakapotāsthinibho 'pi /
AHS, Utt., 25, 12.1 kiṃcidunnatamadhyo vraṇaḥ śuddho 'nupadravaḥ /
AHS, Utt., 25, 19.1 bhinne śiraḥkapāle mastuluṅgasya darśane /
AHS, Utt., 25, 33.1 vimlāpanārthaṃ mṛdnīyāt talenāṅguṣṭhakena /
AHS, Utt., 26, 3.1 raktaleśena yuktaṃ saploṣaṃ chedanāt sravet /
AHS, Utt., 26, 6.2 tīvravyathaṃ kavoṣṇena balātailena punaḥ //
AHS, Utt., 26, 39.2 bhuñjītānnaṃ yavāgūṃ pibet saindhavasaṃyutām //
AHS, Utt., 26, 46.2 vraṇasaukṣmyād bahutvād koṣṭham antram anāviśat //
AHS, Utt., 26, 51.1 avakīrya kaṣāyair ślakṣṇair mūlaistataḥ samam /
AHS, Utt., 26, 52.2 syād anyathā rug āṭopo mṛtyur chidyamānayā //
AHS, Utt., 26, 53.2 kṣīraṃ śarkarācitrālākṣāgokṣurakaiḥ śṛtam //
AHS, Utt., 27, 10.1 ādito yacca durjātam asthi saṃdhirathāpi /
AHS, Utt., 27, 15.1 vaṃśodbhavair pṛthubhistanubhiḥ suniveśitaiḥ /
AHS, Utt., 27, 18.1 sādhāraṇe tu pañcāhād bhaṅgadoṣavaśena /
AHS, Utt., 27, 19.2 sukhoṣṇaṃ vāvacāryaṃ syāccakratailaṃ vijānatā //
AHS, Utt., 27, 25.1 dhātakīlodhracūrṇair rohantyāśu tathā vraṇāḥ /
AHS, Utt., 27, 29.1 śroṇyāṃ pṛṣṭhavaṃśe vā vakṣasyakṣakayostathā /
AHS, Utt., 27, 29.1 śroṇyāṃ vā pṛṣṭhavaṃśe vakṣasyakṣakayostathā /
AHS, Utt., 28, 2.1 aniṣṭādṛṣṭapākena sadyo sādhugarhaṇaiḥ /
AHS, Utt., 28, 2.2 prāyeṇa piṭikāpūrvo yo 'ṅgule dvyaṅgule 'pi //
AHS, Utt., 28, 3.1 pāyor vraṇo 'ntar bāhyo duṣṭāsṛṅmāṃsago bhavet /
AHS, Utt., 28, 22.1 pravāhiṇīṃ valīṃ prāptaṃ sevanīṃ samāśritam /
AHS, Utt., 28, 26.1 agninā bhiṣak sādhu kṣāreṇaivoṣṭrakandharam /
AHS, Utt., 28, 44.2 sāhasāni vividhāni ca rūḍhe vatsaraṃ parihared adhikaṃ //
AHS, Utt., 29, 4.1 pittāt sadāhaḥ pītābho rakto pacyate drutam /
AHS, Utt., 29, 10.2 vyāyāmād pratāntasya sirājālaṃ saśoṇitam //
AHS, Utt., 29, 12.1 arūḍhe rūḍhamātre vraṇe sarvarasāśinaḥ /
AHS, Utt., 29, 12.2 sārdre bandharahite gātre 'śmābhihate 'thavā //
AHS, Utt., 30, 6.2 śastreṇa pāṭayitvā dahen medasi sūddhṛte //
AHS, Utt., 30, 10.2 traivṛtaṃ pibed evam aśāntāvagninā dahet //
AHS, Utt., 30, 17.2 apakvān eva voddhṛtya kṣārāgnibhyām upācaret //
AHS, Utt., 30, 29.1 aiṅgudena tu kṛṣṇāhir vāyaso svayaṃ mṛtaḥ /
AHS, Utt., 30, 30.1 vasterūrdhvam adhastād medo hṛtvāgninā dahet /
AHS, Utt., 31, 3.1 granthayaḥ pañca ṣaḍ vā kacchapī kacchaponnatāḥ /
AHS, Utt., 31, 3.1 granthayaḥ pañca vā ṣaḍ kacchapī kacchaponnatāḥ /
AHS, Utt., 31, 3.2 karṇasyordhvaṃ samantād piṭikā kaṭhinograruk //
AHS, Utt., 31, 15.2 pañcāhāt saptarātrād pakṣād vā hanti jīvitam //
AHS, Utt., 31, 15.2 pañcāhāt saptarātrād vā pakṣād hanti jīvitam //
AHS, Utt., 31, 19.2 pāṇipādatale saṃdhau jatrūrdhvaṃ vopacīyate //
AHS, Utt., 31, 21.1 śarkaronmathite pāde kṣate kaṇṭakādibhiḥ /
AHS, Utt., 31, 27.2 kṛṣṇaṃ sitaṃ sahajaṃ maṇḍalaṃ lāñchanaṃ samam //
AHS, Utt., 32, 3.2 vaṭapallavayuktā nārikelotthaśuktayaḥ //
AHS, Utt., 32, 10.2 śastreṇa samyag anu ca kṣāreṇa jvalanena //
AHS, Utt., 32, 14.1 maṣāṃśca sūryakāntena kṣāreṇa yadi vāgninā /
AHS, Utt., 32, 16.1 vyaṅgeṣu cārjunatvag mañjiṣṭhā vā samākṣikā /
AHS, Utt., 32, 16.1 vyaṅgeṣu cārjunatvag vā mañjiṣṭhā samākṣikā /
AHS, Utt., 32, 16.2 lepaḥ sanavanītā śvetāśvakhurajā maṣī //
AHS, Utt., 32, 19.1 kṣīrapiṣṭā ghṛtakṣaudrayuktā bhṛṣṭanistuṣāḥ /
AHS, Utt., 32, 19.2 masūrāḥ kṣīrapiṣṭā tīkṣṇāḥ śālmalikaṇṭakāḥ //
AHS, Utt., 32, 20.1 saguḍaḥ kolamajjā śaśāsṛkkṣaudrakalkitaḥ /
AHS, Utt., 32, 20.2 saptāhaṃ mātuluṅgasthaṃ kuṣṭhaṃ madhunānvitam //
AHS, Utt., 32, 21.1 piṣṭā chāgapayasā sakṣaudrā mausalī jaṭā /
AHS, Utt., 32, 21.2 gorasthi musalīmūlayuktaṃ sājyamākṣikam //
AHS, Utt., 33, 2.2 dūṣitaṃ spṛśatastoyaṃ ratānteṣvapi naiva //
AHS, Utt., 33, 10.1 antar bahir meḍhrasya kaṇḍūlā māṃsakīlakāḥ /
AHS, Utt., 33, 11.2 guhyasya bahirantar piṭikāḥ kapharaktajāḥ //
AHS, Utt., 33, 38.2 ṣaḍahāt saptarātrād śukraṃ garbhāśayān marut //
AHS, Utt., 33, 39.1 vamet saruṅ nīrujo yasyāḥ sā vāminī matā /
AHS, Utt., 34, 15.1 trirātraṃ pañcarātraṃ susnigdhaiḥ śālvaṇādibhiḥ /
AHS, Utt., 34, 59.1 durgandhānāṃ kaṣāyaḥ syāt tailaṃ kalka eva vā /
AHS, Utt., 34, 59.1 durgandhānāṃ kaṣāyaḥ syāt tailaṃ vā kalka eva /
AHS, Utt., 34, 59.2 cūrṇo sarvagandhānāṃ pūtigandhāpakarṣaṇaḥ //
AHS, Utt., 35, 7.1 śophapāṇḍūdaronmādadurnāmādīn karoti /
AHS, Utt., 35, 20.2 mūrdhni kākapadaṃ kṛtvā sāsṛg piśitaṃ kṣipet //
AHS, Utt., 35, 33.1 jīrṇaṃ viṣaghnauṣadhibhir hataṃ dāvāgnivātātapaśoṣitaṃ vā /
AHS, Utt., 35, 33.1 jīrṇaṃ viṣaghnauṣadhibhir hataṃ vā dāvāgnivātātapaśoṣitaṃ /
AHS, Utt., 35, 33.2 svabhāvato na guṇaiḥ suyuktaṃ dūṣīviṣākhyāṃ viṣam abhyupaiti //
AHS, Utt., 35, 48.2 saubhāgyārthaṃ striyo bhartre rājñe vāraticoditāḥ //
AHS, Utt., 35, 58.2 pibed rasena vāmlena garopahatapāvakaḥ //
AHS, Utt., 35, 70.3 suduḥsādhyam asādhyaṃ vātāśayagataṃ viṣam //
AHS, Utt., 36, 12.1 ekaṃ daṃṣṭrāpadaṃ dve vyālīḍhākhyam aśoṇitam /
AHS, Utt., 36, 17.1 viṣodvego jvaraśchardir mūrchā dāho 'pi bhavet /
AHS, Utt., 36, 17.2 glānir moho 'tisāro tacchaṅkāviṣam ucyate //
AHS, Utt., 36, 41.1 loṣṭaṃ mahīṃ daśanaiśchittvā cānu sasaṃbhramam /
AHS, Utt., 36, 41.2 niṣṭhīvena samālimped daṃśaṃ karṇamalena //
AHS, Utt., 36, 45.2 prataptair hemalohādyair dahed āśūlmukena //
AHS, Utt., 36, 46.2 ācūṣet pūrṇavaktro mṛdbhasmāgadagomayaiḥ //
AHS, Utt., 36, 54.1 pibed ghṛtaṃ ghṛtakṣaudram agadaṃ ghṛtāplutam /
AHS, Utt., 36, 59.1 cāraṭīnākulībhyāṃ tīkṣṇamūlaviṣeṇa vā /
AHS, Utt., 36, 59.1 cāraṭīnākulībhyāṃ vā tīkṣṇamūlaviṣeṇa /
AHS, Utt., 36, 78.2 māṃsaṃ sarudhiraṃ tasya carma tatra nikṣipet //
AHS, Utt., 36, 79.2 atīkṣṇam agadaṃ ṣaṣṭhe gaṇaṃ padmakādikam //
AHS, Utt., 36, 86.2 bhūyo vegāya jāyeta śeṣaṃ dūṣīviṣāya //
AHS, Utt., 37, 29.2 vidārigandhāsiddhena kavoṣṇenetareṇa //
AHS, Utt., 37, 30.1 lavaṇottamayuktena sarpiṣā punaḥ punaḥ /
AHS, Utt., 37, 30.2 siñcet koṣṇāranālena sakṣīralavaṇena //
AHS, Utt., 37, 33.1 lepaḥ sukhoṣṇaśca hitaḥ piṇyāko gomayo 'pi /
AHS, Utt., 37, 33.2 pāne sarpir madhuyutaṃ kṣīraṃ bhūriśarkaram //
AHS, Utt., 37, 56.1 sito 'sito 'ruṇaḥ pītaḥ śyāvo mṛdurunnataḥ /
AHS, Utt., 37, 62.1 dvitīye 'bhyunnato 'nteṣu piṭikairiva vācitaḥ /
AHS, Utt., 37, 69.2 sarvato 'pahared raktaṃ śṛṅgādyaiḥ sirayāpi //
AHS, Utt., 37, 76.2 śirīṣapattratvaṅmūlaphalaṃ vāṅkollamūlavat //
AHS, Utt., 37, 80.1 rājakośātakīmūlaṃ kiṇvo mathitodbhavaḥ /
AHS, Utt., 38, 3.1 śukraṃ patati yatraiṣāṃ śukradigdhaiḥ spṛśanti /
AHS, Utt., 38, 20.2 anyaiśca viṣaśophaghnaiḥ sirāṃ mokṣayed drutam //
AHS, Utt., 38, 22.2 vacāmadanajīmūtakuṣṭhaṃ mūtrapeṣitam //
AHS, Utt., 38, 26.1 dviniśākaṭabhīraktāyaṣṭyāhvair vāmṛtānvitaiḥ /
AHS, Utt., 38, 26.2 āsphotamūlasiddhaṃ pañcakāpittham eva vā //
AHS, Utt., 38, 26.2 āsphotamūlasiddhaṃ vā pañcakāpittham eva //
AHS, Utt., 38, 28.2 takreṇa śarapuṅkhāyā bījaṃ saṃcūrṇya pibet //
AHS, Utt., 38, 29.1 aṅkollamūlakalko bastamūtreṇa kalkitaḥ /
AHS, Utt., 38, 30.2 gavāṃ mūtreṇa payasā mañjarīṃ tilakasya //
AHS, Utt., 38, 31.2 kaṭukālābuvinyastaṃ pītaṃ vāmbu niśoṣitam //
AHS, Utt., 38, 33.2 yathāyathaṃ kāleṣu doṣāṇāṃ vṛddhihetuṣu //
AHS, Utt., 38, 37.1 pibet sadhattūraphalāṃ śvetāṃ vāpi punarnavām /
AHS, Utt., 38, 39.1 catuṣpādbhir dvipādbhir nakhadantaparikṣatam /
AHS, Utt., 39, 3.1 pūrve vayasi madhye tat prayojyaṃ jitātmanaḥ /
AHS, Utt., 39, 4.2 vājīkaro maline vastre raṅga ivāphalaḥ //
AHS, Utt., 39, 13.1 trirātraṃ pañcarātraṃ saptāhaṃ vā ghṛtānvitam /
AHS, Utt., 39, 13.1 trirātraṃ pañcarātraṃ vā saptāhaṃ ghṛtānvitam /
AHS, Utt., 39, 43.1 sitayā samā yuktā samāyuktā rasāyanam /
AHS, Utt., 39, 55.1 lihyān madhughṛtābhyāṃ kṣīravṛttir anannabhuk /
AHS, Utt., 39, 59.1 tatkandaślakṣṇacūrṇaṃ svarasena subhāvitam /
AHS, Utt., 39, 59.2 ghṛtakṣaudraplutaṃ lihyāt tatpakvaṃ ghṛtaṃ pibet //
AHS, Utt., 39, 63.2 sarpiṣā madhusarpirbhyāṃ piban payasā yatiḥ //
AHS, Utt., 39, 64.1 ambhasā hitānnāśī śataṃ jīvati nīrujaḥ /
AHS, Utt., 39, 78.1 tam amṛtarasapākaṃ yaḥ prage prāśam aśnann anupibati yatheṣṭaṃ vāri dugdhaṃ rasaṃ /
AHS, Utt., 39, 80.1 sahāmalakaśuktibhir dadhisareṇa tailena guḍena payasā ghṛtena yavasaktubhir vā saha /
AHS, Utt., 39, 80.1 sahāmalakaśuktibhir dadhisareṇa tailena vā guḍena payasā ghṛtena yavasaktubhir saha /
AHS, Utt., 39, 80.2 tilena saha mākṣikeṇa palalena sūpena vapuṣkaram aruṣkaraṃ paramamedhyam āyuṣkaram //
AHS, Utt., 39, 86.1 tilavat pīḍayed droṇyāṃ kvāthayed kusumbhavat /
AHS, Utt., 39, 96.1 pañcāṣṭau sapta daśa pippalīr madhusarpiṣā /
AHS, Utt., 39, 113.2 ghanodaye 'pi vātārtaḥ sadā grīṣmalīlayā //
AHS, Utt., 39, 117.1 madyasyānyasya takrasya mastunaḥ kāñjikasya /
AHS, Utt., 39, 117.2 tatkāla eva yuktaṃ yuktam ālocya mātrayā //
AHS, Utt., 39, 118.2 kvāthena yathāvyādhi rasaṃ kevalam eva vā //
AHS, Utt., 39, 118.2 kvāthena vā yathāvyādhi rasaṃ kevalam eva //
AHS, Utt., 39, 123.2 bhuñjīta yūṣair payasā rasair dhanvacāriṇām //
AHS, Utt., 39, 125.1 tatkalkaṃ samaghṛtaṃ ghṛtapātre khajāhatam /
AHS, Utt., 39, 125.2 sthitaṃ daśāhād aśnīyāt tadvad vasayā samam //
AHS, Utt., 39, 126.2 nimardakān ghṛtaśuktayuktān prakāmam adyāllaghu tuccham aśnan //
AHS, Utt., 39, 127.2 śuddhe vidyate vāyau na dravyaṃ laśunāt param //
AHS, Utt., 39, 140.2 yuktaṃ vyastaiḥ samastair tāmrāyorūpyahemabhiḥ //
AHS, Utt., 39, 146.1 guḍena madhunā śuṇṭhyā kṛṣṇayā lavaṇena /
AHS, Utt., 39, 154.2 māsadvayaṃ tattriguṇaṃ samāṃ jīrṇo 'pi bhūyaḥ sa punarnavaḥ syāt //
AHS, Utt., 39, 157.1 pītāśvagandhā payasārdhamāsaṃ ghṛtena tailena sukhāmbunā /
AHS, Utt., 39, 160.1 sārdhaṃ tilair āmalakāni kṛṣṇair akṣāṇi saṃkṣudya harītakīr /
AHS, Utt., 39, 163.1 māsaṃ vacām apyupasevamānāḥ kṣīreṇa tailena ghṛtena vāpi /
AHS, Utt., 39, 171.1 vimalakhaṇḍasitāmadhubhiḥ pṛthag yutam ayuktam idaṃ yadi ghṛtam /
AHS, Utt., 40, 24.1 māṣān saghṛtakṣaudrān khādan gṛṣṭipayo'nupaḥ /
AHS, Utt., 40, 68.2 na prīṇanaṃ karṣaṇaṃ kasya kṣīraṃ gavedhukam //
AHS, Utt., 40, 86.2 etad brahmā bhāṣatāṃ brahmajo kā nirmantre vaktṛbhedoktiśaktiḥ //
AHS, Utt., 40, 87.1 abhidhātṛvaśāt kiṃ dravyaśaktir viśiṣyate /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.4 tathā chardyāṃ chardanam atīsāre'nulomanaṃ madātyaye madyapānaṃ tucchadagdhe'gnipratapanaṃ pitte'ntargūḍhe vimārgage svedaḥ kaṭvamlalavaṇatīkṣṇoṣṇābhyavahāraśca bahiḥpravartanāya svamārgāpādanāya ca /
ASaṃ, 1, 22, 2.12 tatra rogotpatti pratyutpannaṃ karma yadanenaiva śarīreṇa dṛṣṭamadṛṣṭaṃ coddiśyāptopadiṣṭānāṃ vihitānāṃ pratiṣiddhānāmananuṣṭhānamanuṣṭhānaṃ /
ASaṃ, 1, 22, 3.7 yadi svayaṃ kṛtādeva karmaṇaḥ kāryanirvṛttiḥ syāt na dṛṣṭaṃ puruṣāntarakṛtātkimiti vidvānapi parācaritayor upakārāpakārayoḥ sukhaduḥkhānurodhāt toṣaroṣau pratikartavyacintāṃ pratipadyate /
ASaṃ, 1, 22, 4.4 svayamapi ca daivānnidānālpatayā nivartamānaḥ ṣoḍaśaguṇasamuditakriyopalambhād āśutaram aparikliṣṭasya cāpagacchati /
ASaṃ, 1, 22, 5.9 tasmādekākārā eva rogāstathā ruksāmānyādasaṃkhyabhedā pratyekaṃ samutthānasthānasaṃsthānadharmanāmavedanā prabhāvopakramaviśeṣātte yathāsthūlaṃ yathāsvamevopadekṣyante /
ASaṃ, 1, 22, 6.3 yathā kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇa vyavasthitaṃ guṇatrayam avyatiricya vartate tathaivedamapi kṛtsnaṃ vikārajātaṃ doṣatrayamiti /
ASaṃ, 1, 22, 7.3 tatra yathāsvaṃ cakṣurādīndriyāṇāṃ rūpādibhirarthairatisaṃsargo'tiyogaḥ alpaśo naiva saṃsargastvayogaḥ /
ASaṃ, 1, 22, 8.3 alpaśo naiva pravṛttirayogaḥ /
ASaṃ, 1, 22, 10.2 sarvo prajñāparādha evāyaṃ yadeṣām avivarjanam /
ASaṃ, 1, 22, 10.9 yadā hyete trayo nidānādiviśeṣānnānyo 'nyam anubadhnantīṣad vānubadhnantyabalā vā na tadābhinirvartante vyādhayaścirād vābhinirvartante tanavo vā bhavantyasaṃpūrṇaliṅgā vā viparīte tu viparītāḥ //
ASaṃ, 1, 22, 10.9 yadā hyete trayo nidānādiviśeṣānnānyo 'nyam anubadhnantīṣad vānubadhnantyabalā na tadābhinirvartante vyādhayaścirād vābhinirvartante tanavo vā bhavantyasaṃpūrṇaliṅgā vā viparīte tu viparītāḥ //
ASaṃ, 1, 22, 10.9 yadā hyete trayo nidānādiviśeṣānnānyo 'nyam anubadhnantīṣad vānubadhnantyabalā vā na tadābhinirvartante vyādhayaścirād vābhinirvartante tanavo vā bhavantyasaṃpūrṇaliṅgā vā viparīte tu viparītāḥ //
ASaṃ, 1, 22, 10.9 yadā hyete trayo nidānādiviśeṣānnānyo 'nyam anubadhnantīṣad vānubadhnantyabalā vā na tadābhinirvartante vyādhayaścirād vābhinirvartante tanavo bhavantyasaṃpūrṇaliṅgā vā viparīte tu viparītāḥ //
ASaṃ, 1, 22, 10.9 yadā hyete trayo nidānādiviśeṣānnānyo 'nyam anubadhnantīṣad vānubadhnantyabalā vā na tadābhinirvartante vyādhayaścirād vābhinirvartante tanavo vā bhavantyasaṃpūrṇaliṅgā viparīte tu viparītāḥ //
ASaṃ, 1, 22, 12.1 te ca rogāḥ svapradhānā bhavantyanyaparivārā kramād ananubandhānubandhākhyāḥ /
ASaṃ, 1, 22, 12.9 anupaśāmyato paścāttānupakramet /
ASaṃ, 1, 22, 12.10 tvaritaṃ balavantam upadravaṃ pradhānāvirodhena /
ASaṃ, 1, 22, 12.12 tathānyaḥ pradhāna eva rogo'nyasya heturbhavati yathā jvaro raktapittasya raktapittaṃ jvarasya /
ASaṃ, 1, 22, 17.1 tato'lpamalpavīryaṃ viparītamato'thavā /
ASaṃ, 1, 23, 2.2 kasminnayaṃ deśe jātaḥ saṃvṛddho vyādhito /
ASaṃ, 1, 23, 2.4 prāyograhaṇena kena nidānaviśeṣeṇāsya kupito doṣo doṣasya hyekasyāpi bahavaḥ prakope hetavaḥ /
ASaṃ, 1, 23, 2.6 tadyathā kimāhāreṇa kupito vāyuḥ kiṃ vihāreṇa tathā rūkṣeṇa laghunā śiśireṇa sāhasena vegarodhena vā bhayena śokena veti /
ASaṃ, 1, 23, 2.6 tadyathā kimāhāreṇa kupito vāyuḥ kiṃ vihāreṇa tathā rūkṣeṇa laghunā śiśireṇa vā sāhasena vegarodhena bhayena śokena veti /
ASaṃ, 1, 23, 2.6 tadyathā kimāhāreṇa kupito vāyuḥ kiṃ vihāreṇa tathā rūkṣeṇa laghunā śiśireṇa vā sāhasena vegarodhena vā bhayena śokena veti /
Bhallaṭaśataka
BhallŚ, 1, 11.1 pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt kāle prāpte ka iha na yayur yānti yāsyanti vāstam /
BhallŚ, 1, 16.1 sattvāntaḥsphuritāya kṛtaguṇādhyāropatucchāya vā tasmai kātaramohanāya mahaso leśāya mā svasti bhūt /
BhallŚ, 1, 16.1 sattvāntaḥsphuritāya vā kṛtaguṇādhyāropatucchāya tasmai kātaramohanāya mahaso leśāya mā svasti bhūt /
BhallŚ, 1, 19.1 so 'pūrvaḥ rasanāviparyayavidhistat karṇayoś cāpalaṃ dṛṣṭiḥ sā madavismṛtasvaparadik kiṃ bhūyasoktena /
BhallŚ, 1, 28.1 śaṅkho 'sthiśeṣaḥ sphuṭito mṛto procchvāsyate 'nyaśvasitena satyam /
BhallŚ, 1, 33.1 yat kiṃcanānucitam apy ucitānuvṛtti kiṃ candanasya na kṛtaṃ kusumaṃ phalaṃ /
BhallŚ, 1, 36.1 saṃtoṣaḥ kim aśaktatā kim athavā tasminn asaṃbhāvanā lobho vāyam utānavasthitir iyaṃ pradveṣa evāthavā /
BhallŚ, 1, 39.2 tat svasty astu vivṛddhim ehi mahatīm adyāpi kā nas tvarā kalyāṇin phalitāsi tālaviṭapin putreṣu pautreṣu //
BhallŚ, 1, 42.1 labdhāyāṃ tṛṣi gomṛgasya vihagasyānyasya kasyacid vṛṣṭyā syād bhavadīyayopakṛtir ity āstāṃ davīyasy adaḥ /
BhallŚ, 1, 50.1 saṃvittir asty atha guṇāḥ pratibhānti loke taddhi praśastam iha kasya kim ucyatāṃ /
BhallŚ, 1, 64.1 kim idam ucitaṃ śuddheḥ śliṣṭaṃ svapakṣasamunnateḥ phalapariṇater yuktaṃ prāptaṃ guṇapraṇayasya /
BhallŚ, 1, 66.1 āhūteṣu vihaṅgameṣu maśako nāyān puro vāryate madhevāridhi vasaṃstṛṇamaṇir dhatte maṇīnāṃ rucam /
Bodhicaryāvatāra
BoCA, 1, 23.1 kasya mātuḥ piturvāpi hitāśaṃseyamīdṛśī /
BoCA, 1, 23.2 devatānāmṛṣīṇāṃ brahmaṇāṃ vā bhaviṣyati //
BoCA, 1, 23.2 devatānāmṛṣīṇāṃ vā brahmaṇāṃ bhaviṣyati //
BoCA, 1, 30.2 kuto tādṛśaṃ mitraṃ puṇyaṃ vā tādṛśaṃ kutaḥ //
BoCA, 1, 30.2 kuto vā tādṛśaṃ mitraṃ puṇyaṃ tādṛśaṃ kutaḥ //
BoCA, 2, 5.1 akṛṣṭajātāni ca śasyajātānyanyāni pūjyavibhūṣaṇāni /
BoCA, 2, 28.1 anādimati saṃsāre janmanyatraiva punaḥ /
BoCA, 2, 28.2 yanmayā paśunā pāpaṃ kṛtaṃ kāritameva //
BoCA, 2, 30.1 ratnatraye'pakāro yo mātāpitṛṣu mayā /
BoCA, 2, 30.2 guruṣvanyeṣu kṣepātkāyavāgbuddhibhiḥ kṛtaḥ //
BoCA, 2, 60.1 abhayaṃ kena me dattaṃ niḥsariṣyāmi katham /
BoCA, 3, 12.2 ghnantu nindantu nityamākirantu ca pāṃsubhiḥ //
BoCA, 3, 15.1 yeṣāṃ kruddhāprasannā māmālambya matirbhavet /
BoCA, 3, 32.1 sukhabhogabubhukṣitasya janasārthasya bhavādhvacāriṇaḥ /
BoCA, 4, 15.1 kadā tathāgatotpādaṃ śraddhāṃ mānuṣyameva /
BoCA, 5, 38.1 saredapasaredvāpi puraḥ paścān nirūpya ca /
BoCA, 5, 47.1 yadā calitukāmaḥ syādvaktukāmo'pi bhavet /
BoCA, 5, 49.1 uddhataṃ sopahāsaṃ yadā mānamadānvitam /
BoCA, 5, 51.1 lābhasatkārakīrtyarthi parivārārthi punaḥ /
BoCA, 5, 52.1 parārtharūkṣaṃ svārthārthi pariṣatkāmameva /
BoCA, 5, 53.2 svapakṣābhiniviṣṭaṃ tasmāt tiṣṭhāmi kāṣṭhavat //
BoCA, 5, 54.1 evaṃ saṃkliṣṭamālokya niṣphalārambhi manaḥ /
BoCA, 5, 99.1 yā avasthāḥ prapadyeta svayaṃ paravaśo'pi /
BoCA, 5, 101.1 pāramparyeṇa sākṣādvā sattvārthaṃ nānyadācaret /
BoCA, 6, 11.2 priyāṇāmātmano vāpi śatroścaitadviparyayāt //
BoCA, 6, 33.1 tasmādamitraṃ mitraṃ dṛṣṭvāpyanyāyakāriṇam /
BoCA, 6, 54.2 iha janmāntare vāpi yenāsau me 'nabhīpsitaḥ //
BoCA, 6, 67.2 brūmaḥ kameṣu nirdoṣaṃ kaṃ brūmo'parādhinam //
BoCA, 6, 74.2 kārito'smi na cātmārthaḥ parārtho kṛto mayā //
BoCA, 6, 95.1 anyatra mayi prītyā kiṃ hi me parakīyayā /
BoCA, 6, 125.2 kurvantu me mūrdhni padaṃ janaughā vighnantu tuṣyatu lokanāthaḥ //
BoCA, 7, 35.2 tatraikaikaguṇābhyāso bhavetkalpārṇavairna //
BoCA, 7, 47.1 pūrvaṃ nirūpya sāmagrīmārabhen nārabheta /
BoCA, 7, 63.1 sukhārthaṃ kriyate karma tathāpi syān na sukham /
BoCA, 7, 73.1 saṃsargaṃ karma prāptamicchedetena hetunā /
BoCA, 8, 27.1 śūnyadevakule sthitvā vṛkṣamūle guhāsu /
BoCA, 8, 41.2 na ca pāpamakīrtir yadarthaṃ gaṇitā purā //
BoCA, 8, 44.2 purā dṛṣṭamadṛṣṭaṃ mukhaṃ jālikayāvṛtam //
BoCA, 8, 62.1 karpūrādiṣu hṛdyeṣu śālyannavyañjaneṣu /
BoCA, 8, 130.1 bahunā kimuktena dṛśyatāmidamantaram /
BoCA, 8, 179.1 kiṃ mamānena yantreṇa jīvinā mṛtena vā /
BoCA, 8, 179.1 kiṃ mamānena yantreṇa jīvinā vā mṛtena /
BoCA, 8, 180.2 kimasya kāṣṭhatulyasya dveṣeṇānunayena //
BoCA, 8, 181.1 mayā pālitasyaivaṃ gṛdhrādyairbhakṣitasya vā /
BoCA, 8, 181.1 mayā vā pālitasyaivaṃ gṛdhrādyairbhakṣitasya /
BoCA, 9, 23.1 prakāśā vāprakāśā vā yadā dṛṣṭā na kenacit /
BoCA, 9, 23.1 prakāśā vāprakāśā yadā dṛṣṭā na kenacit /
BoCA, 9, 40.1 āgamāc ca phalaṃ tatra saṃvṛtyā tattvato'pi /
BoCA, 9, 48.2 sālambanena cittena sthātavyaṃ yatra tatra //
BoCA, 9, 57.1 yatastato vāstu bhayaṃ yadyahaṃ nāma kiṃcana /
BoCA, 9, 58.2 na siṃhāṇaṃ na ca śleṣmā na pūyaṃ lasikāpi //
BoCA, 9, 147.2 tadavasthaḥ kathaṃ bhāvaḥ ko vānyo bhāvatāṃ gataḥ //
BoCA, 9, 152.2 satkṛtaḥ paribhūto kena kaḥ sambhaviṣyati //
BoCA, 9, 153.1 kutaḥ sukhaṃ duḥkhaṃ vā kiṃ priyaṃ vā kimapriyam /
BoCA, 9, 153.1 kutaḥ sukhaṃ vā duḥkhaṃ kiṃ priyaṃ vā kimapriyam /
BoCA, 9, 153.1 kutaḥ sukhaṃ vā duḥkhaṃ vā kiṃ priyaṃ kimapriyam /
BoCA, 10, 41.2 mā hīnaḥ paribhūto mā bhūt kaścic ca durmanāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 10.2 navamantrikṛtārakṣā jāyate sma punar //
BKŚS, 1, 48.2 itarad vādhunā devaḥ prabhur ity atha bhūpatiḥ //
BKŚS, 1, 57.1 āsīc cāsyātha dhiṅ mām evam ātmāpavādinam /
BKŚS, 1, 59.2 varṇāśramāḥ svadharmebhyaḥ kiṃ vicalitā mayā //
BKŚS, 1, 77.1 rājyāgnim ādadhad vāpi tvayi varṣaśatāyuṣi /
BKŚS, 2, 43.2 phalam iṣṭam aniṣṭaṃ pūjyair atrocyatām iti //
BKŚS, 2, 52.2 trasyadbhiḥ paruṣād vāpi mādṛk kasmān na yujyatām //
BKŚS, 3, 23.2 keyaṃ kasya kuto veti pṛcchati sma surohakam //
BKŚS, 3, 92.2 vardhamānakamālāṃ nirjito 'yaṃ sarāsabhām //
BKŚS, 4, 36.1 putro me yadi jāyeta jīvan patir āpatet /
BKŚS, 4, 39.2 ubhayor nobhayorvāpi yuktaṃ bhokṣyāmahe tadā //
BKŚS, 4, 77.2 āgamyate kutaḥ ke tavāmī bālakā iti //
BKŚS, 4, 124.2 ahaṃ kiṃ tvayā krīto yena preṣyatvam āgataḥ //
BKŚS, 5, 84.1 yena yena śrutā vārttā śabareṇa śukena /
BKŚS, 5, 84.2 giriṣṭhaḥ pañjarastho mugdhas tatraiva tatra saḥ //
BKŚS, 5, 124.1 tais tu saṃjātaviśrambhaiḥ saṃharan muhūrtakam /
BKŚS, 5, 147.2 vādanīyā punar vīṇā geyaṃ śanakair api //
BKŚS, 5, 163.1 atha bhavatu svapnaḥ svapne 'pi na virudhyate /
BKŚS, 5, 179.1 śrūyatāṃ purāvṛttaṃ mathurāyām abhūn nṛpaḥ /
BKŚS, 5, 251.1 nedaṃ kasyacid ākhyeyaṃ śilpikasyetarasya /
BKŚS, 5, 268.1 tad āstāṃ tāvad ātmā me tava dayitaḥ pitā /
BKŚS, 5, 286.2 devo vidyādharo vāpi bhoḥ ko 'yam iti cābravīt //
BKŚS, 7, 55.1 uktaṃ ca na tvayā tāta bālena vāsmadādayaḥ /
BKŚS, 8, 34.2 tau śāmbarasāraṅgau putrau kuśalināv iti //
BKŚS, 9, 71.1 asmākam aryaputro 'pi devo vidyādharo 'pi /
BKŚS, 10, 119.2 rumaṇvadādayo vāpi mantriṇaḥ saparigrahāḥ //
BKŚS, 10, 126.2 bhavatām ucitaḥ kālaḥ katamad vinodanam //
BKŚS, 10, 146.2 uraḥ spṛśati vaḥ ko karābhyāṃ mūḍhadhīr iti //
BKŚS, 10, 149.1 yadi vāham anugrāhyā vakṣo vā prabalaśramam /
BKŚS, 10, 149.1 yadi vāham anugrāhyā vakṣo prabalaśramam /
BKŚS, 10, 170.1 atha paśya tām eva paśyatām eva pīḍyate /
BKŚS, 10, 179.2 akṛtvā sāhasaṃ kair mahāl labdho manorathaḥ //
BKŚS, 10, 216.1 idaṃ kathaya nas tāvad vyasane 'bhyudaye 'pi /
BKŚS, 10, 220.2 idam ākhyāya te ko strībhyaḥ sāhasikaḥ paraḥ //
BKŚS, 10, 224.2 adhunā śrūyamāṇo 'pi kiṃ vilapitair iti //
BKŚS, 10, 248.2 aniṣṭaphalatāṃ vāpi kopayitvā prabhūn iti //
BKŚS, 11, 12.1 tenoktam icchayā gantum āgantuṃ na labhyate /
BKŚS, 11, 40.1 bhavān paśyatu mā vā tvadvidheyo yuvā janaḥ /
BKŚS, 11, 40.1 bhavān paśyatu vā mā tvadvidheyo yuvā janaḥ /
BKŚS, 11, 55.1 tenoktaṃ kena vānītā mudrā vā mṛttikāmayī /
BKŚS, 11, 55.1 tenoktaṃ kena vānītā mudrā mṛttikāmayī /
BKŚS, 12, 4.1 bhrātrā te kiṃ na muktaiva na vādyāpi vibudhyate /
BKŚS, 12, 4.2 kopitā bhaved bhartrā śiṣṭā duścaritair iti //
BKŚS, 12, 38.1 śvaśrūbhrātṛnanāndṛṇāṃ bhartṛmitrasya gṛham /
BKŚS, 12, 38.2 duṣṭasaṃcāraśūnyāni mandiropavanāni //
BKŚS, 13, 31.2 ko tavedam ākāram ujjvalaṃ kṛtavān iti //
BKŚS, 14, 17.2 tapāṃsi niṣevante vedāntavihitāni vā //
BKŚS, 14, 17.2 tapāṃsi vā niṣevante vedāntavihitāni //
BKŚS, 14, 26.2 kalpavṛkṣaprasūtāni phalāni kusumāni //
BKŚS, 14, 83.1 kiṃ vāphalapralāpena sāram evāvadhīyatām /
BKŚS, 14, 113.1 dāhyā dahaneneyaṃ mocyā vā gṛdhrajambukaiḥ /
BKŚS, 14, 113.1 dāhyā vā dahaneneyaṃ mocyā gṛdhrajambukaiḥ /
BKŚS, 14, 113.2 aryaputreṇa dagdha dāruṇā gatidāruṇā //
BKŚS, 16, 2.1 taṃ cotpatantam ākāśaṃ śaraṃ vālambitatvaram /
BKŚS, 16, 2.2 na pṛcchāmi sma panthānaṃ deśaṃ nagaram eva //
BKŚS, 16, 15.1 kiṃ kadācit tvayā dṛṣṭaḥ śruto kaścid īdṛśaḥ /
BKŚS, 16, 15.2 evaṃ praviśan dhīraṃ dharaṇīdhīradhīr iti //
BKŚS, 16, 20.2 kaccid pratyavekṣyante bahukṛtvaḥ kalā iti //
BKŚS, 16, 32.2 yad yad rucitaṃ tasyai tatra tatrāramāvahi //
BKŚS, 16, 91.2 kalyā gandharvadattā sva eva kriyatām iti //
BKŚS, 17, 12.1 guruśuśrūṣayā vidyā puṣkalena dhanena /
BKŚS, 17, 15.1 suvarṇānāṃ śataṃ vāpi gṛhyatāṃ tvād.śocitam /
BKŚS, 17, 21.2 catasraḥ pañca tantryaś chinnāś caḍ iti visvarāḥ //
BKŚS, 17, 55.1 dhruvaṃ sā rākṣasī yakṣī yadi mṛttikāmayī /
BKŚS, 17, 55.2 kruddhayā mugdhayā vāpi yayā svārtho na cetitaḥ //
BKŚS, 17, 84.1 yadi sarve samāyātā yāto vāgamanaśramaḥ /
BKŚS, 17, 88.1 samāptapratikarmā kalyā vā yadi sā tataḥ /
BKŚS, 17, 88.1 samāptapratikarmā vā kalyā yadi sā tataḥ /
BKŚS, 17, 170.2 yuṣmākaṃ hi savarṇeyam utkṛṣṭā bhaved iti //
BKŚS, 18, 3.1 yuṣmākaṃ hi savarṇeyam utkṛṣṭā veti yan mayā /
BKŚS, 18, 23.1 yadi pītaṃ na pītaṃ svadārasahitair madhu /
BKŚS, 18, 23.2 lābhaḥ kas tatra hānir rāgo 'yam abhivāsitaḥ //
BKŚS, 18, 46.1 dīyate yadi rājñe durlabhaṃ pārthivair api /
BKŚS, 18, 137.1 yenāṅgaṇena yāmi sma saṃstutasyaitarasya /
BKŚS, 18, 160.2 alaṃ vistaraṃ kṛtvā mūrtām iva daridratām //
BKŚS, 18, 171.1 tasmād ajātaputreva mātar mṛtasuteva /
BKŚS, 18, 227.2 na sa jānāti dhūrto gaṅgadattasya mandiram //
BKŚS, 18, 253.1 kathaṃ na vimānaṃ tad yena mānasaraṃhasā /
BKŚS, 18, 261.1 āsīc ca mama kāpy eṣā dānavī devatāpi /
BKŚS, 18, 274.2 bhadre kasyāsi kā veti tām apṛccham avāṅmukhaḥ //
BKŚS, 18, 323.1 kiṃ jātiḥ kasya putro 'si kiṃ māteti sarvathā /
BKŚS, 18, 351.2 deśo 'yaṃ katamaḥ sādho katamad vātra pattanam //
BKŚS, 18, 359.2 kasya sānudāso 'sāv iti tenoditaṃ tataḥ //
BKŚS, 18, 375.2 tasmād adhikam ūnaṃ kretṛvikrāyakecchayā //
BKŚS, 18, 396.2 rakṣomukto hi nāśvasyāt ko dṛṣṭvā narān naraḥ //
BKŚS, 18, 398.1 āgacchati kuto deśān nagarād bhavān iti /
BKŚS, 18, 441.2 atha svayam evaināṃ suhṛdaḥ kiṃ na paśyatha //
BKŚS, 18, 510.1 śīrṇadurvaṇaparṇo vidyuddāhahato 'pi vā /
BKŚS, 18, 510.1 śīrṇadurvaṇaparṇo vā vidyuddāhahato 'pi /
BKŚS, 18, 510.2 apuṣpaḥ phalahīno yatraiko 'pi na pādapaḥ //
BKŚS, 18, 542.1 sā kadācin mayā pṛṣṭā ko 'yaṃ kā tvam ity atha /
BKŚS, 18, 588.2 gandharvanagaraṃ māyā svapno vāyaṃ bhaved iti //
BKŚS, 18, 675.2 mātaḥ kasyāsi kā veti sā ca nīcair avocata //
BKŚS, 19, 57.1 aryaputreṇa mātaṅgī tayā lolanetrayā /
BKŚS, 19, 61.1 kvāsau nalinikā kā kasya veti mayodite /
BKŚS, 19, 61.1 kvāsau nalinikā kā vā kasya veti mayodite /
BKŚS, 19, 129.1 sthitāḥ stha divasān etān kva kathaṃ veti coditāḥ /
BKŚS, 20, 11.2 devī vāsavadattā kiṃvā magadhavaṃśajā //
BKŚS, 20, 16.2 indrajālābhiyuktā māyākārī bhaved iti //
BKŚS, 20, 39.2 āstīrṇāni kimarthaṃ kenāpi viśikhāsv iti //
BKŚS, 20, 86.1 tena suptena mattena jijñāsākupitena /
BKŚS, 20, 177.2 sutā vyavahāro vā yuddhaṃ vā dīyatām iti //
BKŚS, 20, 177.2 sutā vā vyavahāro yuddhaṃ vā dīyatām iti //
BKŚS, 20, 177.2 sutā vā vyavahāro vā yuddhaṃ dīyatām iti //
BKŚS, 20, 272.2 kīdṛśā vinodena gamayed divasān iti //
BKŚS, 20, 274.2 āgataḥ katamād deśāt kimarthaṃ bhavān iti //
BKŚS, 20, 281.2 viśvakarmātha brahmā kasmān nāyam upāsitaḥ //
BKŚS, 20, 299.1 atha vottiṣṭhata snāta juhatāśnīta gāyata /
BKŚS, 20, 346.2 rājadvāre śmaśāne yas tiṣṭhati sa bāndhavaḥ //
BKŚS, 21, 36.1 yathā tṛṇam upādātum ambarāmbhojam eva /
BKŚS, 21, 103.2 āgacchati kuto deśāt kaṃ yāti bhavān iti //
BKŚS, 22, 5.2 yūyaṃ ye yatas tyā vā tan naḥ pratyucyatām iti //
BKŚS, 22, 5.2 yūyaṃ ye vā yatas tyā tan naḥ pratyucyatām iti //
BKŚS, 22, 6.2 bhavantaḥ ke kuto veti tataḥ so 'pi nyavedayat //
BKŚS, 22, 35.1 tayoktaṃ dvyaṅgulaprajñā jānīyur striyaḥ kiyat /
BKŚS, 22, 58.2 atra tāmraliptyāṃ vā dārako darśyatām iti //
BKŚS, 22, 58.2 atra vā tāmraliptyāṃ dārako darśyatām iti //
BKŚS, 22, 75.1 tenoktaṃ guruvākyāni yuktimantītarāṇi /
BKŚS, 22, 99.2 bhujyate vāparaiḥ sārdhaṃ yāvan na pariṇīyate //
BKŚS, 22, 100.2 kāryam etan na kāryaṃ vinādeśād guror iti //
BKŚS, 22, 108.1 tvam eva na mṛtā kasmād ahaṃ duḥkhabhāginī /
BKŚS, 22, 171.1 tayoktam atimugdho dhūrto vā bhagavann asi /
BKŚS, 22, 171.1 tayoktam atimugdho vā dhūrto bhagavann asi /
BKŚS, 22, 199.1 so 'bravīd bhagavan yuktam ayuktaṃ bhavatv idam /
BKŚS, 22, 240.1 caturaḥ pañca māsān vārāṇasyāṃ vihṛtya tau /
BKŚS, 22, 244.1 aśrutaśrutayo mūḍhā raṇḍā nirvasavo 'pi /
BKŚS, 22, 261.1 āyuṣmantaḥ prajāvanto 'pitṛvanto 'pi samāḥ /
BKŚS, 22, 273.1 tasmād gandharvam anyaṃ kaṃcit trailokyasundaram /
BKŚS, 22, 279.2 iyaṃ tiṣṭhati te dvāri svayaṃ dṛśyatām iti //
BKŚS, 23, 22.2 āgacchati kutaḥ kiṃ mad icchati bhavān iti //
BKŚS, 23, 63.2 na virantuṃ na rantum asāv aśakad ākulaḥ //
BKŚS, 23, 64.1 dīvya dehi vā lakṣaṃ saumyeti ca mayoditaḥ /
BKŚS, 23, 64.1 dīvya vā dehi lakṣaṃ saumyeti ca mayoditaḥ /
BKŚS, 23, 77.1 kiṃ vānena vimardena jyeṣṭhas tiṣṭhati yatra saḥ /
BKŚS, 24, 28.1 taṃ dṛṣṭvā nāgarair uktam āryajyeṣṭhasya vāsya vā /
BKŚS, 24, 28.1 taṃ dṛṣṭvā nāgarair uktam āryajyeṣṭhasya vāsya /
BKŚS, 24, 47.1 kiṃtu nāradaśiṣyo 'yaṃ suto tumbaror iti /
BKŚS, 26, 50.2 grāsān agrāsayat ṣaḍ sapta vā gomukhājñayā //
BKŚS, 26, 50.2 grāsān agrāsayat ṣaḍ vā sapta gomukhājñayā //
BKŚS, 27, 18.1 samṛddhiḥ srūyatāṃ tasyāḥ kṛtaṃ tatpraśaṃsayā /
BKŚS, 27, 33.2 kas tvaṃ kasya kuto veti pṛṣṭaś cedam abhāṣata //
BKŚS, 28, 21.1 durantā vāthavā svantā na hīyaṃ prastutā mayā /
BKŚS, 28, 41.2 daityocchinnaturaṃgo yenāstaṃ kathamapy agāt //
Daśakumāracarita
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 1, 1, 60.1 sa kutra gataḥ kena gṛhītaḥ parīkṣyāpi na vīkṣyate tanmukhāvalokanena vinānekānyahānyatītāni /
DKCar, 1, 1, 70.2 suhṛjjanaparivṛto ratnodbhavastatra nimagno kenopāyena tīramagamadvā na jānāmi /
DKCar, 1, 1, 70.2 suhṛjjanaparivṛto ratnodbhavastatra nimagno vā kenopāyena tīramagamadvā na jānāmi /
DKCar, 1, 2, 12.3 bhavatsāhāyyakaro rājakumāro 'dya śvo samāgamiṣyatīti /
DKCar, 1, 4, 18.4 tadanu dāruvarmā vākyānītthaṃvidhāni śrāvaṃśrāvaṃ tūṣṇīṃ yadi bhiyā sthāsyati tarhi varam yadi daurjanyena tvayā saṃgamaṅgīkariṣyati tadā sa bhavadīyairitthaṃ vācyaḥ //
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 1, 5, 21.8 tadanurūpamupāyamupapādya śvaḥ paraśvo natāṅgīṃ saṃgamiṣyāmi /
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 15.1 satyāmapi prītau na māturmātṛkāyā śāsanātivṛttiḥ //
DKCar, 2, 2, 21.1 tasya phalamapavargaḥ svargo //
DKCar, 2, 2, 79.1 ta eva kadācidāvayorutsavasamāje svayam utpāditam anyonyāvamānamūlam adhikṣepavacanavyatikaram upaśamayya na vapurvasu puṃstvamūlam api tu prakṛṣṭagaṇikāprārthyayauvano hi yaḥ sa pumān //
DKCar, 2, 2, 80.1 ato yuvatilalāmabhūtā kāmamañjarī yaṃ kāmayate sa haratu subhagapatākām iti vyavāsthāpayan //
DKCar, 2, 2, 144.1 ato 'syāmeva yāminyāṃ deśam imaṃ jihāsāmi ko vāham yathā tvamājñapayasīti //
DKCar, 2, 2, 176.1 madanyatra ceyaṃ vaṇigbhyo vāramukhyābhyo dugdhe iti hi tadgatā pratītiḥ //
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 2, 234.1 kathaṃ vopalabhyeta sa varākaḥ //
DKCar, 2, 2, 236.1 arthapatistu tam adṛṣṭvā tatkṛtam aparādham ātmasambaddhaṃ matvā mohādbhayādvā pratyākhyāya punardhanamitreṇa vibhāvite kupitena rājñā nigṛhya nigaḍabandhanamanīyata //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 3, 94.1 api tvetadākarṇya devo rājavāhanaḥ suhṛdo kiṃ nu vakṣyanti iti cintāparādhīna eva nidrayā parāmṛśye //
DKCar, 2, 3, 137.1 ācakṣva ca kimiyamākṛtiḥ puruṣasaundaryasya pāramārūḍhā na iti //
DKCar, 2, 3, 184.1 smitvā punarmayoktam kiṃ śapathena //
DKCar, 2, 3, 207.1 ato muṣṭivadhaḥ sasyavadho yadotpadyate tadābhiyāsyasi nādya yātrā yuktā iti //
DKCar, 2, 4, 45.0 vedimatyāryadāsī somadevī vaikaiva //
DKCar, 2, 4, 89.0 tvayā tu muktatrāsayā rājñe preṣaṇīyam eṣa khalu kṣātradharmo yad bandhur abandhurvā duṣṭaḥ sa nirapekṣaṃ nirgrāhya iti //
DKCar, 2, 4, 90.0 strīdharmaścaiṣa yadaduṣṭasya duṣṭasya bhartur gatir gantavyeti //
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
DKCar, 2, 4, 121.0 krūrā khalu tārāvalī yā tvāmupalabhyāpi tattvataḥ kuberād asamarpya mahyamarpitavatī devyai vasumatyai saiva sadṛśakāriṇī //
DKCar, 2, 5, 20.1 abhūcca me manasi kimayaṃ svapnaḥ kiṃ vipralambho kimiyamāsurī daivī vā kāpi māyā //
DKCar, 2, 5, 20.1 abhūcca me manasi kimayaṃ svapnaḥ kiṃ vipralambho vā kimiyamāsurī daivī kāpi māyā //
DKCar, 2, 5, 37.1 ubhau cemau lakṣasuptau trapayā sādhvasena vānyonyamātmānaṃ na vivṛṇvāte //
DKCar, 2, 5, 39.1 kāmāghrātayāpyanayā kanyayā rahasyarakṣaṇāya na samābhāṣitaḥ sakhījanaḥ parijano //
DKCar, 2, 6, 3.1 aprākṣaṃ ca bhadra ko nāmāyamutsavaḥ kimarthaṃ samārabdhaḥ kena vā nimittenotsavam anādṛtyaikānte bhavānutkaṇṭhita iva parivādinīdvitīyastiṣṭhati iti //
DKCar, 2, 6, 3.1 aprākṣaṃ ca bhadra ko nāmāyamutsavaḥ kimarthaṃ vā samārabdhaḥ kena nimittenotsavam anādṛtyaikānte bhavānutkaṇṭhita iva parivādinīdvitīyastiṣṭhati iti //
DKCar, 2, 6, 39.1 na mayānyena vāntarāle dṛṣṭā //
DKCar, 2, 6, 54.1 abhihatya bhūtalākāśayorapi krīḍāntarāṇi darśanīyānyekenaiva vānekenaiva kandukenādarśayat //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 130.1 so 'ṣṭādaśavarṣadeśīyaścintāmāpede nāstyadārāṇām ananuguṇadārāṇāṃ sukhaṃ nāma //
DKCar, 2, 6, 249.1 etadapi tvām apyudārayā samṛddhyā rūpeṇātimānuṣeṇa prathamena vayasopapannāṃ kimitaranārīsulabhaṃ cāpalaṃ spṛṣṭaṃ na veti parīkṣā kṛtā //
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko bhavān kathaṃ ceyamāpadāpannā iti //
DKCar, 2, 8, 14.0 na ca śaktaḥ sādhyaṃ sādhanaṃ vibhajya vartitum //
DKCar, 2, 8, 39.0 bhavatu kālena bahunālpena tadarthādhigatiḥ //
DKCar, 2, 8, 43.0 utthitena ca rājñā kṣālitākṣālite mukhe muṣṭimardhamuṣṭiṃ vābhyantarīkṛtya kṛtsnamāyavyayajātamahnaḥ prathame 'ṣṭame vā bhāge śrotavyam //
DKCar, 2, 8, 43.0 utthitena ca rājñā kṣālitākṣālite mukhe muṣṭimardhamuṣṭiṃ vābhyantarīkṛtya kṛtsnamāyavyayajātamahnaḥ prathame 'ṣṭame bhāge śrotavyam //
DKCar, 2, 8, 52.0 ṣaṣṭhe svairavihāro mantro sevyaḥ //
DKCar, 2, 8, 79.0 ye 'pi mantrakarkaśāstantrakartāraḥ śukrāṅgirasaviśālākṣabāhudantiputraparāśaraprabhṛtayas taiḥ kimariṣaḍvargo jitaḥ kṛtaṃ taiḥ śāstrānuṣṭhānam //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 212.0 asti mamaikaḥ svapnaḥ sa kiṃ satyo na iti //
DKCar, 2, 8, 242.0 kim udgīryeta grasyeta iti //
Divyāvadāna
Divyāv, 1, 33.0 asmākaṃ cāpyatītakālagatānām alpaṃ prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati idaṃ tayoryatratatropapannayorgacchatoranugacchatviti //
Divyāv, 1, 33.0 asmākaṃ cāpyatītakālagatānām alpaṃ vā prabhūtaṃ dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati idaṃ tayoryatratatropapannayorgacchatoranugacchatviti //
Divyāv, 1, 36.0 sā aṣṭānāṃ navānāṃ vā māsānāmatyayāt prasūtā //
Divyāv, 1, 36.0 sā aṣṭānāṃ vā navānāṃ māsānāmatyayāt prasūtā //
Divyāv, 1, 156.0 sa kathayati ke yūyaṃ bhavantaḥ kena karmaṇā ihopapannāḥ śroṇa duṣkuhakā jāmbūdvīpakā manuṣyāḥ //
Divyāv, 1, 177.0 sa cāha ke yūyaṃ bhavantaḥ kena karmaṇā ihopapannāḥ ta ūcuḥ śroṇa duṣkuhakā jāmbudvīpakā manuṣyāḥ //
Divyāv, 1, 187.0 asti kaścit tvayā dṛṣṭaḥ śruto pretanagaraṃ praviśya svastikṣemābhyāṃ jīvan nirgacchan sa samprasthitaḥ //
Divyāv, 1, 192.0 svāgatam śroṇa māsi tṛṣito bubhukṣito sa saṃlakṣayati nūnaṃ devo 'yaṃ vā nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 1, 192.0 svāgatam śroṇa māsi tṛṣito bubhukṣito vā sa saṃlakṣayati nūnaṃ devo 'yaṃ nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 1, 192.0 svāgatam śroṇa māsi tṛṣito bubhukṣito vā sa saṃlakṣayati nūnaṃ devo 'yaṃ vā nāgo yakṣo vā bhaviṣyati //
Divyāv, 1, 192.0 svāgatam śroṇa māsi tṛṣito bubhukṣito vā sa saṃlakṣayati nūnaṃ devo 'yaṃ vā nāgo vā yakṣo bhaviṣyati //
Divyāv, 1, 237.0 svāgataṃ śroṇa mā tṛṣito 'si mā bubhukṣito 'si sa saṃlakṣayati nūnamayaṃ devo vā nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 1, 237.0 svāgataṃ śroṇa mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnamayaṃ devo nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 1, 237.0 svāgataṃ śroṇa mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnamayaṃ devo vā nāgo yakṣo vā bhaviṣyati //
Divyāv, 1, 237.0 svāgataṃ śroṇa mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnamayaṃ devo vā nāgo vā yakṣo bhaviṣyati //
Divyāv, 1, 279.0 mā tṛṣito 'si mā bubhukṣito 'si sa saṃlakṣayati nūnaṃ devīyaṃ vā nāgī vā yakṣī vā bhaviṣyati //
Divyāv, 1, 279.0 mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnaṃ devīyaṃ nāgī vā yakṣī vā bhaviṣyati //
Divyāv, 1, 279.0 mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnaṃ devīyaṃ vā nāgī yakṣī vā bhaviṣyati //
Divyāv, 1, 279.0 mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnaṃ devīyaṃ vā nāgī vā yakṣī bhaviṣyati //
Divyāv, 1, 292.0 sa āha ke yūyam kena karmaṇā ihopapannāḥ tayoktam śroṇa duṣkuhakā jāmbudvīpakā manuṣyā iti nābhiśraddadhāsyasi //
Divyāv, 1, 301.0 sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam so 'marṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 2, 6.0 sā aṣṭānāṃ navānāṃ māsānāmatyayāt prasūtā //
Divyāv, 2, 43.0 sā tvaṣṭānāṃ navānāṃ māsānāmatyayāt prasūtā //
Divyāv, 2, 129.0 bhavilena patnī pṛṣṭā bhadre śobhanaṃ pūrṇena pratipālitā tvamiti sā kathayati yathā bhrātrā putreṇa veti //
Divyāv, 2, 248.0 pūrṇāni bhavantu mā vā //
Divyāv, 2, 248.0 pūrṇāni vā bhavantu mā //
Divyāv, 2, 264.0 kasmātte gṛhītam sa kathayati bhavantaḥ yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṃ na śabdito mama bhrātā yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata //
Divyāv, 2, 272.0 pūrṇaḥ kathayati deva samanuyujyantām yadaibhiḥ kriyākāraḥ kṛtastadā kimahamebhiḥ śabdito mama bhrātā te kathayanti deva neti //
Divyāv, 2, 302.0 sa kathayati bhavantaḥ asti kaścidyuṣmābhirdṛṣṭaḥ śruto ṣaṭkṛtvo mahāsamudrāt saṃsiddhayānapātrāgataḥ saptamaṃ vāramavataran te kathayanti pūrṇa vayaṃ tvāmuddiśya dūrādāgatāḥ //
Divyāv, 2, 318.0 sa tenoktaḥ bhrātaḥ kathaya katarasya dhaninaḥ sārthavāhasya tavārthāya duhitaraṃ prārthayāmīti //
Divyāv, 2, 378.0 no tu pāṇinā loṣṭena vā praharantīti //
Divyāv, 2, 378.0 no tu pāṇinā vā loṣṭena praharantīti //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena śastreṇa vā praharantīti //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa praharantīti //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 414.0 tau kathayataḥ śrīrvā bhavatu kālakarṇī vā āgaccha ekadhye prativasāmaḥ //
Divyāv, 2, 414.0 tau kathayataḥ śrīrvā bhavatu kālakarṇī āgaccha ekadhye prativasāmaḥ //
Divyāv, 2, 431.0 yatte kṛtyaṃ karaṇīyaṃ vā tatkuruṣveti //
Divyāv, 2, 431.0 yatte kṛtyaṃ vā karaṇīyaṃ tatkuruṣveti //
Divyāv, 2, 496.2 agāre sujātasya mṛgārabhavane 'thavā //
Divyāv, 2, 504.1 vapuṣmattayā śrutena na balātkāraguṇaiśca gautama /
Divyāv, 2, 541.0 dharmataiṣā na tathā dvādaśavarṣābhyastaḥ śamathaścittasya kalyatāṃ janayati aputrasya ca putralābho daridrasya nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathopacitakuśalamūlahetukasya sattvasya tatprathamato buddhadarśanam //
Divyāv, 2, 541.0 dharmataiṣā na tathā dvādaśavarṣābhyastaḥ śamathaścittasya kalyatāṃ janayati aputrasya ca putralābho daridrasya vā nidhidarśanaṃ rājyābhinandino rājyābhiṣeko yathopacitakuśalamūlahetukasya sattvasya tatprathamato buddhadarśanam //
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ syādupakṛtaṃ vā //
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ //
Divyāv, 2, 630.0 yastu asāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati duḥśīlaṃ śīlasampadi matsariṇaṃ tyāgasampadi duṣprajñaṃ prajñāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati iyatā putreṇa mātāpitroḥ kṛtaṃ syādupakṛtaṃ veti //
Divyāv, 3, 4.0 tatra bhagavān bhikṣūnāmantrayate sma rājagṛhāt śrāvastīṃ gantum yo yuṣmākaṃ bhikṣava utsahate rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇa nadīgaṅgāmuttartum sa tena taratu yo bhikṣavo vaiśālakānāṃ licchavīnāṃ nausaṃkrameṇa so 'pi tenottaratu //
Divyāv, 3, 47.0 sā aṣṭānāṃ navānāṃ vā māsānāmatyayāt prasūtā //
Divyāv, 3, 47.0 sā aṣṭānāṃ vā navānāṃ māsānāmatyayāt prasūtā //
Divyāv, 4, 64.0 kaste śraddhāsyati iyatpramāṇasya bījasyāyaṃ mahāvṛkṣo nirvṛtta iti śraddadhātu me bhavān gautamo mā //
Divyāv, 7, 60.0 ahaṃ pratyakṣadarśanena puṇyānāṃ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi puṇyāni na karomi ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī //
Divyāv, 7, 146.0 sā ruṣitā kathayati na tāvacchramaṇabrāhmaṇebhyo dadāmi jñātīnāṃ tāvat preṣyamanuṣyāya dadāmi adya tāvat tiṣṭhatu śvo dviguṇaṃ dāsyāmīti //
Divyāv, 7, 203.0 yadi vairambhakā api vāyavo vāyeyuḥ te 'pi na śaknuyur nirvāpayituṃ prāgeva hastagataścīvarakarṇiko vyajanaṃ //
Divyāv, 8, 16.0 yadi bhadantānandasyāpi durāsadā buddhā bhagavanto duṣprasahāḥ kathaṃ bhadantānando jānīte 'mukāṃ diśaṃ bhagavān gamiṣyatīti nimittena bhavantaḥ parikathayā vā //
Divyāv, 8, 16.0 yadi bhadantānandasyāpi durāsadā buddhā bhagavanto duṣprasahāḥ kathaṃ bhadantānando jānīte 'mukāṃ diśaṃ bhagavān gamiṣyatīti nimittena vā bhavantaḥ parikathayā //
Divyāv, 8, 116.0 sā aṣṭānāṃ navānāṃ vā māsānāmatyayāt prasūtā //
Divyāv, 8, 116.0 sā aṣṭānāṃ vā navānāṃ māsānāmatyayāt prasūtā //
Divyāv, 8, 171.0 na ca śakitā supriyeṇa mahāsārthavāhena sā devatā praṣṭum katarasyāṃ diśi badaradvīpaḥ kathaṃ tatra gamyata iti //
Divyāv, 8, 186.0 sacedevaṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhvā vā na gṛhṇāti sa ṣaṇmāsān muhyati unmādamapi prāpnoti ucchritya vā kālaṃ karoti //
Divyāv, 8, 186.0 sacedevaṃ vidhiṃ vā nānutiṣṭhati auṣadhīṃ na labhate labdhvā vā na gṛhṇāti sa ṣaṇmāsān muhyati unmādamapi prāpnoti ucchritya vā kālaṃ karoti //
Divyāv, 8, 186.0 sacedevaṃ vidhiṃ vā nānutiṣṭhati auṣadhīṃ vā na labhate labdhvā na gṛhṇāti sa ṣaṇmāsān muhyati unmādamapi prāpnoti ucchritya vā kālaṃ karoti //
Divyāv, 8, 186.0 sacedevaṃ vidhiṃ vā nānutiṣṭhati auṣadhīṃ vā na labhate labdhvā vā na gṛhṇāti sa ṣaṇmāsān muhyati unmādamapi prāpnoti ucchritya kālaṃ karoti //
Divyāv, 8, 203.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ na labhate labdhāṃ vā na gṛhṇāti tamenaṃ śaṅkhanābho rākṣasaḥ pañcatvamāpādayati //
Divyāv, 8, 203.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ na gṛhṇāti tamenaṃ śaṅkhanābho rākṣasaḥ pañcatvamāpādayati //
Divyāv, 8, 211.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ na labhate labdhāṃ vā na gṛhṇāti tamenaṃ tārākṣo dakarākṣasa ojaṃ vā ghaṭṭayati cittaṃ vā kṣipati sarveṇa vā sarvaṃ jīvitādvyaparopayati //
Divyāv, 8, 211.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ na gṛhṇāti tamenaṃ tārākṣo dakarākṣasa ojaṃ vā ghaṭṭayati cittaṃ vā kṣipati sarveṇa vā sarvaṃ jīvitādvyaparopayati //
Divyāv, 8, 211.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ tārākṣo dakarākṣasa ojaṃ ghaṭṭayati cittaṃ vā kṣipati sarveṇa vā sarvaṃ jīvitādvyaparopayati //
Divyāv, 8, 211.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ tārākṣo dakarākṣasa ojaṃ vā ghaṭṭayati cittaṃ kṣipati sarveṇa vā sarvaṃ jīvitādvyaparopayati //
Divyāv, 8, 211.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ tārākṣo dakarākṣasa ojaṃ vā ghaṭṭayati cittaṃ vā kṣipati sarveṇa sarvaṃ jīvitādvyaparopayati //
Divyāv, 8, 220.0 yaḥ khalu tena dhūmena mṛgo pakṣī vā spṛśyate sa pañcatvamāpadyate //
Divyāv, 8, 220.0 yaḥ khalu tena dhūmena mṛgo vā pakṣī spṛśyate sa pañcatvamāpadyate //
Divyāv, 8, 225.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ na labhate labdhāṃ vā na gṛhṇāti tamenaṃ nīlagrīvo rākṣasaḥ pañcatvamāpādayiṣyati //
Divyāv, 8, 225.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ na gṛhṇāti tamenaṃ nīlagrīvo rākṣasaḥ pañcatvamāpādayiṣyati //
Divyāv, 8, 238.0 tāṃ gṛhītvā netre añjayitvā śirasi baddhvā samālabhya suptaṃ tāmrākṣamajagaraṃ viditvā auṣadhībalena mantrabalena ajagarabhavanasamīpena gantavyam //
Divyāv, 8, 269.0 yena khalu tena dhūmena mṛgā pakṣiṇo vā spṛśyante pañcatvamāpadyante //
Divyāv, 8, 269.0 yena khalu tena dhūmena mṛgā vā pakṣiṇo spṛśyante pañcatvamāpadyante //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 331.0 devaṃ tadbhavantaṃ paśyāmi devānyatamaṃ manuṣyaveṣadhāriṇam //
Divyāv, 8, 332.0 na te kiṃciddustaramasādhyaṃ //
Divyāv, 8, 442.0 na ca kāmeṣu sajjase badhyase vā //
Divyāv, 8, 442.0 na ca kāmeṣu sajjase vā badhyase //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 447.0 sahacittotpādād vāgniścāraṇena yathepsitāścopakaraṇaviśeṣā ākāśādavatariṣyanti //
Divyāv, 8, 474.0 na ca kāmeṣu sajjase badhyase vā //
Divyāv, 8, 474.0 na ca kāmeṣu sajjase vā badhyase //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 479.0 sahacittotpādādvāgniścāraṇena ca yathepsitāścopakaraṇaviśeṣā asya ratnasyānubhāvādākāśādavatariṣyanti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 9, 8.0 sa yadi śataṃ sahasraṃ parityajati tadā pūrṇa eva tiṣṭhati na parikṣīyate //
Divyāv, 9, 84.0 sa yadi śataṃ sahasraṃ vā vyayīkaroti pūryata eva na parikṣīyate //
Divyāv, 9, 84.0 sa yadi śataṃ vā sahasraṃ vyayīkaroti pūryata eva na parikṣīyate //
Divyāv, 9, 93.0 sa yadi śataṃ sahasraṃ vā vyayīkaroti pūryata eva na parikṣīyate //
Divyāv, 9, 93.0 sa yadi śataṃ vā sahasraṃ vyayīkaroti pūryata eva na parikṣīyate //
Divyāv, 10, 47.1 putraḥ praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet yadi ca śataṃ sahasraṃ vā tato vyayaṃ kuryāt pūrṇa eva tiṣṭhet mā parikṣayaṃ gacchet evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 47.1 putraḥ praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena pañcaśatiko nakulakaḥ kaṭyāmuparibaddhastiṣṭhet yadi ca śataṃ vā sahasraṃ tato vyayaṃ kuryāt pūrṇa eva tiṣṭhet mā parikṣayaṃ gacchet evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 48.1 snuṣā praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasya gandham yojayeyam śataṃ gandhaṃ ghrāsyati taṃ na ca parikṣayaṃ gaccheyuryāvanmayā apratipraśrabdham evaṃvidhānāṃ dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 12, 126.1 atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati //
Divyāv, 12, 126.1 atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 194.1 ye kecid dharmā asaṃskṛtā saṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ //
Divyāv, 12, 194.1 ye kecid dharmā asaṃskṛtā vā saṃskṛtā virāgo dharmasteṣāmagra ākhyātaḥ //
Divyāv, 12, 197.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ //
Divyāv, 12, 197.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ //
Divyāv, 12, 197.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā vā catuṣpadā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ //
Divyāv, 12, 197.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ //
Divyāv, 12, 198.1 ye keciddharmāḥ saṃskṛtā asaṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ //
Divyāv, 12, 198.1 ye keciddharmāḥ saṃskṛtā vā asaṃskṛtā virāgo dharmasteṣāmagra ākhyātaḥ //
Divyāv, 12, 199.1 ye kecit saṃghā gaṇā vā pūgā vā parṣado vā tathāgataśrāvakasaṃghasteṣāmagra ākhyātaḥ //
Divyāv, 12, 199.1 ye kecit saṃghā vā gaṇā pūgā vā parṣado vā tathāgataśrāvakasaṃghasteṣāmagra ākhyātaḥ //
Divyāv, 12, 199.1 ye kecit saṃghā vā gaṇā vā pūgā parṣado vā tathāgataśrāvakasaṃghasteṣāmagra ākhyātaḥ //
Divyāv, 12, 199.1 ye kecit saṃghā vā gaṇā vā pūgā vā parṣado tathāgataśrāvakasaṃghasteṣāmagra ākhyātaḥ //
Divyāv, 12, 239.1 kiṃ tvaṃ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte 'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 246.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena bhagavatā kanakamarīcikāvabhāsā utsṛṣṭāḥ yena sarvaloka udāreṇāvabhāsena sphuṭo 'bhūt //
Divyāv, 12, 251.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena //
Divyāv, 12, 257.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena bhagavatā sābhisaṃskāreṇa pṛthivyāṃ pādau nyastau //
Divyāv, 12, 275.1 dṛṣṭvā ca punar na tathā dvādaśavarṣe 'bhyastaśamatho yogācārasya cittasya kalyatāṃ janayati aputrasya putraḥ pratilambho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathā tatprathamataḥ pūrvabuddhāropitakuśalamūlānāṃ tatprathamato buddhadarśanam //
Divyāv, 12, 275.1 dṛṣṭvā ca punar na tathā dvādaśavarṣe 'bhyastaśamatho yogācārasya cittasya kalyatāṃ janayati aputrasya vā putraḥ pratilambho daridrasya nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathā tatprathamataḥ pūrvabuddhāropitakuśalamūlānāṃ tatprathamato buddhadarśanam //
Divyāv, 12, 275.1 dṛṣṭvā ca punar na tathā dvādaśavarṣe 'bhyastaśamatho yogācārasya cittasya kalyatāṃ janayati aputrasya vā putraḥ pratilambho daridrasya vā nidhidarśanaṃ rājyābhinandino rājyābhiṣeko yathā tatprathamataḥ pūrvabuddhāropitakuśalamūlānāṃ tatprathamato buddhadarśanam //
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Divyāv, 13, 9.1 sā aṣṭānāṃ navānāṃ vā māsānāmatyayāt prasūtā //
Divyāv, 13, 9.1 sā aṣṭānāṃ vā navānāṃ māsānāmatyayāt prasūtā //
Divyāv, 13, 17.1 saṃlakṣayati mayā eṣā na kasyacidrūpeṇa deyā na śilpena nāpyādhipatyena kiṃtu yo mama kulaśīlena dhanena vā sadṛśo bhavati tasya mayā dātavyeti //
Divyāv, 13, 17.1 saṃlakṣayati mayā eṣā na kasyacidrūpeṇa deyā na śilpena nāpyādhipatyena kiṃtu yo mama kulaśīlena vā dhanena sadṛśo bhavati tasya mayā dātavyeti //
Divyāv, 13, 160.1 kārṣāpaṇāṃśca dattvā uktā ca sa vaktavyo yadi te bhāgineyo bhāgineyikā vā upasaṃkrāmati tasyaiva kārṣāpaṇān dadyāḥ //
Divyāv, 13, 160.1 kārṣāpaṇāṃśca dattvā uktā ca sa vaktavyo yadi te bhāgineyo vā bhāgineyikā upasaṃkrāmati tasyaiva kārṣāpaṇān dadyāḥ //
Divyāv, 13, 162.1 sā vastrāṇyādāya kārṣāpaṇāṃśca tasya sakāśaṃ gatā kathayati imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni kathayati ca yadi te bhāgineyo bhāgineyikā vā upasaṃkrāmati tasyaitatkārṣāpaṇān dadyāḥ //
Divyāv, 13, 162.1 sā vastrāṇyādāya kārṣāpaṇāṃśca tasya sakāśaṃ gatā kathayati imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni kathayati ca yadi te bhāgineyo vā bhāgineyikā upasaṃkrāmati tasyaitatkārṣāpaṇān dadyāḥ //
Divyāv, 13, 475.1 tasmānna bhikṣuṇā madyaṃ pātavyaṃ dātavyaṃ //
Divyāv, 14, 11.1 atha śakro devānāmindrastaṃ devaputramavalokayati kimasau devaputraḥ sūkarikāyāḥ kukṣau upapanno na veti //
Divyāv, 16, 34.0 evaṃ hi bhikṣavo mahāphalaṃ dharmaśravaṇaṃ mahānuśaṃsakam kaḥ punarvādo dharmadeśanā dharmābhisamayo //
Divyāv, 17, 8.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 8.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ //
Divyāv, 17, 10.1 ākāṅkṣamāṇastathāgataḥ kalpaṃ tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 10.1 ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ //
Divyāv, 17, 14.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 14.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ //
Divyāv, 17, 16.1 ākāṅkṣamāṇastathāgataḥ kalpaṃ tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 16.1 ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ //
Divyāv, 17, 37.1 tayostrayāṇāṃ vārṣikāṇāṃ māsānāmatyayādindriyaparipāko bhaviṣyati sukhādhiṣṭhānaṃ //
Divyāv, 17, 93.1 saṃmukhaṃ me bhadanta bhagavato 'ntikācchrutaṃ saṃmukhamudgṛhītam yasya kasyaciccatvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣamāṇastathāgataḥ kalpaṃ tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 93.1 saṃmukhaṃ me bhadanta bhagavato 'ntikācchrutaṃ saṃmukhamudgṛhītam yasya kasyaciccatvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ //
Divyāv, 17, 95.1 ākāṅkṣamāṇastathāgataḥ kalpaṃ tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 95.1 ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ //
Divyāv, 17, 96.1 tiṣṭhatu bhagavān kalpam tiṣṭhatu sugataḥ kalpāvaśeṣaṃ //
Divyāv, 17, 109.1 etarhi me 'tyayādye te dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 151.1 upoṣadhasya rājño mūrdhni piṭṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicurvā karpāsapicurvā //
Divyāv, 17, 151.1 upoṣadhasya rājño mūrdhni piṭṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicurvā karpāsapicurvā //
Divyāv, 17, 393.1 sudarśananagare 'bhyantare bhūmibhāgo 'bhirūpo darśanīyaḥ prāsādikaścitraḥ sucitra ekaikacitradhātuśatena mṛduḥ sumṛdus tadyathā tulapicurvā karpāsapicurvā //
Divyāv, 17, 393.1 sudarśananagare 'bhyantare bhūmibhāgo 'bhirūpo darśanīyaḥ prāsādikaścitraḥ sucitra ekaikacitradhātuśatena mṛduḥ sumṛdus tadyathā tulapicurvā karpāsapicurvā //
Divyāv, 17, 404.1 sāmantake vividhāḥ puṣpavṛkṣāḥ phalavṛkṣāḥ sujātāḥ susaṃsthitā āpīḍakajātāḥ tadyathā dakṣeṇa mālākāreṇa mālākārāntevāsinā vā mālā vā agrasthitāvataṃsakāni vā suracitāni //
Divyāv, 17, 404.1 sāmantake vividhāḥ puṣpavṛkṣāḥ phalavṛkṣāḥ sujātāḥ susaṃsthitā āpīḍakajātāḥ tadyathā dakṣeṇa mālākāreṇa vā mālākārāntevāsinā mālā vā agrasthitāvataṃsakāni vā suracitāni //
Divyāv, 17, 404.1 sāmantake vividhāḥ puṣpavṛkṣāḥ phalavṛkṣāḥ sujātāḥ susaṃsthitā āpīḍakajātāḥ tadyathā dakṣeṇa mālākāreṇa vā mālākārāntevāsinā vā mālā agrasthitāvataṃsakāni vā suracitāni //
Divyāv, 17, 404.1 sāmantake vividhāḥ puṣpavṛkṣāḥ phalavṛkṣāḥ sujātāḥ susaṃsthitā āpīḍakajātāḥ tadyathā dakṣeṇa mālākāreṇa vā mālākārāntevāsinā vā mālā vā agrasthitāvataṃsakāni suracitāni //
Divyāv, 17, 409.1 yādṛśamākāṅkṣati devo devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 409.1 yādṛśamākāṅkṣati devo vā devakanyā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 411.1 yādṛśamākāṅkṣati devo devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 411.1 yādṛśamākāṅkṣati devo vā devakanyā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 413.1 yādṛśamākāṅkṣati devo devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 413.1 yādṛśamākāṅkṣati devo vā devakanyā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 415.1 yādṛśamākāṅkṣati devo devakanyā vā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 415.1 yādṛśamākāṅkṣati devo vā devakanyā sahacittotpādāddhaste prādurbhavanti //
Divyāv, 17, 429.1 na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo abhiprāyo vā nānākaraṇaṃ vā yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ nānyatra śakrasya devānāmindrasyānimiṣatena //
Divyāv, 17, 429.1 na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā abhiprāyo nānākaraṇaṃ vā yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ nānyatra śakrasya devānāmindrasyānimiṣatena //
Divyāv, 17, 429.1 na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā abhiprāyo vā nānākaraṇaṃ yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ nānyatra śakrasya devānāmindrasyānimiṣatena //
Divyāv, 17, 446.1 teṣāmanyonyaṃ na kasyacidadhiko hīno vā //
Divyāv, 17, 446.1 teṣāmanyonyaṃ na kasyacidadhiko vā hīno //
Divyāv, 18, 32.1 prāpya ca taṃ ratnadvīpaṃ prayatnamāsthāya ratnānveṣaṇaṃ kṛtvā anupūrveṇopaparīkṣya ratnānāṃ tadvahanaṃ pūritaṃ tadyathā yavānāṃ yavasasyānāṃ vā mudgānāṃ vā māṣāṇāṃ vā //
Divyāv, 18, 32.1 prāpya ca taṃ ratnadvīpaṃ prayatnamāsthāya ratnānveṣaṇaṃ kṛtvā anupūrveṇopaparīkṣya ratnānāṃ tadvahanaṃ pūritaṃ tadyathā yavānāṃ vā yavasasyānāṃ mudgānāṃ vā māṣāṇāṃ vā //
Divyāv, 18, 32.1 prāpya ca taṃ ratnadvīpaṃ prayatnamāsthāya ratnānveṣaṇaṃ kṛtvā anupūrveṇopaparīkṣya ratnānāṃ tadvahanaṃ pūritaṃ tadyathā yavānāṃ vā yavasasyānāṃ vā mudgānāṃ māṣāṇāṃ vā //
Divyāv, 18, 32.1 prāpya ca taṃ ratnadvīpaṃ prayatnamāsthāya ratnānveṣaṇaṃ kṛtvā anupūrveṇopaparīkṣya ratnānāṃ tadvahanaṃ pūritaṃ tadyathā yavānāṃ vā yavasasyānāṃ vā mudgānāṃ vā māṣāṇāṃ //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 205.1 iti saṃcintya garbharūpāṇi gṛhe 'nupraveśayituṃ pravṛtto gacchatha yūyaṃ śīghraṃ gṛhameva ahamevaiko yadi jīvāmi mriye veti //
Divyāv, 18, 371.1 ko 'smākaṃ tatra bahuśrutatamo svādhyāyatamo bhaviṣyatīti saṃcintya yena vāsavasya rājño mahānagaraṃ tena samprasthitau //
Divyāv, 18, 531.1 na tvayā tasyā vānveṣaṇe yatnaḥ karaṇīyaḥ //
Divyāv, 18, 556.1 sa dārakastasyāḥ kathayati kathamahaṃ khedaṃ na kariṣyāmi saṃmohaṃ yena mayā evaṃvidhaṃ pāpakaṃ karma kṛtaṃ tataḥ sa tayābhihito na te manaḥśūkam asminnarthe utpādayitavyam //
Divyāv, 18, 587.1 tasya ca pituḥ kāladharmaṇā yuktasya ca dārako na kenacit pāpakaṃ karma kurvāṇo 'bhiśaṅkito pratisaṃvedito vā //
Divyāv, 18, 587.1 tasya ca pituḥ kāladharmaṇā yuktasya ca dārako na kenacit pāpakaṃ karma kurvāṇo 'bhiśaṅkito vā pratisaṃvedito //
Divyāv, 18, 588.1 paścāttairiṣṭasnigdhasuhṛdbhirvaṇigbhiḥ śocayitvā yattattu kiṃcittasya vaṇijo bhāṇḍamāsīddhiraṇyasuvarṇaṃ tattasya dārakasya dattam //
Divyāv, 19, 25.1 ārya kiṃ satyaṃ kiṃ mṛṣā gṛhapate yadanenoktaṃ putraṃ janayiṣyatīti idaṃ satyaṃ kathayati //
Divyāv, 19, 134.1 tato jīvakaṃ kumārabhūtamidamavocaj jīvaka māsi kṣata upahato veti sa kathayati rājakule 'haṃ bhadanta jāto rājakule vṛddhaḥ //
Divyāv, 19, 229.1 ghaṇṭāvaghoṣaṇaṃ kāritaṃ nedaṃ kenacit viṣṭayā śiṭayā vā karkaṭakena vā gṛhītavyam //
Divyāv, 19, 229.1 ghaṇṭāvaghoṣaṇaṃ kāritaṃ nedaṃ kenacit viṣṭayā vā śiṭayā karkaṭakena vā gṛhītavyam //
Divyāv, 19, 229.1 ghaṇṭāvaghoṣaṇaṃ kāritaṃ nedaṃ kenacit viṣṭayā vā śiṭayā vā karkaṭakena gṛhītavyam //
Divyāv, 19, 230.1 ya etacchramaṇo brāhmaṇo vā maharddhiko vā mahānubhāva ṛddhyā gṛhṇāti tasyedam yathāsukhamiti //
Divyāv, 19, 230.1 ya etacchramaṇo vā brāhmaṇo maharddhiko vā mahānubhāva ṛddhyā gṛhṇāti tasyedam yathāsukhamiti //
Divyāv, 19, 230.1 ya etacchramaṇo vā brāhmaṇo vā maharddhiko mahānubhāva ṛddhyā gṛhṇāti tasyedam yathāsukhamiti //
Divyāv, 19, 245.1 bhikṣavaḥ kathayanti sthavira kalpate tava pātramātrasyārthāya ṛddhiṃ vidarśayitumiti kathayati āyuṣmantaḥ kalpatu mā vā //
Divyāv, 19, 245.1 bhikṣavaḥ kathayanti sthavira kalpate tava pātramātrasyārthāya ṛddhiṃ vidarśayitumiti kathayati āyuṣmantaḥ kalpatu vā mā //
Divyāv, 19, 397.1 kumāra kathaṃ rātrirjñāyate divaso deva puṣpāṇāṃ saṃkocavikāsānmaṇīnāṃ jvalanājvalanayogācchakunīnāṃ ca kūjanākūjanāt //
Divyāv, 19, 409.1 yāvadbhirmaṇibhiranyena prayojanaṃ tāvadgṛhāṇa yathāsukhamiti //
Divyāv, 20, 82.1 tasyaitadabhavad yadi paribhokṣye yadi na paribhokṣye avaśyaṃ mayā kālaḥ kartavyaḥ //
Harivaṃśa
HV, 1, 16.1 yaś caināṃ dhārayet tāta śṛṇuyād vāpy abhīkṣṇaśaḥ /
HV, 4, 24.1 nāśuceḥ kṣudramanaso nāśiṣyasyāvratasya /
HV, 4, 24.2 kīrtayeyam ahaṃ rājan kṛtaghnasyāhitasya //
HV, 5, 12.1 sraṣṭā dharmasya kaścānyaḥ śrotavyaṃ kasya mayā /
HV, 6, 1.2 ekasyārthāya yo hanyād ātmano parasya vā /
HV, 6, 1.2 ekasyārthāya yo hanyād ātmano vā parasya /
HV, 6, 10.2 pravibhāgaḥ purāṇāṃ grāmāṇāṃ vā tadābhavat //
HV, 6, 10.2 pravibhāgaḥ purāṇāṃ vā grāmāṇāṃ tadābhavat //
HV, 8, 19.2 tāṃ vai roṣāc ca bālyāc ca bhāvino 'rthasya balāt /
HV, 8, 23.2 bālyād yadi vā mohāt tad bhavān kṣantum arhati //
HV, 8, 23.2 bālyād vā yadi mohāt tad bhavān kṣantum arhati //
HV, 8, 48.1 ya idaṃ janma devānāṃ śṛṇuyād dhārayeta /
HV, 9, 30.1 meruṃ gatasya tasya śāryāteḥ saṃtatiḥ katham /
HV, 9, 31.2 na jarā kṣutpipāse na mṛtyur bharatarṣabha /
HV, 10, 5.1 satyavratas tu bālyād bhāvino 'rthasya vā balāt /
HV, 10, 5.1 satyavratas tu bālyād vā bhāvino 'rthasya balāt /
HV, 10, 54.3 vikrāntāḥ ṣaṣṭisāhasrā vidhinā kena dvija //
HV, 11, 13.3 ke te pitaro 'nye sma kān yajāmo vayaṃ punaḥ //
HV, 11, 27.1 kiṃ te prārthitaṃ bhūyo dadāni varam uttamam /
HV, 11, 32.2 te vātha pitaro 'nye vā kān yajāmo vayaṃ punaḥ //
HV, 11, 32.2 te vātha pitaro 'nye kān yajāmo vayaṃ punaḥ //
HV, 13, 66.1 sarveṣāṃ rājataṃ pātram atha rajatānvitam /
HV, 13, 67.2 udagāyanam apy agnāv agnyabhāve 'psu punaḥ //
HV, 14, 13.2 na kṣutpipāse kālaṃ jānāmi sma tadānagha /
HV, 15, 41.1 rāṣṭrasyecchasi cet svasti prāṇānāṃ kulasya vā /
HV, 15, 41.1 rāṣṭrasyecchasi cet svasti prāṇānāṃ vā kulasya /
HV, 15, 52.1 sāmadānādibhiḥ pūrvam api bhedena tataḥ /
HV, 16, 37.1 yady asti sukṛtaṃ kiṃcit tapo niyamo 'pi vā /
HV, 16, 37.1 yady asti sukṛtaṃ kiṃcit tapo vā niyamo 'pi /
HV, 19, 8.2 ṛte devaprasādād vai pūrvajātikṛtena /
HV, 19, 8.3 tapaḥphalena rājan vidyayā vā narādhipa //
HV, 19, 8.3 tapaḥphalena vā rājan vidyayā narādhipa //
HV, 19, 9.2 prāṇān vāpi parityakṣye rājan satyena te śape //
HV, 20, 40.2 pṛcchyamānā yadā devair nāha sā sādhv asādhu /
HV, 21, 37.2 śṛṇuyād dhārayed vāpi na sa daurātmyam āpnuyāt //
HV, 22, 27.1 ka āśramas tavānyo 'sti ko dharmo vidhīyate /
HV, 23, 149.2 yajñair dānais tapobhir vikrameṇa śrutena vā //
HV, 23, 149.2 yajñair dānais tapobhir vā vikrameṇa śrutena //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 38.1 kiyaddūraṃ cakṣurīkṣate //
Harṣacarita, 1, 39.1 viśuddhayā hi dhiyā paśyanti kṛtabuddhayaḥ sarvānarthānasataḥ sato //
Harṣacarita, 1, 44.1 nahi kopakaluṣitā vimṛśati matiḥ kartavyam akartavyaṃ //
Harṣacarita, 1, 54.1 na khalv anelamūkā eḍā jaḍā sarvaṃ ete maharṣayaḥ //
Harṣacarita, 1, 72.1 api ca purākṛte karmaṇi balavati śubhe 'śubhe phalakṛti tiṣṭhatyadhiṣṭhātari pṛṣṭhe pṛṣṭhataśca ko 'vasaro viduṣi śucām //
Harṣacarita, 1, 77.1 kāni tīrthānyanugrahītumabhilaṣasi //
Harṣacarita, 1, 78.1 keṣu dhanyeṣu tapovanadhāmasu tapasyantī sthātum icchasi //
Harṣacarita, 1, 82.1 evamuktā muktamuktāphaladhavalalocanajalalavā sarasvatī pratyavādīt priyasakhi tvayā saha vicarantyā na me kāṃcid api pīḍām utpādayiṣyati brahmalokavirahaḥ śāpaśoko //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 138.1 yadi ca vo gṛhītakṣaṇaṃ dākṣiṇyam anavahelaṃ hṛdayam asmākamupari bhūmirvā prasādānāmayaṃ janaḥ śravaṇārho vā tato na vimānanīyo 'yaṃ naḥ prathamaḥ praṇayaḥ kutūhalasya //
Harṣacarita, 1, 138.1 yadi ca vo gṛhītakṣaṇaṃ dākṣiṇyam anavahelaṃ vā hṛdayam asmākamupari bhūmirvā prasādānāmayaṃ janaḥ śravaṇārho vā tato na vimānanīyo 'yaṃ naḥ prathamaḥ praṇayaḥ kutūhalasya //
Harṣacarita, 1, 138.1 yadi ca vo gṛhītakṣaṇaṃ dākṣiṇyam anavahelaṃ vā hṛdayam asmākamupari bhūmirvā prasādānāmayaṃ janaḥ śravaṇārho tato na vimānanīyo 'yaṃ naḥ prathamaḥ praṇayaḥ kutūhalasya //
Harṣacarita, 1, 172.1 puṇyabhāñji tāni cakṣūṃṣi cetāṃsi yauvanāni straiṇāni yeṣāmasau viṣayo darśanasya //
Harṣacarita, 1, 210.1 upāṃśu kathayeti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca sakhi mālati kimarthamevamabhidadhāsi kāhamavadhānadānasya śarīrasya prāṇānāṃ sarvasyāprārthito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ //
Harṣacarita, 1, 212.1 niyujyatāṃ yāvataḥ kāryasya kṣamaṃ kṣodīyaso garīyaso śarīrakamidam //
Harṣacarita, 1, 219.1 na ca bāliśatā capalatā cāraṇatā vācālatāyāḥ kāraṇam //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ samānaśīlatā vā snehasya hetavaḥ //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā snehasya hetavaḥ //
Kirātārjunīya
Kir, 1, 4.2 ato 'rhasi kṣantum asādhu sādhu hitaṃ manohāri ca durlabhaṃ vacaḥ //
Kir, 1, 13.2 gurūpadiṣṭena ripau sute 'pi nihanti daṇḍena sa dharmaviplavam //
Kir, 1, 21.1 na tena sajyaṃ kvacid udyataṃ dhanur na kṛtaṃ kopavijihmam ānanam /
Kir, 3, 13.1 sutā na yūyaṃ kimu tasya rājñaḥ suyodhanaṃ na guṇair atītāḥ /
Kir, 3, 13.2 yas tyaktavān vaḥ sa vṛthā balād mohaṃ vidhatte viṣayābhilāṣaḥ //
Kir, 3, 40.1 yaśo 'dhigantuṃ sukhalipsayā manuṣyasaṃkhyām ativartituṃ vā /
Kir, 3, 40.1 yaśo 'dhigantuṃ sukhalipsayā vā manuṣyasaṃkhyām ativartituṃ /
Kir, 6, 36.1 ṛṣivaṃśajaḥ sa yadi daityakule yadi vānvaye mahati bhūmibhṛtām /
Kir, 9, 35.1 na srajo rurucire ramaṇībhyaś candanāni virahe madirā /
Kir, 9, 39.2 ānayainam anunīya kathaṃ vipriyāṇi janayann anuneyaḥ //
Kir, 10, 41.1 prakṛtam anusasāra nābhineyaṃ pravikasadaṅguli pāṇipallavaṃ /
Kir, 10, 60.2 sthitam urujaghanasthalātibhārād uditapariśramajihmitekṣaṇaṃ //
Kir, 11, 68.1 apahasye 'thavā sadbhiḥ pramādo vāstu me dhiyaḥ /
Kir, 11, 68.2 asthānavihitāyāsaḥ kāmaṃ jihretu bhavān //
Kir, 11, 70.1 ajanmā puruṣas tāvad gatāsus tṛṇam eva /
Kir, 11, 76.1 kathaṃ vādīyatām arvāṅ munitā dharmarodhinī /
Kir, 11, 79.1 vicchinnābhravilāyaṃ vilīye nagamūrdhani /
Kir, 11, 79.2 ārādhya sahasrākṣam ayaśaḥśalyam uddhare //
Kir, 12, 30.2 prāptum abhavam abhivāñchati vayam asya no viṣahituṃ kṣamā rucaḥ //
Kir, 13, 6.2 vimalaṃ kaluṣībhavac ca cetaḥ kathayaty eva hitaiṣiṇaṃ ripuṃ //
Kir, 13, 8.1 danujaḥ svid ayaṃ kṣapācaro vanaje neti balaṃ bad asti sattve /
Kir, 13, 11.1 avalīḍhasanābhir aśvasenaḥ prasabhaṃ khāṇḍavajātavedasā /
Kir, 13, 11.2 pratikartum upāgataḥ samanyuḥ kṛtamanyur yadi vṛkodareṇa //
Kir, 13, 12.1 balaśālitayā yathā tathā dhiyam ucchedaparāmayaṃ dadhānaḥ /
Kir, 13, 40.1 vismayaḥ ka iva jayaśriyā naiva muktir api te davīyasī /
Kir, 13, 61.1 śaktir arthapatiṣu svayaṃgrahaṃ prema kārayati niratyayam /
Kir, 13, 66.1 sajjano 'si vijahīhi cāpalaṃ sarvadā ka iva sahiṣyate /
Kir, 14, 61.1 hṛtā guṇair asya bhayena munes tirohitāḥ svit praharanti devatāḥ /
Kir, 14, 62.1 jayena kaccid viramed ayaṃ raṇād bhaved api svasti carācarāya /
Kir, 15, 12.1 nāsuro 'yaṃ na nāgo dharasaṃstho na rākṣasaḥ /
Kir, 15, 12.2 nā sukho 'yaṃ navābhogo dharaṇistho hi rājasaḥ //
Kir, 15, 25.1 devākānini kāvāde vāhikāsvasvakāhi /
Kir, 16, 18.1 māyā svid eṣā mativibhramo dhvastaṃ nu me vīryam utāham anyaḥ /
Kir, 16, 23.2 bhīṣme 'py asaṃbhāvyam idaṃ gurau na sambhavaty eva vanecareṣu //
Kir, 17, 34.1 astraiḥ samānām atirekiṇīṃ paśyanīṣūṇām api tasya śaktim /
Kir, 18, 36.1 rakṣobhiḥ suramanujair diteḥ sutair yal lokeṣv avikalam āptam ādhipatyam /
Kumārasaṃbhava
KumSaṃ, 1, 44.1 puṣpaṃ pravālopahitaṃ yadi syān muktāphalaṃ sphuṭavidrumastham /
KumSaṃ, 2, 60.2 sā śaṃbhos tadīyā vā mūrtir jalamayī mama //
KumSaṃ, 2, 60.2 sā vā śaṃbhos tadīyā mūrtir jalamayī mama //
KumSaṃ, 4, 8.2 cyutakeśaradūṣitekṣaṇāny avataṃsotpalatāḍanāni //
KumSaṃ, 5, 2.2 avāpyate katham anyathā dvayaṃ tathāvidhaṃ prema patiś ca tādṛśaḥ //
KumSaṃ, 5, 76.1 vipatpratīkārapareṇa maṅgalaṃ niṣevyate bhūtisamutsukena /
KumSaṃ, 5, 78.1 vibhūṣaṇodbhāsi pinaddhabhogi gajājinālambi dukūladhāri vā /
KumSaṃ, 5, 78.1 vibhūṣaṇodbhāsi pinaddhabhogi vā gajājinālambi dukūladhāri /
KumSaṃ, 5, 78.2 kapāli syād atha venduśekharaṃ na viśvamūrter avadhāryate vapuḥ //
KumSaṃ, 5, 78.2 kapāli vā syād atha venduśekharaṃ na viśvamūrter avadhāryate vapuḥ //
Kāmasūtra
KāSū, 1, 2, 5.1 anityatvād āyuṣo yathopapādaṃ seveta //
KāSū, 1, 2, 40.1 trivargasādhakaṃ yat syād dvayor ekasya punaḥ /
KāSū, 1, 3, 11.1 tasmād vaiśvāsikājjanād rahasi prayogāñchāstram ekadeśaṃ strī gṛhṇīyāt //
KāSū, 1, 3, 13.2 tathābhūtā niratyayasaṃbhāṣaṇā sakhī /
KāSū, 1, 3, 13.5 pūrvasaṃsṛṣṭā bhikṣukī /
KāSū, 1, 3, 21.2 deśakālau tvapekṣyāsāṃ prayogaḥ sambhavenna //
KāSū, 1, 4, 1.1 gṛhītavidyaḥ pratigrahajayakrayanirveśādhigatair arthair anvayāgatair ubhayair gārhasthyam adhigamya nāgarakavṛttaṃ varteta //
KāSū, 1, 4, 2.1 nagare pattane kharvaṭe mahati sajjanāśraye sthānam /
KāSū, 1, 4, 2.2 yātrāvaśād //
KāSū, 1, 4, 6.5 pañcamakaṃ daśamakaṃ pratyāyuṣyam ityahīnam /
KāSū, 1, 4, 6.16 tadante ca prasādhite vāsagṛhe saṃcāritasurabhidhūpe sasahāyasya śayyāyām abhisārikāṇāṃ pratīkṣaṇam dūtīnāṃ preṣaṇam svayaṃ gamanam /
KāSū, 1, 4, 6.18 varṣapramṛṣṭanepathyānāṃ durdinābhisārikāṇāṃ svayam eva punar maṇḍanam mitrajanena paricaraṇam ityāhorātrikam //
KāSū, 1, 4, 7.2 pakṣasya māsasya prajñāte ahani sarasvatyā bhavane niyuktānāṃ nityaṃ samājaḥ /
KāSū, 1, 4, 7.5 tato yathāśraddham eṣāṃ darśanam utsargo /
KāSū, 1, 4, 8.1 veśyābhavane sabhāyām anyatamasyodavasite samānavidyābuddhiśīlavittavayasāṃ saha veśyābhir anurūpair ālāpair āsanabandho goṣṭhī /
KāSū, 1, 4, 8.2 tatra caiṣāṃ kāvyasamasyā kalāsamasyā /
KāSū, 1, 4, 17.2 vaihāsiko /
KāSū, 1, 5, 8.1 patiṃ mahāntam īśvaram asmadamitrasaṃsṛṣṭam iyam avagṛhya prabhutvena carati /
KāSū, 1, 5, 9.1 virasaṃ mayi śaktam apakartukāmaṃ ca prakṛtim āpādayiṣyati //
KāSū, 1, 5, 10.1 tayā mitrīkṛtena mitrakāryam amitrapratīghātam anyad vā duṣpratipādakaṃ kāryaṃ sādhayiṣyāmi //
KāSū, 1, 5, 10.1 tayā vā mitrīkṛtena mitrakāryam amitrapratīghātam anyad duṣpratipādakaṃ kāryaṃ sādhayiṣyāmi //
KāSū, 1, 5, 11.1 saṃsṛṣṭo vānayā hatvāsyāḥ patim asmadbhāvyaṃ tadaiśvaryam evam adhigamiṣyāmi //
KāSū, 1, 5, 12.1 niratyayaṃ vāsyā gamanam arthānubaddham /
KāSū, 1, 5, 12.4 marmajñā mayi dṛḍham abhikāmā sā mām anicchantaṃ doṣavikhyāpanena dūṣayiṣyati //
KāSū, 1, 5, 13.1 asadbhūtaṃ doṣaṃ śraddheyaṃ duṣparihāraṃ mayi kṣepsyati yena me vināśaḥ syāt //
KāSū, 1, 5, 14.1 āyatimantaṃ vaśyaṃ patiṃ matto vibhidya dviṣataḥ saṃgrāhayiṣyati //
KāSū, 1, 5, 15.1 svayaṃ taiḥ saha saṃsṛjyeta /
KāSū, 1, 5, 15.2 madavarodhānāṃ dūṣayitā patir asyāstad asyāham api dārān eva dūṣayan pratikariṣyāmi //
KāSū, 1, 5, 16.1 rājaniyogāccāntarvartinaṃ śatruṃ vāsya nirhaniṣyāmi //
KāSū, 1, 5, 17.3 kanyām alabhyāṃ vātmādhīnām artharūpavatīṃ mayi saṃkrāmayiṣyati /
KāSū, 1, 5, 17.4 mamāmitro vāsyāḥ patyā sahaikībhāvam upagatastam anayā rasena yojayiṣyāmītyevamādibhiḥ kāraṇaiḥ parastriyam api prakurvīta //
KāSū, 1, 5, 18.2 etair eva kāraṇair mahāmātrasambaddhā rājasambaddhā tatraikadeśacāriṇī kācid anyā vā kāryasaṃpādinī vidhavā pañcamīti cārāyaṇaḥ /
KāSū, 1, 5, 18.2 etair eva kāraṇair mahāmātrasambaddhā rājasambaddhā vā tatraikadeśacāriṇī kācid anyā kāryasaṃpādinī vidhavā pañcamīti cārāyaṇaḥ /
KāSū, 1, 5, 18.4 gaṇikāyā duhitā paricārikā vānanyapūrvā saptamīti ghoṭakamukhaḥ /
KāSū, 1, 5, 23.1 saha pāṃsukrīḍitam upakārasambaddhaṃ samānaśīlavyasanaṃ sahādhyāyinaṃ yaścāsya marmāṇi rahasyāni ca vidyāt yasya cāyaṃ vidyād dhātrapatyaṃ sahasaṃvṛddhaṃ mitram //
KāSū, 2, 1, 19.2 sāmānye api bhrāntisaṃskāre kulālacakrasya bhramarakasya bhrāntāv eva vartamānasya prārambhe mandavegatā tataśca krameṇa pūraṇam vegasyetyupapadyate /
KāSū, 2, 2, 3.1 kalānāṃ catuḥṣaṣṭitvāt tāsāṃ ca saṃprayogāṅgabhūtatvāt kalāsamūho catuḥṣaṣṭir iti /
KāSū, 2, 2, 9.1 prayojyaṃ sthitam upaviṣṭaṃ vijane kiṃcid gṛhṇatī payodhareṇa vidhyet /
KāSū, 2, 2, 11.1 tamasi janasambādhe vijane vātha śanakair gacchator nātihrasvakālam uddharṣaṇaṃ parasparasya gātrāṇām uddhṛṣṭakam //
KāSū, 2, 2, 12.1 tad eva kuḍyasaṃdaṃśena stambhasaṃdaṃśena sphuṭakam avapīḍayed iti pīḍitakam //
KāSū, 2, 2, 15.2 uddhṛtya mandaśītkṛtā tam āśritā kiṃcid rāmaṇīyakaṃ paśyet tallatāveṣṭitakam //
KāSū, 2, 2, 16.1 caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam //
KāSū, 2, 2, 19.1 rāgāndhāv anapekṣitātyayau parasparam anuviśata ivotsaṅgagatāyām abhimukhopaviṣṭāyāṃ śayane veti kṣīrajalakam //
KāSū, 2, 2, 23.1 tatrorusaṃdaṃśenaikam ūrum ūrudvayaṃ sarvaprāṇaṃ pīḍayet ityūrūpagūhanam //
KāSū, 2, 2, 29.1 pṛcchatāṃ śṛṇvatāṃ vāpi tathā kathayatām api /
KāSū, 2, 3, 14.1 viśrabdhasya pramattasya vādharam avagṛhya daśanāntargatam anirgamaṃ kṛtvā hased utkrośet tarjayed valged āhvayennṛtyet pranartitabhruṇā ca vicalanayanena mukhena vihasantī tāni tāni ca brūyāt /
KāSū, 2, 3, 18.2 iti saṃpuṭakaṃ striyāḥ puṃso ajātavyañjanasya //
KāSū, 2, 3, 23.1 pramattasya vivadamānasya anyato 'bhimukhasya suptābhimukhasya vā nidrāvyāghātārthaṃ calitakam //
KāSū, 2, 3, 23.1 pramattasya vivadamānasya vā anyato 'bhimukhasya suptābhimukhasya nidrāvyāghātārthaṃ calitakam //
KāSū, 2, 3, 26.1 ādarśe kuḍye salile prayojyāyāśchāyācumbanam ākārapradarśanārtham eva kāryam //
KāSū, 2, 3, 28.1 tathā niśi prekṣaṇake svajanasamāje samīpe gatasya prayojyāyā hastāṅgulicumbanaṃ saṃviṣṭasya vā pādāṅgulicumbanam //
KāSū, 2, 3, 28.1 tathā niśi prekṣaṇake svajanasamāje vā samīpe gatasya prayojyāyā hastāṅgulicumbanaṃ saṃviṣṭasya pādāṅgulicumbanam //
KāSū, 2, 4, 3.1 tathā daśanachedyasya sātmyavaśād //
KāSū, 2, 4, 6.1 pravṛttaraticakrāṇāṃ na sthānam asthānaṃ vidyata iti suvarṇanābhaḥ //
KāSū, 2, 4, 12.1 taiḥ suniyamitair hanudeśe stanayor adhare laghukaraṇam anudgatalekhaṃ sparśamātrajananād romāñcakaram ante saṃnipātavardhamānaśabdam ācchuritakam //
KāSū, 2, 4, 22.1 ūrvoḥ stanapṛṣṭhe ca pravāsaṃ gacchataḥ smāraṇīyakaṃ saṃhatāścatasrastisro lekhāḥ /
KāSū, 2, 6, 35.1 ūrdhvasthitayor yūnoḥ parasparāpāśrayayoḥ kuḍyastambhāpāśritayor sthitaratam /
KāSū, 2, 6, 36.1 bhūmau catuṣpadavad āsthitāyā vṛṣalīlayāvaskandanaṃ dhenukam //
KāSū, 2, 7, 31.2 sthāṇum śvabhraṃ darīṃ vāpi vegāndho na samīkṣate //
KāSū, 2, 8, 1.2 svābhiprāyād vikalpayojanārthinī nāyakakutūhalād vā //
KāSū, 2, 8, 1.2 svābhiprāyād vā vikalpayojanārthinī nāyakakutūhalād //
KāSū, 2, 8, 15.1 vāḍavena liṅgam avagṛhya niṣkarṣantyāḥ pīḍayantyā cirāvasthānaṃ saṃdaṃśaḥ //
KāSū, 2, 9, 26.2 ko hi yoṣitāṃ śīlaṃ śaucam ācāraṃ caritraṃ pratyayaṃ vacanaṃ śraddhātum arhati /
KāSū, 2, 9, 33.1 na tv etad brāhmaṇo vidvān mantrī rājadhūrdharaḥ //
KāSū, 2, 9, 34.1 gṛhītapratyayo vāpi kārayed aupariṣṭakam //
KāSū, 2, 9, 38.2 ātmānaṃ cāpi samprekṣya yogān yuñjīta na vā //
KāSū, 2, 9, 38.2 ātmānaṃ cāpi samprekṣya yogān yuñjīta vā na //
KāSū, 2, 10, 1.7 sanṛttam anṛttaṃ gītaṃ vāditram /
KāSū, 2, 10, 2.2 pratinivṛttya cāvrīḍāyamānayor ucitadeśopaviṣṭayostāmbūlagrahaṇam acchīkṛtaṃ candanam anyad vānulepanaṃ tasyā gātre svayam eva niveśayet /
KāSū, 2, 10, 2.4 jalānupānaṃ khaṇḍakhādyakam anyad vā prakṛtisātmyayuktam ubhāvapyupayuñjīyātām /
KāSū, 2, 10, 2.4 jalānupānaṃ vā khaṇḍakhādyakam anyad prakṛtisātmyayuktam ubhāvapyupayuñjīyātām /
KāSū, 2, 10, 2.7 harmyatalasthitayor candrikāsevanārtham āsanam /
KāSū, 2, 10, 9.1 saṃdarśanāt prabhṛtyubhayor api pravṛddharāgayoḥ prayatnakṛte samāgame pravāsapratyāgamane kalahaviyogayoge tadrāgavat //
KāSū, 2, 10, 12.2 tatkāryahetor anyatra saktayor kṛtrimarāgam //
KāSū, 2, 10, 15.1 nyūnāyāṃ kumbhadāsyāṃ paricārikāyāṃ yāvadarthaṃ saṃprayogastatpoṭāratam //
KāSū, 2, 10, 20.1 vardhamānapraṇayā tu nāyikā sapatnīnām agrahaṇaṃ tadāśrayam ālāpaṃ gotraskhalitaṃ vā na marṣayet /
KāSū, 2, 10, 20.1 vardhamānapraṇayā tu nāyikā sapatnīnām agrahaṇaṃ tadāśrayam ālāpaṃ vā gotraskhalitaṃ na marṣayet /
KāSū, 2, 10, 21.1 tatra subhṛśaḥ kalaho ruditam āyāsaḥ śiroruhāṇām avakṣodanaṃ prahaṇanam āsanācchayanād mahyāṃ patanaṃ mālyabhūṣaṇāvamokṣo bhūmau śayyā ca //
KāSū, 2, 10, 22.1 tatra yuktarūpeṇa sāmnā pādapatanena prasannamanāstām anunayann upakramya śayanam ārohayet //
KāSū, 2, 10, 23.1 tasya ca vacanam uttareṇa yojayantī vivṛddhakrodhā sakacagraham asyāsyam unnamayya pādena bāhau śirasi vakṣasi pṛṣṭhe sakṛd dvistrir avahanyāt /
KāSū, 3, 1, 16.1 deśapravṛttisātmyād brāhmaprājāpatyārṣadaivānām anyatamena vivāhena śāstrataḥ pariṇayet /
KāSū, 3, 1, 17.3 samānair eva kāryāṇi nottamair nāpi vādhamaiḥ //
KāSū, 3, 2, 15.1 icchasi māṃ necchasi kiṃ te ahaṃ rucito na rucito veti pṛṣṭā ciraṃ sthitvā nirbadhyamānā tadānukūlyena śiraḥ kampayet /
KāSū, 3, 2, 15.1 icchasi māṃ necchasi vā kiṃ te ahaṃ rucito na rucito veti pṛṣṭā ciraṃ sthitvā nirbadhyamānā tadānukūlyena śiraḥ kampayet /
KāSū, 3, 2, 17.2 uttarīye vāsya nibadhnīyāt /
KāSū, 3, 2, 25.1 sahasā vāpyupakrāntā kanyācittam avindatā /
KāSū, 3, 2, 26.2 puruṣadveṣiṇī syād vidviṣṭā vā tato 'nyagā //
KāSū, 3, 2, 26.2 puruṣadveṣiṇī vā syād vidviṣṭā tato 'nyagā //
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet /
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet /
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo kanyām alabhyatvān na varayet /
KāSū, 3, 3, 1.3 tathāyuktaśca mātulakulānuvartī dakṣiṇāpathe bāla eva mātrā ca pitrā ca viyuktaḥ paribhūtakalpo dhanotkarṣādalabhyāṃ mātuladuhitaram anyasmai pūrvadattāṃ sādhayet /
KāSū, 3, 3, 3.22 āśvayujyām aṣṭamīcandrake kaumudyām utsaveṣu yātrāyāṃ grahaṇe gṛhācāre vicitrair āpīḍaiḥ karṇapattrabhaṅgaiḥ sikthakapradhānair vastrāṅgulīyakabhūṣaṇadānaiśca /
KāSū, 3, 3, 5.22 karṇapattram aṅgulīyakaṃ srajaṃ tena yācitā sadhīram eva gātrād avatārya sakhyā haste dadāti /
KāSū, 3, 4, 10.1 prekṣaṇake svajanasamāje samīpopaveśanam /
KāSū, 3, 4, 17.1 dravyasya samarpaṇe pratigrahe tadgato vikāraḥ //
KāSū, 3, 4, 32.1 ekapuruṣābhiyogānāṃ tvasaṃbhave gṛhītārthayā dhātreyikayā sakhyā tasyām antarbhūtayā tam artham anirvadantyā sahainām aṅkam ānāyayet /
KāSū, 3, 4, 33.1 svāṃ paricārikām ādāv eva sakhītvenāsyāḥ praṇidadhyāt //
KāSū, 3, 4, 34.4 mandāpadeśā guṇavatyapi kanyā dhanahīnā kulīnāpi samānair ayācyāmānā mātāpitṛviyuktā jñātikulavartinī vā prāptayauvanā pāṇigrahaṇaṃ svayam abhīpseta //
KāSū, 3, 4, 34.4 mandāpadeśā guṇavatyapi kanyā dhanahīnā kulīnāpi samānair ayācyāmānā mātāpitṛviyuktā vā jñātikulavartinī prāptayauvanā pāṇigrahaṇaṃ svayam abhīpseta //
KāSū, 3, 4, 36.1 yaṃ manyeta mātāpitror asamīkṣayā svayam apyayam indriyadaurbalyān mayi pravartiṣyata iti priyahitopacārair abhīkṣṇasaṃdarśanena ca tam āvarjayet //
KāSū, 3, 4, 38.2 kalākauśalaprakāśane saṃvāhane śirasaḥ pīḍane caucityadarśanam /
KāSū, 3, 4, 47.1 nīco yastvabhiyuñjīta puruṣaḥ palito 'pi /
KāSū, 3, 4, 48.1 yadṛcchayābhiyukto yo dambhadyūtādhiko 'pi /
KāSū, 3, 5, 4.4 gāndharveṇa vivāhena ceṣṭeta //
KāSū, 3, 5, 7.1 bhrātaram asyā samānavayasaṃ veśyāsu parastrīṣu vā prasaktam asukareṇa sāhāyadānena priyopagrahaiśca sudīrghakālam anurañjayet /
KāSū, 3, 5, 7.1 bhrātaram asyā vā samānavayasaṃ veśyāsu parastrīṣu prasaktam asukareṇa sāhāyadānena priyopagrahaiśca sudīrghakālam anurañjayet /
KāSū, 3, 5, 10.1 grāmāntaram udyānaṃ gacchantīṃ viditvā susaṃbhṛtasahāyo nāyakastadā rakṣiṇo vitrāsya hatvā vā kanyām apaharet /
KāSū, 3, 5, 10.1 grāmāntaram udyānaṃ vā gacchantīṃ viditvā susaṃbhṛtasahāyo nāyakastadā rakṣiṇo vitrāsya hatvā kanyām apaharet /
KāSū, 4, 1, 8.1 madhye kūpaṃ vāpīṃ dīrghikāṃ khānayet //
KāSū, 4, 1, 14.1 ativyayam asadvyayaṃ kurvāṇaṃ rahasi bodhayet //
KāSū, 4, 1, 20.1 sādhikṣepavacanaṃ tv enaṃ mitrajanamadhyastham ekākinaṃ vāpyupālabheta /
KāSū, 4, 1, 22.1 durvyāhṛtaṃ durnirīkṣitam anyato mantraṇaṃ dvāradeśāvasthānaṃ nirīkṣaṇaṃ niṣkuṭeṣu mantraṇaṃ vivikteṣu ciram avasthānam iti varjayet //
KāSū, 4, 1, 33.1 tajjaghanyānāṃ ca jīrṇavāsasāṃ saṃcayastair vividharāgaiḥ śuddhair kṛtakarmaṇāṃ paricārakāṇām anugraho mānārtheṣu ca dānam anyatra vopayogaḥ //
KāSū, 4, 1, 33.1 tajjaghanyānāṃ ca jīrṇavāsasāṃ saṃcayastair vividharāgaiḥ śuddhair vā kṛtakarmaṇāṃ paricārakāṇām anugraho mānārtheṣu ca dānam anyatra vopayogaḥ //
KāSū, 4, 1, 42.2 kulayoṣā punarbhūr veśyā vāpyekacāriṇī //
KāSū, 4, 1, 42.2 kulayoṣā punarbhūr vā veśyā vāpyekacāriṇī //
KāSū, 4, 2, 1.1 jāḍyadauḥśīlyadaurbhāgyebhyaḥ prajānutpatter ābhīkṣṇyena dārikotpatter nāyakacāpalād sapatnyadhivedanam //
KāSū, 4, 2, 4.2 nāyakaviditaṃ ca prādoṣikaṃ vidhim atīva yatnād asyāḥ kārayet saubhāgyajaṃ vaikṛtam utsekaṃ vāsyā nādriyeta //
KāSū, 4, 2, 14.1 mandaṃ kalaham upalabhya svayam eva saṃdhukṣayet //
KāSū, 4, 2, 20.1 na tasyā vacanam anyasyāḥ kathayet //
KāSū, 4, 2, 26.1 tat tu ślāghayā rāgeṇa bahir nācakṣīta //
KāSū, 4, 2, 37.1 ātmanaḥ sāreṇa vālaṃkāraṃ tadīyam ātmīyaṃ vā bibhṛyāt //
KāSū, 4, 2, 37.1 ātmanaḥ sāreṇa vālaṃkāraṃ tadīyam ātmīyaṃ bibhṛyāt //
KāSū, 4, 2, 56.1 mālyānulepanavāsāṃsi cāsāṃ kañcukīyā mahattarikā rājño nivedayeyur devībhiḥ prahitam iti /
KāSū, 4, 2, 65.1 ekasyāṃ yā ratikrīḍā vaikṛtaṃ śarīrajam /
KāSū, 4, 2, 65.2 visrambhād vāpyupālambhastam anyāsu na kīrtayet //
KāSū, 5, 1, 11.14 caṇḍavegaḥ samaratho veti bhayaṃ mṛgyāḥ /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 3, 10.1 kāraṇāt saṃsparśanaṃ sahate nāvabudhyate nāma dvidhābhūtamānasā sātatyena kṣāntyā sādhyā /
KāSū, 5, 3, 13.8 nidrāndhā parispṛśyorubhyāṃ bāhubhyām api tiṣṭhati /
KāSū, 5, 4, 3.9 ślāghanīyatāṃ cāsya pracchannaṃ saṃprayogaṃ bhūtam abhūtapūrvaṃ varṇayet /
KāSū, 5, 4, 4.3 kvāsitaṃ kva śayitaṃ kva bhuktaṃ kva ceṣṭitaṃ kiṃ kṛtam iti pṛcchati /
KāSū, 5, 4, 7.1 tāsāṃ manoharāṇyupāyanāni tāmbūlam anulepanaṃ srajam aṅgulīyakaṃ vāso tena prahitaṃ darśayet /
KāSū, 5, 4, 16.1 dautyena prahitānyayā svayam eva nāyakam abhigacched ajānatī nāma tena sahopabhogaṃ svapne kathayet /
KāSū, 5, 4, 16.4 nakhadaśanacihnitaṃ kiṃcid dadyāt /
KāSū, 5, 4, 19.1 svabhāryāṃ mūḍhāṃ prayojya tayā saha viśvāsena yojayitvā tayaivākārayet /
KāSū, 5, 4, 20.1 bālāṃ paricārikām adoṣajñām aduṣṭenopāyena prahiṇuyāt /
KāSū, 5, 4, 20.2 tatra sraji karṇapattre gūḍhalekhanidhānaṃ nakhadaśanapadaṃ vā sā mūkadūtī /
KāSū, 5, 4, 20.2 tatra sraji karṇapattre vā gūḍhalekhanidhānaṃ nakhadaśanapadaṃ sā mūkadūtī /
KāSū, 5, 4, 21.1 pūrvaprastutārthaliṅgasambaddham anyajanāgrahaṇīyaṃ laukikārthaṃ dvyarthaṃ vacanam udāsīnā yā śrāvayet sā vātadūtī /
KāSū, 5, 5, 1.1 na rājñāṃ mahāmātrāṇāṃ parabhavanapraveśo vidyate /
KāSū, 5, 5, 14.4 antaḥpurikā prayojyayā saha svaceṭikā saṃpreṣaṇena prītiṃ kuryāt /
KāSū, 5, 5, 14.7 yasmin vijñāne prayojyā vikhyātā syāt taddarśanārtham antaḥpurikā sopacāraṃ tām āhvayet /
KāSū, 5, 5, 14.9 udbhūtānarthasya bhītasya bhāryāṃ bhikṣukī brūyāt asāvantaḥpurikā rājani siddhā gṛhītavākyā mama vacanaṃ śṛṇoti /
KāSū, 5, 5, 15.1 anyena prayojyāṃ saha saṃsṛṣṭāṃ saṃgrāhya dāsyam upanītāṃ krameṇāntaḥpuraṃ praveśayet /
KāSū, 5, 5, 19.3 rūpavatīr janapadayoṣitaḥ prītyapadeśena māsaṃ māsārdhaṃ vātivāsayanty antaḥpurikā vaidarbhāṇām /
KāSū, 5, 6, 2.1 dhātreyikāṃ sakhīṃ dāsīṃ puruṣavad alaṃkṛtyākṛtisaṃyuktaiḥ kandamūlaphalāvayavair apadravyair vātmābhiprāyāṃ nirvartayeyuḥ //
KāSū, 5, 6, 2.1 dhātreyikāṃ sakhīṃ dāsīṃ vā puruṣavad alaṃkṛtyākṛtisaṃyuktaiḥ kandamūlaphalāvayavair apadravyair vātmābhiprāyāṃ nirvartayeyuḥ //
KāSū, 5, 6, 4.2 yasyāṃ tu prītir vāsaka ṛtuv tatrābhiprāyataḥ pravartanta iti prācyopacārāḥ //
KāSū, 5, 6, 10.2 rakṣipuruṣarūpo tadanujñātavelāyāṃ praviśet /
KāSū, 5, 6, 10.3 āstaraṇaprāvaraṇaveṣṭitasya praveśanirhārau /
KāSū, 5, 6, 10.4 puṭāpuṭayogair naṣṭacchāyārūpaḥ /
KāSū, 5, 6, 10.8 rātrikaumudīṣu ca dīpikāsaṃbādhe suraṅgayā //
KāSū, 6, 1, 3.4 rājani mahāmātre siddho daivapramāṇo vittāvamānī gurūṇāṃ śāsanātigaḥ sajātānāṃ lakṣyabhūtaḥ savitta ekaputro liṅgī pracchannakāmaḥ śūro vaidyaśceti //
KāSū, 6, 1, 10.3 bhāvajijñāsārthaṃ paricārakamukhān saṃvāhakagāyanavaihāsikān gamye tadbhaktān praṇidadhyāt /
KāSū, 6, 1, 11.2 tāṃ tasya /
KāSū, 6, 2, 4.9 niḥśvāse jṛmbhite skhalite patite tasya cārtim āśaṃsīta /
KāSū, 6, 2, 4.15 vṛthāparādhe tadvyasane vālaṃkārasyāgrahaṇam abhojanaṃ ca /
KāSū, 6, 2, 4.19 tasyārthādhigame abhipretasiddhau śarīropacaye pūrvasaṃbhāṣita iṣṭadevatopahāraḥ /
KāSū, 6, 2, 5.5 tadīyam ātmīyaṃ svayam aviśeṣeṇa paśyet /
KāSū, 6, 2, 5.17 svayaṃ vātmano vṛttigrahaṇam /
KāSū, 6, 2, 6.4 ekaṃ śaṅkhavalayaṃ dhārayet /
KāSū, 6, 3, 1.2 tatra svābhāvikaṃ saṃkalpāt samadhikaṃ labhamānā nopāyān prayuñjītetyācāryāḥ /
KāSū, 6, 3, 2.4 tadabhigamananimitto rakṣibhiścaurair vālaṃkāraparimoṣaḥ /
KāSū, 6, 3, 2.17 tayā śīlitasya cālaṃkārasya bhāṇḍopaskarasya vaṇijo vikrayārthaṃ darśanam /
KāSū, 6, 3, 2.21 tāsu nāyakasamakṣam ātmano 'bhyadhikaṃ lābhaṃ bhūtam abhūtaṃ vrīḍitā nāma varṇayet /
KāSū, 6, 3, 4.1 ūnam atiriktaṃ dadāti /
KāSū, 6, 4, 7.1 niḥsāratayā kadaryatayā tyakto na śreyān //
KāSū, 6, 4, 10.2 tasyāṃ doṣān dṛṣṭvā mayi bhūyiṣṭhān guṇān adhunā paśyati sa guṇadarśī bhūyiṣṭhaṃ dāsyati //
KāSū, 6, 4, 11.1 bālo naikatradṛṣṭir atisaṃdhānapradhāno vā haridrārāgo vā yat kiṃcanakārī vā ityavetya saṃdadhyān na vā //
KāSū, 6, 4, 11.1 bālo vā naikatradṛṣṭir atisaṃdhānapradhāno haridrārāgo vā yat kiṃcanakārī vā ityavetya saṃdadhyān na vā //
KāSū, 6, 4, 11.1 bālo vā naikatradṛṣṭir atisaṃdhānapradhāno vā haridrārāgo yat kiṃcanakārī vā ityavetya saṃdadhyān na vā //
KāSū, 6, 4, 11.1 bālo vā naikatradṛṣṭir atisaṃdhānapradhāno vā haridrārāgo vā yat kiṃcanakārī ityavetya saṃdadhyān na vā //
KāSū, 6, 4, 11.1 bālo vā naikatradṛṣṭir atisaṃdhānapradhāno vā haridrārāgo vā yat kiṃcanakārī vā ityavetya saṃdadhyān na //
KāSū, 6, 4, 13.1 pūrvam ayogena mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 13.1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 13.1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 17.2 itaḥ pravṛttasaṃbhāṣo tato bhedam avāpsyati /
KāSū, 6, 4, 17.4 arthāgamakālo vāsya /
KāSū, 6, 4, 17.9 pitrā bhrātrā vibhaktaḥ /
KāSū, 6, 4, 17.10 anena pratibaddham anena saṃdhiṃ kṛtvā nāyakaṃ dhaninam avāpsyāmi /
KāSū, 6, 4, 17.11 vimānito bhāryayā tam eva tasyāṃ vikramayiṣyāmi /
KāSū, 6, 4, 17.12 asya mitraṃ maddveṣiṇīṃ sapatnīṃ kāmayate tad amunā bhedayiṣyāmi /
KāSū, 6, 4, 17.13 calacittatayā lāghavam enam āpādayiṣyāmīti //
KāSū, 6, 4, 20.2 anyāṃ bhedayituṃ gamyād anyato gamyam eva /
KāSū, 6, 5, 7.2 yat tatra sāmyād dravyasāmye mitravākyād atipātitvād āyatito gamyaguṇataḥ prītitaśca viśeṣaḥ //
KāSū, 6, 5, 14.1 ciram ārādhito 'pi tyāgī vyalīkam ekam upalabhya pratigaṇikayā mithyādūṣitaḥ śramam atītaṃ nāpekṣate /
KāSū, 6, 5, 24.1 devakulataḍāgārāmāṇām karaṇam sthalīnām agnicaityānāṃ nibandhanam gosahasrāṇāṃ pātrāntaritaṃ brāhmaṇebhyo dānam devatānāṃ pūjopahārapravartanam tadvyayasahiṣṇor dhanasya parigrahaṇam ityuttamagaṇikānāṃ lābhātiśayaḥ //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
KāSū, 6, 5, 32.2 parigrahakalpaṃ vācaret //
KāSū, 6, 6, 4.4 saṃdigdhāyāṃ tu phalaprāptau syād na veti śuddhasaṃśayaḥ /
KāSū, 6, 6, 4.4 saṃdigdhāyāṃ tu phalaprāptau syād vā na veti śuddhasaṃśayaḥ /
KāSū, 6, 6, 4.5 idaṃ syād idaṃ veti saṃkīrṇaḥ /
KāSū, 6, 6, 4.5 idaṃ vā syād idaṃ veti saṃkīrṇaḥ /
KāSū, 6, 6, 8.1 anyārthaparigrahe saktād āyaticchedanam arthasya niṣkramaṇaṃ lokavidviṣṭasya nīcasya gamanam āyatighnam artho 'narthānubandhaḥ //
KāSū, 6, 6, 9.1 svena vyayena śūrasya mahāmātrasya prabhavato lubdhasya gamanaṃ niṣphalam api vyasanapratīkārārthaṃ mahataścārthaghnasya nimittasya praśamanam āyatijananaṃ vā so 'nartho 'rthānubandhaḥ //
KāSū, 6, 6, 9.1 svena vyayena śūrasya mahāmātrasya prabhavato vā lubdhasya gamanaṃ niṣphalam api vyasanapratīkārārthaṃ mahataścārthaghnasya nimittasya praśamanam āyatijananaṃ so 'nartho 'rthānubandhaḥ //
KāSū, 6, 6, 10.1 kadaryasya subhagamāninaḥ kṛtaghnasya vātisaṃdhānaśīlasya svair api vyayaistathārādhanam ante niṣphalaṃ so 'nartho niranubandhaḥ //
KāSū, 6, 6, 14.1 paritoṣito 'pi dāsyati na vetyarthasaṃśayaḥ /
KāSū, 6, 6, 14.2 niṣpīḍitārtham aphalam utsṛjantyā artham alabhamānāyā dharmaḥ syān na veti dharmasaṃśayaḥ /
KāSū, 6, 6, 14.3 abhipretam upalabhya paricārakam anyaṃ kṣudraṃ gatvā kāmaḥ syān na veti kāmasaṃśayaḥ /
KāSū, 6, 6, 14.3 abhipretam upalabhya paricārakam anyaṃ vā kṣudraṃ gatvā kāmaḥ syān na veti kāmasaṃśayaḥ /
KāSū, 6, 6, 14.4 prabhāvavān kṣudro 'nabhimato 'narthaṃ kariṣyati na vetyanarthasaṃśayaḥ /
KāSū, 6, 6, 14.5 atyantaniṣphalaḥ saktaḥ parityaktaḥ pitṛlokaṃ yāyāt tatrādharmaḥ syān na vetyadharmasaṃśayaḥ /
KāSū, 6, 6, 16.1 āgantor aviditaśīlasya vallabhasaṃśrayasya prabhaviṣṇor samupasthitasyārādhanam artho 'nartha iti saṃśayaḥ /
KāSū, 6, 6, 16.2 śrotriyasya brahmacāriṇo dīkṣitasya vratino liṅgino māṃ dṛṣṭvā jātarāgasya mumūrṣor mitravākyād ānṛśaṃsyācca gamanaṃ dharmo 'dharma iti saṃśayaḥ /
KāSū, 6, 6, 16.3 lokād evākṛtapratyayād aguṇo guṇavān vety anavekṣya gamanaṃ kāmo dveṣa iti saṃśayaḥ /
KāSū, 6, 6, 17.3 yatrābhigamane artho bhaviṣyati na vetyāśaṅkā sakto 'pi saṃgharṣād dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 17.3 yatrābhigamane artho bhaviṣyati na vetyāśaṅkā sakto 'pi saṃgharṣād dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
KāSū, 6, 6, 18.4 yatrābhigamane nirvyayo dāsyati na veti saṃśayo 'nabhigamane sakto dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 18.4 yatrābhigamane nirvyayo dāsyati na veti saṃśayo 'nabhigamane sakto dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 18.5 yatrābhigamane vyayavati pūrvo viruddhaḥ prabhāvavān prāpsyate na veti saṃśayo 'nabhigamane ca krodhād anarthaṃ kariṣyati na veti sa ubhayato 'narthasaṃśayaḥ //
KāSū, 6, 6, 18.5 yatrābhigamane vyayavati pūrvo viruddhaḥ prabhāvavān prāpsyate na veti saṃśayo 'nabhigamane ca krodhād anarthaṃ kariṣyati na veti sa ubhayato 'narthasaṃśayaḥ //
KāSū, 6, 6, 20.1 teṣu sahāyaiḥ saha vimṛśya yato 'rthabhūyiṣṭho 'rthasaṃśayo gurur anarthapraśamo tataḥ pravarteta //
KāSū, 7, 1, 1.10 mayūrasyākṣitarakṣor suvarṇenālipya dakṣiṇahastena dhārayed iti subhagaṃkaraṇam /
KāSū, 7, 1, 2.1 pracchannaṃ taiḥ saṃyojya svayam ajānatī bhūtvā tato viditeṣv evaṃ dharmastheṣu nivedayet /
KāSū, 7, 1, 2.2 sakhyaiva tu dāsyā mocitakanyābhāvām upagṛhītakāmasūtrām ābhyāsikeṣu yogeṣu pratiṣṭhitāṃ pratiṣṭhite vayasi saubhāgye ca duhitaram avasṛjanti gaṇikā iti prāpyopacārāḥ /
KāSū, 7, 2, 4.0 apadravyāṇi yojayet //
KāSū, 7, 2, 9.0 triprabhṛti yāvatpramāṇaṃ cūḍakaḥ //
KāSū, 7, 2, 11.0 ubhayatomukhacchidraḥ sthūlakarkaśapṛṣataguṭikāyuktaḥ pramāṇayogī kaṭhyāṃ baddhaḥ kañcuko jālakaṃ //
KāSū, 7, 2, 12.0 tadabhāve alābūnālakaṃ veṇuśca tailakaṣāyaiḥ subhāvitaḥ sūtrajaṅghābaddhaḥ ślakṣṇā kāṣṭhamālāl grathitā bahubhir āmalakāsthibhiḥ saṃyuktetyapaviddhayogāḥ //
KāSū, 7, 2, 22.0 vṛttam ekato vṛttam udūkhalakaṃ kusumakaṃ kaṇṭakitaṃ kaṅkāsthigajaprahārikam aṣṭamaṇḍalikaṃ bhramarakaṃ śṛṅgāṭakam anyāni vopāyataḥ karmataśca bahukarmasahatā caiṣāṃ mṛdukarkaśatā yathā sātmyam iti naṣṭarāgapratyānayanam //
KāSū, 7, 2, 28.0 dāḍimatrapusabījāni vālukaṃ bṛhatīphalarasaśceti mṛdvagninā pakvena tailena parimardanaṃ pariṣeko //
Kātyāyanasmṛti
KātySmṛ, 1, 27.1 na rājā tu viśitvena dhanalobhena punaḥ /
KātySmṛ, 1, 28.1 utpādayati yo hiṃsāṃ deyaṃ na prayacchati /
KātySmṛ, 1, 37.1 yad yad ācaryate yena dharmyaṃ vādharmyam eva vā /
KātySmṛ, 1, 37.1 yad yad ācaryate yena dharmyaṃ vādharmyam eva /
KātySmṛ, 1, 67.2 vaiśyaṃ dharmaśāstrajñaṃ śūdraṃ yatnena varjayet //
KātySmṛ, 1, 79.1 snehād ajñānato vāpi lobhād vā mohato 'pi vā /
KātySmṛ, 1, 79.1 snehād ajñānato vāpi lobhād mohato 'pi vā /
KātySmṛ, 1, 79.1 snehād ajñānato vāpi lobhād vā mohato 'pi /
KātySmṛ, 1, 88.2 mudrāṃ nikṣipet tasmin puruṣaṃ vā samādiśet //
KātySmṛ, 1, 88.2 mudrāṃ vā nikṣipet tasmin puruṣaṃ samādiśet //
KātySmṛ, 1, 91.1 arthinā saṃniyukto pratyarthiprahito 'pi vā /
KātySmṛ, 1, 91.1 arthinā saṃniyukto vā pratyarthiprahito 'pi /
KātySmṛ, 1, 99.1 saśastro 'nuttarīyo muktakeśaḥ sahāsanaḥ /
KātySmṛ, 1, 99.2 vāmahastena vādaṃ vadan daṇḍam avāpnuyāt //
KātySmṛ, 1, 102.2 paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani //
KātySmṛ, 1, 103.1 utpādayati yo hiṃsāṃ deyaṃ na prayacchati /
KātySmṛ, 1, 116.2 jīvan vāpi pitā yasya tathaivecchāpravartakaḥ /
KātySmṛ, 1, 120.2 tasya tat samarpyaṃ syāt sthāpayed vā parasya tat //
KātySmṛ, 1, 120.2 tasya vā tat samarpyaṃ syāt sthāpayed parasya tat //
KātySmṛ, 1, 122.1 yasya syād adhikā pīḍā kāryaṃ vāpy adhikaṃ bhavet /
KātySmṛ, 1, 123.1 yasya vārthagatā pīḍā śārīrī vādhikā bhavet /
KātySmṛ, 1, 123.1 yasya vārthagatā pīḍā śārīrī vādhikā bhavet /
KātySmṛ, 1, 133.1 sollekhanaṃ labhate tryahaṃ saptāham eva vā /
KātySmṛ, 1, 133.1 sollekhanaṃ vā labhate tryahaṃ saptāham eva /
KātySmṛ, 1, 139.1 nyāyasthaṃ necchate kartum anyāyaṃ karoty ayam /
KātySmṛ, 1, 140.2 asādhyaṃ viruddhaṃ vā pakṣābhāsaṃ vivarjayet //
KātySmṛ, 1, 140.2 asādhyaṃ vā viruddhaṃ pakṣābhāsaṃ vivarjayet //
KātySmṛ, 1, 146.1 sadyo vaikāhapañcāhatryahaṃ vā gurulāghavāt /
KātySmṛ, 1, 146.1 sadyo vaikāhapañcāhatryahaṃ gurulāghavāt /
KātySmṛ, 1, 146.2 labhetāsau tripakṣaṃ saptāhaṃ vā ṛṇādiṣu //
KātySmṛ, 1, 146.2 labhetāsau tripakṣaṃ vā saptāhaṃ ṛṇādiṣu //
KātySmṛ, 1, 147.2 alpaṃ bahu vā kālaṃ dadyāt pratyarthine prabhuḥ //
KātySmṛ, 1, 147.2 alpaṃ vā bahu kālaṃ dadyāt pratyarthine prabhuḥ //
KātySmṛ, 1, 148.1 dinaṃ māsārdhamāsau ṛtuḥ saṃvatsaro 'pi vā /
KātySmṛ, 1, 148.1 dinaṃ māsārdhamāsau vā ṛtuḥ saṃvatsaro 'pi /
KātySmṛ, 1, 149.1 vyapaiti gauravaṃ yatra vināśas tyāga eva /
KātySmṛ, 1, 153.2 kālātīteṣu kālaṃ dadyāt pratyarthine prabhuḥ //
KātySmṛ, 1, 155.1 viṃśatyabde daśāhaṃ tu māsārdhaṃ labheta saḥ /
KātySmṛ, 1, 157.2 mūlaṃ sākṣiṇo vātha paradeśe sthitā yadā //
KātySmṛ, 1, 157.2 mūlaṃ vā sākṣiṇo vātha paradeśe sthitā yadā //
KātySmṛ, 1, 166.2 arthataḥ śabdato vāpi mithyā tajjñeyam uttaraṃ //
KātySmṛ, 1, 172.1 vibhāvayāmi kulikaiḥ sākṣibhir likhitena /
KātySmṛ, 1, 176.2 bhāṣāntareṇa proktam aprasiddhaṃ tad uttaram //
KātySmṛ, 1, 193.1 mohād yadi vā śāṭhyād yan noktaṃ pūrvavādinā /
KātySmṛ, 1, 193.1 mohād vā yadi śāṭhyād yan noktaṃ pūrvavādinā /
KātySmṛ, 1, 197.1 lekhayitvā tu yo vākyaṃ hīnaṃ vāpy adhikaṃ punaḥ /
KātySmṛ, 1, 205.1 bhayaṃ karoti bhedaṃ bhīṣaṇaṃ vā nirodhanam /
KātySmṛ, 1, 205.1 bhayaṃ karoti bhedaṃ vā bhīṣaṇaṃ nirodhanam /
KātySmṛ, 1, 212.2 pratyarthino 'rthino vāpi kriyākaraṇam iṣyate //
KātySmṛ, 1, 224.3 daivasādhye pauruṣeyīṃ na lekhyaṃ prayojayet //
KātySmṛ, 1, 229.2 balodbhūteṣu kāryeṣu sākṣiṇo divyam eva //
KātySmṛ, 1, 233.1 ṛṇe lekhyaṃ sākṣiṇo yuktileśādayo 'pi vā /
KātySmṛ, 1, 233.1 ṛṇe lekhyaṃ sākṣiṇo vā yuktileśādayo 'pi /
KātySmṛ, 1, 233.2 daivikī kriyā proktā prajānāṃ hitakāmyayā //
KātySmṛ, 1, 235.2 triścatuḥpañcakṛtvo parato 'rthaṃ samācaret //
KātySmṛ, 1, 241.1 pramāṇair hetunā vāpi divyenaiva tu niścayam /
KātySmṛ, 1, 261.1 sabhyānāṃ prāḍvivākasya kulānāṃ tataḥ param /
KātySmṛ, 1, 273.1 sākṣidoṣād bhaved duṣṭaṃ patraṃ vai lekhakasya /
KātySmṛ, 1, 273.2 dhanikasyopadhādoṣāt tathā dhāraṇikasya //
KātySmṛ, 1, 282.2 patrasthaiḥ sākṣibhir vācyo lekhakasya matena //
KātySmṛ, 1, 286.1 ṛṇisvahastasaṃdehe jīvato mṛtasya vā /
KātySmṛ, 1, 286.1 ṛṇisvahastasaṃdehe jīvato vā mṛtasya /
KātySmṛ, 1, 303.1 prāptaṃ vānena cet kiṃcid dānaṃ cāpy anirūpitam /
KātySmṛ, 1, 304.1 yadi labdhaṃ bhavet kiṃcit prajñaptir kṛtā bhavet /
KātySmṛ, 1, 306.1 na divyaiḥ sākṣibhir vāpi hīyate likhitaṃ kvacit /
KātySmṛ, 1, 307.1 tadyuktapratilekhyena tadviśiṣṭena sadā /
KātySmṛ, 1, 312.1 malair yad bheditaṃ dagdhaṃ chidritaṃ vītam eva /
KātySmṛ, 1, 316.1 nopabhoge balaṃ kāryam āhartrā tatsutena /
KātySmṛ, 1, 336.2 tricatuḥpañcakṛtvo paras tadṛṇī bhavet //
KātySmṛ, 1, 344.2 udaṅmukhān prāṅmukhān pūrvāhṇe vai śuciḥ śucīn //
KātySmṛ, 1, 360.2 tadabhāve niyukto bāndhavo vā vivādayet //
KātySmṛ, 1, 360.2 tadabhāve niyukto vā bāndhavo vivādayet //
KātySmṛ, 1, 375.2 śravaṇāc chrāvaṇād vāpi sa sākṣyuttarasaṃjñitaḥ //
KātySmṛ, 1, 376.1 ullapyaṃ yasya viśrambhāt kāryaṃ viniveditam /
KātySmṛ, 1, 381.1 pratyarthinārthinā vāpi sākṣidūṣaṇasādhane /
KātySmṛ, 1, 396.2 ūne vāpy adhike vārthe prokte sādhyaṃ na sidhyati //
KātySmṛ, 1, 396.2 ūne vāpy adhike vārthe prokte sādhyaṃ na sidhyati //
KātySmṛ, 1, 401.1 ūnam abhyadhikaṃ vārthaṃ vibrūyur yatra sākṣiṇaḥ /
KātySmṛ, 1, 404.2 brūyān mithyeti tathyaṃ daṇḍyaḥ so 'pi narādhamaḥ //
KātySmṛ, 1, 408.3 bahubhiś ca kulīnair pūrvāḥ syuḥ kūṭasākṣiṇaḥ //
KātySmṛ, 1, 410.2 rogo 'gnir jñātimaraṇaṃ dvisaptāhāt trisapta /
KātySmṛ, 1, 410.3 ṣaṭcatvāriṃśake vāpi dravyajātyādibhedataḥ //
KātySmṛ, 1, 420.1 pañcādhikasya nāśe tadardhārdhasya tandulāḥ /
KātySmṛ, 1, 422.2 sarveṣu sarvadivyaṃ viṣaṃ varjya dvijottame //
KātySmṛ, 1, 440.1 śikyacchede tulābhaṅge tathā vāpi guṇasya vā /
KātySmṛ, 1, 440.1 śikyacchede tulābhaṅge tathā vāpi guṇasya /
KātySmṛ, 1, 464.1 unmattenaiva mattena tathā bhāvāntareṇa /
KātySmṛ, 1, 464.2 yad dattaṃ yat kṛtaṃ vātha pramāṇaṃ naiva tad bhavet //
KātySmṛ, 1, 466.1 pitāsvatantraḥ pitṛmān bhrātā bhrātṛvya eva /
KātySmṛ, 1, 466.2 kaniṣṭho vāvibhaktasvo dāsaḥ karmakaras tathā //
KātySmṛ, 1, 476.1 vyavahārān svayaṃ dṛṣṭvā śrutvā prāḍvivākataḥ /
KātySmṛ, 1, 478.1 rikthinaṃ suhṛdaṃ vāpi chalenaiva pradāpayet /
KātySmṛ, 1, 486.2 vadhena śāsayet pāpaṃ daṇḍyo dviguṇaṃ damam //
KātySmṛ, 1, 490.2 paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani //
KātySmṛ, 1, 491.1 māṣapādo dvipādo daṇḍo yatra pravartitaḥ /
KātySmṛ, 1, 516.2 jaṅgamaṃ sthāvaraṃ vāpi bhogyādhiḥ sa tu kathyate /
KātySmṛ, 1, 522.1 maryādācihnitaṃ kṣetraṃ grāmaṃ vāpi yadā bhavet /
KātySmṛ, 1, 524.1 na ced dhanikadoṣeṇa nipated mriyeta vā /
KātySmṛ, 1, 524.1 na ced dhanikadoṣeṇa nipated vā mriyeta /
KātySmṛ, 1, 525.2 bhoktā karmaphalaṃ dāpyo vṛddhiṃ labhate na saḥ //
KātySmṛ, 1, 542.1 kuṭumbārtham aśaktena gṛhītaṃ vyādhitena /
KātySmṛ, 1, 545.2 dāsastrīmātṛśiṣyair dadyāt putreṇa vā bhṛguḥ //
KātySmṛ, 1, 545.2 dāsastrīmātṛśiṣyair vā dadyāt putreṇa bhṛguḥ //
KātySmṛ, 1, 546.1 bhartrā putreṇa sārdhaṃ kevalenātmanā kṛtam /
KātySmṛ, 1, 548.1 vidyamāne 'pi rogārte svadeśāt proṣite 'pi /
KātySmṛ, 1, 554.1 yad dṛṣṭaṃ dattaśeṣaṃ deyaṃ paitāmahaṃ tu tat /
KātySmṛ, 1, 558.2 tad dhanaṃ putraputrair deyaṃ tatsvāmine tadā //
KātySmṛ, 1, 564.1 likhitaṃ muktakaṃ vāpi deyaṃ yat tu pratiśrutam /
KātySmṛ, 1, 565.1 yatra hiṃsāṃ samutpādya krodhād dravyaṃ vināśya /
KātySmṛ, 1, 566.1 svasthenārtena deyaṃ bhāvitaṃ dharmakāraṇāt /
KātySmṛ, 1, 576.1 vyasanābhiplute putre bālo yatna dṛśyate /
KātySmṛ, 1, 577.2 yoṣidgrāhaḥ sutābhāve putro vātyantanirdhanaḥ //
KātySmṛ, 1, 581.2 pṛṣṭhato vānugantavyo nibaddhaṃ vā samutsṛjet //
KātySmṛ, 1, 581.2 pṛṣṭhato vānugantavyo nibaddhaṃ samutsṛjet //
KātySmṛ, 1, 583.2 sa cārake niroddhavyaḥ sthāpyo vāvedya rakṣiṇaḥ //
KātySmṛ, 1, 584.2 so 'nibaddhaḥ pramoktavyo nibaddhaḥ śapathena //
KātySmṛ, 1, 587.2 rikthinaṃ suhṛdaṃ vāpi chalenaiva prasādhayet //
KātySmṛ, 1, 591.2 sa tasya dāso bhṛtyaḥ strī paśur jāyate gṛhe //
KātySmṛ, 1, 594.1 yasya doṣeṇa yat kiṃcid vināśyeta hriyeta /
KātySmṛ, 1, 600.2 tasmin naṣṭe hṛte vāpi grahītā mūlyam āharet //
KātySmṛ, 1, 606.1 yadi tat kāryam uddiśya kālaṃ pariniyamya /
KātySmṛ, 1, 607.2 tasmin naṣṭe vāpi grahītā mūlyam āharet //
KātySmṛ, 1, 608.1 yācyamāno na dadyād dāpyas tat sodayaṃ bhavet //
KātySmṛ, 1, 615.1 prakāśaṃ krayaṃ kuryān mūlaṃ vāpi samarpayet /
KātySmṛ, 1, 615.1 prakāśaṃ vā krayaṃ kuryān mūlaṃ vāpi samarpayet /
KātySmṛ, 1, 619.1 anupasthāpayan mūlaṃ krayaṃ vāpy aviśodhayan /
KātySmṛ, 1, 621.2 avijñātāśrayāt krītaṃ vikretā yatra mṛtaḥ //
KātySmṛ, 1, 624.1 samavetās tu ye kecicchalpino vaṇijo 'pi /
KātySmṛ, 1, 627.2 ṛṇaṃ ca kārayed vāpi sarvair eva kṛtaṃ bhavet //
KātySmṛ, 1, 639.1 āpatkāle tu kartavyaṃ dānaṃ vikraya eva /
KātySmṛ, 1, 654.1 svasthenārtena dattaṃ śrāvitaṃ dharmakāraṇāt /
KātySmṛ, 1, 655.2 yasya vāpy upadhiṃ paśyet tat sarvaṃ vinivartayet //
KātySmṛ, 1, 659.1 na tu dāpyo hṛtaṃ corair dagdhamūḍhaṃ jalena //
KātySmṛ, 1, 660.1 tyajet pathi sahāyaṃ yaḥ śrāntaṃ rogārtam eva /
KātySmṛ, 1, 661.1 yadā tu pathi tadbhāṇḍam āsidhyeta hriyeta /
KātySmṛ, 1, 664.2 grahaṇaṃ tatpraviṣṭānāṃ tāḍanaṃ bṛhaspatiḥ //
KātySmṛ, 1, 673.1 ekapātre ca paṅktyāṃ saṃbhoktā yasya yo bhavet /
KātySmṛ, 1, 674.2 ātmārthaṃ viniyuktaṃ deyaṃ tair eva tad bhavet //
KātySmṛ, 1, 677.1 yat taiḥ prāptaṃ rakṣitaṃ gaṇārthe vā ṛṇaṃ kṛtam /
KātySmṛ, 1, 677.1 yat taiḥ prāptaṃ rakṣitaṃ vā gaṇārthe ṛṇaṃ kṛtam /
KātySmṛ, 1, 690.1 upahanyeta paṇyaṃ dahyetāpahriyeta vā /
KātySmṛ, 1, 690.1 upahanyeta vā paṇyaṃ dahyetāpahriyeta /
KātySmṛ, 1, 692.1 mattonmattena vikrītaṃ hīnamūlyaṃ bhayena /
KātySmṛ, 1, 701.1 sandhiś ca parivṛttiś ca viṣamā tribhogataḥ /
KātySmṛ, 1, 706.2 ekabhāgātiriktaṃ hīnaṃ vānucitaṃ smṛtam //
KātySmṛ, 1, 706.2 ekabhāgātiriktaṃ vā hīnaṃ vānucitaṃ smṛtam //
KātySmṛ, 1, 708.1 tat turye pañcame ṣaṣṭhe saptame 'ṃśe 'ṣṭame 'pi /
KātySmṛ, 1, 722.1 śūdraṃ tu kārayed dāsaṃ krītam akrītam eva /
KātySmṛ, 1, 727.2 saṃkrāmayeta vānyatra daṇḍyas tac cākṛtaṃ bhavet //
KātySmṛ, 1, 728.2 paricārakapatnīṃ prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 744.2 vṛddhā yadi vāvṛddhās te vṛddhāḥ parikīrtitāḥ //
KātySmṛ, 1, 744.2 vṛddhā vā yadi vāvṛddhās te vṛddhāḥ parikīrtitāḥ //
KātySmṛ, 1, 750.2 kuryur bhayād lobhād vā dāpyās tūttamasāhasam //
KātySmṛ, 1, 750.2 kuryur bhayād vā lobhād dāpyās tūttamasāhasam //
KātySmṛ, 1, 770.2 abhūtair vātha bhūtair vā niṣṭhurā vāksmṛtā budhaiḥ //
KātySmṛ, 1, 770.2 abhūtair vātha bhūtair niṣṭhurā vāksmṛtā budhaiḥ //
KātySmṛ, 1, 772.2 jātibhraṃśakārī vātha tīvrā sā prathitā tu vāk //
KātySmṛ, 1, 773.1 yo 'guṇān kīrtayet krodhān niguṇo guṇajñatām /
KātySmṛ, 1, 773.2 anyasaṃjñānuyogī vāgduṣṭaṃ taṃ naraṃ viduḥ //
KātySmṛ, 1, 779.2 tatra sākṣikṛtaṃ caiva divyaṃ viniyojayet //
KātySmṛ, 1, 780.2 pūrvaṃ cāpīḍito vātha sa daṇḍyaḥ parikīrtitaḥ //
KātySmṛ, 1, 792.2 tasyānurūpaṃ mūlyaṃ dadyād ity abravīn manuḥ //
KātySmṛ, 1, 808.1 hared bhindyād dahed vāpi devānāṃ pratimāṃ yadi /
KātySmṛ, 1, 810.1 pracchannaṃ prakāśaṃ vā niśāyām athavā divā /
KātySmṛ, 1, 810.1 pracchannaṃ vā prakāśaṃ niśāyām athavā divā /
KātySmṛ, 1, 811.2 caureṇa parikṣiptaṃ loptraṃ yatnāt parīkṣayet //
KātySmṛ, 1, 812.2 carann alakṣitair vāpi prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 818.2 muṣitaḥ śapathaṃ dāpyo bandhubhir viśodhayet //
KātySmṛ, 1, 823.1 trapuṣe vāruke dve tu pañcāmraṃ pañcadāḍimam /
KātySmṛ, 1, 825.1 sahoḍham asahoḍhaṃ tattvāgamitasāhasam /
KātySmṛ, 1, 829.1 avidvān yājako syāt pravaktā cānavasthitaḥ /
KātySmṛ, 1, 853.1 dvyaṃśaharo 'rdhaharo putravittārjanāt pitā /
KātySmṛ, 1, 856.1 vibhaktā avibhaktā dāyādāḥ sthāvare samāḥ /
KātySmṛ, 1, 858.1 labhetāṃśaṃ sa pitryaṃ tu pitṛvyāt tasya sutāt /
KātySmṛ, 1, 858.3 labheta tat suto vāpi nivṛttiḥ parato bhavet //
KātySmṛ, 1, 876.1 kule vinītavidyānāṃ bhrātṝṇāṃ pitṛto 'pi /
KātySmṛ, 1, 893.1 tṛtīyaḥ pañcamo vāpi saptamaś cāpi yo bhavet /
KātySmṛ, 1, 900.1 prītyā dattaṃ tu yat kiṃcit śvaśrvā śvaśureṇa vā /
KātySmṛ, 1, 900.1 prītyā dattaṃ tu yat kiṃcit śvaśrvā vā śvaśureṇa /
KātySmṛ, 1, 903.2 bhartuḥ pitroḥ sakāśād anvādheyaṃ tu tad bhṛguḥ //
KātySmṛ, 1, 904.1 ūḍhayā kanyayā vāpi bhartuḥ pitṛgṛhe 'pi vā /
KātySmṛ, 1, 904.1 ūḍhayā kanyayā vāpi bhartuḥ pitṛgṛhe 'pi /
KātySmṛ, 1, 904.2 bhrātuḥ sakāśāt pitror labdhaṃ saudāyikaṃ smṛtam //
KātySmṛ, 1, 906.1 yat tu sopādhikaṃ dattaṃ yac ca yogavaśena /
KātySmṛ, 1, 906.2 pitrā bhrātrātha patyā na tat strīdhanam iṣyate //
KātySmṛ, 1, 914.2 ādāne visarge vā strīdhane prabhaviṣṇavaḥ //
KātySmṛ, 1, 914.2 ādāne vā visarge strīdhane prabhaviṣṇavaḥ //
KātySmṛ, 1, 917.1 vyādhitaṃ vyasanasthaṃ ca dhanikair vopapīḍitam /
KātySmṛ, 1, 930.1 aputrasyātha kulajā patnī duhitaro 'pi /
KātySmṛ, 1, 931.2 bhrātā jananī vātha mātā vā tat pituḥ kramāt /
KātySmṛ, 1, 931.2 bhrātā vā jananī vātha mātā vā tat pituḥ kramāt /
KātySmṛ, 1, 931.2 bhrātā vā jananī vātha mātā tat pituḥ kramāt /
KātySmṛ, 1, 931.3 apacārakriyyayuktā nirlajjā vārthanāśikā //
KātySmṛ, 1, 933.1 nārī khalv ananujñātā pitrā bhartrā sutena /
KātySmṛ, 1, 940.2 sadyo sabhikenaiva kitāvāt tu na saṃśayaḥ //
KātySmṛ, 1, 941.1 ekarūpā dvirūpā dyūte yasyākṣadevinaḥ /
KātySmṛ, 1, 957.1 pramāṇena tu kūṭena mudrayā vāpi kūṭayā /
KātySmṛ, 1, 960.2 vadhena śāsayet pāpaṃ daṇḍyo dviguṇaṃ damam //
KātySmṛ, 1, 968.2 sarvasvaṃ nigṛhyaitān purāt śīghraṃ pravāsayet //
Kāvyādarśa
KāvĀ, 1, 14.2 āśīr namaskriyā vastunirdeśo vāpi tanmukham //
KāvĀ, 1, 15.1 itihāsakathodbhūtam itarad sadāśrayam /
KāvĀ, 1, 24.1 nāyakenaiva vācyānyā nāyakenetareṇa /
KāvĀ, 1, 25.2 anyo vaktā svayaṃ veti kīdṛg vā bhedalakṣaṇam //
KāvĀ, 1, 25.2 anyo vaktā svayaṃ veti kīdṛg bhedalakṣaṇam //
KāvĀ, 1, 27.2 bhedaś ca dṛṣṭo lambhādir ucchvāso vāstu kiṃ tataḥ //
KāvĀ, 1, 66.1 padasaṃdhānavṛttyā vākyārthatvena vā punaḥ /
KāvĀ, 1, 66.1 padasaṃdhānavṛttyā vā vākyārthatvena punaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 32.2 sa guṇo vāstu doṣo vety ācikhyāsopamāṃ viduḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 32.2 sa guṇo vāstu doṣo vety ācikhyāsopamāṃ viduḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 51.1 na liṅgavacane bhinne na hīnādhikatāpi /
KāvĀ, Dvitīyaḥ paricchedaḥ, 57.1 ivavadvāyathāśabdāḥ samānanibhasaṃnibhāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 139.2 gaccha tiṣṭha vā kānta svavasthā tu niveditā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 139.2 gaccha vā tiṣṭha kānta svavasthā tu niveditā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 163.1 kim ayaṃ śaradambhodaḥ kiṃ haṃsakadambakam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 165.2 kadā dṛśyate tṛptir udīrṇasya havirbhujaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 180.1 śabdopātte pratīte sādṛśye vastunor dvayoḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 199.2 yatra svābhāvikatvaṃ vibhāvyaṃ sā vibhāvanā //
Kāvyālaṃkāra
KāvyAl, 1, 12.1 akavitvamadharmāya vyādhaye daṇḍanāya /
KāvyAl, 2, 10.2 ādau madhyāntayorvā syāditi pañcaiva tadyathā //
KāvyAl, 2, 20.2 utsavaḥ sudhiyāmeva hanta durmedhaso hatāḥ //
KāvyAl, 2, 36.2 svādupākaphalānamrāḥ kiyanto vādhvaśākhinaḥ //
KāvyAl, 2, 45.2 dṛṣṭaṃ sarvasārūpyaṃ rājamitre yathoditam //
KāvyAl, 2, 59.2 nirdiṣṭa upameye'rthe vācyo jalado'tra tu //
KāvyAl, 2, 64.2 tathāpi teṣāṃ tair asti kāntir vāpyugratāpi vā //
KāvyAl, 2, 64.2 tathāpi teṣāṃ tair asti kāntir vāpyugratāpi //
KāvyAl, 2, 70.2 ko seturalaṃ sindhorvikārakaraṇaṃ prati //
KāvyAl, 2, 72.2 sādhu vāsādhu vāgāmi puṃsām ātmaiva śaṃsati //
KāvyAl, 2, 72.2 sādhu vāsādhu vāgāmi puṃsām ātmaiva śaṃsati //
KāvyAl, 3, 9.1 gṛheṣvadhvasu nānnaṃ bhuñjmahe yadadhītinaḥ /
KāvyAl, 3, 25.1 guṇasya kriyāyā vā viruddhānyakriyābhidhā /
KāvyAl, 3, 25.1 guṇasya vā kriyāyā viruddhānyakriyābhidhā /
KāvyAl, 3, 50.2 niśākṛtaḥ prakṛtyaiva cāroḥ kā vāstyalaṃkṛtiḥ //
KāvyAl, 4, 25.3 tannyūnādhikatā vāpi bhinnavṛttamidaṃ yathā //
KāvyAl, 4, 28.1 yā deśe dravyasambhūtirapi nopadiśyate /
KāvyAl, 4, 41.1 yadi vopekṣitaṃ tasya sacivaiḥ svārthasiddhaye /
KāvyAl, 4, 41.2 aho nu mandimā teṣāṃ bhaktirvā nāsti bhartari //
KāvyAl, 5, 15.1 astyātmā prakṛtirveti jñeyā hetvapavādinī /
KāvyAl, 5, 16.1 śāśvato'śāśvato veti prasiddhe dharmiṇi dhvanau /
KāvyAl, 5, 18.2 yathā śucistanuḥ straiṇī tatpramāṇāni santi //
KāvyAl, 5, 26.2 tadviparyayato vāpi tadābhastadavṛttitaḥ //
KāvyAl, 5, 34.2 tadeva vāpi sindhūnāmaho sthemā mahārciṣaḥ //
KāvyAl, 5, 46.2 ko gatvaramarthibhyo na yacchati dhanaṃ laghu //
KāvyAl, 6, 11.2 pratyakṣamanumānaṃ yatra tat paramārthataḥ //
KāvyAl, 6, 15.1 vinaśvaro'stu nityo sambandho'rthena vā satā /
KāvyAl, 6, 15.1 vinaśvaro'stu nityo vā sambandho'rthena satā /
KāvyAl, 6, 22.2 iyattā kena vāmīṣāṃ viśeṣādavadhāryate //
KāvyAl, 6, 26.2 na leśajñāpakākṛṣṭasaṃhati dhyāti yathā //
KāvyAl, 6, 36.1 śiṣṭaprayogamātreṇa nyāsakāramatena /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.10 tilān stry āvapati iti nasatarayāḥ natasatarayā /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 3.2 jñāpakaṃ syāt tadantatve mā pūrvapadasya bhūt //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.13 vibhāṣāprakaraṇe tīyasya ṅitsu sarvanāmasañjñā ity upasaṃkhyānam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.15 ca ha aha eva evam ityādayaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.1 na iti pratiṣedhaḥ iti vikalpaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 41.3 ko tarati tāṃ māyāṃ durjayāṃ devanirmitām //
KūPur, 1, 1, 125.2 upākhyānamathaikaṃ brahmaloke mahīyate //
KūPur, 1, 2, 48.2 deśāntaragato vātha mṛtapatnīka eva vā //
KūPur, 1, 2, 48.2 deśāntaragato vātha mṛtapatnīka eva //
KūPur, 1, 3, 9.2 pravrajeta gṛhī vidvān vanād śruticodanāt //
KūPur, 1, 3, 10.2 andhaḥ paṅgurdaridro viraktaḥ saṃnyased dvijaḥ //
KūPur, 1, 3, 18.1 yadvā phalānāṃ saṃnyāsaṃ prakuryāt parameśvare /
KūPur, 1, 4, 14.1 yathā mado narastrīṇāṃ yathā mādhavo 'nilaḥ /
KūPur, 1, 8, 28.2 naiṣāṃ bhāryāsti putro sarve te hyūrdhvaretasaḥ //
KūPur, 1, 9, 71.2 tvāmeva putramicchāmi tvayā sadṛśaṃ sutam //
KūPur, 1, 11, 14.2 vindanti munayo vetti śaṅkaro svayaṃ hariḥ //
KūPur, 1, 11, 252.1 mayā nāsti samo loke devo dānavo 'pi vā /
KūPur, 1, 11, 252.1 mayā nāsti samo loke devo vā dānavo 'pi /
KūPur, 1, 11, 298.1 ekatvena pṛthaktvena tathā cobhayato 'pi /
KūPur, 1, 11, 312.1 jñānena karmayogena bhaktiyogena nṛpa /
KūPur, 1, 11, 333.1 japed vāharaharnityaṃ saṃvatsaramatandritaḥ /
KūPur, 1, 15, 29.2 imaṃ deśamanuprāptāḥ kiṃ kāryaṃ karomi vaḥ //
KūPur, 1, 15, 42.1 asmākamavyayo nūnaṃ tatsuto samāgataḥ /
KūPur, 1, 19, 33.3 yajñastapo saṃnyāso brūta me sarvavedinaḥ //
KūPur, 1, 19, 75.1 yaḥ paṭhecchṛṇuyād vāpi rājñaścaritamuttamam /
KūPur, 1, 20, 23.2 devo dānavo vāpi sa sītāṃ labdhumarhati //
KūPur, 1, 20, 23.2 devo vā dānavo vāpi sa sītāṃ labdhumarhati //
KūPur, 1, 25, 72.1 kastvaṃ kuto kiṃ ceha tiṣṭhase vada me prabho /
KūPur, 1, 25, 111.2 śṛṇuyād paṭhed vāpi sarvapāpaiḥ pramucyate //
KūPur, 1, 25, 111.2 śṛṇuyād vā paṭhed vāpi sarvapāpaiḥ pramucyate //
KūPur, 1, 25, 113.1 japed vāharaharnityaṃ brahmaloke mahīyate /
KūPur, 1, 26, 22.1 yaḥ paṭhecchṛṇuyād vāpi vaṃśānāṃ kathanaṃ śubham /
KūPur, 1, 27, 5.2 idānīṃ gacchasi kṣipraṃ kaṃ deśaṃ prati prabho //
KūPur, 1, 28, 63.2 muktvā satyavatīsūnuṃ kṛṣṇaṃ devakīsutam //
KūPur, 1, 29, 11.2 yadi vidyate 'pyanyad guhyaṃ tadvaktumarhasi //
KūPur, 1, 29, 51.1 yadi pāpo yadi śaṭho yadi vādhārmiko naraḥ /
KūPur, 1, 29, 76.2 yogī vāpyathavāyogī pāpī vā puṇyakṛttamaḥ //
KūPur, 1, 29, 76.2 yogī vāpyathavāyogī pāpī puṇyakṛttamaḥ //
KūPur, 1, 30, 22.1 janmāntarasahasreṇa mokṣo 'nyatrāpyate na /
KūPur, 1, 31, 22.2 na kadācit kṛtaṃ puṇyamalpaṃ svalpameva vā //
KūPur, 1, 31, 22.2 na kadācit kṛtaṃ puṇyamalpaṃ vā svalpameva //
KūPur, 1, 33, 34.3 śrāvayed dvijān śāntān so 'pi yāti parāṃ gatim //
KūPur, 1, 33, 35.1 śrāddhe daivike kārye rātrāvahani vā dvijāḥ /
KūPur, 1, 33, 35.1 śrāddhe vā daivike kārye rātrāvahani dvijāḥ /
KūPur, 1, 34, 27.2 mṛttikālambhanād vāpi naraḥ pāpāt pramucyate //
KūPur, 1, 34, 31.1 vyādhito yadi dīnaḥ kruddho vāpi bhavennaraḥ /
KūPur, 1, 34, 31.1 vyādhito yadi vā dīnaḥ kruddho vāpi bhavennaraḥ /
KūPur, 1, 34, 36.2 deśastho yadi vāraṇye videśe yadi vā gṛhe //
KūPur, 1, 34, 36.2 deśastho yadi vāraṇye videśe yadi gṛhe //
KūPur, 1, 34, 42.2 suvarṇamatha muktāṃ tathaivānyān pratigrahān //
KūPur, 1, 34, 43.1 svakārye pitṛkārye devatābhyarcane 'pi vā /
KūPur, 1, 34, 43.1 svakārye pitṛkārye vā devatābhyarcane 'pi /
KūPur, 1, 35, 5.1 aiśvaryāllobhamohād gacched yānena yo naraḥ /
KūPur, 1, 35, 38.1 akāmo sakāmo vā gaṅgāyāṃ yo vipadyate /
KūPur, 1, 35, 38.1 akāmo vā sakāmo gaṅgāyāṃ yo vipadyate /
KūPur, 1, 36, 11.1 yaḥ svadehaṃ vikarted śakunibhyaḥ prayacchati /
KūPur, 1, 37, 17.1 ya idaṃ kalyamutthāya paṭhate 'tha śṛṇoti /
KūPur, 1, 47, 5.2 na tatra pāpakartāraḥ puruṣā kathañcana //
KūPur, 1, 47, 16.1 na teṣu vidyate lobhaḥ krodho dvijasattamāḥ /
KūPur, 1, 51, 33.1 yaḥ paṭhecchṛṇuyād vāpi śrāvayed vā dvijottamān /
KūPur, 1, 51, 33.1 yaḥ paṭhecchṛṇuyād vāpi śrāvayed dvijottamān /
KūPur, 2, 1, 27.1 kaḥ saṃsārayatīśānaḥ ko sarvaṃ prapaśyati /
KūPur, 2, 1, 37.2 imaṃ samāgatā deśaṃ kiṃ kāryaṃ mayācyuta //
KūPur, 2, 2, 9.2 na kartā na ca bhoktā na ca prakṛtipūruṣau /
KūPur, 2, 10, 8.1 ye punaḥ paramaṃ tattvamekaṃ vānekamīśvaram /
KūPur, 2, 11, 4.1 ekakālaṃ dvikālaṃ trikālaṃ nityameva vā /
KūPur, 2, 11, 4.1 ekakālaṃ dvikālaṃ vā trikālaṃ nityameva /
KūPur, 2, 11, 17.1 paradravyāpaharaṇaṃ cauryād vātha balena vā /
KūPur, 2, 11, 17.1 paradravyāpaharaṇaṃ cauryād vātha balena /
KūPur, 2, 11, 39.1 hṛtpuṇḍarīke nābhyāṃ mūrdhni parvatamastake /
KūPur, 2, 11, 47.2 agnyabhyāse jale vāpi śuṣkaparṇacaye tathā //
KūPur, 2, 11, 48.2 saśabde sabhaye vāpi caityavalmīkasaṃcaye //
KūPur, 2, 11, 49.2 nācared dehabādhe daurmanasyādisaṃbhave //
KūPur, 2, 11, 51.1 gṛhe suśubhe ramye vijane jantuvarjite /
KūPur, 2, 11, 53.1 āsanaṃ svastikaṃ baddhvā padmamardhamathāpi /
KūPur, 2, 11, 96.1 jale vahnimadhye vā vyomni sūrye 'thavānyataḥ /
KūPur, 2, 11, 96.1 jale vā vahnimadhye vyomni sūrye 'thavānyataḥ /
KūPur, 2, 11, 104.1 ye 'pi tatra vasantīha nīcā pāpayonayaḥ /
KūPur, 2, 11, 114.1 ye tvimaṃ viṣṇumavyaktaṃ māṃ devaṃ maheśvaram /
KūPur, 2, 11, 117.1 mūrkhaṃ paṇḍitaṃ vāpi brāhmaṇaṃ vā madāśrayam /
KūPur, 2, 11, 117.1 mūrkhaṃ vā paṇḍitaṃ vāpi brāhmaṇaṃ vā madāśrayam /
KūPur, 2, 11, 117.1 mūrkhaṃ vā paṇḍitaṃ vāpi brāhmaṇaṃ madāśrayam /
KūPur, 2, 11, 117.2 mocayāmi śvapākaṃ na nārāyaṇanindakam //
KūPur, 2, 11, 144.1 śrāvayed dvijān śuddhān brahmacaryaparāyaṇān /
KūPur, 2, 11, 144.2 yo vicārayedarthaṃ sa yāti paramāṃ gatim //
KūPur, 2, 12, 4.2 garbhāṣṭame 'ṣṭame vābde svasūtroktavidhānataḥ //
KūPur, 2, 12, 6.2 brāhmaṇānāṃ trivit sūtraṃ kauśaṃ vastrameva vā //
KūPur, 2, 12, 6.2 brāhmaṇānāṃ trivit sūtraṃ kauśaṃ vā vastrameva //
KūPur, 2, 12, 8.1 vased avikṛtaṃ vāsaḥ kārpāsaṃ kaṣāyakam /
KūPur, 2, 12, 9.2 abhāve gavyamajinaṃ rauravaṃ vidhīyate //
KūPur, 2, 12, 14.2 muñjābhāve kuśenāhurgranthinaikena tribhiḥ //
KūPur, 2, 12, 15.2 yajñārhavṛkṣajaṃ vātha saumyamavraṇameva ca //
KūPur, 2, 12, 18.1 devatābhyarcanaṃ kuryāt puṣpaiḥ patreṇa vāmbubhiḥ /
KūPur, 2, 12, 23.1 laukikaṃ vaidikaṃ cāpi tathādhyātmikameva /
KūPur, 2, 12, 33.1 ātmanaḥ sarvayatnena prāṇatyāgena punaḥ /
KūPur, 2, 12, 54.1 mātaraṃ svasāraṃ vā māturvā bhaginīṃ nijām /
KūPur, 2, 12, 54.1 mātaraṃ vā svasāraṃ māturvā bhaginīṃ nijām /
KūPur, 2, 12, 54.1 mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām /
KūPur, 2, 12, 55.1 sajātīyagṛheṣveva sārvavarṇikameva /
KūPur, 2, 12, 58.1 sarvaṃ vicared grāmaṃ pūrvoktānāmasaṃbhave /
KūPur, 2, 12, 63.1 prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva /
KūPur, 2, 13, 3.1 catvaraṃ śmaśānaṃ vā samākramya dvijottamaḥ /
KūPur, 2, 13, 3.1 catvaraṃ vā śmaśānaṃ samākramya dvijottamaḥ /
KūPur, 2, 13, 4.3 ācāmedaśrupāte lohitasya tathaiva ca //
KūPur, 2, 13, 6.1 agner gavām athālambhe spṛṣṭvā prayatameva /
KūPur, 2, 13, 6.2 strīṇāmathātmanaḥ sparśe nīvīṃ paridhāya ca //
KūPur, 2, 13, 7.1 upaspṛśejjalaṃ vārdraṃ tṛṇaṃ vā bhūmimeva vā /
KūPur, 2, 13, 7.1 upaspṛśejjalaṃ vārdraṃ tṛṇaṃ bhūmimeva vā /
KūPur, 2, 13, 7.1 upaspṛśejjalaṃ vārdraṃ tṛṇaṃ vā bhūmimeva /
KūPur, 2, 13, 9.1 śiraḥ prāvṛtya kaṇṭhaṃ muktakacchasikho 'pi vā /
KūPur, 2, 13, 9.1 śiraḥ prāvṛtya kaṇṭhaṃ vā muktakacchasikho 'pi /
KūPur, 2, 13, 10.1 sopānatko jalastho noṣṇīṣī vācamed budhaḥ /
KūPur, 2, 13, 10.1 sopānatko jalastho vā noṣṇīṣī vācamed budhaḥ /
KūPur, 2, 13, 11.1 naikahastārpitajalairvinā sūtreṇa punaḥ /
KūPur, 2, 13, 11.2 na pādukāsanastho bahirjānurathāpi vā //
KūPur, 2, 13, 11.2 na pādukāsanastho vā bahirjānurathāpi //
KūPur, 2, 13, 12.2 nāvīkṣitābhiḥ phenādyairupetābhirathāpi //
KūPur, 2, 13, 14.2 na pāṇikṣubhitābhirvā na bahiṣkakṣa eva vā //
KūPur, 2, 13, 14.2 na pāṇikṣubhitābhirvā na bahiṣkakṣa eva //
KūPur, 2, 13, 18.1 mūle daivamārṣaṃ syādāgneyaṃ madhyataḥ smṛtaṃ /
KūPur, 2, 13, 19.2 kāyena vātha daivena tu pitryeṇa vai dvijāḥ //
KūPur, 2, 13, 22.2 sarvāsāmatha yogena hṛdayaṃ tu talena /
KūPur, 2, 13, 22.3 saṃspṛśed śirastadvadaṅguṣṭhenāthavā dvayam //
KūPur, 2, 13, 33.2 kṛtvā mūtraṃ purīṣaṃ dravyahasto na duṣyati //
KūPur, 2, 13, 35.1 antardhāya mahīṃ kāṣṭhaiḥ pattrair loṣṭatṛṇena /
KūPur, 2, 13, 37.1 na gomaye na kṛṣṭe mahāvṛkṣe na śāḍvale /
KūPur, 2, 13, 37.2 na tiṣṭhan na nirvāsā na ca parvatamastake //
KūPur, 2, 13, 38.2 na sasattveṣu garteṣu na gacchan samācaret //
KūPur, 2, 13, 39.2 na kṣetre na bile vāpi na tīrthe na catuṣpathe //
KūPur, 2, 13, 40.1 nodyānodasamīpe noṣare na parāśucau /
KūPur, 2, 13, 40.2 na sopānatpāduko chattrī vā nāntarikṣake //
KūPur, 2, 13, 40.2 na sopānatpāduko vā chattrī nāntarikṣake //
KūPur, 2, 13, 42.1 na jyotīṃṣi nirīkṣan na saṃdhyābhimukho 'pivā /
KūPur, 2, 13, 42.1 na jyotīṃṣi nirīkṣan vā na saṃdhyābhimukho 'pivā /
KūPur, 2, 14, 6.2 karṇau tatra pidhātavyau gantavyaṃ tato 'nyataḥ //
KūPur, 2, 14, 9.2 ākramedāsanaṃ cāsya chāyādīn kadācana //
KūPur, 2, 14, 12.2 āsītādho guroḥ kūrce phalake samāhitaḥ //
KūPur, 2, 14, 22.2 mohādvā yadi vā lobhāt tyaktena patito bhavet //
KūPur, 2, 14, 22.2 mohādvā yadi lobhāt tyaktena patito bhavet //
KūPur, 2, 14, 28.1 bālaḥ samānajanmā śiṣyo vā yajñakarmaṇi /
KūPur, 2, 14, 28.1 bālaḥ samānajanmā vā śiṣyo yajñakarmaṇi /
KūPur, 2, 14, 57.2 āṣāḍhyāṃ proṣṭhapadyāṃ vedopākaraṇaṃ smṛtam //
KūPur, 2, 14, 59.2 māghaśuklasya prāpte pūrvāhne prathame 'hani //
KūPur, 2, 14, 76.2 ācārye saṃsthite vāpi trirātraṃ kṣapaṇaṃ smṛtam //
KūPur, 2, 14, 79.1 ekāmṛcamathaikaṃ yajuḥ sāmāthavā punaḥ /
KūPur, 2, 14, 86.1 gatvā vanaṃ vidhivajjuhuyājjātavedasam /
KūPur, 2, 15, 1.2 vedaṃ vedau tathā vedān vedān caturo dvijāḥ /
KūPur, 2, 15, 39.2 na dharmavarjitaṃ kāmamarthaṃ manasā smaret //
KūPur, 2, 15, 42.2 adhyāpayet śrāvayed brahmaloke mahīyate //
KūPur, 2, 16, 1.2 na hiṃsyāt sarvabhūtāni nānṛtaṃ vadet kvacit /
KūPur, 2, 16, 2.1 tṛṇaṃ yadi vā śākaṃ mṛdaṃ vā jalameva vā /
KūPur, 2, 16, 2.1 tṛṇaṃ vā yadi śākaṃ mṛdaṃ vā jalameva vā /
KūPur, 2, 16, 2.1 tṛṇaṃ vā yadi vā śākaṃ mṛdaṃ jalameva vā /
KūPur, 2, 16, 2.1 tṛṇaṃ vā yadi vā śākaṃ mṛdaṃ vā jalameva /
KūPur, 2, 16, 5.2 brahmasvaṃ nāpaharedāpadyapi kadācana //
KūPur, 2, 16, 25.1 kṛṣṇo yatra carati mṛgo nityaṃ svabhāvataḥ /
KūPur, 2, 16, 25.2 puṇyāśca viśrutā nadyastatra nivased dvijaḥ //
KūPur, 2, 16, 30.1 samīpe vyavasthānāt pāpaṃ saṃkramate nṛṇām /
KūPur, 2, 16, 34.1 na sūryapariveṣaṃ nendracāpaṃ śavāgnikam /
KūPur, 2, 16, 34.2 parasmai kathayed vidvān śaśinaṃ kadācana //
KūPur, 2, 16, 36.2 nodakyāmabhibhāṣeta nāśuciṃ dvijottamaḥ //
KūPur, 2, 16, 37.2 na cātmānaṃ praśaṃsed paranindāṃ ca varjayet /
KūPur, 2, 16, 38.1 yastu devānṛṣīn viprānvedān nindati dvijaḥ /
KūPur, 2, 16, 39.1 nindayed vai guruṃ devaṃ vedaṃ sopabṛṃhaṇam /
KūPur, 2, 16, 42.1 na pāpaṃ pāpināṃ brūyādapāpaṃ dvijottamāḥ /
KūPur, 2, 16, 45.3 tirohitaṃ vāsasā nādarśāntaragāminam //
KūPur, 2, 16, 46.1 na nagnāṃ striyamīkṣeta puruṣaṃ kadācana /
KūPur, 2, 16, 46.2 na ca mūtraṃ purīṣaṃ na ca saṃspṛṣṭamaithunam /
KūPur, 2, 16, 47.2 nābhibhāṣeta ca paramucchiṣṭo vāvaguṇṭhitaḥ //
KūPur, 2, 16, 48.3 nāmuktabandhanāṅgāṃ nonmattaṃ mattameva vā //
KūPur, 2, 16, 48.3 nāmuktabandhanāṅgāṃ vā nonmattaṃ mattameva //
KūPur, 2, 16, 49.2 kṣuvantīṃ jṛmbhamāṇāṃ nāsanasthāṃ yathāsukham //
KūPur, 2, 16, 50.1 nodake cātmano rūpaṃ na kūlaṃ śvabhrameva /
KūPur, 2, 16, 50.2 na laṅghayecca mūtraṃ nādhitiṣṭhet kadācana //
KūPur, 2, 16, 51.2 nocchiṣṭaṃ madhu ghṛtaṃ na ca kṛṣṇājinaṃ haviḥ //
KūPur, 2, 16, 55.2 na viśiṣṭānasatkuryāt nātmānaṃ śaped budhaḥ //
KūPur, 2, 16, 57.1 āvāse bhojane vāpi na tyajet hasayāyinam /
KūPur, 2, 16, 60.2 nābhihanyājjalaṃ padbhyāṃ pāṇinā kadācana //
KūPur, 2, 16, 62.1 na bhedanam avasphoṭaṃ chedanaṃ vilekhanam /
KūPur, 2, 16, 66.1 na gacchenna paṭhed vāpi na caiva svaśiraḥ spṛśet /
KūPur, 2, 16, 68.1 nākāraṇād niṣṭhīvenna bāhubhyāṃ nadīṃ taret /
KūPur, 2, 16, 69.2 nābhiprāsarayed devaṃ brāhmaṇān gāmathāpi /
KūPur, 2, 16, 69.3 vāyvagniguruviprān sūryaṃ vā śaśinaṃ prati //
KūPur, 2, 16, 69.3 vāyvagniguruviprān vā sūryaṃ śaśinaṃ prati //
KūPur, 2, 16, 72.2 na cāsanaṃ padā vāpi na devapratimāṃ spṛśet //
KūPur, 2, 16, 74.1 na vāmahastenoddhatya pibed vaktreṇa jalam /
KūPur, 2, 16, 75.1 amedhyaliptamanyad lohitaṃ vā viṣāṇi vā /
KūPur, 2, 16, 75.1 amedhyaliptamanyad vā lohitaṃ viṣāṇi vā /
KūPur, 2, 16, 75.1 amedhyaliptamanyad vā lohitaṃ vā viṣāṇi /
KūPur, 2, 16, 76.2 tuṣāṅgārakarīṣaṃ nādhitiṣṭhet kadācana //
KūPur, 2, 16, 79.1 suhṛnmaraṇamārtiṃ na svayaṃ śrāvayet parān /
KūPur, 2, 16, 79.2 apaṇyaṃ kūṭapaṇyaṃ vikraye na prayojayet //
KūPur, 2, 16, 80.2 puṇyasthānodakasthāne sīmāntaṃ kṛṣenna tu //
KūPur, 2, 16, 84.1 na khādanbrāhmaṇastiṣṭhenna jalped hasan budhaḥ /
KūPur, 2, 16, 87.1 na devāyatanaṃ gacchet kadācid vāpradakṣiṇam /
KūPur, 2, 16, 87.2 na vījayed vastreṇa na devāyatane svapet //
KūPur, 2, 16, 88.2 na vyādhidūṣitairvāpi na śūdraiḥ patitena vā //
KūPur, 2, 16, 88.2 na vyādhidūṣitairvāpi na śūdraiḥ patitena //
KūPur, 2, 16, 89.1 nopānadvarjito vātha jalādirahitastathā /
KūPur, 2, 16, 90.2 na ninded yoginaḥ siddhān vratino yatīṃstathā //
KūPur, 2, 17, 1.2 nādyācchūdrasya vipro 'nnaṃ mohād yadi vānyataḥ /
KūPur, 2, 17, 1.2 nādyācchūdrasya vipro 'nnaṃ mohād vā yadi vānyataḥ /
KūPur, 2, 17, 29.2 malavadvāsasā vāpi paravāso 'tha varjayet //
KūPur, 2, 17, 30.1 vivatsāyāśca goḥ kṣīramauṣṭraṃ vānirdaśaṃ tathā /
KūPur, 2, 17, 40.2 auṣadhārthamaśaktau niyogād yajñakāraṇāt //
KūPur, 2, 17, 41.1 āmantritastu yaḥ śrāddhe daive māṃsamutsṛjet /
KūPur, 2, 18, 10.1 aśaktāvaśiraskaṃ snānamasya vidhīyate /
KūPur, 2, 18, 10.2 ārdreṇa vāsasā vātha mārjanaṃ kāpilaṃ smṛtam //
KūPur, 2, 18, 49.1 ṛtvikputro 'tha patnī śiṣyo vāpi sahodaraḥ /
KūPur, 2, 18, 49.1 ṛtvikputro 'tha patnī vā śiṣyo vāpi sahodaraḥ /
KūPur, 2, 18, 49.2 prāpyānujñāṃ viśeṣeṇa juhuyurvā yathāvidhi //
KūPur, 2, 18, 51.1 vinā darbheṇa yatkarma vinā sūtreṇa punaḥ /
KūPur, 2, 18, 58.2 pañcapiṇḍān samuddhṛtya snāyād vāsaṃbhave punaḥ //
KūPur, 2, 18, 66.1 drupadāṃ trirabhyasyed vyāhṛtipraṇavānvitām /
KūPur, 2, 18, 66.2 sāvitrīṃ japed vidvān tathā caivāghamarṣaṇam //
KūPur, 2, 18, 69.2 āvartayed praṇavaṃ devaṃ vā saṃsmareddharim //
KūPur, 2, 18, 69.2 āvartayed vā praṇavaṃ devaṃ saṃsmareddharim //
KūPur, 2, 18, 91.1 pradadyād vātha puṣpāṇi sūktena pauruṣeṇa tu /
KūPur, 2, 18, 91.2 āpo devatāḥ sarvāstena samyak samarcitāḥ //
KūPur, 2, 18, 97.2 īśānenātha rudraistryambakena samāhitaḥ //
KūPur, 2, 18, 98.1 puṣpaiḥ patrairathādbhirvā candanādyairmaheśvaram /
KūPur, 2, 18, 104.1 agneḥ paścimato deśe bhūtayajñānta eva /
KūPur, 2, 18, 105.1 śālāgnau laukike vāgnau jale bhūbhyām athāpivā /
KūPur, 2, 18, 105.1 śālāgnau laukike vāgnau jale bhūbhyām athāpivā /
KūPur, 2, 18, 111.1 uddhṛtya yathāśakti kiṃcid annaṃ samāhitaḥ /
KūPur, 2, 18, 113.1 hantakāramathāgraṃ bhikṣāṃ vā śaktito dvijaḥ /
KūPur, 2, 18, 113.1 hantakāramathāgraṃ vā bhikṣāṃ śaktito dvijaḥ /
KūPur, 2, 19, 1.2 prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva /
KūPur, 2, 19, 10.1 drupadāṃ trirāvartya sarvapāpapraṇāśanīm /
KūPur, 2, 19, 17.2 na yajñaśiṣṭādand na kruddho nānyamānasaḥ //
KūPur, 2, 19, 20.2 na ca bhinnāsanagato na śayānaḥ sthito 'pi //
KūPur, 2, 19, 22.1 na brahma kīrtayan vāpi na niḥśeṣaṃ na bhāryayā /
KūPur, 2, 19, 28.2 na cākāśe na nagno nāśucirnāsane kvacit //
KūPur, 2, 19, 29.2 nānuvaṃśaṃ na pālāśe śayane kadācana //
KūPur, 2, 20, 37.1 vrīhibhiśca yavairmāṣair adbhir mūlaphalena /
KūPur, 2, 20, 45.1 krītvā labdhvā svayaṃ vātha mṛtānāhṛtya vā dvijaḥ /
KūPur, 2, 20, 45.1 krītvā labdhvā svayaṃ vātha mṛtānāhṛtya dvijaḥ /
KūPur, 2, 21, 4.2 bahvṛcaśca trisauparṇastrimadhurvātha yo bhavet //
KūPur, 2, 21, 18.2 sarvālābhe sādhakaṃ gṛhasthamapi bhojayet //
KūPur, 2, 21, 33.1 asaṃskṛtādhyāpakā ye bhṛtyā vādhyāpayanti ye /
KūPur, 2, 21, 36.1 anāśramo yo dvijaḥ syādāśramī nirarthakaḥ /
KūPur, 2, 22, 2.2 asaṃbhave paredyurvā yathoktairlakṣaṇairyutān //
KūPur, 2, 22, 7.1 āmantrito brāhmaṇo yo 'nyasmai kurute kṣaṇam /
KūPur, 2, 22, 18.2 asuropahataṃ sarvaṃ tilaiḥ śudhyatyajena //
KūPur, 2, 22, 26.2 ekaikaṃ bhavet tatra devamātāmaheṣvapi //
KūPur, 2, 22, 28.1 api bhojayedekaṃ brāhmaṇaṃ vedapāragam /
KūPur, 2, 22, 30.1 prāsyedagnau tadannaṃ tu dadyād brahmacāriṇe /
KūPur, 2, 22, 31.1 bhikṣuko brahmacārī bhojanārthamupasthitaḥ /
KūPur, 2, 22, 48.2 mahādevāntike vātha goṣṭhe vā susamāhitaḥ //
KūPur, 2, 22, 48.2 mahādevāntike vātha goṣṭhe susamāhitaḥ //
KūPur, 2, 22, 50.1 maṇḍalaṃ caturasraṃ dakṣiṇāvanataṃ śubham /
KūPur, 2, 22, 62.1 kāñcanena tu pātreṇa rājataudumbareṇa /
KūPur, 2, 22, 76.1 piṇḍāṃstu go 'javiprebhyo dadyādagnau jale 'pi /
KūPur, 2, 22, 83.1 anagniradhvago vāpi tathaiva vyasanānvitaḥ /
KūPur, 2, 22, 86.1 api mūlaiḥ phalairvāpi prakuryānnirdhano dvijaḥ /
KūPur, 2, 22, 86.2 tilodakaistarpayed pitṝn snātvā samāhitaḥ //
KūPur, 2, 22, 87.2 yeṣāṃ vāpi pitā dadyāt teṣāṃ caike pracakṣate //
KūPur, 2, 22, 89.1 bhojayed vāpi jīvantaṃ yathākāmaṃ tu bhaktitaḥ /
KūPur, 2, 23, 1.3 mṛteṣu vātha jāteṣu brāhmaṇānāṃ dvijottamāḥ //
KūPur, 2, 23, 3.2 śuṣkānnena phalairvāpi vaitānaṃ juhuyāt tathā //
KūPur, 2, 23, 4.2 caturthe pañcame vāhni saṃsparśaḥ kathito budhaiḥ //
KūPur, 2, 23, 10.1 trirātraṃ daśarātraṃ brāhmaṇānāmaśaucakam /
KūPur, 2, 23, 20.2 sadyaḥ śaucaṃ sapiṇḍānāṃ garbhasrāvācca tataḥ //
KūPur, 2, 23, 22.1 yadi syāt sūtake sūtirmaraṇe mṛtirbhavet /
KūPur, 2, 23, 42.1 ṣaḍrātraṃ trirātraṃ syādekarātraṃ krameṇa hi /
KūPur, 2, 23, 52.1 avaraśced varaṃ varṇamavaraṃ varo yadi /
KūPur, 2, 23, 58.2 bāndhavo vāparo vāpi sa daśāhena śudhyati //
KūPur, 2, 23, 58.2 bāndhavo vāparo vāpi sa daśāhena śudhyati //
KūPur, 2, 23, 72.2 na cāśrupātapiṇḍau kāryaṃ śrāddhādi kaṅkvacit //
KūPur, 2, 23, 83.2 dvādaśe vātha kartavyamanindye tvathavāhani /
KūPur, 2, 23, 91.1 anenaiva vidhāne jīvan śrāddhamācaret /
KūPur, 2, 24, 3.1 nāniṣṭvā navaśasyeṣṭyā paśunā vāgnimān dvijaḥ /
KūPur, 2, 24, 3.2 navānnamadyānmāṃsaṃ dīrghamāyurjijīviṣuḥ //
KūPur, 2, 24, 7.2 yajeta na yajñena sa yāti narakān bahūn //
KūPur, 2, 24, 15.2 samo vidyate tasmāt somenābhyarcayet param //
KūPur, 2, 25, 4.1 svayaṃ karṣaṇaṃ kuryād vāṇijyaṃ vā kusīdakam /
KūPur, 2, 25, 4.1 svayaṃ vā karṣaṇaṃ kuryād vāṇijyaṃ kusīdakam /
KūPur, 2, 25, 10.1 śiloñchaṃ vāpyādadīta gṛhasthaḥ sādhakaḥ punaḥ /
KūPur, 2, 25, 13.1 kuśūladhānyako syāt kumbhīdhānyaka eva vā /
KūPur, 2, 25, 13.1 kuśūladhānyako vā syāt kumbhīdhānyaka eva /
KūPur, 2, 25, 13.2 tryahaihiko vāpi bhavedaśvastanika eva ca //
KūPur, 2, 25, 18.1 yācitvā vāpi sadbhyo 'nnaṃ pitṝndevāṃstu toṣayet /
KūPur, 2, 25, 18.2 yācayed śuciṃ dāntaṃ na tṛpyeta svayaṃ tataḥ //
KūPur, 2, 26, 14.1 gocarmamātrāmapi yo bhūmiṃ samprayacchati /
KūPur, 2, 26, 19.1 vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇān sapta pañca /
KūPur, 2, 26, 20.2 gandhādibhiḥ samabhyarcya vācayed svayaṃ vadet //
KūPur, 2, 26, 21.1 prīyatāṃ dharmarājeti yad manasi vartate /
KūPur, 2, 26, 24.1 suvarṇatilayuktaistu brāhmaṇān sapta pañca /
KūPur, 2, 26, 35.2 dīyate viṣṇave vāpi tadanantaphalapradam //
KūPur, 2, 26, 70.2 api jātimātrebhyo na tu śūdrāt kathañcana //
KūPur, 2, 26, 77.1 putre nidhāya sarvaṃ gatvāraṇyaṃ tu tattvavit /
KūPur, 2, 27, 2.1 nikṣipya bhāryāṃ putreṣu gacched vanamathāpi /
KūPur, 2, 27, 7.2 munyannair vividhairmedhyaiḥ śākamūlaphalena //
KūPur, 2, 27, 20.2 śilāyāṃ śarkarāyāṃ śayīta susamāhitaḥ //
KūPur, 2, 27, 21.1 sadyaḥ prakṣālako syānmāsasaṃcayiko 'pi vā /
KūPur, 2, 27, 21.1 sadyaḥ prakṣālako vā syānmāsasaṃcayiko 'pi /
KūPur, 2, 27, 21.2 ṣaṇmāsanicayo syāt samānicaya eva vā //
KūPur, 2, 27, 21.2 ṣaṇmāsanicayo vā syāt samānicaya eva //
KūPur, 2, 27, 23.1 dantolūkhaliko syāt kāpotīṃ vṛttimāśrayet /
KūPur, 2, 27, 23.2 aśmakuṭṭo bhaved vāpi kālapakvabhugeva vā //
KūPur, 2, 27, 23.2 aśmakuṭṭo bhaved vāpi kālapakvabhugeva //
KūPur, 2, 27, 24.2 caturthakāliko syāt syādvāpyaṣṭamakālikaḥ //
KūPur, 2, 27, 24.2 caturthakāliko vā syāt syādvāpyaṣṭamakālikaḥ //
KūPur, 2, 27, 25.1 cāndrāyaṇavidhānairvā śukle kṛṣṇe ca vartayet /
KūPur, 2, 27, 26.1 puṣpamūlaphalair vāpi kevalairvartayet sadā /
KūPur, 2, 27, 27.1 bhūmau parivarteta tiṣṭhed vā prapadairdinam /
KūPur, 2, 27, 27.1 bhūmau vā parivarteta tiṣṭhed prapadairdinam /
KūPur, 2, 27, 29.2 ekapādena tiṣṭheta marīcīn pibet tadā //
KūPur, 2, 27, 30.1 pañcāgnirdhūmapo syād uṣmapaḥ somapo 'pi vā /
KūPur, 2, 27, 30.1 pañcāgnirdhūmapo vā syād uṣmapaḥ somapo 'pi /
KūPur, 2, 27, 30.3 śīrṇaparṇāśano syāt kṛcchrair vā vartayet sadā //
KūPur, 2, 27, 30.3 śīrṇaparṇāśano vā syāt kṛcchrair vartayet sadā //
KūPur, 2, 27, 35.1 grāmādāhṛtya vāśnīyādaṣṭau grāsān vane vasan /
KūPur, 2, 27, 35.2 pratigṛhya puṭenaiva pāṇinā śakalena //
KūPur, 2, 27, 37.1 mahāprāsthānikaṃ cāsau kuryādanaśanaṃ tu /
KūPur, 2, 27, 37.2 agnipraveśamanyad brahmārpaṇavidhau sthitaḥ //
KūPur, 2, 28, 9.2 na tasya vidyate kāryaṃ na liṅgaṃ vipaścitaḥ //
KūPur, 2, 28, 10.2 jīrṇakaupīnavāsāḥ syānnagno dhyānatatparaḥ //
KūPur, 2, 28, 14.2 muṇḍī śikhī vātha bhavet tridaṇḍī niṣparigrahaḥ /
KūPur, 2, 28, 15.1 grāmānte vṛkṣamūle vased devālaye 'pi vā /
KūPur, 2, 28, 15.1 grāmānte vṛkṣamūle vā vased devālaye 'pi /
KūPur, 2, 28, 16.1 yastu mohena vālasyād ekānnādī bhaved yatiḥ /
KūPur, 2, 28, 25.1 putreṣu vātha nivasan brahmacārī yatirmuniḥ /
KūPur, 2, 28, 27.1 vedāntajñānaniṣṭho pañca yajñān samāhitaḥ /
KūPur, 2, 28, 30.1 ekavāsā dvivāsā śikhī yajñopavītavān /
KūPur, 2, 29, 1.3 bhaikṣeṇa vartanaṃ proktaṃ phalamūlairathāpi //
KūPur, 2, 29, 17.1 yadvā guhāyāṃ prakṛtau jagatsaṃmohanālaye /
KūPur, 2, 29, 34.2 kuryāt kṛcchrātikṛcchraṃ tu cāndrāyaṇamathāpi //
KūPur, 2, 29, 47.2 na bhavati punareṣāmudbhavo vināśaḥ praṇihitamanaso ye nityamevācaranti //
KūPur, 2, 30, 15.2 vanyamūlaphalair vāpi vartayed dhairyam ākṣitaḥ //
KūPur, 2, 30, 18.1 kuryādanaśanaṃ vātha bhṛgoḥ patanameva vā /
KūPur, 2, 30, 18.1 kuryādanaśanaṃ vātha bhṛgoḥ patanameva /
KūPur, 2, 30, 18.2 jvalantaṃ viśedagniṃ jalaṃ vā praviśet svayam //
KūPur, 2, 30, 18.2 jvalantaṃ vā viśedagniṃ jalaṃ praviśet svayam //
KūPur, 2, 30, 19.1 brāhmaṇārthe gavārthe samyak prāṇān parityajet /
KūPur, 2, 30, 19.2 brahmahatyāpanodārthamantarā mṛtasya tu //
KūPur, 2, 30, 21.1 aśvamedhāvabhṛthake snātvā śudhyate dvijaḥ /
KūPur, 2, 30, 21.2 sarvasvaṃ vedavide brāhmaṇāya pradāya tu //
KūPur, 2, 31, 44.1 puṣpaṃ yadi vā patraṃ yatpādayugale jalam /
KūPur, 2, 31, 44.1 puṣpaṃ vā yadi patraṃ yatpādayugale jalam /
KūPur, 2, 32, 2.1 gomūtram agnivarṇaṃ gośakṛdrasameva vā /
KūPur, 2, 32, 2.1 gomūtram agnivarṇaṃ vā gośakṛdrasameva /
KūPur, 2, 32, 2.2 payo ghṛtaṃ jalaṃ vātha mucyate pātakāt tataḥ //
KūPur, 2, 32, 5.2 vadhe tu śudhyate steno brāhmaṇastapasaiva //
KūPur, 2, 32, 6.1 skandhenādāya musalaṃ lakuṭaṃ vāpi khādiram /
KūPur, 2, 32, 6.2 śaktiṃ cobhayatastīkṣṇāmāyasaṃ daṇḍameva //
KūPur, 2, 32, 8.1 śāsanād vimokṣād vā stenaḥ steyād vimucyate /
KūPur, 2, 32, 8.1 śāsanād vā vimokṣād stenaḥ steyād vimucyate /
KūPur, 2, 32, 10.2 pradadyād vātha viprebhyaḥ svātmatulyaṃ hiraṇyakam //
KūPur, 2, 32, 11.1 cared vatsaraṃ kṛcchraṃ brahmacaryaparāyaṇaḥ /
KūPur, 2, 32, 13.1 svayaṃ śiśnavṛṣaṇāvutkṛtyādhāya cāñcalau /
KūPur, 2, 32, 14.1 gurvarthaṃ hataḥ śudhyeccared vā brahmahā vratam /
KūPur, 2, 32, 14.1 gurvarthaṃ vā hataḥ śudhyeccared brahmahā vratam /
KūPur, 2, 32, 14.2 śākhāṃ kaṇṭakopetāṃ pariṣvajyātha vatsaram /
KūPur, 2, 32, 15.1 kṛcchraṃ vābdaṃ cared vipraścīravāsāḥ samāhitaḥ /
KūPur, 2, 32, 15.2 aśvamedhāvabhṛthake snātvā śudhyate naraḥ //
KūPur, 2, 32, 16.1 kāle 'ṣṭame bhuñjāno brahmacārī sadāvratī /
KūPur, 2, 32, 17.2 cāndrāyaṇāni kuryāt pañca catvāri vā punaḥ //
KūPur, 2, 32, 17.2 cāndrāyaṇāni vā kuryāt pañca catvāri punaḥ //
KūPur, 2, 32, 19.1 taptakṛcchraṃ cared vātha saṃvatsaramatandritaḥ /
KūPur, 2, 32, 20.2 puṇyatīrthābhigamanāt pṛthivyāṃ vātha niṣkṛtiḥ //
KūPur, 2, 32, 22.2 jvalantaṃ viśedagniṃ dhyātvā devaṃ kapardinam //
KūPur, 2, 32, 23.2 tasmāt puṇyeṣu tīrtheṣu dahed vāpi svadehakam //
KūPur, 2, 32, 24.1 gatvā duhitaraṃ vipraḥ svasāraṃ snuṣāmapi /
KūPur, 2, 32, 27.2 cāndrāyaṇāni catvāri pañca susamāhitaḥ //
KūPur, 2, 32, 28.2 mātulasya sutāṃ vāpi gatvā cāndrāyaṇaṃ caret //
KūPur, 2, 32, 39.1 brahmahatyāvrataṃ vāpi ṣaṇmāsānācared yamī /
KūPur, 2, 32, 44.2 prājāpatyaṃ sāntapanaṃ taptakṛcchraṃ tu svayam //
KūPur, 2, 32, 45.3 kṛcchrātikṛcchrau kuryāccāndrāyaṇam athāpi vā //
KūPur, 2, 32, 45.3 kṛcchrātikṛcchrau vā kuryāccāndrāyaṇam athāpi //
KūPur, 2, 32, 51.2 mārjāraṃ vātha nakulaṃ yojanaṃ vādhvano vrajet /
KūPur, 2, 32, 51.2 mārjāraṃ vātha nakulaṃ yojanaṃ vādhvano vrajet /
KūPur, 2, 32, 59.2 cāndrāyaṇaṃ parākaṃ gāṃ hatvā tu pramādataḥ /
KūPur, 2, 33, 40.1 spṛṣṭvā mahāpātakinaṃ cāṇḍālaṃ rajasvalām /
KūPur, 2, 33, 42.2 bhuktvopavāsaṃ kurvīta kṛcchrapādamathāpi //
KūPur, 2, 33, 48.1 daśāhaṃ dvādaśāhaṃ parihārya pramādataḥ /
KūPur, 2, 33, 58.2 trirātreṇa viśudhyet tu nagno praviśejjalam //
KūPur, 2, 33, 62.2 cāndrāyaṇena śuddhiḥ syāt prājāpatyena punaḥ //
KūPur, 2, 33, 64.1 drupadānāṃ śataṃ vāpi brahmacārī samāhitaḥ /
KūPur, 2, 33, 73.2 snātvā japed sāvitrīṃ śvabhirdaṣṭo dvijottamaḥ //
KūPur, 2, 33, 75.2 ṛtau na gacched bhāryāṃ so 'pi kṛcchrārdhamācaret //
KūPur, 2, 33, 81.1 īkṣedādityamaśucirdṛṣṭvāgniṃ candrameva /
KūPur, 2, 33, 84.2 vivāde vāpi nirjitya praṇipatya prasādayet //
KūPur, 2, 33, 86.2 ekarātraṃ trirātraṃ tatpāpasyāpanuttaye //
KūPur, 2, 33, 88.2 chindyācchiśnaṃ tu śuddhyarthaṃ careccāndrāyaṇaṃ tu //
KūPur, 2, 33, 108.1 brahmaghnaṃ kṛtaghnaṃ vā mahāpātakadūṣitam /
KūPur, 2, 33, 108.1 brahmaghnaṃ vā kṛtaghnaṃ mahāpātakadūṣitam /
KūPur, 2, 33, 144.1 pṛthivyāṃ sarvatīrtheṣu snātvā puṇyeṣu dvijaḥ /
KūPur, 2, 33, 151.1 śrāddhe daivike kārye brāhmaṇānāṃ ca sannidhau /
KūPur, 2, 35, 19.2 rudrārcanarato vānyo madvaśe ko na tiṣṭhati //
KūPur, 2, 36, 16.3 trirātropoṣitenātha ekarātroṣitena //
KūPur, 2, 36, 48.1 akṣayaṃ tatra dānaṃ syāt japyaṃ vāpi tathāvidham /
KūPur, 2, 36, 57.1 yatreśvaro mahādevo viṣṇurvā puruṣottamaḥ /
KūPur, 2, 37, 119.1 ajñānād yadi jñānād yat kiṃcit kurute naraḥ /
KūPur, 2, 37, 125.1 kathaṃ tvāṃ devadeveśa karmayogena prabho /
KūPur, 2, 37, 125.2 jñānena vātha yogena pūjayāmaḥ sadaiva hi //
KūPur, 2, 37, 126.1 kena devamārgeṇa saṃpūjyo bhagavāniha /
KūPur, 2, 37, 126.2 kiṃ tat sevyamasevyaṃ sarvametad bravīhi naḥ //
KūPur, 2, 37, 142.1 yad kaupīnavasanaḥ syād vaikavasano muniḥ /
KūPur, 2, 37, 142.1 yad vā kaupīnavasanaḥ syād vaikavasano muniḥ /
KūPur, 2, 37, 164.2 śrāvayed dvijān śāntān sa yāti paramāṃ gatim //
KūPur, 2, 38, 7.2 grāme yadi vāraṇye puṇyā sarvatra narmadā //
KūPur, 2, 38, 7.2 grāme vā yadi vāraṇye puṇyā sarvatra narmadā //
KūPur, 2, 39, 49.2 jale cānaśanaṃ vāpi nāsau martyo 'bhijāyate //
KūPur, 2, 39, 73.1 tapasā brahmacaryeṇa yajñadānena punaḥ /
KūPur, 2, 39, 75.1 ayane caturdaśyāṃ saṃkrāntau viṣuve tathā /
KūPur, 2, 39, 77.1 anāthaṃ durgataṃ vipraṃ nāthavantamathāpi /
KūPur, 2, 39, 96.2 akāmo sakāmo vā tatra snātvā tu mānavaḥ /
KūPur, 2, 39, 96.2 akāmo vā sakāmo tatra snātvā tu mānavaḥ /
KūPur, 2, 42, 22.1 sahāgnirvā sapatnīko gacchet tīrthāni yatnataḥ /
KūPur, 2, 42, 23.1 ṛṇāni trīṇyapākṛtya kuryād tīrthasevanam /
KūPur, 2, 42, 24.2 yaḥ paṭhecchṛṇuyād vāpi mucyate sarvapātakaiḥ //
KūPur, 2, 44, 40.2 ārādhayed vai giriśaṃ saguṇaṃ vātha nirguṇam //
KūPur, 2, 44, 135.1 śrāddhe daivike kārye śrāvaṇīyaṃ dvijātibhiḥ /
Laṅkāvatārasūtra
LAS, 1, 38.1 cinteti kimidaṃ ko'yaṃ deśitaṃ kena śrutam /
LAS, 1, 38.2 kiṃ dṛṣṭaṃ kena dṛṣṭaṃ nagaro vā kva saugataḥ //
LAS, 1, 38.2 kiṃ dṛṣṭaṃ kena vā dṛṣṭaṃ nagaro kva saugataḥ //
LAS, 1, 39.2 svapno'yamatha māyā nagaraṃ gandharvaśabditam //
LAS, 1, 40.1 timiro mṛgatṛṣṇā svapno vandhyāprasūyatam /
LAS, 1, 40.2 alātacakradhūmo yadahaṃ dṛṣṭavāniha //
LAS, 1, 41.1 atha dharmatā hyeṣā dharmāṇāṃ cittagocare /
LAS, 1, 44.102 na cātra kaścicchṛṇoti śrūyate /
LAS, 1, 44.108 tadyathā darpaṇāntargataṃ svabimbapratibimbaṃ jale svāṅgacchāyā vā jyotsnādīpapradīpite vā gṛhe vā aṅgacchāyā pratiśrutkāni /
LAS, 1, 44.108 tadyathā darpaṇāntargataṃ svabimbapratibimbaṃ jale vā svāṅgacchāyā jyotsnādīpapradīpite vā gṛhe vā aṅgacchāyā pratiśrutkāni /
LAS, 1, 44.108 tadyathā darpaṇāntargataṃ svabimbapratibimbaṃ jale vā svāṅgacchāyā vā jyotsnādīpapradīpite gṛhe vā aṅgacchāyā pratiśrutkāni /
LAS, 1, 44.108 tadyathā darpaṇāntargataṃ svabimbapratibimbaṃ jale vā svāṅgacchāyā vā jyotsnādīpapradīpite vā gṛhe aṅgacchāyā pratiśrutkāni /
LAS, 2, 5.2 praśaṃsā yadi nindā tasyocyeta kathaṃ mune //
LAS, 2, 15.2 ubhayāntakathā kena kathaṃ sampravartate //
LAS, 2, 101.14 ālayavijñāne punarnirudhyamāne nirviśiṣṭastīrthakarocchedavāde nāyaṃ vādaḥ syāt /
LAS, 2, 101.27 ye kecinmahāmate śramaṇā brāhmaṇā vā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
LAS, 2, 101.27 ye kecinmahāmate śramaṇā vā brāhmaṇā abhūtvā śraddhāhetuphalābhivyaktidravyaṃ ca kālāvasthitaṃ pratyayeṣu ca skandhadhātvāyatanānām utpādasthitiṃ cecchanti bhūtvā ca vyayam te mahāmate saṃtatikriyotpādabhaṅgabhavanirvāṇamārgakarmaphalasatyavināśocchedavādino bhavanti /
LAS, 2, 101.30 yadi punarmahāmate abhūtvā śraddhāvijñānānāṃ trisaṃgatipratyayakriyāyogenotpattirabhaviṣyat asatāmapi mahāmate kūrmaromnāmutpattirabhaviṣyat sikatābhyo tailasya /
LAS, 2, 101.34 ye punaranye mahāmate śramaṇā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti /
LAS, 2, 101.34 ye punaranye mahāmate śramaṇā vā brāhmaṇā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti /
LAS, 2, 101.50 evaṃ sūkṣmo mahāmate ālayavijñānagatipracāro yattathāgataṃ sthāpayitvā bhūmipratiṣṭhitāṃśca bodhisattvān na sukaramanyaiḥ śrāvakapratyekabuddhatīrthyayogayogibhir adhigantuṃ samādhiprajñābalādhānato'pi paricchettum /
LAS, 2, 116.2 bhāṣase yadi tattvaṃ citte tattvaṃ na vidyate //
LAS, 2, 119.2 citrācāryo yathā kaścic citrāntevāsiko'pi /
LAS, 2, 132.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā bhagavānāha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat /
LAS, 2, 141.13 tadyathā mahāmate kumbhakāra ekasmānmṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evameva mahāmate tathāgatāstadeva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena nairātmyopadeśena vā kumbhakāravaccitraiḥ padavyañjanaparyāyair deśayante /
LAS, 2, 141.13 tadyathā mahāmate kumbhakāra ekasmānmṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evameva mahāmate tathāgatāstadeva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena vā nairātmyopadeśena kumbhakāravaccitraiḥ padavyañjanaparyāyair deśayante /
LAS, 2, 143.39 svacittadṛśyadehabhogapraviṣṭhānatvāt svasāmānyalakṣaṇabāhyabhāvābhāvān mahāmate krameṇa yugapadvā notpadyante /
LAS, 2, 148.31 śūnyatāśūnyatārthaṃ bālo'paśyan vidhāvati //
Liṅgapurāṇa
LiPur, 1, 6, 31.2 karmaṇākarmaṇā vāpi śrotuṃ kautūhalaṃ hi naḥ //
LiPur, 1, 8, 51.2 ibho śarabho vāpi durādharṣo 'tha kesarī //
LiPur, 1, 8, 51.2 ibho vā śarabho vāpi durādharṣo 'tha kesarī //
LiPur, 1, 8, 53.2 yathaiva mṛgarāṅnāgaḥ śarabho vāpi durmadaḥ //
LiPur, 1, 8, 79.1 agnyabhyāse jale vāpi śuṣkaparṇacaye tathā /
LiPur, 1, 8, 80.1 saśabde sabhaye vāpi caityavalmīkasaṃcaye /
LiPur, 1, 8, 82.1 bhavakṣetre sugupte bhavārāme vane'pi vā /
LiPur, 1, 8, 82.1 bhavakṣetre sugupte vā bhavārāme vane'pi /
LiPur, 1, 8, 86.2 āsanaṃ svastikaṃ baddhvā padmamardhāsanaṃ tu //
LiPur, 1, 8, 87.1 samajānus tathā dhīmānekajānurathāpivā /
LiPur, 1, 8, 92.1 nābheradhastādvā vidvān dhyātvā kamalamuttamam /
LiPur, 1, 8, 92.2 tryaṅgule cāṣṭakoṇaṃ pañcakoṇamathāpi vā //
LiPur, 1, 8, 92.2 tryaṅgule cāṣṭakoṇaṃ vā pañcakoṇamathāpi //
LiPur, 1, 8, 93.2 sauraṃ saumya tathāgneyamatha vānukrameṇa tu //
LiPur, 1, 8, 96.1 nābhau vātha gale vāpi bhrūmadhye vā yathāvidhi /
LiPur, 1, 8, 96.1 nābhau vātha gale vāpi bhrūmadhye vā yathāvidhi /
LiPur, 1, 8, 96.1 nābhau vātha gale vāpi bhrūmadhye yathāvidhi /
LiPur, 1, 8, 96.2 lalāṭaphalikāyāṃ mūrdhni dhyānaṃ samācaret //
LiPur, 1, 8, 97.1 dvidale ṣoḍaśāre dvādaśāre krameṇa tu /
LiPur, 1, 8, 97.2 daśāre ṣaḍasre vā caturasre smarecchivam //
LiPur, 1, 8, 97.2 daśāre vā ṣaḍasre caturasre smarecchivam //
LiPur, 1, 8, 98.1 kanakābhe tathāgārasaṃnibhe susite 'pi /
LiPur, 1, 8, 98.2 dvādaśādityasaṃkāśe candrabimbasame 'pi //
LiPur, 1, 8, 99.2 agnivarṇe 'thavā vidyudvalayābhe samāhitaḥ //
LiPur, 1, 8, 100.1 vajrakoṭiprabhe sthāne padmarāganibhe 'pi /
LiPur, 1, 8, 100.2 nīlalohitabimbe yogī dhyānaṃ samabhyaset //
LiPur, 1, 8, 108.1 manasyevaṃ mahādevaṃ hṛtpadme vāpi cintayet /
LiPur, 1, 8, 115.1 prayatnādvā tayostulyaṃ cirādvā hyacirāddvijāḥ /
LiPur, 1, 8, 115.1 prayatnādvā tayostulyaṃ cirādvā hyacirāddvijāḥ /
LiPur, 1, 9, 56.2 athavānugrahārthaṃ ca līlārthaṃ tadā muniḥ //
LiPur, 1, 10, 25.2 ātmārthaṃ parārthaṃ vā indriyāṇīha yasya vai //
LiPur, 1, 10, 25.2 ātmārthaṃ vā parārthaṃ indriyāṇīha yasya vai //
LiPur, 1, 10, 34.1 māsopavāsaiścānyairvā bhaktirmunivarottamāḥ /
LiPur, 1, 10, 40.1 tapasā vidyayā vāpi yogeneha vada prabho /
LiPur, 1, 15, 13.2 gurutalparato vāpi mātṛghno vā narādhamaḥ //
LiPur, 1, 15, 13.2 gurutalparato vāpi mātṛghno narādhamaḥ //
LiPur, 1, 15, 21.2 ekasthaṃ hemapātre kṛtvāghoreṇa rājate //
LiPur, 1, 15, 22.1 tāmre padmapātre vā pālāśe vā dale śubhe /
LiPur, 1, 15, 22.1 tāmre vā padmapātre pālāśe vā dale śubhe /
LiPur, 1, 15, 22.1 tāmre vā padmapātre vā pālāśe dale śubhe /
LiPur, 1, 16, 17.1 śrāvayedvā dvijān śrāddhe sa yāti paramāṃ gatim /
LiPur, 1, 16, 26.1 vaikuṇṭhena viśuddhena mama vāmāṅgajena /
LiPur, 1, 17, 1.3 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 1, 17, 1.3 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 1, 18, 40.2 yaḥ paṭhecchrāvayedvāpi brāhmaṇān vedapāragān //
LiPur, 1, 20, 16.1 kva bhūyaś ca gantavyaṃ kaś ca vā te pratiśrayaḥ /
LiPur, 1, 20, 16.1 kva vā bhūyaś ca gantavyaṃ kaś ca te pratiśrayaḥ /
LiPur, 1, 20, 38.1 etanme saṃśayaṃ brūhi kiṃ tvanyaccikīrṣasi /
LiPur, 1, 21, 90.1 śrāvayedvā dvijān vidvān śṛṇuyādvā samāhitaḥ /
LiPur, 1, 21, 90.1 śrāvayedvā dvijān vidvān śṛṇuyādvā samāhitaḥ /
LiPur, 1, 21, 91.2 japedvāpi vinirmukto brahmalokaṃ sa gacchati //
LiPur, 1, 21, 92.1 śrāddhe daivike kārye yajñe vāvabhṛthāntike /
LiPur, 1, 21, 92.1 śrāddhe vā daivike kārye yajñe vāvabhṛthāntike /
LiPur, 1, 21, 92.2 kīrtayedvā satāṃ madhye sa yāti brahmaṇo'ntikam //
LiPur, 1, 24, 4.1 kasyāṃ yugasaṃbhūtyāṃ drakṣyantīha dvijātayaḥ /
LiPur, 1, 24, 4.2 kena tapasā deva dhyānayogena kena vā //
LiPur, 1, 24, 4.2 kena vā tapasā deva dhyānayogena kena //
LiPur, 1, 24, 7.1 na tīrthaphalayogena kratubhir vāptadakṣiṇaiḥ /
LiPur, 1, 24, 7.2 na vedādhyayanairvāpi na vittena na vedanaiḥ //
LiPur, 1, 24, 138.2 na sāṃkhye pañcarātre na prāpnoti gatiṃ kadā //
LiPur, 1, 26, 2.2 prāṇāyāmatrayaṃ kṛtvā samāsīnaḥ sthito 'pi //
LiPur, 1, 26, 3.1 sahasraṃ tadardhaṃ vā śatamaṣṭottaraṃ tu vā /
LiPur, 1, 26, 3.1 sahasraṃ vā tadardhaṃ śatamaṣṭottaraṃ tu vā /
LiPur, 1, 26, 3.1 sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu /
LiPur, 1, 26, 10.1 tarpayedvidhinā paścāt prāṅmukho hyudaṅmukhaḥ /
LiPur, 1, 26, 23.2 prācyāmudīcyāṃ ca tathā prāgudīcyām athāpi //
LiPur, 1, 26, 30.2 hemāṅgulīyasaṃyukto brahmabandhayuto 'pi //
LiPur, 1, 27, 17.2 kevalaṃ praṇavaṃ vāpi vedasāramanuttamam //
LiPur, 1, 27, 37.2 suvarṇakalaśenātha tathā vai rājatena //
LiPur, 1, 27, 38.1 tāmreṇa padmapatreṇa pālāśena dalena /
LiPur, 1, 27, 38.2 śaṃkhena mṛnmayenātha śodhitena śubhena //
LiPur, 1, 28, 13.2 tvayokto muktidaḥ kiṃ niṣkalaścetkaroti kim //
LiPur, 1, 29, 16.1 kāścittadā taṃ vipine tu dṛṣṭvā viprāṅganāḥ srastanavāṃśukaṃ /
LiPur, 1, 29, 22.2 śubhaṃ vāpyaśubhaṃ vāpi noktavānparameśvaraḥ //
LiPur, 1, 29, 22.2 śubhaṃ vāpyaśubhaṃ vāpi noktavānparameśvaraḥ //
LiPur, 1, 29, 71.1 grahaṇāntaṃ hi vidvānatha dvādaśavārṣikam /
LiPur, 1, 29, 73.2 munirdvādaśavarṣaṃ varṣamātram athāpi vā //
LiPur, 1, 29, 73.2 munirdvādaśavarṣaṃ vā varṣamātram athāpi //
LiPur, 1, 29, 74.1 pakṣadvādaśakaṃ vāpi dinadvādaśakaṃ tu vā /
LiPur, 1, 29, 74.1 pakṣadvādaśakaṃ vāpi dinadvādaśakaṃ tu /
LiPur, 1, 29, 78.2 vratenānaśanenāpi toyavṛttyāpi punaḥ //
LiPur, 1, 29, 79.1 parṇavṛttyā payovṛttyā phalavṛttyāpi yatiḥ /
LiPur, 1, 29, 79.2 evaṃ jīvanmṛto no cet ṣaṇmāsādvatsarāttu //
LiPur, 1, 29, 82.1 tyāgena kiṃ vidhināpyanena bhaktasya rudrasya śubhairvrataiśca /
LiPur, 1, 30, 7.2 rudro bhagavān viṣṇurbrahmā vā jagadīśvaraḥ //
LiPur, 1, 30, 7.2 rudro vā bhagavān viṣṇurbrahmā jagadīśvaraḥ //
LiPur, 1, 30, 31.1 kena tapasā deva yajñenāpyatha kena vā /
LiPur, 1, 30, 31.1 kena vā tapasā deva yajñenāpyatha kena /
LiPur, 1, 30, 31.2 vratairvā bhagavadbhaktā bhaviṣyanti dvijātayaḥ //
LiPur, 1, 31, 12.2 samanābhaṃ tathāṣṭāsraṃ ṣoḍaśāsram athāpi //
LiPur, 1, 31, 13.2 vedikā dviguṇā tasya samā sarvasaṃmatā //
LiPur, 1, 31, 16.1 vartulaṃ caturasraṃ ṣaḍasraṃ vā trirasrakam /
LiPur, 1, 31, 16.1 vartulaṃ caturasraṃ vā ṣaḍasraṃ trirasrakam /
LiPur, 1, 33, 2.1 yaḥ paṭhecchṛṇuyādvāpi yuṣmābhiḥ kīrtitaṃ stavam /
LiPur, 1, 33, 2.2 śrāvayedvā dvijānvipro gāṇapatyamavāpnuyāt //
LiPur, 1, 36, 19.3 yaḥ paṭhecchṛṇuyādvāpi kṣupeṇa parikīrtitam //
LiPur, 1, 36, 20.1 śrāvayedvā dvijān bhaktyā viṣṇulokaṃ sa gacchati //
LiPur, 1, 36, 65.1 māyayā hyanayā kiṃ mantraśaktyātha vā prabho /
LiPur, 1, 36, 65.1 māyayā hyanayā kiṃ vā mantraśaktyātha prabho /
LiPur, 1, 36, 65.2 vastuśaktyātha viṣṇo dhyānaśaktyātha vā punaḥ //
LiPur, 1, 36, 65.2 vastuśaktyātha vā viṣṇo dhyānaśaktyātha punaḥ //
LiPur, 1, 36, 70.2 viṣṇunā hi surairvāpi rudrabhaktasya kiṃ tava //
LiPur, 1, 39, 30.1 vṛkṣāṃstānparyagṛhṇanti madhu mākṣikaṃ balāt /
LiPur, 1, 41, 33.1 yaḥ paṭhecchṛṇuyādvāpi paitāmahamimaṃ stavam /
LiPur, 1, 41, 33.2 rudrāya kathitaṃ viprāñśrāvayedvā samāhitaḥ //
LiPur, 1, 42, 34.2 yaḥ paṭhecchṛṇuyādvāpi mama putraprabhāṣitam //
LiPur, 1, 42, 35.1 śrāvayedvā dvijān bhaktyā mayā sārdhaṃ sa modate /
LiPur, 1, 42, 37.2 matsamaḥ kaḥ pumāṃlloke devo dānavo'pi vā //
LiPur, 1, 42, 37.2 matsamaḥ kaḥ pumāṃlloke devo vā dānavo'pi //
LiPur, 1, 43, 50.2 gaṇendraṃ vyāhariṣyāmi kiṃ tvaṃ manyase 'vyaye //
LiPur, 1, 44, 11.1 kiṃ sāgarāñśoṣayāmo yamaṃ saha kiṅkaraiḥ /
LiPur, 1, 44, 12.2 ānayāmaḥ susaṃkruddhā daityānvā saha dānavaiḥ //
LiPur, 1, 44, 13.2 kasya vādyotsavo deva sarvakāmasamṛddhaye //
LiPur, 1, 53, 56.1 dagdhuṃ tṛṇaṃ vāpi samakṣamasya yakṣasya vahnirna śaśāka viprāḥ /
LiPur, 1, 53, 57.2 sureśvaraṃ yakṣamuvāca ko bhavānitītthaṃ sa kutūhalātmā //
LiPur, 1, 53, 59.2 kimetadīśe bahuśobhamāne vāṃbike yakṣavapuścakāsti //
LiPur, 1, 54, 67.1 jalasya nāśo vṛddhirvā nāstyevāsya vicārataḥ /
LiPur, 1, 63, 10.1 āgatya vātha sṛṣṭiṃ vai kariṣyatha viśeṣataḥ /
LiPur, 1, 64, 64.2 na kiṃcid abravīt putraṃ śubhaṃ yadi vetarat //
LiPur, 1, 64, 64.2 na kiṃcid abravīt putraṃ śubhaṃ vā yadi vetarat //
LiPur, 1, 64, 91.2 ko'nyaḥ samo mayā loke devo dānavo 'pi vā //
LiPur, 1, 64, 91.2 ko'nyaḥ samo mayā loke devo vā dānavo 'pi //
LiPur, 1, 64, 118.2 pravṛttau nivṛttau vā karmaṇas te 'malā matiḥ //
LiPur, 1, 64, 118.2 pravṛttau vā nivṛttau karmaṇas te 'malā matiḥ //
LiPur, 1, 65, 172.1 yaḥ paṭhecchṛṇuyād vāpi śrāvayedbrāhmaṇānapi /
LiPur, 1, 68, 50.2 yaḥ paṭhecchṛṇuyādvāpi nisṛṣṭiṃ jyāmaghasya tu //
LiPur, 1, 69, 94.1 yaḥ paṭhecchṛṇuyādvāpi brāhmaṇān śrāvayedapi /
LiPur, 1, 70, 20.1 khyāyate tadguṇair vāpi jñānādibhir anekaśaḥ /
LiPur, 1, 70, 74.1 tile yathā bhavettailaṃ ghṛtaṃ payasi sthitam /
LiPur, 1, 70, 342.1 araṇye parvate vāpi pure vāpyathavā gṛhe /
LiPur, 1, 70, 342.1 araṇye parvate vāpi pure vāpyathavā gṛhe /
LiPur, 1, 70, 342.2 rakṣāmetāṃ prayuñjīta jale vātha sthale'pi vā //
LiPur, 1, 70, 342.2 rakṣāmetāṃ prayuñjīta jale vātha sthale'pi //
LiPur, 1, 70, 348.1 yaḥ paṭhecchṛṇuyādvāpi ādisargakramaṃ śubham /
LiPur, 1, 70, 348.2 sa yāti brahmaṇo lokaṃ śrāvayedvā dvijottamān //
LiPur, 1, 71, 8.2 skandena prayatnena tasya putrā mahābalāḥ //
LiPur, 1, 71, 47.1 hatvā dagdhvā ca bhūtāni bhuktvā cānyāyato 'pi /
LiPur, 1, 71, 115.3 śṛṇuyādvā stavaṃ puṇyaṃ sarvakāmam avāpnuyāt //
LiPur, 1, 72, 40.2 naiṣṭhikaṃ dvādaśābdaṃ tadardhaṃ varṣakatrayam //
LiPur, 1, 72, 46.1 kaḥ pumānsiddhimāpnoti devo dānavo'pi vā /
LiPur, 1, 72, 46.1 kaḥ pumānsiddhimāpnoti devo vā dānavo'pi /
LiPur, 1, 72, 179.2 yaḥ paṭhecchrāddhakāle daive karmaṇi ca dvijāḥ //
LiPur, 1, 72, 180.1 śrāvayedvā dvijān bhaktyā brahmalokaṃ sa gacchati /
LiPur, 1, 73, 9.2 tasmālliṅgaṃ yajennityaṃ yena kenāpi surāḥ //
LiPur, 1, 73, 23.1 yatkṣaṇaṃ muhūrtaṃ vā śivamekaṃ na cintayet /
LiPur, 1, 73, 23.1 yatkṣaṇaṃ vā muhūrtaṃ śivamekaṃ na cintayet /
LiPur, 1, 73, 25.1 dhanaṃ tuṣṭiparyantaṃ śivapūjāvidheḥ phalam /
LiPur, 1, 74, 21.2 śailajaṃ ratnajaṃ vāpi dhātujaṃ vāpi dārujam //
LiPur, 1, 74, 21.2 śailajaṃ ratnajaṃ vāpi dhātujaṃ vāpi dārujam //
LiPur, 1, 74, 22.1 mṛnmayaṃ kṣaṇikaṃ vāpi bhaktyā sthāpya phalaṃ śubham /
LiPur, 1, 74, 26.1 śailajaṃ ratnajaṃ vāpi dhātujaṃ vāpi dārujam /
LiPur, 1, 74, 26.1 śailajaṃ ratnajaṃ vāpi dhātujaṃ vāpi dārujam /
LiPur, 1, 76, 22.2 sahasrabāhuṃ sarvajñaṃ caturbāhum athāpi //
LiPur, 1, 76, 45.1 mantramāha sakṛdvā yaḥ pātakaiḥ sa vimucyate /
LiPur, 1, 77, 5.1 bālyāttu loṣṭena ca kṛtvā mṛdāpi pāṃsubhir ādidevam /
LiPur, 1, 77, 7.1 kesaraṃ nāgaraṃ vāpi drāviḍaṃ vā tathāparam /
LiPur, 1, 77, 7.1 kesaraṃ nāgaraṃ vāpi drāviḍaṃ tathāparam /
LiPur, 1, 77, 9.1 mandaraṃ prakurvīta śivāya vidhipūrvakam /
LiPur, 1, 77, 15.1 kuryādvā yaḥ śubhaṃ viprā himaśailamanuttamam /
LiPur, 1, 77, 16.2 nīlādriśikharākhyaṃ prāsādaṃ yaḥ suśobhanam //
LiPur, 1, 77, 23.1 drāviḍaṃ nāgaraṃ vāpi kesaraṃ vā vidhānataḥ /
LiPur, 1, 77, 23.1 drāviḍaṃ nāgaraṃ vāpi kesaraṃ vidhānataḥ /
LiPur, 1, 77, 23.2 kūṭaṃ maṇḍapaṃ vāpi samaṃ vā dīrgham eva ca //
LiPur, 1, 77, 23.2 kūṭaṃ vā maṇḍapaṃ vāpi samaṃ vā dīrgham eva ca //
LiPur, 1, 77, 23.2 kūṭaṃ vā maṇḍapaṃ vāpi samaṃ dīrgham eva ca //
LiPur, 1, 77, 24.2 jīrṇaṃ patitaṃ vāpi khaṇḍitaṃ sphuṭitaṃ tathā //
LiPur, 1, 77, 24.2 jīrṇaṃ vā patitaṃ vāpi khaṇḍitaṃ sphuṭitaṃ tathā //
LiPur, 1, 77, 25.2 prāsādaṃ maṇḍapaṃ vāpi prākāraṃ gopuraṃ tu vā //
LiPur, 1, 77, 25.2 prāsādaṃ maṇḍapaṃ vāpi prākāraṃ gopuraṃ tu //
LiPur, 1, 77, 26.2 vṛttyarthaṃ prakurvīta naraḥ karma śivālaye //
LiPur, 1, 77, 31.1 saṃmārjanādibhir vāpi sarvānkāmānavāpnuyāt /
LiPur, 1, 77, 37.2 śrīparvate mahāpuṇye tasya prānte ca dvijāḥ //
LiPur, 1, 77, 38.1 tasminvā yastyajetprāṇāñchivasāyujyamāpnuyāt /
LiPur, 1, 77, 42.1 śālaṅke tyajetprāṇāṃs tathā vai jambukeśvare /
LiPur, 1, 77, 42.2 śukreśvare gokarṇe bhāskareśe guheśvare //
LiPur, 1, 77, 44.1 sa yāti śivatāṃ yogī mānuṣe daivike'pi /
LiPur, 1, 77, 44.2 ārṣe vāpi muniśreṣṭhās tathā svāyaṃbhuve'pi vā //
LiPur, 1, 77, 44.2 ārṣe vāpi muniśreṣṭhās tathā svāyaṃbhuve'pi //
LiPur, 1, 77, 76.1 grahaiś ca saṃvṛtaṃ vāpi sūryasāyujyamuttamam /
LiPur, 1, 77, 83.1 alaṃkṛtya vitānādyaiś chatrair vāpi manoramaiḥ /
LiPur, 1, 77, 87.1 tattadvarṇais tathā cūrṇaiḥ śvetacūrṇairathāpi /
LiPur, 1, 77, 99.1 yena kenāpi martyaḥ pralipyāyatanāgrataḥ /
LiPur, 1, 77, 99.2 uttare dakṣiṇe vāpi pṛṣṭhato vā dvijottamāḥ //
LiPur, 1, 77, 99.2 uttare dakṣiṇe vāpi pṛṣṭhato dvijottamāḥ //
LiPur, 1, 77, 100.1 catuṣkoṇaṃ tu cūrṇair alaṃkṛtya samantataḥ /
LiPur, 1, 78, 23.1 prasaṃgādvāpi yo martyaḥ satāṃ sakṛdaho dvijāḥ /
LiPur, 1, 79, 19.2 atha pañcavidhaṃ vāpi saghṛtaṃ vinivedayet //
LiPur, 1, 79, 25.2 sakṛtprasaṃgādvā dṛṣṭvā sarvapāpaiḥ pramucyate //
LiPur, 1, 79, 26.1 pūjitaṃ mahādevaṃ pūjyamānamathāpi vā /
LiPur, 1, 79, 26.1 pūjitaṃ vā mahādevaṃ pūjyamānamathāpi /
LiPur, 1, 79, 28.2 dīpavṛkṣaṃ pārthivaṃ dāravaṃ vā śivālaye //
LiPur, 1, 79, 28.2 dīpavṛkṣaṃ pārthivaṃ vā dāravaṃ śivālaye //
LiPur, 1, 79, 29.2 āyasaṃ tāmrajaṃ vāpi raupyaṃ sauvarṇikaṃ tathā //
LiPur, 1, 79, 30.1 śivāya dīpaṃ yo dadyādvidhinā vāpi bhaktitaḥ /
LiPur, 1, 79, 31.2 sampūjyamānaṃ paśyedvidhinā parameśvaram //
LiPur, 1, 80, 50.1 atha dvādaśavarṣaṃ māsadvādaśakaṃ tu vā /
LiPur, 1, 80, 50.1 atha dvādaśavarṣaṃ vā māsadvādaśakaṃ tu /
LiPur, 1, 80, 50.2 dinadvādaśakaṃ vāpi kṛtvā tad vratam uttamam //
LiPur, 1, 80, 60.1 yaḥ śrāvayecchucir viprāñchṛṇuyādvā śucirnaraḥ /
LiPur, 1, 81, 15.2 uttare vāmadevena candanaṃ vāpi dāpayet //
LiPur, 1, 81, 18.1 mahācarurnivedyaḥ syādāḍhakānnamathāpi /
LiPur, 1, 81, 23.2 alābhe rājataṃ vāpi kevalaṃ kamalaṃ tu vā //
LiPur, 1, 81, 23.2 alābhe rājataṃ vāpi kevalaṃ kamalaṃ tu //
LiPur, 1, 81, 24.1 ratnānām apyalābhe tu hemnā rājatena vā /
LiPur, 1, 81, 24.1 ratnānām apyalābhe tu hemnā vā rājatena /
LiPur, 1, 81, 25.1 śailaṃ dārujaṃ vāpi mṛnmayaṃ vā savedikam /
LiPur, 1, 81, 25.1 śailaṃ vā dārujaṃ vāpi mṛnmayaṃ vā savedikam /
LiPur, 1, 81, 25.1 śailaṃ vā dārujaṃ vāpi mṛnmayaṃ savedikam /
LiPur, 1, 81, 25.2 sarvagandhamayaṃ vāpi kṣaṇikaṃ parikalpayet //
LiPur, 1, 81, 26.2 sarvamāseṣu kamalaṃ haimamekamathāpi //
LiPur, 1, 81, 27.1 rājataṃ vāpi kamalaṃ haimakarṇikamuttamam /
LiPur, 1, 81, 28.2 tadardhārdhena rudramaṣṭottaraśatena vā //
LiPur, 1, 81, 28.2 tadardhārdhena vā rudramaṣṭottaraśatena //
LiPur, 1, 81, 39.1 śuddhānnaṃ vāpi mudgānnamāḍhakaṃ cārdhakaṃ tu vā /
LiPur, 1, 81, 39.1 śuddhānnaṃ vāpi mudgānnamāḍhakaṃ cārdhakaṃ tu /
LiPur, 1, 81, 48.2 sthāpayed śivakṣetre dāpayed brāhmaṇāya vā //
LiPur, 1, 81, 48.2 sthāpayed vā śivakṣetre dāpayed brāhmaṇāya //
LiPur, 1, 81, 51.1 athavā hyekamāsaṃ caredevaṃ vratottamam /
LiPur, 1, 81, 53.1 devatvaṃ pitṛtvaṃ vā devarājatvameva ca /
LiPur, 1, 81, 53.1 devatvaṃ vā pitṛtvaṃ devarājatvameva ca /
LiPur, 1, 81, 53.2 gāṇapatyapadaṃ vāpi sakto'pi labhate naraḥ //
LiPur, 1, 82, 15.2 umā suraharā sākṣātkauśikī kapardinī //
LiPur, 1, 83, 25.2 dadyādgomithunaṃ vāpi tāmrābhaṃ śūlapāṇaye //
LiPur, 1, 83, 55.1 kuryādvarṣaṃ krameṇaiva vyutkrameṇāpi dvijāḥ /
LiPur, 1, 84, 3.2 rājatīṃ vātha varṣānte pratiṣṭhāpya yathāvidhi //
LiPur, 1, 84, 4.2 rathādyairvāpi deveśaṃ nītvā rudrālayaṃ prati //
LiPur, 1, 84, 7.1 varṣamekaṃ na bhuñjati kanyā vidhavāpi vā /
LiPur, 1, 84, 7.1 varṣamekaṃ na bhuñjati kanyā vā vidhavāpi /
LiPur, 1, 84, 9.2 varṣānte pratimāṃ kṛtvā yena kenāpi dvijāḥ //
LiPur, 1, 84, 14.2 kuryādyadvā naraḥ so'pi rudrasāyujyamāpnuyāt //
LiPur, 1, 84, 18.2 kārtikyāṃ tu yā nārī ekabhaktena vartate //
LiPur, 1, 85, 3.2 kathaṃ pañcākṣarī vidyā prabhāvo kathaṃ vada /
LiPur, 1, 85, 35.2 vede śivāgame vāpi yatra yatra ṣaḍakṣaraḥ //
LiPur, 1, 85, 36.2 kiṃ tasya bahubhir mantraiḥ śāstrairvā bahuvistṛtaiḥ //
LiPur, 1, 85, 66.1 prāṅmukhodaṅmukho vāpi nyāsakarma samācaret /
LiPur, 1, 85, 72.1 hṛdaye guhyake caiva pādayormūrdhni vāci /
LiPur, 1, 85, 83.2 yaṃ vinā niṣphalaṃ nityaṃ yena saphalaṃ bhavet //
LiPur, 1, 85, 93.2 samudratīre nadyāṃ ca goṣṭhe devālaye'pi //
LiPur, 1, 85, 94.1 śucau deśe gṛhe vāpi kāle siddhikare tithau /
LiPur, 1, 85, 100.1 puraścaraṇajāpī vāpi vā nityajāpakaḥ /
LiPur, 1, 85, 100.1 puraścaraṇajāpī vāpi nityajāpakaḥ /
LiPur, 1, 85, 102.2 prāṅmukhodaṅmukho vāpi japenmantramanuttamam //
LiPur, 1, 85, 146.1 āsyena na pibettoyaṃ tiṣṭhannañjalināpi /
LiPur, 1, 85, 146.2 vāmahastena śayyāyāṃ tathaivānyaṃkareṇa //
LiPur, 1, 85, 149.2 na kuryādiha kāryāṇi japakarma śubhāni //
LiPur, 1, 85, 158.2 eteṣāṃ saṃbhave vāpi kuryātsūryādidarśanam //
LiPur, 1, 85, 159.1 ācamya japeccheṣaṃ kṛtvā vā prāṇasaṃyamam /
LiPur, 1, 85, 159.1 ācamya vā japeccheṣaṃ kṛtvā prāṇasaṃyamam /
LiPur, 1, 85, 161.1 anāsanaḥ śayāno rathyāyāṃ śūdrasannidhau /
LiPur, 1, 85, 162.2 kauśeyaṃ vyāghracarmaṃ cailaṃ taulamathāpi vā //
LiPur, 1, 85, 162.2 kauśeyaṃ vyāghracarmaṃ vā cailaṃ taulamathāpi //
LiPur, 1, 85, 163.1 dāravaṃ tālaparṇaṃ āsanaṃ parikalpayet /
LiPur, 1, 85, 166.1 saguṇo nirguṇo vāpi tasyājñāṃ śirasā vahet /
LiPur, 1, 85, 168.2 gurordevasamakṣaṃ na yatheṣṭāsano bhavet //
LiPur, 1, 85, 179.2 gurorhitaṃ priyaṃ kuryādādiṣṭo na vā sadā //
LiPur, 1, 85, 179.2 gurorhitaṃ priyaṃ kuryādādiṣṭo vā na sadā //
LiPur, 1, 85, 180.1 asamakṣaṃ samakṣaṃ guroḥ kāryaṃ samācaret /
LiPur, 1, 85, 198.1 hutvā ca tāvatpālāśair evaṃ vārogyam aśnute /
LiPur, 1, 85, 210.1 akṣarapratilomyena ārdreṇa rudhireṇa /
LiPur, 1, 85, 228.1 hṛdayāntarbahirvāpi bhaviṣyati na saṃśayaḥ /
LiPur, 1, 85, 230.2 yaḥ paṭhecchṛṇuyādvāpi sa yāti paramāṃ gatim //
LiPur, 1, 85, 231.2 daive karmaṇi pitrye śivaloke mahīyate //
LiPur, 1, 86, 22.2 kaumāre yauvane caiva vārddhake maraṇe'pi //
LiPur, 1, 86, 90.2 na vaiṣa vedaśāstrāṇi sarvajño yāsyati prabhuḥ //
LiPur, 1, 86, 123.1 na sitaṃ vāsitaṃ pītaṃ na smared brahmavid bhavet /
LiPur, 1, 86, 136.2 vāyavyaṃ vai lalāṭādyaṃ vyomākhyaṃ śikhāgrakam //
LiPur, 1, 86, 151.1 anyathā vāpi śuśrūṣāṃ kṛtvā kṛtrimavarjitaḥ /
LiPur, 1, 86, 157.1 yaḥ paṭhecchṛṇuyādvāpi saṃsāraśamanaṃ naraḥ /
LiPur, 1, 87, 16.2 garbhastho jāyamāno bālo vā taruṇo'pi vā //
LiPur, 1, 87, 16.2 garbhastho jāyamāno vā bālo taruṇo'pi vā //
LiPur, 1, 87, 16.2 garbhastho jāyamāno vā bālo vā taruṇo'pi //
LiPur, 1, 87, 17.1 vṛddho mucyate jantuḥ prasādātparameṣṭhinaḥ /
LiPur, 1, 87, 17.2 aṇḍajaś codbhijjo vāpi svedajo vāpi mucyate //
LiPur, 1, 87, 17.2 aṇḍajaś codbhijjo vāpi svedajo vāpi mucyate //
LiPur, 1, 88, 25.2 kriyate na sarvatra tathā vikriyate na ca //
LiPur, 1, 88, 32.1 rājasaṃ tāmasaṃ vāpi bhuktvā tatraiva mucyate /
LiPur, 1, 88, 40.2 apāṇipādodarapārśvajihvo hyatīndriyo vāpi susūkṣma ekaḥ //
LiPur, 1, 88, 61.2 prāpnuyuḥ karmabhiḥ śeṣairduḥkhaṃ yadi vetarat //
LiPur, 1, 88, 61.2 prāpnuyuḥ karmabhiḥ śeṣairduḥkhaṃ vā yadi vetarat //
LiPur, 1, 88, 92.2 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 1, 88, 92.2 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 1, 88, 93.1 daive karmaṇi pitrye sa yāti paramāṃ gatim //
LiPur, 1, 89, 17.1 bhaikṣyaṃ yavāgūstakraṃ payo yāvakameva ca /
LiPur, 1, 89, 17.2 phalamūlādi pakvaṃ kaṇapiṇyākasaktavaḥ //
LiPur, 1, 89, 23.2 ekaṃ dve trīṇi catvāri śaktito samācaret //
LiPur, 1, 89, 52.1 saśaivālaṃ tathānyairvā doṣairduṣṭaṃ vivarjayet /
LiPur, 1, 89, 83.2 daśāhaṃ brāhmaṇānāṃ vai prathame 'hani pituḥ //
LiPur, 1, 89, 90.1 pakṣiṇī mātulānāṃ ca sodarāṇāṃ ca dvijāḥ /
LiPur, 1, 89, 105.2 maithunaṃ mānasaṃ vāpi vācikaṃ devatārcanam //
LiPur, 1, 89, 108.2 kevalaṃ pañcagavyaṃ kṣīraṃ vā cātmaśuddhaye //
LiPur, 1, 89, 108.2 kevalaṃ pañcagavyaṃ vā kṣīraṃ cātmaśuddhaye //
LiPur, 1, 89, 121.2 yaḥ paṭhecchṛṇuyād vāpi sadācāraṃ śucirnaraḥ //
LiPur, 1, 89, 122.1 śrāvayedvā yathānyāyaṃ brāhmaṇān dagdhakilbiṣān /
LiPur, 1, 90, 17.1 kṛcchrātikṛcchraṃ kurvīta cāndrāyaṇamathāpi /
LiPur, 1, 90, 20.2 ekānnaṃ madhumāṃsaṃ aśṛtānnaṃ tathaiva ca //
LiPur, 1, 91, 7.1 agrataḥ pṛṣṭhato vāpi khaṇḍaṃ yasya padaṃ bhavet /
LiPur, 1, 91, 7.2 pāṃsuke kardame vāpi saptamāsānsa jīvati //
LiPur, 1, 91, 8.1 kākaḥ kapoto gṛdhro nilīyedyasya mūrdhani /
LiPur, 1, 91, 8.2 kravyādo khago yasya ṣaṇmāsān nātivartate //
LiPur, 1, 91, 9.1 gacched vāyasapaṅktībhiḥ pāṃsuvarṣeṇa punaḥ /
LiPur, 1, 91, 10.2 udake dhanur aindraṃ trīṇi dvau vā sa jīvati //
LiPur, 1, 91, 10.2 udake dhanur aindraṃ vā trīṇi dvau sa jīvati //
LiPur, 1, 91, 11.1 apsu yadi vādarśe yo hyātmānaṃ na paśyati /
LiPur, 1, 91, 11.1 apsu vā yadi vādarśe yo hyātmānaṃ na paśyati /
LiPur, 1, 91, 12.1 śavagandhi bhavedgātraṃ vasāgandhamathāpi /
LiPur, 1, 91, 13.2 dhūmaṃ mastakātpaśyeddaśāhānna sa jīvati //
LiPur, 1, 91, 16.1 kṛṣṇāṃbaradharā śyāmā gāyantī vāpyathāṅganā /
LiPur, 1, 91, 17.1 chidraṃ svasya kaṇṭhasya svapne yo vīkṣate naraḥ /
LiPur, 1, 91, 17.2 nagnaṃ śramaṇaṃ dṛṣṭvā vidyānmṛtyumupasthitam //
LiPur, 1, 91, 22.1 yasya snātamātrasya hṛdayaṃ pīḍyate bhṛśam /
LiPur, 1, 91, 23.1 bhūyobhūyastrasedyastu rātrau yadi vā divā /
LiPur, 1, 91, 23.1 bhūyobhūyastrasedyastu rātrau vā yadi divā /
LiPur, 1, 91, 26.2 gaṇḍe piṇḍikārakte tasya mṛtyurupasthitaḥ //
LiPur, 1, 91, 29.1 uṣṭrā rāsabhā vābhiyuktāḥ svapne rathe śubhāḥ /
LiPur, 1, 91, 29.1 uṣṭrā vā rāsabhā vābhiyuktāḥ svapne rathe śubhāḥ /
LiPur, 1, 91, 30.1 dve vātha parame 'riṣṭe ekībhūtaḥ paraṃ bhavet /
LiPur, 1, 91, 33.1 divā yadi vā rātrau pratyakṣaṃ yo nihanyate /
LiPur, 1, 91, 33.1 divā vā yadi rātrau pratyakṣaṃ yo nihanyate /
LiPur, 1, 91, 37.1 prācīṃ yadi vodīcīṃ diśaṃ niṣkramya vai śuciḥ /
LiPur, 1, 91, 37.1 prācīṃ vā yadi vodīcīṃ diśaṃ niṣkramya vai śuciḥ /
LiPur, 1, 91, 38.1 udaṅmukhaḥ prāṅmukho svasthaś cācānta eva ca /
LiPur, 1, 91, 43.2 śatamardhaśataṃ vāpi dhāraṇāṃ mūrdhni dhārayet //
LiPur, 1, 91, 74.1 yena kenāpi dehaṃ saṃtyajen mucyate naraḥ /
LiPur, 1, 91, 74.2 śrīparvate viprendrāḥ saṃtyajetsvatanuṃ naraḥ //
LiPur, 1, 92, 45.2 vimuktaṃ na mayā yasmānmokṣyate kadācana //
LiPur, 1, 92, 47.1 snānātsaṃsevanādvāpi na mokṣaḥ prāpyate yataḥ /
LiPur, 1, 92, 48.1 prayāge bhavenmokṣa iha vā matparigrahāt /
LiPur, 1, 92, 48.1 prayāge vā bhavenmokṣa iha matparigrahāt /
LiPur, 1, 92, 60.2 brahmā devarṣibhiḥ sārddhaṃ viṣṇurvāpi divākaraḥ //
LiPur, 1, 92, 176.1 caturdroṇair mahādevam aṣṭadroṇairathāpi /
LiPur, 1, 92, 176.2 daśadroṇais tu naivedyam aṣṭadroṇairathāpi //
LiPur, 1, 92, 181.1 kṛtaṃ na kṛtaṃ vāpi kṣantumarhasi śaṅkara /
LiPur, 1, 92, 181.1 kṛtaṃ vā na kṛtaṃ vāpi kṣantumarhasi śaṅkara /
LiPur, 1, 92, 189.1 yaḥ paṭhecchṛṇuyādvāpi kṣetramāhātmyamuttamam /
LiPur, 1, 92, 190.1 śrāvayedvā dvijānsarvān kṛtaśaucān jitendriyān /
LiPur, 1, 93, 17.2 yaḥ smarenmanasā rudraṃ prāṇānte sakṛdeva //
LiPur, 1, 95, 7.2 ko viṣṇuḥ padmajo vāpi śakraś ca varuṇo'thavā //
LiPur, 1, 95, 30.2 yo nṛsiṃhastavaṃ bhaktyā paṭhedvārthaṃ vicārayet //
LiPur, 1, 95, 31.1 śrāvayedvā dvijānsarvān viṣṇuloke mahīyate /
LiPur, 1, 95, 63.1 yaḥ paṭhecchṛṇuyādvāpi saṃstavaṃ śārvamuttamam /
LiPur, 1, 96, 27.1 saṃhartur na hi saṃhāraḥ svato parato'pi vā /
LiPur, 1, 96, 27.1 saṃhartur na hi saṃhāraḥ svato vā parato'pi /
LiPur, 1, 96, 29.1 yad yad vibhūtimat sattvaṃ śrīmadūrjitameva /
LiPur, 1, 96, 127.2 yaḥ paṭhecchṛṇuyādvāpi stavaṃ sarvamanuttamam //
LiPur, 1, 97, 42.2 yaḥ paṭhecchṛṇuyādvāpi jalandharavimardanam //
LiPur, 1, 97, 43.1 śrāvayedvā yathānyāyaṃ gāṇapatyamavāpnuyāt //
LiPur, 1, 98, 176.1 akālike tvadharme ca anarthe vārisūdana /
LiPur, 1, 98, 190.1 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān /
LiPur, 1, 98, 190.1 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān /
LiPur, 1, 99, 3.1 kalyāṇaṃ kathaṃ tasya vaktumarhasi sāṃpratam /
LiPur, 1, 101, 1.3 kathaṃ devadeveśamavāpa patimīśvaram //
LiPur, 1, 101, 16.2 na śāntiṃ lebhire śūrāḥ śaraṇaṃ bhayārditāḥ //
LiPur, 1, 103, 67.1 yaḥ paṭhecchṛṇuyādvāpi bhavodvāhaṃ śucismitaḥ /
LiPur, 1, 103, 67.2 śrāvayedvā dvijāñchuddhānvedavedāṅgapāragān //
LiPur, 1, 105, 22.1 māṃ ca nārāyaṇaṃ vāpi brahmāṇam api putraka /
LiPur, 1, 105, 22.2 yajanti yajñairvā viprairagre pūjyo bhaviṣyasi //
LiPur, 1, 105, 27.1 ajaṃ hariṃ ca māṃ vāpi śakramanyānsurānapi /
LiPur, 1, 105, 30.2 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā sukhībhavet //
LiPur, 1, 105, 30.2 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā sukhībhavet //
LiPur, 1, 106, 1.2 nṛtyārambhaḥ kathaṃ śaṃbhoḥ kimarthaṃ yathātatham /
LiPur, 1, 107, 16.1 tadeva labhyaṃ nānyattu viṣṇumudyamya prabhum /
LiPur, 1, 107, 18.1 cirādvā hyacirādvāpi kṣīrodaṃ sādhayāmyaham /
LiPur, 1, 107, 18.1 cirādvā hyacirādvāpi kṣīrodaṃ sādhayāmyaham /
LiPur, 1, 108, 12.2 naraiḥ striyātha kāryaṃ maṣībhājanalekhanīm //
LiPur, 1, 108, 13.1 kṣurāḥ kartarikā cāpi atha pātramathāpi /
LiPur, 1, 108, 14.1 sauvarṇaṃ rājataṃ vāpi tāmraṃ vātha nivedayet /
LiPur, 1, 108, 14.1 sauvarṇaṃ rājataṃ vāpi tāmraṃ vātha nivedayet /
LiPur, 1, 108, 17.1 rājyaṃ putraṃ dhanaṃ bhavyamaśvaṃ yānamathāpi /
LiPur, 1, 108, 17.2 sarvasvaṃ vāpi dātavyaṃ yadīcchenmokṣamuttamam //
LiPur, 1, 108, 19.2 yaḥ paṭhecchṛṇuyādvāpi viṣṇulokaṃ sa gacchati //
LiPur, 2, 1, 26.1 harer anyam apindraṃ stauti naiva ca vakṣyati /
LiPur, 2, 3, 18.1 yaddattaṃ yaddhutaṃ caiva yathā śrutameva ca /
LiPur, 2, 3, 27.1 anyaṃ geyayogena gāyanyadi sa me bhavet /
LiPur, 2, 3, 38.2 mayā pāpaṃ kṛtaṃ kiṃ kiṃ kariṣyāmi vai yama //
LiPur, 2, 4, 2.1 teṣāṃ kiṃ karotyeṣa bhagavān bhūtabhāvanaḥ /
LiPur, 2, 4, 21.1 tasmāttu vaiṣṇavaṃ cāpi rudrabhaktamathāpi /
LiPur, 2, 5, 106.1 kiṃ paśyasi ca me brūhi kare kiṃ vāsya paśyasi /
LiPur, 2, 5, 158.1 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvāpi mānavaḥ /
LiPur, 2, 5, 158.1 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvāpi mānavaḥ /
LiPur, 2, 6, 10.2 bhasmāṅgino yatrāsaṃstatra tatra bhayārditā //
LiPur, 2, 6, 25.2 taddhitvā cānyamāgaccha sāmaghoṣe 'tha yatra //
LiPur, 2, 6, 27.1 agnihotraṃ gṛhe yeṣāṃ liṅgārcā gṛheṣu ca /
LiPur, 2, 6, 27.2 vāsudevatanurvāpi caṇḍikā yatra tiṣṭhati //
LiPur, 2, 6, 41.1 atithiḥ śrotriyo vāpi gurur vā vaiṣṇavo'pi vā /
LiPur, 2, 6, 41.1 atithiḥ śrotriyo vāpi gurur vaiṣṇavo'pi vā /
LiPur, 2, 6, 41.1 atithiḥ śrotriyo vāpi gurur vā vaiṣṇavo'pi /
LiPur, 2, 6, 43.1 anabhyarcya mahādevaṃ vāsudevamathāpi /
LiPur, 2, 6, 44.2 gṛhe yasmin samāsante deśe tatra saṃviśa //
LiPur, 2, 6, 47.1 agastyārkādayo vāpi bandhujīvo gṛheṣu vai /
LiPur, 2, 6, 47.2 karavīro viśeṣeṇa nandyāvartamathāpi //
LiPur, 2, 6, 48.1 mallikā gṛhe yeṣāṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 48.2 kanyā ca yatra vai vallī drohī ca jaṭī gṛhe //
LiPur, 2, 6, 50.1 kadambaḥ khadiraṃ vāpi sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 50.2 nyagrodhaṃ gṛhe yeṣāmaśvatthaṃ cūtameva vā //
LiPur, 2, 6, 50.2 nyagrodhaṃ vā gṛhe yeṣāmaśvatthaṃ cūtameva //
LiPur, 2, 6, 51.1 uduṃbaraṃ panasaṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 51.2 yasya kākagṛhaṃ niṃbe ārāme gṛhe'pi vā //
LiPur, 2, 6, 51.2 yasya kākagṛhaṃ niṃbe ārāme vā gṛhe'pi //
LiPur, 2, 6, 52.1 daṇḍinī muṇḍinī vāpi sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 55.1 bauddhaṃ biṃbamāsādya tatra pūrṇaṃ samāviśa /
LiPur, 2, 6, 61.1 vadanti mūḍhāḥ khadyotaṃ bhānuṃ mūḍhacetasaḥ /
LiPur, 2, 6, 61.2 teṣāṃ gṛhe tathā kṣetra āvāse sadānayā //
LiPur, 2, 6, 67.2 brahmasvahāriṇo ye cāyogyāṃścaiva yajanti //
LiPur, 2, 6, 68.1 śūdrānnabhojino vāpi gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 6, 69.2 parvaṇyanarcābhiratā maithune divā ratāḥ //
LiPur, 2, 6, 70.2 pṛṣṭhato maithunaṃ yeṣāṃ śvānavanmṛgavacca //
LiPur, 2, 6, 71.1 jale maithunaṃ kuryāt sabhāryas tvaṃ samāviśa /
LiPur, 2, 6, 71.2 rajasvalāṃ striyaṃ gaccheccāṇḍālīṃ narādhamaḥ //
LiPur, 2, 6, 72.1 kanyāṃ gogṛhe vāpi gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 6, 72.1 kanyāṃ vā gogṛhe vāpi gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 6, 92.1 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān /
LiPur, 2, 6, 92.1 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān /
LiPur, 2, 7, 2.1 alakṣmīṃ vātha saṃtyajya gamiṣyati japena vai /
LiPur, 2, 7, 7.2 unmiṣannimiṣanvāpi namo nārāyaṇeti vai //
LiPur, 2, 8, 35.2 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 2, 8, 35.2 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 2, 9, 40.1 vipākaiḥ karmaṇāṃ vāpi na bhavedeva saṃgamaḥ /
LiPur, 2, 10, 4.2 na tvacāṃ cakṣuṣāṃ vāpi bandho jajñe kadācana //
LiPur, 2, 17, 3.1 kathaṃ devamukhyaiśca śruto dṛṣṭaśca śaṅkaraḥ /
LiPur, 2, 18, 6.1 viśvaṃ caiva tathāviśvaṃ dattaṃ vādattam īśvaram /
LiPur, 2, 18, 9.2 agrāhyeṇāpi grāhyaṃ vāyavyena samīraṇaḥ //
LiPur, 2, 18, 28.2 aparaṃ ca paraṃ veti parāyaṇamiti svayam //
LiPur, 2, 18, 41.2 parātparataraṃ vāpi parātparataraṃ dhruvam //
LiPur, 2, 18, 60.1 na tatkṣamati deveśo brahmā yadi keśavaḥ /
LiPur, 2, 19, 2.3 kutra kena rūpeṇa vaktumarhasi śaṅkara //
LiPur, 2, 19, 4.1 strīśūdrāṇāṃ kathaṃ vāpi kuṇḍagolādināṃ tu vā /
LiPur, 2, 19, 4.1 strīśūdrāṇāṃ kathaṃ vāpi kuṇḍagolādināṃ tu /
LiPur, 2, 20, 12.1 snānayogādayo vāpi śrotuṃ kautūhalaṃ hi naḥ /
LiPur, 2, 20, 26.1 saṃvatsaratrayaṃ vātha śiṣyānviprānparīkṣayet /
LiPur, 2, 20, 27.2 ākṛṣṭāstāḍitā vāpi ye viṣādaṃ na yānti vai //
LiPur, 2, 20, 42.1 yogināṃ darśanādvāpi sparśanādbhāṣaṇādapi /
LiPur, 2, 21, 3.1 cūrṇairaṣṭadalaṃ vṛttaṃ sitaṃ raktameva ca /
LiPur, 2, 21, 41.2 pradakṣiṇatrayaṃ kṛtvā rudrādhyāyena punaḥ //
LiPur, 2, 21, 49.2 tattvatrayaprabhedena caturbhiruta tathā //
LiPur, 2, 21, 56.1 bhūtāni brahmabhirvāpi maunī bījādibhistathā /
LiPur, 2, 21, 77.1 varaṃ prāṇaparityāgaśchedanaṃ śiraso 'pi /
LiPur, 2, 21, 78.2 trikālam ekakālaṃ pūjayetparameśvaram //
LiPur, 2, 21, 81.1 ekakālaṃ dvikālaṃ trikālaṃ nityameva vā /
LiPur, 2, 21, 81.1 ekakālaṃ dvikālaṃ vā trikālaṃ nityameva /
LiPur, 2, 22, 6.1 śṛṅgeṇa parṇapuṭakaiḥ pālāśena dalena /
LiPur, 2, 22, 13.1 tāmrakuṃbhena vipraḥ kṣatriyo vaiśya eva ca /
LiPur, 2, 22, 45.2 athavā padmahastā sarvābharaṇabhūṣitāḥ //
LiPur, 2, 22, 66.1 sahasraṃ tadardhaṃ vā śatamaṣṭottaraṃ tu vā /
LiPur, 2, 22, 66.1 sahasraṃ vā tadardhaṃ śatamaṣṭottaraṃ tu vā /
LiPur, 2, 22, 66.1 sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu /
LiPur, 2, 22, 80.1 yaḥ sakṛdvā yajeddevaṃ devadevaṃ jagadgurum /
LiPur, 2, 22, 84.2 vedavedāṅgasampanno brāhmaṇo vātra jāyate //
LiPur, 2, 23, 11.1 varadābhayahastaṃ śeṣaṃ pūrvavadeva tu /
LiPur, 2, 23, 30.1 lalāṭe devadeveśaṃ bhrūmadhye smaretpunaḥ /
LiPur, 2, 23, 31.2 liṅge ca pūjayeddevaṃ sthaṇḍile sadāśivam //
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 25.1 rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet //
LiPur, 2, 24, 25.1 rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet //
LiPur, 2, 24, 25.1 rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet //
LiPur, 2, 24, 25.1 rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa pūjayet //
LiPur, 2, 24, 37.1 yaḥ śivaṃ pūjayedevaṃ liṅge sthaṇḍile'pi vā /
LiPur, 2, 24, 37.1 yaḥ śivaṃ pūjayedevaṃ liṅge vā sthaṇḍile'pi /
LiPur, 2, 25, 26.1 rājataṃ yathānyāyaṃ sarvalakṣaṇasaṃyutam /
LiPur, 2, 25, 42.1 sauvarṇī rājatī vāpi tāmrī vā mṛnmayī tu vā /
LiPur, 2, 25, 42.1 sauvarṇī rājatī vāpi tāmrī mṛnmayī tu vā /
LiPur, 2, 25, 42.1 sauvarṇī rājatī vāpi tāmrī vā mṛnmayī tu /
LiPur, 2, 25, 43.1 āyasī tvabhicāre tu śāntike mṛnmayī tu /
LiPur, 2, 25, 53.1 tadardhaṃ sviṣṭakṛt proktaṃ śeṣaṃ sarvamathāpi /
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 25, 94.2 kevalaṃ jihvayā vāpi śāntikādyāni sarvadā //
LiPur, 2, 26, 26.2 aghorārcāvidhānaṃ ca liṅge sthaṇḍile 'pi vā //
LiPur, 2, 26, 26.2 aghorārcāvidhānaṃ ca liṅge vā sthaṇḍile 'pi //
LiPur, 2, 27, 12.2 vidhinā maṇḍapaṃ kṛtvā prapāṃ kūṭameva vā //
LiPur, 2, 27, 12.2 vidhinā maṇḍapaṃ kṛtvā prapāṃ vā kūṭameva //
LiPur, 2, 27, 35.1 taṇḍulaiśca tilairvātha gaurasarṣapasaṃyutaiḥ /
LiPur, 2, 27, 40.2 uktalakṣaṇayuktāni kārayedrājatāni //
LiPur, 2, 28, 10.1 jñānena nirvṛtiḥ siddhā vibho miśreṇa kvacit /
LiPur, 2, 28, 17.1 yathāṣṭādaśahastena kalāhastena punaḥ /
LiPur, 2, 28, 18.1 aṣṭahastena kāryā saptahastena vā punaḥ /
LiPur, 2, 28, 18.1 aṣṭahastena vā kāryā saptahastena punaḥ /
LiPur, 2, 28, 18.2 dvihastā sārdhahastā vedikā cātiśobhanā //
LiPur, 2, 28, 22.1 ṣaḍasraṃ sarvato vāpi trikoṇaṃ padmasannibham /
LiPur, 2, 28, 22.2 aṣṭāsraṃ sarvamāne tu sthaṇḍilaṃ kevalaṃ tu //
LiPur, 2, 28, 25.1 bilvāśvatthapalāśādyāḥ kevalaṃ khādiraṃ tu /
LiPur, 2, 28, 26.1 athavā miśramārgeṇa veṇunā prakalpayet /
LiPur, 2, 28, 33.2 āreṇa prakartavyamāyasaṃ naiva kārayet //
LiPur, 2, 28, 34.2 raśmibhistoraṇāgre bandhayecca vidhānataḥ //
LiPur, 2, 28, 37.2 valayena prayoktavyaṃ kuṇḍalaṃ vāvalaṃbanam //
LiPur, 2, 28, 40.1 śatāṣṭakena kuryātpalaiḥ ṣaṭśatameva vā /
LiPur, 2, 28, 40.1 śatāṣṭakena vā kuryātpalaiḥ ṣaṭśatameva /
LiPur, 2, 28, 44.1 prādeśaṃ caturmātraṃ bhūmes tyaktvāvalambayet /
LiPur, 2, 28, 58.1 sahasraṃ tadardhaṃ vā śatamaṣṭottaraṃ tu vā //
LiPur, 2, 28, 58.1 sahasraṃ vā tadardhaṃ śatamaṣṭottaraṃ tu vā //
LiPur, 2, 28, 58.1 sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu //
LiPur, 2, 28, 67.2 prabhūtaṃ vātha kartavyaṃ vimalaṃ dakṣiṇe tathā //
LiPur, 2, 28, 74.2 ghaṭikārdhaṃ tadardhaṃ tatraivāsanam ārabhet //
LiPur, 2, 28, 83.1 dakṣiṇāṃ ca śataṃ sārdhaṃ tadardhaṃ pradāpayet /
LiPur, 2, 28, 89.1 payasā vātha dadhnā vā sarvadravyairathāpi vā /
LiPur, 2, 28, 89.1 payasā vātha dadhnā sarvadravyairathāpi vā /
LiPur, 2, 28, 89.1 payasā vātha dadhnā vā sarvadravyairathāpi /
LiPur, 2, 28, 89.2 brahmakūrcena devaṃ pañcagavyena vā punaḥ //
LiPur, 2, 28, 89.2 brahmakūrcena vā devaṃ pañcagavyena punaḥ //
LiPur, 2, 28, 90.1 gāyatryā caiva gomūtraṃ gomayaṃ praṇavena /
LiPur, 2, 28, 92.1 rudrādhyāyena sarvaṃ snāpayetparameśvaram /
LiPur, 2, 28, 93.1 viṣṇunā kathitairvāpi taṇḍinā kathitaistu vā /
LiPur, 2, 28, 93.1 viṣṇunā kathitairvāpi taṇḍinā kathitaistu /
LiPur, 2, 31, 3.2 daśaniṣkeṇa tatkāryaṃ tadardhārdhena punaḥ //
LiPur, 2, 32, 2.2 lakṣaṇena yathāpūrvaṃ kuṇḍe maṇḍale 'thavā //
LiPur, 2, 32, 3.1 medinīṃ kārayeddivyāṃ sahasreṇāpi punaḥ /
LiPur, 2, 33, 5.2 candrakāntena vedīṃ drumasya sphaṭikena vā //
LiPur, 2, 33, 5.2 candrakāntena vā vedīṃ drumasya sphaṭikena //
LiPur, 2, 33, 9.1 nivedayeddrumaṃ śaṃbhoryogināṃ vātha vā nṛpa /
LiPur, 2, 33, 9.1 nivedayeddrumaṃ śaṃbhoryogināṃ vātha nṛpa /
LiPur, 2, 35, 3.1 tadardhenāpi samyak tadardhārdhena vā punaḥ /
LiPur, 2, 35, 3.1 tadardhenāpi vā samyak tadardhārdhena punaḥ /
LiPur, 2, 35, 3.2 śatena prakartavyā sarvarūpaguṇānvitā //
LiPur, 2, 36, 2.2 sahasreṇa tadardhena tadardhārdhena punaḥ //
LiPur, 2, 37, 3.2 triṃśanniṣkena kartavyaṃ tadardhārdhena punaḥ //
LiPur, 2, 37, 4.1 pañcaniṣkeṇa kartavyaṃ tadardhārdhena punaḥ /
LiPur, 2, 37, 14.2 kevalaṃ rudradānaṃ ādityebhyo 'thavā punaḥ //
LiPur, 2, 37, 15.1 mūrtyādīnāṃ ca deyaṃ yathāvibhavavistaram /
LiPur, 2, 37, 15.2 padmaṃ vinyasya rājāsau śeṣaṃ kārayennṛpaḥ //
LiPur, 2, 38, 4.2 daśaniṣkaṃ tadardhaṃ tasyārdhārdham athāpi vā //
LiPur, 2, 38, 4.2 daśaniṣkaṃ tadardhaṃ vā tasyārdhārdham athāpi //
LiPur, 2, 38, 5.1 yathāvibhavavistāraṃ niṣkamātramathāpi /
LiPur, 2, 39, 2.1 aṣṭottarasahasreṇa aṣṭottaraśatena /
LiPur, 2, 39, 7.2 yathāvibhavavistāraṃ pañcaniṣkam athāpi //
LiPur, 2, 41, 2.1 tadardhārdhena dhīmāṃstadardhārdhena vā punaḥ /
LiPur, 2, 41, 2.1 tadardhārdhena vā dhīmāṃstadardhārdhena punaḥ /
LiPur, 2, 41, 9.1 vṛṣabhaḥ pūjya dātavyo brāhmaṇebhyaḥ śivāya /
LiPur, 2, 42, 1.3 dvijāya śivāyātha dātavyaḥ pūjya pūrvavat //
LiPur, 2, 42, 2.1 gajaṃ sulakṣaṇopetaṃ haimaṃ rājataṃ tu vā /
LiPur, 2, 42, 2.1 gajaṃ sulakṣaṇopetaṃ haimaṃ vā rājataṃ tu /
LiPur, 2, 42, 3.1 tadardhārdhena kuryātsarvalakṣaṇabhūṣitam /
LiPur, 2, 42, 4.1 aṣṭamyāṃ pradātavyaṃ śivāya parameṣṭhine /
LiPur, 2, 43, 7.2 samidghṛtābhyāṃ hotavyamagnikāryaṃ krameṇa //
LiPur, 2, 45, 5.1 parvate nadītīre vane vāyatane 'pi vā /
LiPur, 2, 45, 5.1 parvate vā nadītīre vane vāyatane 'pi vā /
LiPur, 2, 45, 5.1 parvate vā nadītīre vane vāyatane 'pi /
LiPur, 2, 45, 6.2 karma kurvannakurvanvā jñānī vājñānavānapi //
LiPur, 2, 45, 6.2 karma kurvannakurvanvā jñānī vājñānavānapi //
LiPur, 2, 45, 7.1 śrotriyo 'śrotriyo vāpi brāhmaṇaḥ kṣatriyo 'pi vā /
LiPur, 2, 45, 7.1 śrotriyo 'śrotriyo vāpi brāhmaṇaḥ kṣatriyo 'pi /
LiPur, 2, 45, 7.2 vaiśyo nātra saṃdeho yogamārgagato yathā //
LiPur, 2, 45, 9.2 sthaṇḍilaṃ prakartavyamiṣumātraṃ punaḥ punaḥ //
LiPur, 2, 45, 71.1 evaṃ pṛthakpṛthagghutvā kevalena ghṛtena /
LiPur, 2, 45, 71.2 sahasraṃ tadardhaṃ vā śatamaṣṭottaraṃ tu vā //
LiPur, 2, 45, 71.2 sahasraṃ vā tadardhaṃ śatamaṣṭottaraṃ tu vā //
LiPur, 2, 45, 71.2 sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu //
LiPur, 2, 45, 83.1 ekaṃ yoganirataṃ bhasmaniṣṭhaṃ jitendriyam /
LiPur, 2, 45, 84.2 mṛte kuryānna kuryādvā jīvanmukto yataḥ svayam //
LiPur, 2, 45, 85.1 nityanaimittikādīni kuryād saṃtyajet tu vā /
LiPur, 2, 45, 85.1 nityanaimittikādīni kuryād vā saṃtyajet tu /
LiPur, 2, 45, 90.1 kālaṃ gate dvije bhūmau khaneccāpi dahettu /
LiPur, 2, 46, 4.2 īśānasya dharāyāśca śrīpratiṣṭhātha katham //
LiPur, 2, 46, 6.1 tathānyeṣāṃ ca devānāṃ gaṇānāmapi punaḥ /
LiPur, 2, 46, 9.2 ekaḥ samo bhinno vā śiṣyastasya mahādyuteḥ //
LiPur, 2, 46, 9.2 ekaḥ samo vā bhinno śiṣyastasya mahādyuteḥ //
LiPur, 2, 47, 7.1 hemaratnamayaṃ vāpi rājataṃ tāmrajaṃ tu vā /
LiPur, 2, 47, 7.1 hemaratnamayaṃ vāpi rājataṃ tāmrajaṃ tu /
LiPur, 2, 47, 11.2 tasmālliṅgaṃ gurutarataraṃ pūjayetsthāpayedvā yasmātpūjyo gaṇapatirasau devamukhyaiḥ samastaiḥ //
LiPur, 2, 47, 19.2 pañcāhaṃ tryahaṃ vātha ekarātram athāpi vā //
LiPur, 2, 47, 19.2 pañcāhaṃ vā tryahaṃ vātha ekarātram athāpi vā //
LiPur, 2, 47, 19.2 pañcāhaṃ vā tryahaṃ vātha ekarātram athāpi //
LiPur, 2, 47, 33.1 rudrādhyāyena sarvaṃ parimṛjya ca vinyaset /
LiPur, 2, 47, 35.2 brahmāṇaṃ skandakuṃbhe īśakumbhe hariṃ tathā //
LiPur, 2, 47, 45.2 itareṣāṃ tadardhaṃ syāttadardhaṃ vidhīyate //
LiPur, 2, 47, 47.1 navāhaṃ vāpi saptāham ekāhaṃ ca tryahaṃ tathā /
LiPur, 2, 48, 2.2 bhānoḥ pañcāgninā kāryaṃ dvādaśāgnikrameṇa //
LiPur, 2, 48, 28.1 athavā viṣṇumatulaṃ sūktena puruṣeṇa /
LiPur, 2, 48, 43.1 śilodbhavānāṃ biṃbānāṃ citrābhāsasya punaḥ /
LiPur, 2, 49, 3.2 sahasraṃ tadardhaṃ vā śatamaṣṭottaraṃ tu vā //
LiPur, 2, 49, 3.2 sahasraṃ vā tadardhaṃ śatamaṣṭottaraṃ tu vā //
LiPur, 2, 49, 3.2 sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu //
LiPur, 2, 49, 10.1 yavakṣīrājyahomena jātitaṇḍulakena /
LiPur, 2, 50, 10.2 brāhmaṇebhyo na kartavyaṃ svarāṣṭreśasya punaḥ //
LiPur, 2, 50, 16.1 mātṛsthāne 'pi vidvānvedavedāṅgapāragaḥ /
LiPur, 2, 50, 16.2 kevalaṃ mantrasiddho brāhmaṇaḥ śivabhāvitaḥ //
LiPur, 2, 50, 17.1 kuryādvidhimimaṃ dhīmān ātmano 'rthaṃ nṛpasya /
LiPur, 2, 50, 27.2 siddhamantraś citāgnau pretasthāne yathāvidhi //
LiPur, 2, 50, 39.2 cīracchaṭāṃ rājadhūlīṃ gṛhasaṃmārjanasya //
LiPur, 2, 50, 43.1 tatkapālaṃ nakhaṃ kṣetre gṛhe nagare 'pi vā /
LiPur, 2, 50, 43.1 tatkapālaṃ nakhaṃ kṣetre gṛhe vā nagare 'pi /
LiPur, 2, 50, 43.2 pretasthāne 'pi rāṣṭre mṛtavastreṇa veṣṭayet //
LiPur, 2, 50, 44.1 śatror aṣṭamarāśau pariviṣṭe divākare /
LiPur, 2, 50, 44.2 some pariviṣṭe tu mantreṇānena suvratāḥ //
LiPur, 2, 52, 13.2 ghṛtena sarvasiddhiḥ syātpayasā viśudhyate //
LiPur, 2, 52, 16.1 japedvā kevalāṃ vidyāṃ sampūjya ca vidhānataḥ /
LiPur, 2, 53, 4.1 caruṇā saghṛtenaiva kevalaṃ payasāpi /
LiPur, 2, 53, 4.2 juhuyāt kālamṛtyorvā pratīkāraḥ prakīrtitaḥ //
LiPur, 2, 54, 1.3 pūjayedbāṇaliṅge svayambhūte 'pi vā punaḥ //
LiPur, 2, 54, 1.3 pūjayedbāṇaliṅge vā svayambhūte 'pi punaḥ //
LiPur, 2, 54, 2.1 āyurvedavidairvāpi yathāvadanupūrvaśaḥ /
LiPur, 2, 54, 3.1 kamalena sahasreṇa tathā nīlotpalena /
LiPur, 2, 54, 32.1 triyaṃbakasamo nāsti devo ghṛṇayānvitaḥ /
LiPur, 2, 54, 34.1 sarvāvasthāṃ gato vāpi mukto 'yaṃ sarvapātakaiḥ /
LiPur, 2, 54, 35.1 hatvā bhittvā ca bhūtāni bhuktvā cānyāyato 'pi /
LiPur, 2, 55, 40.1 dvijebhyaḥ śrāvayedvāpi sa yāti paramāṃ gatim /
LiPur, 2, 55, 41.2 karmaṇā cāpi miśreṇa kevalaṃ vidyayāpi //
Matsyapurāṇa
MPur, 2, 2.2 tvayā saha punaryogaḥ kathaṃ bhavitā mama //
MPur, 4, 8.1 amūrtaṃ mūrtimad vāpi mithunaṃ tatpracakṣate /
MPur, 13, 11.1 saṃharantī kimuktāsau sutā brahmasūnunā /
MPur, 13, 25.2 smartavyā bhūtikāmair tāni vakṣyāmi tattvataḥ //
MPur, 13, 54.1 yaḥ smarecchṛṇuyād vāpi sarvapāpaiḥ pramucyate /
MPur, 13, 57.2 godāne śrāddhadāne ahany ahani vā budhaḥ //
MPur, 13, 57.2 godāne śrāddhadāne vā ahany ahani budhaḥ //
MPur, 15, 33.1 ajākarṇe 'śvakarṇe goṣṭhe vā salilāntike /
MPur, 15, 33.1 ajākarṇe 'śvakarṇe vā goṣṭhe salilāntike /
MPur, 16, 2.2 kasminvāsarabhāge pitṛbhyaḥ śrāddhamācaret //
MPur, 16, 4.2 kuryādaharahaḥ śrāddhamannādyenodakena /
MPur, 16, 4.3 payomūlaphalair vāpi pitṛbhyaḥ prītimāvahan //
MPur, 16, 17.2 pūrvedyuraparedyurvā vinītātmā nimantrayet //
MPur, 16, 22.2 śrāddhaṃ samācaredbhaktyā goṣṭhe jalasaṃnidhau //
MPur, 16, 33.2 dakṣiṇāgnau pratīte ya ekāgnirdvijottamaḥ //
MPur, 16, 52.2 piṇḍāṃstu gojaviprebhyo dadyādagnau jale'pi //
MPur, 16, 53.1 viprāgrato vikired vayobhir abhivāśayet /
MPur, 17, 13.2 dvau daive trīṃstathā pitrya ekaikamubhayatra //
MPur, 17, 20.1 jalajaṃ vātha kurvīta tathā sāgarasambhavam /
MPur, 17, 20.2 sauvarṇaṃ rājataṃ vāpi pitṝṇāṃ pātramucyate //
MPur, 17, 21.1 rajatasya kathā vāpi darśanaṃ dānameva vā /
MPur, 17, 21.1 rajatasya kathā vāpi darśanaṃ dānameva /
MPur, 18, 3.2 naiśaṃ vākṛtacūḍasya trirātraṃ parataḥ smṛtam //
MPur, 19, 2.1 yadi martyo dvijo bhuṅkte hūyate yadi vānale /
MPur, 21, 7.1 ko nu dharmo'tra bhavitā mattyāgādgatireva /
MPur, 21, 41.1 dvijebhyaḥ śrāvayedyo śṛṇotyatha paṭhettu vā /
MPur, 21, 41.1 dvijebhyaḥ śrāvayedyo vā śṛṇotyatha paṭhettu /
MPur, 22, 6.2 yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet //
MPur, 22, 6.2 yajeta vāśvamedhena nīlaṃ vṛṣamutsṛjet //
MPur, 22, 63.1 vaidarbhā vātha vairā ca payoṣṇī prāṅmukhā parā /
MPur, 22, 74.1 vaikuṇṭhatīrthaṃ ca paraṃ bhīmeśvaram athāpi /
MPur, 22, 92.0 śṛṇoti yaḥ paṭhedvāpi śrīmānsaṃjāyate naraḥ //
MPur, 25, 35.1 vyaktaṃ hato dhṛto vāpi kacastāta bhaviṣyati /
MPur, 25, 41.1 vyaktaṃ hato mṛto vāpi kacastāta bhaviṣyati /
MPur, 27, 31.2 niṣkṛtir vāstu vā māstu śṛṇuṣvāvahito mama /
MPur, 27, 31.2 niṣkṛtir vāstu māstu śṛṇuṣvāvahito mama /
MPur, 28, 8.3 krodhe caivātivāde kāryasyāpi balābale //
MPur, 29, 10.2 samudraṃ praviśadhvaṃ vo diśo vrajatāsurāḥ /
MPur, 29, 12.3 bhuvi hastirathāśvaṃ tasya tvaṃ mama ceśvaraḥ //
MPur, 30, 22.2 gṛhītamṛṣiputreṇa svayaṃ vāpyṛṣiṇā tvayā //
MPur, 31, 12.2 somaścendraśca vāyuśca yamaśca varuṇaśca /
MPur, 31, 12.3 tava nāhuṣa gṛhe kaḥ striyaṃ draṣṭumarhati //
MPur, 34, 22.1 yadunāhamavajñātastathā turvasunāpi /
MPur, 36, 11.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati tryahāni /
MPur, 37, 10.2 tattvāṃ pṛcchāmi spṛhaṇīyarūpaṃ kasya tvaṃ kiṃnimittaṃ tvamāgāḥ //
MPur, 38, 2.2 yo vidyayā tapasā janmanā vṛddhaḥ sa vai sambhavati dvijānām //
MPur, 38, 7.1 sukhaṃ hi janturyadi vāpi duḥkhaṃ daivādhīnaṃ vindati nātmaśaktyā /
MPur, 39, 17.2 yaḥ saṃsthitaḥ puruṣo dahyate nikhanyate vāpi nikṛṣyate vā /
MPur, 39, 17.2 yaḥ saṃsthitaḥ puruṣo dahyate vā nikhanyate vāpi nikṛṣyate vā /
MPur, 39, 17.2 yaḥ saṃsthitaḥ puruṣo dahyate vā nikhanyate vāpi nikṛṣyate /
MPur, 39, 21.2 kiṃ svitkṛtvā labhate tāta saṃjñāṃ martyaḥ śreṣṭhāṃ tapasā vidyayā /
MPur, 40, 9.3 grāme vasato 'raṇyaṃ sa muniḥ syājjanādhipa //
MPur, 40, 10.3 grāme vasato'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ //
MPur, 42, 6.3 yadyantarikṣe yadi divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MPur, 42, 21.4 kṛtaṃ tvayā yaddhi na tasya kartā loke tvadanyo brāhmaṇaḥ kṣatriyo //
MPur, 45, 29.2 savītaraḥ sadāpakṣaḥ śatrughno vārimejayaḥ //
MPur, 47, 171.1 kasya tvaṃ subhage kā duḥkhite mayi duḥkhitā /
MPur, 47, 199.1 bhārgavo vāṅgirā vāpi bhagavāneṣa no guruḥ /
MPur, 47, 199.1 bhārgavo vāṅgirā vāpi bhagavāneṣa no guruḥ /
MPur, 48, 36.2 asminn evaṃ gate kāle yathā manyase prabho //
MPur, 48, 47.2 mama cānyaḥ samo vāpi na hi me balasaṃkhyayā /
MPur, 48, 50.2 kāryākārye na vāgamyāgamanaṃ ca tathaiva ca //
MPur, 51, 20.2 pāvakoṣṇaḥ samūhyastu vottare so'gnirucyate //
MPur, 52, 23.1 oṃ oṃ brahmaṇā cātha sūryeṇa viṣṇunātha śivena /
MPur, 53, 73.3 yaḥ paṭhecchṛṇuyādvāpi sa yāti paramāṃ gatim //
MPur, 54, 4.4 saṃyuktastava viṣṇorvā pumānbhaktaḥ kathaṃ bhavet //
MPur, 54, 5.1 nārī vidhavā sarvaguṇasaubhāgyasaṃyutā /
MPur, 54, 9.2 jaṅghe'bhipūjye varadāya caiva dve jānunī vāśvikumāraṛkṣe //
MPur, 54, 30.1 brahmahatyādikaṃ kiṃcidiha vāmutra vā kṛtam /
MPur, 54, 30.1 brahmahatyādikaṃ kiṃcidiha vāmutra kṛtam /
MPur, 54, 30.2 ātmanā vātha pitṛbhistatsarvaṃ kṣayamāpnuyāt //
MPur, 54, 31.1 iti paṭhati śṛṇoti vātibhaktyā puruṣavaro vratamaṅganātha kuryāt /
MPur, 55, 1.3 anabhyāsena rogādvā kimiṣṭaṃ vratamuttamam //
MPur, 55, 6.1 umāpate ravervāpi na bhedo dṛśyate kvacit /
MPur, 55, 31.2 nābhyeti rogaṃ na ca śokaduḥkhaṃ yā vātha nārī kurute'tibhaktyā //
MPur, 55, 33.1 iti paṭhati śṛṇoti ya itthaṃ raviśayanaṃ puruhūtavallabhaḥ syāt /
MPur, 57, 27.1 nārī rohiṇī candraśayanaṃ yā samācaret /
MPur, 57, 28.1 iti paṭhati śṛṇoti ya itthaṃ madhumathanārcanam indukīrtanena /
MPur, 58, 2.2 ke tatra cartvijo nātha vedī kīdṛśī bhavet //
MPur, 58, 8.1 nava saptātha pañca nātiriktā nṛpātmaja /
MPur, 58, 15.2 yajamānapramāṇo saṃsthāpyo bhūtimicchatā //
MPur, 58, 41.2 brāhmaṇebhyaḥ pradātavyamaṣṭaṣaṣṭiśca punaḥ /
MPur, 58, 41.3 pañcāśadvātha ṣaṭtriṃśatpañcaviṃśatirapyatha //
MPur, 58, 50.2 bhojanīyaṃ yathāśakti pañcāśadvātha viṃśatiḥ /
MPur, 59, 7.1 phalāni sapta cāṣṭau kāladhautāni kārayet /
MPur, 59, 20.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 60, 12.2 tāmārādhya pumānbhaktyā nārī kiṃ na vindati //
MPur, 60, 41.1 strī bhaktā kumārī vā śivamabhyarcya bhaktitaḥ /
MPur, 60, 41.1 strī bhaktā vā kumārī śivamabhyarcya bhaktitaḥ /
MPur, 60, 46.2 karoti sapta cāṣṭau śrīkaṇṭhabhavane'maraiḥ /
MPur, 60, 47.1 nārī kurute vāpi kumārī vā nareśvara /
MPur, 60, 47.1 nārī vā kurute vāpi kumārī vā nareśvara /
MPur, 60, 47.1 nārī vā kurute vāpi kumārī nareśvara /
MPur, 60, 49.2 kṛtamatha varuṇena nandinā kim u jananātha tato yadudbhavaḥ syāt //
MPur, 61, 57.1 iha paṭhati śṛṇoti ya etad yugalamuniprabhavārghyasampradānam /
MPur, 62, 5.1 nabhasye vātha vaiśākhe puṇyamārgaśirasya ca /
MPur, 62, 23.3 sinduvāreṇa jātyā phālgune'pyarcayedumām //
MPur, 62, 32.2 aṣṭau ṣaḍvāpyatha punaścānumāsaṃ samarcayet //
MPur, 62, 34.3 naro yadi vā nārī vittaśāṭhyāt patatyadhaḥ //
MPur, 62, 34.3 naro vā yadi nārī vittaśāṭhyāt patatyadhaḥ //
MPur, 62, 35.1 garbhiṇī sūtikā naktaṃ kumārī vātha rogiṇī /
MPur, 62, 38.1 nārī kurute yā tu kumārī vidhavāthavā /
MPur, 62, 39.1 iti paṭhati śṛṇoti ya itthaṃ giritanayāvratam indravāsasaṃsthaḥ /
MPur, 63, 28.1 nārī kurute yā tu kumārī vā varānane /
MPur, 63, 28.1 nārī vā kurute yā tu kumārī varānane /
MPur, 64, 2.2 brahmarkṣaṃ mṛgarkṣaṃ vā hasto mūlamathāpi vā /
MPur, 64, 2.2 brahmarkṣaṃ vā mṛgarkṣaṃ hasto mūlamathāpi vā /
MPur, 64, 2.2 brahmarkṣaṃ vā mṛgarkṣaṃ vā hasto mūlamathāpi /
MPur, 64, 25.1 nārī kurute yā tu kumārī vidhavā ca yā /
MPur, 64, 27.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 64, 28.1 ānandadāṃ sakaladuḥkhaharāṃ tṛtīyāṃ yā strī karotyavidhavā vidhavātha vāpi /
MPur, 66, 17.2 nārī kurute yā tu sāpi tatphalagāminī //
MPur, 67, 25.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 68, 28.1 mitraḥ śanirvā hutabhugye ca bālagrahāḥ kvacit /
MPur, 69, 36.2 daśahastamathāṣṭau karānkuryādviśāṃ pate //
MPur, 70, 29.1 rājānaḥ svāminastulyāḥ sutā vāpi ca tatsamāḥ /
MPur, 70, 59.1 daivaṃ mānuṣaṃ vā syādanurāgeṇa vā tataḥ /
MPur, 70, 59.1 daivaṃ vā mānuṣaṃ syādanurāgeṇa vā tataḥ /
MPur, 70, 59.1 daivaṃ vā mānuṣaṃ vā syādanurāgeṇa tataḥ /
MPur, 71, 1.2 mohādvāpi madādvāpi yaḥ parastrīṃ samāśrayet /
MPur, 71, 1.2 mohādvāpi madādvāpi yaḥ parastrīṃ samāśrayet /
MPur, 71, 19.2 nārī vidhavā brahmanyāvaccandrārkatārakam /
MPur, 72, 3.3 avyaṅgatā śive bhaktirvaiṣṇavo bhavetkatham //
MPur, 72, 41.2 caturo vātha vā tasya yatpuṇyaṃ tadvadāmi te //
MPur, 72, 41.2 caturo vātha tasya yatpuṇyaṃ tadvadāmi te //
MPur, 72, 42.2 viṣṇau vātha śive bhaktaḥ saptadvīpādhipo bhavet //
MPur, 73, 2.1 rājate vātha sauvarṇe kāṃsyapātre'thavā punaḥ /
MPur, 74, 17.1 ekāmapi pradadyādvā vittahīno vimatsaraḥ /
MPur, 75, 13.1 yaḥ paṭhecchṛṇuyādvāpi viśokākhyāṃ ca saptamīm /
MPur, 76, 12.1 surāpānādikaṃ kiṃcidyadatrāmutra kṛtam /
MPur, 76, 13.3 yaḥ śṛṇoti paṭhedvāpi so'pi kalyāṇabhāgbhavet //
MPur, 77, 11.1 sahasreṇātha niṣkāṇāṃ kṛtvā dadyācchatena /
MPur, 77, 11.2 daśabhirvātha niṣkeṇa tadardhenāpi śaktitaḥ //
MPur, 77, 17.1 idamanaghaṃ śṛṇoti yaḥ smaredvā paripaṭhatīha divākarasya loke /
MPur, 79, 15.2 yaḥ paṭhecchṛṇuyādvāpi sarvapāpaiḥ pramucyate //
MPur, 81, 1.2 kim abhīṣṭaviyogaśokasaṃghādalam uddhartumupoṣaṇaṃ vrataṃ /
MPur, 81, 4.1 udaṅmukhaḥ prāṅmukho dantadhāvanapūrvakam /
MPur, 81, 4.3 śriyaṃ vābhyarcya vidhivadbhokṣyāmi tvapare'hani //
MPur, 81, 21.1 śaktitas trīṇi caikaṃ vastramālyānulepanaiḥ /
MPur, 82, 29.1 nārī kurute yā tu viśokadvādaśīvratam /
MPur, 83, 8.2 vivāhotsavayajñeṣu dvādaśyāmatha punaḥ //
MPur, 83, 9.1 śuklāyāṃ pañcadaśyāṃ puṇyarkṣe vā vidhānataḥ /
MPur, 83, 9.1 śuklāyāṃ pañcadaśyāṃ vā puṇyarkṣe vidhānataḥ /
MPur, 83, 10.1 tīrtheṣvāyatane vāpi goṣṭhe vā bhavanāṅgaṇe /
MPur, 83, 10.1 tīrtheṣvāyatane vāpi goṣṭhe bhavanāṅgaṇe /
MPur, 83, 37.2 nava sapta tathāṣṭau pañca dadyād aśaktimān //
MPur, 90, 11.1 brahmahatyādikaṃ kiṃcidyadatrāmutra kṛtam /
MPur, 92, 3.1 bhāreṇa vārdhabhāreṇa kuryādyaḥ svalpavittavān /
MPur, 93, 2.2 śrīkāmaḥ śāntikāmo grahayajñaṃ samārabhet /
MPur, 93, 2.3 vṛddhyāyuḥ puṣṭikāmo tathaivābhicaranpunaḥ /
MPur, 93, 28.1 ekaikasyāṣṭakaśatamaṣṭaviṃśatireva /
MPur, 93, 32.1 udaṅmukhāḥ prāṅmukhā kuryurbrāhmaṇapuṃgavāḥ /
MPur, 93, 63.2 suvarṇamathavā dadyādgururvā yena tuṣyati /
MPur, 93, 79.1 yastu pīḍākaro nityamalpavittasya grahaḥ /
MPur, 93, 87.1 rudrāyatanabhūmau caturasramudaṅmukham /
MPur, 93, 87.2 daśahastamathāṣṭau hastānkuryādvidhānataḥ //
MPur, 93, 106.2 kartavyāḥ śaktitastadvaccatvāro vimatsaraḥ //
MPur, 93, 112.1 na vāpyalpadhanaḥ kuryāllakṣahomaṃ naraḥ kvacit /
MPur, 93, 113.1 tameva pūjayedbhaktyā dvau trīnvā yathāvidhi /
MPur, 93, 113.1 tameva pūjayedbhaktyā dvau vā trīnvā yathāvidhi /
MPur, 93, 135.1 pañcabhiḥ saptabhirvāpi homaḥ kāryo'tra pūrvavat /
MPur, 93, 137.1 yaḥ paṭhecchṛṇuyādvāpi grahayajñatrayaṃ naraḥ /
MPur, 93, 142.1 vṛttaṃ voccāṭane kuṇḍaṃ tathā ca vaśyakarmaṇi /
MPur, 93, 157.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 95, 34.1 brahmahatyādikaṃ kiṃcidyadatrāmutra kṛtam /
MPur, 95, 34.2 pitṛbhirbhrātṛbhirvāpi tatsarvaṃ nāśamāpnuyāt //
MPur, 95, 37.1 bhavatyamaravallabhaḥ paṭhati yaḥ smaredvā sadā śṛṇotyapi vimatsaraḥ sakalapāpanirmocanīm /
MPur, 95, 38.1 yā vātha nārī kurute'tibhaktyā bhartāramāpṛcchya sutāngurūnvā /
MPur, 95, 38.1 yā vātha nārī kurute'tibhaktyā bhartāramāpṛcchya sutāngurūnvā /
MPur, 96, 2.2 dvādaśyāmathavāṣṭamyāṃ caturdaśyāmathāpi /
MPur, 96, 25.1 yo śṛṇoti puruṣo 'lpadhanaḥ paṭhedvā devālayeṣu bhavaneṣu ca dhārmikāṇām /
MPur, 96, 25.1 yo vā śṛṇoti puruṣo 'lpadhanaḥ paṭhedvā devālayeṣu bhavaneṣu ca dhārmikāṇām /
MPur, 97, 20.1 yaḥ paṭhedapi śṛṇoti mānavaḥ paṭhyamānamatha vānumodate /
MPur, 98, 2.1 ayane viṣuve vāpi saṃkrāntivratamācaret /
MPur, 98, 11.2 gāvo'ṣṭa sapta sakāṃsyadohā mālyāmbarā vā caturo'pyaśaktaḥ /
MPur, 98, 11.2 gāvo'ṣṭa vā sapta sakāṃsyadohā mālyāmbarā caturo'pyaśaktaḥ /
MPur, 98, 12.1 haimīṃ ca dadyātpṛthivīṃ saśeṣāmākārya rūpyāmatha ca tāmrīm /
MPur, 98, 15.1 iti paṭhati śṛṇoti vātha bhaktyā vidhimakhilaṃ ravisaṃkramasya puṇyam /
MPur, 99, 2.2 āṣāḍhe daśamyāṃ tu śuklāyāṃ laghubhuṅnaraḥ /
MPur, 99, 17.1 grāmaṃ ca śaktimāndadyātkṣetraṃ bhavanānvitam /
MPur, 99, 20.3 vaiṣṇavo vātha śaivo vā bhavejjanmani janmani //
MPur, 99, 20.3 vaiṣṇavo vātha śaivo bhavejjanmani janmani //
MPur, 101, 25.1 ghṛtena snapanaṃ kuryācchambhor keśavasya ca /
MPur, 101, 84.1 yaḥ paṭhecchṛṇuyādvāpi vrataṣaṣṭim anuttamām /
MPur, 101, 85.2 śrotuṃ tavecchā tadudīrayāmi priyeṣu kiṃ vākathanīyam asti //
MPur, 102, 2.1 anuddhṛtair uddhṛtair jalaiḥ snānaṃ samācaret /
MPur, 102, 21.1 sukālino barhiṣadastathānye vājyapāḥ punaḥ /
MPur, 102, 25.1 ye'bāndhavā bāndhavā ye'nyajanmani bāndhavāḥ /
MPur, 103, 6.2 kiṃ no rājyena govinda kiṃ bhogairjīvitena //
MPur, 103, 8.2 kataro viniyogo niyamaṃ tīrthameva ca //
MPur, 103, 19.3 kena viklavībhūtaḥ kā bādhā te kimapriyam //
MPur, 104, 12.2 mṛttikālambhanādvāpi naraḥ pāpātpramucyate //
MPur, 105, 3.1 vyādhito yadi dīno vṛddho vāpi bhavennaraḥ /
MPur, 105, 3.1 vyādhito yadi vā dīno vṛddho vāpi bhavennaraḥ /
MPur, 105, 8.1 deśastho yadi vāraṇye videśastho'thavā gṛhe /
MPur, 105, 14.1 suvarṇamaṇimuktāśca yadi vānyatparigraham /
MPur, 105, 14.2 svakārye pitṛkārye devatābhyarcane'pi vā /
MPur, 105, 14.2 svakārye pitṛkārye vā devatābhyarcane'pi /
MPur, 106, 7.1 aiśvaryalobhamohādvā gacchedyānena yo naraḥ /
MPur, 106, 20.2 mṛttikālambhanādvāpi naraḥ pāpātpramucyate //
MPur, 107, 4.1 akāmo sakāmo vā gaṅgāyāṃ yo'bhipadyate /
MPur, 107, 4.1 akāmo vā sakāmo gaṅgāyāṃ yo'bhipadyate /
MPur, 108, 12.2 snehādvā dravyalobhādvā ye tu kāmavaśaṃ gatāḥ /
MPur, 108, 12.2 snehādvā dravyalobhādvā ye tu kāmavaśaṃ gatāḥ /
MPur, 109, 14.1 brāhmaṇe vāsti yatkiṃcid abrāhmam iti vocyate /
MPur, 109, 14.1 brāhmaṇe vāsti yatkiṃcid abrāhmam iti vocyate /
MPur, 109, 25.2 yathā satyamasatyaṃ asti nāstīti yatphalam /
MPur, 111, 6.3 kena kāraṇenaiva tiṣṭhante lokasattamāḥ //
MPur, 112, 9.1 prayāgamanugacchedvā vasate vāpi yo naraḥ /
MPur, 112, 9.1 prayāgamanugacchedvā vasate vāpi yo naraḥ /
MPur, 113, 1.2 kati dvīpāḥ samudrā parvatā vā kati prabho /
MPur, 113, 1.2 kati dvīpāḥ samudrā vā parvatā kati prabho /
MPur, 114, 73.2 merostu dakṣiṇe pārśve niṣadhasyottareṇa //
MPur, 114, 78.2 na kṣudhā na klamo vāpi na duḥkhaṃ ca tathāvidham //
MPur, 114, 81.1 teṣāṃ mūtraṃ purīṣaṃ dikṣvaṣṭāsu ca sarvaśaḥ /
MPur, 118, 63.2 śilāḥ kṣīreṇa sampūrṇā dadhnā cānyatra bahiḥ //
MPur, 120, 37.2 tānādāya gṛhaṃ gaccha tiṣṭheha yadi punaḥ //
MPur, 122, 43.1 na teṣu māyā lobho īrṣyāsūyā bhayaṃ kutaḥ /
MPur, 122, 99.1 varṇāśramāṇāṃ vārttā triṣu dvīpeṣu vidyate /
MPur, 123, 22.2 na lobho na ca dambho na ca dveṣaḥ parigrahaḥ //
MPur, 123, 24.2 na tatra varṣaṃ nadyo śītoṣṇaṃ ca na vidyate //
MPur, 124, 34.1 udayāstamaye vāsāvuttiṣṭhati punaḥ punaḥ /
MPur, 124, 78.1 dakṣiṇaprakrame vāpi divā śīghraṃ vidhīyate /
MPur, 125, 2.3 avyūhenaiva sarvāṇi tathā cāsaṃkareṇa //
MPur, 125, 3.1 kaśca bhrāmayate tāni bhramanti yadi svayam /
MPur, 126, 14.1 citrasenaśca gandharvastathā suruciśca yaḥ /
MPur, 127, 25.1 eṣa tārāmayaḥ stambho nāstameti na vodayam /
MPur, 129, 18.1 śaraṇaṃ naiva jānīmaḥ śarma śaraṇārthinaḥ /
MPur, 130, 2.1 prākāro'nena mārgeṇa iha vāmutra gopuram /
MPur, 130, 5.1 ārāmāśca sabhāścātra udyānānyatra tathā /
MPur, 133, 34.1 oṃkāraprabhavāstā mantrayajñakratukriyāḥ /
MPur, 136, 20.2 tairvā vinihatā yuddhe bhaviṣyāmo yamāśanāḥ //
MPur, 137, 15.2 pītā yadi vā vāpī pītā vai pītavāsasā //
MPur, 137, 15.2 pītā vā yadi vāpī pītā vai pītavāsasā //
MPur, 139, 12.1 kalpaṃ sthāsyati khasthaṃ tripuraṃ śāśvataṃ dhruvam /
MPur, 139, 12.2 adānavaṃ bhavitā nārāyaṇapadatrayam //
MPur, 139, 13.2 adaivatam adaityaṃ lokaṃ drakṣyanti mānavāḥ //
MPur, 140, 11.2 kopādvā yuddhalubdhāśca kuṭṭayante parasparam //
MPur, 140, 23.2 idānīṃ kathaṃ nāma na hiṃsye kratudūṣaṇam //
MPur, 140, 86.1 pitṝṇāṃ vāpi śrāddheṣu ya imaṃ śrāvayiṣyati /
MPur, 141, 59.1 na mṛtānāṃ gatiḥ śakyā jñātuṃ punarāgatiḥ /
MPur, 141, 61.1 yadi vāśramadharmeṇa prajñāneṣu vyavasthitān /
MPur, 142, 53.2 saṃkalpitena manasā vācā hastakarmaṇā /
MPur, 144, 31.2 manasā karmaṇā vācā vārttāḥ sidhyanti na vā //
MPur, 144, 31.2 manasā karmaṇā vācā vārttāḥ sidhyanti vā na //
MPur, 145, 27.2 ādhāraṇe mahattve dharmaḥ sa tu nirucyate //
MPur, 145, 48.1 ātmārthe parārthe vā indriyāṇīha yasya vai /
MPur, 145, 48.1 ātmārthe vā parārthe indriyāṇīha yasya vai /
MPur, 145, 87.2 avyaktātmā mahātmā vāhaṃkārātmā tathaiva ca //
MPur, 146, 77.3 kaṃ kāmaṃ prayacchāmi śīghraṃ me brūhi bhāmini //
MPur, 148, 36.1 mātāpitṛbhyāṃ na karoti kāmānbandhūnaśokānna karoti yo /
MPur, 148, 36.2 kīrtiṃ hi nārjayate himābhāṃ pumānsa jāto'pi mṛto mataṃ me //
MPur, 148, 68.2 jātidharmeṇa bhedyā dānaṃ prāptaśriye ca kim //
MPur, 153, 133.1 ūrubhir gajahastābhaiḥ karīndrairvācalopamaiḥ /
MPur, 154, 84.1 ye tvāṃ stoṣyanti varade pūjayiṣyanti vāpi ye /
MPur, 154, 294.2 bhāvino'rthā bhavantyeva haṭhenānicchato'pi //
MPur, 154, 339.2 atastatprāptaye kleśaḥ sa vāpyatrāphalastava //
MPur, 154, 363.1 bhavadbhiryasya no dṛṣṭamantaragramathāpi /
MPur, 154, 371.1 yāta tiṣṭhataivātha munayo madvidhāyakāḥ /
MPur, 154, 400.2 na vetsi duḥkhamidaṃ prajātmakaṃ vihanyate te khalu sarvataḥ kriyā //
MPur, 158, 26.2 pārvatyā cātha niḥśaṅkaḥ śaṃkaro vābhavattataḥ //
MPur, 160, 30.3 śṛṇuyācchrāvayedvāpi sa bhavetkīrtimānnaraḥ //
MPur, 161, 11.3 na mānuṣāḥ piśācā hanyurmāṃ devasattama //
MPur, 161, 12.1 ṛṣayo na māṃ śāpaiḥ śapeyuḥ prapitāmaha /
MPur, 161, 13.2 na śuṣkeṇa na cārdreṇa na divā na niśātha //
MPur, 161, 44.2 na kṣutpipāse glāniṃ prāpya tāṃ prāpnuvanti te //
MPur, 162, 15.2 yadi saṃśayaḥ kaścidvadhyatāṃ vanagocaraḥ //
MPur, 164, 7.2 kiyantaṃ svapiti ca ko'sya kālasya saṃbhavaḥ //
MPur, 164, 8.1 kiyatā vātha kālena hyuttiṣṭhati mahāyaśāḥ /
MPur, 164, 27.2 yāḥ kathāścaiva vartante śrutayo vātha tatparāḥ /
MPur, 165, 16.2 nāstikā brahmabhaktā jāyante tatra mānavāḥ //
MPur, 170, 12.1 tatra kaścodbhavastubhyaṃ kena vāsi na yojitaḥ /
MPur, 175, 44.2 na dārayogo bījaṃ vratamuktaṃ tapasvinām //
MPur, 175, 57.1 kutra cāsya nivāsaḥ syādbhojanaṃ kimātmakam /
Meghadūta
Megh, Pūrvameghaḥ, 58.2 tān kurvīthās tumulakarakāvṛṣṭipātāvakīrṇān ke na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ //
Megh, Uttarameghaḥ, 23.2 gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām //
Megh, Uttarameghaḥ, 25.1 āloke te nipatati purā sā balivyākulā matsādṛśyaṃ virahatanu vā bhāvagamyaṃ likhantī /
Megh, Uttarameghaḥ, 25.1 āloke te nipatati purā sā balivyākulā vā matsādṛśyaṃ virahatanu bhāvagamyaṃ likhantī /
Megh, Uttarameghaḥ, 25.2 pṛcchantī madhuravacanāṃ sārikāṃ pañjarasthāṃ kaccid bhartuḥ smarasi rasike tvaṃ hi tasya priyeti //
Megh, Uttarameghaḥ, 26.1 utsaṅge malinavasane saumya nikṣipya vīṇāṃ madgotrāṅkaṃ viracitapadaṃ geyam udgātukāmā /
Megh, Uttarameghaḥ, 27.1 śeṣān māsān virahadivasasthāpitasyāvadher vinyasyantī bhuvi gaṇanayā dehalīdattapuṣpaiḥ /
Megh, Uttarameghaḥ, 27.2 sambhogaṃ hṛdayanihitārambham āsvādayantī prāyeṇaite ramaṇaviraheṣv aṅganānāṃ vinodāḥ //
Megh, Uttarameghaḥ, 50.2 kasyātyantaṃ sukham upanataṃ duḥkham ekāntato nīcair gacchaty upari ca daśā cakranemikrameṇa //
Narasiṃhapurāṇa
NarasiṃPur, 1, 18.1 kuta etat samutpannaṃ kena paripālyate /
NarasiṃPur, 1, 18.2 kasmin layam abhyeti jagad etaccarācaram //
NarasiṃPur, 1, 20.2 kathaṃ yugasya gaṇanā kiṃ syāt tu caturyugam //
NarasiṃPur, 1, 21.1 ko viśeṣas teṣvatra kā vāvasthā kalau yuge /
NarasiṃPur, 1, 21.1 ko vā viśeṣas teṣvatra kā vāvasthā kalau yuge /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 29, 2.1 utpādya dhārakaṃ prayatnaṃ śarīrān niḥsaraṇaṃ manasaḥ atas tatropapannaṃ dhāraṇam iti //
NyāBh zu NyāSū, 3, 2, 41, 2.1 nibandhaḥ khalvekagranthopayamo 'rthānām ekagranthopayatāḥ khalvarthā anyonyasmṛtihetava ānupūrvyeṇetarathā bhavantīti //
NyāBh zu NyāSū, 3, 2, 41, 3.1 dhāraṇaśāstrakṛto prajñāteṣu vastuṣu smartavyānām upanikṣepo nibandha iti //
NyāBh zu NyāSū, 3, 2, 41, 9.1 parigrahāt svena svāmī svāminā vā svaṃ smaryate //
NyāBh zu NyāSū, 3, 2, 41, 9.1 parigrahāt svena vā svāmī svāminā svaṃ smaryate //
NyāBh zu NyāSū, 3, 2, 41, 18.1 prāpteḥ yato 'nena kiṃcit prāptam āptavyaṃ bhavati tam abhīkṣṇaṃ smarati //
NyāBh zu NyāSū, 3, 2, 41, 23.1 arthitvād yenārthī bhojanenācchādanena //
NyāBh zu NyāSū, 3, 2, 72, 23.1 taccobhayam etasyāṃ dṛṣṭau nāsti karma sucaritaṃ duścaritaṃ karmanimittaḥ puruṣāṇāṃ sukhaduḥkhayogaḥ iti virudhyate //
Nāradasmṛti
NāSmṛ, 1, 1, 53.2 likhitaṃ sākṣiṇo vāpi pūrvam āveditaṃ na cet //
NāSmṛ, 1, 1, 58.1 rāgād ajñānato vāpi lobhād vā yo 'nyathā vadet /
NāSmṛ, 1, 1, 58.1 rāgād ajñānato vāpi lobhād yo 'nyathā vadet /
NāSmṛ, 1, 2, 3.1 śvo lekhanaṃ sa labhet tryahaṃ saptāham eva vā /
NāSmṛ, 1, 2, 3.1 śvo lekhanaṃ vā sa labhet tryahaṃ saptāham eva /
NāSmṛ, 1, 2, 4.1 mithyā saṃpratipattir pratyavaskandam eva vā /
NāSmṛ, 1, 2, 4.1 mithyā saṃpratipattir vā pratyavaskandam eva /
NāSmṛ, 1, 2, 4.2 prāṅnyāyavidhisādhyaṃ uttaraṃ syāc caturvidham //
NāSmṛ, 1, 2, 22.1 arthinā saṃniyukto pratyarthiprahito 'pi vā /
NāSmṛ, 1, 2, 22.1 arthinā saṃniyukto vā pratyarthiprahito 'pi /
NāSmṛ, 1, 2, 29.1 divā kṛte kāryavidhau grāmeṣu nagareṣu /
NāSmṛ, 1, 2, 35.1 gandhamālyam adattaṃ tu bhūṣaṇaṃ vāsa eva /
NāSmṛ, 1, 2, 38.1 ājñā lekhaḥ paṭṭakaḥ śāsanaṃ ādhiḥ pattraṃ vikrayo vā krayo vā /
NāSmṛ, 1, 2, 38.1 ājñā lekhaḥ paṭṭakaḥ śāsanaṃ vā ādhiḥ pattraṃ vikrayo krayo vā /
NāSmṛ, 1, 2, 38.1 ājñā lekhaḥ paṭṭakaḥ śāsanaṃ vā ādhiḥ pattraṃ vikrayo vā krayo /
NāSmṛ, 1, 3, 9.1 sabhā na praveṣṭavyā vaktavyaṃ vā samañjasam /
NāSmṛ, 1, 3, 9.1 sabhā vā na praveṣṭavyā vaktavyaṃ samañjasam /
NāSmṛ, 1, 3, 9.2 abruvan vibruvan vāpi naro bhavati kilbiṣī //
NāSmṛ, 2, 1, 2.2 vibhaktā hy avibhaktā yas tām udvahate dhuram //
NāSmṛ, 2, 1, 3.1 pitṛvyeṇāvibhaktena bhrātrā yad ṛṇaṃ kṛtam /
NāSmṛ, 2, 1, 3.2 mātrā yat kuṭumbārthe dadyus tad rikthino 'khilam //
NāSmṛ, 2, 1, 9.2 kṛtaṃ yad ṛṇaṃ kṛcchre dadyāt putrasya tat pitā //
NāSmṛ, 2, 1, 11.2 ṛṇaṃ dadyāt pitṛvye jyeṣṭhe bhrātary athāpi vā //
NāSmṛ, 2, 1, 11.2 ṛṇaṃ dadyāt pitṛvye vā jyeṣṭhe bhrātary athāpi //
NāSmṛ, 2, 1, 13.2 abhyupetād ṛte yadvā saha patyā kṛtaṃ bhavet //
NāSmṛ, 2, 1, 14.2 yo tadriktham ādadyād yato riktham ṛṇaṃ tataḥ //
NāSmṛ, 2, 1, 18.2 so 'syā dadyād ṛṇaṃ bhartur utsṛjed tathaiva tām //
NāSmṛ, 2, 1, 23.2 putraḥ patyur abhāve rājā vā patiputrayoḥ //
NāSmṛ, 2, 1, 23.2 putraḥ patyur abhāve vā rājā patiputrayoḥ //
NāSmṛ, 2, 1, 24.2 sā yathākāmam aśnīyād dadyād sthāvarād ṛte //
NāSmṛ, 2, 1, 105.1 ṛṇiṣv apratikurvatsu pratyaye vivādite /
NāSmṛ, 2, 1, 111.2 ādhir anyo 'dhikartavyo deyaṃ dhanine dhanam //
NāSmṛ, 2, 1, 113.1 śakto yadi daurātmyān na dadyād dhanine dhanam /
NāSmṛ, 2, 1, 134.2 prativarṇaṃ bhaveyus te sarve sarveṣu punaḥ //
NāSmṛ, 2, 1, 148.1 sākṣy uddiṣṭo yadi preyād gacched vāpi digantaram /
NāSmṛ, 2, 1, 193.1 varaṃ kūpaśatād vāpi varaṃ vāpīśatāt kratuḥ /
NāSmṛ, 2, 1, 216.2 tricatuḥpañcakṛtvo parato 'rthaṃ tam āvahet //
NāSmṛ, 2, 1, 223.2 brūyāt svayaṃ sadasi tasyārdhavinayaḥ smṛtaḥ //
NāSmṛ, 2, 3, 3.1 samo 'tirikto hīno yatrāṃśo yasya yādṛśaḥ /
NāSmṛ, 2, 3, 7.2 anyo vāsati dāyāde śaktāś cet sarva eva vā //
NāSmṛ, 2, 3, 7.2 anyo vāsati dāyāde śaktāś cet sarva eva //
NāSmṛ, 2, 3, 9.2 aduṣṭaṃ vartvijaṃ yājyo vineyau tāv ubhāv api //
NāSmṛ, 2, 3, 15.1 dāyāde 'sati bandhubhyo jñātibhyo tad arpayet /
NāSmṛ, 2, 5, 10.1 nāsaṃdiṣṭaḥ pratiṣṭheta tiṣṭhed vāpi guruṃ kvacit /
NāSmṛ, 2, 5, 11.2 āsīno 'dho guroḥ kūrce phalake samāhitaḥ //
NāSmṛ, 2, 5, 12.2 avadhenāthavā hanyāt rajjvā veṇudalena //
NāSmṛ, 2, 6, 2.2 ādau madhye 'vasāne karmaṇo yad viniścitam //
NāSmṛ, 2, 6, 21.1 ayonau kramate yas tu bahubhir vāpi vāsayet /
NāSmṛ, 2, 7, 1.1 nikṣiptaṃ paradravyaṃ naṣṭaṃ labdhvāpahṛtya vā /
NāSmṛ, 2, 7, 1.1 nikṣiptaṃ vā paradravyaṃ naṣṭaṃ labdhvāpahṛtya /
NāSmṛ, 2, 8, 6.1 upahanyeta paṇyaṃ dahyetāpahriyeta vā /
NāSmṛ, 2, 8, 6.1 upahanyeta vā paṇyaṃ dahyetāpahriyeta /
NāSmṛ, 2, 8, 11.2 sa ca lābho 'rgham āsādya mahān bhavati na vā //
NāSmṛ, 2, 8, 11.2 sa ca lābho 'rgham āsādya mahān bhavati vā na //
NāSmṛ, 2, 11, 18.1 mṛte tu svāmini punas tadvaṃśye vāpi mānave /
NāSmṛ, 2, 11, 24.1 kṣetraṃ tripuruṣaṃ yat syād gṛhaṃ syāt kramāgatam /
NāSmṛ, 2, 11, 32.1 rājagrāhagṛhīto vajrāśanihato 'pi vā /
NāSmṛ, 2, 11, 32.1 rājagrāhagṛhīto vā vajrāśanihato 'pi /
NāSmṛ, 2, 11, 32.2 atha sarpeṇa daṣṭo giryagrāt patito 'pi vā //
NāSmṛ, 2, 11, 32.2 atha sarpeṇa daṣṭo vā giryagrāt patito 'pi //
NāSmṛ, 2, 11, 33.1 siṃhavyāghrahato vāpi vyādhibhiḥ caiva pātitaḥ /
NāSmṛ, 2, 12, 7.1 ā saptamāt pañcamād bandhubhyaḥ pitṛmātṛtāḥ /
NāSmṛ, 2, 12, 20.1 pitā dadyāt svayaṃ kanyām bhrātā vānumate pituḥ /
NāSmṛ, 2, 12, 49.1 strī prasūtāprasūtā patyāv eva tu jīvati /
NāSmṛ, 2, 12, 62.1 parastriyā sahākāle 'deśe bhavato mithaḥ /
NāSmṛ, 2, 12, 65.1 striyaṃ spṛśed adeśe yaḥ spṛṣṭo marśayet tathā /
NāSmṛ, 2, 12, 66.1 bhakṣair yadi vā bhojyair vastrair mālyais tathaiva ca /
NāSmṛ, 2, 12, 66.1 bhakṣair vā yadi bhojyair vastrair mālyais tathaiva ca /
NāSmṛ, 2, 12, 67.1 darpād yadi vā mohācchlāghayā vā svayaṃ vadet /
NāSmṛ, 2, 12, 67.1 darpād vā yadi mohācchlāghayā vā svayaṃ vadet /
NāSmṛ, 2, 12, 67.1 darpād vā yadi vā mohācchlāghayā svayaṃ vadet /
NāSmṛ, 2, 12, 68.1 pāṇau yaś ca nigṛhṇīyād veṇyāṃ vastrāntare 'pi /
NāSmṛ, 2, 12, 68.2 tiṣṭha tiṣṭheti brūyāt sarvaṃ saṃgrahaṇaṃ smṛtam //
NāSmṛ, 2, 12, 81.1 ghṛtenābhyajya gātrāṇi tailenāvikṛtena /
NāSmṛ, 2, 12, 84.2 yavīyaso yo jyāyān ubhau tau gurutalpagau //
NāSmṛ, 2, 12, 87.2 sakṛd ā garbhādhānād kṛte garbhe snuṣaiva sā //
NāSmṛ, 2, 12, 88.1 ato 'nyathā vartamānaḥ pumān strī vāpi kāmataḥ /
NāSmṛ, 2, 12, 91.2 kadannaṃ kuvāsaś ca karma cāvaskaroñjhanam //
NāSmṛ, 2, 13, 3.2 niraṣṭe vāpy amaraṇe pitary uparataspṛhe //
NāSmṛ, 2, 13, 4.1 pitaiva svayaṃ putrān vibhajed vayasi sthitaḥ /
NāSmṛ, 2, 13, 4.2 jyeṣṭhaṃ śreṣṭhavibhāgena yathā vāsya matir bhavet //
NāSmṛ, 2, 13, 5.1 bibhṛyād vecchataḥ sarvāñ jyeṣṭho bhrātā yathā pitā /
NāSmṛ, 2, 13, 5.2 bhrātā śaktaḥ kaniṣṭho śaktyapekṣaḥ kule kriyā //
NāSmṛ, 2, 13, 16.2 teṣāṃ voḍhāpitā jñeyas te ca bhāgaharāḥ smṛtāḥ //
NāSmṛ, 2, 13, 24.1 bhrātām aprajaḥ preyāt kaścic cet pravrajet tu /
NāSmṛ, 2, 13, 28.2 tatsapiṇḍeṣu vāsatsu pitṛpakṣaḥ prabhuḥ striyāḥ //
NāSmṛ, 2, 13, 34.1 avidyamāne pitrye 'rthe svāṃśād uddhṛtya punaḥ /
NāSmṛ, 2, 13, 42.1 svān bhāgān yadi dadyus te vikrīṇīrann athāpi /
NāSmṛ, 2, 14, 21.1 gavādiṣu praṇaṣṭeṣu dravyeṣv apahṛteṣu /
NāSmṛ, 2, 14, 22.1 grāme vraje vivīte yatra saṃnipatet padam /
NāSmṛ, 2, 14, 23.1 pade pramūḍhe bhagne viṣamatvāj janāntike /
NāSmṛ, 2, 14, 23.2 yas tv āsannataro grāmo vrajo tatra pātayet //
NāSmṛ, 2, 14, 24.2 pūrvāpadānair dṛṣṭo saṃsṛṣṭo vā durātmabhiḥ //
NāSmṛ, 2, 14, 24.2 pūrvāpadānair dṛṣṭo vā saṃsṛṣṭo durātmabhiḥ //
NāSmṛ, 2, 15/16, 11.2 sa tayor daṇḍam āpnoti pūrvo yadi vetaraḥ //
NāSmṛ, 2, 15/16, 11.2 sa tayor daṇḍam āpnoti pūrvo vā yadi vetaraḥ //
NāSmṛ, 2, 15/16, 16.2 vaiśyo 'dhyardhaṃ śataṃ dve śūdras tu vadham arhati //
NāSmṛ, 2, 15/16, 19.1 kāṇam apy athavā khañjam anyaṃ vāpi tathāvidham /
NāSmṛ, 2, 15/16, 22.1 patitaṃ patitety uktvā cauraṃ caureti punaḥ /
NāSmṛ, 2, 15/16, 26.2 kaṭyāṃ kṛtāṅko nirvāsyaḥ sphigdeśaṃ vāsya kartayet //
NāSmṛ, 2, 15/16, 29.2 jihvāchedād bhavecchuddhiḥ sarvasvaharaṇena //
NāSmṛ, 2, 18, 6.1 yo yo varṇo 'vahīyeta yo vodrekam anuvrajet /
NāSmṛ, 2, 18, 19.2 te yad brūyur asat sad sa dharmo vyavahāriṇām //
NāSmṛ, 2, 18, 25.1 kāraṇād animittaṃ yadā krodhavaśaṃ gataḥ /
NāSmṛ, 2, 19, 16.1 deśaṃ kālaṃ diśaṃ jātiṃ nāma saṃpratiśrayam /
NāSmṛ, 2, 19, 16.2 kṛtyaṃ karmakarā syuḥ praṣṭavyās te vinigrahe //
NāSmṛ, 2, 19, 19.1 dasyuvṛtte yadi nare śaṅkā syāt taskare 'pi /
NāSmṛ, 2, 19, 26.1 yadi dāpyamānānāṃ tasmin moṣe tu saṃśayaḥ /
NāSmṛ, 2, 19, 42.1 garīyasi garīyāṃsam agarīyasi punaḥ /
NāSmṛ, 2, 19, 46.1 na mitrakāraṇād rājñā vipulād dhanāgamāt /
NāSmṛ, 2, 19, 49.1 sarvasvaṃ hared rājā caturthaṃ vāvaśeṣayet /
NāSmṛ, 2, 19, 49.1 sarvasvaṃ vā hared rājā caturthaṃ vāvaśeṣayet /
NāSmṛ, 2, 19, 56.1 śāsanād vimokṣād vā steno mucyate kilbiṣāt /
NāSmṛ, 2, 19, 56.1 śāsanād vā vimokṣād steno mucyate kilbiṣāt /
NāSmṛ, 2, 20, 12.2 samo hīyamāno vā na viśuddho bhaven naraḥ //
NāSmṛ, 2, 20, 12.2 samo vā hīyamāno na viśuddho bhaven naraḥ //
NāSmṛ, 2, 20, 21.1 bhayād pātayate yas tv adagdho yo vibhāvyate /
NāSmṛ, 2, 20, 27.2 sthānād anyatra gacched yasmin pūrvaṃ niveśitaḥ //
NāSmṛ, 2, 20, 43.2 saptāhād yasya dṛśyate dvisaptāhena punaḥ /
NāSmṛ, 2, 20, 44.1 dvisaptāhāt paraṃ yasya mahad vaikṛtaṃ bhavet /
Nāṭyaśāstra
NāṭŚ, 1, 4.2 nāṭyavedaṃ kathaṃ brahmannutpannaḥ kasya kṛte //
NāṭŚ, 1, 125.1 nartako 'rthapatirvāpi yaḥ pūjāṃ na kariṣyati /
NāṭŚ, 1, 125.2 na kārayiṣyantyanyairvā prāpnotyapacayaṃ tu saḥ //
NāṭŚ, 2, 32.1 kārpāsaṃ bālbajaṃ vāpi mauñjaṃ vālkalameva ca /
NāṭŚ, 2, 34.2 hastātprabhraṣṭayā vāpi kaścittvapacayo bhavet //
NāṭŚ, 2, 49.1 stambhānāṃ sthāpanaṃ kāryaṃ rohiṇyā śravaṇena /
NāṭŚ, 2, 83.2 stambhaṃ nāgadantaṃ vā vātāyanamathāpi vā //
NāṭŚ, 2, 83.2 stambhaṃ vā nāgadantaṃ vātāyanamathāpi vā //
NāṭŚ, 2, 83.2 stambhaṃ vā nāgadantaṃ vā vātāyanamathāpi //
NāṭŚ, 2, 84.1 koṇaṃ sapratidvāraṃ dvāraviddhaṃ na kārayet /
NāṭŚ, 3, 16.1 ārdrāyāṃ maghāyāṃ vā yāmye pūrveṣu vā triṣu /
NāṭŚ, 3, 16.1 ārdrāyāṃ vā maghāyāṃ yāmye pūrveṣu vā triṣu /
NāṭŚ, 3, 16.1 ārdrāyāṃ vā maghāyāṃ vā yāmye pūrveṣu triṣu /
NāṭŚ, 3, 16.2 āśleṣāmūlayorvāpi kartavyaṃ raṅgapūjanam //
NāṭŚ, 4, 31.2 dvābhyāṃ tribhiścaturbhirvāpyaṅgahārastu mātṛbhiḥ //
NāṭŚ, 4, 33.1 ṣaḍbhirvā saptabhirvāpi aṣṭabhirnavabhistathā /
NāṭŚ, 4, 33.1 ṣaḍbhirvā saptabhirvāpi aṣṭabhirnavabhistathā /
NāṭŚ, 4, 118.2 vikṣiptaṃ hastapādaṃ ca pṛṣṭhataḥ pārśvato 'pi //
NāṭŚ, 4, 147.1 recitau ghūrṇitau vāpi skhalitaṃ karaṇaṃ bhavet /
NāṭŚ, 6, 3.1 bhāvāścaiva kathaṃ proktāḥ kiṃ te bhāvayantyapi /
NāṭŚ, 6, 6.2 kasmād bahutvājjñānānāṃ śilpānāṃ vāpyanantataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.18 atha sa duḥkhāntaḥ kutaḥ prāpyate kena vābhyupāyeneti /
PABh zu PāśupSūtra, 1, 1, 41.18 kāryakaraṇarahitāś ca na kāryakaraṇaṃ pratipadyate tyajanti /
PABh zu PāśupSūtra, 1, 1, 43.4 āha kutrasthasya kadā kīdṛśasya sa bhagavān prasīdatīti /
PABh zu PāśupSūtra, 1, 1, 60.0 athāsya kaś cādiḥ kiṃ madhyaṃ ko 'ntaḥ katyaṅgo vidhir iti //
PABh zu PāśupSūtra, 1, 3, 13.0 ucyate tapo'rthaṃ bhūpradeśe śaucārthaṃ viśrāmārthaṃ //
PABh zu PāśupSūtra, 1, 3, 14.0 samaviṣamanimnonnatāyāṃ bhūmau yāmaṃ yāmadvayaṃ svaptavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 4, 9.0 bhaktivivṛddhau apratiṣiddhasya sādhanaṃ kim iti //
PABh zu PāśupSūtra, 1, 6, 11.0 kuto nirmālyasyārjanaṃ kartavyam //
PABh zu PāśupSūtra, 1, 6, 12.0 kutrasthena tad dhāryam //
PABh zu PāśupSūtra, 1, 6, 13.0 kṛtaliṅgena kva vastavyam //
PABh zu PāśupSūtra, 1, 7, 6.1 bhūpradeśe ākāśe vṛkṣamūle bahiḥ prādakṣiṇyena yatra kvacit prativasan śiṣṭamaryādayā āyatanavāsī bhavati //
PABh zu PāśupSūtra, 1, 7, 9.2 grāme yadi vāraṇye puṇyasthānaṃ hi śūlinaḥ //
PABh zu PāśupSūtra, 1, 7, 9.2 grāme vā yadi vāraṇye puṇyasthānaṃ hi śūlinaḥ //
PABh zu PāśupSūtra, 1, 7, 12.0 kiṃ snānādyā upalepanādyā //
PABh zu PāśupSūtra, 1, 8, 6.0 saṃskṛtaṃ prākṛtaṃ parakṛtam ātmakṛtaṃ yad gīyate tad geyam //
PABh zu PāśupSūtra, 1, 8, 28.0 kasya āyatane vastavyam //
PABh zu PāśupSūtra, 1, 9, 16.0 mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam //
PABh zu PāśupSūtra, 1, 9, 70.0 tasmāt sūkṣmair aṅgapavitraiḥ pakṣmacāmaratālavṛntair vastrāntarair muhurmuhur vigranthodakena vā //
PABh zu PāśupSūtra, 1, 9, 70.0 tasmāt sūkṣmair aṅgapavitraiḥ pakṣmacāmaratālavṛntair vastrāntarair vā muhurmuhur vigranthodakena //
PABh zu PāśupSūtra, 1, 9, 75.2 durdine rāṣṭrabhaṅge varṣāsvapi vyatikramet //
PABh zu PāśupSūtra, 1, 9, 84.2 na vedavidyādhyayanair vratairvā prāpyaṃ phalaṃ yady ahiṃsakasya //
PABh zu PāśupSūtra, 1, 9, 85.2 samudraṃ ratnapūrṇaṃ na tulyaṃ syādahiṃsayā //
PABh zu PāśupSūtra, 1, 9, 97.0 jihvendriyaviṣaye upasthendriyaviṣaye saktaḥ trayodaśabhiḥ pravartate //
PABh zu PāśupSūtra, 1, 9, 185.0 udvegakaro nāma yatra svātmānaṃ parātmānaṃ prāṇair viyojayati //
PABh zu PāśupSūtra, 1, 9, 188.0 tasmād deśajātikulakarmasambandhanindāyāṃ karaṇakriyāyāṃ kāryanindāyām āhāranindāyāṃ vādhikṛtena krodho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 200.0 aparidṛṣṭārthe bhavānetad brūyāt //
PABh zu PāśupSūtra, 1, 9, 203.3 rākṣaso piśāco vā krodhiṣṇur jāyate naraḥ //
PABh zu PāśupSūtra, 1, 9, 203.3 rākṣaso vā piśāco krodhiṣṇur jāyate naraḥ //
PABh zu PāśupSūtra, 1, 9, 207.2 yat krodhano japati yac ca juhoti yadvā yadvā tapastapyati yad dadāti tatsarvam /
PABh zu PāśupSūtra, 1, 9, 207.2 yat krodhano japati yac ca juhoti yadvā yadvā tapastapyati yad dadāti tatsarvam /
PABh zu PāśupSūtra, 1, 9, 229.2 karṇau tatra pidhātavyau gantavyaṃ tato'nyataḥ //
PABh zu PāśupSūtra, 1, 9, 233.1 ṛcaṃ yadi vārdharcaṃ pādaṃ vā yadi vākṣaram /
PABh zu PāśupSūtra, 1, 9, 233.1 ṛcaṃ vā yadi vārdharcaṃ pādaṃ vā yadi vākṣaram /
PABh zu PāśupSūtra, 1, 9, 233.1 ṛcaṃ vā yadi vārdharcaṃ pādaṃ yadi vākṣaram /
PABh zu PāśupSūtra, 1, 9, 233.1 ṛcaṃ vā yadi vārdharcaṃ pādaṃ vā yadi vākṣaram /
PABh zu PāśupSūtra, 1, 9, 288.1 daśāhaṃ dvādaśāhaṃ yatra bhikṣā na labhyate /
PABh zu PāśupSūtra, 1, 9, 294.2 bhaikṣyaṃ cāvyavahāreṇa tulyaṃ bhavati na vā //
PABh zu PāśupSūtra, 1, 9, 294.2 bhaikṣyaṃ cāvyavahāreṇa tulyaṃ bhavati vā na //
PABh zu PāśupSūtra, 1, 9, 297.1 lavaṇamalavaṇaṃ snigdham asnehikaṃ vā saharasavirasaṃ vā śuṣkamannaṃ dravaṃ vā /
PABh zu PāśupSūtra, 1, 9, 297.1 lavaṇamalavaṇaṃ vā snigdham asnehikaṃ saharasavirasaṃ vā śuṣkamannaṃ dravaṃ vā /
PABh zu PāśupSūtra, 1, 9, 297.1 lavaṇamalavaṇaṃ vā snigdham asnehikaṃ vā saharasavirasaṃ śuṣkamannaṃ dravaṃ vā /
PABh zu PāśupSūtra, 1, 9, 297.1 lavaṇamalavaṇaṃ vā snigdham asnehikaṃ vā saharasavirasaṃ vā śuṣkamannaṃ dravaṃ /
PABh zu PāśupSūtra, 1, 10, 3.0 tasya vāsaḥ pañcavidham aṇḍajaṃ voḍajaṃ vālajaṃ valkalajaṃ carmajaṃ //
PABh zu PāśupSūtra, 1, 10, 4.0 yat kuśalenābhyupāyenopapadyate tad ekapaṭalam anekapaṭalaṃ grāmyādibhyo niṣparigrahaṃ kaupīnapracchādanamātraṃ lajjāpratīkārārthaṃ caikaṃ vāso grāhyam //
PABh zu PāśupSūtra, 1, 11, 1.6 vāśabdaḥ śaktyaśaktyor vicāraṇe /
PABh zu PāśupSūtra, 1, 11, 1.9 na tu vikalpe /
PABh zu PāśupSūtra, 1, 11, 2.1 āha tasminn āyatane prativasatā kim ā dehapātād anirgacchataiva stheyaṃ dhyānaikaniṣṭhena śilāvad āhosvid dṛṣṭo 'syāyatanān nirgamaḥ bhasmabhaikṣyodakārjanādinimittaṃ grāmādipraveśo /
PABh zu PāśupSūtra, 1, 12, 5.0 purān nirgatatvāt purīṣatvābhisambandhād purīṣaṃ lokādiprasiddham ity arthaḥ //
PABh zu PāśupSūtra, 1, 13, 9.0 tenākruṣṭaś cābhihataś ca kruddhas tadvadhārthaṃ pravartate ato jātijñānatapaḥśrutahānir bhavati //
PABh zu PāśupSūtra, 1, 14, 2.0 nābhibhāṣed iti vacanān niṣiddhe 'py arthe gurvartham ātmārthaṃ bhasmabhaikṣyodakārjanādinimittaṃ grāmādīn praviṣṭasya viṇmūtrayoḥ strīśūdrayoś ca darśanam abhibhāṣaṇaṃ ca bhaviṣyatīti kṛtvā //
PABh zu PāśupSūtra, 1, 16, 6.0 ekoddhāto dvir uddhāto //
PABh zu PāśupSūtra, 1, 16, 7.0 tathā viṃśatimātraś caturviṃśatimātras triṃśanmātro //
PABh zu PāśupSūtra, 1, 16, 10.0 tasmād upaspṛśya padmakasvastikopasthāñjalikārdhacandrapīṭhakadaṇḍāyatasarvatobhadrādīnām anyatamenāsanabandhena prāṅmukha udaṅmukho upaviśyaitāny aṅgāni kṛtvā grīvām unnāmya pūraṇapūrvako vā recakapūrvako vā tāvat kartavyo yāvan nigṛhītā vāyavo dhyānībhūtaś ca bhavati //
PABh zu PāśupSūtra, 1, 16, 10.0 tasmād upaspṛśya padmakasvastikopasthāñjalikārdhacandrapīṭhakadaṇḍāyatasarvatobhadrādīnām anyatamenāsanabandhena prāṅmukha udaṅmukho vā upaviśyaitāny aṅgāni kṛtvā grīvām unnāmya pūraṇapūrvako recakapūrvako vā tāvat kartavyo yāvan nigṛhītā vāyavo dhyānībhūtaś ca bhavati //
PABh zu PāśupSūtra, 1, 16, 10.0 tasmād upaspṛśya padmakasvastikopasthāñjalikārdhacandrapīṭhakadaṇḍāyatasarvatobhadrādīnām anyatamenāsanabandhena prāṅmukha udaṅmukho vā upaviśyaitāny aṅgāni kṛtvā grīvām unnāmya pūraṇapūrvako vā recakapūrvako tāvat kartavyo yāvan nigṛhītā vāyavo dhyānībhūtaś ca bhavati //
PABh zu PāśupSūtra, 1, 17, 6.0 rudro vāsyāṃ cintyate rudraprāpakatvād vā raudrī //
PABh zu PāśupSūtra, 1, 17, 6.0 rudro vāsyāṃ cintyate rudraprāpakatvād raudrī //
PABh zu PāśupSūtra, 1, 17, 12.0 gāyatre chandasi vartata iti gāyatrī //
PABh zu PāśupSūtra, 1, 17, 19.0 bahurūpo asyāṃ cintyata iti bahurūpaprāpakatvād bahurūpī //
PABh zu PāśupSūtra, 1, 17, 22.0 ubhayor api brahmatvam ubhayor api tulyārthasādhakatvam ubhe api maheśvaraparigṛhīte ity ata ekām anekāṃ upaspṛśya japed iti mānasī kriyety arthaḥ //
PABh zu PāśupSūtra, 1, 19.1, 4.0 akaluṣamateś carato asya kā kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 1, 23, 10.0 vināśayāmīti vinaṣṭaṃ //
PABh zu PāśupSūtra, 1, 23, 15.0 āha kim asya siddhasya kartavyaṃ karaṇaṃ kuto karoti //
PABh zu PāśupSūtra, 1, 33, 5.0 abhītasya kiṃ lakṣaṇam //
PABh zu PāśupSūtra, 1, 34, 7.0 akṣayasya kiṃ lakṣaṇam //
PABh zu PāśupSūtra, 1, 35, 8.0 ajarasya kiṃ lakṣaṇam //
PABh zu PāśupSūtra, 1, 39, 14.0 kiṃnarapatisurapatiprajāpatiprabhṛtivad asyaiśvaryaṃ kṛtam anityam āgantukaṃ //
PABh zu PāśupSūtra, 1, 39, 15.0 kiṃ cāsya janma mṛtyur vidyate neti //
PABh zu PāśupSūtra, 1, 40, 31.0 kiṃ dāsyati //
PABh zu PāśupSūtra, 1, 41, 8.0 kim asya duḥkhaṃ //
PABh zu PāśupSūtra, 1, 41, 9.0 kiṃ maheśvarān mṛgayate //
PABh zu PāśupSūtra, 1, 41, 10.0 kiṃ svayam utpāditānugṛhītatirobhāvitānāṃ paśūnāṃ patiḥ uta parairiti //
PABh zu PāśupSūtra, 1, 43, 9.0 kaṃ bravīti bhajasva māmiti //
PABh zu PāśupSūtra, 2, 1.1, 3.0 āha kiṃnimittāsyotpādakādipravṛttiḥ kiṃprayojanā //
PABh zu PāśupSūtra, 2, 2, 7.0 āha kiṃ nāmadvayamevātra kāraṇe vitanyate arthadvayameva āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 2, 3, 3.0 keṣāṃ kena paraḥ //
PABh zu PāśupSūtra, 2, 3, 11.0 āha kiṃ nāmatrayam evātra kāraṇe cintyate arthatrayameva āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 2, 4, 8.0 kīdṛśaṃ tadasyeti //
PABh zu PāśupSūtra, 2, 5, 5.0 kāryamanena adhyāsta ityāsanamityarthaḥ //
PABh zu PāśupSūtra, 2, 5, 53.0 āha kiṃ tat kāryaṃ bhagavān yugapadutpādayati kramaśo //
PABh zu PāśupSūtra, 2, 5, 54.0 kiṃ karmāpekṣaḥ anapekṣo vā //
PABh zu PāśupSūtra, 2, 5, 54.0 kiṃ vā karmāpekṣaḥ anapekṣo //
PABh zu PāśupSūtra, 2, 6, 6.0 tadakrameṇa kramaśo yatheṣṭamutpādayati //
PABh zu PāśupSūtra, 2, 6, 10.0 karmakāminaśca maheśvaramapekṣante na tu bhagavānīśvaraḥ karma puruṣaṃ vāpekṣate //
PABh zu PāśupSūtra, 2, 6, 14.0 kāryatvena pariṇāmitvam ātmano bandhamokṣaviparyayaṃ vā kuryāt //
PABh zu PāśupSūtra, 2, 6, 14.0 kāryatvena vā pariṇāmitvam ātmano bandhamokṣaviparyayaṃ kuryāt //
PABh zu PāśupSūtra, 2, 7, 13.0 āha kiṃ nagnatvam apasavyatvaṃ sādhanadvayamevocyate //
PABh zu PāśupSūtra, 2, 10, 8.0 rudre ko guṇaḥ yasmāt sa eva yaṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 12, 27.0 āha kutrasthasya te harṣā abhivyajyante kīdṛśasya //
PABh zu PāśupSūtra, 2, 14, 17.0 kāni tāni dharmasādhanāni yair harṣotpattir māhātmyalābhaśca bhavati //
PABh zu PāśupSūtra, 2, 14, 18.0 carikriyāṇāṃ katividho vibhāgaḥ //
PABh zu PāśupSūtra, 2, 14, 19.0 dānādīnāṃ pūrvoktānāṃ viśeṣaṇaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 15, 14.0 atiyajanaṃ nāma yadāyatane loke //
PABh zu PāśupSūtra, 2, 19, 3.0 harṣeṣv abhisaktasya muhūrtamardhamuhūrtaṃ sādhanebhyo vyucchedaṃ dṛṣṭvā saṃdhāne bhūyaḥśabdo'bhihitaḥ //
PABh zu PāśupSūtra, 2, 19, 9.0 māhātmyasya ko guṇaḥ yasmāt tad grāhyamiti //
PABh zu PāśupSūtra, 2, 20, 12.1 gacchaṃs tiṣṭhan śayāno jāgrac caiva svapaṃstathā /
PABh zu PāśupSūtra, 2, 22.1, 8.0 nāmacatuṣkāpadeśena nāmni namaskāro draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 24, 14.0 dharmajñānavairāgyaiśvaryādīnāṃ kimeṣa bhagavān prabhurbhavati neti //
PABh zu PāśupSūtra, 2, 25, 4.0 na vāgnijñānādīni durbalāni //
PABh zu PāśupSūtra, 3, 1.1, 5.0 āha kayā maryādayā kasmin vā kāle sā kriyā kartavyā //
PABh zu PāśupSūtra, 3, 1.1, 5.0 āha kayā vā maryādayā kasmin kāle sā kriyā kartavyā //
PABh zu PāśupSūtra, 3, 7, 11.0 pāpmanāṃ jānapadeśāt saṃdehaḥ //
PABh zu PāśupSūtra, 3, 7, 13.0 kathaṃ teṣāṃ kāryakaraṇeṣvabhivyaktānāṃ parasamutthairavamānādibhirnirghātanaṃ bhavati //
PABh zu PāśupSūtra, 3, 8, 7.0 pāvayati yasmāt śirorogadantarogākṣirogādibhiḥ pātayati narakādiṣu pāsayati vāniṣṭābhiḥ kāryakaraṇākhyābhiḥ kalābhiriti //
PABh zu PāśupSūtra, 3, 9, 9.0 svātmani karoti viṣamaṃ ihāturavadityarthaḥ //
PABh zu PāśupSūtra, 3, 10, 7.0 kiṃ avyaktāvasthānaiva caritavyam //
PABh zu PāśupSūtra, 3, 11, 12.0 kā vārthaniṣpattiḥ //
PABh zu PāśupSūtra, 3, 11, 13.0 ācārāṇāṃ ko vistāraḥ //
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
PABh zu PāśupSūtra, 3, 12, 4.1 tataste manasā vācā vā nidrāviṣṭo'yamiti laukikāḥ prapadyante paribhavanti ca //
PABh zu PāśupSūtra, 3, 12, 4.1 tataste manasā vā vācā nidrāviṣṭo'yamiti laukikāḥ prapadyante paribhavanti ca //
PABh zu PāśupSūtra, 3, 12, 9.0 vāśabdaḥ krāthanaspandanādivibhāge draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 12, 16.0 tasmāt pṛthagabhidhānamanurato vibhāge bhavatānyadoṣaḥ //
PABh zu PāśupSūtra, 3, 13, 8.0 evamādisādhane sati vikalpe raudrībahurūpīvat //
PABh zu PāśupSūtra, 3, 13, 9.0 avasthānakrāthanotthānaspandanādau vāśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 14, 1.0 veti pādavaikalyamadhikurute //
PABh zu PāśupSūtra, 3, 14, 4.3 dehotpattirvarṇahīne kule pratyādeśaḥ karmaṇāṃ duṣkṛtānām //
PABh zu PāśupSūtra, 3, 14, 10.0 vāśabdaḥ krāthanaspandanamaṇṭanādivibhāge draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 15, 8.0 ita ityabhiyajane ājñāyāṃ niyoge ca vāśabdaḥ krāthanaspandanamaṇṭanaśṛṅgāraṇādikriyāntarāṇāṃ vikalpe //
PABh zu PāśupSūtra, 3, 15, 9.0 kriyānyatvāc cāpunarukto'yaṃ vāśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 15, 13.0 tasmāt krātheta spandeta vā maṇṭeta vā śṛṅgāreta vā //
PABh zu PāśupSūtra, 3, 15, 13.0 tasmāt krātheta vā spandeta maṇṭeta vā śṛṅgāreta vā //
PABh zu PāśupSūtra, 3, 15, 13.0 tasmāt krātheta vā spandeta vā maṇṭeta śṛṅgāreta vā //
PABh zu PāśupSūtra, 3, 15, 13.0 tasmāt krātheta vā spandeta vā maṇṭeta vā śṛṅgāreta //
PABh zu PāśupSūtra, 3, 17, 8.0 kiṃ prayojanaṃ kartavyam //
PABh zu PāśupSūtra, 3, 18, 6.0 kīdṛśena //
PABh zu PāśupSūtra, 3, 21, 10.0 āha kimetānyeva ebhya eva //
PABh zu PāśupSūtra, 3, 22, 3.0 āha kimetānyeva dvisaṃsthānasaṃsthebhya eva //
PABh zu PāśupSūtra, 4, 1, 8.0 athavā kuravonmahitavat tapo'nantyāya prakāśata ityeṣa vā pāṭhaḥ //
PABh zu PāśupSūtra, 4, 1, 8.0 athavā kuravonmahitavat tapo'nantyāya prakāśata ityeṣa pāṭhaḥ //
PABh zu PāśupSūtra, 4, 1, 13.0 āha kiṃ parimiteṣvartheṣvānantyaśabdaḥ utāparimiteṣu kiṃ parimitāparimiteṣviti //
PABh zu PāśupSūtra, 4, 2, 11.0 na vāvyaktapretatvaṃ vā vidyāliṅgam //
PABh zu PāśupSūtra, 4, 2, 11.0 na vāvyaktapretatvaṃ vidyāliṅgam //
PABh zu PāśupSūtra, 4, 5, 15.0 vāgādīni gopāyitvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 4, 6, 5.0 tatra yadi kaścid jñānajijñāsanārthaṃ dayārtham anugrahārthaṃ pṛcchati taṃ nivartayitvā brūyāt samayataḥ praviśasveti //
PABh zu PāśupSūtra, 4, 6, 6.0 tato dvāreṇa praviśya viparītam aviparītaṃ yadi kaścid brūyāt ko bhavāniti tato vaktavyaṃ māheśvaro'haṃ kaumāro 'hamiti duratyayaṃ kṛtaṃ ca mamāneneti //
PABh zu PāśupSūtra, 4, 6, 7.0 tato jighāṃsanārthaṃ mayā spṛṣṭo na tu viṣayakrīḍārthaṃ //
PABh zu PāśupSūtra, 4, 7.1, 19.0 tatra sanimittaṃ parityaktamannaṃ pānaṃ tan nisṛṣṭam //
PABh zu PāśupSūtra, 4, 7.1, 22.0 dayārtham ānṛśaṃsārthaṃ yadi kaścid dadyāt tadapi grāhyameva //
PABh zu PāśupSūtra, 4, 7.1, 35.0 āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca vartataḥ ke vārthā niṣpadyante //
PABh zu PāśupSūtra, 4, 7.1, 36.0 asanmānaprakaraṇasya parisamāptiḥ kimasti neti //
PABh zu PāśupSūtra, 4, 9, 37.0 kena idaṃ vidhānaṃ cīrṇam //
PABh zu PāśupSūtra, 4, 9, 38.0 ācaratā kiṃ phalaṃ prāptam //
PABh zu PāśupSūtra, 4, 10, 8.0 vāśabdaḥ sambhāvane //
PABh zu PāśupSūtra, 4, 10, 21.0 prāṇāpaharaṇād asurāḥ prajāpatiputrā vijñeyāḥ //
PABh zu PāśupSūtra, 4, 10, 27.0 paśupatirvāsmin cintyata iti pāśupatam //
PABh zu PāśupSūtra, 4, 10, 28.0 paśupatiprāpakatvād pāśupatam //
PABh zu PāśupSūtra, 4, 14, 8.0 niṣpannena katham abhilapyate //
PABh zu PāśupSūtra, 4, 18, 12.0 kiṃ vāsya satpathatvam //
PABh zu PāśupSūtra, 4, 18, 13.0 śeṣāṇāṃ kupathatvaṃ kimiti //
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
PABh zu PāśupSūtra, 5, 9.1, 10.0 tasmād āyatane 'viviktadoṣaṃ dṛṣṭvā śūnyāgāre guhāyāṃ yathopapattito vicārya viviktaṃ vivecya yanmātrasthānāsanaśayanādibhir upajīvati tanmātraṃ saṃskaraṇamaryādayopayogakriyābhiniviṣṭena vastavyam //
PABh zu PāśupSūtra, 5, 9.1, 14.0 teṣāṃ jitānāṃ kiṃ lakṣaṇam //
PABh zu PāśupSūtra, 5, 12, 6.0 kiṃ yuktasya kiṃ viyuktasya kiṃ yugapat kramaśo kiṃ sakalasya niṣkalasya veti //
PABh zu PāśupSūtra, 5, 12, 6.0 kiṃ yuktasya kiṃ viyuktasya kiṃ yugapat kramaśo vā kiṃ sakalasya niṣkalasya veti //
PABh zu PāśupSūtra, 5, 13, 2.0 yathā kramaśo dadāti ādityo gato bhūyiṣṭham //
PABh zu PāśupSūtra, 5, 16, 5.0 tad etan māṃsasamasaṃsṛṣṭaṃ bhaikṣyavidhinā prāptam //
PABh zu PāśupSūtra, 5, 16, 8.0 māṃsena lavaṇena vā ubhābhyāmapi sākṣādvā aduṣyam ityarthaḥ //
PABh zu PāśupSūtra, 5, 16, 8.0 māṃsena vā lavaṇena ubhābhyāmapi sākṣādvā aduṣyam ityarthaḥ //
PABh zu PāśupSūtra, 5, 16, 8.0 māṃsena vā lavaṇena vā ubhābhyāmapi sākṣādvā aduṣyam ityarthaḥ //
PABh zu PāśupSūtra, 5, 16, 9.0 āha bhaikṣyālābhakāle aparyāptikāle kimanena kartavyam //
PABh zu PāśupSūtra, 5, 17, 13.0 tatra yadā grāmaṃ nagaraṃ kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo nāma yadā bhikṣāṃ bhikṣādvayaṃ vā āsādayati tadā apaḥ pītvāpi stheyam //
PABh zu PāśupSūtra, 5, 17, 13.0 tatra yadā grāmaṃ nagaraṃ vā kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo nāma yadā bhikṣāṃ bhikṣādvayaṃ āsādayati tadā apaḥ pītvāpi stheyam //
PABh zu PāśupSūtra, 5, 17, 22.0 yathāpūrvaṃ grāmādi praviśya bhaikṣyārjanaṃ kṛtvālābhakāle aparyāptikāle tadanu paścād apaḥ pītvā stheyamiti kṛtvā bhagavatā etaduktam aśnīyādanupūrvaśa iti //
PABh zu PāśupSūtra, 5, 18, 6.0 vāśabdo vikalpārthaḥ //
PABh zu PāśupSūtra, 5, 18, 7.0 kriyāsāmānyadṛṣṭyā raudrībahurūpīvad ekadharmeṇa caikadharmeṇa stheyamityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 19.0 atra pāpākhyena pātakena vāniṣṭasthānaśarīrendriyaviṣayagato 'śubhaṃ bhuṅkte tenāpyaśubhena karmaṇā na lipyate na yujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 21.0 pātakena apātakena vā samastābhyāṃ vā vaśīkaraṇāveśanapālanādiṣu pravartamāno na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 21.0 pātakena vā apātakena samastābhyāṃ vā vaśīkaraṇāveśanapālanādiṣu pravartamāno na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 21.0 pātakena vā apātakena vā samastābhyāṃ vaśīkaraṇāveśanapālanādiṣu pravartamāno na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 29.0 taducyate dvaṃdvair yogavyāsaṅgakaraiḥ kāmakrodhaśirorogādinimittaiḥ śītādibhiranyairvā //
PABh zu PāśupSūtra, 5, 20, 35.0 kiṃ snānahasitādyāḥ krāthanaspandanamaṇṭanādyā //
PABh zu PāśupSūtra, 5, 21, 34.0 kathamavagamyate ṛcā aghoreṇa tatpuruṣeṇeti //
PABh zu PāśupSūtra, 5, 22, 3.0 vāśabdo raudrībahurūpyoḥ prativibhāge draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 22, 7.0 vetyata ekā caikā vā //
PABh zu PāśupSūtra, 5, 22, 7.0 vetyata ekā caikā //
PABh zu PāśupSūtra, 5, 24, 11.0 muhūrtārdhaṃ muhūrtaṃ prāṇāyāmāntare'pi vā //
PABh zu PāśupSūtra, 5, 24, 11.0 muhūrtārdhaṃ muhūrtaṃ vā prāṇāyāmāntare'pi //
PABh zu PāśupSūtra, 5, 24, 15.0 ko dhyānadeśaḥ //
PABh zu PāśupSūtra, 5, 24, 16.0 kasmin deśe dhāraṇā kartavyā //
PABh zu PāśupSūtra, 5, 24, 17.0 dhyāyamānena kiṃ kartavyam //
PABh zu PāśupSūtra, 5, 25, 29.0 āha oṃkāraḥ kiṃ parapa viṣṇurumā kumāraśca catasro 'rdhamātrā //
PABh zu PāśupSūtra, 5, 26, 18.0 kīdṛśo oṃkāro dhyeyaḥ //
PABh zu PāśupSūtra, 5, 34, 14.0 kebhyo chettavyam //
PABh zu PāśupSūtra, 5, 34, 22.0 eteṣu ca viṣayāṇāmarjane vartatātmapīḍā parapīḍā avarjanīye bhavataḥ //
PABh zu PāśupSūtra, 5, 34, 34.0 ityevaṃ viṣayāṇāmarjane doṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ yadi kaścit //
PABh zu PāśupSūtra, 5, 34, 50.0 viṣayāṇāmarjanādau doṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ yadi kaścit //
PABh zu PāśupSūtra, 5, 34, 63.0 evaṃ viṣayāṇāṃ kṣayadoṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ yadi kaścit //
PABh zu PāśupSūtra, 5, 34, 78.0 evaṃ viṣayāṇāṃ saṅgadoṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ yadi kaścit //
PABh zu PāśupSūtra, 5, 34, 93.1 tadyathā vīṇānimittaṃ khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ kāṃściddhiṃsyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kriyate kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
PABh zu PāśupSūtra, 5, 34, 115.0 āha kiṃ doṣāṇāmeva doṣebhya eva chettavyamuktam //
PABh zu PāśupSūtra, 5, 36, 4.0 atra citī saṃjñāne cetayati cinoti aneneti cittam //
PABh zu PāśupSūtra, 5, 36, 5.0 cetayati sukhaṃ duḥkhaṃ padārthān cinoti dharmādharmau arjayatītyataḥ cetayati cinoti aneneti cittam //
PABh zu PāśupSūtra, 5, 37, 3.0  iti śmaśānādyavasthasya smṛtikarmaṇo niṣṭhā //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 43, 18.0 āha atra kāryakaraṇamahābhāgyam evātra brahmaṇi cintyate na tu sādhakasya lipsā lābho veti //
PABh zu PāśupSūtra, 5, 45, 3.0 ko vāsya śivo bhavatīti //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 1.0 yadi hi hetvādiṣu parabhūteṣu pratyayeṣu samasteṣu vyasteṣu vyastasamasteṣu hetupratyayasāmagryā anyatra kvacid bhāvānāṃ kāryāṇāmutpādātpūrvaṃ sattvaṃ syāt syāttebhya utpādaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 18.0 navagaṇānām iti bahuvacane prāpte chandobhaṅgaparihārārthaṃ tatparijñānasya bhinnaphalatvajñāpanārthaṃ navagaṇasya ity uktam //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 27.0 śāstraṃ śrutvācāryopadeśamātrād vidhyādisvarūpaṃ jñātvā vidhiyogānuṣṭhānam atyantābhiyogena kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 2.0 yas tv āgamārthajñānamātreṇa tuṣṭaḥ san śraddhādivirahitaḥ śraddhādimātrayukto lābhādijñānavikalaḥ sa khalv ācāryābhāsa eva nāpavargaganteti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 60.1 evaṃ suniścitāḥ khalv ime guṇadharmāḥ parameśvarasyopahārakāle gāyatā bhāvayitavyāḥ satataṃ japaṃ ca kurvatā vibhaktyupasarganipātakriyāpadānām arthaiḥ saha cintanīyās tato 'cireṇaiva kālena śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 73.1 grāme yadi vetyādi //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 73.1 grāme vā yadi vetyādi //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 76.1 tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho padmakasvastikādīnām anyatamaṃ yathāsukham āsanaṃ baddhvā kṛtam unnataṃ ca kṛtvā śanaiḥ saṃyatāntaḥkaraṇena recakādīn kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 83.1 tṛtīyacaturthayor anyatarasmin brahmaṇi prayatnaniruddhaṃ cittaṃ sampūrṇākṣarānubodhena tadarthānubodhena punaḥ punaḥ saṃcārayed iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 86.1 na caitad vācyaṃ yater apramattasya sarvadaiva saṃyatatvād asambhavī vyabhicāra iti kāmādivyabhicāreṇa samānatvāt trikasyāpy anārambhaprasaṅgo //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 182.0 athaite lābhāḥ kiṃ deśaniyamena prāptavyā yathā brahmacārigṛhasthavānaprasthabhikṣubhir vidyāprajātayogākhyā lābhāḥ kiṃ deśāniyamenāpi pañcaviṃśatitattvajñena kaivalyavad iti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 1.0 ārṣatvād yathāśrute 'py adoṣaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 3.0 tatrādidharmāvasthasya tāvadāyatane vāsa ityatrāyatanaśabdo gurāv eva draṣṭavyo liṅgakartetyādijñāpakādupacārād pañcaśabdavat //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 32.0 tadanu cācāryāya śivatattvānurañjitadṛṣṭaye jyeṣṭhabhrātre nivedayet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 85.2 ekaṃ saṃvatsaraṃ vāpi taccittastanmayo bhavet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 97.1 guṇairdharmairviśiṣṭaṃ bhāvayitvāśu niścitaḥ /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 99.0 yastvevaṃ na śraddadhātyaparīkṣitebhyo dadāti tasya brahmahatyādibhyo 'pi garīyaḥ pātakaṃ syād ityataḥ śiṣyaparīkṣāyāṃ śraddhāyāṃ ca yatnaḥ kartavya iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 22.0 atra bhāṣyavirodhānna mithyājñānakaluṣapāpmasaṅgacyutayaḥ puruṣasya bhāvāś cittavidyayor //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 38.0 heyādhikārikā iti pāṭhastatrāpyayam arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 41.0 adhikāraśabdād ikaṅpratyaye kṛte heyapadena karmadhārayas tadayamartho yato heyādhikārikā evātra malā vivakṣitāḥ //
Saṃvitsiddhi
SaṃSi, 1, 3.2 padārthas tatra tad brahma tato'nyat sadṛśaṃ tu //
SaṃSi, 1, 4.1 tadviruddham atho syāt triṣv apy anyan na bādhate /
SaṃSi, 1, 4.2 anyatve sadṛśatve dvitīyaṃ sidhyati dhruvam //
SaṃSi, 1, 5.1 viruddhatve dvitīyena tṛtīyaṃ prathamaṃ tu /
SaṃSi, 1, 8.2 tato 'nyat tadviruddhaṃ sadṛśaṃ vātra vakti saḥ //
SaṃSi, 1, 8.2 tato 'nyat tadviruddhaṃ vā sadṛśaṃ vātra vakti saḥ //
SaṃSi, 1, 11.2 viśeṣaṇe tad brahma tṛtīyaṃ prathamaṃ tu vā //
SaṃSi, 1, 11.2 viśeṣaṇe vā tad brahma tṛtīyaṃ prathamaṃ tu //
SaṃSi, 1, 18.1 samo vābhyadhiko vāsya yo dvitīyas tu gaṇyate /
SaṃSi, 1, 18.1 samo vābhyadhiko vāsya yo dvitīyas tu gaṇyate /
SaṃSi, 1, 37.2 asattve kathaṃ tasminn astīti pratyayo bhavet //
SaṃSi, 1, 53.1 tvamarthasthe taṭasthe tadarthasthe vibhedake /
SaṃSi, 1, 54.2 viśeṣaṇe ciddhātor athavāpy upalakṣaṇe /
SaṃSi, 1, 61.1 citsvarūpe viśiṣṭe māyāvidyādyupādhayaḥ /
SaṃSi, 1, 76.1 na hi tasyām ajātāyāṃ naṣṭāyāṃ vākhilaṃ jagat /
SaṃSi, 1, 79.2 tadvyāvṛttipadenāpi kiṃ saivoktātha vetarat /
SaṃSi, 1, 81.1 na vastu vastudharmo na pratyakṣo na laukikaḥ /
SaṃSi, 1, 83.1 kiñca svayamprakāśasya svato parato 'pi vā /
SaṃSi, 1, 83.1 kiñca svayamprakāśasya svato vā parato 'pi /
SaṃSi, 1, 90.2 tataḥ sarvaṃ sadā bhāyāt na kiṃcit kadācana //
SaṃSi, 1, 95.2 prakāśamāno nīlādiḥ saṃvido na bhidyate //
SaṃSi, 1, 103.2 sā vidyā kiṃ nu saṃvittir vedyaṃ veditātha vā //
SaṃSi, 1, 103.2 sā vidyā kiṃ nu saṃvittir vedyaṃ vā veditātha //
SaṃSi, 1, 105.1 kiñceyaṃ tadviruddhā na tasyāḥ kvāpi sambhavaḥ /
SaṃSi, 1, 106.1 abhāvo 'nyo viruddho saṃvido 'pi yadīṣyate /
SaṃSi, 1, 114.2 kathaṃ vaikarasaṃ brahma sad iti pratipadyate //
SaṃSi, 1, 122.2 avidyā sā kim ekaiva naikā tad idaṃ vada /
SaṃSi, 1, 122.3 tadāśrayaśca saṃsārī tathaiko naika eva //
SaṃSi, 1, 139.1 saṃvit kiṃ saiva kiṃ vāhaṃ brahmāstītīti kīdṛśī /
SaṃSi, 1, 162.2 atha tasya te yad vā ta eva brahmasaṃjñinaḥ //
SaṃSi, 1, 162.2 atha vā tasya te yad ta eva brahmasaṃjñinaḥ //
SaṃSi, 1, 165.2 tatsamūho 'tha brahma taruvṛndavanādivat //
SaṃSi, 1, 168.1 apohāḥ kiṃ na santy eva santo nobhaye 'pi vā /
SaṃSi, 1, 168.1 apohāḥ kiṃ na santy eva santo vā nobhaye 'pi /
SaṃSi, 1, 180.2 hrasvadīrghatvabhedā yathaikatra ṣaḍaṅgule //
SaṃSi, 1, 184.2 mithyā paramārtho vā nādyaḥ kalpo 'yam añjasā //
SaṃSi, 1, 184.2 mithyā vā paramārtho nādyaḥ kalpo 'yam añjasā //
SaṃSi, 1, 187.2 sā tadā tasya nābhāvaṃ paṭatvaṃ vānumanyate //
SaṃSi, 1, 188.2 arthāntaraṃ tanmātre sadadvaitaṃ prasajyate /
SaṃSi, 1, 195.1 tenāpi sādhitaṃ kiṃcit saṃvido 'sti na tvayā /
Suśrutasaṃhitā
Su, Sū., 1, 15.1 āyur asmin vidyate 'nena vāyur vindatīty āyurvedaḥ //
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 2, 7.1 ahaṃ tvayi samyagvartamāne yadyanyathādarśī syām enobhāg bhaveyam aphalavidyaś ca //
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ śastrapadamuktam //
Su, Sū., 5, 11.1 ekena vraṇenāśudhyamāne nāntarā buddhyāvekṣyāparān vraṇān kuryāt //
Su, Sū., 6, 3.2 sa sūkṣmām api kalāṃ na līyata iti kālaḥ saṃkalayati kālayati bhūtānīti kālaḥ //
Su, Sū., 6, 17.1 tāsām upayogādvividharogaprādurbhāvo marako bhaved iti //
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair //
Su, Sū., 6, 37.1 svaguṇair atiyukteṣu viparīteṣu punaḥ /
Su, Sū., 6, 37.2 viṣameṣv api doṣāḥ kupyantyṛtuṣu dehinām //
Su, Sū., 7, 7.1 tāni prāyaśo lauhāni bhavanti tatpratirūpakāṇi tadalābhe //
Su, Sū., 11, 4.1 tatra kṣaraṇāt kṣaṇanādvā kṣāraḥ //
Su, Sū., 11, 11.5 tataḥ kṣāradroṇamudakadroṇaiḥ ṣaḍbhir āloḍya mūtrair yathoktair ekaviṃśatikṛtvaḥ parisrāvya mahati kaṭāhe śanair darvyāvaghaṭṭayan vipacet /
Su, Sū., 11, 11.7 tata eva kṣārodakāt kuḍavamadhyardhaṃ vāpanayet /
Su, Sū., 11, 26.3 atidagdhe dāhapākarāgasrāvāṅgamardaklamapipāsāmūrchāḥ syurmaraṇaṃ //
Su, Sū., 12, 15.2 tatra snigdhaṃ rūkṣaṃ vāśritya dravyamagnirdahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti //
Su, Sū., 12, 26.1 tindukītvakkapālair ghṛtamiśraiḥ pralepayet /
Su, Sū., 12, 26.2 vraṇaṃ guḍūcīpattrair chādayed athavaudakaiḥ //
Su, Sū., 12, 33.1 sarpirikṣurasaṃ drākṣāṃ payo śarkarāmbu vā /
Su, Sū., 12, 33.1 sarpirikṣurasaṃ drākṣāṃ payo vā śarkarāmbu /
Su, Sū., 12, 33.2 madhurāmlau rasau vāpi vamanāya pradāpayet //
Su, Sū., 13, 4.1 tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ śṛṅgajalaukālābubhir avasecayet sarvāṇi sarvair //
Su, Sū., 13, 16.1 tāsāṃ grahaṇamārdracarmaṇā anyair prayogair gṛhṇīyāt //
Su, Sū., 13, 19.1 atha jalauko'vasekasādhyavyādhitam upaveśya saṃveśya virūkṣya cāsya tamavakāśaṃ mṛdgomayacūrṇair yadyarujaḥ syāt /
Su, Sū., 13, 19.3 ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā mukhamapāvṛṇuyāt agṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ dadyācchastrapadāni vā kurvīta yadyevam api na gṛhṇīyāttadānyāṃ grāhayet //
Su, Sū., 13, 19.3 ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā mukhamapāvṛṇuyāt agṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ vā dadyācchastrapadāni kurvīta yadyevam api na gṛhṇīyāttadānyāṃ grāhayet //
Su, Sū., 13, 23.1 śoṇitasya ca yogāyogānavekṣya śatadhautaghṛtābhyaṅgas tatpicudhāraṇaṃ jalaukovraṇān madhunāvaghaṭṭayet śītābhir adbhiś ca pariṣecayedbadhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyāditi //
Su, Sū., 13, 23.1 śoṇitasya ca yogāyogānavekṣya śatadhautaghṛtābhyaṅgas tatpicudhāraṇaṃ vā jalaukovraṇān madhunāvaghaṭṭayet śītābhir adbhiś ca pariṣecayedbadhnīta kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyāditi //
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 14, 27.1 tatra durdine durviddhe śītavātayor asvinne bhuktamātre skandatvācchoṇitaṃ na sravatyalpaṃ sravati //
Su, Sū., 14, 35.1 atha khalvapravartamāne rakte elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair yathālābhaṃ tribhiścaturbhiḥ samastair cūrṇīkṛtair lavaṇatailapragāḍhair vraṇamukham avagharṣayed evaṃ samyak pravartate //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 14, 38.2 īṣadamlair anamlair bhojanaiḥ samupācaret //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 12.1 ārtavakṣaye yathocitakālādarśanamalpatā yonivedanā ca tatra saṃśodhanamāgneyānāṃ ca dravyāṇāṃ vidhivadupayogaḥ /
Su, Sū., 15, 12.2 stanyakṣaye stanayor mlānatā stanyāsaṃbhavo 'lpatā tatra śleṣmavardhanadravyopayogaḥ /
Su, Sū., 15, 29.1 doṣadhātumalakṣīṇo balakṣīṇo 'pi naraḥ /
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 16, 9.2 doṣato vābhighātādvā saṃdhānaṃ tasya me śṛṇu //
Su, Sū., 16, 9.2 doṣato vābhighātādvā saṃdhānaṃ tasya me śṛṇu //
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 16, 17.1 na cāśuddharaktamatipravṛttaraktaṃ kṣīṇaraktaṃ saṃdadhyāt /
Su, Sū., 16, 18.3 ato 'nyathā saṃrambhadāhapākarāgavedanāvān punaśchidyate //
Su, Sū., 16, 19.2 tadyathā godhāpratudaviṣkirānūpaudakavasāmajjānau payaḥ sarpistailaṃ gaurasarṣapajaṃ ca yathālābhaṃ saṃbhṛtyārkālarkabalātibalānantāpāmārgāśvagandhāvidārigandhākṣīraśuklājalaśūkamadhuravargapayasyāprativāpaṃ tailaṃ pācayitvā svanuguptaṃ nidadhyāt //
Su, Sū., 17, 3.1 śophasamutthānā granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ tair vilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo tvaṅmāṃsasthāyī doṣasaṃghātaḥ śarīraikadeśotthitaḥ śopha ityucyate //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 5.1 sa yadā bāhyābhyantaraiḥ kriyāviśeṣair na saṃbhāvitaḥ praśamayituṃ kriyāviparyayādbahutvādvā doṣāṇāṃ tadā pākābhimukho bhavati /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.4 kaphajeṣu tu rogeṣu gambhīragatitvādabhighātajeṣu keṣucidasamastaṃ pakvalakṣaṇaṃ dṛṣṭvā pakvamapakvamiti manyamāno bhiṣaṅmoham upaiti /
Su, Sū., 18, 6.2 pralepapradehayor antaraṃ tatra pralepaḥ śītastanur aviśoṣī viśoṣī ca pradehastūṣṇaḥ śīto bahalo 'bahur aviśoṣī ca madhyamo 'trālepaḥ /
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 18, 21.1 na ca vikeśikauṣadhe 'tisnigdhe 'tirūkṣe viṣame kurvīta yasmādatisnehāt kledo raukṣyācchedo durnyāsād vraṇavartmāvagharṣaṇam iti //
Su, Sū., 18, 40.1 pittaje raktaje vāpi sakṛdeva parikṣipet /
Su, Sū., 18, 40.2 asakṛt kaphaje vāpi vātaje ca vicakṣaṇaḥ //
Su, Sū., 18, 43.1 uttiṣṭhato niṣaṇṇasya śayanaṃ vādhigacchataḥ /
Su, Sū., 19, 23.2 tat kasya hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinam upasarpanti satkārārthaṃ jighāṃsūni kadācit //
Su, Sū., 19, 34.2 anyair evaṃguṇair vāpi mudgādīnāṃ rasena vā //
Su, Sū., 19, 34.2 anyair evaṃguṇair vāpi mudgādīnāṃ rasena //
Su, Sū., 20, 3.1 yadvāyoḥ pathyaṃ tat pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ vāstīti kecidācāryā bruvate /
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 20, 15.1 ato mānaviruddhān vakṣyāmaḥ madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau viśeṣād āntarīkṣodakānupānau //
Su, Sū., 20, 20.2 rasādiṣvayathārthaṃ tadvikārāya kalpate //
Su, Sū., 20, 21.2 vamanaṃ śamanaṃ vāpi pūrvaṃ vā hitasevanam //
Su, Sū., 20, 21.2 vamanaṃ śamanaṃ vāpi pūrvaṃ hitasevanam //
Su, Sū., 20, 22.1 sātmyato 'lpatayā vāpi dīptāgnestaruṇasya ca /
Su, Sū., 21, 4.3 śoṇitād api nityaṃ deha etaistu dhāryate //
Su, Sū., 21, 5.1 tatra gatigandhanayor iti dhātuḥ tapa saṃtāpe śliṣa āliṅgane eteṣāṃ kṛdvihitaiḥ pratyayair vātaḥ pittaṃ śleṣmeti ca rūpāṇi bhavanti //
Su, Sū., 21, 28.4 yathā mahānudakasaṃcayo 'tivṛddhaḥ setum avadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvati evaṃ doṣāḥ kadācidekaśo dviśaḥ samastāḥ śoṇitasahitā vānekadhā prasaranti /
Su, Sū., 21, 29.1 kṛtsne 'rdhe 'vayave vāpi yatrāṅge kupito bhṛśam /
Su, Sū., 21, 38.1 sarvair bhāvais tribhir vāpi dvābhyāmekena vā punaḥ /
Su, Sū., 21, 38.1 sarvair bhāvais tribhir vāpi dvābhyāmekena punaḥ /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 23, 3.1 tatra vayaḥsthānāṃ dṛḍhānāṃ prāṇavatāṃ sattvavatāṃ ca sucikitsyā vraṇāḥ ekasmin puruṣe yatraitadguṇacatuṣṭayaṃ tasya sukhasādhanīyatamāḥ /
Su, Sū., 23, 8.1 avapāṭikāniruddhaprakaśasaṃniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṃ pramehiṇāṃ ye parikṣateṣu dṛśyante śarkarā sikatāmeho vātakuṇḍalikāṣṭhīlā dantaśarkaropakuśaḥ kaṇṭhaśālūkaṃ niṣkoṣaṇadūṣitāś ca dantaveṣṭā visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś ca yāpyāḥ //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau yasyeti //
Su, Sū., 23, 21.2 harṣāt krodhādbhayādvāpi vraṇo rūḍho 'pi dīryate //
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 25, 20.2 sīvyet sūkṣmeṇa sūtreṇa valkenāśmantakasya //
Su, Sū., 25, 21.1 śaṇajakṣaumasūtrābhyāṃ snāyvā vālena punaḥ /
Su, Sū., 25, 21.2 mūrvāguḍūcītānair sīvyedvellitakaṃ śanaiḥ //
Su, Sū., 25, 22.1 sīvyedgophaṇikāṃ vāpi sīvyedvā tunnasevanīm /
Su, Sū., 25, 22.1 sīvyedgophaṇikāṃ vāpi sīvyedvā tunnasevanīm /
Su, Sū., 25, 22.2 ṛjugranthimatho vāpi yathāyogamathāpi vā //
Su, Sū., 25, 22.2 ṛjugranthimatho vāpi yathāyogamathāpi //
Su, Sū., 25, 23.2 āyatā tryaṅgulā tryasrā māṃsale vāpi pūjitā //
Su, Sū., 25, 25.2 nātidūre nikṛṣṭe sūcīṃ karmaṇi pātayet //
Su, Sū., 25, 28.1 śallakīphalacūrṇair kṣaumadhyāmena vā punaḥ /
Su, Sū., 25, 28.1 śallakīphalacūrṇair vā kṣaumadhyāmena punaḥ /
Su, Sū., 26, 8.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ pañcavidho gativiśeṣa ūrdhvamadho 'rvācīnastiryagṛjur iti //
Su, Sū., 26, 9.1 tāni vegakṣayāt pratighātādvā tvagādiṣu vraṇavastuṣvavatiṣṭhante dhamanīsroto'sthivivarapeśīprabhṛtiṣu vā śarīrapradeśeṣu //
Su, Sū., 26, 9.1 tāni vegakṣayāt pratighātādvā tvagādiṣu vraṇavastuṣvavatiṣṭhante dhamanīsroto'sthivivarapeśīprabhṛtiṣu śarīrapradeśeṣu //
Su, Sū., 26, 11.1 mahāntyalpāni śuddhadehānāmanulomasaṃniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 13.1 sāmānyalakṣaṇam api ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt //
Su, Sū., 26, 13.1 sāmānyalakṣaṇam api ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā bhavati tatra śalyaṃ jānīyāt //
Su, Sū., 27, 5.1 tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair nayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyam avidahyamānaṃ pācayitvā prakothāttasya pūyaśoṇitavegādgauravādvā patati /
Su, Sū., 27, 5.2 pakvam abhidyamānaṃ bhedayeddārayedvā /
Su, Sū., 27, 5.3 bhinnam anirasyamānaṃ pīḍanīyaiḥ pīḍayet pāṇibhir /
Su, Sū., 27, 5.10 mārutodakasaviṣarudhiraduṣṭastanyeṣvācūṣaṇamāsyena viṣāṇair /
Su, Sū., 27, 6.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ dvāvevāharaṇahetū bhavataḥ pratilomo 'nulomaś ca //
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Sū., 27, 19.2 kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṃ prayacchettriphalācūrṇaṃ madhuśarkarāvimiśram //
Su, Sū., 27, 20.1 udakapūrṇodaram avākśirasam avapīḍayed dhunīyād vāmayedvā bhasmarāśau vā nikhaned ā mukhāt //
Su, Sū., 27, 20.1 udakapūrṇodaram avākśirasam avapīḍayed dhunīyād vāmayedvā bhasmarāśau nikhaned ā mukhāt //
Su, Sū., 27, 21.1 grāsaśalye tu kaṇṭhāsakte niḥśaṅkam anavabuddhaṃ skandhe muṣṭinābhihanyāt snehaṃ madyaṃ pānīyaṃ pāyayet //
Su, Sū., 28, 4.1 tāni saukṣmyāt pramādādvā tathaivāśu vyatikramāt /
Su, Sū., 28, 5.2 rasāyanatapojapyatatparair nivāryate //
Su, Sū., 28, 14.2 dūyante vāpi dahyante bhiṣak tān parivarjayet //
Su, Sū., 28, 19.2 cūrṇāvakīrṇā iva ye bhānti na ca cūrṇitāḥ //
Su, Sū., 29, 4.2 kathayantyāturagataṃ śubhaṃ yadi vāśubham //
Su, Sū., 29, 4.2 kathayantyāturagataṃ śubhaṃ vā yadi vāśubham //
Su, Sū., 29, 6.2 gardabhoṣṭrarathaprāptāḥ prāptā syuḥ paramparāḥ //
Su, Sū., 29, 12.2 phalaṃ pakvamasāraṃ gṛhītvānyac ca tadvidham //
Su, Sū., 29, 13.1 nakhair nakhāntaraṃ vāpi kareṇa caraṇaṃ tathā /
Su, Sū., 29, 13.2 upānaccarmahastā vikṛtavyādhipīḍitāḥ //
Su, Sū., 29, 15.2 dakṣiṇābhimukhaṃ deśe tvaśucau hutāśanam /
Su, Sū., 29, 15.3 jvalayantaṃ pacantaṃ krūrakarmaṇi codyatam //
Su, Sū., 29, 16.1 nagnaṃ bhūmau śayānaṃ vegotsargeṣu vāśucim /
Su, Sū., 29, 16.1 nagnaṃ bhūmau śayānaṃ vā vegotsargeṣu vāśucim /
Su, Sū., 29, 16.2 prakīrṇakeśam abhyaktaṃ svinnaṃ viklavam eva //
Su, Sū., 29, 17.2 vaidyasya paitrye daive kārye cotpātadarśane //
Su, Sū., 29, 18.1 madhyāhne cārdharātre sandhyayoḥ kṛttikāsu ca /
Su, Sū., 29, 19.1 caturthyāṃ navamyāṃ vā ṣaṣṭhyāṃ sandhidineṣu ca /
Su, Sū., 29, 19.1 caturthyāṃ vā navamyāṃ ṣaṣṭhyāṃ sandhidineṣu ca /
Su, Sū., 29, 23.2 śuklavāsāḥ śucirgauraḥ śyāmo priyadarśanaḥ //
Su, Sū., 29, 24.1 svasyām jātau svagotro dūtaḥ kāryakaraḥ smṛtaḥ /
Su, Sū., 29, 29.1 hiraṇyākṣatapātraṃ ratnāni sumano nṛpaḥ /
Su, Sū., 29, 32.2 āśritā nabhoveśmadhvajatoraṇavedikāḥ //
Su, Sū., 29, 33.2 vāmā dakṣiṇā vāpi śakunāḥ karmasiddhaye //
Su, Sū., 29, 33.2 vāmā vā dakṣiṇā vāpi śakunāḥ karmasiddhaye //
Su, Sū., 29, 37.2 darśanaṃ rutaṃ cāpi na godhākṛkalāsayoḥ //
Su, Sū., 29, 39.2 prasannetaramadyānāṃ pūrṇaṃ raktasarṣapaiḥ //
Su, Sū., 29, 46.2 pratidvāraṃ gṛhe vāsya punaretanna gaṇyate //
Su, Sū., 29, 48.2 prasthāne praveśe vā neṣyante darśanaṃ gatāḥ //
Su, Sū., 29, 48.2 prasthāne vā praveśe neṣyante darśanaṃ gatāḥ //
Su, Sū., 29, 50.1 vaidyāsanāvasādo rogī vā syādadhomukhaḥ /
Su, Sū., 29, 50.1 vaidyāsanāvasādo vā rogī syādadhomukhaḥ /
Su, Sū., 29, 50.2 vaidyaṃ sambhāṣamāṇo 'ṅgaṃ kuḍyamāstaraṇāni //
Su, Sū., 29, 51.1 pramṛjyādvā dhunīyādvā karau pṛṣṭhaṃ śirastathā /
Su, Sū., 29, 51.1 pramṛjyādvā dhunīyādvā karau pṛṣṭhaṃ śirastathā /
Su, Sū., 29, 52.2 na sa sidhyati vaidyo gṛhe yasya na pūjyate //
Su, Sū., 29, 53.1 bhavane pūjyate vāpi yasya vaidyaḥ sa sidhyati /
Su, Sū., 29, 55.1 suhṛdo yāṃśca paśyanti vyādhito svayaṃ tathā /
Su, Sū., 29, 56.1 varāhair mahiṣair vāpi yo yāyād dakṣiṇāmukhaḥ /
Su, Sū., 29, 57.1 yaṃ karṣati baddhvā strī nṛtyantī dakṣiṇāmukham /
Su, Sū., 29, 57.2 antāvasāyibhir yo vākṛṣyate dakṣiṇāmukhaḥ //
Su, Sū., 29, 58.1 pariṣvajeran yaṃ vāpi pretāḥ pravrajitāstathā /
Su, Sū., 29, 59.1 pibenmadhu ca tailaṃ ca yo paṅke 'vasīdati /
Su, Sū., 29, 59.2 paṅkapradigdhagātro pranṛtyet prahasettathā //
Su, Sū., 29, 60.2 yasya vaṃśo nalo vāpi tālo vorasi jāyate //
Su, Sū., 29, 60.2 yasya vaṃśo nalo vāpi tālo vorasi jāyate //
Su, Sū., 29, 61.1 yaṃ matsyo grasedyo vā jananīṃ praviśennaraḥ /
Su, Sū., 29, 61.1 yaṃ vā matsyo grasedyo jananīṃ praviśennaraḥ /
Su, Sū., 29, 61.2 parvatāgrāt patedyo śvabhre vā tamasāvṛte //
Su, Sū., 29, 61.2 parvatāgrāt patedyo vā śvabhre tamasāvṛte //
Su, Sū., 29, 62.1 hriyate srotasā yo yo vā mauṇḍyamavāpnuyāt /
Su, Sū., 29, 62.1 hriyate srotasā yo vā yo mauṇḍyamavāpnuyāt /
Su, Sū., 29, 62.2 parājīyeta badhyeta kākādyair vābhibhūyate //
Su, Sū., 29, 64.1 yasya chardirvireko daśanāḥ prapatanti vā /
Su, Sū., 29, 64.1 yasya chardirvireko vā daśanāḥ prapatanti /
Su, Sū., 29, 65.1 puṣpāḍhyaṃ kovidāraṃ citāṃ vā yo 'dhirohati /
Su, Sū., 29, 65.1 puṣpāḍhyaṃ kovidāraṃ vā citāṃ yo 'dhirohati /
Su, Sū., 29, 66.1 labhetāśnīta pakvamannaṃ yaś ca pibet surām /
Su, Sū., 29, 70.2 hāridraṃ bhojanaṃ vāpi yasya syāt pāṇḍurogiṇaḥ //
Su, Sū., 29, 73.2 japedvānyatamaṃ vede brahmacārī samāhitaḥ //
Su, Sū., 29, 80.1 urago jalauko vā bhramaro vāpi yaṃ daśet /
Su, Sū., 29, 80.1 urago vā jalauko bhramaro vāpi yaṃ daśet /
Su, Sū., 29, 80.1 urago vā jalauko vā bhramaro vāpi yaṃ daśet /
Su, Sū., 30, 8.2 prahārānnābhijānāti yo 'ṅgacchedamathāpi //
Su, Sū., 30, 9.2 varṇānyatā rājyo vā yasya gātre bhavanti hi //
Su, Sū., 30, 9.2 varṇānyatā vā rājyo yasya gātre bhavanti hi //
Su, Sū., 30, 10.2 sugandhir vāti yo 'kasmāttaṃ bruvanti gatāyuṣam //
Su, Sū., 30, 12.2 yo rasānna saṃvetti gatāsuṃ taṃ pracakṣate //
Su, Sū., 30, 13.2 gṛhṇīte vānyathā gandhaṃ śānte dīpe ca nīrujaḥ //
Su, Sū., 30, 14.1 yo gandhānna jānāti gatāsuṃ taṃ vinirdiśet /
Su, Sū., 30, 16.1 rātrau sūryaṃ jvalantaṃ divā vā candravarcasam /
Su, Sū., 30, 16.1 rātrau sūryaṃ jvalantaṃ vā divā candravarcasam /
Su, Sū., 30, 17.1 taḍittvato 'sitān yo nirmale gagane ghanān /
Su, Sū., 30, 19.1 pradīptam iva lokaṃ ca yo plutamivāmbhasā /
Su, Sū., 30, 20.2 dhruvam ākāśagaṅgāṃ taṃ vadanti gatāyuṣam //
Su, Sū., 30, 21.2 paśyatyekāṅgahīnāṃ vikṛtāṃ vānyasattvajām //
Su, Sū., 30, 21.2 paśyatyekāṅgahīnāṃ vā vikṛtāṃ vānyasattvajām //
Su, Sū., 30, 23.1 yo mayūrakaṇṭhābhaṃ vidhūmaṃ vahnimīkṣate /
Su, Sū., 31, 3.1 śyāvā lohitikā nīlā pītikā vāpi mānavam /
Su, Sū., 31, 4.2 akasmādyaṃ bhajante sa parāsur asaṃśayam //
Su, Sū., 31, 5.2 ubhau jāmbavābhāsau durlabhaṃ tasya jīvitam //
Su, Sū., 31, 6.1 āraktā daśanā yasya śyāvā syuḥ patanti vā /
Su, Sū., 31, 6.1 āraktā daśanā yasya śyāvā vā syuḥ patanti /
Su, Sū., 31, 6.2 khañjanapratimā vāpi taṃ gatāyuṣamādiśet //
Su, Sū., 31, 7.1 kṛṣṇā stabdhāvaliptā jihvā śūnā ca yasya vai /
Su, Sū., 31, 7.2 karkaśā bhavedyasya so 'cirād vijahātyasūn //
Su, Sū., 31, 8.1 kuṭilā sphuṭitā vāpi śuṣkā vā yasya nāsikā /
Su, Sū., 31, 8.1 kuṭilā sphuṭitā vāpi śuṣkā yasya nāsikā /
Su, Sū., 31, 8.2 avasphūrjati magnā na sa jīvati mānavaḥ //
Su, Sū., 31, 9.2 syātāṃ prasrute yasya sa gatāyurnaro dhruvam //
Su, Sū., 31, 12.1 balavān durbalo vāpi saṃmohaṃ yo 'dhigacchati /
Su, Sū., 31, 13.2 viprasāraṇaśīlo na sa jīvati mānavaḥ //
Su, Sū., 31, 15.1 nidrā na chidyate yasya yo jāgarti sarvadā /
Su, Sū., 31, 15.2 muhyedvā vaktukāmaśca pratyākhyeyaḥ sa jānatā //
Su, Sū., 31, 16.2 pretair bhāṣate sārdhaṃ pretarūpaṃ tamādiśet //
Su, Sū., 31, 20.2 śvāsinaḥ kāsino vāpi yasya taṃ kṣīṇamādiśet //
Su, Sū., 31, 24.1 atimātraṃ laghūni syurgātrāṇi gurukāṇi /
Su, Sū., 31, 26.2 yeṣāṃ vāpi ratirnāsti yātāraste yamālayam //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 33, 8.1 yathoktopadravāviṣṭam atiprasrutam eva /
Su, Sū., 33, 15.1 yastāmyati visaṃjñaś ca śete nipatito 'pi /
Su, Sū., 33, 25.1 avāṅmukhastūnmukho kṣīṇamāṃsabalo naraḥ /
Su, Sū., 35, 8.1 dve tisro 'dhikā vāpi pādau karṇau ca māṃsalau /
Su, Sū., 35, 8.1 dve vā tisro 'dhikā vāpi pādau karṇau ca māṃsalau /
Su, Sū., 35, 11.2 hasato jalpato vāpi dantamāṃsaṃ pradṛśyate /
Su, Sū., 35, 14.2 yuktaḥ pramāṇenānena pumān yadi vāṅganā //
Su, Sū., 35, 14.2 yuktaḥ pramāṇenānena pumān vā yadi vāṅganā //
Su, Sū., 35, 18.4 tatra sopadravam anyonyāvirodhenopakrameta balavantam upadravaṃ prākkevalaṃ yathāsvaṃ pratikurvīta anyalakṣaṇe tvādivyādhau prayateta //
Su, Sū., 35, 22.1 aprāpte kriyākāle prāpte vā na kṛtā kriyā /
Su, Sū., 35, 22.1 aprāpte vā kriyākāle prāpte na kṛtā kriyā /
Su, Sū., 35, 22.2 kriyā hīnātiriktā sādhyeṣv api na sidhyati //
Su, Sū., 35, 40.2 vyāyāmajātamanyadvā tat sātmyamiti nirdiśet //
Su, Sū., 35, 44.1 na tathā balavantaḥ syurjalajā sthalāhṛtāḥ /
Su, Sū., 36, 3.1 śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhir anupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ bhūmimauṣadhārthaṃ parīkṣeta /
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 15.2 navaṃ dravyaṃ purāṇaṃ grāhyam eva vinirdiśet //
Su, Sū., 37, 10.3 kṣāradravyāṇi yāni kṣāro vā dāraṇaṃ param //
Su, Sū., 37, 10.3 kṣāradravyāṇi vā yāni kṣāro dāraṇaṃ param //
Su, Sū., 37, 22.2 śṛtaṃ śītaṃ kaṣāyaṃ ropaṇārtheṣu śasyate //
Su, Sū., 37, 33.1 samastaṃ vargamardhaṃ yathālābhamathāpi vā /
Su, Sū., 37, 33.1 samastaṃ vargamardhaṃ vā yathālābhamathāpi /
Su, Sū., 38, 82.2 pṛthaṅmiśrān samastānvā gaṇaṃ vā vyastasaṃhatam //
Su, Sū., 38, 82.2 pṛthaṅmiśrān samastānvā gaṇaṃ vyastasaṃhatam //
Su, Sū., 39, 10.2 tatra vyādhibalādadhikamauṣadham upayuktaṃ tam upaśamya vyādhiṃ vyādhimanyamāvahati agnibalādadhikam ajīrṇaṃ viṣṭabhya pacyate puruṣabalādadhikaṃ glānimūrchāmadān āvahati saṃśamanam evaṃ saṃśodhanamatipātayati /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 10.2 kasmāt samyaṅmithyāvipākatvāt iha sarvadravyāṇyabhyavahṛtāni samyaṅmithyāvipakvāni guṇaṃ doṣaṃ janayanti /
Su, Sū., 40, 14.2 kiṃcidrasavipākābhyāṃ doṣaṃ hanti karoti //
Su, Sū., 41, 10.2 dviśo bahuśo vāpi jñātvā doṣeṣu cācaret //
Su, Sū., 41, 10.2 dviśo vā bahuśo vāpi jñātvā doṣeṣu cācaret //
Su, Sū., 43, 3.3 madanaśalāṭucūrṇānyevaṃ bakularamyakopayuktāni madhulavaṇayuktānyabhiprataptāni madanaśalāṭucūrṇasiddhāṃ vā tilataṇḍulayavāgūm /
Su, Sū., 43, 3.3 madanaśalāṭucūrṇānyevaṃ vā bakularamyakopayuktāni madhulavaṇayuktānyabhiprataptāni madanaśalāṭucūrṇasiddhāṃ tilataṇḍulayavāgūm /
Su, Sū., 43, 3.4 nirvṛttānāṃ nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 43, 3.9 viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣu apravartamāne doṣe pippalīvacāgaurasarṣapakalkonmiśraiḥ salavaṇais tuṣāmbubhiḥ punaḥ punaḥ pravartayed ā samyagvāntalakṣaṇād iti /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 3.11 madanaphalamajjakvāthaṃ pippalyādipratīvāpaṃ taccūrṇaṃ vā nimbarūpikākaṣāyayor anyatareṇa saṃtarpaṇakaphajavyādhiharaṃ madanaphalamajjacūrṇaṃ vā madhukakāśmaryadrākṣākaṣāyeṇa /
Su, Sū., 43, 3.11 madanaphalamajjakvāthaṃ vā pippalyādipratīvāpaṃ taccūrṇaṃ nimbarūpikākaṣāyayor anyatareṇa saṃtarpaṇakaphajavyādhiharaṃ madanaphalamajjacūrṇaṃ vā madhukakāśmaryadrākṣākaṣāyeṇa /
Su, Sū., 43, 3.11 madanaphalamajjakvāthaṃ vā pippalyādipratīvāpaṃ taccūrṇaṃ vā nimbarūpikākaṣāyayor anyatareṇa saṃtarpaṇakaphajavyādhiharaṃ madanaphalamajjacūrṇaṃ madhukakāśmaryadrākṣākaṣāyeṇa /
Su, Sū., 43, 4.1 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu saṃtānikām aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ //
Su, Sū., 43, 7.1 ikṣvākukusumacūrṇaṃ pūrvavat evaṃ kṣīreṇa kāsaśvāsacchardikapharogeṣūpayogaḥ //
Su, Sū., 43, 9.2 vamanavirecanaśirovirecanadravyāṇyevaṃ pradhānatamāni bhavanti //
Su, Sū., 44, 25.1 lihyādguḍena guṭikāḥ kṛtvā vāpyatha bhakṣayet /
Su, Sū., 44, 45.1 ṣaḍrātrāt saptarātrādvā te ca peye prakīrtite /
Su, Sū., 44, 59.1 bhakṣyaḥ kṣīrānupāno pittaśleṣmāturair naraiḥ /
Su, Sū., 44, 68.1 harītakī bhakṣyamāṇā nāgareṇa guḍena /
Su, Sū., 44, 68.2 saindhavopahitā vāpi sātatyenāgnidīpanī //
Su, Sū., 44, 74.2 tailaṃ grāhyaṃ jale paktvā tilavadvā prapīḍya ca //
Su, Sū., 44, 83.1 leho sādhitaḥ samyak snuhīkṣīrapayoghṛtaiḥ /
Su, Sū., 44, 84.1 cūrṇaṃ kāmpillakaṃ vāpi tatpītaṃ guṭikīkṛtam /
Su, Sū., 44, 86.1 āghrāyāvṛtya samyaṅmṛdukoṣṭho viricyate /
Su, Sū., 44, 88.1 lihyāt sarpirmadhubhyāṃ ca modakaṃ guḍena vā /
Su, Sū., 44, 88.1 lihyāt sarpirmadhubhyāṃ ca modakaṃ vā guḍena /
Su, Sū., 45, 7.8 śuciśuklavitatapaṭaikadeśacyutamathavā harmyatalaparibhraṣṭamanyair śucibhir bhājanair gṛhītaṃ sauvarṇe rājate mṛnmaye vā pātre nidadhyāt /
Su, Sū., 45, 7.8 śuciśuklavitatapaṭaikadeśacyutamathavā harmyatalaparibhraṣṭamanyair vā śucibhir bhājanair gṛhītaṃ sauvarṇe rājate mṛnmaye pātre nidadhyāt /
Su, Sū., 45, 8.1 tatra varṣāsvāntarikṣamaudbhidaṃ seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyam anabhivṛṣṭaṃ sarvaṃ ceti //
Su, Sū., 45, 8.1 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyam anabhivṛṣṭaṃ sarvaṃ ceti //
Su, Sū., 45, 8.1 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ grīṣme 'pyevaṃ prāvṛṣi cauṇṭyam anabhivṛṣṭaṃ sarvaṃ ceti //
Su, Sū., 45, 10.1 yo 'vagāheta varṣāsu pibedvāpi navaṃ jalam /
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati sa vipākadoṣa iti /
Su, Sū., 45, 12.1 vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanam iti //
Su, Sū., 45, 13.1 sauvarṇe rājate tāmre kāṃsye maṇimaye 'pi /
Su, Sū., 45, 13.2 puṣpāvataṃsaṃ bhaume sugandhi salilaṃ pibet //
Su, Sū., 45, 16.2 anyānvā viṣamānrogānprāpnuyād acireṇa saḥ //
Su, Sū., 45, 144.2 uṣṇārtamuṣṇair uṣṇe tannihanti yathā viṣam //
Su, Sū., 46, 312.2 kandaṃ vivarjayet sarvaṃ yo samyaṅna rohati //
Su, Sū., 46, 388.2 gauḍamamlamanamlaṃ pānakaṃ guru mūtralam //
Su, Sū., 46, 418.1 yathākāraṇamāsādya bhoktṝṇāṃ chandato 'pi /
Su, Sū., 46, 426.1 payo māṃsaraso vāpi śālimudgādibhojinām /
Su, Sū., 46, 427.1 māṣāderanupānaṃ tu dhānyāmlaṃ dadhimastu /
Su, Sū., 46, 428.1 amadyapānām udakaṃ phalāmlaṃ praśasyate /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ sarvatreti //
Su, Sū., 46, 434.3 sātmyaṃ yasya yattoyaṃ tattasmai hitam ucyate //
Su, Sū., 46, 435.2 doṣavadguru bhuktam atimātram athāpi vā //
Su, Sū., 46, 435.2 doṣavadguru vā bhuktam atimātram athāpi //
Su, Sū., 46, 471.2 nāprāptātītakālaṃ hīnādhikam athāpi vā //
Su, Sū., 46, 471.2 nāprāptātītakālaṃ vā hīnādhikam athāpi //
Su, Sū., 46, 472.2 tāṃstān vyādhīnavāpnoti maraṇaṃ niyacchati //
Su, Sū., 46, 485.1 dhūmenāpohya hṛdyair kaṣāyakaṭutiktakaiḥ /
Su, Sū., 46, 486.1 phalaiḥ kaṭukaṣāyair mukhavaiśadyakārakaiḥ /
Su, Sū., 46, 486.2 tāmbūlapatrasahitaiḥ sugandhair vicakṣaṇaḥ //
Su, Sū., 46, 490.1 śayanaṃ cāsanaṃ cāpi necchedvāpi dravottaram /
Su, Sū., 46, 492.1 ekaikaśaḥ samastān nādhyaśnīyādrasān sadā /
Su, Sū., 46, 494.1 piṣṭānnaṃ naiva bhuñjīta mātrayā bubhukṣitaḥ /
Su, Sū., 46, 497.2 srotasyannavahe pittaṃ paktau yasya tiṣṭhati //
Su, Sū., 46, 498.1 vidāhi bhuktamanyadvā tasyāpyannaṃ vidahyate /
Su, Sū., 46, 500.1 atyambupānādviṣamāśanādvā saṃdhāraṇāt svapnaviparyayācca /
Su, Sū., 46, 508.2 bahu stokamakāle vijñeyaṃ viṣamāśanam //
Su, Sū., 46, 509.2 trayametannihantyāśu bahūnvyādhīnkaroti //
Su, Sū., 46, 511.2 drākṣābhayāṃ mākṣikasamprayuktāṃ līḍhvābhayāṃ sa sukhaṃ labheta //
Su, Nid., 1, 29.2 apravṛttiḥ pravṛttirvā vikṛtā śukrage 'nile //
Su, Nid., 1, 30.2 vyāpnuyādvākhilaṃ dehaṃ vāyuḥ sarvagato nṛṇām //
Su, Nid., 1, 62.2 tataḥ patatyasūn vāpi tyajatyanilapīḍitaḥ //
Su, Nid., 1, 65.1 nimīlitākṣo niśceṣṭaḥ stabdhākṣo vāpi kūjati /
Su, Nid., 1, 68.2 uccair vyāharato 'tyarthaṃ khādataḥ kaṭhināni /
Su, Nid., 1, 83.2 śuddhaḥ śleṣmānvito vāpi bādhiryaṃ tena jāyate //
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 12.1 maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt //
Su, Nid., 3, 24.2 evam eva praveśena vātaḥ pittaṃ kapho 'pi //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 5, 4.1 tasya pūrvarūpāṇi tvakpāruṣyamakasmādromaharṣaḥ kaṇḍūḥ svedabāhulyam asvedanaṃ vāṅgapradeśānāṃ svāpaḥ kṣatavisarpaṇamasṛjaḥ kṛṣṇatā ceti //
Su, Nid., 5, 8.3 śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṃ ceti sāmānyāni rūpāṇi //
Su, Nid., 6, 23.1 kṛtsnānyardhāni yasmin pūrvarūpāṇi mānave /
Su, Nid., 7, 5.1 sudurbalāgner ahitāśanasya saṃśuṣkapūtyannaniṣevaṇādvā /
Su, Nid., 7, 12.1 yasmai prayacchantyarayo garāṃśca duṣṭāmbudūṣīviṣasevanādvā /
Su, Nid., 7, 17.1 yasyāntramannair upalepibhir vālāśmabhir vā sahitaiḥ pṛthagvā /
Su, Nid., 7, 17.1 yasyāntramannair upalepibhir vā vālāśmabhir sahitaiḥ pṛthagvā /
Su, Nid., 7, 17.1 yasyāntramannair upalepibhir vā vālāśmabhir vā sahitaiḥ pṛthagvā /
Su, Nid., 7, 19.2 śalyaṃ yadannopahitaṃ tadantraṃ bhinatti yasyāgatamanyathā //
Su, Nid., 7, 21.2 yaḥ snehapīto 'pyanuvāsito vānto virikto 'pyathavā nirūḍhaḥ //
Su, Nid., 9, 7.1 kṛṣṇo 'ruṇo paruṣo bhṛśamatyarthavedanaḥ /
Su, Nid., 9, 8.1 pakvodumbarasaṃkāśaḥ śyāvo jvaradāhavān /
Su, Nid., 9, 11.2 taistair bhāvair abhihate kṣate vāpathyasevinaḥ //
Su, Nid., 9, 16.2 pṛthak sambhūya doṣāḥ kupitā gulmarūpiṇam //
Su, Nid., 9, 18.1 vṛkkayor yakṛti plīhni hṛdaye klomni tathā /
Su, Nid., 9, 23.1 āmo yadi vā pakvo mahān vā yadi vetaraḥ /
Su, Nid., 9, 23.1 āmo vā yadi pakvo mahān vā yadi vetaraḥ /
Su, Nid., 9, 23.1 āmo vā yadi vā pakvo mahān yadi vetaraḥ /
Su, Nid., 9, 23.1 āmo vā yadi vā pakvo mahān vā yadi vetaraḥ /
Su, Nid., 10, 9.1 śophaṃ na pakvamiti pakvamupekṣate yo yo vraṇaṃ pracurapūyam asādhuvṛttaḥ /
Su, Nid., 10, 26.1 sakṣīrau vāpyadugdhau vā prāpya doṣaḥ stanau striyāḥ /
Su, Nid., 10, 26.1 sakṣīrau vāpyadugdhau prāpya doṣaḥ stanau striyāḥ /
Su, Nid., 11, 10.2 granthiṃ sthiraṃ vṛttamathāyataṃ snigdhaṃ kaphaścālparujaṃ karoti //
Su, Nid., 11, 19.2 samprasrutaṃ marmaṇi yacca jātaṃ srotaḥsu yacca bhaved acālyam //
Su, Nid., 11, 20.2 yaddvandvajātaṃ yugapat kramādvā dvirarbudaṃ tacca bhavedasādhyam //
Su, Nid., 11, 23.1 todānvitaḥ kṛṣṇasirāvanaddhaḥ kṛṣṇo 'ruṇo pavanātmakastu /
Su, Nid., 11, 29.2 mahān yadi vā hrasvo galagaṇḍaṃ tamādiśet //
Su, Nid., 11, 29.2 mahān vā yadi hrasvo galagaṇḍaṃ tamādiśet //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 13, 8.1 grathitāḥ pañca ṣaḍvā dāruṇāḥ kacchaponnatāḥ /
Su, Nid., 13, 8.1 grathitāḥ pañca vā ṣaḍvā dāruṇāḥ kacchaponnatāḥ /
Su, Nid., 13, 13.1 karṇau pari samantādvā pṛṣṭhe vā piḍakograruk /
Su, Nid., 13, 13.1 karṇau pari samantādvā pṛṣṭhe piḍakograruk /
Su, Nid., 13, 19.2 kvacit sarvatra dehe smṛtā visphoṭakā iti //
Su, Nid., 13, 21.1 saptāhādvā daśāhādvā pakṣādvā ghnanti mānavam /
Su, Nid., 13, 21.1 saptāhādvā daśāhādvā pakṣādvā ghnanti mānavam /
Su, Nid., 13, 21.1 saptāhādvā daśāhādvā pakṣādvā ghnanti mānavam /
Su, Nid., 13, 31.1 śarkaronmathite pāde kṣate kaṇṭakādibhiḥ /
Su, Nid., 13, 31.2 medoraktānugaiścaiva doṣair jāyate nṛṇām //
Su, Nid., 13, 32.1 sakīlakaṭhino granthirnimnamadhyonnato 'pi /
Su, Nid., 13, 45.1 maṇḍalaṃ mahadalpaṃ yadi vā sitam /
Su, Nid., 13, 45.1 maṇḍalaṃ mahadalpaṃ vā yadi sitam /
Su, Nid., 13, 48.1 kṛṣṇamevaṃguṇaṃ gātre mukhe nīlikāṃ viduḥ /
Su, Nid., 13, 52.2 mardanātpīḍanādvāpi śukravegavighātataḥ //
Su, Nid., 15, 14.1 ādito yacca durjātamasthi sandhirathāpi /
Su, Nid., 15, 15.1 saṃkṣobhādvāpi yadgacchedvikriyāṃ tac ca varjayet /
Su, Nid., 16, 16.1 dantayostriṣu yasya śvayathuḥ sarujo mahān /
Su, Nid., 16, 34.2 śyāvatāṃ nīlatāṃ vāpi gataḥ sa śyāvadantakaḥ //
Su, Śār., 2, 8.2 granthibhūte śaṭīsiddhaṃ pālāśe vāpi bhasmani //
Su, Śār., 2, 17.1 śaśāsṛkpratimaṃ yattu yadvā lākṣārasopamam /
Su, Śār., 2, 31.1 tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati /
Su, Śār., 2, 31.1 tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe vā tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati /
Su, Śār., 2, 32.1 labdhagarbhāyāścaiteṣvahaḥsu lakṣmaṇāvaṭaśuṅgasahadevāviśvadevānām anyatamaṃ kṣīreṇābhiṣutya trīṃścaturo bindūn dadyāddakṣiṇe nāsāpuṭe putrakāmāyai na ca tānniṣṭhīvet //
Su, Śār., 2, 43.1 ṛtau puruṣavad vāpi pravartetāṅganā yadi /
Su, Śār., 2, 51.1 garbho vātaprakopeṇa dauhṛde vāvamānite /
Su, Śār., 2, 51.2 bhavet kubjaḥ kuṇiḥ paṅgurmūko minmina eva //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 20.2 alabdhadauhṛdā garbhe labhetātmani bhayam //
Su, Śār., 4, 35.2 svabhāva eva heturgarīyān parikīrtyate //
Su, Śār., 4, 41.1 nidrā sātmyīkṛtā yaistu rātrau ca yadi divā /
Su, Śār., 4, 41.2 na teṣāṃ svapatāṃ doṣo jāgratāṃ vāpi jāyate //
Su, Śār., 4, 55.1 ārdracarmāvanaddhaṃ yo gātram abhimanyate /
Su, Śār., 4, 77.1 dvayorvā tisṛṇāṃ vāpi prakṛtīnāṃ tu lakṣaṇaiḥ /
Su, Śār., 4, 77.1 dvayorvā tisṛṇāṃ vāpi prakṛtīnāṃ tu lakṣaṇaiḥ /
Su, Śār., 4, 78.1 prakopo vānyabhāvo vā kṣayo vā nopajāyate /
Su, Śār., 4, 78.1 prakopo vānyabhāvo kṣayo vā nopajāyate /
Su, Śār., 4, 78.1 prakopo vānyabhāvo vā kṣayo nopajāyate /
Su, Śār., 5, 23.2 asthīnyālambanaṃ kṛtvā na śīryante patanti //
Su, Śār., 5, 35.1 na hy asthīni na peśyo na sirā na ca saṃdhayaḥ /
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 17.1 kecidāhurmāṃsādīnāṃ pañcānām api samastānāṃ vivṛddhānāṃ ca samavāyāt sadyaḥprāṇaharāṇi ekahīnānāmalpānāṃ kālāntaraprāṇaharāṇi dvihīnānāṃ viśalyaprāṇaharāṇi trihīnānāṃ vaikalyakarāṇi ekasminneva rujākarāṇīti /
Su, Śār., 6, 23.1 tatra sadyaḥprāṇaharāṇi saptarātrābhyantarānmārayati kālāntaraprāṇaharāṇi pakṣānmāsādvā teṣv api kṣiprāṇi kadācidāśu mārayanti viśalyaprāṇaharāṇi vaikalyakarāṇi ca kadācid atyabhihatāni mārayanti //
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 42.1 marmābhighātastu ca kaścidasti yo 'lpātyayo vāpi niratyayo vā /
Su, Śār., 6, 42.1 marmābhighātastu ca kaścidasti yo 'lpātyayo vāpi niratyayo /
Su, Śār., 7, 16.2 śleṣmāṇaṃ vahantyetā ataḥ sarvavahāḥ smṛtāḥ //
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ yathākālam upasthāpyāsīnaṃ sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālam upasthāpyāsīnaṃ sthitaṃ prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Su, Śār., 8, 7.2 sirāṇāṃ vyadhanaṃ kāryamaroge kadācana //
Su, Śār., 8, 8.2 pādavyadhyasirasya pādaṃ same sthāne susthitaṃ sthāpayitvānyaṃ pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasiraṃ pādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā pādasirāṃ vidhyet /
Su, Śār., 8, 9.1 māṃsaleṣvavakāśeṣu yavamātraṃ śastraṃ nidadhyāt ato 'nyeṣvardhayavamātraṃ vrīhimātraṃ vrīhimukhena asthnām upari kuṭhārikayā vidhyedardhayavamātram //
Su, Śār., 8, 14.2 bhūyo 'parāhṇe visrāvyā sāparedyustryahe 'pi //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ janayati //
Su, Śār., 10, 11.1 garbhasaṅge tu yoniṃ dhūpayet kṛṣṇasarpanirmokeṇa piṇḍītakena badhnīyāddhiraṇyapuṣpīmūlaṃ hastapādayoḥ dhārayet suvarcalāṃ viśalyāṃ vā //
Su, Śār., 10, 11.1 garbhasaṅge tu yoniṃ dhūpayet kṛṣṇasarpanirmokeṇa piṇḍītakena vā badhnīyāddhiraṇyapuṣpīmūlaṃ hastapādayoḥ dhārayet suvarcalāṃ viśalyāṃ //
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Su, Śār., 10, 14.2 catūrātrāt trirātrādvā strīṇāṃ stanyaṃ pravartate //
Su, Śār., 10, 16.2 saśeṣadoṣāṃ tu tadahaḥ pippalīpippalīmūlahastipippalīcitrakaśṛṅgaveracūrṇaṃ guḍodakenoṣṇena pāyayet evaṃ dvirātraṃ trirātraṃ kuryād ā duṣṭaśoṇitāt /
Su, Śār., 10, 16.3 viśuddhe tato vidārigandhādisiddhāṃ snehayavāgūṃ kṣīrayavāgūṃ pāyayettrirātram /
Su, Śār., 10, 17.1 dhanvabhūmijātāṃ tu sūtikāṃ ghṛtatailayoranyatarasya mātrāṃ pāyayet pippalyādikaṣāyānupānāṃ snehanityā ca syāttrirātraṃ pañcarātraṃ balavatī abalāṃ yavāgūṃ pāyayettrirātraṃ pañcarātraṃ vā /
Su, Śār., 10, 17.1 dhanvabhūmijātāṃ tu sūtikāṃ ghṛtatailayoranyatarasya mātrāṃ pāyayet pippalyādikaṣāyānupānāṃ snehanityā ca syāttrirātraṃ pañcarātraṃ vā balavatī abalāṃ yavāgūṃ pāyayettrirātraṃ pañcarātraṃ /
Su, Śār., 10, 19.3 sa kṛcchrasādhyo 'sādhyo bhavedatyapatarpaṇāt //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena kṛttanakhena hastenāpaharet //
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ pibedariṣṭam iti //
Su, Śār., 10, 24.1 tato daśame 'hani mātāpitarau kṛtamaṅgalakautukau svastivācanaṃ kṛtvā nāma kuryātāṃ yadabhipretaṃ nakṣatranāma //
Su, Śār., 10, 31.1 athāsyāḥ stanyam apsu parīkṣeta taccecchītalam amalaṃ tanu śaṅkhāvabhāsam apsu nyastam ekībhāvaṃ gacchatyaphenilam atantumannotplavate 'vasīdati tacchuddhamiti vidyāt tena kumārasyārogyaṃ śarīropacayo balavṛddhiśca bhavati /
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Śār., 10, 48.1 kṣīrasātmyatayā kṣīramājaṃ gavyamathāpi /
Su, Śār., 10, 55.1 jāto na ciraṃ jīvejjīvedvā durbalendriyaḥ /
Su, Śār., 10, 55.1 jāto vā na ciraṃ jīvejjīvedvā durbalendriyaḥ /
Su, Śār., 10, 56.1 ativṛddhāyāṃ dīrgharogiṇyāmanyena vikāreṇopasṛṣṭāyāṃ garbhādhānaṃ naiva kurvīta /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame yānāsane seveta /
Su, Śār., 10, 65.1 sakṣīrā hitā śuṇṭhī madhukaṃ suradāru ca /
Su, Cik., 1, 23.1 vimardayedbhiṣak prājñastalenāṅguṣṭhakena /
Su, Cik., 1, 37.2 supiṣṭair dāraṇadravyair yuktaiḥ kṣāreṇa punaḥ //
Su, Cik., 1, 41.2 karīravālāṅgulibhir eṣaṇyā vaiṣayedbhiṣak //
Su, Cik., 1, 107.1 kadalīdīrghavṛntābhyāṃ bhasmālaṃ lavaṇaṃ śamībījaṃ śītodapiṣṭaṃ romaśātanamācaret //
Su, Cik., 1, 121.2 hitā gomūtrapiṣṭāś ca sekaḥ kṣārodakena //
Su, Cik., 1, 122.1 pracchādya māṃsapeśyā kṛmīn apaharedvraṇāt /
Su, Cik., 1, 128.2 uṣṇo yadi vā śītaḥ kavalagraha iṣyate //
Su, Cik., 1, 128.2 uṣṇo vā yadi śītaḥ kavalagraha iṣyate //
Su, Cik., 1, 136.1 prasaṅgābhihito yo bahudurlabhabheṣajaḥ /
Su, Cik., 2, 7.1 doṣajā svayaṃ bhinnā na tu vaidyanimittajāḥ /
Su, Cik., 2, 10.2 tiraścīna ṛjurvāpi yo vraṇaścāyato bhavet //
Su, Cik., 2, 20.1 uttuṇḍitaṃ nirgataṃ tadviddhamiti nirdiśet /
Su, Cik., 2, 22.2 vigatatvagyadaṅgaṃ hi saṃgharṣādanyathāpi //
Su, Cik., 2, 23.2 chinne bhinne tathā viddhe kṣate vāsṛgatisravet //
Su, Cik., 2, 35.2 carmaṇā gophaṇābandhaḥ kāryo yo hito bhavet //
Su, Cik., 2, 40.2 trayodaśāṅgaṃ trivṛtametadvā payasānvitam //
Su, Cik., 2, 48.1 śarkarāmadhuyaṣṭibhyāṃ lākṣayā śvadaṃṣṭrayā /
Su, Cik., 2, 49.1 āṭopo maraṇaṃ syācchūlo vācchidyamānayā /
Su, Cik., 2, 49.1 āṭopo maraṇaṃ vā syācchūlo vācchidyamānayā /
Su, Cik., 2, 50.1 tvaco 'tītya sirādīni bhittvā parihṛtya vā /
Su, Cik., 2, 50.1 tvaco 'tītya sirādīni bhittvā vā parihṛtya /
Su, Cik., 2, 54.1 bhuñjītānnaṃ yavāgūṃ pibet saindhavasaṃyutām /
Su, Cik., 2, 54.2 atiniḥsrutarakto bhinnakoṣṭhaḥ pibedasṛk //
Su, Cik., 2, 60.2 vraṇālpatvād bahutvād duṣpraveśaṃ bhavettu yat //
Su, Cik., 2, 62.1 sthānādapetamādatte prāṇān gupitam eva /
Su, Cik., 2, 79.2 tailaṃ ghṛtaṃ saṃyojyaṃ śarīrartūnavekṣya hi //
Su, Cik., 2, 81.2 sarpiṣā nātiśītena balātailena punaḥ //
Su, Cik., 2, 88.2 kṣārakalpena tailaṃ kṣāradravyeṣu sādhitam //
Su, Cik., 2, 92.2 ghṛtaṃ yadi vā prāptaṃ kalkāḥ saṃśodhanāstathā //
Su, Cik., 2, 92.2 ghṛtaṃ vā yadi prāptaṃ kalkāḥ saṃśodhanāstathā //
Su, Cik., 3, 3.2 upadravair juṣṭasya bhagnaṃ kṛcchreṇa sidhyati //
Su, Cik., 3, 9.1 āgneyeṣu tryahāt kuryādbhagnadoṣavaśena /
Su, Cik., 3, 12.1 sukhoṣṇamavacāryaṃ cakratailaṃ vijānatā /
Su, Cik., 3, 24.1 bhagnāṃ sandhimuktāṃ vā sthāpayitvāṅgulīṃ samām /
Su, Cik., 3, 24.1 bhagnāṃ vā sandhimuktāṃ sthāpayitvāṅgulīṃ samām /
Su, Cik., 3, 28.1 āñchedūrdhvamadho vāpi kaṭibhagnaṃ tu mānavam /
Su, Cik., 3, 30.2 tailapūrṇe kaṭāhe droṇyāṃ vā śāyayennaram //
Su, Cik., 3, 30.2 tailapūrṇe kaṭāhe vā droṇyāṃ śāyayennaram //
Su, Cik., 3, 37.2 grīvāyāṃ tu vivṛttāyāṃ praviṣṭāyāmadho 'pi //
Su, Cik., 3, 47.1 patanādabhighātādvā śūnamaṅgaṃ yadakṣatam /
Su, Cik., 3, 50.1 śroṇyāṃ pṛṣṭhavaṃśe vā vakṣasyakṣakayostathā /
Su, Cik., 3, 50.1 śroṇyāṃ vā pṛṣṭhavaṃśe vakṣasyakṣakayostathā /
Su, Cik., 3, 53.2 sandhyante kriyāṃ kuryāt savraṇe vraṇabhagnavat //
Su, Cik., 4, 9.1 niruddhe 'sthani vāyau pāṇimanthena dārite /
Su, Cik., 4, 14.1 susnigdho dhānyayūṣo hito vātavikāriṇām /
Su, Cik., 4, 16.2 kuñcyamānaṃ rujārtaṃ gātraṃ stabdhamathāpi vā //
Su, Cik., 4, 16.2 kuñcyamānaṃ rujārtaṃ vā gātraṃ stabdhamathāpi //
Su, Cik., 4, 17.2 biḍālanakulondrāṇāṃ carmagoṇyāṃ mṛgasya //
Su, Cik., 4, 18.1 praveśayedvā svabhyaktaṃ sālvaṇenopanāhitam /
Su, Cik., 4, 19.2 śirogataṃ śirobastirhanti vāsṛgvimokṣaṇam //
Su, Cik., 4, 20.2 sarvāṅgagatam ekāṅgasthitaṃ vāpi samīraṇam //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 4, 32.1 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir /
Su, Cik., 5, 7.3 ajākṣīraṃ vārdhatailaṃ madhukākṣayayuktaṃ śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā /
Su, Cik., 5, 7.3 ajākṣīraṃ vārdhatailaṃ madhukākṣayayuktaṃ śṛgālavinnāsiddhaṃ śarkarāmadhumadhuraṃ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā /
Su, Cik., 5, 7.3 ajākṣīraṃ vārdhatailaṃ madhukākṣayayuktaṃ śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā /
Su, Cik., 5, 7.3 ajākṣīraṃ vārdhatailaṃ madhukākṣayayuktaṃ śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ /
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 5, 7.5 vātaharamūlasiddhena ca payasā pariṣecanamamlair kurvīta /
Su, Cik., 5, 7.6 yavamadhukairaṇḍatilavarṣābhūbhir pradehaḥ kāryaḥ /
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair svedayet /
Su, Cik., 5, 18.4 abhuktavatā pītamamlaṃ dadhi maricavacāyuktamapatānakaṃ hanti tailasarpirvasākṣaudrāṇi /
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Cik., 5, 19.2 tatra prāgeva snehasvedopapannaṃ mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret vaiśeṣikaś cātra mastiṣkyaḥ śirobastiḥ aṇutailamabhyaṅgārthe sālvaṇam upanāhārthe balātailam anuvāsanārthe evamatandritastrīṃścaturo māsān kriyāpatham upaseveta //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 5, 25.1 tūnīpratūnyoḥ snehalavaṇamuṣṇodakena pāyayet pippalyādicūrṇaṃ hiṅguyavakṣārapragāḍhaṃ vā sarpiḥ bastibhiścainam upakramet //
Su, Cik., 5, 25.1 tūnīpratūnyoḥ snehalavaṇamuṣṇodakena pāyayet pippalyādicūrṇaṃ vā hiṅguyavakṣārapragāḍhaṃ sarpiḥ bastibhiścainam upakramet //
Su, Cik., 5, 29.2 kevalo doṣayukto dhātubhir vāvṛto 'nilaḥ /
Su, Cik., 5, 29.2 kevalo doṣayukto vā dhātubhir vāvṛto 'nilaḥ /
Su, Cik., 5, 34.2 lihyādvā traiphalaṃ cūrṇaṃ kṣaudreṇa kaṭukānvitam //
Su, Cik., 5, 35.1 mūtrair guggulaṃ śreṣṭhaṃ pibedvāpi śilājatu /
Su, Cik., 5, 35.1 mūtrair vā guggulaṃ śreṣṭhaṃ pibedvāpi śilājatu /
Su, Cik., 5, 38.1 śuṣkamūlakayūṣeṇa paṭolasya rasena /
Su, Cik., 5, 43.1 pibedāvāpya mūtraiḥ kṣārair uṣṇodakena vā /
Su, Cik., 5, 43.1 pibedāvāpya vā mūtraiḥ kṣārair uṣṇodakena /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 6, 8.3 sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarpiḥ snigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa yathādoṣaṃ śākair vāstūkataṇḍulīyakajīvantyupodikāśvabalābālamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair vā /
Su, Cik., 6, 8.3 sarveṣu ca śāliṣaṣṭikayavagodhūmānnaṃ sarpiḥ snigdham upaseveta payasā nimbayūṣeṇa paṭolayūṣeṇa vā yathādoṣaṃ śākair vāstūkataṇḍulīyakajīvantyupodikāśvabalābālamūlakapālaṅkyasanacillīcuccūkalāyavallībhir anyair /
Su, Cik., 6, 10.1 paraṃ ca yatnamāsthāya gude kṣārāgniśastrāṇyavacārayet tadvibhramāddhi ṣāṇḍhyaśophadāhamadamūrchāṭopānāhātīsārapravāhaṇāni bhavanti maraṇaṃ //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 6, 18.2 bhallātakamajjabhyo snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 7, 19.1 pītāni śarkarāṃ bhindyuḥ surayoṣṇodakena /
Su, Cik., 7, 24.1 śvadaṃṣṭrāyaṣṭikābrāhmīkalkaṃ vākṣasamaṃ pibet /
Su, Cik., 7, 24.2 sahaiḍakākhyau peyau śobhāñjanakamārkavau //
Su, Cik., 7, 25.1 kapotavaṅkāmūlaṃ pibed amlaiḥ surādibhiḥ /
Su, Cik., 7, 25.2 tatsiddhaṃ pibet kṣīraṃ vedanābhir upadrutaḥ //
Su, Cik., 7, 26.1 harītakyādisiddhaṃ varṣābhūsiddham eva vā /
Su, Cik., 7, 26.1 harītakyādisiddhaṃ vā varṣābhūsiddham eva /
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.2 uddhṛtaśalyaṃ tūṣṇodakadroṇyām avagāhya svedayet tathā hi bastirasṛjā na pūryate pūrṇe kṣīravṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.2 rūḍhavraṇaścāṅganāśvanaganāgarathadrumān nāroheta varṣaṃ nāpsu plaveta bhuñjīta guru //
Su, Cik., 7, 36.2 tatra mūtravahacchedānmaraṇaṃ mūtrapūrṇabasteḥ śukravahacchedānmaraṇaṃ klaibyaṃ muṣkasrotaḥupaghātād dhvajabhaṅgo mūtraprasekakṣaṇanānmūtraprakṣaraṇaṃ sevanīyonicchedādrujaḥ prādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 10.1 ardhalāṅgalakaśchedaḥ kāryo lāṅgalako 'pi /
Su, Cik., 8, 10.2 sarvatobhadrako vāpi kāryo gotīrthako 'pi vā //
Su, Cik., 8, 10.2 sarvatobhadrako vāpi kāryo gotīrthako 'pi //
Su, Cik., 8, 13.1 grāmyānūpaudakair māṃsair lāvādyair vāpi viṣkiraiḥ /
Su, Cik., 8, 17.2 mārdvīkenāthavāmlena surāsauvīrakeṇa //
Su, Cik., 8, 24.1 kṣāreṇa srāvagatiṃ daheddhutavahena vā /
Su, Cik., 8, 24.1 kṣāreṇa vā srāvagatiṃ daheddhutavahena /
Su, Cik., 8, 27.2 chittvāgninā dahet samyagevaṃ kṣāreṇa punaḥ //
Su, Cik., 8, 32.1 jambvoṣṭhenāgnivarṇena taptayā śalākayā /
Su, Cik., 8, 36.2 nāḍyā vāsyāharet svedaṃ śayānasya rujāpaham /
Su, Cik., 8, 36.3 uṣṇodake 'vagāhyo tathā śāmyati vedanā //
Su, Cik., 8, 47.2 tailaṃ ghṛtaṃ tatpakvaṃ bhagandaravināśanam //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair //
Su, Cik., 9, 16.1 dvaipaṃ dagdhaṃ carma mātaṅgajaṃ bhinne sphoṭe tailayuktaṃ pralepaḥ /
Su, Cik., 9, 26.2 lepāt pittaṃ śaikhinaṃ śvitrahāri hrīveraṃ dagdhametena yuktam //
Su, Cik., 9, 42.1 durvānto durvirikto 'pi vā syāt kuṣṭhī doṣair uddhatair vyāptadehaḥ /
Su, Cik., 9, 42.1 durvānto vā durvirikto 'pi syāt kuṣṭhī doṣair uddhatair vyāptadehaḥ /
Su, Cik., 9, 44.2 dhātrīpathyākṣopakulyāviḍaṅgān kṣaudrājyābhyāmekato vāvalihyāt //
Su, Cik., 9, 45.1 pītvā māsaṃ palāṃśāṃ haridrāṃ mūtreṇāntaṃ pāparogasya gacchet /
Su, Cik., 9, 45.2 evaṃ peyaścitrakaḥ ślakṣṇapiṣṭaḥ pippalyo pūrvavanmūtrayuktāḥ //
Su, Cik., 9, 48.1 kuṣṭhājjantur mucyate traiphalaṃ sarpirdroṇaṃ vyoṣayuktaṃ ca yuñjan /
Su, Cik., 9, 50.2 yojyāḥ snāne dahyamānasya jantoḥ peyā syāt kṣaudrayuktā tribhaṇḍī //
Su, Cik., 9, 51.2 nimbakvāthaṃ jātasattvaḥ pibedvā kvāthaṃ vārkālarkasaptacchadānām //
Su, Cik., 9, 51.2 nimbakvāthaṃ jātasattvaḥ pibedvā kvāthaṃ vārkālarkasaptacchadānām //
Su, Cik., 9, 53.1 kārañjaṃ sārṣapaṃ vā kṣateṣu kṣepyaṃ tailaṃ śigrukośāmrayor vā /
Su, Cik., 9, 53.1 kārañjaṃ vā sārṣapaṃ kṣateṣu kṣepyaṃ tailaṃ śigrukośāmrayor vā /
Su, Cik., 9, 53.1 kārañjaṃ vā sārṣapaṃ vā kṣateṣu kṣepyaṃ tailaṃ śigrukośāmrayor /
Su, Cik., 9, 53.2 pakvaṃ sarvair kaṭūṣṇaiḥ satiktaiḥ śeṣaṃ ca syādduṣṭavat saṃvidhānam //
Su, Cik., 9, 62.2 kārañjaṃ yā mahāvīryaṃ sārṣapaṃ mahāguṇam //
Su, Cik., 9, 68.3 pañca ṣaṭ sapta cāṣṭau yair utthānaṃ na gacchati //
Su, Cik., 9, 69.1 kārabhaṃ pibenmūtraṃ jīrṇe tatkṣīrabhojanam /
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 10, 12.2 eṣauṣadhāyaskṛtirasādhyaṃ kuṣṭhaṃ pramehaṃ sādhayati sthūlamapakarṣati śopham upahanti sannam agnim uddharati viśeṣeṇa copadiśyate rājayakṣmiṇāṃ varṣaśatāyuścānayā puruṣo bhavati /
Su, Cik., 10, 12.3 sālasārādikvātham āsicya pālāśyāṃ droṇyām ayoghanāṃstaptān nirvāpya kṛtasaṃskāre kalaśe 'bhyāsicya pippalyādicūrṇabhāgaṃ kṣaudraṃ guḍamiti ca dattvā svanuguptaṃ nidadhyāt etāṃ mahauṣadhāyaskṛtiṃ māsamardhamāsaṃ sthitāṃ yathābalam upayuñjīta /
Su, Cik., 10, 13.4 khadirasāracūrṇatulāṃ khadirasārakvāthamātrāṃ prātaḥ prātarupaseveta khadirasārakvāthasiddhamāvikaṃ vā sarpiḥ //
Su, Cik., 10, 13.4 khadirasāracūrṇatulāṃ khadirasārakvāthamātrāṃ vā prātaḥ prātarupaseveta khadirasārakvāthasiddhamāvikaṃ sarpiḥ //
Su, Cik., 10, 14.1 amṛtavallīsvarasaṃ kvāthaṃ prātaḥ prātarupaseveta tatsiddhaṃ vā sarpiḥ aparāhṇe sasarpiṣkamodanam āmalakayūṣeṇa bhuñjīta evaṃ māsam upayujya sarvakuṣṭhair vimucyata iti //
Su, Cik., 10, 14.1 amṛtavallīsvarasaṃ kvāthaṃ vā prātaḥ prātarupaseveta tatsiddhaṃ sarpiḥ aparāhṇe sasarpiṣkamodanam āmalakayūṣeṇa bhuñjīta evaṃ māsam upayujya sarvakuṣṭhair vimucyata iti //
Su, Cik., 11, 6.1 tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ baddhamūtrair jāṅgalair māṃsair apahṛtamedobhir anamlair aghṛtaiśceti //
Su, Cik., 11, 7.1 tatrādita eva pramehiṇaṃ snigdham anyatamena tailena priyaṅgvādisiddhena ghṛtena vāmayet pragāḍhaṃ virecayecca virecanādanantaraṃ surasādikaṣāyeṇāsthāpayen mahauṣadhabhadradārumustāvāpena madhusaindhavayuktena dahyamānaṃ ca nyagrodhādikaṣāyeṇa nistailena //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi pātum //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre severan //
Su, Cik., 11, 12.1 adhanastvabāndhavo pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 11, 13.3 saṃvatsarādantarādvā pramehāt pratimucyate //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 12, 16.2 māsāṃstrīṃścaturo vāpi yāvad ā lohasaṃkṣayāt //
Su, Cik., 13, 18.1 madhuraṃ kāñcanābhāsamamlaṃ rajataprabham /
Su, Cik., 13, 22.2 tilavat pīḍayeddroṇyāṃ srāvayedvā kusumbhavat //
Su, Cik., 14, 3.3 teṣvādyaścaturvargo bheṣajasādhya uttaraḥ śastrasādhyaḥ kālaprakarṣāt sarvāṇyeva śastrasādhyāni varjayitavyāni //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena svedayeccābhīkṣṇam //
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ bhāvamāpadyate //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 12.1 madanaphalamajjakuṭajajīmūtakekṣvākudhāmārgavatrivṛttrikaṭukasarṣapalavaṇāni mahāvṛkṣakṣīramūtrayor anyatareṇa piṣṭvāṅguṣṭhamātrāṃ vartiṃ kṛtvodariṇa ānāhe tailalavaṇābhyaktagudasyaikāṃ dve tisro pāyau nidadhyāt eṣānāhavartikriyā vātamūtrapurīṣodāvartādhmānānāheṣu vidheyā //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 14, 14.2 mandāgnirvā hiṅgvādikaṃ cūrṇam upayuñjīta //
Su, Cik., 14, 17.1 baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ vālaṃ vāpohya malajātaṃ vā tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet /
Su, Cik., 14, 17.1 baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ vālaṃ vāpohya malajātaṃ tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet /
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ payovṛttim iti //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 19.3 sarvodaribhyaḥ kuśalaiḥ prayojyaṃ kṣīraṃ śṛtaṃ jāṅgalajo raso //
Su, Cik., 15, 4.1 tatra samāsenāṣṭavidhā mūḍhagarbhagatir uddiṣṭā svabhāvagatā api trayaḥ saṅgā bhavanti śiraso vaiguṇyādaṃsayor jaghanasya //
Su, Cik., 15, 12.1 tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṃ vāpaharet abhinnaśirasamakṣikūṭe gaṇḍe vā aṃsasaṃsaktasyāṃsadeśe bāhū chittvā dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti //
Su, Cik., 15, 12.1 tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṃ vāpaharet abhinnaśirasamakṣikūṭe gaṇḍe vā aṃsasaṃsaktasyāṃsadeśe bāhū chittvā dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti //
Su, Cik., 15, 12.1 tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṃ vāpaharet abhinnaśirasamakṣikūṭe gaṇḍe aṃsasaṃsaktasyāṃsadeśe bāhū chittvā dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti //
Su, Cik., 15, 12.1 tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṃ vāpaharet abhinnaśirasamakṣikūṭe gaṇḍe vā aṃsasaṃsaktasyāṃsadeśe bāhū chittvā dṛtimivātataṃ vātapūrṇodaraṃ vidārya nirasyāntrāṇi śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti //
Su, Cik., 15, 12.1 tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṃ vāpaharet abhinnaśirasamakṣikūṭe gaṇḍe vā aṃsasaṃsaktasyāṃsadeśe bāhū chittvā dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet jaghanasaktasya jaghanakapālānīti //
Su, Cik., 15, 17.2 hastenāpaharedvāpi pārśvābhyāṃ paripīḍya vā //
Su, Cik., 15, 17.2 hastenāpaharedvāpi pārśvābhyāṃ paripīḍya //
Su, Cik., 15, 18.1 dhunuyācca muhurnārīṃ pīḍayedvāṃsapiṇḍikām /
Su, Cik., 15, 22.1 kvāthaṃ caiṣāṃ tathā kalkaṃ cūrṇaṃ snehavarjitam /
Su, Cik., 15, 24.1 pāyayetāsavaṃ naktamariṣṭaṃ susaṃskṛtam /
Su, Cik., 15, 33.2 tat sādhusiddhaṃ sauvarṇe rājate mṛnmaye 'pi //
Su, Cik., 15, 40.1 balākaṣāyapītebhyastilebhyo vāpyanekaśaḥ /
Su, Cik., 16, 10.2 pradihyāt kṣīrapiṣṭair payasyośīracandanaiḥ //
Su, Cik., 16, 11.1 pākyaiḥ śītakaṣāyair kṣīrair ikṣurasaistathā /
Su, Cik., 16, 11.2 jīvanīyaghṛtair vāpi secayeccharkarāyutaiḥ //
Su, Cik., 16, 13.1 kṣīravṛkṣakaṣāyeṇa prakṣālyaudakajena /
Su, Cik., 16, 31.1 pānālepanabhojyeṣu madhuśigrudrumo 'pi /
Su, Cik., 16, 32.1 toyadhānyāmlamūtraistu peyo vāpi surādibhiḥ /
Su, Cik., 16, 32.2 yathādoṣagaṇakvāthaiḥ pibedvāpi śilājatu //
Su, Cik., 16, 35.1 pakvaṃ bahirunnaddhaṃ bhittvā vraṇavadācaret /
Su, Cik., 16, 35.2 sruteṣūrdhvamadho vāpi maireyāmlasurāsavaiḥ //
Su, Cik., 16, 36.1 peyo varuṇakādistu madhuśigrudrumo 'pi /
Su, Cik., 16, 38.1 trivṛtādigaṇakvāthasiddhaṃ vāpyupaśāntaye /
Su, Cik., 16, 40.2 vidradhyuktāṃ kriyāṃ kuryāt pakve vāsthi tu bhedayet //
Su, Cik., 17, 28.2 etena śalyaprabhavā tu nāḍī rohedvraṇo sukham āśu caiva //
Su, Cik., 17, 33.1 sūcībhir yavavaktrābhir ācitān samantataḥ /
Su, Cik., 17, 38.2 vartīkṛtaṃ mākṣikasamprayuktaṃ nāḍīghnamuktaṃ lavaṇottamaṃ //
Su, Cik., 17, 43.2 evaṃ tryahaṃ caturahaṃ ṣaḍahaṃ vamedvā sarpiḥ pibettriphalayā saha saṃyutaṃ vā //
Su, Cik., 17, 43.2 evaṃ tryahaṃ caturahaṃ ṣaḍahaṃ vamedvā sarpiḥ pibettriphalayā saha saṃyutaṃ //
Su, Cik., 18, 4.1 tailaṃ pibet sarpiratho dvayaṃ dattvā vasāṃ vā trivṛtaṃ vidadhyāt /
Su, Cik., 18, 4.1 tailaṃ pibet sarpiratho dvayaṃ vā dattvā vasāṃ trivṛtaṃ vidadhyāt /
Su, Cik., 18, 4.2 apehivātādaśamūlasiddhaṃ vaidyaścatuḥsnehamatho dvayaṃ //
Su, Cik., 18, 6.2 vidārya pakvamapohya pūyaṃ prakṣālya bilvārkanarendratoyaiḥ //
Su, Cik., 18, 7.2 śuddhaṃ vraṇaṃ vāpyuparopayettu tailena rāsnāsaralānvitena //
Su, Cik., 18, 8.1 viḍaṅgayaṣṭīmadhukāmṛtābhiḥ siddhena kṣīrasamanvitena /
Su, Cik., 18, 9.2 drākṣārasenekṣurasena vāpi cūrṇaṃ pibeccāpi harītakīnām //
Su, Cik., 18, 10.2 saśarkarair tṛṇaśūnyakandair dihyādabhīkṣṇaṃ muculundajair vā //
Su, Cik., 18, 10.2 saśarkarair vā tṛṇaśūnyakandair dihyādabhīkṣṇaṃ muculundajair //
Su, Cik., 18, 11.1 vidārya pakvamapohya pūyaṃ dhāvet kaṣāyeṇa vanaspatīnām /
Su, Cik., 18, 15.2 śastreṇa vāpāṭya supakvamāśu prakṣālayet pathyatamaiḥ kaṣāyaiḥ //
Su, Cik., 18, 18.1 pralipya dārvīmatha lākṣayā prataptayā svedanamasya kāryam /
Su, Cik., 18, 18.2 nipātya śastramapohya medo dahet supakvaṃ tvathavā vidārya //
Su, Cik., 18, 23.2 madhūkasāraśca hito 'vapīḍe phalāni śigroḥ kharamañjarervā //
Su, Cik., 18, 24.2 kṣāreṇa vāpi pratisārayettu saṃlikhya śastreṇa yathopadeśam //
Su, Cik., 18, 27.1 maṇibandhopariṣṭādvā kuryādrekhātrayaṃ bhiṣak /
Su, Cik., 18, 31.2 vātaghnaniryūhapayo'mlabhāgaiḥ siddhaṃ śatākhyaṃ trivṛtaṃ pibedvā //
Su, Cik., 18, 38.2 yadalpamūlaṃ traputāmrasīsapaṭṭaiḥ samāveṣṭya tadāyasair //
Su, Cik., 18, 50.2 pākakramo vāpi sadā vidheyo vaidyena pākaṃ gatayoḥ kathaṃcit //
Su, Cik., 18, 53.1 mūtreṇa vāloḍya hitāya sāraṃ prātaḥ pibet sālamahīruhāṇām /
Su, Cik., 18, 53.2 śastreṇa vāpāṭya vidārya cainaṃ medaḥ samuddhṛtya hitāya sīvyet //
Su, Cik., 18, 54.1 majjājyamedomadhubhir dahedvā dagdhe ca sarpirmadhu cāvacāryam /
Su, Cik., 19, 5.2 kośāmratilvakairaṇḍaphalatailāni naram //
Su, Cik., 19, 6.1 sakṣīraṃ pibenmāsaṃ tailameraṇḍasaṃbhavam /
Su, Cik., 19, 8.2 vidagdhāṃ pācayitvā sevanīṃ parivarjayet //
Su, Cik., 19, 10.1 pakvāṃ bhedayedbhinnāṃ śodhayet kṣaudrasarpiṣā /
Su, Cik., 19, 11.2 pibedvirecanaṃ vāpi śarkarākṣaudrasaṃyutam //
Su, Cik., 19, 13.2 vimlāpanādṛte vāpi śleṣmagranthikramo hitaḥ //
Su, Cik., 19, 15.2 śirovirekadravyair sukhoṣṇair mūtrasaṃyutaiḥ //
Su, Cik., 19, 24.2 vyatyāsādvā sirāṃ vidhyedantravṛddhinivṛttaye //
Su, Cik., 19, 25.2 sirāṃ vidhyenmeḍhramadhye pātayedvā jalaukasaḥ //
Su, Cik., 19, 27.1 yadi durbalo janturna vā prāptaṃ virecanam /
Su, Cik., 19, 27.1 yadi vā durbalo janturna prāptaṃ virecanam /
Su, Cik., 19, 57.1 pibedvāpyabhayākalkaṃ mūtreṇānyatamena ca /
Su, Cik., 19, 58.1 hitaṃ lepane nityaṃ bhadradāru sacitrakam /
Su, Cik., 19, 59.2 tailaṃ pakvaṃ pibedvāpi yavānnaṃ ca hitaṃ sadā //
Su, Cik., 19, 60.1 pibet sarṣapatailaṃ ślīpadānāṃ nivṛttaye /
Su, Cik., 19, 60.2 pūtīkarañjapatrāṇāṃ rasaṃ vāpi yathābalam //
Su, Cik., 20, 4.1 śyāmālāṅgalakipāṭhākalkair vāpi vicakṣaṇaḥ /
Su, Cik., 20, 13.1 vraṇabhāvagatāyāṃ kṛtvā saṃśodhanakriyām /
Su, Cik., 20, 14.1 pracchānair jalaukobhiḥ srāvyāpakvā vidārikā /
Su, Cik., 20, 18.2 vacādārvīsarṣapair tailaṃ vā naktamālajam //
Su, Cik., 20, 18.2 vacādārvīsarṣapair vā tailaṃ naktamālajam //
Su, Cik., 20, 22.1 lākṣāraso 'bhayā vāpi kāryaṃ syādraktamokṣaṇam /
Su, Cik., 20, 22.2 siddhaṃ rase kaṇṭakāryāstailaṃ sārṣapaṃ hitam //
Su, Cik., 20, 23.1 kāsīsarocanaśilācūrṇair pratisāraṇam /
Su, Cik., 20, 25.1 kuṭannaṭadārukalkair lepanaṃ praśasyate /
Su, Cik., 20, 25.2 pracchayitvāvagāḍhaṃ guñjākalkair muhurmuhuḥ //
Su, Cik., 20, 26.1 lepayedupaśāntyarthaṃ kuryādvāpi rasāyanam /
Su, Cik., 20, 28.2 haritālaniśānimbakalkair sapaṭolajaiḥ //
Su, Cik., 20, 29.1 yaṣṭīnīlotpalairaṇḍamārkavair pralepayet /
Su, Cik., 20, 32.1 pittaśleṣmavisarpoktā kriyā saṃpraśasyate /
Su, Cik., 20, 33.1 kṣāreṇa pradahedyuktyā vahninā śanaiḥ śanaiḥ /
Su, Cik., 20, 35.1 balātibalayaṣṭyāhvarajanīrvā pralepanam /
Su, Cik., 20, 35.2 payasyāgurukālīyalepanaṃ sagairikam //
Su, Cik., 20, 36.2 kapittharājādanayoḥ kalkaṃ hitam ucyate //
Su, Cik., 20, 38.1 kustumburuvacālodhrakuṣṭhairvā lepanaṃ hitam /
Su, Cik., 20, 41.2 trirātraṃ pañcarātraṃ vātaghnaiḥ sālvaṇādibhiḥ //
Su, Cik., 20, 43.2 dāravīṃ jatukṛtāṃ ghṛtābhyaktāṃ praveśayet //
Su, Cik., 20, 46.1 bhittvā sevanīṃ muktvā sadyaḥkṣatavadācaret /
Su, Cik., 20, 52.2 pakvaṃ tadvijānīyādgatīḥ sarvā yathākramam //
Su, Cik., 20, 59.2 lepo 'mlapiṣṭo badarītvagvā saindhavasaṃyutā //
Su, Cik., 22, 28.1 śodhayitvā daheccāpi kṣāreṇa jvalanena /
Su, Cik., 22, 34.1 snehānāṃ kavalāḥ koṣṇāḥ sarpiṣastraivṛtasya /
Su, Cik., 23, 4.1 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā hastyaśvoṣṭrarathapadātisaṃkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre //
Su, Cik., 23, 4.1 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā hastyaśvoṣṭrarathapadātisaṃkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre //
Su, Cik., 23, 4.1 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanād ajīrṇino grāmyadharmasevanādviruddhāhārasevanāt vā hastyaśvoṣṭrarathapadātisaṃkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre //
Su, Cik., 23, 4.1 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt hastyaśvoṣṭrarathapadātisaṃkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 15.1 kṣīravṛkṣakaṣāyair kṣīreṇa ca vimiśritaiḥ /
Su, Cik., 24, 15.2 bhilloṭakakaṣāyeṇa tathaivāmalakasya //
Su, Cik., 24, 16.1 prakṣālayenmukhaṃ netre svasthaḥ śītodakena /
Su, Cik., 24, 34.2 tailaṃ ghṛtaṃ matimān yuñjyādabhyaṅgasekayoḥ //
Su, Cik., 24, 36.2 pūrvayoḥ kṛcchratā vyādher asādhyatvam athāpi //
Su, Cik., 24, 45.1 vidagdhamavidagdhaṃ nirdoṣaṃ paripacyate /
Su, Cik., 24, 92.4 nāstaṃ gacchantamudyantaṃ vādityaṃ vīkṣeta /
Su, Cik., 24, 92.5 gāṃ dhāpayantīṃ dhayantīṃ paraśasyaṃ carantīṃ na kasmaicidācakṣīta na colkāpātotpātendradhanūṃṣi /
Su, Cik., 24, 92.7 nāpo bhūmiṃ pāṇipādenābhihanyāt //
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 24, 110.2 neccheddoṣacayāt prājñaḥ pīḍāṃ kāyamānasīm //
Su, Cik., 24, 113.2 tribhistribhir ahobhir samīyāt pramadāṃ naraḥ //
Su, Cik., 24, 133.2 ārogyamāyurartho nāsadbhiḥ prāpyate nṛbhiḥ //
Su, Cik., 25, 7.1 rakto raktapittābhyāmutpātaḥ sa gado mataḥ /
Su, Cik., 25, 22.2 karañjeṅgudibījair kuṭajāragvadhāyutaiḥ //
Su, Cik., 25, 23.1 sarvair sārṣapaṃ tailaṃ siddhaṃ maricasaṃyutam /
Su, Cik., 25, 35.2 abhyaṅgayogaiśca niyujyamānaṃ bhuñjīta māṣān kṛśarāmatho //
Su, Cik., 26, 12.2 mahatā meḍhrarogeṇa marmacchedena punaḥ //
Su, Cik., 26, 16.2 tilamāṣavidārīṇāṃ śālīnāṃ cūrṇam eva //
Su, Cik., 26, 26.1 śiśumārasya khādette tu vājīkare bhṛśam /
Su, Cik., 26, 27.1 mahiṣarṣabhabastānāṃ pibecchukrāṇi naraḥ /
Su, Cik., 27, 3.1 pūrve vayasi madhye manuṣyasya rasāyanam /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena evamete pañca prayogā bhavanti /
Su, Cik., 27, 10.1 yathoktamāgāraṃ praviśya balāmūlārdhapalaṃ palaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ /
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 27, 12.1 cakṣuḥkāmaḥ prāṇakāmo bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃ dadyādāmalakarasacaturthabhāgaṃ tataḥ svinnamavatārya sahasrasampātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ yathāsātmyaṃ ca lavaṇaṃ pariharan bhakṣayet /
Su, Cik., 27, 12.2 jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt payasā māsatrayam /
Su, Cik., 28, 3.2 kuṣṭhinaṃ pāṇḍurogiṇamudariṇaṃ kṛṣṇāyā gor mūtreṇāloḍyārdhapalikaṃ piṇḍaṃ vigatalauhitye savitari pāyayet parāhṇe cālavaṇenāmalakayūṣeṇa sarpiṣmantam odanam aśnīyāt evaṃ māsam upayujya smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 4.3 bilvamātraṃ piṇḍaṃ payasāloḍya pibet evaṃ dvādaśarātram upayujya medhāvī varaśatāyurbhavati //
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 8.1 vacāśatapākaṃ sarpirdroṇam upayujya pañcavarṣaśatāyur bhavati galagaṇḍāpacīślīpadasvarabhedāṃś cāpahantīti //
Su, Cik., 29, 12.1 sāyaṃ bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Cik., 29, 12.18 ūrdhvaṃ ca māsāt keśān vāpayet vāpayitvā cośīracandanakṛṣṇatilakalkaiḥ śiraḥ pradihyāt payasā snāpayet /
Su, Cik., 29, 12.29 kiṃcid ātapapavanān seveta punaścāntaḥ praviśet /
Su, Cik., 29, 12.30 na cātmānamādarśe 'psu nirīkṣeta rūpaśālitvāt tato 'nyaddaśarātraṃ krodhādīn pariharet evaṃ sarveṣām upayogavikalpaḥ /
Su, Cik., 29, 13.3 śeṣāṃstu tāmramaye mṛnmaye rohite vā carmaṇi vitate śūdravarjaṃ tribhir varṇaiḥ somā upayoktavyāḥ /
Su, Cik., 29, 13.3 śeṣāṃstu tāmramaye mṛnmaye vā rohite carmaṇi vitate śūdravarjaṃ tribhir varṇaiḥ somā upayoktavyāḥ /
Su, Cik., 29, 17.2 yatrecchati sa gantuṃ tatrāpratihatā gatiḥ //
Su, Cik., 30, 27.2 tapasā tejasā vāpi praśāmyadhvaṃ śivāya vai //
Su, Cik., 31, 8.1 tatrānyatamaparimāṇasaṃmitānāṃ yathāyogaṃ tvakpatraphalamūlādīnām ātapapariśoṣitānāṃ chedyāni khaṇḍaśaśchedayitvā bhedyānyaṇuśo bhedayitvāvakuṭyāṣṭaguṇena ṣoḍaśaguṇena vāmbhasābhiṣicyasthālyāṃ caturbhāgāvaśiṣṭaṃ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ /
Su, Cik., 31, 14.1 ata ūrdhvaṃ snehapānakramam upadekṣyāmaḥ atha khalu laghukoṣṭhāyāturāya kṛtamaṅgalasvastivācanāyodayagiriśikharasaṃsthite prataptakanakanikarapītalohite savitari yathābalaṃ tailasya ghṛtasya mātrāṃ pātuṃ prayacchet /
Su, Cik., 31, 18.2 majjānamāpnuyuḥ sarve sarpirvā svauṣadhānvitam //
Su, Cik., 31, 31.2 mithyācārādbahutvādvā yasya sneho na jīryati //
Su, Cik., 31, 35.1 deyau yūṣarasau vāpi sugandhī snehavarjitau /
Su, Cik., 31, 35.2 kṛtau vātyalpasarpiṣkau vilepī vā vidhīyate //
Su, Cik., 31, 35.2 kṛtau vātyalpasarpiṣkau vilepī vidhīyate //
Su, Cik., 31, 44.2 rājñe rājasamebhyo deyametadghṛtottamam //
Su, Cik., 31, 49.2 gadā kṛcchratāṃ yānti na sidhyantyathavā punaḥ //
Su, Cik., 32, 5.1 ūṣmasvedastu kapālapāṣāṇeṣṭakālohapiṇḍān agnivarṇān adbhir āsiñcedamladravyair tair ārdrālaktakapariveṣṭitair aṅgapradeśaṃ svedayet /
Su, Cik., 32, 5.2 māṃsarasapayodadhisnehadhānyāmlavātaharapatrabhaṅgakvāthapūrṇāṃ kumbhīmanutaptāṃ prāvṛtyoṣmāṇaṃ gṛhṇīyāt /
Su, Cik., 32, 5.3 pārśvacchidreṇa kumbhenādhomukhena tasyā mukhamabhisaṃdhāya tasmiñchidre hastiśuṇḍākārāṃ nāḍīṃ praṇidhāya taṃ svedayet //
Su, Cik., 32, 9.2 pūrvavat svedayeddagdhvā bhasmāpohyāpi śilām //
Su, Cik., 32, 10.1 pūrvavat kuṭīṃ caturdvārāṃ kṛtvā tasyām upaviṣṭasyāntaścaturdvāre 'ṅgārānupasaṃdhāya taṃ svedayet //
Su, Cik., 32, 11.1 kośadhānyāni samyagupasvedyāstīrya kiliñje 'nyasmin vā tatpratirūpake śayānaṃ prāvṛtya svedayet evaṃ pāṃśugośakṛttuṣabusapalāloṣmabhiḥ svedayet //
Su, Cik., 32, 11.1 kośadhānyāni vā samyagupasvedyāstīrya kiliñje 'nyasmin tatpratirūpake śayānaṃ prāvṛtya svedayet evaṃ pāṃśugośakṛttuṣabusapalāloṣmabhiḥ svedayet //
Su, Cik., 32, 12.2 evaṃ kākolyādibhir elādibhiḥ surasādibhistilātasīsarṣapakalkaiḥ kṛśarāpāyasotkārikābhir veśavāraiḥ sālvaṇair tanuvastrāvanaddhaiḥ svedayet //
Su, Cik., 32, 13.1 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti //
Su, Cik., 32, 15.1 kaphamedo'nvite vāyau nivātātapaguruprāvaraṇaniyuddhādhvavyāyāmabhāraharaṇāmarṣaiḥ svedamutpādayediti //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 33, 11.3 kulatthamudgāḍhakijāṅgalānāṃ yūṣai rasair vāpyupabhojayettu //
Su, Cik., 33, 16.2 asādhyatāṃ gacchanti naite vāmyāstataḥ smṛtāḥ //
Su, Cik., 33, 19.1 virecanam api snigdhasvinnāya vāntāya ca deyam avāntasya hi samyagviriktasyāpi sato 'dhaḥ srastaḥ śleṣmā grahaṇīṃ chādayati gauravamāpādayati pravāhikāṃ janayati //
Su, Cik., 33, 38.1 hareddoṣāṃścalān pakvān balino durbalasya /
Su, Cik., 34, 4.1 tatra bubhukṣāpīḍitasyātitīkṣṇāgner mṛdukoṣṭhasya cāvatiṣṭhamānaṃ durvamasya guṇasāmānyabhāvād vamanam adho gacchati tatrepsitānavāptirdoṣotkleśaśca tamāśu snehayitvā bhūyastīkṣṇatarair vāmayet //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 34, 7.1 krūrakoṣṭhasyātitīkṣṇāgneralpamauṣadhamalpaguṇaṃ bhaktavat pākam upaiti tatra samudīrṇā doṣā yathākālam anirhrīyamāṇā vyādhivibhramaṃ balavibhraṃśaṃ cāpādayanti tam analpam amandam auṣadhaṃ ca pāyayet //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 34, 9.1 asnigdhasvinnena rūkṣauṣadham upayuktamabrahmacāriṇā vāyuṃ kopayati tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśroṇimanyāmarmaśūlaṃ mūrcchāṃ bhramaṃ madaṃ saṃjñānāśaṃ ca karoti taṃ vātaśūlamityācakṣate tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukavipakvena tailenānuvāsayet //
Su, Cik., 34, 10.1 snehasvedābhyām avibhāvitaśarīreṇālpam auṣadham alpaguṇaṃ pītamūrdhvamadho vā nābhyeti doṣāṃścotkleśya taiḥ saha balakṣayamāpādayati tatrādhmānaṃ hṛdayagrahastṛṣṇā mūrcchā dāhaśca bhavati tamayogamityācakṣate tamāśu vāmayenmadanaphalalavaṇāmbubhir virecayettīkṣṇataraiḥ kaṣāyaiśca /
Su, Cik., 34, 10.1 snehasvedābhyām avibhāvitaśarīreṇālpam auṣadham alpaguṇaṃ vā pītamūrdhvamadho nābhyeti doṣāṃścotkleśya taiḥ saha balakṣayamāpādayati tatrādhmānaṃ hṛdayagrahastṛṣṇā mūrcchā dāhaśca bhavati tamayogamityācakṣate tamāśu vāmayenmadanaphalalavaṇāmbubhir virecayettīkṣṇataraiḥ kaṣāyaiśca /
Su, Cik., 34, 10.3 asnigdhasvinnasya durviriktasyādhonābheḥ stabdhapūrṇodaratā śūlaṃ vātapurīṣasaṅgaḥ kaṇḍūmaṇḍalaprādurbhāvo bhavati tamāsthāpya punaḥ saṃsnehya virecayettīkṣṇena /
Su, Cik., 34, 10.4 nātipravartamāne tiṣṭhati duṣṭasaṃśodhane tatsaṃtejanārtham uṣṇodakaṃ pāyayet pāṇitāpaiśca pārśvodaram upasvedayet tataḥ pravartante doṣāḥ /
Su, Cik., 34, 11.1 snigdhasvinnasyātimātram atimṛdukoṣṭhasya vātitīkṣṇam adhikaṃ vā dattamauṣadhamatiyogaṃ kuryāt /
Su, Cik., 34, 11.1 snigdhasvinnasyātimātram atimṛdukoṣṭhasya vātitīkṣṇam adhikaṃ dattamauṣadhamatiyogaṃ kuryāt /
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 14.1 jīvaśoṇitaraktapittayośca jijñāsārthaṃ tasmin picuṃ plotaṃ kṣipet yadyuṣṇodakaprakṣālitam api vastraṃ rañjayati tajjīvaśoṇitam avagantavyaṃ sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti //
Su, Cik., 34, 14.1 jīvaśoṇitaraktapittayośca jijñāsārthaṃ tasmin picuṃ plotaṃ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṃ rañjayati tajjīvaśoṇitam avagantavyaṃ sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti //
Su, Cik., 34, 15.1 saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciśca bhavati taṃ cādhmānamityācakṣate tam upasvedyānāhavartidīpanabastikriyābhir upacaret //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Su, Cik., 34, 19.1 yastūrdhvamadho bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 34, 20.1 yastūrdhvamadho pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 35, 14.2 bastyalābhe hitaṃ carma sūkṣmaṃ tāntavaṃ ghanam //
Su, Cik., 35, 18.3 sa doṣanirharaṇāccharīranīrohaṇādvā nirūho vayaḥsthāpanādāyuḥsthāpanādvā āsthāpanam /
Su, Cik., 35, 18.3 sa doṣanirharaṇāccharīranīrohaṇādvā nirūho vayaḥsthāpanādāyuḥsthāpanādvā āsthāpanam /
Su, Cik., 35, 18.6 anuvasann api na duṣyatyanudivasaṃ dīyata ityanuvāsanaḥ /
Su, Cik., 35, 26.1 sa cāpi sahasā bastiḥ kevalaḥ samalo 'pi /
Su, Cik., 36, 3.2 gude kṣataṃ rujā syāttatra sadyaḥkṣatakriyāḥ //
Su, Cik., 36, 7.1 āsannakarṇike netre bhinne 'ṇau vāpyapārthakaḥ /
Su, Cik., 36, 11.1 bastāvalpe 'lpatā vāpi dravyasyālpā guṇā matāḥ /
Su, Cik., 36, 12.2 vāterito nāsikābhyāṃ mukhato prapadyate //
Su, Cik., 36, 21.1 pravāhikāṃ janayet tanur alpaguṇāvahaḥ /
Su, Cik., 36, 42.1 atitīkṣṇo nirūho savāte cānuvāsanaḥ /
Su, Cik., 36, 42.2 hṛdayasyopasaraṇaṃ kurute savāte cānuvāsanaḥ //
Su, Cik., 36, 46.2 alpadoṣasya bastiratiyogāya kalpate //
Su, Cik., 37, 32.2 nasye 'bhyañjanapāne hanyāt pittagadān bahūn //
Su, Cik., 37, 37.2 tailameraṇḍatailaṃ pakvamebhiḥ samāyutam //
Su, Cik., 37, 41.2 tailameraṇḍatailaṃ muṣkakādirasāplutam //
Su, Cik., 37, 50.1 uṣṇe pittādhike vāpi divā dāhādayo gadāḥ /
Su, Cik., 37, 57.1 yūṣakṣīrarasaistasmād yathāvyādhi samīkṣya /
Su, Cik., 37, 64.2 atyauṣṇyādatitaikṣṇyādvā vāyunā vā prapīḍitaḥ //
Su, Cik., 37, 64.2 atyauṣṇyādatitaikṣṇyādvā vāyunā prapīḍitaḥ //
Su, Cik., 37, 65.1 savāto 'dhikamātro gurutvādvā sabheṣajaḥ /
Su, Cik., 37, 65.1 savāto 'dhikamātro vā gurutvādvā sabheṣajaḥ /
Su, Cik., 37, 70.2 anena vidhinā ṣaḍ sapta vāṣṭau navaiva vā //
Su, Cik., 37, 70.2 anena vidhinā ṣaḍ vā sapta vāṣṭau navaiva vā //
Su, Cik., 37, 70.2 anena vidhinā ṣaḍ vā sapta vāṣṭau navaiva //
Su, Cik., 37, 77.1 snehabastiṃ nirūhaṃ naikamevātiśīlayet /
Su, Cik., 37, 98.2 sarvo 'lpo vāvṛto raukṣyādupekṣyaḥ sa vijānatā //
Su, Cik., 37, 107.1 aurabhraḥ śaukaro vāpi bastirājaśca pūjitaḥ /
Su, Cik., 37, 108.1 tasyālābhe dṛteḥ pādo mṛducarma tato 'pi /
Su, Cik., 37, 113.2 bhojayet payasā mātrāṃ yūṣeṇātha rasena //
Su, Cik., 37, 114.1 anena vidhinā dadyādbastīṃstrīṃścaturo 'pi /
Su, Cik., 37, 118.2 gude vartiṃ nidadhyādvā śodhanadravyasaṃbhṛtām //
Su, Cik., 37, 119.1 praveśayedvā matimān bastidvāramathaiṣaṇīm /
Su, Cik., 37, 119.2 pīḍayedvāpyadho nābherbalenottaramuṣṭinā //
Su, Cik., 37, 120.2 kuryādgomūtrapiṣṭeṣu vartīrvāpi sasaindhavāḥ //
Su, Cik., 37, 122.2 kṛtā śuktagomūtrasurāpiṣṭaiḥ sanāgaraiḥ //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 6.2 dvitīyaṃ tṛtīyaṃ vā caturthaṃ vā yathārthataḥ //
Su, Cik., 38, 6.2 dvitīyaṃ vā tṛtīyaṃ caturthaṃ vā yathārthataḥ //
Su, Cik., 38, 6.2 dvitīyaṃ vā tṛtīyaṃ vā caturthaṃ yathārthataḥ //
Su, Cik., 38, 12.2 sarvaṃ jāṅgalarasair bhojayedavikāribhiḥ //
Su, Cik., 38, 13.1 tribhāgahīnamardhaṃ hīnamātramathāpi vā /
Su, Cik., 38, 13.1 tribhāgahīnamardhaṃ vā hīnamātramathāpi /
Su, Cik., 38, 19.1 śūlāratijvarānāhānmaraṇaṃ pravartayet /
Su, Cik., 38, 20.1 visūcikāṃ janayecchardiṃ vāpi sudāruṇām /
Su, Cik., 38, 20.1 visūcikāṃ vā janayecchardiṃ vāpi sudāruṇām /
Su, Cik., 38, 20.2 kopayet sarvadoṣān tasmād dadyādabhojine //
Su, Cik., 38, 35.2 yathā sādhu manyeta na sāndro na tanuḥ samaḥ //
Su, Cik., 38, 86.2 sadyaskamasṛgājaṃ deyaṃ picchilabastiṣu //
Su, Cik., 39, 21.1 kevalaṃ snehapīto vānto yaścāpi kevalam /
Su, Cik., 39, 22.2 sa nā pariharenmāsaṃ yāvadvā balavān bhavet //
Su, Cik., 39, 25.2 āyāsyataḥ śocato cittaṃ vibhramamṛcchati //
Su, Cik., 39, 31.2 netrastambhaṃ nimeṣaṃ tṛṣṇāṃ kāsaṃ prajāgaram //
Su, Cik., 39, 34.2 sakthipraśoṣaṃ śophaṃ pādaharṣamathāpi vā //
Su, Cik., 39, 34.2 sakthipraśoṣaṃ śophaṃ vā pādaharṣamathāpi //
Su, Cik., 39, 36.2 viruddhādhyaśanānmṛtyuṃ vyādhiṃ ghoramṛcchati //
Su, Cik., 40, 18.1 prāyogikaṃ trīṃstrīnucchvāsānādadīta mukhanāsikābhyāṃ ca paryāyāṃstrīṃścaturo veti snaihikaṃ yāvadaśrupravṛttiḥ vairecanikam ā doṣadarśanāt tilataṇḍulayavāgūpītena pātavyo vāmanīyo grāsāntareṣu kāsaghna iti //
Su, Cik., 40, 21.1 auṣadhamauṣadhasiddho sneho nāsikābhyāṃ dīyata iti nasyam /
Su, Cik., 40, 22.1 tatra yaḥ snehanārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ ca balajananārthaṃ dṛṣṭiprasādajananārthaṃ sneho vidhīyate tasmin vaiśeṣiko nasyaśabdaḥ /
Su, Cik., 40, 23.1 śirovirecanaṃ śleṣmaṇābhivyāptatālukaṇṭhaśirasām arocakaśirogauravaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu śirovirecanadravyaistatsiddhena sneheneti //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 36.1 catvāro bindavaḥ ṣaḍ tathāṣṭau vā yathābalam /
Su, Cik., 40, 36.1 catvāro bindavaḥ ṣaḍ vā tathāṣṭau yathābalam /
Su, Cik., 40, 42.1 ekāntaraṃ dvyantaraṃ saptāhaṃ vā punaḥ punaḥ /
Su, Cik., 40, 42.1 ekāntaraṃ dvyantaraṃ vā saptāhaṃ punaḥ punaḥ /
Su, Cik., 40, 42.2 ekaviṃśatirātraṃ yāvadvā sādhu manyate //
Su, Cik., 40, 42.2 ekaviṃśatirātraṃ vā yāvadvā sādhu manyate //
Su, Cik., 40, 43.1 mārutenābhibhūtasya vātyantaṃ yasya dehinaḥ /
Su, Cik., 40, 48.1 tatra hīnātimātrātiśītoṣṇasahasāpradānād atipravilambitaśirasa ucchiṅghato vicalato 'bhyavaharato pratiṣiddhapradānācca vyāpado bhavanti tṛṣṇodgārādayo doṣanimittāḥ kṣayajāśca //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Ka., 1, 5.2 striyo vividhān yogān kadācit subhagecchayā //
Su, Ka., 1, 6.1 viṣakanyopayogādvā kṣaṇājjahyādasūnnaraḥ /
Su, Ka., 1, 23.2 kecidbhayāt pārthivasya tvaritā tadājñayā //
Su, Ka., 1, 38.1 sa cet pramādānmohādvā tadannam upasevate /
Su, Ka., 1, 43.2 dadhnā dūṣīviṣāriśca peyo madhusaṃyutaḥ //
Su, Ka., 1, 45.1 chāyāścātra na dṛśyante dṛśyante yadi punaḥ /
Su, Ka., 1, 45.2 bhavanti yamalāśchidrāstanvyo vikṛtāstathā //
Su, Ka., 1, 50.1 athavāṅkoṭhamūlāni tvacaḥ saptacchadasya /
Su, Ka., 1, 50.2 śirīṣamāṣakā vāpi sakṣaudrāḥ pratisāraṇam //
Su, Ka., 1, 51.2 picchilo bahulo 'bhyaṅgo vivarṇo viṣānvitaḥ //
Su, Ka., 1, 58.1 gomayasvaraso vāpi hito vā mālatīrasaḥ /
Su, Ka., 1, 58.1 gomayasvaraso vāpi hito mālatīrasaḥ /
Su, Ka., 1, 58.2 raso mūṣikaparṇyā dhūmo vāgārasaṃbhavaḥ //
Su, Ka., 1, 58.2 raso mūṣikaparṇyā vā dhūmo vāgārasaṃbhavaḥ //
Su, Ka., 1, 71.2 kapitthameṣaśṛṅgyośca puṣpaṃ bhallātakasya //
Su, Ka., 1, 78.2 mūṣikājaruhā vāpi haste baddhā tu bhūpateḥ //
Su, Ka., 1, 80.2 sarpirdadhi payaḥ kṣaudraṃ pibedvā śītalaṃ jalam //
Su, Ka., 2, 25.2 yat sthāvaraṃ jaṅgamakṛtrimaṃ dehādaśeṣaṃ yadanirgataṃ tat /
Su, Ka., 2, 25.3 jīrṇaṃ viṣaghnauṣadhibhir hataṃ dāvāgnivātātapaśoṣitaṃ vā //
Su, Ka., 2, 25.3 jīrṇaṃ viṣaghnauṣadhibhir hataṃ vā dāvāgnivātātapaśoṣitaṃ //
Su, Ka., 2, 26.1 svabhāvato guṇaviprahīnaṃ viṣaṃ hi dūṣīviṣatām upaiti /
Su, Ka., 2, 31.2 vaivarṇyamūrcchāviṣamajvarān kuryāt pravṛddhāṃ prabalāṃ tṛṣāṃ vā //
Su, Ka., 2, 31.2 vaivarṇyamūrcchāviṣamajvarān vā kuryāt pravṛddhāṃ prabalāṃ tṛṣāṃ //
Su, Ka., 2, 43.2 mūrdhni kākapadaṃ kṛtvā sāsṛgvā piśitaṃ kṣipet //
Su, Ka., 3, 10.2 kṣitipradeśaṃ viṣadūṣitaṃ tu śilātalaṃ tīrthamatheriṇaṃ //
Su, Ka., 3, 11.1 spṛśanti gātreṇa tu yena yena govājināgoṣṭrakharā narā /
Su, Ka., 3, 12.2 siñcet payobhiḥ sumṛdanvitaistaṃ viḍaṅgapāṭhākaṭabhījalair //
Su, Ka., 3, 14.1 viṣāpahair vāpyagadair vilipya vādyāni citrāṇyapi vādayeta /
Su, Ka., 3, 16.1 dhūme 'nile viṣasamprayukte khagāḥ śramārtāḥ prapatanti bhūmau /
Su, Ka., 3, 34.1 yathāviṣaṃ sa rogeṇa kliśyate mriyate 'pi /
Su, Ka., 3, 43.2 unmattamatyartham upadrutaṃ hīnasvaraṃ vāpyathavā vivarṇam //
Su, Ka., 3, 43.2 unmattamatyartham upadrutaṃ vā hīnasvaraṃ vāpyathavā vivarṇam //
Su, Ka., 4, 13.2 pādābhimṛṣṭā duṣṭā kruddhā grāsārthino 'pi vā //
Su, Ka., 4, 13.2 pādābhimṛṣṭā duṣṭā vā kruddhā grāsārthino 'pi //
Su, Ka., 4, 15.1 padāni yatra dantānāmekaṃ dve bahūni vā /
Su, Ka., 4, 15.1 padāni yatra dantānāmekaṃ dve vā bahūni /
Su, Ka., 4, 18.2 padaṃ padāni vidyādaviṣaṃ taccikitsakaḥ //
Su, Ka., 4, 34.2 tatra kṛṣṇasarpeṇa gonasyāṃ vaiparītyena jāto mākuliḥ rājilena gonasyāṃ vaiparītyena vā jātaḥ poṭagalaḥ kṛṣṇasarpeṇa rājimatyāṃ vaiparītyena vā jātaḥ snigdharājiriti /
Su, Ka., 4, 34.2 tatra kṛṣṇasarpeṇa gonasyāṃ vaiparītyena vā jāto mākuliḥ rājilena gonasyāṃ vaiparītyena jātaḥ poṭagalaḥ kṛṣṇasarpeṇa rājimatyāṃ vaiparītyena vā jātaḥ snigdharājiriti /
Su, Ka., 4, 34.2 tatra kṛṣṇasarpeṇa gonasyāṃ vaiparītyena vā jāto mākuliḥ rājilena gonasyāṃ vaiparītyena vā jātaḥ poṭagalaḥ kṛṣṇasarpeṇa rājimatyāṃ vaiparītyena jātaḥ snigdharājiriti /
Su, Ka., 5, 6.2 sa daṣṭavyo 'thavā sarpo loṣṭo vāpi hi tatkṣaṇam //
Su, Ka., 5, 13.1 mantrāstvavidhinā proktā hīnā svaravarṇataḥ /
Su, Ka., 5, 14.2 śākhāgre lalāṭe vā vyadhyāstā visṛte viṣe //
Su, Ka., 5, 14.2 śākhāgre vā lalāṭe vyadhyāstā visṛte viṣe //
Su, Ka., 5, 17.2 tadalābhe hitā syāt kṛṣṇā valmīkamṛttikā //
Su, Ka., 5, 18.1 kovidāraśirīṣārkakaṭabhīrvāpi bhakṣayet /
Su, Ka., 5, 24.1 kṛtvā kākapadaṃ carma sāsṛgvā piśitaṃ kṣipet /
Su, Ka., 5, 45.2 saraktaṃ carma māṃsaṃ nikṣipeccāsya mūrdhani //
Su, Ka., 5, 46.1 carmavṛkṣakaṣāyaṃ kalkaṃ vā kuśalo bhiṣak /
Su, Ka., 5, 46.1 carmavṛkṣakaṣāyaṃ vā kalkaṃ kuśalo bhiṣak /
Su, Ka., 5, 48.2 kuryādvā sādavaivarṇyajvarakāsaśirorujaḥ //
Su, Ka., 5, 56.1 gāḍhaṃ baddhe 'riṣṭayā pracchite tīkṣṇair lepaistadvidhair vāvaśiṣṭaiḥ /
Su, Ka., 5, 56.1 gāḍhaṃ baddhe 'riṣṭayā pracchite vā tīkṣṇair lepaistadvidhair vāvaśiṣṭaiḥ /
Su, Ka., 5, 59.1 lūtādaṣṭā digdhaviddhā viṣair juṣṭāḥ prāyaste vraṇāḥ pūtimāṃsāḥ /
Su, Ka., 5, 86.2 ekaśo dvitriśo vāpi prayoktavyo viṣāpahaḥ //
Su, Ka., 7, 7.1 śukraṃ patati yatraiṣāṃ śukraspṛṣṭaiḥ spṛśanti /
Su, Ka., 7, 39.1 rasāñjanaharidrendrayavakaṭvīṣu kṛtam /
Su, Ka., 7, 40.2 āsphotamūlasiddhaṃ pañcakāpittham eva vā //
Su, Ka., 7, 40.2 āsphotamūlasiddhaṃ vā pañcakāpittham eva //
Su, Ka., 7, 42.1 sthirāṇāṃ rujatāṃ vāpi vraṇānāṃ karṇikāṃ bhiṣak /
Su, Ka., 7, 48.1 apsu yadi vādarśo 'riṣṭaṃ tasya vinirdiśet /
Su, Ka., 7, 48.1 apsu vā yadi vādarśo 'riṣṭaṃ tasya vinirdiśet /
Su, Ka., 7, 48.2 trasyatyakasmādyo 'bhīkṣṇaṃ dṛṣṭvā spṛṣṭvāpi jalam //
Su, Ka., 7, 49.2 adaṣṭo jalatrāsī na kathaṃcana sidhyati //
Su, Ka., 7, 50.1 prasupto 'thotthito vāpi svasthastrasto na sidhyati /
Su, Ka., 7, 57.2 dinatraye pañcame vidhireṣo 'rdhamātrayā //
Su, Ka., 7, 60.1 snāpayettaṃ nadītīre samantrair catuṣpathe /
Su, Ka., 8, 45.2 utkārikā sthirādau sukṛtā svedane hitā //
Su, Ka., 8, 54.2 bhṛṅgasvarasapiṣṭā kṛṣṇavalmīkamṛttikā //
Su, Ka., 8, 65.2 janmaiteṣāṃ sarpakothāt pradiṣṭaṃ dehebhyo ghātitānāṃ viṣeṇa //
Su, Ka., 8, 69.2 pāne kṣaudrayutaṃ sarpiḥ kṣīraṃ bahuśarkaram //
Su, Ka., 8, 71.2 guḍodakaṃ suhimaṃ cāturjātakasaṃyutam //
Su, Ka., 8, 72.1 pānamasmai pradātavyaṃ kṣīraṃ saguḍaṃ himam /
Su, Ka., 8, 73.2 kusumbhapuṣpaṃ rajanī niśā kodravaṃ tṛṇam //
Su, Ka., 8, 132.2 vidārīgokṣurakṣaudramadhukaṃ pāyayeta //
Su, Utt., 1, 23.1 vihanyamānaṃ rūpe kriyāsvakṣi yathā purā /
Su, Utt., 3, 3.1 pṛthagdoṣāḥ samastā yadā vartmavyapāśrayāḥ /
Su, Utt., 3, 23.2 etadvātahataṃ vidyāt sarujaṃ yadi vārujam //
Su, Utt., 4, 6.1 vistīrṇaṃ mṛdu bahalaṃ yakṛtprakāśaṃ śyāvaṃ tad adhikamāṃsajārma vidyāt /
Su, Utt., 5, 3.1 yat savraṇaṃ śuklamathāvraṇaṃ pākātyayaścāpyajakā tathaiva /
Su, Utt., 5, 6.1 vicchinnamadhyaṃ piśitāvṛtaṃ calaṃ sirāsaktamadṛṣṭikṛcca /
Su, Utt., 6, 27.1 yasyāvaṭūkarṇaśirohanustho manyāgato vāpyanilo 'nyato vā /
Su, Utt., 6, 27.1 yasyāvaṭūkarṇaśirohanustho manyāgato vāpyanilo 'nyato /
Su, Utt., 6, 27.2 kuryādrujo 'ti bhruvi locane tamanyatovātamudāharanti //
Su, Utt., 6, 29.1 avedanā vāpi savedanā vā yasyākṣirājyo hi bhavanti tāmrāḥ /
Su, Utt., 6, 29.1 avedanā vāpi savedanā yasyākṣirājyo hi bhavanti tāmrāḥ /
Su, Utt., 7, 24.1 bahudhā dvidhā vāpi sarvāṇyeva samantataḥ /
Su, Utt., 7, 24.1 bahudhā vā dvidhā vāpi sarvāṇyeva samantataḥ /
Su, Utt., 7, 30.1 pittānmaṇḍalamānīlaṃ kāṃsyābhaṃ pītam eva /
Su, Utt., 7, 45.1 vidīryate sīdati hīyate nṝṇām abhīghātahatā tu dṛṣṭiḥ //
Su, Utt., 8, 5.3 asādhyau bhavetāṃ tu yāpyau cāgantusaṃjñitau //
Su, Utt., 9, 9.1 triphalākvāthasaṃsiddhaṃ kevalaṃ jīrṇam eva /
Su, Utt., 9, 9.2 siddhaṃ vātaharaiḥ kṣīraṃ prathamena gaṇena //
Su, Utt., 9, 11.2 eraṇḍapallave mūle tvaci vājaṃ payaḥ śṛtam //
Su, Utt., 9, 14.1 sāmbhaśchāgaṃ payo vāpi śūlāścyotanamuttamam /
Su, Utt., 9, 18.1 pūrvabhaktaṃ hitaṃ sarpiḥ kṣīraṃ vāpyatha bhojane /
Su, Utt., 9, 19.2 siddhaṃ hitamatrāhuḥ pattūrārtagalāgnikaiḥ //
Su, Utt., 9, 20.1 sakṣīraṃ meṣaśṛṅgyā sarpirvīratareṇa vā /
Su, Utt., 9, 20.1 sakṣīraṃ meṣaśṛṅgyā vā sarpirvīratareṇa /
Su, Utt., 9, 23.1 rajanīdārusiddhaṃ saindhavena samāyutam /
Su, Utt., 9, 23.2 sarpiryutaṃ stanyaghṛṣṭamañjanaṃ mahauṣadham //
Su, Utt., 9, 24.1 vasā vānūpajalajā saindhavena samāyutā /
Su, Utt., 10, 6.1 yojyo vargo vyasta eṣo 'nyathā samyaṅnasye 'ṣṭārdhasaṃkhye 'pi nityam /
Su, Utt., 10, 7.1 pālāśaṃ syācchoṇitaṃ cāñjanārthe śallakyā śarkarākṣaudrayuktam /
Su, Utt., 10, 7.2 rasakriyāṃ śarkarākṣaudrayuktāṃ pālindyāṃ madhuke vāpi kuryāt //
Su, Utt., 10, 7.2 rasakriyāṃ śarkarākṣaudrayuktāṃ pālindyāṃ vā madhuke vāpi kuryāt //
Su, Utt., 10, 9.1 cūrṇaṃ kuryādañjanārthe raso stanyopeto dhātakīsyandanābhyām /
Su, Utt., 10, 12.1 kṣaumābaddhaṃ pathyamāścyotane sarpirghṛṣṭaṃ yaṣṭikāhvaṃ sarodhram /
Su, Utt., 10, 14.1 sarpiḥ peyaṃ traiphalaṃ tailvakaṃ peyaṃ vā syāt kevalaṃ yat purāṇam /
Su, Utt., 10, 14.1 sarpiḥ peyaṃ traiphalaṃ tailvakaṃ vā peyaṃ syāt kevalaṃ yat purāṇam /
Su, Utt., 11, 7.1 piṣṭair jalenāñjanavartayaḥ syuḥ pathyāharidrāmadhukāñjanair /
Su, Utt., 11, 8.2 piṣṭvāmbunā kusumāni jātikarañjaśobhāñjanajāni yuñjyāt //
Su, Utt., 12, 10.1 kaśerumadhukābhyāṃ cūrṇamambarasaṃvṛtam /
Su, Utt., 12, 12.1 samañjiṣṭhāni madhunā piṣṭānīkṣurasena /
Su, Utt., 12, 17.1 yuktaṃ tu madhunā vāpi gairikaṃ hitamañjane /
Su, Utt., 12, 18.1 madhunā tārkṣyajaṃ vāpi kāsīsaṃ vā sasaindhavam /
Su, Utt., 12, 18.1 madhunā tārkṣyajaṃ vāpi kāsīsaṃ sasaindhavam /
Su, Utt., 12, 21.2 ekaśo dviśo vāpi yojitaṃ vā tribhistribhiḥ //
Su, Utt., 12, 21.2 ekaśo vā dviśo vāpi yojitaṃ vā tribhistribhiḥ //
Su, Utt., 12, 21.2 ekaśo vā dviśo vāpi yojitaṃ tribhistribhiḥ //
Su, Utt., 12, 22.2 śaṅkhakṣaudrasitāyuktaḥ sāmudraḥ phena eva //
Su, Utt., 12, 23.2 saindhavakṣaudrakatakāḥ sakṣaudraṃ rasāñjanam //
Su, Utt., 12, 24.1 kāsīsaṃ madhunā vāpi yojyamatrāñjane sadā /
Su, Utt., 12, 28.1 uttānamavagāḍhaṃ karkaśaṃ vāpi savraṇam /
Su, Utt., 12, 28.1 uttānamavagāḍhaṃ vā karkaśaṃ vāpi savraṇam /
Su, Utt., 12, 30.2 kuryādañjanayogau samyak ślokārdhikāvimau //
Su, Utt., 12, 32.1 kṣārāñjanaṃ vitaredbalāsagrathitāpaham /
Su, Utt., 12, 32.2 mudgān nistuṣān bhṛṣṭān śaṅkhakṣaudrasitāyutān //
Su, Utt., 12, 33.2 bibhītakāsthimajjā sakṣaudraḥ śukranāśanaḥ //
Su, Utt., 12, 34.2 dvitvaggate saśūle vātaghnaṃ tarpaṇaṃ hitam //
Su, Utt., 12, 40.2 maireyaṃ vāpi dadhyevaṃ dadhyuttarakam eva vā //
Su, Utt., 12, 40.2 maireyaṃ vāpi dadhyevaṃ dadhyuttarakam eva //
Su, Utt., 12, 41.1 ghṛtaṃ kāṃsyamalopetaṃ stanyaṃ vāpi sasaindhavam /
Su, Utt., 12, 41.2 madhūkasāraṃ madhunā tulyāṃśaṃ gairikeṇa //
Su, Utt., 12, 42.1 sarpiḥ saindhavatāmrāṇi yoṣitstanyayutāni /
Su, Utt., 12, 42.3 rasakriyāṃ vitaretsamyakpākajighāṃsayā //
Su, Utt., 12, 49.2 vaṃśasya mūlena rasakriyāṃ vartīkṛtāṃ tāmrakapālapakvām //
Su, Utt., 12, 50.1 rasakriyāṃ triphalāvipakvāṃ palāśapuṣpaiḥ kharamañjarervā /
Su, Utt., 12, 50.1 rasakriyāṃ vā triphalāvipakvāṃ palāśapuṣpaiḥ kharamañjarervā /
Su, Utt., 12, 50.2 piṣṭvā chagalyāḥ payasā malaṃ kāṃsyasya dagdhvā saha tāntavena //
Su, Utt., 13, 5.2 plotāntarābhyāṃ na yathā calati sraṃsate 'pi //
Su, Utt., 13, 6.2 likhecchastreṇa patrair tato rakte sthite punaḥ //
Su, Utt., 13, 12.1 netrapākamudīrṇaṃ kurvītāpratikāriṇaḥ /
Su, Utt., 14, 7.2 rasāñjanamadhubhyāṃ tu bhittvā śastrakarmavit //
Su, Utt., 15, 5.2 mucuṇḍyādāya medhāvī sūcīsūtreṇa punaḥ //
Su, Utt., 15, 9.2 kanīnakavadhādasraṃ nāḍī vāpyupajāyate //
Su, Utt., 15, 17.1 arma cālpaṃ dadhinibhaṃ nīlaṃ raktamathāpi /
Su, Utt., 16, 7.2 tato 'gninā pratisārayettāṃ kṣāreṇa vā samyagavekṣya dhīraḥ //
Su, Utt., 16, 7.2 tato 'gninā vā pratisārayettāṃ kṣāreṇa samyagavekṣya dhīraḥ //
Su, Utt., 16, 8.1 chittvā samaṃ vāpyupapakṣmamālāṃ samyaggṛhītvā baḍiśaistribhistu /
Su, Utt., 16, 8.2 pathyāphalena pratisārayettu ghṛṣṭena tauvarakeṇa samyak //
Su, Utt., 17, 6.1 tailvakaṃ cobhayoḥ pathyaṃ kevalaṃ jīrṇam eva /
Su, Utt., 17, 12.1 guḍikāñjanametadvā dinarātryandhayor hitam /
Su, Utt., 17, 13.2 śītaṃ sauvīrakaṃ vāpi piṣṭvātha rasabhāvitam //
Su, Utt., 17, 14.1 kūrmapittena matimān bhāvayedrauhitena /
Su, Utt., 17, 20.1 kṣudrāñjanaṃ rasenānyad yakṛtastraiphale 'pi /
Su, Utt., 17, 23.2 yakṛdrasenāñjanaṃ śleṣmopahatadṛṣṭaye //
Su, Utt., 17, 37.2 subhāvitaṃ payasā dinatrayaṃ kācāpahaṃ śāstravidaḥ pracakṣate //
Su, Utt., 17, 39.2 samāñjanaṃ kanakākarodbhavaṃ sucūrṇitaṃ śreṣṭhamuśanti tadvidaḥ //
Su, Utt., 17, 44.2 yadañjanaṃ bahuśo niṣecitaṃ samūtravarge triphalodake śṛte //
Su, Utt., 17, 49.1 śatāvarīpāyasa eva kevalastathā kṛto vāmalakeṣu pāyasaḥ /
Su, Utt., 17, 49.2 prabhūtasarpistriphalodakottaro yavaudano timiraṃ vyapohati //
Su, Utt., 17, 56.1 viṣamo tanurmadhye rājimān vā bahuprabhaḥ /
Su, Utt., 17, 56.1 viṣamo vā tanurmadhye rājimān bahuprabhaḥ /
Su, Utt., 17, 56.2 dṛṣṭistho lakṣyate doṣaḥ sarujo salohitaḥ //
Su, Utt., 17, 62.1 sthire doṣe cale vāpi svedayedakṣi bāhyataḥ /
Su, Utt., 17, 65.2 evaṃ tvaśakye nirhartuṃ doṣe pratyāgate 'pi //
Su, Utt., 17, 86.2 ahitācārato vāpi yathāsvaṃ tānupācaret //
Su, Utt., 17, 87.1 rujāyāmakṣirāge yogān bhūyo nibodha me /
Su, Utt., 17, 88.2 mṛdubhṛṣṭaistilair vāpi siddhārthakasamāyutaiḥ //
Su, Utt., 17, 90.2 dārupadmakaśuṇṭhībhirevam eva kṛto 'pi //
Su, Utt., 17, 91.1 drākṣāmadhukakuṣṭhair tadvat saindhavasaṃyutaiḥ /
Su, Utt., 17, 91.2 rodhrasaindhavamṛdvīkāmadhukair vāpyajāpayaḥ //
Su, Utt., 17, 92.2 madhukotpalakuṣṭhair drākṣālākṣāsitāyutaiḥ /
Su, Utt., 17, 95.2 tataḥ sirāṃ dahedvāpi matimān kīrtitaṃ yathā //
Su, Utt., 18, 5.2 pūrvāhṇe vāparāhṇe vā kāryam akṣṇos tu tarpaṇam //
Su, Utt., 18, 5.2 pūrvāhṇe vāparāhṇe kāryam akṣṇos tu tarpaṇam //
Su, Utt., 18, 12.1 ekāhaṃ tryahaṃ vāpi pañcāhaṃ ceṣyate param /
Su, Utt., 18, 12.1 ekāhaṃ vā tryahaṃ vāpi pañcāhaṃ ceṣyate param /
Su, Utt., 18, 28.1 ekāhaṃ dvyahaṃ vāpi tryahaṃ vāpyavacāraṇam /
Su, Utt., 18, 28.1 ekāhaṃ vā dvyahaṃ vāpi tryahaṃ vāpyavacāraṇam /
Su, Utt., 18, 28.1 ekāhaṃ vā dvyahaṃ vāpi tryahaṃ vāpyavacāraṇam /
Su, Utt., 18, 36.2 sakṣīradrumakāṣṭhair gomayair vāpi yuktitaḥ //
Su, Utt., 18, 36.2 sakṣīradrumakāṣṭhair vā gomayair vāpi yuktitaḥ //
Su, Utt., 18, 45.2 lekhane sapta cāṣṭau bindavaḥ snaihike daśa //
Su, Utt., 18, 52.2 lekhanaṃ ropaṇaṃ cāpi prasādanamathāpi //
Su, Utt., 18, 55.1 kaṣāyaṃ tiktakaṃ vāpi sasnehaṃ ropaṇaṃ matam /
Su, Utt., 18, 63.2 audumbaryaśmajā vāpi śārīrī vā hitā bhavet //
Su, Utt., 18, 63.2 audumbaryaśmajā vāpi śārīrī hitā bhavet //
Su, Utt., 18, 65.1 āpāṅgyaṃ yathāyogaṃ kuryāccāpi gatāgatam /
Su, Utt., 18, 65.2 vartmopalepi yattadaṅgulyaiva prayojayet //
Su, Utt., 18, 66.1 akṣi nātyantayor añjyād bādhamāno 'pi bhiṣak /
Su, Utt., 18, 82.1 snehanaṃ ropaṇaṃ vāpi hīnayuktamapārthakam /
Su, Utt., 18, 87.1 khadirāśmantakāṅgārair gośakṛdbhirathāpi /
Su, Utt., 18, 92.2 śātakumbhe 'tha śārṅge rājate vā susaṃskṛte /
Su, Utt., 18, 92.2 śātakumbhe 'tha śārṅge vā rājate susaṃskṛte /
Su, Utt., 19, 12.1 syātpippalīlavaṇamākṣikasaṃyutair nainaṃ vamantam api vāmayituṃ yateta /
Su, Utt., 19, 14.2 syādañjanaṃ madhurasāmadhukāmrakair kṛṣṇāyasaṃ ghṛtapayo madhu vāpi dagdham //
Su, Utt., 19, 14.2 syādañjanaṃ madhurasāmadhukāmrakair vā kṛṣṇāyasaṃ ghṛtapayo madhu vāpi dagdham //
Su, Utt., 19, 15.1 vyoṣaṃ palāṇḍu madhukaṃ lavaṇottamaṃ ca lākṣāṃ ca gairikayutāṃ guṭikāñjanaṃ /
Su, Utt., 19, 18.1 sahasrairapi proktamarthamalpamatirnaraḥ /
Su, Utt., 20, 16.1 avedano vāpyathavā savedano ghanaṃ sravet pūti ca pūtikarṇakaḥ /
Su, Utt., 21, 8.1 mīnakukkuṭalāvānāṃ māṃsajaiḥ payasāpi /
Su, Utt., 21, 9.1 aśvatthapatrakhallaṃ vidhāya bahupatrakam /
Su, Utt., 21, 18.2 kaduṣṇaṃ karṇayor deyametadvā vedanāpaham //
Su, Utt., 21, 33.1 ekaikaḥ pūraṇe pathyastailaṃ teṣvapi kṛtam /
Su, Utt., 21, 36.2 sitāmadhukabimbībhiḥ siddhaṃ vāje payasyapi //
Su, Utt., 21, 41.2 rājavṛkṣāditoyena surasādigaṇena //
Su, Utt., 21, 44.1 yojito madhunā vāpi karṇasrāve praśasyate /
Su, Utt., 21, 47.2 pūraṇārthaṃ praśaṃsanti tailaṃ tair vipācitam //
Su, Utt., 21, 48.2 mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena //
Su, Utt., 21, 58.2 karṇacchidre vartamānaṃ kīṭaṃ kledamalādi //
Su, Utt., 22, 12.2 tīkṣṇopayogādatijighrato bhāvān kaṭūnarkanirīkṣaṇādvā //
Su, Utt., 22, 12.2 tīkṣṇopayogādatijighrato vā bhāvān kaṭūnarkanirīkṣaṇādvā //
Su, Utt., 22, 13.1 sūtrādibhir taruṇāsthimarmaṇyudghāṭite 'nyaḥ kṣavathurnireti /
Su, Utt., 23, 10.2 tīkṣṇaṃ dhūmaṃ devadārvagnikābhyāṃ māṃsaṃ vājaṃ yuktamatrādiśanti //
Su, Utt., 24, 11.1 saṃpakvo vāpyapakvo vā sa sarvaprabhavaḥ smṛtaḥ /
Su, Utt., 24, 11.1 saṃpakvo vāpyapakvo sa sarvaprabhavaḥ smṛtaḥ /
Su, Utt., 24, 19.2 niṣevyamāṇaṃ payasārdrakaṃ saṃpācayedikṣuvikārayogaiḥ //
Su, Utt., 24, 31.1 yavāgvā vāmayedvāntaḥ kaphaghnaṃ kramamācaret /
Su, Utt., 26, 3.2 payo'nupānaṃ seveta ghṛtaṃ tailamathāpi //
Su, Utt., 26, 5.1 pibedvā payasā tailaṃ tatkalkaṃ vāpi mānavaḥ /
Su, Utt., 26, 5.1 pibedvā payasā tailaṃ tatkalkaṃ vāpi mānavaḥ /
Su, Utt., 26, 6.1 tatsiddhaiḥ pāyasair vāpi sukhoṣṇair lepayecchiraḥ /
Su, Utt., 26, 6.2 svinnair matsyapiśitaiḥ kṛsarair vā sasaindhavaiḥ //
Su, Utt., 26, 6.2 svinnair vā matsyapiśitaiḥ kṛsarair sasaindhavaiḥ //
Su, Utt., 26, 7.1 candanotpalakuṣṭhair suślakṣṇair magadhāyutaiḥ /
Su, Utt., 26, 11.1 vidadhyāttraivṛtaṃ dhīmān balātailamathāpi /
Su, Utt., 26, 11.2 bhojayecca rasaiḥ snigdhaiḥ payobhir susaṃskṛtaiḥ //
Su, Utt., 26, 16.1 kṣīrasarpirhitaṃ nasyaṃ vasā jāṅgalā śubhā /
Su, Utt., 26, 20.2 iṅgudasya tvacā vāpi meṣaśṛṅgasya vā bhiṣak //
Su, Utt., 26, 20.2 iṅgudasya tvacā vāpi meṣaśṛṅgasya bhiṣak //
Su, Utt., 26, 24.2 sarpiḥ pānaṃ viśeṣeṇa purāṇaṃ diśanti hi //
Su, Utt., 26, 28.2 hrasvaśigrukabījair kāṃsyanīlīsamāyutaiḥ //
Su, Utt., 26, 33.2 madhukenāvapīḍo madhunā saha saṃyutaḥ //
Su, Utt., 26, 34.1 manaḥśilāvapīḍo madhunā candanena vā /
Su, Utt., 26, 34.1 manaḥśilāvapīḍo vā madhunā candanena /
Su, Utt., 27, 6.2 trastān hṛṣṭāṃtarjitān tāḍitān pūjāhetor hiṃsyurete kumārān //
Su, Utt., 27, 11.1 raktāsyo haritamalo 'tipāṇḍudehaḥ śyāvo jvaramukhapākavedanātaḥ /
Su, Utt., 31, 8.1 satataṃ dhārayeccāpi kṛtaṃ pautrajīvikam /
Su, Utt., 36, 5.2 pacedghṛtaṃ ca medhāvī kharjūrīmastake 'pi //
Su, Utt., 37, 22.2 anyo sarvarūpastu na sādhyo graha ucyate //
Su, Utt., 39, 19.1 janayatyatha vṛddhiṃ svavarṇaṃ ca tvagādiṣu /
Su, Utt., 39, 45.2 saptame divase prāpte daśame dvādaśe 'pi //
Su, Utt., 39, 46.1 punar ghorataro bhūtvā praśamaṃ yāti hanti /
Su, Utt., 39, 55.1 kaphasthāneṣu doṣastiṣṭhan dvitricaturṣu vā /
Su, Utt., 39, 55.1 kaphasthāneṣu vā doṣastiṣṭhan dvitricaturṣu /
Su, Utt., 39, 56.1 paro hetuḥ svabhāvo viṣame kaiścidīritaḥ /
Su, Utt., 39, 66.1 doṣo 'lpo 'hitasambhūto jvarotsṛṣṭasya punaḥ /
Su, Utt., 39, 69.1 saptāhaṃ daśāhaṃ vā dvādaśāham athāpi vā /
Su, Utt., 39, 69.1 saptāhaṃ vā daśāhaṃ dvādaśāham athāpi vā /
Su, Utt., 39, 69.1 saptāhaṃ vā daśāhaṃ vā dvādaśāham athāpi /
Su, Utt., 39, 120.2 paittike jvare deyamalpakālasamutthite //
Su, Utt., 39, 125.1 viṣamaṃ jvaraṃ kuryādbalavyāpadam eva ca /
Su, Utt., 39, 132.2 pāyayeta yavāgūṃ mārutādyanulominīm //
Su, Utt., 39, 142.1 yūṣairamlairanamlair jāṅgalaiśca rasair hitaiḥ /
Su, Utt., 39, 144.2 pipāsārtaḥ sadāho payasā sa sukhī bhavet //
Su, Utt., 39, 149.1 na tu tasyāhitaṃ bhuktamāyuṣe sukhāya vā /
Su, Utt., 39, 149.1 na tu tasyāhitaṃ bhuktamāyuṣe vā sukhāya /
Su, Utt., 39, 149.2 saṃtataṃ viṣamaṃ vāpi kṣīṇasya sucirotthitam //
Su, Utt., 39, 170.1 śṛtaṃ śītakaṣāyaṃ guḍūcyāḥ peyam eva tu /
Su, Utt., 39, 177.2 śṛtaṃ śītakaṣāyaṃ sotpalaṃ śarkarāyutam //
Su, Utt., 39, 180.2 śītaṃ madhuyutaṃ toyam ā kaṇṭhād pipāsitam //
Su, Utt., 39, 185.2 śarkarādāḍimābhyāṃ drākṣākharjūrayostathā //
Su, Utt., 39, 207.2 traiphalo sasarpiṣkaḥ kvāthaḥ peyastridoṣaje //
Su, Utt., 39, 210.1 ekaśo dviśo vāpi jvaraghnāni prayojayet /
Su, Utt., 39, 210.1 ekaśo vā dviśo vāpi jvaraghnāni prayojayet /
Su, Utt., 39, 212.1 ghṛtaṃ plīhodaroktaṃ nihanyādviṣamajvaram /
Su, Utt., 39, 212.2 guḍapragāḍhāṃ triphalāṃ pibedvā viṣamārditaḥ //
Su, Utt., 39, 213.1 guḍūcīnimbadhātrīṇāṃ kaṣāyaṃ samākṣikam /
Su, Utt., 39, 214.1 tricaturbhiḥ pibet kvāthaṃ pañcabhir samanvitaiḥ /
Su, Utt., 39, 215.2 sarpiḥ kṣīrasitākṣaudramāgadhīrvā yathābalam //
Su, Utt., 39, 216.1 daśamūlīkaṣāyeṇa māgadhīrvā prayojayet /
Su, Utt., 39, 216.2 pippalīvardhamānaṃ pibet kṣīrarasāśanaḥ //
Su, Utt., 39, 217.1 tāmracūḍasya māṃsena pibedvā madyamuttamam /
Su, Utt., 39, 260.1 atyabhiṣyandigurubhir vāmayedvā punaḥ punaḥ /
Su, Utt., 39, 260.2 madyaṃ tīkṣṇaṃ pāyayeta ghṛtaṃ jvaranāśanam //
Su, Utt., 39, 261.1 purāṇaṃ ghṛtaṃ kāmamudāraṃ vā virecanam /
Su, Utt., 39, 261.1 purāṇaṃ vā ghṛtaṃ kāmamudāraṃ virecanam /
Su, Utt., 39, 261.2 nirūhayedvā matimān susvinnaṃ tadaharnaram //
Su, Utt., 39, 263.1 baiḍālaṃ śakṛdyojyaṃ vepamānasya dhūpanam /
Su, Utt., 39, 268.1 kaṣāyamadhurāṃ snigdhāṃ yathādoṣamathāpi /
Su, Utt., 39, 269.2 nimbadārukaṣāyaṃ hitaṃ saumanasaṃ yathā //
Su, Utt., 39, 272.2 dihyāt palāśaiḥ piṣṭair surasārjakaśigrujaiḥ //
Su, Utt., 39, 273.1 kṣāratailena vābhyaṅgaḥ saśuktena vidhīyate /
Su, Utt., 39, 282.2 madhuphāṇitayuktena nimbapatrāmbhasāpi //
Su, Utt., 39, 283.2 śatadhautaghṛtābhyaktaṃ dihyādvā yavaśaktubhiḥ //
Su, Utt., 39, 285.1 amlapiṣṭaiḥ suśītair palāśatarujair dihet /
Su, Utt., 39, 288.2 utpalādirgaṇo yastu piṣṭairvā taiḥ pralepayet //
Su, Utt., 39, 289.2 teṣāṃ śītakaṣāye dāhārtamavagāhayet //
Su, Utt., 39, 291.1 glānaṃ dīnamanasam āśliṣeyur varāṅganāḥ /
Su, Utt., 39, 318.2 pibedikṣurasaṃ tatra śītaṃ śarkarodakam //
Su, Utt., 40, 11.1 pittāt pītaṃ nīlamālohitaṃ tṛṣṇāmūrcchādāhapākajvarārtaḥ /
Su, Utt., 40, 14.2 varcomiśraṃ niḥpurīṣaṃ sagandhaṃ nirgandhaṃ sāryate tena kṛcchrāt //
Su, Utt., 40, 19.2 mañjiṣṭhābhaṃ mastuluṅgopamaṃ visraṃ śītaṃ pretagandhyañjanābham //
Su, Utt., 40, 20.1 rājīmadvā candrakaiḥ saṃtataṃ vā pūyaprakhyaṃ kardamābhaṃ tathoṣṇam /
Su, Utt., 40, 20.1 rājīmadvā candrakaiḥ saṃtataṃ pūyaprakhyaṃ kardamābhaṃ tathoṣṇam /
Su, Utt., 40, 28.2 haridrādiṃ vacādiṃ pibet prātaḥ sa mānavaḥ //
Su, Utt., 40, 33.1 stokaṃ stokaṃ vibaddhaṃ saśūlaṃ yo 'tisāryate /
Su, Utt., 40, 34.1 āme ca laṅghanaṃ śastamādau pācanam eva /
Su, Utt., 40, 46.1 dhānyāmloṣṇāmbumadyānāṃ pibedanyatamena /
Su, Utt., 40, 46.2 niṣkvāthān pibedeṣāṃ sukhoṣṇān sādhu sādhitān //
Su, Utt., 40, 50.1 mustaṃ kuṣṭhaṃ viḍaṅgaṃ ca pibedvāpi sukhāmbunā /
Su, Utt., 40, 56.1 sarpiracchaṃ pibedvāpi śūlātīsāraśāntaye /
Su, Utt., 40, 57.1 sabilvapippalīmūladāḍimair ruganvitaiḥ /
Su, Utt., 40, 72.1 maustaṃ kaṣāyamekaṃ peyaṃ madhusamāyutam /
Su, Utt., 40, 74.1 kacchurāmūlakalkaṃ vāpyudumbaraphalopamam /
Su, Utt., 40, 79.1 sacavyapippalīmūlaṃ dāḍimair rugarditaḥ /
Su, Utt., 40, 90.1 kauṭajaṃ phāṇitaṃ vāpi hantyatīsāramojasā /
Su, Utt., 40, 102.1 hitaḥ snehavireko bastayaḥ picchilāśca ye /
Su, Utt., 40, 103.2 prāk paścādvā purīṣasya saruk saparikartikaḥ //
Su, Utt., 40, 108.2 madhurāmlaiḥ śṛtaṃ tailaṃ sarpirvāpyanuvāsanam //
Su, Utt., 40, 117.2 yo raktaṃ śakṛtaḥ pūrvaṃ paścādvā pratisāryate //
Su, Utt., 40, 131.1 athavairaṇḍasiddhena payasā kevalena /
Su, Utt., 40, 133.2 svinnāni piṣṭavadvāpi samaṃ bilvaśalāṭubhiḥ //
Su, Utt., 40, 140.2 na śāntimāyāti vilaṅghanair yā yogairudīrṇā yadi pācanair //
Su, Utt., 40, 142.2 kṣīraṃ śṛtaṃ tailahavirvimiśraṃ kalkena yaṣṭīmadhukasya vāpi //
Su, Utt., 40, 146.1 sutaptakupyakvathitena vāpi kṣīreṇa śītena madhuplutena /
Su, Utt., 40, 148.2 medhyasya siddhaṃ tvatha vāpi raktaṃ bastasya dadhnā ghṛtatailayuktam //
Su, Utt., 40, 149.1 khādet pradehaiḥ śikhilāvajair bhuñjīta yūṣair dadhibhiśca mukhyaiḥ /
Su, Utt., 40, 152.1 rātrāvahani nityaṃ rujārto yo bhavennaraḥ /
Su, Utt., 40, 154.2 sukhāmbupītāḥ śamayanti rogaṃ medhyāṇḍasiddhaṃ saghṛtaṃ payo //
Su, Utt., 40, 165.2 mṛdavo bahudoṣā karmadoṣodbhavāstu te //
Su, Utt., 40, 172.1 pakvaṃ sarujaṃ pūti muhurbaddhaṃ muhurdravam /
Su, Utt., 40, 180.1 takreṇa vātha takraṃ vā kevalaṃ hitam ucyate /
Su, Utt., 40, 180.1 takreṇa vātha takraṃ kevalaṃ hitam ucyate /
Su, Utt., 40, 181.1 cūrṇaṃ hiṅgvādikaṃ cātra ghṛtaṃ plīhanāśanam /
Su, Utt., 41, 10.1 ativyavāyino vāpi kṣīṇe retasyanantaram /
Su, Utt., 41, 14.1 ekādaśabhirebhir ṣaḍbhir vāpi samanvitam /
Su, Utt., 41, 14.1 ekādaśabhirebhir vā ṣaḍbhir vāpi samanvitam /
Su, Utt., 41, 15.1 tribhir pīḍitaṃ liṅgair jvarakāsāsṛgāmayaiḥ /
Su, Utt., 41, 39.1 khādet pibet sarpirajāvikaṃ kṛśo yavāgvā saha bhaktakāle /
Su, Utt., 41, 42.1 kṣīraṃ pibedvāpyatha vājigandhāvipakvamevaṃ labhate 'ṅgapuṣṭim /
Su, Utt., 41, 42.2 tadutthitaṃ kṣīraghṛtaṃ sitāḍhyaṃ prātaḥ pibedvāpi payo'nupānam //
Su, Utt., 41, 57.1 rasonayogaṃ vidhivat kṣayārtaḥ kṣīreṇa nāgabalāprayogam /
Su, Utt., 41, 57.2 seveta māgadhikāvidhānaṃ tathopayogaṃ jatuno 'śmajasya //
Su, Utt., 42, 4.1 hṛdbastyorantare granthiḥ saṃcārī yadi vācalaḥ /
Su, Utt., 42, 6.1 gulmavadvā viśālatvādgulma ityabhidhīyate /
Su, Utt., 42, 13.2 navaprasūtāhitabhojanā yā yā cāmagarbhaṃ visṛjedṛtau //
Su, Utt., 42, 21.2 uṣṇair bhedayedbhinne vidhirāsṛgdaro hitaḥ //
Su, Utt., 42, 36.2 nyagrodhādigaṇe vāpi gaṇe vāpyutpalādike //
Su, Utt., 42, 36.2 nyagrodhādigaṇe vāpi gaṇe vāpyutpalādike //
Su, Utt., 42, 39.2 cūrṇaṃ hiṅgvādikaṃ vāpi ghṛtaṃ vā plīhanāśanam //
Su, Utt., 42, 39.2 cūrṇaṃ hiṅgvādikaṃ vāpi ghṛtaṃ plīhanāśanam //
Su, Utt., 42, 40.1 pibedgulmāpahaṃ kāle sarpistailvakam eva /
Su, Utt., 42, 43.2 tasya mātrāṃ pibeddadhnā surayā sarpiṣāpi //
Su, Utt., 42, 44.1 dhānyāmlenoṣṇatoyena kaulatthena rasena /
Su, Utt., 42, 45.1 svarjikākuṣṭhasahitaḥ kṣāraḥ ketakijo 'pi /
Su, Utt., 42, 46.1 pītaṃ sukhāmbunā vāpi svarjikākuṣṭhasaindhavam /
Su, Utt., 42, 50.2 pathyābhir yutaṃ cūrṇaṃ gavāṃ mūtrayutaṃ pacet //
Su, Utt., 42, 53.1 gulme raktaṃ jalaukobhiḥ sirāmokṣeṇa haret /
Su, Utt., 42, 61.2 khādedvāpyaṅkurān bhṛṣṭān pūtīkanṛpavṛkṣayoḥ //
Su, Utt., 42, 62.2 pibettrivṛnnāgaraṃ saguḍāṃ vā harītakīm //
Su, Utt., 42, 62.2 pibettrivṛnnāgaraṃ vā saguḍāṃ harītakīm //
Su, Utt., 42, 66.1 kulmāṣān bahusnehān bhakṣayellavaṇottarān /
Su, Utt., 42, 69.1 vāyvādibhir yathāsaṅkhyāṃ miśrair vīkṣya yojayet /
Su, Utt., 42, 89.2 pāyasaiḥ kṛśarāpiṇḍaiḥ snigdhair piśitair hitaḥ //
Su, Utt., 42, 90.1 trivṛcchākena snigdhamuṣṇaṃ bhuñjīta bhojanam /
Su, Utt., 42, 90.2 cirabilvāṅkurān vāpi tailabhṛṣṭāṃstu bhakṣayet //
Su, Utt., 42, 96.2 tāni cūrṇāni payasā pibet kāmbalikena //
Su, Utt., 42, 97.1 madhvāsavena cukreṇa surāsauvīrakeṇa /
Su, Utt., 42, 97.2 athavaitāni cūrṇāni mātuluṅgarasena //
Su, Utt., 42, 100.1 guḍatailena līḍhā pītā madyena vā punaḥ /
Su, Utt., 42, 100.1 guḍatailena vā līḍhā pītā madyena punaḥ /
Su, Utt., 42, 115.1 vātikaṃ paittikaṃ vāpi ślaiṣmikaṃ sānnipātikam /
Su, Utt., 42, 121.2 sarpiḥ plīhodaroktaṃ ghṛtaṃ vā hiṅgusaṃyutam //
Su, Utt., 42, 121.2 sarpiḥ plīhodaroktaṃ vā ghṛtaṃ hiṅgusaṃyutam //
Su, Utt., 42, 122.1 bījapūrakasāraṃ payasā saha sādhitam /
Su, Utt., 42, 123.1 bhojayeccāpi payasā jāṅgalena rasena /
Su, Utt., 42, 125.1 naivāsane na śayane tiṣṭhan labhate sukham /
Su, Utt., 42, 126.1 vamanaṃ kārayettatra laṅghayedvā yathābalam /
Su, Utt., 42, 137.2 dakṣiṇaṃ yadi vāmaṃ kukṣimādāya jāyate //
Su, Utt., 43, 13.2 pāyayeta viśuddhaṃ ca snehenānyatamena //
Su, Utt., 43, 18.2 phalādimatha mustādiṃ triphalāṃ pibennaraḥ //
Su, Utt., 43, 19.1 śyāmātrivṛtkalkayutaṃ ghṛtaṃ vāpi virecanam /
Su, Utt., 44, 15.1 pibedghṛtaṃ rajanīvipakvaṃ yat traiphalaṃ tailvakam eva vāpi /
Su, Utt., 44, 15.1 pibedghṛtaṃ vā rajanīvipakvaṃ yat traiphalaṃ tailvakam eva vāpi /
Su, Utt., 44, 15.2 virecanadravyakṛtaṃ pibedvā yogāṃśca vairecanikān ghṛtena //
Su, Utt., 44, 16.2 khādedguḍaṃ vāpyabhayāvipakvamāragvadhādikvathitaṃ pibedvā //
Su, Utt., 44, 16.2 khādedguḍaṃ vāpyabhayāvipakvamāragvadhādikvathitaṃ pibedvā //
Su, Utt., 44, 17.1 ayorajovyoṣaviḍaṅgacūrṇaṃ lihyāddharidrāṃ triphalānvitāṃ /
Su, Utt., 44, 17.2 sarpirmadhubhyāṃ vidadhīta vāpi śāstrapradeśābhihitāṃśca yogān //
Su, Utt., 44, 20.1 tat pāṇḍutāṃ hantyupayujyamānaṃ kṣīreṇa māgadhikā yathāgni /
Su, Utt., 44, 20.2 hitaṃ ca yaṣṭīmadhujaṃ kaṣāyaṃ cūrṇaṃ samaṃ madhunāvalihyāt //
Su, Utt., 44, 25.1 sauvarcalaṃ hiṅgu kirātatiktaṃ kalāyamātrāṇi sukhāmbunā /
Su, Utt., 44, 26.1 mūlaṃ balācitrakayoḥ pibedvā pāṇḍvāmayārto 'kṣasamaṃ hitāśī /
Su, Utt., 44, 26.2 sukhāmbunā lavaṇena tulyaṃ śigroḥ phalaṃ kṣīrabhujopayojyam //
Su, Utt., 44, 27.2 śālādikaṃ cāpyatha sāracūrṇaṃ dhātrīphalaṃ madhunāvalihyāt //
Su, Utt., 44, 31.2 dhātuṃ nadījaṃ jatu śailajaṃ kumbhāhvaye mūtrayutaṃ pibedvā //
Su, Utt., 44, 31.2 dhātuṃ nadījaṃ jatu śailajaṃ vā kumbhāhvaye mūtrayutaṃ pibedvā //
Su, Utt., 44, 32.1 mūtre sthitaṃ saindhavasamprayuktaṃ māsaṃ pibedvāpi hi lohakiṭṭam /
Su, Utt., 44, 32.2 dagdhvākṣakāṣṭhair malamāyasaṃ gomūtranirvāpitamaṣṭavārān //
Su, Utt., 44, 33.2 sindhūdbhavaṃ vāgnisamaṃ ca kṛtvā kṣiptvā ca mūtre sakṛdeva taptam //
Su, Utt., 44, 37.1 snigdhān rasānāmalakairupetān kolānvitān vāpi hi jāṅgalānām /
Su, Utt., 45, 5.1 tataḥ pravartate raktamūrdhvaṃ cādho dvidhāpi /
Su, Utt., 45, 10.1 māṃsaprakṣālanābhaṃ kvathitam iva ca yat kardamāmbhonibhaṃ medaḥpūyāsrakalpaṃ yakṛd iva yadi vā pakvajambūphalābham /
Su, Utt., 45, 10.1 māṃsaprakṣālanābhaṃ kvathitam iva ca yat kardamāmbhonibhaṃ vā medaḥpūyāsrakalpaṃ yakṛd iva yadi pakvajambūphalābham /
Su, Utt., 45, 12.2 jayedanyataradvāpi kṣīṇasya śamanairasṛk //
Su, Utt., 45, 23.1 pibecchītakaṣāyaṃ jambvāmrārjunasaṃbhavam /
Su, Utt., 45, 23.2 udumbaraphalaṃ piṣṭvā pibettadrasam eva //
Su, Utt., 45, 24.1 trapuṣīmūlakalkaṃ sakṣaudraṃ taṇḍulāmbunā /
Su, Utt., 45, 24.2 pibedakṣasamaṃ kalkaṃ yaṣṭīmadhukam eva //
Su, Utt., 45, 25.2 karañjabījamevaṃ sitākṣaudrayutaṃ pibet //
Su, Utt., 45, 27.1 pibedvāpi tryahaṃ martyo raktapittābhipīḍitaḥ /
Su, Utt., 45, 28.2 atinisrutarakto kṣaudrayuktaṃ pibedasṛk /
Su, Utt., 45, 28.3 yakṛdvā bhakṣayedājamāmaṃ pittasamāyutam //
Su, Utt., 45, 29.2 vanaspatīnāṃ svarasaiḥ kṛtaṃ saśarkaraṃ kṣīraghṛtaṃ pibedvā //
Su, Utt., 45, 29.2 vanaspatīnāṃ svarasaiḥ kṛtaṃ vā saśarkaraṃ kṣīraghṛtaṃ pibedvā //
Su, Utt., 45, 30.2 sthitaṃ niśāṃ tadrudhirāmayaṃ jayet pītaṃ payo vāmbusamaṃ hitāśinaḥ //
Su, Utt., 45, 31.1 turaṅgavarcaḥsvarasaṃ samākṣikaṃ pibet sitākṣaudrayutaṃ vṛṣasya /
Su, Utt., 45, 31.2 lihettathā vāstukabījacūrṇaṃ kṣaudrānvitaṃ taṇḍulasāhvayaṃ //
Su, Utt., 45, 32.2 drākṣāṃ sitāṃ tiktakarohiṇīṃ ca himāmbunā madhukena yuktām //
Su, Utt., 45, 37.1 ghrāṇapravṛtte jalamāśu deyaṃ saśarkaraṃ nāsikayā payo /
Su, Utt., 45, 37.2 drākṣārasaṃ kṣīraghṛtaṃ pibedvā saśarkaraṃ cekṣurasaṃ himaṃ vā //
Su, Utt., 45, 37.2 drākṣārasaṃ kṣīraghṛtaṃ pibedvā saśarkaraṃ cekṣurasaṃ himaṃ //
Su, Utt., 46, 3.2 vegāghātādabhīghātāddhīnasattvasya punaḥ //
Su, Utt., 46, 18.1 kuryācca nāsāvadanāvarodhaṃ kṣīraṃ pibedvāpyatha mānuṣīṇām /
Su, Utt., 46, 19.1 harītakīkvāthaśṛtaṃ ghṛtaṃ dhātrīphalānāṃ svarasaiḥ kṛtaṃ vā /
Su, Utt., 46, 19.1 harītakīkvāthaśṛtaṃ ghṛtaṃ vā dhātrīphalānāṃ svarasaiḥ kṛtaṃ /
Su, Utt., 47, 17.1 pānātyayaṃ paramadaṃ pānājīrṇamathāpi /
Su, Utt., 47, 25.1 pṛthvīkadīpyakamahauṣadhahiṅgubhir sauvarcalena ca yutaṃ vitaret sukhāya /
Su, Utt., 47, 26.1 seveta phalarasopahitān rasādīnānūpavargapiśitānyapi gandhavanti /
Su, Utt., 47, 40.1 kharjūravetrakakarīraparūṣakeṣu drākṣātrivṛtsu ca kṛtaṃ sasitaṃ himaṃ /
Su, Utt., 47, 42.1 seveta maricajīrakanāgapuṣpatvakpatraviśvacavikailayutān rasāṃśca /
Su, Utt., 47, 45.1 pibedrasaṃ puṣpaphalodbhavaṃ sitāmadhūkatrisugandhiyuktam /
Su, Utt., 47, 56.2 bhinnotpalojjvalahime śayane śayīta patreṣu sajalabinduṣu padminīnām //
Su, Utt., 47, 72.2 pāyayet kāmamambhaśca śarkarāḍhyaṃ payo 'pi //
Su, Utt., 47, 76.1 kṣatajenāśnataścānyaḥ śocato vāpyanekadhā /
Su, Utt., 48, 18.1 suvarṇarūpyādibhiragnitaptair loṣṭaiḥ kṛtaṃ sikatādibhir vā /
Su, Utt., 48, 18.1 suvarṇarūpyādibhiragnitaptair loṣṭaiḥ kṛtaṃ vā sikatādibhir /
Su, Utt., 48, 18.2 jalaṃ sukhoṣṇaṃ śamayettu tṛṣṇāṃ saśarkaraṃ kṣaudrayutaṃ himaṃ //
Su, Utt., 48, 19.1 pañcāṅgikāḥ pañcagaṇā ya uktāsteṣvambu siddhaṃ prathame gaṇe /
Su, Utt., 48, 20.2 pītastṛṣāṃ pittakṛtāṃ nihanti kṣīraṃ śṛtaṃ vāpyatha jīvanīyaiḥ //
Su, Utt., 48, 22.2 paryāgatodumbarajo rasastu saśarkaras tatkvathitodakaṃ //
Su, Utt., 48, 28.1 kṣayotthitāṃ kṣīraghṛtaṃ nihanyānmāṃsodakaṃ madhukodakaṃ vā /
Su, Utt., 48, 28.1 kṣayotthitāṃ kṣīraghṛtaṃ nihanyānmāṃsodakaṃ vā madhukodakaṃ /
Su, Utt., 48, 30.1 śramodbhavāṃ māṃsaraso nihanti guḍodakaṃ vāpyathavāpi manthaḥ /
Su, Utt., 49, 10.1 yo 'mlaṃ bhṛśaṃ kaṭutiktavaktraḥ pītaṃ saraktaṃ haritaṃ vamedvā /
Su, Utt., 49, 10.1 yo 'mlaṃ bhṛśaṃ vā kaṭutiktavaktraḥ pītaṃ saraktaṃ haritaṃ vamedvā /
Su, Utt., 49, 16.2 virecanaṃ kurvīta yathādoṣocchrayaṃ bhiṣak //
Su, Utt., 49, 19.2 mudgāmalakayūṣo sasarpiṣkaḥ sasaindhavaḥ /
Su, Utt., 49, 19.3 yavāgūṃ madhumiśrāṃ pañcamūlīkṛtāṃ pibet //
Su, Utt., 49, 20.1 pibedvā vyaktasindhūtthaṃ phalāmlaṃ vaiṣkiraṃ rasam /
Su, Utt., 49, 23.1 āragvadhādiniryūhaṃ daśāṅgayogam eva /
Su, Utt., 49, 28.1 samākṣikā madhurasā pītā taṇḍulāmbunā /
Su, Utt., 49, 28.2 tarpaṇaṃ madhuyutaṃ tisṛṇām api bheṣajam //
Su, Utt., 49, 30.2 taṇḍulāmbuyutaṃ khādet kapitthaṃ tryūṣaṇena //
Su, Utt., 49, 31.1 sitācandanamadhvāktaṃ lihyādvā makṣikāśakṛt /
Su, Utt., 49, 32.1 sarpiḥ kṣaudrayutān vāpi lājaśaktūn pibettathā /
Su, Utt., 49, 32.2 sarpiḥ kṣaudrasitopetāṃ māgadhīṃ lihettathā //
Su, Utt., 49, 33.1 dhātrīrase candanaṃ ghṛṣṭaṃ mudgadalāmbunā /
Su, Utt., 49, 33.2 kolāmalakamajjānaṃ lihyādvā trisugandhikam //
Su, Utt., 49, 34.1 sakṣaudrāṃ śālilājānāṃ yavāgūṃ pibennaraḥ /
Su, Utt., 50, 16.2 yaṣṭyāhvaṃ mākṣikeṇāvapīḍe pippalyo vā śarkarācūrṇayuktāḥ //
Su, Utt., 50, 16.2 yaṣṭyāhvaṃ vā mākṣikeṇāvapīḍe pippalyo śarkarācūrṇayuktāḥ //
Su, Utt., 50, 17.1 sarpiḥ koṣṇaṃ kṣīramikṣo raso nātikṣīṇe chardanaṃ śāntihetoḥ /
Su, Utt., 50, 18.2 yuñjyāddhūmaṃ śālaniryāsajātaṃ naipālaṃ goviṣāṇodbhavaṃ vā //
Su, Utt., 50, 18.2 yuñjyāddhūmaṃ śālaniryāsajātaṃ naipālaṃ vā goviṣāṇodbhavaṃ //
Su, Utt., 50, 19.1 sarpiḥ snigdhaiścarmavālaiḥ kṛtaṃ hikkāsthāne svedanaṃ cāpi kāryam /
Su, Utt., 50, 19.2 kṣaudropetaṃ gairikaṃ kāñcanāhvaṃ lihyādbhasma grāmyasattvāsthijaṃ //
Su, Utt., 50, 20.2 madhvājyāktaṃ barhipatraprasūtamevaṃ bhasmaudumbaraṃ tailvakaṃ //
Su, Utt., 50, 21.2 sarpiḥsnigdhā ghnanti hikkāṃ yavāgvaḥ koṣṇagrāsāḥ pāyaso sukhoṣṇaḥ //
Su, Utt., 50, 22.1 śuṇṭhītoye sādhitaṃ kṣīramājaṃ tadvat pītaṃ śarkarāsaṃyutaṃ /
Su, Utt., 50, 22.2 ā tṛpter sevyamānaṃ nihanyād ghrātaṃ hikkāmāśu mūtraṃ tvajāvyoḥ //
Su, Utt., 50, 24.1 pibet palaṃ lavaṇottamasya dvābhyāṃ palābhyāṃ haviṣaḥ samagram /
Su, Utt., 51, 17.1 sauvarcalābhayābilvaiḥ saṃskṛtaṃ vānavaṃ ghṛtam /
Su, Utt., 51, 17.2 pippalyādipratīvāpaṃ siddhaṃ prathame gaṇe //
Su, Utt., 51, 20.2 kṛtsne vṛṣakaṣāye pacet sarpiścaturguṇe //
Su, Utt., 51, 29.2 vāsāghṛtaṃ ṣaṭpalaṃ ghṛtaṃ cātra hitaṃ bhavet //
Su, Utt., 51, 31.2 eṇādīnāṃ śirobhir kaulatthā vā susaṃskṛtāḥ //
Su, Utt., 51, 31.2 eṇādīnāṃ śirobhir vā kaulatthā susaṃskṛtāḥ //
Su, Utt., 51, 37.2 tarpaṇaṃ pibedeṣāṃ sakṣaudraṃ śvāsapīḍitaḥ //
Su, Utt., 51, 39.2 lihyāt kṣaudreṇa bhārgīṃ sarpirmadhusamāyutām //
Su, Utt., 51, 40.1 nīcaiḥ kadambabījaṃ sakṣaudraṃ taṇḍulāmbunā /
Su, Utt., 51, 43.1 lihyācchvāseṣu kāseṣu vājināṃ śakṛdrasam /
Su, Utt., 51, 50.1 vātaśleṣmavibandhe bhiṣag dhūmaṃ prayojayet /
Su, Utt., 51, 54.2 jāṅgalorabhrajair māṃsairānūpair susaṃskṛtaiḥ //
Su, Utt., 51, 56.1 yathāgniriddhaḥ pavanānuviddho vajraṃ yathā surarājamuktam /
Su, Utt., 52, 16.2 sarpirmadhubhyāṃ vilihīta kāsī sasaindhavāṃ voṣṇajalena kṛṣṇām //
Su, Utt., 52, 18.1 lihyādghṛtakṣaudrayutāṃ samāṃśāṃ sitopalāṃ maricāṃśayuktām /
Su, Utt., 52, 20.1 bastasya mūtreṇa sukhāmbunā dantīṃ dravantīṃ ca satilvakākhyām /
Su, Utt., 52, 21.1 kolapramāṇaṃ prapibeddhi hiṅgu sauvīrakeṇāmlarasena vāpi /
Su, Utt., 52, 21.2 kṣaudreṇa lihyānmaricāni vāpi bhārgīvacāhiṅgukṛtā ca vartiḥ //
Su, Utt., 52, 22.1 dhūme praśastā ghṛtasamprayuktā veṇutvagelālavaṇaiḥ kṛtā /
Su, Utt., 52, 23.2 pibecca sīdhuṃ maricānvitaṃ tenāśu kāsaṃ jayati prasahya //
Su, Utt., 52, 26.2 vidārigandhādikṛtaṃ ghṛtaṃ rasena vā vāsakajena pakvam //
Su, Utt., 52, 26.2 vidārigandhādikṛtaṃ ghṛtaṃ vā rasena vāsakajena pakvam //
Su, Utt., 52, 36.1 cūrṇaṃ pibedāmalakasya vāpi kṣīreṇa pakvaṃ saghṛtaṃ hitāśī /
Su, Utt., 52, 37.1 kāseṣu peyastriṣu kāsavadbhiḥ kṣīreṇa sakṣaudraghṛtena vāpi /
Su, Utt., 52, 37.2 guḍodakaṃ kvathitaṃ pibeddhi kṣaudreṇa śītaṃ maricopadaṃśam //
Su, Utt., 53, 11.2 yavakṣārājamodābhyāṃ citrakāmalakeṣu //
Su, Utt., 53, 12.1 devadārvagnikābhyāṃ siddham ājaṃ samākṣikam /
Su, Utt., 53, 12.2 sukhodakānupāno sasarpiṣko guḍaudanaḥ //
Su, Utt., 53, 14.1 lihyānmadhurakāṇāṃ cūrṇaṃ madhughṛtāplutam /
Su, Utt., 53, 14.2 śatāvarīcūrṇayogaṃ balācūrṇamathāpi //
Su, Utt., 53, 15.2 lihyādvā madhutailābhyāṃ bhuktvā khādet kaṭūni vā //
Su, Utt., 53, 15.2 lihyādvā madhutailābhyāṃ bhuktvā khādet kaṭūni //
Su, Utt., 54, 25.1 kevūkasvarasaṃ vāpi pūrvavattīkṣṇabhojanaḥ /
Su, Utt., 54, 25.2 palāśabījasvarasaṃ kalkaṃ taṇḍulāmbunā //
Su, Utt., 54, 26.2 pattūrasvarasaṃ vāpi pibedvā surasādijam //
Su, Utt., 54, 26.2 pattūrasvarasaṃ vāpi pibedvā surasādijam //
Su, Utt., 54, 27.1 lihyādaśvaśakṛccūrṇaṃ vaiḍaṅgaṃ samākṣikam /
Su, Utt., 54, 27.2 patrair mūṣikaparṇyā supiṣṭaiḥ piṣṭamiśritaiḥ //
Su, Utt., 54, 28.2 surasādigaṇe pakvaṃ tailaṃ pānamiṣyate //
Su, Utt., 54, 29.1 viḍaṅgacūrṇayuktair piṣṭair bhakṣyāṃstu kārayet /
Su, Utt., 54, 29.2 tatkaṣāyaprapītānāṃ tilānāṃ sneham eva //
Su, Utt., 54, 31.2 akṣābhayārasaṃ vāpi vidhireṣo 'yasām api //
Su, Utt., 54, 32.1 pūtīkasvarasaṃ vāpi pibedvā madhunā saha /
Su, Utt., 54, 32.1 pūtīkasvarasaṃ vāpi pibedvā madhunā saha /
Su, Utt., 54, 32.2 pibedvā pippalīmūlamajāmūtreṇa saṃyutam //
Su, Utt., 54, 33.1 saptarātraṃ pibedghṛṣṭaṃ trapu dadhimastunā /
Su, Utt., 55, 8.1 kuryādapāno 'bhihataḥ svamārge hanyāt purīṣaṃ mukhataḥ kṣipedvā /
Su, Utt., 55, 9.1 purīṣamāsyād api nireti purīṣavege 'bhihate narasya /
Su, Utt., 55, 12.1 ānandajaṃ śokasamudbhavaṃ netrodakaṃ prāptamamuñcato hi /
Su, Utt., 55, 13.2 kaṇṭhāsyapūrṇatvamatīva todaḥ kūjaśca vāyoruta vāpravṛttiḥ //
Su, Utt., 55, 15.2 śukrāśmarī tatsravaṇaṃ bhavedvā te te vikārā vihate tu śukre //
Su, Utt., 55, 22.1 elāṃ vāpyatha madyena kṣīraṃ vāpi pibennaraḥ /
Su, Utt., 55, 22.1 elāṃ vāpyatha madyena kṣīraṃ vāpi pibennaraḥ /
Su, Utt., 55, 22.2 dhātrīphalānāṃ svarasaṃ sajalaṃ pibettryaham //
Su, Utt., 55, 23.2 māṃsopadaṃśaṃ madhu pibedvā sīdhu gauḍikam //
Su, Utt., 55, 23.2 māṃsopadaṃśaṃ madhu vā pibedvā sīdhu gauḍikam //
Su, Utt., 55, 25.1 duḥsparśāsvarasaṃ vāpi kaṣāyaṃ kuṅkumasya ca /
Su, Utt., 55, 25.2 ervārubījaṃ toyena pibed vālavaṇīkṛtam //
Su, Utt., 55, 26.1 pañcamūlīśṛtaṃ kṣīraṃ drākṣārasam athāpi /
Su, Utt., 55, 34.2 tṛṣṇāghāte pibenmanthaṃ yavāgūṃ vāpi śītalām //
Su, Utt., 55, 44.1 hiṅgukuṣṭhavacāsvarjiviḍaṅgaṃ dviruttaram /
Su, Utt., 56, 15.1 kṣārāgadaṃ lavaṇaṃ viṣaṃ vā guḍapragāḍhānatha sarṣapān vā /
Su, Utt., 56, 15.1 kṣārāgadaṃ vā lavaṇaṃ viṣaṃ guḍapragāḍhānatha sarṣapān vā /
Su, Utt., 56, 15.1 kṣārāgadaṃ vā lavaṇaṃ viṣaṃ vā guḍapragāḍhānatha sarṣapān /
Su, Utt., 56, 15.2 amlena saindhavahiṅguyuktau sabījapūrṇau saghṛtau trivargau //
Su, Utt., 56, 16.1 kaṭutrikaṃ lavaṇairupetaṃ pibet snuhīkṣīravimiśritaṃ tu /
Su, Utt., 56, 16.2 kalyāṇakaṃ lavaṇaṃ pibettu yaduktam ādāvanilāmayeṣu //
Su, Utt., 56, 17.1 kṛṣṇājamodakṣavakāṇi vāpi tulyau pibedvā magadhānikumbhau /
Su, Utt., 56, 17.1 kṛṣṇājamodakṣavakāṇi vāpi tulyau pibedvā magadhānikumbhau /
Su, Utt., 56, 17.2 dantīyutaṃ magadhodbhavānāṃ kalkaṃ pibet koṣavatīrasena //
Su, Utt., 56, 19.2 suvāmitaṃ sādhuvirecitaṃ sulaṅghitaṃ vā manujaṃ viditvā //
Su, Utt., 56, 19.2 suvāmitaṃ sādhuvirecitaṃ vā sulaṅghitaṃ manujaṃ viditvā //
Su, Utt., 56, 20.2 āmaṃ śakṛdvā nicitaṃ krameṇa bhūyo vibaddhaṃ viguṇānilena //
Su, Utt., 57, 10.2 mūtre 'vije dviradamūtrayute pacedvā pāṭhāṃ tugāmativiṣāṃ rajanīṃ ca mukhyām //
Su, Utt., 57, 11.1 maṇḍūkimarkamamṛtāṃ ca salāṅgalākhyāṃ mūtre pacettu mahiṣasya vidhānavidvā /
Su, Utt., 58, 5.1 raukṣyādvegavighātādvā vāyur antaram āśritaḥ /
Su, Utt., 58, 11.2 tasya nābhyeti yadi kathaṃcit sampravartate //
Su, Utt., 58, 15.1 bastau vāpyathavā nāle maṇau vā yasya dehinaḥ /
Su, Utt., 58, 15.1 bastau vāpyathavā nāle maṇau yasya dehinaḥ /
Su, Utt., 58, 15.2 mūtraṃ pravṛttaṃ sajjeta saraktaṃ pravāhataḥ //
Su, Utt., 58, 16.1 sravecchanairalpamalpaṃ sarujaṃ vātha nīrujam /
Su, Utt., 58, 21.1 purastādvāpi mūtrasya paścādvāpi kadācana /
Su, Utt., 58, 21.1 purastādvāpi mūtrasya paścādvāpi kadācana /
Su, Utt., 58, 23.1 mūtraṃ hāridramathavā saraktaṃ raktam eva /
Su, Utt., 58, 30.2 madhu māṃsopadaṃśaṃ pibedvāpyatha gauḍikam //
Su, Utt., 58, 30.2 madhu māṃsopadaṃśaṃ vā pibedvāpyatha gauḍikam //
Su, Utt., 58, 31.1 pibet kuṅkumakarṣaṃ madhūdakasamāyutam /
Su, Utt., 58, 41.1 dhātrīphalarasenaivaṃ sūkṣmailāṃ pibennaraḥ /
Su, Utt., 58, 43.1 śṛtaṃ madhuraiḥ kṣīraṃ sarpirmiśraṃ pibennaraḥ /
Su, Utt., 58, 49.1 pibedguḍena miśraṃ lihyāllehān pṛthak pṛthak /
Su, Utt., 59, 5.1 hāridramuṣṇaṃ raktaṃ muṣkamehanabastibhiḥ /
Su, Utt., 59, 18.2 tailaṃ ghṛtaṃ tat peyaṃ tena vāpyanuvāsanam //
Su, Utt., 59, 18.2 tailaṃ ghṛtaṃ vā tat peyaṃ tena vāpyanuvāsanam //
Su, Utt., 59, 21.1 pītaṃ ghṛtaṃ pittakṛcchraṃ nāśayet kṣīram eva /
Su, Utt., 60, 4.2 kriyā vāmānuṣī yasmin sagrahaḥ parikīrtyate //
Su, Utt., 60, 5.1 aśuciṃ bhinnamaryādaṃ kṣataṃ yadi vākṣatam /
Su, Utt., 60, 5.1 aśuciṃ bhinnamaryādaṃ kṣataṃ vā yadi vākṣatam /
Su, Utt., 60, 5.2 hiṃsyurhiṃsāvihārārthaṃ satkārārthamathāpi //
Su, Utt., 60, 21.1 na te manuṣyaiḥ saha saṃviśanti na manuṣyān kvacidāviśanti /
Su, Utt., 60, 36.2 catuṣpathe rākṣasasya bhīmeṣu gahaneṣu //
Su, Utt., 62, 7.1 vāyunonmathanaṃ cāpi bhramaścakragatasya /
Su, Utt., 62, 8.1 rūkṣacchaviḥ paruṣavāgdhamanītato śītāturaḥ kṛśatanuḥ sphuritāṅgasandhiḥ /
Su, Utt., 62, 12.1 caurair narendrapuruṣairaribhistathānyair vitrāsitasya dhanabāndhavasaṃkṣayādvā /
Su, Utt., 62, 17.1 darśayedadbhutānyasya vadennāśaṃ priyasya /
Su, Utt., 62, 18.1 bhīṣayet saṃyataṃ pāśaiḥ kaśābhir vātha tāḍayet /
Su, Utt., 62, 18.2 yantrayitvā suguptaṃ trāsayettaṃ tṛṇāgninā //
Su, Utt., 62, 19.1 jalena tarjayedvāpi rajjughātair vibhāvayet /
Su, Utt., 62, 20.1 sāpidhāne jaratkūpe satataṃ nivāsayet /
Su, Utt., 62, 20.2 tryahāt tryahād yavāgūśca tarpaṇān pradāpayet //
Su, Utt., 62, 21.1 kevalānambuyuktān kulmāṣān vā bahuśrutaḥ /
Su, Utt., 62, 21.1 kevalānambuyuktān vā kulmāṣān bahuśrutaḥ /
Su, Utt., 64, 9.1 taptāvaratam ambho pibenmadhusamāyutam /
Su, Utt., 64, 78.1 muhurmuhurnāma sabhaktamabhaktaṃ yadauṣadhaṃ muhurmuhurupayujyate //
Su, Utt., 65, 8.1 tatra yamarthamadhikṛtyocyate tadadhikaraṇaṃ yathā rasaṃ doṣaṃ //
Su, Utt., 65, 10.1 yo 'rtho 'bhihitaḥ sūtre pade sa padārthaḥ padasya padayoḥ padānāṃ vārthaḥ padārtho 'parimitāśca padārthāḥ /
Su, Utt., 65, 10.1 yo 'rtho 'bhihitaḥ sūtre pade vā sa padārthaḥ padasya padayoḥ padānāṃ vārthaḥ padārtho 'parimitāśca padārthāḥ /
Su, Utt., 65, 10.2 yathā snehasvedāñjaneṣu nirdiṣṭeṣu dvayostrayāṇāṃ vārthānām upapattirdṛśyate tatra yo 'rthaḥ pūrvāparayogasiddho bhavati sa grahītavyo yathā devotpattimadhyāyaṃ vyākhyāsyāma ityukte saṃdihyate buddhiḥ katamasya vedasyotpattiṃ vakṣyatīti yataḥ ṛgvedādayastu vedāḥ vida vicāraṇe vidᄆ lābhe ityetayośca dhātvoranekārthayoḥ prayogāttatra pūrvāparayogam upalabhya pratipattirbhavati āyurvedotpattimayaṃ vivakṣuriti eṣa padārthaḥ //
Su, Utt., 65, 22.1 prakaraṇāntareṇa samāpanaṃ prasaṅgo yadvā prakaraṇāntarito yo 'rtho 'sakṛduktaḥ samāpyate sa prasaṅgaḥ /
Su, Utt., 65, 34.2 yathā mithunamiti madhusarpiṣor grahaṇaṃ lokaprasiddham udāharaṇaṃ //
Su, Utt., 65, 35.2 yathā āyurvidyate 'sminnanena āyurvindatītyāyurvedaḥ //
Su, Utt., 65, 39.1 idaṃ vedaṃ ceti vikalpaḥ /
Su, Utt., 65, 39.2 yathā rasaudanaḥ saghṛtā yavāgūrvā bhavatviti //
Su, Utt., 66, 5.1 kati tatraikaśo jñeyā dviśo vāpyathavā triśaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.5 jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ //
SKBh zu SāṃKār, 1.2, 3.8 ādhidaivikaṃ devānām idaṃ daivaṃ divaḥ prabhavatīti daivam /
SKBh zu SāṃKār, 1.2, 4.8 kim u dhūrtir amṛta martyasya dhūrtir jarā hiṃsā kiṃ kariṣyatyamṛta martyasya /
SKBh zu SāṃKār, 3.2, 1.27 evam eṣām vyaktāvyaktajñānām trayāṇām padārthānāṃ kaiḥ kiyadbhiḥ pramāṇaiḥ kena kasya pramāṇena siddhir bhavati /
SKBh zu SāṃKār, 4.2, 1.6 pratyakṣeṇānumānena yo 'rtho na gṛhyate sa āptavacanād grāhyaḥ /
SKBh zu SāṃKār, 6.2, 1.9 pradhānaṃ puruṣo nopalabhyate /
SKBh zu SāṃKār, 7.2, 1.18 evam cāsti kim abhyupagamyate pradhānapuruṣayor etayor vānupalabdhiḥ kena hetunā kena copalabdhis tad ucyate //
SKBh zu SāṃKār, 9.2, 1.20 iha kulālaḥ śakto mṛddaṇḍacakracīvararajjunīrādikaraṇopakaraṇaṃ śakyam eva ghaṭam mṛtpiṇḍād utpādayati /
SKBh zu SāṃKār, 15.2, 1.17 yathā kulālo ghaṭasya karaṇe samartho ghaṭam eva karoti na paṭaṃ rathaṃ /
SKBh zu SāṃKār, 15.2, 1.22 mṛtpiṇḍo ghaṭaṃ niṣpādayati na caivaṃ ghaṭo mṛtpiṇḍam /
SKBh zu SāṃKār, 16.2, 1.7 yathā tantavaḥ samuditāḥ paṭaṃ janayantyevam avyaktaṃ guṇasamudayān mahadādi janayatīti triguṇataḥ samudayācca vyaktaṃ jagat pravartate /
SKBh zu SāṃKār, 21.2, 1.12 yathā vānayoḥ paṅgvandhayoḥ kṛtārthayorvibhāgo bhaviṣyatīpsitasthānaprāptayor evaṃ pradhānam api puruṣasya mokṣaṃ kṛtvā nivartate /
SKBh zu SāṃKār, 22.2, 1.28 jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ //
SKBh zu SāṃKār, 29.2, 1.15 tathordhvārohaṇād utkarṣād unnayanād vodāno nābhideśamastakāntargocaras tatrodāne yat spandanaṃ tat sarvendriyāṇāṃ sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 30.2, 1.10 yathā kaścit pathi gacchan dūrād eva dṛṣṭvā sthāṇur ayaṃ puruṣo veti saṃśaye sati /
SKBh zu SāṃKār, 30.2, 1.11 tatroparūḍhaṃ talliṅgaṃ paśyati śakuniṃ /
SKBh zu SāṃKār, 39.2, 1.10 ke nityāḥ ke vānityāḥ /
SKBh zu SāṃKār, 41.2, 1.2 ādigrahaṇād yathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhir vināgnir uṣṇaṃ vinā vāyuḥ sparśaṃ vinākāśam avakāśaṃ vinā pṛthivī gandhaṃ vinā tadvat /
SKBh zu SāṃKār, 46.2, 1.5 yathā kasyacit sthāṇudarśane sthāṇur ayaṃ puruṣo veti saṃśayaḥ /
SKBh zu SāṃKār, 46.2, 1.9 yathā tam eva sthāṇuṃ jñātuṃ saṃśayituṃ necchati /
SKBh zu SāṃKār, 46.2, 1.12 yathānanditendriyaḥ sthāṇum ārūḍhāṃ valliṃ paśyati śakuniṃ /
SKBh zu SāṃKār, 48.2, 1.15 kiṃtu viṣayasaṃpattau saṃbhogakāle ya eva mriyate 'ṣṭaguṇaiśvaryād bhraśyate tatas tasya mahad duḥkham utpadyate /
SKBh zu SāṃKār, 59.2, 1.2 kathaṃ ko vāsyā nivartako hetuḥ /
SKBh zu SāṃKār, 61.2, 1.8 īśvaraprerito gacchet svargaṃ narakam eva //
SKBh zu SāṃKār, 61.2, 2.6 kathaṃ puruṣānnirguṇād eva /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.2 sad jihāsitam /
STKau zu SāṃKār, 1.2, 1.3 jihāsitaṃ vāśakyasamucchedam /
STKau zu SāṃKār, 1.2, 1.5 duḥkhasya nityatvād taducchedopāyāparijñānād vā /
STKau zu SāṃKār, 1.2, 1.5 duḥkhasya nityatvād vā taducchedopāyāparijñānād /
STKau zu SāṃKār, 1.2, 1.6 śakyasamucchedatve 'pi ca śāstraviṣayasya jñānasyānupāyatvād sukarasyopāyāntarasya sadbhāvād vā /
STKau zu SāṃKār, 1.2, 1.6 śakyasamucchedatve 'pi ca śāstraviṣayasya jñānasyānupāyatvād vā sukarasyopāyāntarasya sadbhāvād /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 5.2, 2.9 nānumānaṃ pramāṇam iti vadatā lokāyatikenāpratipannaḥ saṃdigdho viparyasto puruṣaḥ pratipādyate /
STKau zu SāṃKār, 5.2, 3.52 na ca caitrasya sattvena gṛhābhāvaḥ śakyo 'jñātuṃ yenāsiddho gṛhābhāvo hetuḥ syād gṛhābhāvena sattvam apahnūyate yena sattvam evānupapadyamānam ātmānaṃ na bahir avasthāpayet /
STKau zu SāṃKār, 5.2, 3.53 tathā hi caitrasya gṛhāsattvena sattvamātraṃ virudhyate gṛhasattvaṃ vā /
STKau zu SāṃKār, 5.2, 3.53 tathā hi caitrasya gṛhāsattvena sattvamātraṃ vā virudhyate gṛhasattvaṃ /
STKau zu SāṃKār, 9.2, 1.15 asataḥ karaṇe tu na nidarśanaṃ kiṃcid asti no khalvabhivyajyamānam utpadyamānaṃ kvacid asad dṛṣṭam /
STKau zu SāṃKār, 9.2, 2.7 sā śaktiḥ śaktakāraṇāśrayā sarvatra syācchakye vā /
STKau zu SāṃKār, 9.2, 2.7 sā śaktiḥ śaktakāraṇāśrayā sarvatra vā syācchakye /
STKau zu SāṃKār, 9.2, 2.11 hanta bhoḥ śaktiviśeṣaḥ kāryasambaddho 'saṃbaddho /
STKau zu SāṃKār, 9.2, 2.28 aprāptir yathā himavadvindhyayoḥ /
STKau zu SāṃKār, 9.2, 2.40 yathā kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhavanti na ca kūrmatas tadaṅgānyutpadyante dhvaṃsante evam ekasyā mṛdaḥ suvarṇasya vā kuṭakaṭakādayo niḥsaranta āvirbhavanta utpadyanta ityucyate niviśamānās tirobhavanto naśyantītyucyate /
STKau zu SāṃKār, 9.2, 2.40 yathā kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhavanti na ca kūrmatas tadaṅgānyutpadyante dhvaṃsante vā evam ekasyā mṛdaḥ suvarṇasya kuṭakaṭakādayo niḥsaranta āvirbhavanta utpadyanta ityucyate niviśamānās tirobhavanto naśyantītyucyate /
STKau zu SāṃKār, 9.2, 2.41 na punar asatām utpādaḥ satāṃ nirodho yathāha bhagavān kṛṣṇadvaipāyanaḥ nāsato vidyate bhāvo nābhāvo vidyate sata iti /
STKau zu SāṃKār, 9.2, 2.50 āvirbhāvaḥ paṭasya kāraṇavyāpārāt prāk sann asan /
STKau zu SāṃKār, 9.2, 2.56 athāsad utpadyata iti keyam asata utpattiḥ satī asatī /
STKau zu SāṃKār, 9.2, 2.60 tasmād iyaṃ paṭotpattiḥ svakāraṇasamavāyo svasattāsamavāyo vā ubhayathāpi notpadyate /
STKau zu SāṃKār, 9.2, 2.60 tasmād iyaṃ paṭotpattiḥ svakāraṇasamavāyo vā svasattāsamavāyo ubhayathāpi notpadyate /
STKau zu SāṃKār, 12.2, 1.45 naiṣām ādiḥ saṃprayogo viyogo vopalabhyate /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.7 pratisarge mṛtpiṇḍaṃ hemapiṇḍaṃ kuṭakaṭakādayo nirviśanto 'vyaktībhavanti tat kāraṇarūpam evānabhivyaktaṃ kāryam apekṣyāvyaktaṃ bhavati /
Sūryasiddhānta
SūrSiddh, 1, 64.1 aprāpya ca bhavet paścād evaṃ vāpi nimīlanāt /
Tantrākhyāyikā
TAkhy, 1, 13.1 tadbhayasaṃkṣubhitahṛdayaḥ kim idam vinaṣṭo 'smi kasyāyaṃ śabdaḥ kva kīdṛśo vaiṣa śabda iti cintayatā dṛṣṭā giriśikharākārā bherī //
TAkhy, 1, 13.1 tadbhayasaṃkṣubhitahṛdayaḥ kim idam vinaṣṭo 'smi kasyāyaṃ śabdaḥ kva vā kīdṛśo vaiṣa śabda iti cintayatā dṛṣṭā giriśikharākārā bherī //
TAkhy, 1, 306.1 yasya cakṣur balaṃ syāt so 'nviṣyatu //
TAkhy, 1, 373.1 duḥkham ātmā paricchettum evaṃ yogyo na veti vā /
TAkhy, 1, 373.1 duḥkham ātmā paricchettum evaṃ yogyo na veti /
TAkhy, 2, 11.1 tata ārabhya keṣu deśāntareṣu tapovaneṣu paribhrānta iti //
TAkhy, 2, 246.1 daivacoditaḥ san nādhikaṃ labhate nānyamārgagamanaṃ //
TAkhy, 2, 260.1 ko 'yaṃ vṛttāntaḥ kena kāraṇena mama kleśārjitavittam apaharatīti na vijānāmi //
TAkhy, 2, 274.1 na mantrabalavīryeṇa prajñayā pauruṣeṇa /
TAkhy, 2, 277.1 tat ko viśeṣayati kena kṛto viśiṣṭaḥ ko dhanaiḥ saha vijāyati ko daridraḥ /
TAkhy, 2, 299.1 nāsya sthāpanād ṛte dāne bhojane kiṃcid vihitam //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 4.1 na caitatkaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktumiti tad etat sarvam atra pāde vyutpādanīyam itaracca prasaṅgād upodghātād //
Tattvavaiśāradī zu YS, 4, 1.1, 10.1 ihaiva rasāyanopayogena yathā māṇḍavyo munī rasopayogād vindhyavāsīti //
Tattvavaiśāradī zu YS, 4, 1.1, 15.1 yatra kāmayate śrotuṃ mantuṃ vā tatra tadeva śṛṇoti manute veti //
Tattvavaiśāradī zu YS, 4, 1.1, 15.1 yatra kāmayate śrotuṃ vā mantuṃ tatra tadeva śṛṇoti manute veti //
Tattvavaiśāradī zu YS, 4, 1.1, 15.1 yatra kāmayate śrotuṃ vā mantuṃ vā tatra tadeva śṛṇoti manute veti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.3 brāhmaḥ sāvitravratād ūrdhvam anabhiśastāpatitānāṃ gṛhasthānāṃ gṛheṣu bhaikṣācaraṇaṃ vedavratacaraṇaṃ ca kṛtvā dvādaśa samā viṃśatisamā gurukule sthitvā vedān vedau vedaṃ vā sūtrasahitam adhyayanaṃ kṛtvā gārhasthyānusaraṇaṃ kuryāt /
VaikhDhS, 1, 3.3 brāhmaḥ sāvitravratād ūrdhvam anabhiśastāpatitānāṃ gṛhasthānāṃ gṛheṣu bhaikṣācaraṇaṃ vedavratacaraṇaṃ ca kṛtvā dvādaśa samā viṃśatisamā vā gurukule sthitvā vedān vedau vedaṃ sūtrasahitam adhyayanaṃ kṛtvā gārhasthyānusaraṇaṃ kuryāt /
VaikhDhS, 1, 3.6 naiṣṭhikaḥ kāṣāyaṃ dhātuvastram ajinaṃ valkalaṃ paridhāya jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yāvad ātmano viprayogas tāvad gurukule sthitvā niveditabhaikṣabhojī bhavati //
VaikhDhS, 1, 3.6 naiṣṭhikaḥ kāṣāyaṃ dhātuvastram ajinaṃ valkalaṃ vā paridhāya jaṭī śikhī mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yāvad ātmano viprayogas tāvad gurukule sthitvā niveditabhaikṣabhojī bhavati //
VaikhDhS, 1, 4.3 aśakto 'pyagraṃ bhikṣāṃ sodakaṃ dattvā śeṣaṃ bhuñjīta /
VaikhDhS, 1, 6.1 gṛhasthaḥ sapatnīkaḥ pañcāgnibhis tretāgnibhirvā gṛhād vanāśramaṃ yāsyann āhitāgnir anāhitāgniś caupāsanam araṇyāmāropya gṛhe mathitvā śrāmaṇakīyavidhānenādhāyāghāraṃ hutvāśrāmaṇakāgnim ādāya tṛtīyam āśramaṃ gacchet /
VaikhDhS, 1, 9.4 haṃsā nāma grāme caikarātraṃ nagare pañcarātraṃ vasantas tadupari na vasanto gomūtragomayāhāriṇo māsopavāsino vā nityacāndrāyaṇavratino nityam utthānam eva prārthayante /
VaikhDhS, 1, 9.4 haṃsā nāma grāme caikarātraṃ nagare pañcarātraṃ vasantas tadupari na vasanto gomūtragomayāhāriṇo vā māsopavāsino nityacāndrāyaṇavratino nityam utthānam eva prārthayante /
VaikhDhS, 1, 9.5 paramahaṃsā nāma vṛkṣaikamūle śūnyāgāre śmaśāne āvāsinaḥ sāmbarā digambarā /
VaikhDhS, 1, 9.9 sakāmaṃ nāmeha saṃsāre 'bhivṛddhiṃ jñātvā putralābhādyabhikāṅkṣaṇam anyat svargādiphalakāṅkṣaṇaṃ /
VaikhDhS, 1, 11.7 bhrūmadhyagāḥ kṣetrajñaparamātmanor yoge sattvarūpāgnidvāreṇa bhrūmadhyaṃ nītvā pañcabhyo 'ṅguṣṭhādibhyaḥ sthānebhya ākarṣaṇaṃ punaḥ piṅgalādvāreṇa niṣkramaṇaṃ pralayāntaṃ kṣetrajñayogāntaṃ kurvanti /
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād saṃśodhyāni //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 16, 1.0 savituraharādau yena kalpitadikpradeśena saṃyogo'bhūd bhavati bhaviṣyati tasmādādityasaṃyogāt prācī iti vyapadeśaḥ prāñcatyata ādityamiti //
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 1.0 sthāṇupuruṣayor ūrdhvatāṃ sāmānyaṃ paśyan viśeṣahetūn pāṇyādikoṭarādīn apaśyan smarati ca viśeṣān ataḥ saṃśayaḥ kimayaṃ sthāṇuḥ syāt puruṣo na iti //
VaiSūVṛ zu VaiśSū, 2, 2, 22, 2.0 caturthyāmālāpādibhiravagate ārūpamātreṇa ca saṃdhyādau kim ayaṃ kuntalī syād uta muṇḍo iti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 26.1, 2.0 tataḥ śabde'pi kimayaṃ śrotragrāhyatvaṃ viśeṣo guṇaistulyasyārthāntarabhūtasya veti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 27, 1.0 ekasmin dravye ākāśe vartamānatvānna dravyamayaṃ śabdaḥ dravyaṃ hyadravyaṃ paramāṇvādi anekadravyaṃ ghaṭādi //
VaiSūVṛ zu VaiśSū, 2, 2, 28.1, 1.0 dravyaṃ karma yadindriyāntarapratyakṣaṃ taccākṣuṣamapi dṛṣṭam ayaṃ tu śabdaḥ śrotrapratyakṣo'pi sanna cākṣuṣaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 3, 1.0 bahuṣu kāryeṣu jñeyeṣu ca yugapat prayatnā jñānāni na prādurbhavantītyataḥ prayatnajñānāyaugapadyādekaṃ manaḥ pratiśarīraṃ mūrtamasparśaṃ niravayavaṃ nityamaṇu āśucārīti //
VaiSūVṛ zu VaiśSū, 5, 1, 8, 1.0 nudyate 'neneti nodanaṃ vegaprayatnāpekṣaḥ saṃyogaviśeṣaḥ prerakaprayatnābhāve nodanābhāvān nordhvaṃ tiryag kevalād gurutvān musalādergamanakarma bhavati //
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 1.0 jyāśarasaṃyogaḥ prayatnāpekṣo jyāgatavegāpekṣo nodanam tata ādyam iṣoḥ karma nodanāpekṣaṃ saṃskāraṃ karoti nirapekṣaṃ tu saṃyogavibhāgau //
VaiSūVṛ zu VaiśSū, 5, 2, 4, 1.0 sasyānāṃ samṛddhaye vināśāya sarvajanānāmadṛṣṭena janitaṃ patanakarma adṛṣṭakāritam ucyate //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 21.1, 1.0 vināśitvena nityair dravyair vaidharmyād amūrtatvāsparśatvaprakāśavirodhair anityadravyair vaidharmyānna dravyaṃ tamaḥ na ca guṇaḥ karma āśrayānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 4.0 tau tyaktvānyo duṣṭo kṣatriyādir vā prāṇimātraṃ vā hīna ucyate //
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 4.0 tau tyaktvānyo duṣṭo vā kṣatriyādir prāṇimātraṃ vā hīna ucyate //
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 4.0 tau tyaktvānyo duṣṭo vā kṣatriyādir vā prāṇimātraṃ hīna ucyate //
VaiSūVṛ zu VaiśSū, 6, 1, 17.1, 1.0 ātmanastulyaguṇena śatruṇā prāptasya brāhmaṇasya vikalpaḥ ātmano vadha ātatāyino //
VaiSūVṛ zu VaiśSū, 6, 2, 17.1, 1.0 icchāpūrvikā dharme pravṛttiḥ anyena dhanamadādabhibhūtasya dveṣapūrvikāpi grāmakāmeṣṭyādau //
VaiSūVṛ zu VaiśSū, 7, 2, 11.1, 3.0 vibhāgajastu aṅgulyoranyonyavibhāgād vinaṣṭamātre dvyaṅgule'ṅgulyākāśavibhāgaḥ kāraṇākāraṇayorvā hastākāśayor vibhāgāccharīrākāśavibhāgaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 2.0 yutasiddhir dvayor anyatarasya pṛthaggatimattvam sā ca nityayoḥ yutāśrayasamavetatvaṃ cānityayoḥ yathā ghaṭapaṭayoḥ tvagindriyapārthivaśarīrayośca //
VaiSūVṛ zu VaiśSū, 9, 10, 1.0 nāsti ghaṭo'smin deśe kāle veti deśādiniṣedho ghaṭādeḥ na svarūpato niṣedhaḥ kriyata iti //
VaiSūVṛ zu VaiśSū, 9, 21, 4.0 pramāṇatvaṃ ca pramīyate'neneti pramāṇaṃ pramā pramāṇamiti //
VaiSūVṛ zu VaiśSū, 9, 28.1, 2.0 añjanarasāyanādi siddhānāṃ tu sūkṣmavyavahitaviprakṛṣṭārthaviṣayaṃ yadvā divyāntarikṣādinimittebhyaḥ prāṇināṃ dharmādharmavipākaparijñānaṃ tatsiddhadarśanam //
VaiSūVṛ zu VaiśSū, 10, 4, 1.0 yathā smṛtimata ātmanaḥ pratyakṣaṃ liṅgaṃ dṛṣṭvā apratyakṣe jñānamutpadyate tathaiva sāmānyamātradarśanāt smṛtimato viśeṣaṃ jijñāsoragṛhīte viśeṣe sthāṇuḥ puruṣo iti jāyate saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 10, 12.1, 1.0 kāryaṃ dravyaṃ guṇān karma samavetaṃ dravye paśyato dravyaṃ kāraṇam iti mukhyā buddhiḥ kāryasya jātatvāt //
Viṃśatikākārikā
ViṃKār, 1, 9.1 nāstīha sattva ātmā dharmāstvete sahetukāḥ /
ViṃKār, 1, 14.2 chāyāvṛtī kathaṃ anyo na piṇḍaś cen na tasya te //
ViṃKār, 1, 20.1 kathaṃ daṇḍakāraṇyaśūnyatvamṛṣikopataḥ /
ViṃKār, 1, 20.2 manodaṇḍo mahāvadyaḥ kathaṃ tena sidhyati //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 11.2, 3.0 yattadrūpādikamāyatanaṃ rūpādivijñaptīnāṃ pratyekaṃ viṣayaḥ syāttadekaṃ syādyathāvayavirūpaṃ kalpyate vaiśeṣikaiḥ //
ViṃVṛtti zu ViṃKār, 1, 11.2, 4.0 anekaṃ paramāṇuśaḥ //
ViṃVṛtti zu ViṃKār, 1, 11.2, 5.0 saṃhatā ta eva paramāṇavaḥ //
ViṃVṛtti zu ViṃKār, 1, 13.2, 5.0 yadi ca paramāṇoḥ saṃyoga iṣyate yadi neṣyate //
ViṃVṛtti zu ViṃKār, 1, 14.2, 3.0 paramāṇuḥ saṃghāta iti //
ViṃVṛtti zu ViṃKār, 1, 14.2, 8.0 yattaccakṣurādīnāṃ viṣayo nīlapītādikamiṣyate kiṃ tadekaṃ dravyamatha tadanekamiti //
ViṃVṛtti zu ViṃKār, 1, 15.2, 6.0 kathaṃ tadekaṃ yatprāptaṃ ca tābhyāṃ na ca prāptamantarāle tacchūnyagrahaṇāt //
ViṃVṛtti zu ViṃKār, 1, 15.2, 12.0 pramāṇavaśādastitvaṃ nāstitvaṃ nirdhāryate sarveṣāṃ ca pramāṇānāṃ pratyakṣaṃ pramāṇaṃ gariṣṭham ityasatyarthe kathamiyaṃ buddhirbhavati pratyakṣamiti //
ViṃVṛtti zu ViṃKār, 1, 16.2, 3.0 viśeṣeṇa tu kṣaṇikasya viṣayasya tad idānīṃ niruddhameva tadrūpaṃ rasādikaṃ //
ViṃVṛtti zu ViṃKār, 1, 18.2, 4.0 atatkṛte tanmaraṇe kathamaurabhrikādīnāṃ prāṇātipātāvadyena yogo bhavati //
Viṣṇupurāṇa
ViPur, 1, 6, 10.2 yad vābhirucitaṃ sthānaṃ tad yānti manujā dvija //
ViPur, 1, 7, 31.2 naiṣāṃ bhāryāsti putro te sarve hy ūrdhvaretasaḥ //
ViPur, 1, 8, 33.1 kiṃ vātra bahunoktena saṃkṣepeṇedam ucyate //
ViPur, 1, 12, 80.1 kiṃ sarvajagatsraṣṭaḥ prasanne tvayi durlabham /
ViPur, 1, 12, 102.1 sthānabhraṃśaṃ na cāpnoti divi yadi vā bhuvi /
ViPur, 1, 12, 102.1 sthānabhraṃśaṃ na cāpnoti divi vā yadi bhuvi /
ViPur, 1, 13, 83.2 pravibhāgaḥ purāṇāṃ grāmāṇāṃ vā tadābhavat //
ViPur, 1, 13, 83.2 pravibhāgaḥ purāṇāṃ vā grāmāṇāṃ tadābhavat //
ViPur, 1, 15, 33.2 satyaṃ bhīru vadasy etat parihāso 'tha śubhe /
ViPur, 1, 15, 42.1 atha tava ko doṣaḥ kiṃ vā kupyāmy ahaṃ tava /
ViPur, 1, 15, 42.1 atha vā tava ko doṣaḥ kiṃ kupyāmy ahaṃ tava /
ViPur, 1, 16, 7.2 kṣiptaḥ kim adriśikharāt kiṃ pāvakasaṃcaye //
ViPur, 1, 17, 86.2 parjanyavaruṇābhyāṃ na siddhair na ca rākṣasaiḥ //
ViPur, 1, 17, 88.2 dveṣerṣyāmatsarādyair rāgalobhādibhiḥ kṣayam //
ViPur, 1, 18, 26.1 kiṃ vātra bahunoktena bhavanto guravo mama /
ViPur, 1, 18, 26.2 vadantu sādhu vāsādhu viveko 'smākam alpakaḥ //
ViPur, 1, 19, 7.1 so 'haṃ na pāpam icchāmi na karomi vadāmi /
ViPur, 1, 20, 38.2 dvādaśyāṃ tad āpnoti gopradānaphalaṃ dvija //
ViPur, 1, 22, 84.1 yāni mūrtānyamūrtāni yānyatrānyatra kvacit /
ViPur, 2, 4, 9.2 nādhayo vyādhayo vāpi sarvakālasukhaṃ hi tat //
ViPur, 2, 4, 68.2 maryādāvyutkramo vāpi teṣu deśeṣu saptasu //
ViPur, 2, 4, 81.2 na tatra nadyaḥ śailā dvīpe varṣadvayānvite //
ViPur, 2, 5, 21.2 na hi varṇayituṃ śakyaṃ jñātuṃ tridaśair api //
ViPur, 2, 7, 25.2 anantasya na tasyāntaḥ saṃkhyānaṃ vāpi vidyate //
ViPur, 2, 12, 10.2 patraṃ pātayatyekaṃ brahmahatyāṃ sa vindati //
ViPur, 2, 13, 70.2 śailadrumagṛhottho 'pi pṛthivīsaṃbhavo 'pi //
ViPur, 2, 13, 75.1 yo bhavān yannimittaṃ yadāgamanakāraṇam /
ViPur, 2, 13, 82.3 anātmanyātmavijñānaṃ śabdo bhrāntilakṣaṇaḥ //
ViPur, 2, 15, 27.1 kimasvādvatha mṛṣṭaṃ bhuñjato 'nnaṃ dvijottama /
ViPur, 2, 16, 9.2 jñātumicchāmyahaṃ ko 'tra gajaḥ ko narādhipaḥ //
ViPur, 2, 16, 23.1 ekaḥ samastaṃ yadihāsti kiṃcit tadacyuto vāsti paraṃ tato 'nyat /
ViPur, 3, 2, 61.2 tadatrānyatra vipra sadbhāvaḥ kathitastava //
ViPur, 3, 8, 7.2 tattadāpnoti rājendra bhūri svalpam athāpi //
ViPur, 3, 8, 13.2 anyodvegakaraṃ vāpi toṣyate tena keśavaḥ //
ViPur, 3, 8, 32.2 krayavikrayajair vāpi dhanaiḥ kārūdbhavena vā //
ViPur, 3, 8, 32.2 krayavikrayajair vāpi dhanaiḥ kārūdbhavena //
ViPur, 3, 9, 18.2 putreṣu bhāryāṃ nikṣipya vanaṃ gacchetsahaiva //
ViPur, 3, 9, 28.2 tathā tiṣṭhedyathā prītirdveṣo nāsya jāyate //
ViPur, 3, 10, 7.1 prājāpatyena sarvamupacāraṃ pradakṣiṇam /
ViPur, 3, 10, 10.2 nāmaṅgalyaṃ jugupsyaṃ nāma kuryātsamākṣaram //
ViPur, 3, 10, 11.1 nātidīrghaṃ na hrasvaṃ nātigurvakṣarānvitam /
ViPur, 3, 10, 14.1 brahmacaryeṇa kālaṃ kuryātsaṃkalpapūrvakam /
ViPur, 3, 10, 14.2 guroḥ śuśrūṣaṇaṃ kuryāttatputrāderathāpi //
ViPur, 3, 10, 15.1 vaikhānaso vāpi bhavetparivrāḍathavecchayā /
ViPur, 3, 10, 16.2 nātikeśāmakeśāṃ nātikṛṣṇāṃ na piṅgalām //
ViPur, 3, 10, 17.2 nāviśuddhāṃ saromāṃ 'kulajāṃ vātirogiṇīm //
ViPur, 3, 10, 17.2 nāviśuddhāṃ saromāṃ vā 'kulajāṃ vātirogiṇīm //
ViPur, 3, 11, 12.1 na kṛṣṭe sasyamadhye govraje janasaṃsadi /
ViPur, 3, 11, 26.1 kūpeṣūddhṛtatoyena snānaṃ kurvīta bhuvi /
ViPur, 3, 11, 36.1 ye bāndhavābāndhavā ye 'nyajanmani bāndhavāḥ /
ViPur, 3, 11, 58.2 atithigrahaṇārthāya tadūrdhvaṃ yathecchayā //
ViPur, 3, 11, 79.1 prāṅmukhodaṅmukho vāpi na caivānyamanā naraḥ /
ViPur, 3, 11, 89.1 bhuktvā samyagathācamya prāṅmukhodaṅmukho 'pi /
ViPur, 3, 11, 111.1 nāviśālāṃ na bhagnāṃ nāsamāṃ malināṃ na ca /
ViPur, 3, 11, 115.2 kṣutkṣāmāmatibhuktāṃ svayaṃ caibhirguṇairyutaḥ //
ViPur, 3, 11, 116.1 snātaḥ sraggandhadhṛk prītaḥ nādhmātaḥ kṣudhito 'pi /
ViPur, 3, 11, 120.1 nānyayonāvayonau nopayuktauṣadhastathā /
ViPur, 3, 12, 39.1 nordhvaṃ na tiryagdūraṃ nirīkṣanparyaṭedbudhaḥ /
ViPur, 3, 13, 3.1 dadhyakṣataiḥ sabadaraiḥ prāṅmukhodaṅmukho 'pi /
ViPur, 3, 13, 3.2 devatīrthena vai piṇḍāndadyātkāyena nṛpa //
ViPur, 3, 13, 30.1 putraḥ pautraḥ prapautro bandhurvā bhrātṛsaṃtatiḥ /
ViPur, 3, 13, 30.1 putraḥ pautraḥ prapautro vā bandhurvā bhrātṛsaṃtatiḥ /
ViPur, 3, 13, 30.2 sapiṇḍasaṃtatirvāpi kriyārho nṛpa jāyate //
ViPur, 3, 13, 31.2 mātṛpakṣasya piṇḍena sambaddhā ye jalena //
ViPur, 3, 13, 32.2 saṃghātāntargatairvāpi kāryāḥ pretasya yāḥ kriyāḥ /
ViPur, 3, 13, 36.2 tatsaṃghātagataiścaiva rājñā dhanahāriṇā //
ViPur, 3, 13, 37.2 dauhitrairvā naraśreṣṭha kāryāstattanayaistathā //
ViPur, 3, 14, 18.1 gaṅgāṃ śatadrūmathavā vipāśāṃ sarasvatīṃ naimiṣagomatīṃ /
ViPur, 3, 14, 24.1 annena yathāśaktyā kāle 'sminbhaktinamradhīḥ /
ViPur, 3, 14, 25.2 pradāsyati dvijāgrebhyaḥ svalpālpāṃ vāpi dakṣiṇām //
ViPur, 3, 14, 27.1 tilaiḥ saptāṣṭabhirvāpi samavetāñjalāñjalīn /
ViPur, 3, 14, 28.1 yataḥ kutaścitsamprāpya gobhyo vāpi gavāhnikam /
ViPur, 3, 15, 11.1 śrāddhe niyukto bhuktvā bhojayitvā niyujya ca /
ViPur, 3, 15, 15.1 devānāmekamekaṃ pitṝṇāṃ ca niyojayet //
ViPur, 3, 15, 16.2 kurvīta bhaktisampannastantraṃ vaiśvadevikam //
ViPur, 3, 16, 20.1 gaurīṃ vāpyudvahetkanyāṃ nīlaṃ vā vṛṣamutsṛjet /
ViPur, 3, 16, 20.1 gaurīṃ vāpyudvahetkanyāṃ nīlaṃ vṛṣamutsṛjet /
ViPur, 3, 16, 20.2 yajeta vāśvamedhena vidhivaddakṣiṇāvatā //
ViPur, 3, 18, 3.3 aihikaṃ vātha pāratryaṃ tapasaḥ phalamicchatha //
ViPur, 3, 18, 4.3 asmābhiriyamārabdhā kiṃ te 'tra vivakṣitam //
ViPur, 3, 18, 6.2 atraivāvasthitāḥ svargaṃ vimuktiṃ gamiṣyatha //
ViPur, 3, 18, 37.2 parivrāḍvā caturtho 'tra pañcamo nopapadyate //
ViPur, 3, 18, 38.2 parivrāḍvāpi maitreya sa nagnaḥ pāpakṛnnaraḥ //
ViPur, 4, 2, 68.3 tathāpi kena janmabhūmir na smaryate //
ViPur, 4, 2, 95.1 yaścaitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmanyasanmatir asaddharmo manaso 'sanmārgācaraṇam aśeṣaheyeṣu vā mamatvaṃ na bhavati //
ViPur, 4, 2, 95.1 yaścaitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmanyasanmatir asaddharmo vā manaso 'sanmārgācaraṇam aśeṣaheyeṣu mamatvaṃ na bhavati //
ViPur, 4, 3, 11.1 ityuccāryāharniśam andhakārapraveśe na sarpair daśyate na cāpi kṛtānusmaraṇabhujo viṣam api bhuktam upaghātāya bhaviṣyati //
ViPur, 4, 6, 25.1 satyaṃ kathayāsmākam iti subhage somasyātha bṛhaspater ayaṃ putra iti //
ViPur, 4, 6, 32.1 kathaya vatse kasyāyam ātmajaḥ somasya bṛhaspater vā ityuktā lajjamānāha somasyeti //
ViPur, 4, 6, 32.1 kathaya vatse kasyāyam ātmajaḥ somasya vā bṛhaspater ityuktā lajjamānāha somasyeti //
ViPur, 4, 7, 23.1 matputreṇa hi sakalabhūmaṇḍalaparipālanaṃ kāryaṃ kiyad brāhmaṇasya balavīryasaṃpadety uktā sā svacaruṃ mātre dattavatī //
ViPur, 4, 11, 16.2 yajñair dānais tapobhir praśrayeṇa śrutena ca //
ViPur, 4, 13, 140.1 bhagavan mamaitat syamantakaratnaṃ śatadhanuṣā samarpitam apagate ca tasminn adya śvaḥ paraśvo bhagavān yācayiṣyatīti kṛtamatir atikṛcchreṇaitāvantaṃ kālam adhārayam //
ViPur, 4, 14, 46.1 sa pūrvam apy udāravikramo daityānām ādipuruṣo hiraṇyakaśipur abhavat //
ViPur, 4, 24, 142.2 dravyādau kṛtaprajño mamatvaṃ kurute naraḥ //
ViPur, 5, 1, 46.2 tvatto nānyatkiṃcidasti svarūpaṃ yadvā bhūtaṃ yacca bhavyaṃ parātman //
ViPur, 5, 1, 51.1 nākāraṇātkāraṇādvā kāraṇākāraṇānna ca /
ViPur, 5, 4, 4.2 hariṇā vāpi kiṃ sādhyaṃ chidreṣvasuraghātinā //
ViPur, 5, 4, 5.2 kiṃ vānyairamaraiḥ sarvairmadbāhubalanirjitaiḥ //
ViPur, 5, 4, 16.2 arbhakā yuvayoḥ ko nāyuṣo 'nte vihanyate //
ViPur, 5, 7, 7.2 na narairgodhanair vāpi tṛṣārtairupabhujyate //
ViPur, 5, 7, 64.2 nandanādisamudbhūtaiḥ so 'rcyate kathaṃ mayā //
ViPur, 5, 7, 65.2 na vetti paramaṃ rūpaṃ so 'rcyate kathaṃ mayā //
ViPur, 5, 7, 66.2 yamarcayanti dhyānena so 'rcyate kathaṃ mayā //
ViPur, 5, 7, 67.2 bhāvapuṣpādibhirnāthaḥ so 'rcyate kathaṃ mayā //
ViPur, 5, 13, 8.1 devo dānavo vā tvaṃ yakṣo gandharva eva vā /
ViPur, 5, 13, 8.1 devo vā dānavo tvaṃ yakṣo gandharva eva vā /
ViPur, 5, 13, 8.1 devo vā dānavo vā tvaṃ yakṣo gandharva eva /
ViPur, 5, 13, 8.2 kiṃ vāsmākaṃ vicāreṇa bāndhavo 'si namo 'stu te //
ViPur, 5, 13, 10.3 ślāghyo vāhaṃ tataḥ kiṃ vo vicāreṇa prayojanam //
ViPur, 5, 15, 11.2 ghātayiṣyati gopau vasudevasutāvubhau //
ViPur, 5, 15, 17.2 sa haniṣyate pāpau vasudevātmajau śiśū //
ViPur, 5, 17, 32.2 kiṃ jagatyatra samastapuṃsāmajñātamasyāsti hṛdi sthitasya //
ViPur, 5, 19, 18.2 etau kasya kuto vaitau maitreyācintayattataḥ //
ViPur, 5, 20, 20.1 nyāyato 'nyāyato vāpi bhavadbhyāṃ tau mamāhitau /
ViPur, 5, 23, 12.1 mayi matte pramatte supte pravasite tathā /
ViPur, 5, 30, 43.3 kā śacī pārijātasya ko śakraḥ surādhipaḥ //
ViPur, 5, 32, 13.2 ko bhartā mametyenāṃ punarapyāha pārvatī //
ViPur, 5, 35, 15.1 tadgaccha bala mā tvaṃ sāmbamanyāyaceṣṭitam /
ViPur, 5, 38, 38.1 sāntānikādayo te yācamānā nirākṛtāḥ /
ViPur, 5, 38, 38.2 agamyastrīratirvā tvaṃ tenāsi vigataprabhaḥ //
ViPur, 5, 38, 39.2 kiṃ kṛpaṇavittāni hṛtāni bhavatārjuna //
ViPur, 5, 38, 40.2 duṣṭacakṣurhato vāpi niḥśrīkaḥ kathamanyathā //
ViPur, 5, 38, 41.1 spṛṣṭo nakhāmbhasā vātha ghaṭavāryukṣito 'pi vā /
ViPur, 5, 38, 41.1 spṛṣṭo nakhāmbhasā vātha ghaṭavāryukṣito 'pi /
ViPur, 5, 38, 41.2 tenātīvāsi vicchāyo nyūnair yudhi nirjitaḥ //
ViPur, 6, 5, 22.2 kiṃ kāryaṃ kim akāryaṃ kiṃ vācyaṃ kiṃ ca nocyate //
ViPur, 6, 5, 23.2 kiṃ kartavyam akartavyaṃ kiṃ kiṃ guṇadoṣavat //
ViPur, 6, 5, 52.2 madhyamaṃ vayaḥ prāpya vārddhake vā dhruvā mṛtiḥ //
ViPur, 6, 5, 52.2 madhyamaṃ vā vayaḥ prāpya vārddhake dhruvā mṛtiḥ //
ViPur, 6, 5, 87.2 saṃdṛśyate vāpyavagamyate vā tajjñānam ajñānam ato 'nyad uktam //
ViPur, 6, 5, 87.2 saṃdṛśyate vāpyavagamyate tajjñānam ajñānam ato 'nyad uktam //
ViPur, 6, 6, 6.2 khāṇḍikyaḥ ko 'bhavad brahman ko keśidhvajo 'bhavat /
ViPur, 6, 6, 25.3 na tvāṃ hantuṃ vicāryaitat kopaṃ bāṇaṃ vimuñca //
ViPur, 6, 7, 86.2 vrajatas tiṣṭhato 'nyad svecchayā karma kurvataḥ /
ViPur, 6, 8, 57.2 yaṃ samprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ hareḥ śrūyatām //
Viṣṇusmṛti
ViSmṛ, 3, 40.1 caitre mārgaśīrṣe yātrāṃ yāyāt //
ViSmṛ, 3, 41.1 parasya vyasane //
ViSmṛ, 3, 73.1 vyavahāradarśane brāhmaṇaṃ niyuñjyāt //
ViSmṛ, 3, 82.1 yeṣāṃ ca pratipādayet teṣāṃ svavaṃśyān bhuvaḥ parimāṇaṃ dānacchedopavarṇanaṃ ca paṭe tāmrapaṭṭe likhitaṃ svamudrāṅkitaṃ cāgāminṛpativijñāpanārthaṃ dadyāt //
ViSmṛ, 5, 38.1 trayo kārṣāpaṇāḥ //
ViSmṛ, 5, 72.1 tādṛśam eva kuryāt //
ViSmṛ, 5, 142.1 aśvas tūṣṭro gardabho //
ViSmṛ, 5, 183.2 gocarmamātrā sā kṣoṇī stokā yadi vā bahu //
ViSmṛ, 5, 183.2 gocarmamātrā sā kṣoṇī stokā vā yadi bahu //
ViSmṛ, 5, 189.1 guruṃ bālavṛddhau vā brāhmaṇaṃ vā bahuśrutam /
ViSmṛ, 5, 189.1 guruṃ vā bālavṛddhau brāhmaṇaṃ vā bahuśrutam /
ViSmṛ, 5, 189.1 guruṃ vā bālavṛddhau vā brāhmaṇaṃ bahuśrutam /
ViSmṛ, 5, 190.2 prakāśaṃ vāprakāśaṃ vā manyus tanmanyum ṛcchati //
ViSmṛ, 5, 190.2 prakāśaṃ vāprakāśaṃ manyus tanmanyum ṛcchati //
ViSmṛ, 6, 3.1 sarve varṇā svapratipannāṃ vṛddhiṃ dadyuḥ //
ViSmṛ, 6, 27.1 dhanagrāhiṇi prete pravrajite dvidaśāḥ samāḥ pravasite tatputrapautrair dhanaṃ deyam //
ViSmṛ, 6, 29.1 saputrasya vāpy aputrasya vā rikthagrāhī ṛṇaṃ dadyāt //
ViSmṛ, 6, 29.1 saputrasya vāpy aputrasya rikthagrāhī ṛṇaṃ dadyāt //
ViSmṛ, 7, 13.1 yatrarṇī dhaniko vāpi sākṣī vā lekhako 'pi vā /
ViSmṛ, 7, 13.1 yatrarṇī dhaniko vāpi sākṣī lekhako 'pi vā /
ViSmṛ, 7, 13.1 yatrarṇī dhaniko vāpi sākṣī vā lekhako 'pi /
ViSmṛ, 8, 13.1 samakṣadarśanāt sākṣī śravaṇād //
ViSmṛ, 11, 9.1 bhayād pātayed yas tu dagdho vā na vibhāvyate /
ViSmṛ, 11, 9.1 bhayād vā pātayed yas tu dagdho na vibhāvyate /
ViSmṛ, 14, 4.1 yasya paśyed dvisaptāhāt trisaptāhād athāpi /
ViSmṛ, 14, 4.2 rogo 'gnir jñātimaraṇaṃ rājātaṅkaṃ athāpi //
ViSmṛ, 15, 3.1 niyuktāyāṃ sapiṇḍenottamavarṇena votpāditaḥ kṣetrajo dvitīyaḥ //
ViSmṛ, 16, 17.2 pracchannā prakāśā vā veditavyāḥ svakarmabhiḥ //
ViSmṛ, 16, 17.2 pracchannā vā prakāśā veditavyāḥ svakarmabhiḥ //
ViSmṛ, 16, 18.1 brāhmaṇārthe gavārthe dehatyāgo 'nupaskṛtaḥ /
ViSmṛ, 17, 16.1 śiṣyo //
ViSmṛ, 18, 19.1 atha brāhmaṇasya kṣatriyasya kṣatriyavaiśyau putrau syātāṃ tadā taddhanaṃ pañcadhā vibhajeyātām //
ViSmṛ, 18, 22.1 atha brāhmaṇasya kṣatriyasya kṣatriyaśūdrau putrau syātāṃ tadā taddhanaṃ caturdhā vibhajeyātām //
ViSmṛ, 18, 25.1 atha brāhmaṇasya kṣatriyasya vaiśyasya vaiśyaśūdrau putrau syātāṃ tadā taddhanaṃ tridhā vibhajeyātām //
ViSmṛ, 19, 18.1 grāmānniṣkramyāśaucānte kṛtaśmaśrukarmāṇas tilakalkaiḥ sarṣapakalkair snātāḥ parivartitavāsaso gṛhaṃ praviśeyuḥ //
ViSmṛ, 20, 31.2 bāndhavais tasya kiṃ kāryaṃ śocadbhir atha na vā //
ViSmṛ, 20, 31.2 bāndhavais tasya kiṃ kāryaṃ śocadbhir atha vā na //
ViSmṛ, 20, 41.2 na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vākṛtam //
ViSmṛ, 20, 41.2 na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vākṛtam //
ViSmṛ, 20, 45.2 trāyante mṛtyunopetaṃ jarayā vāpi mānavam //
ViSmṛ, 21, 19.1 sapiṇḍīkaraṇaṃ māsikārthavat dvādaśāhaṃ śrāddhaṃ kṛtvā trayodaśe 'hni kuryāt //
ViSmṛ, 22, 26.1 jātamṛte mṛtajāte kulasya sadyaḥ śaucam //
ViSmṛ, 22, 74.1 savarṇām adhikavarṇāṃ spṛṣṭvā sadyaḥ snātvā śudhyati //
ViSmṛ, 23, 1.1 śārīrair malaiḥ surābhir madyair yad upahataṃ tad atyantopahatam //
ViSmṛ, 25, 14.1 mṛte bhartari brahmacaryaṃ tadanvārohaṇaṃ //
ViSmṛ, 27, 3.1 ṣaṣṭhe 'ṣṭame māsi sīmantonnayanam //
ViSmṛ, 27, 23.1 sarva eva //
ViSmṛ, 28, 31.1 bāle samānavayasi vādhyāpake guruputre guruvad varteta //
ViSmṛ, 28, 34.1 evaṃ vedaṃ vedau vedān svīkuryāt //
ViSmṛ, 28, 41.1 brahmacāriṇā muṇḍena jaṭilena bhāvyam //
ViSmṛ, 28, 43.1 tato gurukula eva janmanaḥ śeṣaṃ nayet //
ViSmṛ, 28, 45.1 gurudāreṣu savarṇeṣu //
ViSmṛ, 28, 53.2 nimloced vāpyavijñānājjapann upavased dinam //
ViSmṛ, 29, 2.1 yastvenaṃ mūlyenādhyāpayet tam upādhyāyam ekadeśaṃ //
ViSmṛ, 29, 7.2 tayor anyataraḥ praiti vidveṣaṃ vādhigacchati //
ViSmṛ, 29, 8.1 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā /
ViSmṛ, 30, 1.1 śrāvaṇyāṃ prauṣṭhapadyāṃ chandāṃsy upākṛtyārdhapañcamān māsān adhīyīta //
ViSmṛ, 30, 43.1 laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva vā /
ViSmṛ, 30, 43.1 laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva /
ViSmṛ, 32, 7.1 asaṃstutāpi parapatnī bhaginīti vācyā putrīti māteti //
ViSmṛ, 36, 8.2 aśvamedhena śudhyanti tīrthānusaraṇena //
ViSmṛ, 37, 35.2 parākaṃ ca tathā kuryur yajeyur gosavena //
ViSmṛ, 40, 2.2 śītakṛcchreṇa bhūyo mahāsāṃtapanena vā //
ViSmṛ, 40, 2.2 śītakṛcchreṇa vā bhūyo mahāsāṃtapanena //
ViSmṛ, 44, 40.1 phalaṃ puṣpaṃ markaṭaḥ //
ViSmṛ, 44, 44.1 yad tad vā paradravyam apahṛtya balān naraḥ /
ViSmṛ, 44, 44.1 yad vā tad paradravyam apahṛtya balān naraḥ /
ViSmṛ, 46, 17.1 padmākṣair //
ViSmṛ, 47, 4.1 pipīlikāmadhyo //
ViSmṛ, 48, 19.1 ghṛtaṃ yavā madhu yavā āpo amṛtaṃ yavāḥ /
ViSmṛ, 50, 7.1 yāgasthaṃ kṣatriyaṃ vaiśyaṃ //
ViSmṛ, 50, 8.1 gurviṇīṃ rajasvalāṃ //
ViSmṛ, 50, 9.1 atrigotrāṃ nārīm //
ViSmṛ, 50, 10.1 mitraṃ //
ViSmṛ, 50, 44.1 rūpyamāṣaṃ dadyāt //
ViSmṛ, 51, 66.1 gṛhe gurāvaraṇye nivasann ātmavān dvijaḥ /
ViSmṛ, 52, 2.1 vadhāt tyāgād prayato bhavati //
ViSmṛ, 52, 3.1 mahāvrataṃ dvādaśābdāni kuryāt //
ViSmṛ, 54, 23.1 uṣṭreṇa khareṇa gatvā nagnaḥ snātvā suptvā bhuktvā prāṇāyāmatrayam kuryāt //
ViSmṛ, 54, 33.1 aśītir yasya varṣāṇi bālo vāpy ūnaṣoḍaśaḥ /
ViSmṛ, 55, 21.2 kuryād anyanna kuryān maitro brāhmaṇa ucyate //
ViSmṛ, 57, 8.1 dravyāṇāṃ vāvijñāya pratigrahavidhiṃ yaḥ pratigrahaṃ kuryāt sa dātrā saha nimajjati //
ViSmṛ, 57, 15.1 guruṣu tvabhyatīteṣu vinā tair gṛhe vasan /
ViSmṛ, 59, 7.1 vrīhiyavayor pāke //
ViSmṛ, 59, 17.1 vahnau prakṣipet //
ViSmṛ, 61, 13.1 adyāccodaṅmukhaḥ prāṅmukho //
ViSmṛ, 62, 5.1 anagnyuṣṇābhir aphenilābhiḥ aśūdraikakarāvarjitābhir akṣārābhir adbhiḥ śucau deśe svāsīno 'ntarjānu prāṅmukhaś codaṅmukho tanmanāḥ sumanāścācāmet //
ViSmṛ, 64, 20.1 tadviṣṇoḥ paramaṃ padam iti //
ViSmṛ, 64, 22.1 yuñjate mana ityanuvākaṃ //
ViSmṛ, 64, 23.1 puruṣasūktaṃ //
ViSmṛ, 65, 1.1 athātaḥ susnātaḥ suprakṣālitapāṇipādaḥ svācānto devatārcāyāṃ sthale bhagavantam anādinidhanaṃ vāsudevam abhyarcayet //
ViSmṛ, 67, 35.2 upasthitaṃ gṛhe vindyād bhāryā yatrāgnayo 'pi //
ViSmṛ, 68, 41.1 dakṣiṇāmukho //
ViSmṛ, 71, 82.1 taṃ veṇudalena rajjvā pṛṣṭhe //
ViSmṛ, 73, 4.1 ekaikam ubhayatra veti //
ViSmṛ, 79, 2.1 kuśābhāve kuśasthāne kāśān dūrvāṃ dadyāt //
ViSmṛ, 79, 8.1 ghṛtaṃ tailaṃ dadyāt //
ViSmṛ, 79, 24.1 sauvarṇarājatābhyāṃ ca khaḍgenaudumbareṇa /
ViSmṛ, 80, 12.1 saṃvatsaraṃ gavyena payasā tadvikārair //
ViSmṛ, 81, 4.1 tilaiḥ sarṣapair yātudhānān visarjayet //
ViSmṛ, 81, 19.1 tatkālaṃ brāhmaṇaṃ brāhmaṇānumatena bhikṣukaṃ pūjayet //
ViSmṛ, 85, 71.2 yajeta vāśvamedhena nīlaṃ vā vṛṣam utsṛjet //
ViSmṛ, 85, 71.2 yajeta vāśvamedhena nīlaṃ vṛṣam utsṛjet //
ViSmṛ, 86, 2.1 kārttikyām āśvayujyāṃ //
ViSmṛ, 86, 7.1 lohitaṃ mukhapucchapādaśṛṅgaśuklam //
ViSmṛ, 90, 16.1 kārttikī kṛttikāyutā cet syāt tasyāṃ sitam ukṣāṇam anyavarṇaṃ śaśāṅkodaye sarvasasyaratnagandhopetaṃ dīpamadhye brāhmaṇāya dattvā kāntārabhayaṃ na paśyati //
ViSmṛ, 94, 2.1 apatyasya cāpatyadarśane //
ViSmṛ, 94, 3.1 putreṣu bhāryāṃ nikṣipya tayānugamyamāno //
ViSmṛ, 94, 11.1 kapotavṛttir māsanicayaḥ saṃvatsaranicayo //
ViSmṛ, 94, 13.1 grāmād āhṛtya vāśnīyād aṣṭau grāsān vane vasan /
ViSmṛ, 94, 13.2 puṭenaiva palāśena pāṇinā śakalena //
ViSmṛ, 95, 6.1 ekāntaradvyantaratryantarāśī syāt //
ViSmṛ, 95, 10.1 parṇāśī //
ViSmṛ, 95, 11.1 yavānnaṃ pakṣāntayor sakṛd aśnīyāt //
ViSmṛ, 95, 12.1 cāndrāyaṇair varteta //
ViSmṛ, 95, 14.1 dantolūkhaliko //
ViSmṛ, 96, 7.1 mṛnmaye dārupātre 'lābupātre //
ViSmṛ, 96, 11.1 vṛkṣamūlaniketano //
ViSmṛ, 96, 23.1 vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ /
ViSmṛ, 96, 42.1 tatsevāśaktāv alābhe mahadduḥkham //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 5.1, 1.7 tad evaṃbhūtaṃ cittam avasitādhikāram ātmakalpena vyavatiṣṭhate pralayaṃ gacchatīti //
YSBhā zu YS, 1, 7.1, 7.1 āptena dṛṣṭo 'numito vārthaḥ paratra svabodhasaṃkrāntaye śabdenopadiśyate śabdāt tadarthaviṣayā vṛttiḥ śrotur āgamaḥ //
YSBhā zu YS, 1, 11.1, 14.1 āsāṃ nirodhe samprajñāto samādhir bhavaty asaṃprajñāto veti //
YSBhā zu YS, 1, 11.1, 14.1 āsāṃ nirodhe samprajñāto vā samādhir bhavaty asaṃprajñāto veti //
YSBhā zu YS, 1, 17.1, 2.1 athāsaṃprajñātaḥ samādhiḥ kimupāyaḥ kiṃsvabhāvo veti //
YSBhā zu YS, 1, 22.1, 1.4 athāsya lābhe bhavaty anyo 'pi kaścid upāyo na veti //
YSBhā zu YS, 1, 24.1, 1.3 yathā jayaḥ parājayo yoddhṛṣu vartamānaḥ svāmini vyapadiśyate /
YSBhā zu YS, 1, 24.1, 1.8 yathā prakṛtilīnasyottarā bandhakoṭiḥ saṃbhāvyate naivam īśvarasya /
YSBhā zu YS, 1, 29.1, 1.4 atha ke 'ntarāyāḥ ye cittasya vikṣepāḥ ke punas te kiyanto veti //
YSBhā zu YS, 1, 32.1, 1.6 sa sarvaḥ sadṛśapratyayapravāhī visadṛśapratyayapravāhī vā pratyarthaniyatatvād ekāgra eveti vikṣiptacittānupapattiḥ /
YSBhā zu YS, 1, 32.1, 1.6 sa sarvaḥ sadṛśapratyayapravāhī vā visadṛśapratyayapravāhī pratyarthaniyatatvād ekāgra eveti vikṣiptacittānupapattiḥ /
YSBhā zu YS, 1, 34.1, 1.3 tābhyāṃ manasaḥ sthitiṃ sampādayet //
YSBhā zu YS, 1, 37.1, 1.1 vītarāgacittālambanoparaktaṃ yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 38.1, 1.1 svapnajñānālambanaṃ nidrājñānālambanaṃ vā tadākāraṃ yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 38.1, 1.1 svapnajñānālambanaṃ vā nidrājñānālambanaṃ tadākāraṃ yoginaścittaṃ sthitipadaṃ labhata iti //
YSBhā zu YS, 1, 40.1, 1.5 atha labdhasthitikasya cetasaḥ kiṃsvarūpā kiṃviṣayā samāpattir iti /
YSBhā zu YS, 2, 1.1, 4.1 svādhyāyaḥ praṇavādipavitrāṇāṃ japo mokṣaśāstrādhyayanaṃ //
YSBhā zu YS, 2, 1.1, 6.1 tatphalasaṃnyāso //
YSBhā zu YS, 2, 2.1, 4.1 atha ke kleśāḥ kiyanto veti //
YSBhā zu YS, 2, 4.1, 18.1 kas tarhi vicchinnaḥ prasuptas tanur udāro kleśa iti //
YSBhā zu YS, 2, 5.1, 13.1 tathānātmany ātmakhyātir bāhyopakaraṇeṣu cetanācetaneṣu bhogādhiṣṭhāne śarīre puruṣopakaraṇe vā manasy anātmany ātmakhyātir iti //
YSBhā zu YS, 2, 5.1, 13.1 tathānātmany ātmakhyātir bāhyopakaraṇeṣu cetanācetaneṣu bhogādhiṣṭhāne vā śarīre puruṣopakaraṇe manasy anātmany ātmakhyātir iti //
YSBhā zu YS, 2, 5.1, 15.1 vyaktam avyaktaṃ sattvam ātmatvenābhipratītya tasya saṃpadam anunandaty ātmasaṃpadaṃ manvānas tasya vyāpadam anuśocaty ātmavyāpadaṃ manyamānaḥ sa sarvo 'pratibuddha iti //
YSBhā zu YS, 2, 7.1, 1.1 sukhābhijñasya sukhānusmṛtipūrvaḥ sukhe tatsādhane yo gardhas tṛṣṇā lobhaḥ sa rāga iti //
YSBhā zu YS, 2, 8.1, 1.1 duḥkhābhijñasya duḥkhānusmṛtipūrvo duḥkhe tatsādhane yaḥ pratigho manyur jighāṃsā krodhaḥ sa dveṣa iti //
YSBhā zu YS, 2, 11.1, 2.1 yathā vastrāṇāṃ sthūlo malaḥ pūrvaṃ nirdhūyate paścāt sūkṣmo yatnenopāyena vāpanīyate tathā svalpapratipakṣāḥ sthūlā vṛttayaḥ kleśānāṃ sūkṣmās tu mahāpratipakṣā iti //
YSBhā zu YS, 2, 12.1, 3.1 tatra tīvrasaṃvegena mantratapaḥsamādhibhir nirvartita īśvaradevatāmaharṣimahānubhāvānām ārādhanād yaḥ pariniṣpannaḥ sa sadyaḥ paripacyate puṇyakarmāśaya iti //
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
YSBhā zu YS, 2, 13.1, 2.1 yathā tuṣāvanaddhāḥ śālitaṇḍulā adagdhabījabhāvāḥ prarohasamarthā bhavanti nāpanītatuṣā dagdhabījabhāvā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśo na prasaṃkhyānadagdhakleśabījabhāvo veti //
YSBhā zu YS, 2, 13.1, 2.1 yathā tuṣāvanaddhāḥ śālitaṇḍulā adagdhabījabhāvāḥ prarohasamarthā bhavanti nāpanītatuṣā dagdhabījabhāvā vā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśo na prasaṃkhyānadagdhakleśabījabhāvo veti //
YSBhā zu YS, 2, 13.1, 20.1 dṛṣṭajanmavedanīyas tv ekavipākārambhī bhogahetutvād dvivipākārambhī bhogāyurhetutvān nandīśvaravan nahuṣavad veti //
YSBhā zu YS, 2, 13.1, 20.1 dṛṣṭajanmavedanīyas tv ekavipākārambhī bhogahetutvād dvivipākārambhī vā bhogāyurhetutvān nandīśvaravan nahuṣavad veti //
YSBhā zu YS, 2, 13.1, 28.1 kṛtasyāvipakvasya vināśaḥ pradhānakarmaṇy āvāpagamanaṃ niyatavipākapradhānakarmaṇābhibhūtasya vā ciram avasthānam iti //
YSBhā zu YS, 2, 13.1, 28.1 kṛtasyāvipakvasya vināśaḥ pradhānakarmaṇy āvāpagamanaṃ vā niyatavipākapradhānakarmaṇābhibhūtasya ciram avasthānam iti //
YSBhā zu YS, 2, 13.1, 38.1 niyatavipākapradhānakarmaṇābhibhūtasya ciram avasthānam //
YSBhā zu YS, 2, 13.1, 41.1 yat tvadṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ gacched abhibhūtaṃ vā ciram apyupāsīta yāvat samānaṃ karmābhivyañjakaṃ nimittam asya na vipākābhimukhaṃ karotīti //
YSBhā zu YS, 2, 13.1, 41.1 yat tvadṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ vā gacched abhibhūtaṃ ciram apyupāsīta yāvat samānaṃ karmābhivyañjakaṃ nimittam asya na vipākābhimukhaṃ karotīti //
YSBhā zu YS, 2, 15.1, 24.1 evaṃ karmabhyo vipāke 'nubhūyamāne sukhe duḥkhe punaḥ karmāśayapracaya iti //
YSBhā zu YS, 2, 15.1, 32.1 prakhyāpravṛttisthitirūpā buddhiguṇāḥ parasparānugrahatantrībhūtvā śāntaṃ ghoraṃ mūḍhaṃ pratyayaṃ triguṇam evārabhante //
YSBhā zu YS, 2, 15.1, 45.1 tatra hātuḥ svarūpam upādeyaṃ heyaṃ vā na bhavitum arhati //
YSBhā zu YS, 2, 15.1, 45.1 tatra hātuḥ svarūpam upādeyaṃ vā heyaṃ na bhavitum arhati //
YSBhā zu YS, 2, 17.1, 8.1 tad yathā pādatalasya bhedyatā kaṇṭakasya bhettṛtvaṃ parihāraḥ kaṇṭakasya pādānadhiṣṭhānaṃ pādatrāṇavyavahitena vādhiṣṭhānam //
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 20.1, 6.1 jñātājñātaviṣayatvāt pariṇāminī hi buddhiḥ tasyāśca viṣayo gavādir ghaṭādir jñātaścājñātaśceti pariṇāmitvaṃ darśayati //
YSBhā zu YS, 2, 30.1, 6.1 paratra svabodhasaṃkrāntaye vāg uktā sā yadi na vañcitā bhrāntā pratipattibandhyā vā bhaved iti //
YSBhā zu YS, 2, 30.1, 6.1 paratra svabodhasaṃkrāntaye vāg uktā sā yadi na vañcitā bhrāntā vā pratipattibandhyā bhaved iti //
YSBhā zu YS, 2, 32.1, 7.1 svādhyāyo mokṣaśāstrāṇām adhyayanaṃ praṇavajapo //
YSBhā zu YS, 2, 32.1, 9.1 śayyāsanastho 'tha pathi vrajan //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 47.1, 3.1 anante samāpannaṃ cittam āsanaṃ nirvartayatīti //
YSBhā zu YS, 2, 53.1, 1.1 prāṇāyāmābhyāsād eva pracchardanavidhāraṇābhyāṃ prāṇasya iti vacanāt //
YSBhā zu YS, 3, 1.1, 1.1 nābhicakre hṛdayapuṇḍarīke mūrdhni jyotiṣi nāsikāgre jihvāgre ity evamādiṣu deśeṣu bāhye viṣaye cittasya vṛttimātreṇa bandha iti dhāraṇā //
YSBhā zu YS, 3, 42.1, 2.1 tatra kṛtasaṃyamo jitvā tatsaṃbandhaṃ laghuṣu tūlādiṣv ā paramāṇubhyaḥ samāpattiṃ labdhvā jitasaṃbandho laghur bhavati //
YSBhā zu YS, 3, 47.1, 2.1 na ca tat sāmānyamātragrahaṇākāraṃ katham anālocitaḥ sa viṣayaviśeṣa indriyeṇa manasā vānuvyavasīyeteti //
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
YSBhā zu YS, 4, 3.1, 5.1 yathā sa eva kṣetrikas tasminn eva kedāre na prabhavaty audakān bhaumān vā rasān dhānyamūlāny anupraveśayitum //
YSBhā zu YS, 4, 3.1, 5.1 yathā vā sa eva kṣetrikas tasminn eva kedāre na prabhavaty audakān bhaumān rasān dhānyamūlāny anupraveśayitum //
YSBhā zu YS, 4, 9.1, 2.1 sa yadi jātiśatena dūradeśatayā vā kalpaśatena vā vyavahitaḥ punaśca svavyañjakāñjana evodiyād drāg ity evaṃ pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā vāsanā upādāya vyajyeta //
YSBhā zu YS, 4, 9.1, 2.1 sa yadi jātiśatena vā dūradeśatayā kalpaśatena vā vyavahitaḥ punaśca svavyañjakāñjana evodiyād drāg ity evaṃ pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā vāsanā upādāya vyajyeta //
YSBhā zu YS, 4, 9.1, 2.1 sa yadi jātiśatena vā dūradeśatayā vā kalpaśatena vyavahitaḥ punaśca svavyañjakāñjana evodiyād drāg ity evaṃ pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā vāsanā upādāya vyajyeta //
YSBhā zu YS, 4, 10.1, 18.1 samudram agastyavad pibet //
YSBhā zu YS, 4, 11.1, 1.1 hetur dharmāt sukham adharmād duḥkhaṃ sukhād rāgo duḥkhād dveṣas tataśca prayatnas tena manasā vācā kāyena parispandamānaḥ param anugṛhṇāty upahanti vā //
YSBhā zu YS, 4, 11.1, 1.1 hetur dharmāt sukham adharmād duḥkhaṃ sukhād rāgo duḥkhād dveṣas tataśca prayatnas tena manasā vācā kāyena vā parispandamānaḥ param anugṛhṇāty upahanti //
YSBhā zu YS, 4, 12.1, 4.1 kiṃca bhogabhāgīyasya vāpavargabhāgīyasya vā karmaṇaḥ phalam utpitsu yadi nirupākhyam iti tad uddeśena tena nimittena kuśalānuṣṭhānaṃ na yujyate //
YSBhā zu YS, 4, 12.1, 4.1 kiṃca bhogabhāgīyasya vāpavargabhāgīyasya karmaṇaḥ phalam utpitsu yadi nirupākhyam iti tad uddeśena tena nimittena kuśalānuṣṭhānaṃ na yujyate //
YSBhā zu YS, 4, 16.1, 1.1 ekacittatantraṃ ced vastu syāt tadā citte vyagre niruddhe vāsvarūpam eva tenāparāmṛṣṭam anyasyāviṣayībhūtam apramāṇakam agṛhītam asvabhāvakaṃ kenacit tadānīṃ kiṃ tat syāt /
Yājñavalkyasmṛti
YāSmṛ, 1, 9.1 catvāro vedadharmajñāḥ parṣat traividyam eva /
YāSmṛ, 1, 9.2 sā brūte yaṃ sa dharmaḥ syād eko vādhyātmavittamaḥ //
YāSmṛ, 1, 11.2 ṣaṣṭhe 'ṣṭame sīmanto māsy ete jātakarma ca //
YāSmṛ, 1, 14.1 garbhāṣṭame 'ṣṭame vābde brāhmaṇasyopanāyanam /
YāSmṛ, 1, 18.2 prāg brāhmeṇa tīrthena dvijo nityam upaspṛśet //
YāSmṛ, 1, 36.1 prativedaṃ brahmacaryaṃ dvādaśābdāni pañca /
YāSmṛ, 1, 49.2 tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi //
YāSmṛ, 1, 51.1 gurave tu varaṃ dattvā snāyād tadanujñayā /
YāSmṛ, 1, 51.2 vedaṃ vratāni pāraṃ nītvā hy ubhayam eva vā //
YāSmṛ, 1, 51.2 vedaṃ vratāni vā pāraṃ nītvā hy ubhayam eva //
YāSmṛ, 1, 68.2 sapiṇḍo sagotro vā ghṛtābhyakta ṛtāv iyāt //
YāSmṛ, 1, 68.2 sapiṇḍo vā sagotro ghṛtābhyakta ṛtāv iyāt //
YāSmṛ, 1, 75.1 mṛte jīvati patyau yā nānyam upagacchati /
YāSmṛ, 1, 81.1 yathākāmī bhaved vāpi strīṇāṃ varam anusmaran /
YāSmṛ, 1, 91.2 ambaṣṭhaḥ śūdryāṃ niṣādo jātaḥ pāraśavo 'pi //
YāSmṛ, 1, 96.1 jātyutkarṣo yuge jñeyaḥ saptame pañcame 'pi /
YāSmṛ, 1, 97.2 dāyakālāhṛte vāpi śrautaṃ vaitānikāgniṣu //
YāSmṛ, 1, 109.1 mahokṣaṃ mahājaṃ vā śrotriyāyopakalpayet /
YāSmṛ, 1, 109.1 mahokṣaṃ vā mahājaṃ śrotriyāyopakalpayet /
YāSmṛ, 1, 120.2 śilpair vividhair jīved dvijātihitam ācaran //
YāSmṛ, 1, 127.2 yajñārthaṃ labdham adadad bhāsaḥ kāko 'pi bhavet //
YāSmṛ, 1, 128.1 kuśūlakumbhīdhānyo tryāhiko 'śvastano 'pi vā /
YāSmṛ, 1, 128.1 kuśūlakumbhīdhānyo vā tryāhiko 'śvastano 'pi /
YāSmṛ, 1, 128.2 jīved vāpi śiloñchena śreyān eṣāṃ paraḥ paraḥ //
YāSmṛ, 1, 135.2 na ca mūtraṃ purīṣaṃ nāśucī rāhutārakāḥ //
YāSmṛ, 1, 138.2 nākṣaiḥ krīḍen na dharmaghnair vyādhitair na saṃviśet //
YāSmṛ, 1, 142.1 adhyāyānām upākarma śrāvaṇyāṃ śravaṇena /
YāSmṛ, 1, 142.2 hastenauṣadhibhāve pañcamyāṃ śrāvaṇasya tu //
YāSmṛ, 1, 143.1 pauṣamāsasya rohiṇyām aṣṭakāyām athāpi /
YāSmṛ, 1, 146.2 ṛtusaṃdhiṣu bhuktvā śrāddhikaṃ pratigṛhya ca //
YāSmṛ, 1, 189.2 salilaṃ bhasma mṛd vāpi prakṣeptavyaṃ viśuddhaye //
YāSmṛ, 1, 200.1 na vidyayā kevalayā tapasā vāpi pātratā /
YāSmṛ, 1, 208.1 yathākathaṃcid dattvā gāṃ dhenuṃ vādhenum eva vā /
YāSmṛ, 1, 208.1 yathākathaṃcid dattvā gāṃ dhenuṃ vādhenum eva /
YāSmṛ, 1, 216.1 devātithiarcanakṛte gurubhṛtyārtham eva /
YāSmṛ, 1, 228.1 dvau daive prāk trayaḥ pitrya udag ekaikam eva /
YāSmṛ, 1, 228.2 mātāmahānām apy evaṃ tantraṃ vaiśvadevikam //
YāSmṛ, 1, 257.1 piṇḍāṃs tu go'javiprebhyo dadyād agnau jale 'pi /
YāSmṛ, 1, 260.1 khaḍdāmiṣaṃ mahāśalkaṃ madhu munyannam eva /
YāSmṛ, 1, 295.1 śrīkāmaḥ śāntikāmo grahayajñaṃ samācaret /
YāSmṛ, 1, 295.2 vṛṣṭyāyuḥpuṣṭikāmo tathaivābhicarann api //
YāSmṛ, 1, 298.1 svavarṇair paṭe lekhyā gandhair maṇḍalakeṣu vā /
YāSmṛ, 1, 298.1 svavarṇair vā paṭe lekhyā gandhair maṇḍalakeṣu /
YāSmṛ, 1, 303.1 ekaikasya tv aṣṭaśatam aṣṭāviṃśatir eva /
YāSmṛ, 1, 303.2 hotavyā madhusarpirbhyāṃ dadhnā kṣīreṇa yutāḥ //
YāSmṛ, 1, 305.2 śaktito yathālābhaṃ satkṛtya vidhipūrvakam //
YāSmṛ, 1, 319.1 dattvā bhūmiṃ nibandhaṃ kṛtvā lekhyaṃ tu kārayet /
YāSmṛ, 1, 320.1 paṭe tāmrapaṭṭe vā svamudroparicihnitam /
YāSmṛ, 1, 320.1 paṭe vā tāmrapaṭṭe svamudroparicihnitam /
YāSmṛ, 1, 330.1 tataḥ svairavihārī syān mantribhir samāgataḥ /
YāSmṛ, 1, 351.1 kecid daivāt svabhāvād kālāt puruṣakārataḥ /
YāSmṛ, 1, 359.1 api bhrātā suto 'rghyo śvaśuro mātulo 'pi vā /
YāSmṛ, 1, 359.1 api bhrātā suto 'rghyo vā śvaśuro mātulo 'pi /
YāSmṛ, 1, 365.1 palaṃ suvarṇāś catvāraḥ pañca vāpi prakīrtitam /
YāSmṛ, 1, 368.2 yojyā vyastāḥ samastā hy aparādhavaśād ime //
YāSmṛ, 1, 369.1 jñātvāparādhaṃ deśaṃ ca kālaṃ balam athāpi /
YāSmṛ, 2, 4.1 rāgāl lobhād bhayād vāpi smṛtyapetādikāriṇaḥ /
YāSmṛ, 2, 15.2 abhiyoge 'tha sākṣye duṣṭaḥ sa parikīrtitaḥ //
YāSmṛ, 2, 26.2 daṇḍaṃ ca tatsamaṃ rājñe śaktyapekṣam athāpi //
YāSmṛ, 2, 28.2 na tatsutas tatsuto bhuktis tatra garīyasī //
YāSmṛ, 2, 38.2 dadyur svakṛtāṃ vṛddhiṃ sarve sarvāsu jātiṣu //
YāSmṛ, 2, 45.2 dadyus tad rikthinaḥ prete proṣite kuṭumbini //
YāSmṛ, 2, 49.1 pratipannaṃ striyā deyaṃ patyā saha yat kṛtam /
YāSmṛ, 2, 49.2 svayaṃkṛtaṃ yad ṛṇaṃ nānyat strī dātum arhati //
YāSmṛ, 2, 50.1 pitari proṣite prete vyasanābhiplute 'pi /
YāSmṛ, 2, 54.1 darśanapratibhūr yatra mṛtaḥ prātyayiko 'pi /
YāSmṛ, 2, 60.2 yātaś ced anya ādheyo dhanabhāg dhanī bhavet //
YāSmṛ, 2, 63.1 tatkālakṛtamūlyo tatra tiṣṭhed avṛddhikaḥ /
YāSmṛ, 2, 63.2 vinā dhāraṇakād vāpi vikrīṇīta sasākṣikam //
YāSmṛ, 2, 69.2 yathājāti yathāvarṇaṃ sarve sarveṣu smṛtāḥ //
YāSmṛ, 2, 80.2 dviguṇā vānyathā brūyuḥ kūṭāḥ syuḥ pūrvasākṣiṇaḥ //
YāSmṛ, 2, 93.2 dhanī vopagataṃ dadyāt svahastaparicihnitam //
YāSmṛ, 2, 94.1 dattvarṇaṃ pāṭayel lekhyaṃ śuddhyai vānyat tu kārayet /
YāSmṛ, 2, 94.2 sākṣimac ca bhaved yad tad dātavyaṃ sasākṣikam //
YāSmṛ, 2, 96.1 rucyā vānyataraḥ kuryād itaro vartayec chiraḥ /
YāSmṛ, 2, 98.2 agnir jalaṃ śūdrasya yavāḥ sapta viṣasya vā //
YāSmṛ, 2, 98.2 agnir jalaṃ vā śūdrasya yavāḥ sapta viṣasya //
YāSmṛ, 2, 107.2 antarā patite piṇḍe saṃdehe punar haret //
YāSmṛ, 2, 114.2 jyeṣṭhaṃ śreṣṭhabhāgena sarve vā syuḥ samāṃśinaḥ //
YāSmṛ, 2, 114.2 jyeṣṭhaṃ vā śreṣṭhabhāgena sarve syuḥ samāṃśinaḥ //
YāSmṛ, 2, 115.2 na dattaṃ strīdhanaṃ yāsāṃ bhartrā śvaśureṇa vā //
YāSmṛ, 2, 115.2 na dattaṃ strīdhanaṃ yāsāṃ bhartrā vā śvaśureṇa //
YāSmṛ, 2, 121.1 bhūr yā pitāmahopāttā nibandho dravyam eva /
YāSmṛ, 2, 122.2 dṛśyād tadvibhāgaḥ syād āyavyayaviśodhitāt //
YāSmṛ, 2, 128.2 kṣetrajaḥ kṣetrajātas tu sagotreṇetareṇa //
YāSmṛ, 2, 130.1 akṣatāyāṃ kṣatāyāṃ jātaḥ paunarbhavaḥ sutaḥ /
YāSmṛ, 2, 130.2 dadyān mātā pitā yaṃ sa putro dattako bhavet //
YāSmṛ, 2, 139.2 asaṃsṛṣṭy api vādadyāt saṃsṛṣṭo nānyamātṛjaḥ //
YāSmṛ, 2, 152.1 sāmantā samagrāmāś catvāro 'ṣṭau daśāpi vā /
YāSmṛ, 2, 152.1 sāmantā vā samagrāmāś catvāro 'ṣṭau daśāpi /
YāSmṛ, 2, 166.1 grāmyecchayā gopracāro bhūmirājavaśena /
YāSmṛ, 2, 173.1 śaulkikaiḥ sthānapālair naṣṭāpahṛtam āhṛtam /
YāSmṛ, 2, 205.1 abhigantāsmi bhaginīṃ mātaraṃ taveti ha /
YāSmṛ, 2, 244.1 mānena tulayā vāpi yo 'ṃśam aṣṭamakaṃ haret /
YāSmṛ, 2, 247.2 ādhānaṃ vikrayaṃ vāpi nayato daṇḍakalpanā //
YāSmṛ, 2, 249.2 arghasya hrāsaṃ vṛddhiṃ jānato dama uttamaḥ //
YāSmṛ, 2, 250.2 vikrīṇatāṃ vihito daṇḍa uttamasāhasaḥ //
YāSmṛ, 2, 251.2 krayo niḥsravas tasmād vaṇijāṃ lābhakṛt smṛtaḥ //
YāSmṛ, 2, 254.2 sodayaṃ tasya dāpyo 'sau diglābhaṃ digāgate //
YāSmṛ, 2, 257.1 anyahaste ca vikrīya duṣṭaṃ vāduṣṭavad yadi /
YāSmṛ, 2, 259.2 lābhālābhau yathādravyaṃ yathā saṃvidā kṛtau //
YāSmṛ, 2, 264.2 jñātayo hareyus tadāgatās tair vinā nṛpaḥ //
YāSmṛ, 2, 266.1 grāhakair gṛhyate cauro loptreṇātha padena /
YāSmṛ, 2, 272.1 svasīmni dadyād grāmas tu padaṃ yatra gacchati /
YāSmṛ, 2, 276.2 dattvā caurasya hantur jānato dama uttamaḥ //
YāSmṛ, 2, 277.2 uttamo vādhamo vāpi puruṣastrīpramāpaṇe //
YāSmṛ, 2, 277.2 uttamo vādhamo vāpi puruṣastrīpramāpaṇe //
YāSmṛ, 2, 281.1 strīdravyavṛttikāmo kena vāyaṃ gataḥ saha /
YāSmṛ, 2, 281.1 strīdravyavṛttikāmo vā kena vāyaṃ gataḥ saha /
YāSmṛ, 2, 281.2 mṛtyudeśasamāsannaṃ pṛcched vāpi janaṃ śanaiḥ //
YāSmṛ, 2, 283.2 sadyo kāmajaiś cihnaiḥ pratipattau dvayos tathā //
YāSmṛ, 2, 293.1 ayonau gacchato yoṣāṃ puruṣaṃ vābhimehataḥ /
YāSmṛ, 2, 295.1 ūnaṃ vābhyadhikaṃ vāpi likhed yo rājaśāsanam /
YāSmṛ, 2, 295.1 ūnaṃ vābhyadhikaṃ vāpi likhed yo rājaśāsanam /
YāSmṛ, 2, 295.2 pāradārikacauraṃ muñcato daṇḍa uttamaḥ //
YāSmṛ, 3, 3.1 saptamād daśamād vāpi jñātayo 'bhyupayanty apaḥ /
YāSmṛ, 3, 18.1 trirātraṃ daśarātraṃ śāvam āśaucam iṣyate /
YāSmṛ, 3, 35.1 kṣātreṇa karmaṇā jīved viśāṃ vāpy āpadi dvijaḥ /
YāSmṛ, 3, 41.1 āpadgataḥ sampragṛhṇan bhuñjāno yatas tataḥ /
YāSmṛ, 3, 45.1 sutavinyastapatnīkas tayā vānugato vanam /
YāSmṛ, 3, 47.1 ahno māsasya ṣaṇṇāṃ tathā saṃvatsarasya vā /
YāSmṛ, 3, 47.1 ahno māsasya ṣaṇṇāṃ vā tathā saṃvatsarasya /
YāSmṛ, 3, 49.1 dantolūkhalikaḥ kālapakvāśī vāśmakuṭṭakaḥ /
YāSmṛ, 3, 50.1 cāndrāyaṇair nayet kālaṃ kṛcchrair vartayet sadā /
YāSmṛ, 3, 50.2 pakṣe gate vāpy aśnīyān māse vāhani vā gate //
YāSmṛ, 3, 50.2 pakṣe gate vāpy aśnīyān māse vāhani vā gate //
YāSmṛ, 3, 50.2 pakṣe gate vāpy aśnīyān māse vāhani gate //
YāSmṛ, 3, 51.2 sthānāsanavihārair yogābhyāsena vā tathā //
YāSmṛ, 3, 51.2 sthānāsanavihārair vā yogābhyāsena tathā //
YāSmṛ, 3, 52.2 ārdravāsās tu hemante śaktyā vāpi tapaś caret //
YāSmṛ, 3, 54.1 agnīn vāpy ātmasātkṛtvā vṛkṣāvāso mitāśanaḥ /
YāSmṛ, 3, 55.1 grāmād āhṛtya grāsān aṣṭau bhuñjīta vāgyataḥ /
YāSmṛ, 3, 55.2 vāyubhakṣaḥ prāgudīcīṃ gacched vāvarṣmasaṃkṣayāt //
YāSmṛ, 3, 56.1 vanād gṛhād kṛtveṣṭiṃ sārvavedasadakṣiṇām /
YāSmṛ, 3, 79.2 vairūpyaṃ maraṇaṃ vāpi tasmāt kāryaṃ priyaṃ striyāḥ //
YāSmṛ, 3, 83.1 navame daśame vāpi prabalaiḥ sūtimārutaiḥ /
YāSmṛ, 3, 133.2 iha vāmutra vaikeṣāṃ bhāvas tatra prayojanam //
YāSmṛ, 3, 133.2 iha vāmutra vaikeṣāṃ bhāvas tatra prayojanam //
YāSmṛ, 3, 146.2 karoti tṛṇamṛtkāṣṭhair gṛhaṃ gṛhakārakaḥ //
YāSmṛ, 3, 147.1 hemamātram upādāya rūpaṃ hemakārakaḥ /
YāSmṛ, 3, 147.2 nijalālāsamāyogāt kośaṃ kośakārakaḥ //
YāSmṛ, 3, 150.1 vācaṃ ko vijānāti punaḥ saṃśrutya saṃśrutām /
YāSmṛ, 3, 150.2 atītārthasmṛtiḥ kasya ko svapnasya kārakaḥ //
YāSmṛ, 3, 152.1 sa saṃdigdhamatiḥ karmaphalam asti na veti vā /
YāSmṛ, 3, 152.1 sa saṃdigdhamatiḥ karmaphalam asti na veti /
YāSmṛ, 3, 192.1 ya enam evaṃ vindanti ye vāraṇyakam āśritāḥ /
YāSmṛ, 3, 197.2 dandaśūkaḥ pataṅgo bhavet kīṭo 'thavā kṛmiḥ //
YāSmṛ, 3, 200.2 dviguṇaṃ triguṇaṃ vāpi prāṇāyāmam upakramet //
YāSmṛ, 3, 204.1 atha vāpy abhyasan vedaṃ nyastakarmā vane vasan /
YāSmṛ, 3, 244.2 tathāśvamedhāvabhṛthasnānād śuddhim āpnuyāt //
YāSmṛ, 3, 245.1 dīrghatīvrāmayagrastaṃ brāhmaṇaṃ gām athāpi /
YāSmṛ, 3, 246.1 ānīya viprasarvasvaṃ hṛtaṃ ghātita eva /
YāSmṛ, 3, 247.2 majjāntāṃ juhuyād vāpi mantrair ebhir yathākramam //
YāSmṛ, 3, 248.1 saṃgrāme hato lakṣyabhūtaḥ śuddhim avāpnuyāt /
YāSmṛ, 3, 249.2 śudhyeta mitāśitvāt pratisrotaḥ sarasvatīm //
YāSmṛ, 3, 250.1 pātre dhanaṃ paryāptaṃ dattvā śuddhim avāpnuyāt /
YāSmṛ, 3, 254.1 vālavāsā jaṭī vāpi brahmahatyāvrataṃ caret /
YāSmṛ, 3, 254.2 piṇyākaṃ kaṇān vāpi bhakṣayet trisamā niśi //
YāSmṛ, 3, 254.2 piṇyākaṃ vā kaṇān vāpi bhakṣayet trisamā niśi //
YāSmṛ, 3, 257.2 svakarma vyākhyāyaṃs tena hato mukto 'pi vāśuciḥ //
YāSmṛ, 3, 258.2 ātmatulyaṃ suvarṇaṃ dadyād vā vipratuṣṭikṛt //
YāSmṛ, 3, 258.2 ātmatulyaṃ suvarṇaṃ vā dadyād vipratuṣṭikṛt //
YāSmṛ, 3, 260.1 prājāpatyaṃ caret kṛcchraṃ samā gurutalpagaḥ /
YāSmṛ, 3, 260.2 cāndrāyaṇaṃ trīn māsān abhyased vedasaṃhitām //
YāSmṛ, 3, 264.1 kṛcchraṃ caivātikṛcchraṃ ca cared vāpi samāhitaḥ /
YāSmṛ, 3, 265.1 upapātakaśuddhiḥ syād evaṃ cāndrāyaṇena /
YāSmṛ, 3, 265.2 payasā vāpi māsena parākeṇāthavā punaḥ //
YāSmṛ, 3, 266.2 brahmahatyāvrataṃ vāpi vatsaratritayaṃ caret //
YāSmṛ, 3, 267.1 vaiśyahābdaṃ cared etad dadyād vaikaśataṃ gavām /
YāSmṛ, 3, 270.2 hatvā tryahaṃ pibet kṣīraṃ kṛcchraṃ pādikaṃ caret //
YāSmṛ, 3, 287.1 abhiśasto mṛṣā kṛcchraṃ cared āgneyam eva /
YāSmṛ, 3, 287.2 nirvapet tu puroḍāśaṃ vāyavyaṃ paśum eva //
YāSmṛ, 3, 292.2 baddhvā vāsasā kṣipraṃ prasādyopavased dinam //
YāSmṛ, 3, 308.1 niśāyāṃ divā vāpi yad ajñānakṛtaṃ bhavet /
YāSmṛ, 3, 308.1 niśāyāṃ vā divā vāpi yad ajñānakṛtaṃ bhavet /
Śatakatraya
ŚTr, 1, 32.1 parivartini saṃsāre mṛtaḥ ko na jāyate /
ŚTr, 1, 33.2 mūrdhni sarvalokasya śīryate vana eva vā //
ŚTr, 1, 33.2 mūrdhni vā sarvalokasya śīryate vana eva //
ŚTr, 1, 49.1 yad dhātrā nijabhālapaṭṭalikhitaṃ stokaṃ mahad dhanaṃ tat prāpnoti marusthale 'pi nitarāṃ merau tato nādhikam /
ŚTr, 1, 58.1 maunomūkaḥ pravacanapaṭur vātulo jalpako dhṛṣṭaḥ pārśve vasati ca sadā dūrataś cāpragalbhaḥ /
ŚTr, 1, 69.1 eko devaḥ keśavo śivo vā hyekaṃ mitraṃ bhūpatir vā yatir vā /
ŚTr, 1, 69.1 eko devaḥ keśavo vā śivo hyekaṃ mitraṃ bhūpatir vā yatir vā /
ŚTr, 1, 69.1 eko devaḥ keśavo vā śivo vā hyekaṃ mitraṃ bhūpatir yatir vā /
ŚTr, 1, 69.1 eko devaḥ keśavo vā śivo vā hyekaṃ mitraṃ bhūpatir vā yatir /
ŚTr, 1, 69.2 eko vāsaḥ pattane vane vā hy ekā bhāryā sundarī vā darī vā //
ŚTr, 1, 69.2 eko vāsaḥ pattane vā vane hy ekā bhāryā sundarī vā darī vā //
ŚTr, 1, 69.2 eko vāsaḥ pattane vā vane vā hy ekā bhāryā sundarī darī vā //
ŚTr, 1, 69.2 eko vāsaḥ pattane vā vane vā hy ekā bhāryā sundarī vā darī //
ŚTr, 1, 80.1 kiṃ tena hemagiriṇā rajatādriṇā yatrāśritāś ca taravas taravas ta eva /
ŚTr, 1, 84.1 nindantu nītinipuṇā yadi stuvantu lakṣmīḥ samāviśatu gacchatu vā yatheṣṭam /
ŚTr, 1, 84.1 nindantu nītinipuṇā yadi vā stuvantu lakṣmīḥ samāviśatu gacchatu yatheṣṭam /
ŚTr, 1, 84.2 adyaiva maraṇam astu yugāntare vā nyāyyāt pathaḥ pravicalanti padaṃ na dhīrāḥ //
ŚTr, 1, 84.2 adyaiva vā maraṇam astu yugāntare nyāyyāt pathaḥ pravicalanti padaṃ na dhīrāḥ //
ŚTr, 1, 97.1 vane raṇe śatrujalāgnimadhye mahārṇave parvatamastake /
ŚTr, 1, 97.2 suptaṃ pramattaṃ viṣamasthitaṃ rakṣanti puṇyāni purākṛtāni //
ŚTr, 1, 99.1 guṇavad aguṇavad kurvatā kāryajātaṃ pariṇatir avadhāryā yatnataḥ paṇḍitena /
ŚTr, 2, 27.2 tad api ca na kṛtaṃ nitambinīnāṃ stanapatanāvadhi jīvitaṃ rataṃ //
ŚTr, 2, 28.1 rājastṛṣṇāmburāśer na hi jagati gataḥ kaścid evāvasānaṃ ko vārtho 'rthaiḥ prabhūtaiḥ svavapuṣi galite yauvane sānurāge /
ŚTr, 2, 34.2 śakayuvatikapolāpāṇḍutāmbūlavallīdalam aruṇanakhāgraiḥ pāṭitaṃ vadhūbhyaḥ //
ŚTr, 2, 35.1 asārāḥ sarve te virativirasāḥ pāpaviṣayā jugupsyantāṃ yad nanu sakaladoṣāspadam iti /
ŚTr, 2, 39.2 stanadvaye taruṇyā manohāriṇi hāriṇi //
ŚTr, 2, 40.2 abhinavamadalīlālālasaṃ sundarīṇāṃ stanabharaparikhinnaṃ yauvanaṃ vanaṃ vā //
ŚTr, 2, 40.2 abhinavamadalīlālālasaṃ sundarīṇāṃ stanabharaparikhinnaṃ yauvanaṃ vā vanaṃ //
ŚTr, 2, 66.1 kiṃ kandarpa karaṃ kadarthayasi re kodaṇḍaṭaṅkāritaṃ re re kokila komalaṃ kalaravaṃ kiṃ vṛthā jalpasi /
ŚTr, 2, 93.2 śikhikulakalakekārāvaramyā vanāntāḥ sukhinam asukhinaṃ sarvam utkaṇṭhayanti //
ŚTr, 3, 24.1 puṇye grāme vane mahati sitapaṭacchannapālī kapāliṃ hy ādāya nyāyagarbhadvijahutahutabhug dhūmadhūmropakaṇṭhe /
ŚTr, 3, 26.1 kiṃ kandāḥ kandarebhyaḥ pralayam upagatā nirjharā giribhyaḥ pradhvastā vā tarubhyaḥ sarasagalabhṛto valkalinyaś ca śākhāḥ /
ŚTr, 3, 26.1 kiṃ kandāḥ kandarebhyaḥ pralayam upagatā nirjharā vā giribhyaḥ pradhvastā tarubhyaḥ sarasagalabhṛto valkalinyaś ca śākhāḥ /
ŚTr, 3, 33.2 lokair matsaribhir guṇā vanabhuvo vyālair nṛpā durjanairasthairyeṇa vibhūtayo 'pyapahatā grastaṃ na kiṃ kena //
ŚTr, 3, 67.2 ko vīciṣu budbudeṣu ca taḍillekhāsu ca śrīṣu ca jvālāgreṣu ca pannageṣu saridvegeṣu ca capratyayaḥ //
ŚTr, 3, 84.1 ramyaṃ harmyatalaṃ na kiṃ vasataye śravyaṃ na geyādikaṃ kiṃ prāṇasamāsamāgamasukhaṃ naivādhikaprītaye /
ŚTr, 3, 85.1 ā saṃsārāt tribhuvanam idaṃ cinvatāṃ tāt tādṛṅnaivāsmākaṃ nayanapadavīṃ śrotramārgaṃ gato /
ŚTr, 3, 88.1 maheśvare jagatām adhīśvare janārdane vā jagadantarātmani /
ŚTr, 3, 88.1 maheśvare vā jagatām adhīśvare janārdane jagadantarātmani /
ŚTr, 3, 90.2 suhṛdā kālo 'yaṃ vratam idam adainyavratam idaṃ kiyad vakṣyāmo vaṭaviṭapa evāstu dayitā //
ŚTr, 3, 102.1 caṇḍālaḥ kim ayaṃ dvijātir athavā śūdro 'tha kiṃ tāpasaḥ kiṃ tattvavivekapeśalamatir yogīśvaraḥ ko 'pi kim /
ŚTr, 3, 105.1 jīrṇāḥ kanthā tataḥ kiṃ sitam amalapaṭaṃ paṭṭasūtraṃ tataḥ kiṃ ekā bhāryā tataḥ kiṃ hayakarisugaṇair āvṛto tataḥ kim /
ŚTr, 3, 105.2 bhaktaṃ bhuktaṃ tataḥ kiṃ kadaśanam athavā vāsarānte tataḥ kiṃ vyaktajyotir na vāntarmathitabhavabhayaṃ vaibhavaṃ vā tataḥ kim //
ŚTr, 3, 105.2 bhaktaṃ bhuktaṃ tataḥ kiṃ kadaśanam athavā vāsarānte tataḥ kiṃ vyaktajyotir na vāntarmathitabhavabhayaṃ vaibhavaṃ tataḥ kim //
ŚTr, 3, 111.1 aho hāre vā balavati ripau vā suhṛdi vā maṇau vā loṣṭe vā kusumaśayane vā dṛṣadi vā /
ŚTr, 3, 111.1 aho vā hāre balavati ripau vā suhṛdi vā maṇau vā loṣṭe vā kusumaśayane vā dṛṣadi vā /
ŚTr, 3, 111.1 aho vā hāre vā balavati ripau suhṛdi vā maṇau vā loṣṭe vā kusumaśayane vā dṛṣadi vā /
ŚTr, 3, 111.1 aho vā hāre vā balavati ripau vā suhṛdi maṇau vā loṣṭe vā kusumaśayane vā dṛṣadi vā /
ŚTr, 3, 111.1 aho vā hāre vā balavati ripau vā suhṛdi vā maṇau loṣṭe vā kusumaśayane vā dṛṣadi vā /
ŚTr, 3, 111.1 aho vā hāre vā balavati ripau vā suhṛdi vā maṇau vā loṣṭe kusumaśayane vā dṛṣadi vā /
ŚTr, 3, 111.1 aho vā hāre vā balavati ripau vā suhṛdi vā maṇau vā loṣṭe vā kusumaśayane dṛṣadi vā /
ŚTr, 3, 111.1 aho vā hāre vā balavati ripau vā suhṛdi vā maṇau vā loṣṭe vā kusumaśayane vā dṛṣadi /
ŚTr, 3, 111.2 tṛṇe straiṇe vā mama samadṛśo yānti divasāḥ kvacit puṇyāraṇye śiva śiva śiveti pralapataḥ //
ŚTr, 3, 111.2 tṛṇe vā straiṇe mama samadṛśo yānti divasāḥ kvacit puṇyāraṇye śiva śiva śiveti pralapataḥ //
Śivasūtra
ŚSūtra, 1, 14.1 śuddhatattvasaṃdhānād vāpaśuśaktiḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 4.2 āyuṣi ca parijñāte śubham aśubhaṃ phalaṃ vācyam //
Ṭikanikayātrā, 1, 6.1 janmarkṣodayalagne tad api yayor yiyāsataḥ praśne /
Ṭikanikayātrā, 1, 7.1 śatror horārāśis tadadhipatir janmabhaṃ tadīśo /
Ṭikanikayātrā, 1, 7.2 yady aste hibuke tathāpi śatrur hato vācyaḥ //
Ṭikanikayātrā, 4, 1.2 upajayakarayukto śubhamadhye śubham upāsajña //
Ṭikanikayātrā, 5, 6.2 nauyānam āpyalagnakāryaṃ tu tannavāṃśe //
Ṭikanikayātrā, 7, 8.1 krūro 'py anukūlasthaḥ śasto lagne śubho 'pi vāniṣṭaḥ /
Ṭikanikayātrā, 8, 6.1 nakṣatraṃ tithiyas tathaiva karaṇaṃ vāras tathā gocaraṃ drekāṇaṃ sanavāṃśagrahadinaṃ lagnaṃ muhūrto 'pi /
Ṭikanikayātrā, 9, 7.2 vaktreṇa spṛśati dakṣiṇam ātmapārśvaṃ yo 'śvaḥ sa bhartur acirāt pracinoti lakṣmīm //
Ṭikanikayātrā, 9, 10.2 kakṣāsannāhakāle janayati sumahacchīkaraṃ vṛhaṃte tatkālaṃ vā madāptau jayakṛd atha radaṃ veṣṭayan dakṣiṇaṃ ca //
Ṭikanikayātrā, 9, 10.2 kakṣāsannāhakāle janayati sumahacchīkaraṃ vṛhaṃte vā tatkālaṃ madāptau jayakṛd atha radaṃ veṣṭayan dakṣiṇaṃ ca //
Ṭikanikayātrā, 9, 14.1 svayam atha racitāny ayatnato yadi kathitāni bhavanti maṅgalāni /
Ṭikanikayātrā, 9, 31.2 kroṣṭuśvāttipipīlikāśaśamṛgadhākṣadayo pure sainye vāpi yato viśanti hi tataḥ śatroḥ puraṃ ghātayet //
Ṭikanikayātrā, 9, 31.2 kroṣṭuśvāttipipīlikāśaśamṛgadhākṣadayo vā pure sainye vāpi yato viśanti hi tataḥ śatroḥ puraṃ ghātayet //
Ṭikanikayātrā, 9, 32.2 jāmitrasthe bhūmijāsyāṃśake putreṇendor vīkṣite 'gniḥ pradeyaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 16.0 etaccodāhṛtaṃ saṃgrahe tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ yaccāmlaṃ tayoruṣṇavīryaṃ ca yadvā kaṭukaṃ teṣāṃ yathāsvaṃ rasādibhyaḥ prāyo guṇān doṣakopanaśamanatvaṃ ca vidyāt //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 5.0 balasāmye kṛtrimabalatulyatve yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko sa balīty arthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 8.2 ekarūpā dvirūpā dravyaṃ samadhiśerate //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 13.1 astu bhedād asaṃkhyātvam aikyaṃ vāsvādalakṣaṇāt /
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 9.1 virecayati yadvṛṣyamāśu śukraṃ karoti /
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 27.0 uktaṃ ca suśrutena samastaṃ vargamardhaṃ yathālābhamathāpi vā //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 27.0 uktaṃ ca suśrutena samastaṃ vargamardhaṃ vā yathālābhamathāpi //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 7.0 rāsnāpaṭolapicumandapayobhir ādau śuṇṭhyāṭarūṣakaphalatrayavāribhir //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 9.0 rāsnākvāthāditrayaṃ śuṇṭhīkvāthāditrayaṃ vātāditraye kramāt pācanam //
Ayurvedarasāyana zu AHS, Sū., 16, 20.1, 3.0 sabhakto bhojanasyādau madhye'nte pītaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 3.1 na pṛthvī na jalaṃ nāgnir na vāyur dyaur na bhavān /
Aṣṭāvakragīta, 2, 2.2 ato mama jagat sarvam athavā na ca kiṃcana //
Aṣṭāvakragīta, 2, 18.1 na me bandho 'sti mokṣo bhrāntiḥ śāntā nirāśrayā /
Aṣṭāvakragīta, 6, 4.1 ahaṃ sarvabhūteṣu sarvabhūtāny atho mayi /
Aṣṭāvakragīta, 9, 2.1 kṛtākṛte ca dvandvāni kadā śāntāni kasya /
Aṣṭāvakragīta, 9, 5.1 ko 'sau kālo vayaḥ kiṃ yatra dvandvāni no nṛṇām /
Aṣṭāvakragīta, 10, 2.1 svapnendrajālavat paśya dināni trīṇi pañca /
Aṣṭāvakragīta, 13, 5.1 arthānarthau na me sthityā gatyā na śayanena /
Aṣṭāvakragīta, 13, 6.1 svapato nāsti me hāniḥ siddhir yatnavato na /
Aṣṭāvakragīta, 15, 4.1 na tvaṃ deho na te deho bhoktā kartā na bhavān /
Aṣṭāvakragīta, 15, 10.1 dehas tiṣṭhatu kalpāntaṃ gacchatv adyaiva punaḥ /
Aṣṭāvakragīta, 15, 10.2 kva vṛddhiḥ kva ca hānis tava cinmātrarūpiṇaḥ //
Aṣṭāvakragīta, 15, 11.2 udetu vāstam āyātu na te vṛddhir na vā kṣatiḥ //
Aṣṭāvakragīta, 15, 11.2 udetu vāstam āyātu na te vṛddhir na kṣatiḥ //
Aṣṭāvakragīta, 15, 18.2 na te bandho 'sti mokṣo kṛtakṛtyaḥ sukhaṃ cara //
Aṣṭāvakragīta, 16, 1.2 ācakṣva śṛṇu tāta nānāśāstrāṇyanekaśaḥ /
Aṣṭāvakragīta, 16, 2.1 bhogaṃ karma samādhiṃ kuru vijña tathāpi te /
Aṣṭāvakragīta, 16, 10.2 na ca jñānī na yogī kevalaṃ duḥkhabhāg asau //
Aṣṭāvakragīta, 16, 11.1 haro yady upadeṣṭā te hariḥ kamalajo 'pi /
Aṣṭāvakragīta, 17, 10.2 na spṛhā na viraktir kṣīṇasaṃsārasāgare //
Aṣṭāvakragīta, 17, 15.1 sānurāgāṃ striyaṃ dṛṣṭvā mṛtyuṃ samupasthitam /
Aṣṭāvakragīta, 17, 18.1 na mukto viṣayadveṣṭā na viṣayalolupaḥ /
Aṣṭāvakragīta, 18, 10.2 na sukhaṃ na ca duḥkham upaśāntasya yoginaḥ //
Aṣṭāvakragīta, 18, 12.1 kva dharmaḥ kva ca kāmaḥ kva cārthaḥ kva vivekitā /
Aṣṭāvakragīta, 18, 14.1 kva mohaḥ kva ca viśvaṃ kva tad dhyānaṃ kva muktatā /
Aṣṭāvakragīta, 18, 20.1 pravṛttau nirvṛttau vā naiva dhīrasya durgrahaḥ /
Aṣṭāvakragīta, 18, 20.1 pravṛttau vā nirvṛttau naiva dhīrasya durgrahaḥ /
Aṣṭāvakragīta, 18, 23.1 kutrāpi na jihāsāsti nāśo vāpi na kutracit /
Aṣṭāvakragīta, 18, 31.1 nirdhyātuṃ ceṣṭituṃ vāpi yac cittaṃ na pravartate /
Aṣṭāvakragīta, 18, 32.2 atha vāyāti saṅkocam amūḍhaḥ ko 'pi mūḍhavat //
Aṣṭāvakragīta, 18, 33.1 ekāgratā nirodho mūḍhair abhyasyate bhṛśam /
Aṣṭāvakragīta, 18, 34.1 aprayatnāt prayatnād mūḍho nāpnoti nirvṛtim /
Aṣṭāvakragīta, 18, 48.2 naivācāramanācāram audāsyaṃ prapaśyati //
Aṣṭāvakragīta, 18, 49.2 śubhaṃ vāpy aśubhaṃ vāpi tasya ceṣṭā hi bālavat //
Aṣṭāvakragīta, 18, 49.2 śubhaṃ vāpy aśubhaṃ vāpi tasya ceṣṭā hi bālavat //
Aṣṭāvakragīta, 18, 71.2 kva vidhiḥ kva ca vairāgyaṃ kva tyāgaḥ kva śamo 'pi //
Aṣṭāvakragīta, 18, 72.2 kva bandhaḥ kva ca mokṣaḥ kva harṣaḥ kva viṣāditā //
Aṣṭāvakragīta, 18, 74.2 kva vidyā ca kva viśvaṃ kva deho 'haṃ mameti vā //
Aṣṭāvakragīta, 18, 74.2 kva vidyā ca kva vā viśvaṃ kva deho 'haṃ mameti //
Aṣṭāvakragīta, 18, 78.1 kva tamaḥ kva prakāśo hānaṃ kva ca na kiṃcana /
Aṣṭāvakragīta, 18, 79.1 kva dhairyaṃ kva vivekitvaṃ kva nirātaṅkatāpi /
Aṣṭāvakragīta, 18, 86.1 patatūdetu deho nāsya cintā mahātmanaḥ /
Aṣṭāvakragīta, 18, 91.1 bhikṣur bhūpatir vāpi yo niṣkāmaḥ sa śobhate /
Aṣṭāvakragīta, 18, 91.1 bhikṣur vā bhūpatir vāpi yo niṣkāmaḥ sa śobhate /
Aṣṭāvakragīta, 18, 92.1 kva svācchandyaṃ kva saṅkocaḥ kva tattvaviniścayaḥ /
Aṣṭāvakragīta, 18, 96.1 na sukhī na ca duḥkhī na virakto na saṅgavān /
Aṣṭāvakragīta, 18, 96.2 na mumukṣur na mukto na kiṃcin na ca kiṃcana //
Aṣṭāvakragīta, 19, 3.1 kva dharmaḥ kva ca kāmaḥ kva cārthaḥ kva vivekitā /
Aṣṭāvakragīta, 19, 3.2 kva dvaitaṃ kva ca vādvaitaṃ svamahimni sthitasya me //
Aṣṭāvakragīta, 19, 4.1 kva bhūtaṃ kva bhaviṣyad vartamānam api kva vā /
Aṣṭāvakragīta, 19, 4.1 kva bhūtaṃ kva bhaviṣyad vā vartamānam api kva /
Aṣṭāvakragīta, 19, 4.2 kva deśaḥ kva ca nityaṃ svamahimni sthitasya me //
Aṣṭāvakragīta, 19, 5.1 kva cātmā kva ca vānātmā kva śubhaṃ kvāśubhaṃ yathā /
Aṣṭāvakragīta, 19, 5.2 kva cintā kva ca vācintā svamahimni sthitasya me //
Aṣṭāvakragīta, 19, 6.1 kva svapnaḥ kva suṣuptir kva ca jāgaraṇaṃ tathā /
Aṣṭāvakragīta, 19, 6.2 kva turiyaṃ bhayaṃ vāpi svamahimni sthitasya me //
Aṣṭāvakragīta, 19, 7.1 kva dūraṃ kva samīpaṃ bāhyaṃ kvābhyantaraṃ kva vā /
Aṣṭāvakragīta, 19, 7.1 kva dūraṃ kva samīpaṃ vā bāhyaṃ kvābhyantaraṃ kva /
Aṣṭāvakragīta, 19, 7.2 kva sthūlaṃ kva ca sūkṣmaṃ svamahimni sthitasya me //
Aṣṭāvakragīta, 19, 8.1 kva mṛtyurjīvitaṃ kva lokāḥ kvāsya kva laukikam /
Aṣṭāvakragīta, 19, 8.2 kva layaḥ kva samādhir svamahimni sthitasya me //
Aṣṭāvakragīta, 20, 1.2 kva bhūtāni kva deho kvendriyāṇi kva vā manaḥ /
Aṣṭāvakragīta, 20, 1.2 kva bhūtāni kva deho vā kvendriyāṇi kva manaḥ /
Aṣṭāvakragīta, 20, 2.1 kva śāstraṃ kvātmavijñānaṃ kva nirviṣayaṃ manaḥ /
Aṣṭāvakragīta, 20, 3.1 kva vidyā kva ca vāvidyā kvāhaṃ kvedaṃ mama kva vā /
Aṣṭāvakragīta, 20, 3.1 kva vidyā kva ca vāvidyā kvāhaṃ kvedaṃ mama kva /
Aṣṭāvakragīta, 20, 3.2 kva bandhaḥ kva ca mokṣaḥ svarūpasya kva rūpitā //
Aṣṭāvakragīta, 20, 4.1 kva prārabdhāni karmāṇi jīvanmuktir api kva /
Aṣṭāvakragīta, 20, 5.1 kva kartā kva ca bhoktā niṣkriyaṃ sphuraṇaṃ kva vā /
Aṣṭāvakragīta, 20, 5.1 kva kartā kva ca vā bhoktā niṣkriyaṃ sphuraṇaṃ kva /
Aṣṭāvakragīta, 20, 5.2 kvāparokṣaṃ phalaṃ kva niḥsvabhāvasya me sadā //
Aṣṭāvakragīta, 20, 6.1 kva lokaḥ kva mumukṣur kva yogī jñānavān kva vā /
Aṣṭāvakragīta, 20, 6.1 kva lokaḥ kva mumukṣur vā kva yogī jñānavān kva /
Aṣṭāvakragīta, 20, 6.2 kva baddhaḥ kva ca muktaḥ svasvarūpe 'ham advaye //
Aṣṭāvakragīta, 20, 7.2 kva sādhakaḥ kva siddhir svasvarūpe 'ham advaye //
Aṣṭāvakragīta, 20, 8.1 kva pramātā pramāṇaṃ kva prameyaṃ kva ca pramā /
Aṣṭāvakragīta, 20, 8.2 kva kiṃcit kva na kiṃcid sarvadā vimalasya me //
Aṣṭāvakragīta, 20, 9.2 kva harṣaḥ kva viṣādo sarvadā niṣkriyasya me //
Aṣṭāvakragīta, 20, 10.1 kva caiṣa vyavahāro kva ca sā paramārthatā /
Aṣṭāvakragīta, 20, 10.2 kva sukhaṃ kva ca duḥkhaṃ nirvimarśasya me sadā //
Aṣṭāvakragīta, 20, 11.1 kva māyā kva ca saṃsāraḥ kva prītir viratiḥ kva /
Aṣṭāvakragīta, 20, 12.1 kva pravṛttir nirvṛttir kva muktiḥ kva ca bandhanam /
Aṣṭāvakragīta, 20, 13.1 kvopadeśaḥ kva śāstraṃ kva śiṣyaḥ kva ca vā guruḥ /
Aṣṭāvakragīta, 20, 13.1 kvopadeśaḥ kva vā śāstraṃ kva śiṣyaḥ kva ca guruḥ /
Aṣṭāvakragīta, 20, 13.2 kva cāsti puruṣārtho nirupādheḥ śivasya me //
Aṣṭāvakragīta, 20, 14.1 kva cāsti kva ca nāsti kvāsti caikaṃ kva ca dvayam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 202.1 gaṇeṣu yāni dravyāṇi saṃgrahe vālpasaṃgrahe /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 2.3 śrīmadbhāgavate mahāmunikṛte kiṃ parair īśvaraḥ /
BhāgPur, 1, 1, 16.1 ko bhagavatastasya puṇyaślokeḍyakarmaṇaḥ /
BhāgPur, 1, 3, 31.2 yathā nabhasi meghaugho reṇurvā pārthivo 'nile //
BhāgPur, 1, 3, 36.2 sa idaṃ viśvam amoghalīlaḥ sṛjaty avaty atti na sajjate 'smin //
BhāgPur, 1, 4, 3.1 kasmin yuge pravṛtteyaṃ sthāne kena hetunā /
BhāgPur, 1, 4, 7.1 kathaṃ pāṇḍaveyasya rājarṣermuninā saha /
BhāgPur, 1, 4, 10.1 sa samrāṭ kasya hetoḥ pāṇḍūnāṃ mānavardhanaḥ /
BhāgPur, 1, 4, 31.1 kiṃ bhāgavatā dharmā na prāyeṇa nirūpitāḥ /
BhāgPur, 1, 5, 2.3 parituṣyati śārīra ātmā mānasa eva //
BhāgPur, 1, 5, 17.2 yatra kva vābhadram abhūdamuṣya kiṃ ko vārtha āpto 'bhajatāṃ svadharmataḥ //
BhāgPur, 1, 5, 17.2 yatra kva vābhadram abhūdamuṣya kiṃ ko vārtha āpto 'bhajatāṃ svadharmataḥ //
BhāgPur, 1, 5, 22.1 idaṃ hi puṃsastapasaḥ śrutasya sviṣṭasya sūktasya ca buddhidattayoḥ /
BhāgPur, 1, 7, 9.3 kasya bṛhatīm etām ātmārāmaḥ samabhyasat //
BhāgPur, 1, 7, 26.1 kim idaṃ svit kuto veti devadeva na vedmyaham /
BhāgPur, 1, 7, 27.2 vetthedaṃ droṇaputrasya brāhmam astraṃ pradarśitam /
BhāgPur, 1, 8, 52.1 yathā paṅkena paṅkāmbhaḥ surayā surākṛtam /
BhāgPur, 1, 10, 23.1 sa ayaṃ yat padam atra sūrayo jitendriyā nirjitamātariśvanaḥ /
BhāgPur, 1, 10, 24.1 sa ayaṃ sakhyanugītasatkatho vedeṣu guhyeṣu ca guhyavādibhiḥ /
BhāgPur, 1, 11, 9.1 yarhyambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛddidṛkṣayā /
BhāgPur, 1, 13, 11.2 dṛṣṭāḥ śrutā yadavaḥ svapuryāṃ sukham āsate //
BhāgPur, 1, 14, 7.2 nāyāti kasya hetor nāhaṃ vededam añjasā //
BhāgPur, 1, 14, 26.1 śūro mātāmahaḥ kaccit svastyāste vātha māriṣaḥ /
BhāgPur, 1, 14, 39.2 alabdhamāno 'vajñātaḥ kiṃ tāta ciroṣitaḥ //
BhāgPur, 1, 14, 42.1 kaccit tvaṃ nāgamo 'gamyāṃ gamyāṃ vāsatkṛtāṃ striyam /
BhāgPur, 1, 14, 42.2 parājito vātha bhavān nottamairnāsamaiḥ pathi //
BhāgPur, 1, 16, 22.1 pādairnyūnaṃ śocasi maikapādam ātmānaṃ vṛṣalairbhokṣyamāṇam /
BhāgPur, 1, 16, 24.1 kiṃ kṣatrabandhūn kalinopasṛṣṭān rāṣṭrāṇi tairavaropitāni /
BhāgPur, 1, 16, 24.2 itastato vāśanapānavāsaḥsnānavyavāyonmukhajīvalokam //
BhāgPur, 1, 16, 25.1 yadvāmba te bhūribharāvatārakṛtāvatārasya harerdharitri /
BhāgPur, 1, 16, 26.2 kālena te balināṃ balīyasā surārcitaṃ kiṃ hṛtam amba saubhagam //
BhāgPur, 1, 16, 37.1 kā saheta virahaṃ puruṣottamasya premāvalokarucirasmitavalgujalpaiḥ /
BhāgPur, 1, 17, 7.1 tvaṃ mṛṇāladhavalaḥ pādairnyūnaḥ padā caran /
BhāgPur, 1, 17, 36.2 yatra kva vātha vatsyāmi sārvabhauma tavājñayā /
BhāgPur, 1, 18, 39.1 sa āṅgiraso brahman śrutvā sutavilāpanam /
BhāgPur, 1, 18, 40.2 kena te 'pakṛtam ityuktaḥ sa nyavedayat //
BhāgPur, 1, 19, 15.2 dvijopasṛṣṭaḥ kuhakastakṣako daśatvalaṃ gāyata viṣṇugāthāḥ //
BhāgPur, 1, 19, 20.1 na idaṃ rājarṣivarya citraṃ bhavatsu kṛṣṇaṃ samanuvrateṣu /
BhāgPur, 1, 19, 38.2 smartavyaṃ bhajanīyaṃ brūhi yadvā viparyayam //
BhāgPur, 1, 19, 38.2 smartavyaṃ bhajanīyaṃ vā brūhi yadvā viparyayam //
BhāgPur, 2, 1, 3.1 nidrayā hriyate naktaṃ vyavāyena ca vayaḥ /
BhāgPur, 2, 1, 3.2 divā cārthehayā rājan kuṭumbabharaṇena //
BhāgPur, 2, 1, 22.3 yādṛśī haredāśu puruṣasya manomalam //
BhāgPur, 2, 3, 10.1 akāmaḥ sarvakāmo mokṣakāma udāradhīḥ /
BhāgPur, 2, 3, 21.2 śāvau karau no kurute saparyāṃ harerlasatkāñcanakaṅkaṇau //
BhāgPur, 2, 4, 9.1 yathā guṇāṃstu prakṛteryugapat kramaśo 'pi /
BhāgPur, 2, 5, 42.2 svarlokaḥ kalpito mūrdhnā iti lokakalpanā //
BhāgPur, 2, 6, 4.2 romāṇyudbhijjajātīnāṃ yairvā yajñastu saṃbhṛtaḥ //
BhāgPur, 2, 7, 27.2 yadriṅgatāntaragatena divispṛśorvā unmūlanaṃ tvitarathārjunayorna bhāvyam //
BhāgPur, 2, 7, 35.1 ye mṛdhe samitiśālina āttacāpāḥ kāmbojamatsyakurusṛñjayakaikayādyāḥ /
BhāgPur, 2, 8, 7.2 yadṛcchayā hetunā bhavanto jānate yathā //
BhāgPur, 2, 8, 12.1 yāvān kalpo vikalpo yathā kālo 'numīyate /
BhāgPur, 2, 8, 22.1 yo vānuśāyināṃ sargaḥ pāṣaṇḍasya ca sambhavaḥ /
BhāgPur, 2, 8, 23.2 visṛjya yathā māyām udāste sākṣivadvibhuḥ //
BhāgPur, 2, 9, 3.1 yarhi vāva mahimni sve parasmin kālamāyayoḥ /
BhāgPur, 2, 10, 49.2 yadvā sa bhagavāṃstasmai pṛṣṭastattvam uvāca ha //
BhāgPur, 3, 1, 2.1 yad ayaṃ mantrakṛd vo bhagavān akhileśvaraḥ /
BhāgPur, 3, 1, 3.3 kadā sahasaṃvāda etad varṇaya naḥ prabho //
BhāgPur, 3, 1, 37.1 kiṃ kṛtāgheṣv agham atyamarṣī bhīmo 'hivad dīrghatamaṃ vyamuñcat /
BhāgPur, 3, 2, 18.1 ko amuṣyāṅghrisarojareṇuṃ vismartum īśīta pumān vijighran /
BhāgPur, 3, 2, 23.2 lebhe gatiṃ dhātryucitāṃ tato 'nyaṃ kaṃ dayāluṃ śaraṇaṃ vrajema //
BhāgPur, 3, 4, 17.1 mantreṣu māṃ upahūya yat tvam akuṇṭhitākhaṇḍasadātmabodhaḥ /
BhāgPur, 3, 5, 2.2 sukhāya karmāṇi karoti loko na taiḥ sukhaṃ vānyadupāramaṃ vā /
BhāgPur, 3, 5, 2.2 sukhāya karmāṇi karoti loko na taiḥ sukhaṃ vānyadupāramaṃ /
BhāgPur, 3, 5, 24.1 sa eṣa tadā draṣṭā nāpaśyad dṛśyam ekarāṭ /
BhāgPur, 3, 5, 25.1 sā etasya saṃdraṣṭuḥ śaktiḥ sadasadātmikā /
BhāgPur, 3, 7, 6.2 amuṣya durbhagatvaṃ kleśo vā karmabhiḥ kutaḥ //
BhāgPur, 3, 7, 6.2 amuṣya durbhagatvaṃ vā kleśo karmabhiḥ kutaḥ //
BhāgPur, 3, 7, 14.2 kiṃ punas taccaraṇāravindaparāgasevāratir ātmalabdhā //
BhāgPur, 3, 7, 30.2 naiṣkarmyasya ca sāṃkhyasya tantraṃ bhagavatsmṛtam //
BhāgPur, 3, 7, 34.1 dānasya tapaso vāpi yac ceṣṭāpūrtayoḥ phalam /
BhāgPur, 3, 7, 35.1 yena bhagavāṃs tuṣyed dharmayonir janārdanaḥ /
BhāgPur, 3, 7, 35.2 samprasīdati yeṣām etad ākhyāhi me 'nagha //
BhāgPur, 3, 7, 38.1 puruṣasya ca saṃsthānaṃ svarūpaṃ parasya ca /
BhāgPur, 3, 7, 39.2 svato jñānaṃ kutaḥ puṃsāṃ bhaktir vairāgyam eva //
BhāgPur, 3, 8, 18.1 ka eṣa yo 'sāv aham abjapṛṣṭha etat kuto vābjam ananyad apsu /
BhāgPur, 3, 9, 4.1 tad idaṃ bhuvanamaṅgala maṅgalāya dhyāne sma no darśitaṃ ta upāsakānām /
BhāgPur, 3, 9, 38.2 yad tapasi te niṣṭhā sa eṣa madanugrahaḥ //
BhāgPur, 3, 11, 8.2 te dve muhūrtaḥ praharaḥ ṣaḍ yāmaḥ sapta nṛṇām //
BhāgPur, 3, 13, 7.2 tathāpi naḥ prajānāṃ te śuśrūṣā kena bhavet //
BhāgPur, 3, 13, 49.2 śṛṇvīta bhaktyā śravayeta vośatīṃ janārdano 'syāśu hṛdi prasīdati //
BhāgPur, 3, 14, 21.2 apy āyuṣā kārtsnyena ye cānye guṇagṛdhnavaḥ //
BhāgPur, 3, 14, 26.1 na yasya loke svajanaḥ paro nātyādṛto nota kaścid vigarhyaḥ /
BhāgPur, 3, 15, 32.3 tasmin praśāntapuruṣe gatavigrahe vāṃ ko vātmavat kuhakayoḥ pariśaṅkanīyaḥ //
BhāgPur, 3, 15, 44.1 te amuṣya vadanāsitapadmakośam udvīkṣya sundaratarādharakundahāsam /
BhāgPur, 3, 16, 25.1 yaṃ vānayor damam adhīśa bhavān vidhatte vṛttiṃ nu vā tad anumanmahi nirvyalīkam /
BhāgPur, 3, 16, 25.1 yaṃ vānayor damam adhīśa bhavān vidhatte vṛttiṃ nu tad anumanmahi nirvyalīkam /
BhāgPur, 3, 16, 25.2 asmāsu ya ucito dhriyatāṃ sa daṇḍo ye 'nāgasau vayam ayuṅkṣmahi kilbiṣeṇa //
BhāgPur, 3, 20, 34.1 kāsi kasyāsi rambhoru ko vārthas te 'tra bhāmini /
BhāgPur, 3, 20, 35.1 yā kācit tvam abale diṣṭyā saṃdarśanaṃ tava /
BhāgPur, 3, 21, 5.1 rucir yo bhagavān brahman dakṣo brahmaṇaḥ sutaḥ /
BhāgPur, 3, 22, 20.1 yato 'bhavad viśvam idaṃ vicitraṃ saṃsthāsyate yatra ca vāvatiṣṭhate /
BhāgPur, 3, 25, 15.2 guṇeṣu saktaṃ bandhāya rataṃ puṃsi muktaye //
BhāgPur, 3, 25, 38.2 śriyaṃ bhāgavatīṃ vāspṛhayanti bhadrāṃ parasya me te 'śnuvate tu loke //
BhāgPur, 3, 26, 26.2 śāntaghoravimūḍhatvam iti syād ahaṃkṛteḥ //
BhāgPur, 3, 28, 9.2 pratikūlena cittaṃ yathā sthiram acañcalam //
BhāgPur, 3, 28, 19.1 sthitaṃ vrajantam āsīnaṃ śayānaṃ guhāśayam /
BhāgPur, 3, 28, 37.1 dehaṃ ca taṃ na caramaḥ sthitam utthitaṃ siddho vipaśyati yato 'dhyagamat svarūpam /
BhāgPur, 3, 28, 40.1 yatholmukād visphuliṅgād dhūmād vāpi svasambhavāt /
BhāgPur, 3, 29, 8.1 abhisaṃdhāya yo hiṃsāṃ dambhaṃ mātsaryam eva /
BhāgPur, 3, 29, 9.1 viṣayān abhisaṃdhāya yaśa aiśvaryam eva /
BhāgPur, 3, 29, 10.1 karmanirhāram uddiśya parasmin tadarpaṇam /
BhāgPur, 3, 29, 10.2 yajed yaṣṭavyam iti pṛthagbhāvaḥ sa sāttvikaḥ //
BhāgPur, 3, 30, 24.2 tribhir muhūrtair dvābhyāṃ nītaḥ prāpnoti yātanāḥ //
BhāgPur, 3, 30, 25.2 ātmamāṃsādanaṃ kvāpi svakṛttaṃ parato 'pi //
BhāgPur, 3, 30, 28.2 bhuṅkte naro nārī vā mithaḥ saṅgena nirmitāḥ //
BhāgPur, 3, 30, 28.2 bhuṅkte naro vā nārī mithaḥ saṅgena nirmitāḥ //
BhāgPur, 3, 30, 30.1 evaṃ kuṭumbaṃ bibhrāṇa udaram bhara eva /
BhāgPur, 3, 31, 2.2 daśāhena tu karkandhūḥ peśy aṇḍaṃ tataḥ param //
BhāgPur, 3, 32, 43.2 yo vābhidhatte maccittaḥ sa hy eti padavīṃ ca me //
BhāgPur, 4, 6, 7.2 viduḥ pramāṇaṃ balavīryayor yasyātmatantrasya ka upāyaṃ vidhitset //
BhāgPur, 4, 6, 45.1 tvaṃ karmaṇāṃ maṅgala maṅgalānāṃ kartuḥ svalokaṃ tanuṣe svaḥ paraṃ /
BhāgPur, 4, 8, 18.2 stanyena vṛddhaś ca vilajjate yāṃ bhāryeti voḍhum iḍaspatir mām //
BhāgPur, 4, 8, 27.2 nādhunāpy avamānaṃ te sammānaṃ vāpi putraka /
BhāgPur, 4, 8, 56.1 labdhvā dravyamayīm arcāṃ kṣityambvādiṣu vārcayet /
BhāgPur, 4, 8, 64.3 kiṃvā na riṣyate kāmo dharmo vārthena saṃyutaḥ //
BhāgPur, 4, 9, 10.1 yā nirvṛtis tanubhṛtāṃ tava pādapadmadhyānād bhavajjanakathāśravaṇena syāt /
BhāgPur, 4, 12, 49.2 dinakṣaye vyatīpāte saṅkrame 'rkadine 'pi //
BhāgPur, 4, 13, 2.3 kasyānvavāye prakhyātāḥ kutra satramāsata //
BhāgPur, 4, 14, 33.1 ko vainaṃ paricakṣīta venamekamṛte 'śubham /
BhāgPur, 4, 15, 25.2 hrīmantaḥ paramodārāḥ pauruṣaṃ vigarhitam //
BhāgPur, 4, 20, 6.2 apatye draviṇe vāpi kaḥ kuryānmamatāṃ budhaḥ //
BhāgPur, 4, 20, 16.2 nāhaṃ makhairvai sulabhastapobhiryogena yatsamacittavartī //
BhāgPur, 4, 22, 38.1 yasminidaṃ sadasadātmatayā vibhāti māyā vivekavidhuti sraji hi buddhiḥ /
BhāgPur, 4, 23, 29.3 yaṃ ātmavidāṃ dhuryo vainyaḥ prāpācyutāśrayaḥ //
BhāgPur, 4, 23, 31.2 śrāvayecchṛṇuyādvāpi sa pṛthoḥ padavīmiyāt //
BhāgPur, 4, 25, 27.2 etā lalanāḥ subhru ko 'yaṃ te 'hiḥ puraḥsaraḥ //
BhāgPur, 4, 25, 55.2 mohaṃ prasādaṃ harṣaṃ yāti jāyātmajodbhavam //
BhāgPur, 4, 26, 15.2 yadi na syādgṛhe mātā patnī patidevatā /
BhāgPur, 8, 6, 14.2 samāgatāste bahirantarātman kiṃ vānyavijñāpyamaśeṣasākṣiṇaḥ //
BhāgPur, 8, 6, 15.2 kiṃ vidāmeśa pṛthagvibhātā vidhatsva śaṃ no dvijadevamantram //
BhāgPur, 10, 1, 38.2 adya vābdaśatānte vā mṛtyurvai prāṇināṃ dhruvaḥ //
BhāgPur, 10, 1, 38.2 adya vābdaśatānte mṛtyurvai prāṇināṃ dhruvaḥ //
BhāgPur, 10, 1, 49.2 sutā me yadi jāyeranmṛtyurvā na mriyeta cet //
BhāgPur, 10, 1, 50.1 viparyayo kiṃ na syādgatirdhāturduratyayā /
BhāgPur, 10, 2, 35.2 guṇaprakāśairanumīyate bhavānprakāśate yasya ca yena guṇaḥ //
BhāgPur, 10, 4, 12.2 yatra kva pūrvaśatrurmā hiṃsīḥ kṛpaṇānvṛthā //
BhāgPur, 10, 4, 36.2 rahojuṣā kiṃ hariṇā śambhunā vanaukasā /
BhāgPur, 10, 4, 36.3 kimindreṇālpavīryeṇa brahmaṇā tapasyatā //
BhāgPur, 11, 2, 12.1 śruto 'nupaṭhito dhyāta ādṛto vānumoditaḥ /
BhāgPur, 11, 2, 35.2 dhāvan nimīlya netre na skhalen na pated iha //
BhāgPur, 11, 2, 36.1 kāyena vācā manasendriyair buddhyātmanā vānusṛtasvabhāvāt /
BhāgPur, 11, 2, 36.1 kāyena vācā manasendriyair vā buddhyātmanā vānusṛtasvabhāvāt /
BhāgPur, 11, 2, 52.1 na yasya svaḥ para iti vitteṣv ātmani bhidā /
BhāgPur, 11, 4, 1.3 cakre karoti kartā haris tāni bruvantu naḥ //
BhāgPur, 11, 4, 2.2 yo anantasya guṇān anantān anukramiṣyan sa tu bālabuddhiḥ /
BhāgPur, 11, 5, 5.1 vipro rājanyavaiśyau hareḥ prāptāḥ padāntikam /
BhāgPur, 11, 5, 19.3 nāmnā kena vidhinā pūjyate tad ihocyatām //
BhāgPur, 11, 7, 36.1 yato yad anuśikṣāmi yathā nāhuṣātmaja /
BhāgPur, 11, 7, 52.1 nātisnehaḥ prasaṅgo kartavyaḥ kvāpi kenacit /
BhāgPur, 11, 7, 70.2 jijīviṣe kim arthaṃ vidhuro duḥkhajīvitaḥ //
BhāgPur, 11, 8, 2.1 grāsaṃ sumṛṣṭaṃ virasaṃ mahāntaṃ stokam eva /
BhāgPur, 11, 8, 6.1 samṛddhakāmo hīno nārāyaṇaparo muniḥ /
BhāgPur, 11, 8, 11.1 sāyantanaṃ śvastanaṃ na saṃgṛhṇīta bhikṣitam /
BhāgPur, 11, 8, 12.1 sāyantanaṃ śvastanaṃ na saṃgṛhṇīta bhikṣukaḥ /
BhāgPur, 11, 8, 36.2 ādyantavanto bhāryāyā devā kālavidrutāḥ //
BhāgPur, 11, 9, 13.1 tadaivam ātmany avaruddhacitto na veda kiṃcid bahir antaraṃ /
BhāgPur, 11, 9, 22.2 snehād dveṣād bhayād vāpi yāti tattatsvarūpatām //
BhāgPur, 11, 10, 3.1 suptasya viṣayāloko dhyāyato manorathaḥ /
BhāgPur, 11, 10, 20.1 ko 'nv arthaḥ sukhayaty enaṃ kāmo mṛtyur antike /
BhāgPur, 11, 10, 27.1 yady adharmarataḥ saṅgād asatāṃ vājitendriyaḥ /
BhāgPur, 11, 10, 35.3 guṇair na badhyate dehī badhyate kathaṃ vibho //
BhāgPur, 11, 10, 36.1 kathaṃ varteta viharet kair jñāyeta lakṣaṇaiḥ /
BhāgPur, 11, 10, 36.2 kiṃ bhuñjītota visṛjec chayītāsīta yāti //
BhāgPur, 11, 11, 14.2 arcyate kvacit tatra na vyatikriyate budhaḥ //
BhāgPur, 11, 11, 15.1 na stuvīta na nindeta kurvataḥ sādhv asādhu /
BhāgPur, 11, 11, 16.1 na kuryān na vadet kiṃcin na dhyāyet sādhv asādhu /
BhāgPur, 11, 11, 19.2 līlāvatārepsitajanma syād vandhyāṃ giraṃ tāṃ bibhṛyān na dhīraḥ //
BhāgPur, 11, 13, 22.2 kathaṃ ghaṭeta vo viprā vaktur me ka āśrayaḥ //
BhāgPur, 11, 13, 36.1 dehaṃ ca naśvaram avasthitam utthitaṃ siddho na paśyati yato 'dhyagamat svarūpam /
BhāgPur, 11, 14, 10.2 anye vadanti svārthaṃ aiśvaryaṃ tyāgabhojanam /
BhāgPur, 11, 14, 14.2 na yogasiddhīr apunarbhavaṃ mayy arpitātmecchati mad vinānyat //
BhāgPur, 11, 14, 22.1 dharmaḥ satyadayopeto vidyā tapasānvitā /
BhāgPur, 11, 14, 31.2 yathā tvām aravindākṣa yādṛśaṃ yadātmakam /
BhāgPur, 11, 15, 2.2 kayā dhāraṇayā kā svit kathaṃ siddhir acyuta /
BhāgPur, 11, 15, 2.3 kati siddhayo brūhi yogināṃ siddhido bhavān //
BhāgPur, 11, 15, 9.2 yayā dhāraṇayā yā syād yathā syān nibodha me //
BhāgPur, 11, 15, 26.1 yathā saṃkalpayed buddhyā yadā matparaḥ pumān /
BhāgPur, 11, 17, 38.1 gṛhaṃ vanaṃ vopaviśet pravrajed vā dvijottamaḥ /
BhāgPur, 11, 17, 38.1 gṛhaṃ vanaṃ vopaviśet pravrajed dvijottamaḥ /
BhāgPur, 11, 17, 41.2 anyābhyām eva jīveta śilair doṣadṛk tayoḥ //
BhāgPur, 11, 17, 47.2 khaḍgena vāpadākrānto na śvavṛttyā kathaṃcana //
BhāgPur, 11, 17, 48.2 cared viprarūpeṇa na śvavṛttyā kathaṃcana //
BhāgPur, 11, 17, 51.1 yadṛcchayopapannena śuklenopārjitena /
BhāgPur, 11, 17, 55.2 tiṣṭhed vanaṃ vopaviśet prajāvān vā parivrajet //
BhāgPur, 11, 17, 55.2 tiṣṭhed vanaṃ vopaviśet prajāvān parivrajet //
BhāgPur, 11, 18, 1.2 vanaṃ vivikṣuḥ putreṣu bhāryāṃ nyasya sahaiva /
BhāgPur, 11, 18, 2.2 vasīta valkalaṃ vāsas tṛṇaparṇājināni //
BhāgPur, 11, 18, 5.1 agnipakvaṃ samaśnīyāt kālapakvam athāpi /
BhāgPur, 11, 18, 5.2 ulūkhalāśmakuṭṭo dantolūkhala eva vā //
BhāgPur, 11, 18, 5.2 ulūkhalāśmakuṭṭo vā dantolūkhala eva //
BhāgPur, 11, 18, 28.1 jñānaniṣṭho virakto madbhakto vānapekṣakaḥ /
BhāgPur, 11, 18, 28.1 jñānaniṣṭho virakto vā madbhakto vānapekṣakaḥ /
BhāgPur, 11, 19, 28.2 yamaḥ katividhaḥ prokto niyamo vārikarṣaṇa kaḥ śamaḥ ko damaḥ kṛṣṇa //
BhāgPur, 11, 19, 32.1 ko bandhur uta kiṃ gṛham ka āḍhyaḥ ko daridro /
BhāgPur, 11, 20, 9.2 matkathāśravaṇādau śraddhā yāvan na jāyate //
BhāgPur, 11, 20, 11.2 jñānaṃ viśuddham āpnoti madbhaktiṃ yadṛcchayā //
BhāgPur, 11, 20, 13.1 na naraḥ svargatiṃ kāṅkṣen nārakīṃ vicakṣaṇaḥ /
BhāgPur, 11, 20, 24.2 mamārcopāsanābhir nānyair yogyaṃ smaren manaḥ //
BhāgPur, 11, 21, 9.1 karmaṇyo guṇavān kālo dravyataḥ svata eva /
BhāgPur, 11, 21, 10.2 saṃskāreṇātha kālena mahattvālpatayātha //
BhāgPur, 11, 21, 11.1 śaktyāśaktyātha buddhyā samṛddhyā ca yad ātmane /
Bhāratamañjarī
BhāMañj, 1, 140.2 jahāsālpabalānindraḥ ko lakṣmyā na mādyati //
BhāMañj, 1, 160.2 kariṣyāmo viṣolkābhirupāyairvā caturvidhaiḥ //
BhāMañj, 1, 355.2 na paśyāmyātmanastulyaṃ tapasā yaśasāpi //
BhāMañj, 1, 462.2 vaṃśapratiṣṭhām ādhatsva kuru dārasaṃgraham //
BhāMañj, 1, 575.2 roddhuṃ śaśāka na manaḥ prasṛtaṃ priyasya ko vidhātṛcaritaṃ parimārṣṭumīśaḥ //
BhāMañj, 1, 688.1 pārtha yūyaṃ yathā jātāḥ kiṃ tena kathitena /
BhāMañj, 1, 690.1 kimetairvā vacoyuddhairabhimānajvaro 'sti cet /
BhāMañj, 1, 708.1 na pauruṣeṇa na tyāgānna nītyā pṛthāsutāḥ /
BhāMañj, 1, 830.2 astu janmāntare mātaḥ svasti darśanaṃ punaḥ //
BhāMañj, 1, 892.2 matkeliśayane prāptā moho vātrāparādhyati //
BhāMañj, 1, 895.2 aho nu madanonmādānmohādvāpi pragalbhase //
BhāMañj, 1, 897.2 puṇyāmbhasāṃ ca saṃsparśe kālaṃ ko parīkṣate //
BhāMañj, 1, 976.2 śoke bandhuriva snigdhaḥ kuto labhyate budhaḥ //
BhāMañj, 1, 979.2 duḥkhavyathāṃ na jānāti jaḍarāśiḥ kathaṃ tu //
BhāMañj, 1, 1064.1 viḍambanīyā dveṣyā bhūbhujāmadhunā vayam /
BhāMañj, 1, 1142.2 tejasvī veti te śakrā jātāḥ pāṇḍusutā bhuvi //
BhāMañj, 1, 1162.1 hanyantāṃ kuśalaistīkṣṇairgūḍhamadyaiva mama /
BhāMañj, 1, 1245.2 kiṃtviyaṃ tvatpuretyuktvā yatkimuktena tena //
BhāMañj, 1, 1246.1 rakṣa samayaṃ nātha jīvitaṃ vā prayaccha me /
BhāMañj, 1, 1246.1 rakṣa vā samayaṃ nātha jīvitaṃ prayaccha me /
BhāMañj, 5, 22.2 kuto dīnadarpāṇāmākrāntivikaṭā giraḥ //
BhāMañj, 5, 34.2 sātyakiḥ śauryasadṛśaṃ dhanyaṃ kiṃ prabhāṣatām //
BhāMañj, 5, 119.2 api vīkṣya na tādṛśi vetyāyūṃṣi vahantyasau //
BhāMañj, 5, 130.2 yuṣmadāyattamadhunā yuddhaṃ saṃjaya mama //
BhāMañj, 5, 139.2 durbalo balinākrāntaścauro gaṇitāntaraḥ //
BhāMañj, 5, 243.1 lakṣāṇyakṣauhiṇīnāṃ dīptānāṃ śastracetasām /
BhāMañj, 5, 243.2 gajastho bhagadatto tulyaṃ manye raṇe na vā //
BhāMañj, 5, 243.2 gajastho bhagadatto vā tulyaṃ manye raṇe na //
BhāMañj, 5, 267.2 abhidhāmātrabhedo manye pāpadaridrayoḥ //
BhāMañj, 5, 292.1 lobhātpravāsāddainyādvā yadyeṣāmasmi vismṛtā /
BhāMañj, 5, 426.3 viṣṇoḥ śakrasya dhāmni dhyātveti virarāma saḥ //
BhāMañj, 5, 444.2 prāptaṃ vivāhaśulkārthaṃ vāruṇaṃ hayato 'rthataḥ //
BhāMañj, 5, 460.1 jayo saṃśayo lakṣmyā vadho vā svargado yudhi /
BhāMañj, 5, 460.1 jayo vā saṃśayo lakṣmyā vadho svargado yudhi /
BhāMañj, 5, 511.1 mayā hate phalgune hate pārthena vā mayi /
BhāMañj, 5, 511.1 mayā hate phalgune vā hate pārthena mayi /
BhāMañj, 5, 546.1 nivātakavacocchede gandharvavijaye 'pi /
BhāMañj, 5, 546.2 gograhe sakhā kaścitko bhavenme bhavadvidhaḥ //
BhāMañj, 5, 571.1 mohādakāraṇadveṣāddarpādvā marmadāraṇam /
BhāMañj, 5, 578.2 viśrānte yudhyamāne kā nāmāsyā raṇe tvayi //
BhāMañj, 5, 662.2 śaktaḥ kṣapayituṃ kiṃ droṇaḥ karṇaḥ kṛpo 'thavā //
BhāMañj, 6, 39.1 saṃyuktaṃ viyuktaṃ vā nityaṃ dehena dehinam /
BhāMañj, 6, 39.1 saṃyuktaṃ vā viyuktaṃ nityaṃ dehena dehinam /
BhāMañj, 6, 89.2 brāhmaṇe śvapāke vā vibudhāḥ samadṛṣṭayaḥ //
BhāMañj, 6, 89.2 brāhmaṇe vā śvapāke vibudhāḥ samadṛṣṭayaḥ //
BhāMañj, 6, 101.1 bhogināṃ yogināṃ vāpi sambhūto mahatāṃ kule /
BhāMañj, 6, 105.1 arthī jijñāsurārto jñānī vā māṃ prapadyate /
BhāMañj, 6, 105.1 arthī jijñāsurārto vā jñānī māṃ prapadyate /
BhāMañj, 6, 122.2 na tattvenāmaragaṇā munayo vidanti mām //
BhāMañj, 6, 274.1 tiṣṭhantu yāntu sarve sātyake pṛtanāgragāḥ /
BhāMañj, 6, 404.1 kāruṇyādānṛśaṃsyādvā rakṣyāste yadi pāṇḍavāḥ /
BhāMañj, 6, 452.2 yudhi yudhyasva mā vā na me jīvangamiṣyasi //
BhāMañj, 6, 452.2 yudhi yudhyasva vā mā na me jīvangamiṣyasi //
BhāMañj, 7, 147.1 kṛṣṇo 'rjuno raukmiṇeyastvaṃ vajriparākramaḥ /
BhāMañj, 7, 200.1 sacakro raṇe jetuṃ bhāsvaraistridaśairapi /
BhāMañj, 7, 233.1 svasrīyaḥ keśava tvāṃ luptadhairyo 'thavā na saḥ /
BhāMañj, 7, 242.1 bhuvi divi pātāle merumandarakandare /
BhāMañj, 7, 246.2 gacchāmi pārthivāḥ sarve māṃ rakṣantu saṃhatāḥ //
BhāMañj, 7, 520.1 ucitaṃ tavaivaitanmantrī yasya janārdanaḥ /
BhāMañj, 8, 57.2 taṃ samutsahase jetuṃ karṇa karṇo 'si kiṃ na //
BhāMañj, 8, 68.2 kudeśajasya naitattava kauṭilyamadbhutam //
BhāMañj, 8, 146.2 ātmānaṃ vratabhraṃśabhayātkhaḍgaṃ nirīkṣase //
BhāMañj, 8, 186.1 kairāte khāṇḍave vīra kālakeyavadhe 'pi /
BhāMañj, 8, 192.2 akarṇo 'syatha karṇahitavākyeṣu sarvadā //
BhāMañj, 10, 11.1 uttiṣṭha yuddhe svāṃ lakṣmīṃ tridivaṃ samāpnuhi /
BhāMañj, 10, 11.2 lābhaḥ samo hi vīrāṇāṃ vijayo nidhanaṃ nu //
BhāMañj, 12, 74.2 sarvakṣayādvā dveṣādvā sarvajñena ca līlayā //
BhāMañj, 12, 74.2 sarvakṣayādvā dveṣādvā sarvajñena ca līlayā //
BhāMañj, 13, 42.2 bhaikṣyeṇa phalamūlairvā vṛttayaḥ santy avāritāḥ //
BhāMañj, 13, 66.2 kiṃ vānyatpatitāḥ sarve tadaiva vyasane vayam //
BhāMañj, 13, 305.1 ācchettā rājavittānāṃ hantā marṣayitāpi /
BhāMañj, 13, 321.2 brāhmaṇānāmiyaṃ pṛthvī dhanaṃ jātu rakṣitam //
BhāMañj, 13, 394.2 taistairupāyairdravyairvā kurvīthāḥ kṣaṇasādhanam //
BhāMañj, 13, 434.2 na santi tiṣṭhantyuccairvā na te yānti parābhavam //
BhāMañj, 13, 505.1 putre mṛte naṣṭe vā piturekātmajasya vā /
BhāMañj, 13, 505.1 putre mṛte vā naṣṭe piturekātmajasya vā /
BhāMañj, 13, 505.1 putre mṛte vā naṣṭe vā piturekātmajasya /
BhāMañj, 13, 514.1 tūrṇaṃ varteta sāmnā tyaktātmā vāraṇaṃ vrajet /
BhāMañj, 13, 576.2 asaṃvṛttiḥ svamantre mūlacchedo 'rthasaṃpadām //
BhāMañj, 13, 577.1 prasupto badhiro 'ndho kāle syātsvārthasiddhaye /
BhāMañj, 13, 588.1 āpadaṃ kāladaurātmyāddevadoṣeṇa budhaḥ /
BhāMañj, 13, 588.2 samprāpto daivadiṣṭādvā dhiyā varteta saṃkaṭe //
BhāMañj, 13, 640.1 vanaṃ vrajata vairāgyāttapaḥ kuruta mahat /
BhāMañj, 13, 748.1 keyaṃ ślāghyatarā vṛttiḥ ko vāyaṃ vibhavo dhiyaḥ /
BhāMañj, 13, 752.2 nagnaścīrāmbaro vāpi mahārhavasano 'pi vā //
BhāMañj, 13, 752.2 nagnaścīrāmbaro vāpi mahārhavasano 'pi //
BhāMañj, 13, 753.1 bhujopadhānaḥ kṣmāśāyī paryaṅkaśayano 'pi /
BhāMañj, 13, 766.2 na pukkaso na cāṇḍālo na kuṣṭhī na jaḍo 'si //
BhāMañj, 13, 825.1 hemnīva kaṭakāditvaṃ kāṣṭhe śālabhañjikā /
BhāMañj, 13, 835.1 snehādvā kṣayamāyānti svāṅgajaiḥ kṛmibhiḥ sutaiḥ /
BhāMañj, 13, 856.1 kiṃ tapo na vetyetadupavāsādikaṃ vratam /
BhāMañj, 13, 856.1 kiṃ tapo vā na vetyetadupavāsādikaṃ vratam /
BhāMañj, 13, 871.2 tuṣāśinaṃ baliṃ ko vipadbhirnaiva pīḍyate //
BhāMañj, 13, 886.1 āyuḥ kenākṣayaṃ labdhaṃ viyogaḥ kasya priyaḥ /
BhāMañj, 13, 886.2 kasminvā capalā lakṣmīrniṣaṇṇā caravīkṣitā //
BhāMañj, 13, 926.2 mamāyamiti no yeṣāmahamasyeti kvacit //
BhāMañj, 13, 927.1 mātsaryamanurāgo nirapāyasukhaspṛśām /
BhāMañj, 13, 1077.1 ayi cittasudhāsindhucandrikā kāsi kasya /
BhāMañj, 13, 1087.1 kāsi kasya kuto tvaṃ yadevamabhidhīyate /
BhāMañj, 13, 1088.2 saṃghātastattvacakrasya so 'yaṃ kasya na kasya //
BhāMañj, 13, 1104.1 sarvametanmama na yatsarvamahameva vā /
BhāMañj, 13, 1104.1 sarvametanmama na vā yatsarvamahameva /
BhāMañj, 13, 1116.1 yāvacchubhāśubhākrānto na hṛṣyasi virauṣi /
BhāMañj, 13, 1161.2 na vismayaṃ na saṃtāpaṃ vānurāgaṃ bhajeta ca //
BhāMañj, 13, 1163.2 labhante putrakāmāśca pātaṃ naiva vā sutam //
BhāMañj, 13, 1163.2 labhante putrakāmāśca pātaṃ vā naiva sutam //
BhāMañj, 13, 1227.2 brūhi yāvatkṣipāmyenaṃ vahnau śastreṇa hanmi //
BhāMañj, 13, 1240.2 jīryate kṣīyate vāpi na jantuḥ karmaṇā vinā //
BhāMañj, 13, 1315.2 sparśādhikyaṃ kimu strīṇāṃ nṛṇāṃ saṃgameṣviti //
BhāMañj, 13, 1362.2 labhasva tanayaṃ kṛṣṇa tasyātmā tvaṃ sa tava //
BhāMañj, 13, 1431.2 vrajanvāhaṃ pratodena kharaṃ gāḍhamatāḍayat //
BhāMañj, 13, 1460.1 arthināmapyalābhena duḥkhadainyaśrameṇa /
BhāMañj, 13, 1555.2 ghṛtena kalpayitvā dhenuṃ dadyātsudhāśayā //
BhāMañj, 13, 1579.1 gayākūpe vaṭatale chāyāyāṃ kuñjarasya /
BhāMañj, 13, 1588.1 yathecchaṃ gṛhyatāṃ mattaḥ sarvaṃ vividhaṃ vasu /
BhāMañj, 13, 1648.1 dhanadasya pure ramye merau nandane vane /
BhāMañj, 13, 1648.2 dhāmni śītamayūkhasya sahasrakiraṇasya //
BhāMañj, 13, 1649.2 loke dāsyasi gajaṃ na tatra balavānasi //
BhāMañj, 13, 1702.1 vidyāyāstapaso vāpi dānādvā kiṃ viśiṣyate /
BhāMañj, 13, 1702.1 vidyāyāstapaso vāpi dānādvā kiṃ viśiṣyate /
BhāMañj, 13, 1711.1 subhage kena tapasā dānena caritena /
BhāMañj, 13, 1714.1 niṣkuṭe dvāri harmye rājamārgāvalokinī /
BhāMañj, 13, 1714.2 nābhavaṃ proṣite vāpi patyau vratavivarjitā //
BhāMañj, 13, 1717.1 adhikaṃ prīyate kiṃ svit sāmnā dānena janaḥ /
BhāMañj, 13, 1721.2 viraktaḥ svajano yāsi tena pariśuṣyasi //
BhāMañj, 13, 1722.2 aiśvaryamānasubhagāṃstena durbalo bhavān //
BhāMañj, 13, 1723.2 prājñasya te na śṛṇvanti sādhurvā vañcyase khalaiḥ //
BhāMañj, 13, 1724.1 mūrkho śāstrarasiko mānī hīnakulo 'si vā /
BhāMañj, 13, 1724.1 mūrkho vā śāstrarasiko mānī hīnakulo 'si /
BhāMañj, 14, 39.2 pramādādatha kopādvā mohādvā śakra vismṛtaḥ //
BhāMañj, 14, 39.2 pramādādatha kopādvā mohādvā śakra vismṛtaḥ //
BhāMañj, 14, 59.2 tārārūpā vimānāni bhajante narakāṇi //
BhāMañj, 14, 62.1 yathā kusumāmodaḥ praviśatyantare 'nile /
BhāMañj, 14, 78.2 yogīndro brāhmaṇaḥ ko 'sau kvāste sā ca tadvadhūḥ //
BhāMañj, 16, 4.1 api putraḥ sutā vāsyā bhaviṣyati munīśvarāḥ /
BhāMañj, 18, 17.2 ayaṃ mohaḥ prasādo viveko nāyamīdṛśaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 12.0 bhūmityāgaṃ kavitvaṃ parapuraviśanaṃ vaśyam ākarṣaṇaṃ ca hy evaṃ cetanāptā prabhavati nikhilā khecaratvapratiṣṭhā //
Devīkālottarāgama
DevīĀgama, 1, 80.1 aṇimādiguṇāvāptir jāyatāṃ na jāyatām /
Garuḍapurāṇa
GarPur, 1, 1, 8.2 kairvrataiḥ sa tu tuṣṭaḥ syātkena yogena vāpyate //
GarPur, 1, 2, 34.1 kairdharmaiḥ kaiśca niyamaiḥ kayā dharmapūjayā /
GarPur, 1, 18, 15.1 mūrtau sthaṇḍile vāpi kṣipetpuṣpaṃ tu bhāsvaram /
GarPur, 1, 18, 15.1 mūrtau vā sthaṇḍile vāpi kṣipetpuṣpaṃ tu bhāsvaram /
GarPur, 1, 19, 32.1 sarvāṅgalepataś cāpi pānādvā viṣahṛdbhavet /
GarPur, 1, 20, 5.2 taddarśanāndrahā nāgā dṛṣṭvā nāśamāpnuyuḥ //
GarPur, 1, 22, 8.2 hṛdi śaktigarte ca prakṣipejjātavedasam //
GarPur, 1, 24, 5.1 sadāśivamahāpretapadmāsanam athāpi /
GarPur, 1, 29, 5.2 sarve cintyā pṛthag vāpi vyāsātsaṃkṣepato 'thavā //
GarPur, 1, 31, 31.1 mūlamantraṃ japedvāpi yaḥ sa yāti naro harim /
GarPur, 1, 31, 32.3 śṛṇuyācchrāvayedvāpi viṣṇulokaṃ sa gacchati //
GarPur, 1, 32, 9.2 vidhinā yena kartavyaṃ yairvā mantraiśca śaṅkara //
GarPur, 1, 32, 42.2 śṛṇuyācchrāvayed vāpi viṣṇulokaṃ sa gacchati //
GarPur, 1, 37, 2.2 aṣṭottaraṃ sahasraṃ athavāṣṭaśataṃ japet //
GarPur, 1, 37, 6.2 aṣṭottarasahasraṃ vāpyathavāṣṭaśataṃ ghṛtam //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 38, 11.2 dvādaśāṣṭabhujā vāpi dhyeyā vāpi caturbhujā //
GarPur, 1, 38, 11.2 dvādaśāṣṭabhujā vāpi dhyeyā vāpi caturbhujā //
GarPur, 1, 39, 6.1 mudrāyā darśanaṃ rudra mūlamantreṇa hara /
GarPur, 1, 42, 2.2 āṣāḍhe śrāvaṇe māghe kuryādbhādrapade 'pi //
GarPur, 1, 42, 10.2 saptamyāṃ trayodaśyāṃ śuklapakṣe tathetare //
GarPur, 1, 43, 9.1 kauśeyaṃ paṭṭasūtraṃ kārpāsaṃ kṣaumameva vā /
GarPur, 1, 43, 9.1 kauśeyaṃ paṭṭasūtraṃ vā kārpāsaṃ kṣaumameva /
GarPur, 1, 43, 18.2 uttamādiṣu vijñeyāḥ parvabhirvā pavitrakam //
GarPur, 1, 43, 19.1 carcitaṃ kuṅkumenaiva haridrācandanena /
GarPur, 1, 43, 24.1 devasya purataḥ sthāpyaṃ pratimāmaṇḍalasya /
GarPur, 1, 43, 26.1 adhivāsya pavitraṃ tu trisūtreṇa navena /
GarPur, 1, 43, 29.2 ekarātraṃ trirātraṃ adhivāsya pavitrakam //
GarPur, 1, 43, 39.1 jñānato 'jñānato vāpi pūjanādi kṛtaṃ mayā /
GarPur, 1, 45, 3.2 gadabjaśaṅkhacakrī 'rcyo gadādharaḥ //
GarPur, 1, 45, 20.2 vartulo hrasvo rāmacakraḥ sureśvaraḥ //
GarPur, 1, 47, 4.1 tattribhāgena kartavyaḥ pañcabhāgena punaḥ /
GarPur, 1, 47, 36.2 sārdhabhittipramāṇena bhittimānena punaḥ //
GarPur, 1, 47, 37.1 bhitterdvaiguṇyato vāpi kartavyā maṇḍapāḥ kvacit /
GarPur, 1, 48, 3.1 pañcabhirbahubhirvātha kuryātpādyārghyameva ca /
GarPur, 1, 48, 5.1 kuryāddvādaśahastaṃ stambhaiḥ ṣoḍaśabhiryutam /
GarPur, 1, 48, 17.2 pūjyā rakṣohanoveti paścime uttare 'pi ca //
GarPur, 1, 48, 40.1 madhusarpiḥsamāyuktaṃ kāṃsye tāmrabhājane /
GarPur, 1, 48, 48.2 kṣīraṃ dadhi kṣīrodasya ghṛtodasyeti punaḥ //
GarPur, 1, 48, 59.2 svaśāstravihitairmantrair vedoktairvātha vā guruḥ //
GarPur, 1, 48, 59.2 svaśāstravihitairmantrair vedoktairvātha guruḥ //
GarPur, 1, 48, 64.2 tāmrapātre śarāve yathāvibhavato 'pi vā //
GarPur, 1, 48, 64.2 tāmrapātre śarāve vā yathāvibhavato 'pi //
GarPur, 1, 48, 68.1 sādhāraṇena mantreṇa svasūtravihitena /
GarPur, 1, 48, 84.2 vedānām ādimantrairvā mantrairvā devanāmabhiḥ //
GarPur, 1, 48, 84.2 vedānām ādimantrairvā mantrairvā devanāmabhiḥ //
GarPur, 1, 48, 85.1 svaśāstravihitairvāpi gāyattryā vātha te dvijāḥ /
GarPur, 1, 48, 85.1 svaśāstravihitairvāpi gāyattryā vātha te dvijāḥ /
GarPur, 1, 48, 85.2 gāyattryā vāthavācāryo vyāhṛtipraṇavena tu //
GarPur, 1, 50, 8.2 ārdreṇa vāsasā vāpi mārjanaṃ kāyikaṃ smṛtam //
GarPur, 1, 50, 14.2 udaṅmukhaḥ prāṅmukho bhakṣayeddantadhāvanam //
GarPur, 1, 50, 32.2 ṛtvik putro 'tha patnī śiṣyo vāpi sahodaraḥ //
GarPur, 1, 50, 32.2 ṛtvik putro 'tha patnī vā śiṣyo vāpi sahodaraḥ //
GarPur, 1, 50, 33.1 prāpyānujñāṃ viśeṣeṇa juhuyādvā yathāvidhi /
GarPur, 1, 50, 35.2 japed vādhyāpayecchiṣyān dhārayedvai vicārayet //
GarPur, 1, 50, 46.2 drupadāṃ trirabhyasyed vyāhṛtipraṇavānvitām //
GarPur, 1, 50, 47.1 sāvitrīṃ japed vidvāṃstathā caivāghamarṣaṇam /
GarPur, 1, 50, 49.2 drupadāṃ vātha sāvitrīṃ tadviṣṇoḥ paramaṃ padam //
GarPur, 1, 50, 50.1 āvartayedvā praṇavaṃ devadevaṃ smareddharim /
GarPur, 1, 50, 64.2 pradadyādvātha puṣpādi sūktena puruṣeṇa tu //
GarPur, 1, 50, 65.1 āpo devatāḥ sarvāstena samyak samarcitāḥ /
GarPur, 1, 50, 69.1 aprete saśirā vetiyajetvā puṣpake harim /
GarPur, 1, 50, 69.1 aprete saśirā vetiyajetvā puṣpake harim /
GarPur, 1, 50, 74.1 uddhṛtya yathāśakti kiṃcid annaṃ samāhitaḥ /
GarPur, 1, 50, 81.2 yo mohādatha vālasyādakṛtvā devatārcanam //
GarPur, 1, 50, 84.1 mṛteṣu vātha jāteṣu brāhmaṇānāṃ dvijottama /
GarPur, 1, 51, 13.1 gandhādibhiḥ samabhyarcya vācayedvā svayaṃ vadet /
GarPur, 1, 51, 21.2 akāmaḥ sarvakāmo pūjayettu gadādharam //
GarPur, 1, 52, 3.2 kuryādanaśanaṃ vātha bhṛgoḥ patanameva ca //
GarPur, 1, 52, 4.1 jvalantaṃ viśedagniṃ jalaṃ vā praviśetsvayam /
GarPur, 1, 52, 4.1 jvalantaṃ vā viśedagniṃ jalaṃ praviśetsvayam /
GarPur, 1, 52, 4.2 brāhmaṇārthe gavārthe samyak prāṇānparityajet //
GarPur, 1, 52, 5.2 aśvamedhāvabhṛthake snātvā mucyate dvijaḥ //
GarPur, 1, 52, 6.1 sarvasvaṃ vedavide brāhmaṇāya pradāpayet /
GarPur, 1, 52, 9.1 payo ghṛtaṃ gomūtraṃ tasmātpāpātpramucyate /
GarPur, 1, 52, 12.1 cāndrāyaṇāni kuryātpañca catvāri vā punaḥ /
GarPur, 1, 52, 12.1 cāndrāyaṇāni vā kuryātpañca catvāri punaḥ /
GarPur, 1, 52, 13.2 taptakṛcchraṃ caredvātha saṃvatsaramatandritaḥ //
GarPur, 1, 52, 24.1 brahmaghnaṃ kṛtaghnaṃ vā mahāpātakadūṣitam /
GarPur, 1, 52, 24.1 brahmaghnaṃ vā kṛtaghnaṃ mahāpātakadūṣitam /
GarPur, 1, 63, 15.1 triśūlaṃ paṭṭiśaṃ vāpi lalāṭe yasya dṛśyate /
GarPur, 1, 63, 18.2 acchinnā vibhaktā vā sa jīveccharadaḥ śatam //
GarPur, 1, 63, 18.2 acchinnā vā vibhaktā sa jīveccharadaḥ śatam //
GarPur, 1, 65, 112.1 kaniṣṭhikānāmikā yasyā na spṛśate mahīm /
GarPur, 1, 65, 112.2 aṅguṣṭhaṃ gatātītya tarjanī kulaṭā ca sā //
GarPur, 1, 67, 22.2 vāme dakṣiṇe vāpi yatra saṃkramate śivā //
GarPur, 1, 67, 22.2 vāme vā dakṣiṇe vāpi yatra saṃkramate śivā //
GarPur, 1, 67, 36.2 vāme dakṣiṇe vāpi yatra saṃcarate śivam //
GarPur, 1, 67, 36.2 vāme vā dakṣiṇe vāpi yatra saṃcarate śivam //
GarPur, 1, 67, 41.2 vāme dakṣiṇe vāpi pañcatattvasthitaḥ śive //
GarPur, 1, 67, 41.2 vāme vā dakṣiṇe vāpi pañcatattvasthitaḥ śive //
GarPur, 1, 68, 7.1 mahodadhau sariti pavarta kānane 'pi vā /
GarPur, 1, 68, 7.1 mahodadhau sariti vā pavarta kānane 'pi /
GarPur, 1, 68, 13.2 dhāraṇaṃ saṃgraho vāpi kāryaḥ śriyamabhīpsatā //
GarPur, 1, 68, 23.2 yaḥ syājjavāvidrumabhaṅgaśoṇo yo haridrārasaṃnikāśaḥ //
GarPur, 1, 68, 27.1 ekamapi yasya śṛṅgaṃ vidalitamavalokyate viśīrṇaṃ /
GarPur, 1, 68, 29.1 yasyaikadeśaḥ kṣatajāvabhāso yadvā bhavellohitavarṇacitram /
GarPur, 1, 68, 40.1 prakaṭānekadoṣasya svalpasya mahato 'pi /
GarPur, 1, 68, 51.1 yadyapi viśīrṇakoṭiḥ sabindurekhānvito vivarṇo /
GarPur, 1, 69, 11.2 prāpyātiratnāni mahāprabhāṇi rājyaṃ śriyaṃ mahatīṃ durāpām //
GarPur, 1, 69, 18.1 mūlyaṃ na syāditi niścayo me kṛtsnā mahī tasya muvarṇapūrṇā /
GarPur, 1, 69, 40.2 vrīhibhirmardanīyaṃ śuṣkavastropaveṣṭitam //
GarPur, 1, 70, 24.1 snehapradigdhaḥ pratibhāti yaśca yo praghṛṣṭaḥ prajahāti dīptim /
GarPur, 1, 70, 25.2 tulyapramāṇasya ca tulyajāteryo gurutvena bhavettu tulyaḥ /
GarPur, 1, 70, 27.1 vajraṃ kuruvindaṃ vā vimucyānena kenacit /
GarPur, 1, 70, 27.1 vajraṃ vā kuruvindaṃ vimucyānena kenacit /
GarPur, 1, 71, 19.2 śreyaskāmairna taddhāryaṃ kretavyaṃ kathaṃcana //
GarPur, 1, 73, 7.1 teṣāṃ pradhānaṃ śikhikaṇṭhanīlaṃ yadvā bhavedveṇudalaprakāśam /
GarPur, 1, 82, 10.1 mahānadīṃ rasavahāṃ sṛṣṭvā vāpyādikaṃ tathā /
GarPur, 1, 83, 31.1 aindre naratīrthe ca vāsave vaiṣṇave tathā /
GarPur, 1, 83, 61.1 ātmajo tathānyo vā gayākūpe yadā tadā /
GarPur, 1, 83, 61.1 ātmajo vā tathānyo gayākūpe yadā tadā /
GarPur, 1, 84, 31.2 vaṭamūlaṃ samāsādya śākenoṣṇodakena //
GarPur, 1, 84, 34.1 yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet /
GarPur, 1, 84, 34.1 yajeta vāśvamedhena nīlaṃ vṛṣamutsṛjet /
GarPur, 1, 85, 6.2 svagotre paragotre gatiryeṣāṃ na vidyate /
GarPur, 1, 85, 8.2 daṃṣṭribhiḥ śṛṅgibhirvāpi teṣāṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 16.1 ye bāndhavābāndhavā ye 'nyajanmani bāndhavāḥ /
GarPur, 1, 89, 27.1 pitṝn namasye nivasanti sākṣādye devaloke 'tha mahītale /
GarPur, 1, 89, 30.2 suratvamindratvamito 'dhikaṃ gajāśvaratnāni mahāgṛhāṇi //
GarPur, 1, 89, 74.2 anyāyopāttavittena yadi kṛtamanyathā //
GarPur, 1, 89, 75.2 akāle 'pyatha deśe vidhihīnamathāpi vā //
GarPur, 1, 89, 75.2 akāle 'pyatha vā deśe vidhihīnamathāpi //
GarPur, 1, 89, 76.1 aśraddhayā puruṣairdambhamāśritya yatkṛtam /
GarPur, 1, 93, 9.1 catvāro vedadharmajñāḥ parṣattraividyameva /
GarPur, 1, 93, 9.2 sā brūte yatsvadharmaḥ syādeko vādhyātmavittamaḥ //
GarPur, 1, 93, 11.2 ṣaṣṭhe 'ṣṭame sīmantaḥ prasave jātakarma ca //
GarPur, 1, 94, 1.2 garbhāṣṭame 'ṣṭame vābde brāhmaṇasyopanāyanam /
GarPur, 1, 94, 5.2 prāgvā brāhmeṇa tīrthena dvijo nityamupaspṛśet //
GarPur, 1, 94, 21.2 prativedaṃ brahmacaryaṃ dvādaśābdāni pañca //
GarPur, 1, 94, 22.2 āṣoḍaśādvāviṃśāccācaturviṃśācca vatsarāt //
GarPur, 1, 94, 32.1 tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi /
GarPur, 1, 95, 16.2 sapiṇḍo sagotro vā ghṛtābhyakta ṛtāviyāt //
GarPur, 1, 95, 16.2 sapiṇḍo vā sagotro ghṛtābhyakta ṛtāviyāt //
GarPur, 1, 95, 26.2 yathā kāmī bhavedvāpi strīṇāṃ balam anusmaran //
GarPur, 1, 95, 31.2 patiṃ vinā na tiṣṭhettu divā yadi vā niśi //
GarPur, 1, 95, 31.2 patiṃ vinā na tiṣṭhettu divā vā yadi niśi //
GarPur, 1, 96, 2.1 jāto 'mbaṣṭhastu śūdrāyāṃ niṣādaḥ parvato 'pi /
GarPur, 1, 96, 6.2 jātyutkarṣāddvijo jñeyaḥ saptame pañcame 'pi //
GarPur, 1, 96, 8.1 dāyakālādṛte vāpi śrautaṃ vaitānikāgniṣu /
GarPur, 1, 96, 23.2 śrotriyaṃ vātithiṃ tṛptam ā sīmāntād anuvrajet //
GarPur, 1, 96, 34.1 yajñārthalabdhaṃ nādadyādbhāsaḥ kāko 'pi bhavet /
GarPur, 1, 96, 34.2 kusūtakumbhīdhānyo tryāhikaḥ śvastano 'pi vā //
GarPur, 1, 96, 34.2 kusūtakumbhīdhānyo vā tryāhikaḥ śvastano 'pi //
GarPur, 1, 96, 35.1 jīvedvāpi śiloñchena śreyāneṣāṃ paraḥ paraḥ /
GarPur, 1, 96, 40.2 na ca mūtraṃ purīṣaṃ svapet pratyakśirā na ca //
GarPur, 1, 96, 45.1 adhyāyānāmupākarma śrāvaṇyāṃ śravaṇena /
GarPur, 1, 96, 45.2 hastenauṣadhibhāve pañcamyāṃ śrāvaṇasya ca //
GarPur, 1, 96, 46.1 pauṣamāsasya rohiṇyāmaṣṭakāyāmathāpi /
GarPur, 1, 96, 49.2 ṛtusandhiṣu bhuktvā śrāddhikaṃ pratigṛhya ca //
GarPur, 1, 98, 7.1 svarṇapippalapātreṇa vatso vatsikāpi vā /
GarPur, 1, 98, 7.1 svarṇapippalapātreṇa vatso vā vatsikāpi /
GarPur, 1, 98, 10.1 yathā kathañciddattvā gāndhenuṃ vādhenumeva vā /
GarPur, 1, 98, 10.1 yathā kathañciddattvā gāndhenuṃ vādhenumeva /
GarPur, 1, 98, 16.2 itihāsapurāṇaṃ likhitvā yaḥ prayacchati //
GarPur, 1, 99, 10.1 mātāmahānāmapyevaṃ tantraṃ vaiśvadevikam /
GarPur, 1, 99, 36.2 piṇḍāṃśca goja viprebhyo dadyādagnau jale 'pi //
GarPur, 1, 101, 1.2 śrīkāmaḥ śāntikāmo grahadṛṣṭyabhicāravān /
GarPur, 1, 102, 1.3 putreṣu bhāryāṃ niḥkṣipya vanaṃ gacchetsahaiva //
GarPur, 1, 102, 4.2 ahno māsasya madhye kuryādvārthaparigraham //
GarPur, 1, 102, 4.2 ahno māsasya madhye vā kuryādvārthaparigraham //
GarPur, 1, 103, 1.3 vanādgṛhādvā kṛtveṣṭiṃ sarvavedasadakṣiṇām //
GarPur, 1, 104, 3.1 brahmahatyākramāt syuśca tatsarvaṃ śiśer bhavet /
GarPur, 1, 105, 19.2 lomabhyaḥ svāheti ca lomaprabhṛti vai tanum //
GarPur, 1, 105, 20.1 majjāntāṃ juhuyādvāpi svasvamantrairyathākramam /
GarPur, 1, 105, 21.1 nirātaṅkaṃ dvijaṃ gāṃ ca brāhmaṇārthe hato 'pi /
GarPur, 1, 105, 22.1 sarasvatīṃ saṃsevyaṃ dhanaṃ pātre samarpayet /
GarPur, 1, 105, 23.1 garbhahā yathāvarṇaṃ tathātreyīniṣūdanam /
GarPur, 1, 105, 25.1 agnivarṇaṃ ghṛtaṃ vāpi cīravāsā jaṭī bhavet /
GarPur, 1, 105, 28.1 ātmatulyaṃ suvarṇaṃ dattvā śuddhimiyāddvijaḥ /
GarPur, 1, 105, 29.2 prājāpatyaṃ caretkṛcchraṃ samā gurutalpagaḥ //
GarPur, 1, 105, 30.1 cāndrāyaṇaṃ trīn māsān abhyased vedasaṃhitām /
GarPur, 1, 105, 32.1 payasā vāpi māsena parākeṇāpi vā punaḥ /
GarPur, 1, 105, 32.1 payasā vāpi māsena parākeṇāpi punaḥ /
GarPur, 1, 105, 33.1 brahmahatyāvrataṃ vāpi vatsaratritayaṃ caret /
GarPur, 1, 105, 33.2 vaiśyahābdaṃ cared etad dadyādvaikaśataṃ gavām //
GarPur, 1, 105, 34.1 ṣaṇmāsācchūdrahā caitaddadyādvā dhenavo daśa /
GarPur, 1, 105, 35.2 pibetkṣīraṃ tryahaṃ pāpī kṛcchraṃ vāpyadhikaṃ caret //
GarPur, 1, 105, 40.1 ripūndhānyapradānādyaiḥ snehādyairvāpyupakramet /
GarPur, 1, 106, 3.2 saptamāddaśamādvāpi jñātayo 'bhyupayānty apaḥ //
GarPur, 1, 106, 14.1 trirātraṃ daśarātraṃ śāvamāśaucamucyate /
GarPur, 1, 106, 22.2 kṣātreṇa karmaṇā jīvedviśāṃ vāpyāpadi dvijaḥ //
GarPur, 1, 107, 16.1 yadi garbho vipadyata sravate vāpi yoṣitaḥ /
GarPur, 1, 107, 29.2 naṣṭe mṛte pravrajite klībe patite patau //
GarPur, 1, 108, 2.2 nāsadbhirihalokāya paralokāya hitam //
GarPur, 1, 109, 18.2 kaḥ kālasya na gocarāntaragataḥ ko 'rtho gato gauravaṃ ko durjanavāgurānipatitaḥ kṣemeṇa yātaḥ pumān //
GarPur, 1, 109, 28.2 arervā praṇipātena mā bhūtaste kadācana //
GarPur, 1, 109, 37.1 suveṣaṃ puruṣaṃ dṛṣṭvā bhrātaraṃ yadi sutam /
GarPur, 1, 110, 13.2 mūrdhni sarvalokānāṃ śīrṣataḥ patito vane //
GarPur, 1, 110, 17.2 vīro paranirdiṣṭaṃ na sahedbhīmaniḥsvanam //
GarPur, 1, 110, 18.1 yadi vibhavavihīnaḥ pracyuto vāśu daivānna tu khalajanasevāṃ kāṅkṣayennaiva nīcām /
GarPur, 1, 112, 22.1 ṣaṇmāsamatha varṣaṃ sandhiṃ kuryānnarādhipaḥ /
GarPur, 1, 112, 24.1 yat kiṃcit kurute karma śubhaṃ yadi vāśubham /
GarPur, 1, 112, 24.1 yat kiṃcit kurute karma śubhaṃ vā yadi vāśubham /
GarPur, 1, 113, 14.2 te vai duṣṭagrahasthāḥ kṛpaṇavaśagatā bhaikṣyacaryāṃ prayātāḥ ko kasminsamartho bhavati vidhivaśād bhrāmayet karmarekhā //
GarPur, 1, 113, 22.1 yasminvayasi yatkāle yaddivā yacca niśi /
GarPur, 1, 113, 22.2 yanmuhūrte kṣaṇe vāpi tattathā na tadanyathā //
GarPur, 1, 113, 23.1 gacchanti cāntarikṣe praviśanti mahītale /
GarPur, 1, 113, 27.1 na pituḥ karmaṇā putraḥ pitā putrakarmaṇā /
GarPur, 1, 113, 56.1 yathā pūrvakṛtaṃ karma śubhaṃ yadi vāśubham /
GarPur, 1, 113, 56.1 yathā pūrvakṛtaṃ karma śubhaṃ vā yadi vāśubham /
GarPur, 1, 114, 6.1 mātrā svasrā duhitrā na viviktāsano vaset /
GarPur, 1, 115, 30.1 gacchatastiṣṭhato vāpi jāgrataḥ svapato na cet /
GarPur, 1, 115, 32.2 vidyāyāmarthalābhe māturuccāra eva saḥ //
GarPur, 1, 115, 35.1 yo vātmanīha na gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca mitrakārye /
GarPur, 1, 121, 1.3 āṣāḍhyāṃ paurṇamāsyāṃ sarveṇa harim arcya ca //
GarPur, 1, 123, 1.3 ekabhaktena naktena māsaṃ vāyācitena vā //
GarPur, 1, 123, 1.3 ekabhaktena naktena māsaṃ vāyācitena //
GarPur, 1, 123, 2.1 dugdhaśākaphalādyairvā upavāsena vā punaḥ /
GarPur, 1, 123, 2.1 dugdhaśākaphalādyairvā upavāsena punaḥ /
GarPur, 1, 128, 19.1 krodhātpramādāllobhādvā vratabhaṅgo bhavedyadi /
GarPur, 1, 129, 23.1 māse tu yasminkasmiṃścijjuhuyādvā japetsmaret /
GarPur, 1, 130, 4.2 kharjūraṃ nārikelaṃ prāśayenmātuluṅgakam //
GarPur, 1, 133, 5.2 japahomasamāyuktaḥ kanyāṃ bhojayetsadā //
GarPur, 1, 133, 8.1 aṣṭamyāṃ nava gehāni dārujānyekameva /
GarPur, 1, 133, 8.2 tasmindevī prakartavyā haimī rājatāpi vā //
GarPur, 1, 133, 8.2 tasmindevī prakartavyā haimī vā rājatāpi //
GarPur, 1, 133, 9.1 śūle khaḍge pustake paṭe vā maṇḍale yajet /
GarPur, 1, 133, 9.1 śūle khaḍge pustake vā paṭe maṇḍale yajet /
GarPur, 1, 133, 15.3 liṅgasyāṃ pūjayedvāpi pāduke 'tha jale 'pi vā //
GarPur, 1, 133, 15.3 liṅgasyāṃ pūjayedvāpi pāduke 'tha jale 'pi //
GarPur, 1, 136, 12.3 nadyastīre 'yaḥ kuryātsarvānkāmānavāpnuyāt //
GarPur, 1, 147, 5.1 kāle yathāsvaṃ sarveṣāṃ pravṛttirvṛddhireva /
GarPur, 1, 147, 9.1 yathā svaliṅgaṃ saṃsarge jvarasaṃsargajo 'pi /
GarPur, 1, 147, 13.1 sadā naiva vā nidrā mahāsvedo hi naiva vā /
GarPur, 1, 147, 13.1 sadā vā naiva nidrā mahāsvedo hi naiva vā /
GarPur, 1, 147, 13.1 sadā vā naiva vā nidrā mahāsvedo hi naiva /
GarPur, 1, 147, 15.1 sasvanau sarujau karṇau mahāśītau hi naiva /
GarPur, 1, 147, 17.1 hṛdvyathā malasaṃsargaḥ pravṛttirvālpaśo 'ti vā /
GarPur, 1, 147, 17.1 hṛdvyathā malasaṃsargaḥ pravṛttirvālpaśo 'ti /
GarPur, 1, 147, 21.2 tvaci koṣṭhe ca dāhaṃ vidadhāti puro 'nu vā //
GarPur, 1, 147, 21.2 tvaci koṣṭhe ca vā dāhaṃ vidadhāti puro 'nu //
GarPur, 1, 147, 46.2 malaṃ jvaroṣṇadhātūnvā sa śīghraṃ kṣapayettataḥ //
GarPur, 1, 147, 47.1 sarvākāraṃ rasādīnāṃ śuddhyāśuddhyāpi kramāt /
GarPur, 1, 147, 73.2 svedo 'titṛṣṇā vamanaṃ daurgandhyaṃ sahiṣṇutā //
GarPur, 1, 148, 11.1 kaṭutiktakaṣāyā ye nisargātkaphāvahāḥ /
GarPur, 1, 149, 19.2 yāpyau balināṃ tadvatkṣatajo 'pi navau tu tau //
GarPur, 1, 150, 1.3 kāsavṛddhyā bhavecchvāsaḥ pūrvairvā doṣakopanaiḥ //
GarPur, 1, 151, 11.1 pakvāśayācca nābhervā pūrvavatsā pravartate //
GarPur, 1, 152, 6.2 mukhāni srotasāṃ ruddhvā tathaivātivisṛjya //
GarPur, 1, 155, 24.2 aruṇaṃ nīlakṛṣṇaṃ sampraviśyan viśettamaḥ //
GarPur, 1, 155, 26.1 pittena raktaṃ pītaṃ nabhaḥ paśyanviśettamaḥ /
GarPur, 1, 157, 15.2 sāmaṃ śakṛnnirāmaṃ jīrṇaṃ yenātisāryate //
GarPur, 1, 158, 5.2 raktaṃ kaphajo bastimeḍhragauravaśothavān //
GarPur, 1, 158, 7.1 mūtraṃ sapittaṃ sakaphaṃ saśukraṃ tadā kramāt /
GarPur, 1, 158, 15.1 aśmarī mahatī ślakṣṇā madhuvarṇātha sitā /
GarPur, 1, 158, 17.1 sthānacyutamabhuktaṃ aṇḍayorantare 'nilaḥ /
GarPur, 1, 158, 19.2 asau vāyunā bhinnā sā tvasmin anulomage //
GarPur, 1, 158, 27.2 na nireti niruddhaṃ mūtrātītaṃ tadalparuk //
GarPur, 1, 158, 29.2 tanmūtraṃ jāṭharacchidravaiguṇyenānilena //
GarPur, 1, 158, 30.1 ākṣiptamalpamūtrasya vastau nābhau ca male /
GarPur, 1, 158, 30.2 sthitvā plavecchanaiḥ paścātsarujaṃ vāthavārujam //
GarPur, 1, 158, 33.1 sthānāccyutaṃ mūtrayataḥ prāk paścādvā pravartate /
GarPur, 1, 158, 36.2 mūtraṃ vartayate pūrvaṃ saraktaṃ raktameva //
GarPur, 1, 158, 38.2 pittaṃ kapho dvāvapi saṃhanyete 'nilena cet //
GarPur, 1, 158, 40.1 śuṣkaṃ samastavarṇaṃ mūtrasādaṃ vadanti tam /
GarPur, 1, 159, 4.2 majjābhaṃ majjamiśraṃ majjamehī muhurmuhuḥ //
GarPur, 1, 159, 23.2 śukrābhaṃ śukramiśraṃ śukramehī pramehati //
GarPur, 1, 159, 35.2 hāridraṃ raktavarṇaṃ mehaprāgrūpavarjitam //
GarPur, 1, 159, 38.2 sampūraṇādvā kaphasambhavaḥ syātkṣīṇeṣu doṣeṣvanilātmako vā //
GarPur, 1, 159, 38.2 sampūraṇādvā kaphasambhavaḥ syātkṣīṇeṣu doṣeṣvanilātmako //
GarPur, 1, 160, 3.2 vṛttaḥ syādāyato yo smṛto rogaḥ sa vidradhiḥ //
GarPur, 1, 160, 19.1 pakvo hi nābhivastistho bhinno 'ntarbahireva /
GarPur, 1, 160, 21.1 stane samatthe duḥkhaṃ bāhyavidradhilakṣaṇam /
GarPur, 1, 160, 24.1 mūtraṃ tayor apyanilād bāhye vābhyantare tathā /
GarPur, 1, 160, 36.1 snehasvedāvanabhyasya śoṣaṇaṃ niṣevayet /
GarPur, 1, 160, 36.2 śuddho śuddhihānirvā bhajeta spandanāni vā //
GarPur, 1, 160, 36.2 śuddho vā śuddhihānirvā bhajeta spandanāni vā //
GarPur, 1, 160, 36.2 śuddho vā śuddhihānirvā bhajeta spandanāni //
GarPur, 1, 160, 39.1 karṣaṇātkaphaviḍghātairmārgasyāvaraṇena /
GarPur, 1, 160, 49.2 ṛtau yā caiva śūlārtā yati yonirogiṇī //
GarPur, 1, 160, 50.1 sevate vānilāṃśca strī kruddhastasyāḥ samīraṇaḥ /
GarPur, 1, 160, 56.2 agnivarṇabalabhraṃśo vegānāṃ pravartanam //
GarPur, 1, 160, 57.2 vaivarṇyamatha kāso bahirunnatatādhikam //
GarPur, 1, 161, 15.2 ādhmātamudare śabdamadbhutaṃ karoti saḥ //
GarPur, 1, 161, 24.2 śoṇitādvā rasādibhyo vivṛddho janayedvyathām //
GarPur, 1, 161, 29.2 durnāmabhirudāvartairanyairvā pīḍito bhavet //
GarPur, 1, 162, 13.2 utkṛṣṭe 'nilapittābhyāṃ kaṭurvā madhuraḥ kaphaḥ //
GarPur, 1, 162, 20.1 tandrā cānalabhraṃśastaṃ vadanti halīmakam /
GarPur, 1, 162, 27.2 pacyate mārgagamanaṃ yānena kṣobhiṇāpi //
GarPur, 1, 162, 33.2 śīghraṃ nāsau praśamen madhye prāgdahate tanum //
GarPur, 1, 163, 10.1 śāntāṅgārāsito nīlo rakto vāśu ca cīyate /
GarPur, 1, 163, 14.2 raktaṃ vṛddharaktasya tvakśirāsnāyumāṃsagam //
GarPur, 1, 166, 13.2 śukrasya śīghramutsaṅgasargānvikṛtimeva //
GarPur, 1, 166, 18.1 sa kṣipetparito gātraṃ hanuṃ cāsya nāmayet /
GarPur, 1, 166, 24.1 uraścotkṣipyate tatra skandho nāmyate tadā /
GarPur, 1, 166, 34.2 jatrorūrdhvaṃ rujastīvrāḥ śarīrārdhadharo 'pi //
GarPur, 1, 166, 42.2 bāhvoḥ karmakṣayakarī viṣūcī veti socyate //
GarPur, 1, 166, 50.1 rukpādaviṣamanyaste śramādvā jāyate yadā /
GarPur, 1, 166, 51.1 pārṣṇipratyaṅgulīnābhau kaṇṭhe mārutārdite /
GarPur, 1, 167, 11.2 karoti khañjaṃ paṅguṃ śarīraṃ sarvataścaran //
GarPur, 1, 167, 54.1 āvṛtā vāyavo 'jñātā jñātā sthānavicyutāḥ /
GarPur, 1, 167, 54.2 prayatnenāpi duḥsādhyā bhaveyurvānupadravāḥ //
GarPur, 1, 167, 58.1 savyoṣā triphalā vāpi sarvarogapramardinī /
GarPur, 1, 167, 60.1 bhṛṅgarājaścāmalakaṃ vāsakastadrasena /
GarPur, 1, 167, 60.2 bhāvitā triphalā saptavāram ekam athāpi //
GarPur, 1, 167, 61.2 vaṭikā ghṛtatailaṃ kaṣāyaḥ śoṣaroganut /
GarPur, 1, 167, 61.3 palaṃ palārdhakaṃ vāpi karṣaṃ karṣārdhameva vā //
GarPur, 1, 167, 61.3 palaṃ palārdhakaṃ vāpi karṣaṃ karṣārdhameva //
GarPur, 1, 168, 18.1 kaphasyāmāśayasthānaṃ kaṇṭho mūrdhasandhayaḥ /
GarPur, 1, 168, 23.1 śītoṣṇaṃ lavaṇaṃ vīryamatha śaktiriṣyate /
GarPur, 1, 168, 46.1 uṣṇāmbu vānupānaṃ ca mākṣikaiḥ pācanaṃ bhavet /
Gītagovinda
GītGov, 7, 19.1 tat kim kāmapi kāminīm abhisṛtaḥ kim kalākelibhiḥ baddhaḥ bandhubhiḥ andhakāriṇi vanopānte kimu bhrāmyati /
GītGov, 10, 4.2 ghaṭaya bhujabandhanam janaya radakhaṇḍanam yena bhavati sukhajātam //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 13.4 yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti vā evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ //
GṛRĀ, Vivāhabhedāḥ, 13.4 yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ //
GṛRĀ, Vivāhabhedāḥ, 20.1 pṛthak pṛthak miśrau vā vivāhau pūrvadeśitau /
GṛRĀ, Vivāhabhedāḥ, 20.1 pṛthak pṛthak vā miśrau vivāhau pūrvadeśitau /
GṛRĀ, Āsuralakṣaṇa, 8.2 dambhachadmabhyāṃ paraistarkitāya dīyate pratipadya sa āsuraḥ //
GṛRĀ, Āsuralakṣaṇa, 16.3 na sā daive na paitre dāsīṃ tāṃ kaśyapo 'bravīt //
GṛRĀ, Āsuralakṣaṇa, 21.2 svalpo 'pyayaṃ mahān vāpi tāvāneva sa vikrayaḥ //
GṛRĀ, Āsuralakṣaṇa, 22.2 nārīyānāni vastraṃ te pāpā yāntyadhogatim //
Hitopadeśa
Hitop, 0, 12.3 kāṇena cakṣuṣā kiṃ cakṣuḥ pīḍaiva kevalam //
Hitop, 0, 14.3 varaṃ vandhyā bhāryā varam api ca garbheṣu vasatir na vāvidvān rūpadraviṇaguṇayukto 'pi tanayaḥ //
Hitop, 0, 15.2 parivartini saṃsāre mṛtaḥ ko na jāyate //
Hitop, 1, 1.4 vyasanena tu mūrkhāṇāṃ nidrayā kalahena //
Hitop, 1, 24.3 pravṛttiḥ kutra kartavyā jīvitavyaṃ kathaṃ na //
Hitop, 1, 61.2 bālo yadi vā vṛddho yuvā vā gṛham āgataḥ /
Hitop, 1, 61.2 bālo vā yadi vṛddho yuvā vā gṛham āgataḥ /
Hitop, 1, 61.2 bālo vā yadi vā vṛddho yuvā gṛham āgataḥ /
Hitop, 1, 71.2 ayaṃ nijaḥ paro veti gaṇanā laghucetasām /
Hitop, 1, 105.2 ko vīrasya manasvinaḥ svaviṣayaḥ ko videśaḥ smṛtaḥ yaṃ deśaṃ śrayate tam eva kurute bāhupratāpārjitam /
Hitop, 1, 112.6 bālo yadi vā vṛddho yuvā vā gṛham āgataḥ /
Hitop, 1, 112.6 bālo vā yadi vṛddho yuvā vā gṛham āgataḥ /
Hitop, 1, 112.6 bālo vā yadi vā vṛddho yuvā gṛham āgataḥ /
Hitop, 1, 122.2 dāridryān maraṇād vāpi dāridryam avaraṃ smṛtam /
Hitop, 1, 126.3 sarveṣāṃ mūrdhni tiṣṭhed viśīryeta vane'thavā //
Hitop, 1, 144.2 pānīyaṃ nirāyāsaṃ svādvannaṃ vā bhayottaram /
Hitop, 1, 144.2 pānīyaṃ vā nirāyāsaṃ svādvannaṃ bhayottaram /
Hitop, 1, 183.3 yasyārthino śaraṇāgatā vā nāśābhibhaṅgād vimukhāḥ prayānti //
Hitop, 1, 183.3 yasyārthino vā śaraṇāgatā nāśābhibhaṅgād vimukhāḥ prayānti //
Hitop, 1, 184.14 lobhād vātha bhayād vāpi yas tyajec charaṇāgatam /
Hitop, 1, 184.14 lobhād vātha bhayād vāpi yas tyajec charaṇāgatam /
Hitop, 1, 191.3 kṛśam api vikalaṃ vyādhitaṃ vādhanaṃ vā patim api kulanārī daṇḍabhītyābhyupaiti //
Hitop, 1, 191.3 kṛśam api vikalaṃ vā vyādhitaṃ vādhanaṃ vā patim api kulanārī daṇḍabhītyābhyupaiti //
Hitop, 1, 191.3 kṛśam api vikalaṃ vā vyādhitaṃ vādhanaṃ patim api kulanārī daṇḍabhītyābhyupaiti //
Hitop, 2, 26.2 maunān mūrkhaḥ pravacanapaṭur vātulo jalpako kṣāntyā bhīrur yadi na sahate prāyaśo nābhijātaḥ /
Hitop, 2, 46.3 damanako brūte kiyatā kālenāmātyāḥ pradhānatām apradhānatāṃ labhante /
Hitop, 2, 46.5 na kasyacit kaścid iha svabhāvād bhavaty udāro 'bhimataḥ khalo /
Hitop, 2, 46.6 loke gurutvaṃ viparītatāṃ svaceṣṭitāny eva naraṃ nayanti //
Hitop, 2, 53.2 kim apy asti svabhāvena sundaraṃ vāpy asundaram /
Hitop, 2, 58.2 āsannam eva nṛpatir bhajate manuṣyaṃ vidyāvihīnam akulīnam asaṃstutaṃ /
Hitop, 2, 59.2 sa āha śṛṇu kim anurakto virakto mayi svāmīti jñāsyāmi /
Hitop, 2, 66.11 dantasya nirgharṣaṇakena rājan karṇasya kaṇḍūyanakena vāpi /
Hitop, 2, 81.6 karaṭako gacchan damanakam āha sakhe kiṃ śaktyapratīkāro bhayahetur aśakyapratīkāro veti na jñātvā bhayopaśamaṃ pratijñāya katham ayaṃ mahāprasādo gṛhītaḥ /
Hitop, 2, 90.23 saṃjīvako brūte jñāyatāṃ kim asti nāsti /
Hitop, 2, 126.3 varaṃ prāṇaparityāgaḥ śirasā vāpi kartanam /
Hitop, 2, 139.2 vardhanaṃ sammānaṃ khalānāṃ prītaye kutaḥ /
Hitop, 2, 143.3 ātmanāvagataṃ kṛtvā badhnīyāt pūjayec ca //
Hitop, 2, 153.3 strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko vāsti rājñāṃ priyā /
Hitop, 2, 153.4 kaḥ kālasya bhujāntaraṃ na ca gataḥ ko 'rthī gato gauravaṃ ko durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Hitop, 2, 156.10 kiṃ durjanaceṣṭitaṃ na vety etad vyavahārān nirṇetuṃ na śakyate /
Hitop, 2, 156.10 kiṃ vā durjanaceṣṭitaṃ na vety etad vyavahārān nirṇetuṃ na śakyate /
Hitop, 2, 168.2 bhūmyekadeśasya guṇānvitasya bhṛtyasya buddhimataḥ praṇāśaḥ /
Hitop, 2, 169.3 pitā yadi vā bhrātā putrī vā yadi vā suhṛt /
Hitop, 2, 169.3 pitā vā yadi bhrātā putrī vā yadi vā suhṛt /
Hitop, 2, 169.3 pitā vā yadi vā bhrātā putrī yadi vā suhṛt /
Hitop, 2, 169.3 pitā vā yadi vā bhrātā putrī vā yadi suhṛt /
Hitop, 3, 10.16 sa kathaṃ pṛthivīṃ śāsti rājyaṃ tasya kim tvaṃ ca kūpamaṇḍūkaḥ /
Hitop, 3, 26.14 kiṃ bhāvi tatra parasthāne kiṃ khāditavān kathaṃ prasuptaḥ ity asmaddhṛdayaṃ vidīryate /
Hitop, 3, 27.2 nagarastho vanastho pāpo vā yadi vā śuciḥ /
Hitop, 3, 27.2 nagarastho vanastho vā pāpo yadi vā śuciḥ /
Hitop, 3, 27.2 nagarastho vanastho vā pāpo vā yadi śuciḥ /
Hitop, 3, 29.2 sa ca punar me svāmī māṃ vikretuṃ devebhyo brāhmaṇebhyo dātum īśvaraḥ /
Hitop, 3, 32.2 yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ /
Hitop, 3, 63.2 śukaḥ kiṃcid unnataśirā dattāsane upaviśya brūte bho hiraṇyagarbha tvāṃ mahārājādhirājaḥ śrīmaccitravarṇaḥ samājñāpayati yadi jīvitena śriyā prayojanam asti tadā satvaram āgatyāsmaccaraṇau praṇama /
Hitop, 3, 80.3 gauravaṃ lāghavaṃ vāpi dhanādhananibandhanam //
Hitop, 3, 95.1 saṃdhāya yuvarājena yadi mukhyamantriṇā /
Hitop, 3, 102.15 kim upayukto 'yam etāvad vartanaṃ gṛhṇāti anupayukto veti /
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Hitop, 3, 108.16 syān niṣkāraṇabandhur kiṃ vā viśvāsaghātakaḥ //
Hitop, 3, 108.16 syān niṣkāraṇabandhur vā kiṃ viśvāsaghātakaḥ //
Hitop, 3, 123.5 karmaṇi vyajyate prajñā susthe ko na paṇḍitaḥ //
Hitop, 3, 133.2 dhūrtaḥ strī śiśur yasya mantriṇaḥ syur mahīpateḥ /
Hitop, 4, 2.2 viṣṇuśarmā kathayati tatas tena rājahaṃsena uktam kenāsmaddurge nikṣipto 'gniḥ kiṃ pārakyeṇa kiṃ vāsmaddurgavāsinā kenāpi vipakṣaprayuktena /
Hitop, 4, 8.6 na strīṇām apriyaḥ kaścit priyo vāpi na vidyate /
Hitop, 4, 12.30 praṇayād upakārād yo viśvasiti śatruṣu /
Hitop, 4, 58.4 sa vetti kiṃ saṃdheyaguṇayukto hiraṇyagarbho rājā na iti /
Hitop, 4, 58.5 tato 'sau meghavarṇaś citravarṇena rājñā samāhūya pṛṣṭaḥ vāyasa kīdṛśo hiraṇyagarbho rājā cakravāko mantrī kīdṛśaḥ /
Hitop, 4, 66.12 rājāha meghavarṇa kathaṃ śatrumadhye tvayā suciram uṣitam kathaṃ teṣām anunayaḥ kṛtaḥ /
Hitop, 4, 66.13 meghavarṇa uvāca deva svāmikāryārthitayā svaprayojanavaśād kiṃ kiṃ na kriyate paśya /
Hitop, 4, 71.3 adya vābdaśatānte vā mṛtyur vai prāṇināṃ dhruvaḥ //
Hitop, 4, 71.3 adya vābdaśatānte mṛtyur vai prāṇināṃ dhruvaḥ //
Hitop, 4, 99.23 parasyārtham anarthaṃ prakāśayati no mahān //
Hitop, 4, 120.2 sampattau vipattau vā kāraṇair yo na bhidyate //
Hitop, 4, 120.2 sampattau vā vipattau kāraṇair yo na bhidyate //
Hitop, 4, 130.1 kośāṃśenārdhakośena sarvakośena punaḥ /
Hitop, 4, 136.4 ādhivyādhiparītāpād adya śvo vināśine /
Kathāsaritsāgara
KSS, 1, 1, 24.1 bhūtaṃ bhavad bhaviṣyad kiṃ tat syāj jagati priye /
KSS, 1, 1, 52.2 ko hi vittaṃ rahasyaṃ strīṣu śaknoti gūhitum //
KSS, 1, 2, 63.2 tena sarvārthasiddhirvā bhaviṣyati na saṃśayaḥ //
KSS, 1, 4, 78.1 no ceddadāmyahaṃ yuṣmānsadasyudghāṭayāmi /
KSS, 1, 6, 62.2 kiṃ dhārādhirūḍhaṃ hi jāḍyaṃ vedajaḍe jane //
KSS, 1, 6, 121.1 pāṇḍityaṃ śaraṇaṃ me mṛtyurveti vicintayan /
KSS, 1, 6, 121.1 pāṇḍityaṃ śaraṇaṃ vā me mṛtyurveti vicintayan /
KSS, 1, 6, 128.2 ādhirvā yadi tatrāsya kāraṇaṃ nopalabhyate //
KSS, 1, 7, 36.2 bhujyate 'vidhinā vāpi tatraite prabhavanti ca //
KSS, 1, 7, 37.1 amāṃsabhakṣaḥ sādhvī yatra tatra na yāntyamī /
KSS, 2, 2, 103.2 tvaṃ prāṇaprado bhartā mṛtyurvāpyeṣa niścayaḥ //
KSS, 2, 2, 103.2 tvaṃ vā prāṇaprado bhartā mṛtyurvāpyeṣa niścayaḥ //
KSS, 3, 1, 58.2 sacivaḥ ko bhavetteṣāṃ kṛte vāpyathavākṛte //
KSS, 3, 1, 68.2 gatvā sulakṣaṇā sā na vetyālocyatāmiti //
KSS, 3, 1, 68.2 gatvā sulakṣaṇā sā vā na vetyālocyatāmiti //
KSS, 3, 1, 76.1 sā dāsī na parastrīti gṛhyatāṃ yadi vāpyaham /
KSS, 3, 1, 78.1 nāhaṃ parastrīm ādāsye tvaṃ tyakṣyasi tāṃ yadi /
KSS, 3, 3, 38.1 bhayācchokābhighātādvā rājño rogaḥ kadācana /
KSS, 3, 3, 122.1 viśuddho 'pi jvalatyagnirvātyāyoge tu kā kathā /
KSS, 3, 4, 107.2 śmaśānapālaś cauro ko 'pyasāviti vādinaḥ //
KSS, 3, 4, 142.2 yo śaktaḥ sa kurutāṃ samaye ca vayaṃ sthitāḥ //
KSS, 3, 4, 322.1 brāhmaṇaḥ kṣatriyo vāpi pariṇetuṃ nṛpātmajām /
KSS, 3, 5, 28.2 nisarganiyataṃ vāsāṃ vidyutām iva cāpalam //
KSS, 3, 6, 6.1 kurvīta yas tasyaiva tadātmany aśubhaṃ bhavet /
KSS, 3, 6, 81.2 taddhi dhārayituṃ śakto na vahnir nāmbikāpi //
KSS, 3, 6, 217.2 evaṃ bhadram abhadraṃ kṛtam ātmani kalpyate //
KSS, 4, 1, 78.2 śatruyogyaṃ striyām asyām asmin nṛpaśau mama //
KSS, 4, 1, 79.1 kim etayā kuvadhvā kṛtyam etaddhi durvidheḥ /
KSS, 4, 1, 80.1 atulyakulasaṃbandhaḥ saiṣā kiṃ vāparādhyati /
KSS, 4, 1, 105.1 bhāryā tvaṃ kasya ko te vṛttāntaḥ kathyatāṃ tvayā /
KSS, 4, 3, 30.1 kiṃca deva virodho sneho vāpīha dehinām /
KSS, 4, 3, 30.1 kiṃca deva virodho vā sneho vāpīha dehinām /
KSS, 5, 1, 16.1 rājann ihaiva pūrve janmany ārādhya śaṃkaram /
KSS, 5, 1, 42.1 yadyevaṃ tāta tad yena vipreṇa kṣatriyeṇa /
KSS, 5, 1, 48.1 yena dṛṣṭā ca sā tasmai viprāya kṣatriyāya /
KSS, 5, 1, 51.1 jānīhi yadi kenāpi dṛṣṭā sā nagarī na /
KSS, 5, 1, 53.1 vipraḥ kṣatrayuvā kanakapurīṃ yo 'tra dṛṣṭavān nagarīm /
KSS, 5, 1, 142.2 sthitaḥ saṃprati bhātyasya na vetyetan nirūpyatām //
KSS, 5, 1, 192.2 na gṛhītaṃ mayā kiṃcid bhavato śivasya vā //
KSS, 5, 1, 192.2 na gṛhītaṃ mayā kiṃcid bhavato vā śivasya //
KSS, 5, 1, 197.1 naivam anyāyataḥ kiṃcinmādhavasya śivasya /
KSS, 5, 1, 231.1 dṛṣṭā kanakapurī sā vipreṇa kṣatriyeṇa yena /
KSS, 5, 1, 233.1 yo vipraḥ kṣatriyo nanu kanakapurīṃ dṛṣṭavān so 'bhidhattām tasmai rājā kila svāṃ vitarati tanayāṃ yauvarājyena sākam /
KSS, 5, 2, 3.2 yāvat sā nagarī dṛṣṭā prāṇair vāpi gataṃ mama //
KSS, 5, 2, 34.2 tena sā nagarī jātu bhaved dṛṣṭā śrutāpi //
KSS, 5, 3, 24.1 yadi satatanyastapadā sarvasya mūrdhani /
KSS, 5, 3, 80.2 kim aprabodhasupteyaṃ kiṃ bhrāntirabādhakā //
KSS, 5, 3, 90.2 yadi ko 'tra jānāti kīdṛśī bhavitavyatā //
KSS, 5, 3, 100.1 śaktidevastato 'vādīd ahaṃ satyaṃ mṛṣaiva /
KSS, 5, 3, 117.2 uttīrṇo 'yaṃ na citram aham eva nidarśanam //
KSS, 5, 3, 235.2 yadi vātyantam ṛjutā na kasya paribhūtaye //
KSS, 6, 1, 172.2 āpannatrāṇavikalaiḥ kiṃ prāṇaiḥ pauruṣeṇa //
KSS, 6, 2, 57.2 candraḥ kim eṣa naitad śrīrasya hyanapāyinī //
KSS, 6, 2, 61.2 na cakṣuḥ sanimeṣaṃ tasmād divyaiva kāpyasau //
Kālikāpurāṇa
KālPur, 52, 20.2 mantraṃ likhet suvarṇena yājñikena kuśena //
KālPur, 52, 21.1 oṃ vaiṣṇavyai nama iti mantrarājamathāpi /
KālPur, 54, 26.2 mālyaṃ bandhūkapuṣpasya śivāyai bakulasya //
KālPur, 55, 27.1 lambayenmūlamātreṇa vādiṣoḍaśacakrakam /
KālPur, 55, 34.2 nidhāya maṇḍalasyāntaḥ savyahastagatāṃ ca //
KālPur, 55, 45.2 pañcapañcāśatā vāpi na nyūnairadhikaiśca vā //
KālPur, 55, 45.2 pañcapañcāśatā vāpi na nyūnairadhikaiśca //
KālPur, 55, 57.2 japtvā mālāṃ śirodeśe prāṃśusthāne'tha nyaset //
KālPur, 55, 61.2 anyeṣāṃ purataścaiva adhikaṃ yathecchayā //
KālPur, 55, 68.2 udake tarumūle nirmālyaṃ tatra saṃtyajet //
KālPur, 55, 80.2 śāṭhyāt krodhāttu mohādvā nāsanmatyā gurormukhāt //
KālPur, 55, 81.1 kalpeṣu dṛṣṭvā mantraṃ gṛhṇīyācchadmanātha vā /
KālPur, 55, 81.1 kalpeṣu dṛṣṭvā vā mantraṃ gṛhṇīyācchadmanātha /
Kṛṣiparāśara
KṛṣiPar, 1, 30.3 gaṇayenmāsikīṃ vṛṣṭimavṛṣṭiṃ vānilakramāt //
KṛṣiPar, 1, 35.1 pauṣe masi yadā vṛṣṭiḥ kujjhaṭirvā yadā bhavet /
KṛṣiPar, 1, 38.2 māghasya sitasaptamyāṃ vṛṣṭirvā meghadarśanam /
KṛṣiPar, 1, 40.1 etāsu caṇḍavāto taḍidvṛṣṭirathāpi vā /
KṛṣiPar, 1, 40.1 etāsu caṇḍavāto vā taḍidvṛṣṭirathāpi /
KṛṣiPar, 1, 41.1 saptamyāṃ svātiyoge yadi patati jalaṃ māghapakṣe 'ndhakāre vāyurvā caṇḍavegaḥ sajalajaladharo garjito vāsavo vā /
KṛṣiPar, 1, 41.1 saptamyāṃ svātiyoge yadi patati jalaṃ māghapakṣe 'ndhakāre vāyurvā caṇḍavegaḥ sajalajaladharo garjito vāsavo /
KṛṣiPar, 1, 41.2 vidyunmālākulaṃ yadi bhavati nabho naṣṭacandrārkatāraṃ tāvadvarṣanti meṣā dharaṇitalagatā yāvad ā kārtikāntam //
KṛṣiPar, 1, 46.2 śeṣe nīcairna vātyarthaṃ kṣmāmadhye bahuvarṣiṇī //
KṛṣiPar, 1, 65.2 jalastho jalahasto nikaṭe 'tha jalasya vā /
KṛṣiPar, 1, 65.2 jalastho jalahasto vā nikaṭe 'tha jalasya /
KṛṣiPar, 1, 67.1 biḍālā nakulāḥ sarpā ye cānye bileśayāḥ /
KṛṣiPar, 1, 107.1 gavāṃ yātrāṃ na kurvīta prasthānaṃ praveśanam /
KṛṣiPar, 1, 115.1 sārdhadvādaśamuṣṭirvā kāryā vā navamuṣṭikā /
KṛṣiPar, 1, 115.1 sārdhadvādaśamuṣṭirvā kāryā navamuṣṭikā /
KṛṣiPar, 1, 117.1 pañcāṅgulyadhiko hasto hasto phālakaḥ smṛtaḥ /
KṛṣiPar, 1, 134.1 kṛṣṇau vṛṣau halaślāghyau raktau kṛṣṇalohitau /
KṛṣiPar, 1, 134.2 mukhapārśvau tayorlepyau navanītairghṛtena //
KṛṣiPar, 1, 145.2 lāṅgalaṃ bhidyate vāpi prabhustatra vinaśyati //
KṛṣiPar, 1, 146.1 īṣābhaṅgo bhavedvāpi kṛṣakaprāṇanāśakaḥ /
KṛṣiPar, 1, 149.2 kṛṣibhaṅgo bhavettasya pīḍā vāpi śarīrajā //
KṛṣiPar, 1, 157.2 māghe phālgune māsi sarvabījāni saṃharet /
KṛṣiPar, 1, 201.3 jyeṣṭhā vāpi kaniṣṭhā vā sagadā nirgadāśca ye //
KṛṣiPar, 1, 201.3 jyeṣṭhā vāpi kaniṣṭhā sagadā nirgadāśca ye //
KṛṣiPar, 1, 216.2 audumbarī viśeṣeṇa anyā kṣīravāhinī //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 3.2 yair na labdhā harer dīkṣā nārcito janārdanaḥ //
KAM, 1, 19.1 garbhasthitāmṛtā 'pi muṣitāste sudūṣitāḥ /
KAM, 1, 32.2 yo yān icchen naraḥ kāmān nārī varavarṇinī /
KAM, 1, 46.2 yan muhūrtaṃ kṣaṇaṃ 'pi vāsudevo na cintyate //
KAM, 1, 55.3 phalaṃ prāpnoty avikalaṃ bhūri svalpam athāpi //
KAM, 1, 70.1 kurukṣetreṇa kiṃ tasya kiṃ kāśyā puṣkareṇa /
KAM, 1, 75.1 nimiṣaṃ nimiṣārdhaṃ muhūrtam api bhārgava /
KAM, 1, 101.1 bhaktyā yadi vābhaktyā cakrāṅkitaśilām prati /
KAM, 1, 101.1 bhaktyā vā yadi vābhaktyā cakrāṅkitaśilām prati /
KAM, 1, 101.2 darśanaṃ sparśanaṃ 'pi sarvapāpapraṇāśanam //
KAM, 1, 103.1 mlecchadeśe 'śucau 'pi cakrāṅko yatra tiṣṭhati /
KAM, 1, 121.1 kṣaye vāpy athavā vṛddhau samprāpte vā dinakṣaye /
KAM, 1, 121.1 kṣaye vāpy athavā vṛddhau samprāpte dinakṣaye /
KAM, 1, 146.3 tataḥ koṭiguṇaṃ 'pi niṣiddhasyetarair janaiḥ //
KAM, 1, 147.3 na ca tasmāt priyatamaḥ keśavasya mamāpi //
KAM, 1, 149.1 brahmacārī gṛhastho vānaprastho yatis tathā /
KAM, 1, 150.1 abhartṛkā tathā 'nye sūtavaidehikādayaḥ /
KAM, 1, 156.3 prīṇanārthaṃ hareś vāpi viṣṇulokasya cāptaye //
KAM, 1, 157.1 kalā ghaṭikā vāpi apare dvādaśī yadi /
KAM, 1, 157.1 kalā vā ghaṭikā vāpi apare dvādaśī yadi /
KAM, 1, 175.1 pitā yadi vā putro bhāryā vā 'pi suhṛjjanaḥ /
KAM, 1, 175.1 pitā vā yadi putro bhāryā vā 'pi suhṛjjanaḥ /
KAM, 1, 175.1 pitā vā yadi vā putro bhāryā 'pi suhṛjjanaḥ /
KAM, 1, 179.3 na paśyati yamaṃ 'pi narakān na ca yātanām //
KAM, 1, 184.1 āsīnasya śayānasya tiṣṭhato vrajato 'pi /
KAM, 1, 206.2 strī 'py anūnadaśakaṃ dehaṃ mānuṣam ārjate //
KAM, 1, 216.1 aśucir 'py anācāro manasā pāpam ācaran /
Mahācīnatantra
Mahācīnatantra, 7, 15.1 brahmaṇā na mayā vāpi na sa vadhyaḥ śivena vā /
Mahācīnatantra, 7, 15.1 brahmaṇā na mayā vāpi na sa vadhyaḥ śivena /
Mahācīnatantra, 7, 27.3 vidhinā kena sevyeyaṃ ko mantro viśodhane //
Mukundamālā
MukMā, 1, 7.1 divi bhuvi vā mamāstu vāso narake vā narakāntake prakāmam /
MukMā, 1, 7.1 divi vā bhuvi mamāstu vāso narake vā narakāntake prakāmam /
MukMā, 1, 7.1 divi vā bhuvi vā mamāstu vāso narake narakāntake prakāmam /
Mātṛkābhedatantra
MBhT, 1, 17.2 kāraṇaṃ dugdharūpaṃ kena rūpeṇa śaṅkaraḥ /
MBhT, 2, 2.1 kathaṃ jāyate putraḥ śukrasya katra saṃsthitiḥ /
MBhT, 2, 2.2 vardhamānaṃ sadā liṅgaṃ praveśo kathaṃ bhavet //
MBhT, 5, 7.1 alaktakayutaṃ vāpi dadyān malayajaṃ śive /
MBhT, 5, 13.2 yadi prītā bhavet sā hi tadā kiṃ na sidhyati //
MBhT, 6, 2.1 nānāvyādhigate vāpi nānāpīḍādisaṃkaṭe /
MBhT, 6, 21.3 ārādhanaṃ kīdṛśaṃ tad vadasva dayānidhe //
MBhT, 6, 30.1 pratyahaṃ parameśāni cādyante baliṃ haret /
MBhT, 6, 66.2 nānāvyādhigate vāpi rājyanāśe tathā bhaye //
MBhT, 7, 59.1 pārade vātha gaṅgāyāṃ sphāṭike mārakate 'pi vā /
MBhT, 7, 59.1 pārade vātha gaṅgāyāṃ sphāṭike mārakate 'pi /
MBhT, 7, 60.1 vālukānirmite liṅge gomaye vātha pūjayet /
MBhT, 7, 65.3 pārthive ca śilādau ca viśeṣo yadi bhavet //
MBhT, 7, 67.2 aṅguṣṭhamānaṃ deveśi yad hemādrimānakam //
MBhT, 8, 15.2 paṭṭādisūtranirmāṇaṃ racitaṃ śuklam eva //
MBhT, 8, 21.1 homayet parameśāni daśāṃśaṃ śatāṃśam /
MBhT, 9, 11.2 vālukānirmite vāpi kuṇḍe vā parameśvari //
MBhT, 9, 11.2 vālukānirmite vāpi kuṇḍe parameśvari //
MBhT, 9, 16.2 sarvadravyamayaṃ mūlyaṃ dviguṇaṃ pradāpayet //
MBhT, 10, 1.3 dhyānānurūpiṇaṃ devam ekatvaṃ kathaṃ vada //
MBhT, 10, 5.3 acākṣuṣe mahādeva dhyānaṃ kīdṛśaṃ bhavet //
MBhT, 11, 1.2 prāsādaṃ maṇḍapaṃ vāpi yadi devyai nivedayet /
MBhT, 11, 11.1 tithigotraṃ cāmuko 'haṃ dharmārthakāmam eva /
MBhT, 11, 17.1 guruṃ guruputraṃ vā varayed yatnataḥ sudhīḥ /
MBhT, 11, 17.1 guruṃ vā guruputraṃ varayed yatnataḥ sudhīḥ /
MBhT, 12, 34.1 ekayā dūrvayā vāpi yo 'rcayec chivaliṅgakam /
MBhT, 12, 41.3 kathaṃ vātulaḥ so 'pi kathaṃ vā rogavān bhavet //
MBhT, 12, 41.3 kathaṃ vā vātulaḥ so 'pi kathaṃ rogavān bhavet //
MBhT, 12, 44.2 evaṃ mantraś cānyathā ceti bhrāntyā ca vātulaḥ //
MBhT, 12, 49.2 varṣamadhye trivarṣe mṛtyus tasya na saṃśayaḥ //
MBhT, 12, 62.2 kuje śanivāre vā prathame gamanaṃ caret /
MBhT, 12, 62.2 kuje vā śanivāre prathame gamanaṃ caret /
MBhT, 12, 62.3 saptāhaṃ yajed devīṃ turīyaṃ vādinaṃ yajet //
MBhT, 13, 11.2 brahmagranthiṃ vidhāyetthaṃ nāgapāśam athāpi //
MBhT, 14, 18.1 gaṅgāsāgaratoyaṃ prasādaṃ kasya vā bhavet /
MBhT, 14, 18.1 gaṅgāsāgaratoyaṃ vā prasādaṃ kasya bhavet /
MBhT, 14, 38.1 vīraṃ divyamūrtiṃ vā kadācin na hi pūjayet /
MBhT, 14, 38.1 vīraṃ vā divyamūrtiṃ kadācin na hi pūjayet /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 4.2 arvāksiddhe 'navasthā syān mokṣo nirhetuko 'pi //
MṛgT, Vidyāpāda, 3, 13.3 sadyo mūrtīryogināṃ vidhatte sadyomūrtiḥ kṛtyaśaighryān na mūrteḥ //
MṛgT, Vidyāpāda, 5, 2.2 saṃhṛtau samudbhūtāv aṇavaḥ patayo'thavā //
MṛgT, Vidyāpāda, 6, 5.2 yasminsati ca sattvādvā na satyapi śave citiḥ //
MṛgT, Vidyāpāda, 7, 5.2 pāśavaṃ śāmbhavaṃ vāpi nānviṣyaty anyathā balam //
MṛgT, Vidyāpāda, 7, 9.1 tadanādistham arvāgvā taddhetus tadato'nyathā /
MṛgT, Vidyāpāda, 9, 19.2 sānvayavyatirekābhyāṃ rūḍhito vāvasīyate //
MṛgT, Vidyāpāda, 10, 22.2 yanna vyāptaṃ guṇair yasminneko vāmiśrako guṇaḥ //
MṛgT, Vidyāpāda, 11, 15.2 tacca bhogyatvametadvā vītarāgastato hataḥ //
MṛgT, Vidyāpāda, 11, 18.2 pravṛttasya sukhaṃ duḥkhaṃ moho vāpyupajāyate //
MṛgT, Vidyāpāda, 11, 23.1 tatkurvannucyate prāṇaḥ prāṇo prāṇayogataḥ /
MṛgT, Vidyāpāda, 12, 17.2 tadadṛṣṭāvaruddhaṃ tadapyanyatra kiṃ kṛtam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 1.1 śabdavyatiriktā hi yadi devatā vidyate kiṃ vigrahavatī avigrahā ubhayarūpānubhayarūpā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 36.0 tac cāsya śarīraṃ svanirmitaṃ kartrantaranirmitaṃ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 37.0 svanirmitatve kim asau tatsargakāle saśarīraḥ śarīrarahito //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 40.0 svakṛtatve 'nyakṛtatve vānavasthety evamādibādhakasadbhāvāt sādhakaṃ pramāṇaṃ na kiṃcid upapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 2.0 na hi kadācid asmadādiśarīravat devatāmūrtiḥ kleśakarmavipākāśayayoginy avyāpikā icchāmātreṇāsmadādisṛṣṭisthitidhvaṃsakaraṇakṣamaviśiṣṭaiśvaryasampannatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 5.0 yad śakrādivācakasya vākyasyānyaviṣayatve kalpyamāne tadviṣayāṇām indro vṛtram avadhīt ityādīnāṃ karmaśabdānāṃ sahasradṛgvajrapāṇyādīnāṃ ca rūpādyabhidhāyināṃ śabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 21.2, 1.0 athānantaraṃ teṣāṃ madhyād aiśvaryādiguṇayogāt bhagavān vividhaśāstrābhyāsādhivāsapraśasyavāgyuktatvāc ca vāgmī praṣṭavyāvasareṣu akauśalāpratipattyādyayogāt pragalbhaś ca bharadvājo munir nyāyata iti nyāyena śiṣyocitayā nītyā yuktyupapannapūrvapakṣakaraṇena indram apṛcchad iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 2.0 kālasāmānye 'pi prathamalakārasya spaṣṭatvāt sṛṣṭikāle vyadhād ity arthaḥ pratisargakālaṃ tathā karotīti vartamānataiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 19.0 upasargād asyatyūhyor vacanam ity apohatipadam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 3.0 mahātantram iti darśanāntarebhyo 'dhikaphalatvāc chivabhedakatvena paratvād mahat tantritatattatprameyatvāc ca tantram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 6.1 etac ca na māyādibhiḥ karmabhir nirvartayituṃ śakyam ācaitanyāt nāpi puruṣeṇāsya malaniruddhaśaktitvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 12.2 nityaṃ sattvam asattvaṃ hetor anyān apekṣaṇāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 9.1 tataś ca mokṣābhāvāt tadupāyānām ātmā are jñātavyaḥ śrotavyo mantavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 6.0 yac cācaitanye saty anekaṃ tatkāraṇāntarapūrvakaṃ yathā tantavo mṛtpiṇḍā sati ca kāraṇāntarapūrvakatve na paramakāraṇatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 8.0 kiṃ kilaitāvatā pratipāditaṃ syāt ghaṭaḥ paṭātmanā na bhavati ghaṭe paṭo nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 6.0 tathā hi aghaṭaśabde ghaṭo na bhavatīti prasajyapratiṣedho syāt ghaṭād anyaḥ paṭādir iti vā paryudāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 6.0 tathā hi aghaṭaśabde ghaṭo na bhavatīti prasajyapratiṣedho vā syāt ghaṭād anyaḥ paṭādir iti paryudāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 20.0 na cāyam akṛṣṭajātaiḥ śālyādibhir vanadrumādibhir vānaikāntikaḥ teṣu kartrabhāvasyāniścayāt teṣāṃ ca pakṣībhūtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 32.0 kutra na dṛṣṭaṃ kiṃ na śrutaṃ bhagavatā svayam ādiṣṭaṃ sarvajanaprasiddheṣvapi śāstreṣūdghuṣyamāṇaṃ bhavadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 39.0 īśvaraprerito gacchetsvargaṃ śvabhrameva vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 39.0 īśvaraprerito gacchetsvargaṃ vā śvabhrameva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 8.0 yadi puruṣa evedaṃ sarvaṃ yadbhūtaṃ yac ca bhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 14.0 yattu duḥkhamohādinā nirayādyupabhogena tān saṃyojayati tannijakarmānurūpyavaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 3.2 yatra syād ubhayordoṣaḥ parihāraśca samaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 10.1, 1.0 yena guṇena mantreṇa sarvasroto'nusrotasā mūrdhvasthitatvāt sarvānugrahahetutvādvā uparivartinā jagaccidacidātmakaṃ viśvamīṣṭe sa uttamāṅgavat sarvordhvasthitatvān mūrdheva mūrdhā na paramārthato dehāvayavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 2.0 kiṃca saṃhāre sṛṣṭau yānvimocayati te 'pi sadya eva śivāḥ sampadyante na vyatirekeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 3.0 athaveti anayoḥ sṛṣṭisaṃhārakālayor añjanaparipākavailakṣaṇyatas tatkṣaṇaṃ śivatvavyaktyā niradhikāramūrtibhājaḥ sādhikārāḥ patitvayogino ātmāno bhavantītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 12.0 etābhiḥ sattāsvarūpakaraṇārthavidheyadṛgbhiḥ saṃkṣepoktābhir īśatattvaṃ ye viduḥ jānanti te puruṣāḥ saṃsārakardamanimagnān saṃsāriṇo mocayanti na tu vistareṇa paśurūpaṃ pāśarūpaṃ īśvaraṃ ye viduḥ yathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau vā nigalādivat parāpekṣatve satyanīśvaratvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino vā paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau nigalādivat parāpekṣatve satyanīśvaratvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 3.0 tattu kāryaṃ tadupayogi syāt svopayogi anupayogi anyopayogi veti catvāraḥ pakṣāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 3.0 tattu kāryaṃ tadupayogi vā syāt svopayogi anupayogi anyopayogi veti catvāraḥ pakṣāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 6.0 atha parārthāścakṣurādayaḥ saṃghātatvāt śayanādyaṅgavadityādinā karaṇādīnāṃ kartṛprayojyatvādinā anumānenātmā prasādhyate na tadyuktaṃ tasyātmāpalāpinaścārvākān pratyasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 7.0 nahy eṣāṃ pratyakṣād anyatkiṃcit pramāṇaṃ siddhāv api anumīyamānasyātmano devadattādivatparatvaṃ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 2.0 sati ca śukraśauṇitātmakadehārambhakabhūtaviśeṣapariṇāme sattvādasati ca pradhvaste tasminnasattvāc caitanyaṃ bhūtaviśeṣapariṇāmakṛtamiti yady aveṣi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 4.0 nahy ananubhūtaṃ devadattānubhūtaṃ caitrādinā smartuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 11.0 na ca tacchivatvam avyāpakatvādidharmayuktaṃ jñatvakartṛtvarahitaṃ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 2.0 yataś cāvasthādvaye 'pyayaṃ pāśavaṃ pārameśvaraṃ vā balottejanamapekṣate tasmāt kimapyasyāsti jñānakriyāsaṃnirodhakaṃ yatkṛtaḥ svātantryavyāghātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 2.0 yataś cāvasthādvaye 'pyayaṃ pāśavaṃ vā pārameśvaraṃ balottejanamapekṣate tasmāt kimapyasyāsti jñānakriyāsaṃnirodhakaṃ yatkṛtaḥ svātantryavyāghātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 7.0 tatsadbhāve na malarahitatvamiti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 2.0 atraiva yuktimāha arvāgveti yadi hy ādimattvenātmasusthitaṃ tadabhyupagamyate tadā tadyoge hetuḥ vācyaḥ ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 4.0 na ca tās tacchaktayaḥ svātantryeṇa rundhanti apasaranti kiṃ tarhi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 8.0 yad vādhyātmabhūtadaivāni hetutayādhikṛtyādhyātmam adhibhūtam adhidaivataṃ ca yat sukhaduḥkham utpadyate tasya trividhasyāpi sādhanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 1.0 yeṣāṃ bhūtāvadhi pṛthivyādisthityantaṃ pāramāṇavaṃ jagat teṣāṃ pūrvoditāt dravyādiṣaṭpadārthajñānāt ṣoḍaśapadārthāvabodhād niḥśreyasāvāpter hetor jñānasūkṣmatā prabodhataikṣṇyaṃ jñātam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 4.0 yaduta tattatkāryajanikā śaktiḥ kāraṇe 'sti śaktyātmanā tattatkāryaṃ kāraṇe sthitamityatra nahi kiṃcid viśeṣaṇam utpaśyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 2.0 sā ca janyaśaktir anvayavyatirekābhyāṃ prasiddhyā vāvagamyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 4.0 vyaktisvarūpatvādabhivyakter abhivyaṅgyatā na vetyādayaḥ kila vitarkā dūrāpetā eva prakāśavat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 1.0 tena vidyākhyena tattvena prakāśakatvāt jñānaśaktyabhivyañjakena sarvair buddhīndriyaiḥ karmendriyair yathāsvaṃ nirvartyaṃ paraṃ kartṛviṣayāt kāryātmakaviṣayād anyat jñeyākhyaṃ yadvā param iti avyavahitaṃ viṣayaṃ pratibimbitabāhyaviṣayatvena saṃnikṛṣṭaṃ buddhitattvam avaiti jānāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 7.0 atha ko 'sau kālo nāma kuta utpannaḥ kiṃ karotīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 3.0 yathāhi tasya tasya kāñcanaratnāder uttarakālabhāvinyaḥ karipuruṣaturaṃgādirūpāḥ kaṭakakuṇḍalādyā bharaṇātmikā arthakriyāḥ śaktirūpatayā sthitāḥ evaṃ śaktyātmanā sthitasvasvakāryajanakatanmātrādigrānthasaptakakāraṇasya guṇatattvasyāvyaktād udbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 1.0 asmin jagati tādṛg acetanaṃ vastu na kiṃcid apyasti yad guṇair na vyāptaṃ yatra vāmiśrako 'nyāsaṃpṛkta eka eva sattvādir guṇaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 28.1, 1.0 yastu sadyathāvaddhitalokabuddher gurutaḥ śāstrādvā samarjitaḥ sa vainayiko bhāti prakāśate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 3.0 yo hi kārye 'śaktyākhye duḥkharūpo 'prabhaviṣṇutārūpo guṇo'sti so 'vaśyaṃ kāraṇāśrayaḥ rajastamolakṣaṇakāraṇajanita ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 7.0 nanu kenoktaṃ śrotradṛgāder ekaviṣayatvaṃ nahi śrotragrāhyamarthaṃ dṛk gṛhṇāti pāṇikāryaṃ pādaḥ karoti pṛthagarthatvenaiṣāṃ prātisvikasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 4.0 kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 7.0 etadvā bhogyatvaṃ rāgasyāṅgīkriyate tarhi vītarāgastato hataḥ tata iti evamabhyupagamādvītarāgābhāvadoṣaḥ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 11.0 tasmādbhoktṛgata eva rāgopagamo na bhogyaviśeṣarūpaḥ sragādiḥ avairāgyalakṣaṇabuddhidharmātmako //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 7.0 pravṛttasya cāsya sukhaṃ duḥkhaṃ vā moho vā jāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 7.0 pravṛttasya cāsya sukhaṃ vā duḥkhaṃ moho vā jāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 7.0 pravṛttasya cāsya sukhaṃ vā duḥkhaṃ vā moho jāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 7.0 prāṇo balaṃ tadyogātprāṇa ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 7.2, 1.0 devanāt dyotanādvā devā indriyāṇi teṣāṃ pravartakamudyojakam āśusaṃcaraṇaśīlaṃ saṃkalpaguṇaṃ ca mano boddhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 2.0 tacca kramayogitayā kramikaṃ yathā rūpānubhavakāle na sparśānubhavaḥ rasādyanubhavo //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 6.0 tatkiṃ yuktaṃ navetyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 5.0 anyathāhi ātodye tantrīvaṃśamurajādivādye prāptamapi āsyanāsārandhrasaṃnikarṣastham api śabdaṃ tadāstharandhraṃ ghrāṇacchidraṃ kiṃ kenāpi dasyunā durācāreṇa śaptatvāt śabdaṃ na gṛhṇātīti kākvā vyākhyeyam //
Narmamālā
KṣNarm, 2, 45.2 kurvanna vetti purataḥ sthitānno kumārakān //
KṣNarm, 2, 46.2 gāndharvikaścarmakṛdvā kiṃ tavāsmīti niṣṭhuraḥ //
KṣNarm, 2, 72.1 sa vaidyaḥ kālakūṭo vyālo vetāla eva vā /
KṣNarm, 2, 72.1 sa vaidyaḥ kālakūṭo vā vyālo vetāla eva /
KṣNarm, 2, 82.2 varṣaṃ pṛcchatyavarṣaṃ dhīvarānyo vinaṣṭadhīḥ //
KṣNarm, 3, 34.2 yadi nāma rate śakto raṇḍāṃ toṣayituṃ na //
KṣNarm, 3, 54.1 iti gṛhakṛtyamahattamaḥ svakaṣaṇakāmikāro /
KṣNarm, 3, 68.2 rātrau vamati tatsarvaṃ bhajate viṣūcikām //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 27, 2.1, 1.0 mahata vājīkaraṇya iti vetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 22.1, 2.0 prāṇamedhākāmaḥ ityuttare vā satyo calanaṃ gṛhyate //
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Sū., 14, 24.1, 3.0 taddvayamapi pakṣāntaramāha nirgataṃ aṣṭādaśa bhavati utkṛṣṭaṃ vā sampadyate pravartata evaṃ srāvyāḥ //
NiSaṃ zu Su, Śār., 3, 34, 3.0 pravartate iti tadanantaraṃ prastutasyaiva ityāha veti bhavati //
NiSaṃ zu Su, Śār., 3, 3.1, 4.0 nirvikārasya vīryeṇa vā ityādi //
NiSaṃ zu Su, Utt., 1, 9.2, 4.0 tejaḥśabdena sat ca yonau samuccaya vā prakṛtibhāvānupapatteḥ viśiṣṭābhiprāyāya sādhyāsādhyaparipāṭyā //
NiSaṃ zu Su, Sū., 1, 25.2, 6.0 ityanye apṛthaktvaṃ pitṛjāśceti tantre //
NiSaṃ zu Su, Sū., 24, 5.5, 10.0 tasyāsaṃbhavāt praśastāḥ garbhasyāhitaṃ tasyāsaṃbhavāt vā //
NiSaṃ zu Su, Sū., 24, 7.5, 23.0 kālakṛtānāṃ nopacāro'sti yāpyataivāsti bhojanapānarasāyanādibhiḥ ātyantikapratīkāro vā svabhāvavyādhicikitsitoktarasāyanavidhinā //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 47.0 nāpi rāmaḥ syādvā na vāyamiti //
NŚVi zu NāṭŚ, 6, 32.2, 47.0 nāpi rāmaḥ syādvā na vāyamiti //
NŚVi zu NāṭŚ, 6, 32.2, 54.0 tathāhi anukaraṇarūpo rasa iti yaducyate tatkiṃ sāmājikapratītyabhiprāyeṇa uta naṭābhiprāyeṇa kiṃ vastuvṛttavivecakavyākhyātṛbuddhisamavalambanena yathāhurvyākhyātāraḥ khalvevaṃ vivecayanti iti //
NŚVi zu NāṭŚ, 6, 32.2, 68.0 kiṃtu te hi vibhāvādayo 'tatkāraṇātatkāryātatsahacārarūpā api kāvyaśikṣādibalopakalpitāḥ kṛtrimāḥ santaḥ kiṃ kṛtrimatvena sāmājikaiḥ gṛhyante na //
NŚVi zu NāṭŚ, 6, 32.2, 88.0 bādhakasadbhāve kathaṃ na mithyājñānam //
NŚVi zu NāṭŚ, 6, 32.2, 100.0 rāmaṃ taccittavṛttiṃ vānukaromi iti //
NŚVi zu NāṭŚ, 6, 32.2, 158.0 niṣpādanābhivyaktidvayānabhyupagame ca nityo asadvā rasa iti na tṛtīyā gatir asyām //
NŚVi zu NāṭŚ, 6, 32.2, 158.0 niṣpādanābhivyaktidvayānabhyupagame ca nityo vā asadvā rasa iti na tṛtīyā gatir asyām //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 5.0 yadvā ataḥ paraṃ āmuṣmikapradhānadharmakathanād anantaram //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 5.2 vaiśyavṛttyāpi jīvaṃstu brāhmaṇaḥ kṣatriyo'pi /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 12.2 svayaṃ karṣaṇaṃ kuryādvāṇijyaṃ vā kusīdakam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 12.2 svayaṃ vā karṣaṇaṃ kuryādvāṇijyaṃ kusīdakam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 12.2 vāhayeddhuṃkṛtenaiva śākhayā sapatrayā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 12.3 na daṇḍena na yaṣṭyā na pāśena ca vā punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 12.3 na daṇḍena na yaṣṭyā vā na pāśena ca punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 14.1 ahnaḥ pūrvaṃ dviyāmaṃ dhuryāṇāṃ vāhanaṃ smṛtam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 15.1 yatra tvarayā kṛtyaṃ saṃśayo yatra cādhvani /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 2.0 ekaṃ dvau trīṃścaturo viprān snātakān yathāśakti bhojayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 3.0 yadi dhānyāntararahitasya tilavikrayamantareṇa jīvanaṃ dharmo vā na sidhyet tadā tilā dhānyāntarair vinimātavyāḥ ityabhipretya vikreyā dhānyatatsamāḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 3.0 yadi dhānyāntararahitasya tilavikrayamantareṇa jīvanaṃ vā dharmo na sidhyet tadā tilā dhānyāntarair vinimātavyāḥ ityabhipretya vikreyā dhānyatatsamāḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 14.2 rasā rasairmahato hīnato vimātavyāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 23.2 kāmaṃ svayaṃ kṛṣyotpādya tilān vikrīṇīran //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 29.3 ṣaṣṭhe'ṣṭame sīmanto māsyete jātakarma ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 42.0 taccalanaṃ dvitīye tṛtīye vā bhavati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 42.0 taccalanaṃ dvitīye vā tṛtīye bhavati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 43.2 māsi dvitīye tṛtīye vā purā spandate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 43.2 māsi dvitīye vā tṛtīye purā spandate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 57.2 atha sīmantonnayanaṃ caturthe pañcame ṣaṣṭhe vāpi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 61.2 garbhaspandane sīmantonnayanaṃ yāvadvā na prasavaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 92.3 āśaucoparame kāryamatha niyatātmabhiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 108.2 nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ vāsya kārayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 108.3 puṇye tithau muhūrte nakṣatre vā guṇānvite //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 108.3 puṇye tithau muhūrte vā nakṣatre guṇānvite //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 113.0 yadvā piturabhāve ayogyatve vānyena kārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 113.0 yadvā piturabhāve ayogyatve vānyena kārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 114.2 kuladevatānakṣatrābhisambandhaṃ pitā kuryādanyo kulavṛddhaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 116.3 dvādaśyāmatha rātrau māse pūrṇe tathāpare //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 118.2 jananād daśarātre vyuṣṭe saṃvatsare nāmakaraṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 130.2 pitā nāma karotyekākṣaraṃ dvyakṣaraṃ tryakṣaraṃ caturakṣaramaparimitaṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānāntam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 151.3 aṣṭame vāpi kartavyaṃ yacceṣṭaṃ maṅgalaṃ kule //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 155.2 ṣaṣṭhe māsyannaprāśanaṃ jāteṣu danteṣu //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 163.4 dvitīye tṛtīye vā kartavyaṃ śrutidarśanāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 163.4 dvitīye vā tṛtīye kartavyaṃ śrutidarśanāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 171.2 tṛtīye varṣe caulaṃ yathākuladharmaṃ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 219.4 gavyaṃ bastājinaṃ vaiśyasya //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 221.4 ājaṃ gavyaṃ vaiśyasya sarveṣāṃ vā gavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 221.4 ājaṃ gavyaṃ vā vaiśyasya sarveṣāṃ gavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 226.3 kārpāsaṃ māñjiṣṭhaṃ kṣaumaṃ kṣatriyasya /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 226.4 hāridraṃ kauśeyaṃ vaiśyasya //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 232.2 mekhalā trivṛtā kāryā granthinaikena trivṛt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 234.3 trivṛtā granthinaikena tribhiḥ pañcabhireva //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 255.2 api vāsasī yajñopavītārthaṃ kuryāttadabhāve trivṛtā sūtreṇa //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 266.1 devāgāre 'thavā goṣṭhe nadyāṃ vānyatra vā śucau /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 266.1 devāgāre 'thavā goṣṭhe nadyāṃ vānyatra śucau /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 269.2 patraṃ puṣpaṃ phalaṃ vāpi vyāhṛtībhiḥ pratikṣipet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 290.1 vicchinnaṃ vāpyadho yātaṃ bhuktvā nirmitamutsṛjet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 313.3 sajātīyagṛheṣveva sārvavarṇikameva //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 330.1 sarvaṃ vāpi caredgrāmaṃ pūrvoktānām asaṃbhave /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 332.2 mātaraṃ svasāraṃ vā māturvā bhaginīṃ nijām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 332.2 mātaraṃ vā svasāraṃ māturvā bhaginīṃ nijām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 332.2 mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 365.3 yacca śiṣyeṇa kartavyaṃ yacca dāsena punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 388.2 prativedaṃ brahmacaryaṃ dvādaśābdāni pañca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 394.2 vased dvādaśa varṣāṇi caturviṃśatim eva /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 394.3 ṣaṭtriṃśataṃ varṣāṇi prativedaṃ vrataṃ caret //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 397.3 tadardhikaṃ pādikaṃ grahaṇāntikameva vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 397.3 tadardhikaṃ pādikaṃ vā grahaṇāntikameva //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 403.3 tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 406.2 gurudāre sapiṇḍe guruvadvṛttimācaret //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.7 nājīrṇabhukto nocchiṣṭo vābhyādadhyāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 430.3 teṣāṃ vedam adhītya vedau vedān vāviśīrṇabrahmacaryo yamicchettamāvaset //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 432.3 brahmacaryeṇa kālaṃ nayet saṅkalpapūrvakam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 433.0 vaikhānaso vāpi bhavet parivrāḍatha vecchayā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 433.0 vaikhānaso vāpi bhavet parivrāḍatha vecchayā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 438.3 vedaṃ vratāni pāraṃ nītvā hyubhayameva vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 438.3 vedaṃ vratāni vā pāraṃ nītvā hyubhayameva //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 441.2 dhānyaṃ vāsāṃsi śākaṃ gurave prītim āvahet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 451.0  vedaṃ vratāni ityanena snātakatraividhyaṃ darśitam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 459.1 vedaṃ vedau tathā vedān vedān caturo dvijaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 488.2 ananyapūrvikām iti dānenopabhogena puruṣāntarāgṛhītām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 533.0 evaṃ tatra tatra sākṣāt paramparayā ekaśarīrāvayavānvayena sāpiṇḍyaṃ yojanīyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 541.2 piṇḍanivṛttiḥ saptame pañcame //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 558.3 trīnmātṛtaḥ pañca pitṛto //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 566.0 nanu evaṃ sati pitṛpakṣe 'pi tribhiḥ puruṣaiḥ sāpiṇḍyanivṛtteḥ pañca pitṛto iti vacanaṃ virudhyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 567.2 trīn mātṛtaḥ pañca pitṛto //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 636.2 tasmādvā samānādeva puruṣādattā cādyaśca jāyate uta tṛtīye saṃgacchāvahai caturthe saṃgacchāvahai //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 639.0 tau ca mithaḥ saṃkalpayataḥ kūṭasthamārabhya tṛtīye caturthe puruṣe saṃgacchāvahai vivahāvahai ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 666.2 yasmin deśe pure grāme naividye nagare 'pi /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 678.3 tryaṣṭavarṣo 'ṣṭavarṣāṃ dharme sīdati satvaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 680.3 ekaviṃśativarṣo saptavarṣāmavāpnuyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 685.0 bhrātṛmatīṃ jyeṣṭhaḥ kaniṣṭho bhrātā yasyāḥ sā bhrātṛmatī //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 687.2 yasyāstu na bhaved bhrātā na vijñāyeta pitā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 689.0 yasyāḥ pitā putrikākaraṇābhiprāyavān na vā iti na vijñāyate tāṃ nopayacchet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 689.0 yasyāḥ pitā putrikākaraṇābhiprāyavān vā na iti na vijñāyate tāṃ nopayacchet //
Rasahṛdayatantra
RHT, 3, 3.2 na punaḥ pakṣacchedo dravatvaṃ vinā gaganam //
RHT, 3, 8.2 vaṅgaṃ tāravidhau rasāyane naiva tadyojyam //
RHT, 3, 12.1 samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi /
RHT, 5, 1.1 yadi ghanasatvaṃ garbhe na patati no dravanti bījāni /
RHT, 5, 7.1 na biḍairnāpi kṣārairna snehairdravati hemaṃ tāraṃ /
RHT, 5, 14.2 hemāhvaṃ tāraṃ dravati ca garbhe na sandehaḥ //
RHT, 5, 18.1 athavā tālakasatvaṃ śilayā tacca hemni nirvyūḍham /
RHT, 5, 34.2 svedavidhānaṃ ca puṭaṃ yantraṃ vihitarasakarma //
RHT, 5, 47.1 patrābhrakaṃ ca satvaṃ kāṃkṣī kāntamākṣikaṃ puṭitam /
RHT, 5, 51.2 tāre nirvyūḍhaṃ bījavaraṃ truṭitasaṃyogāt //
RHT, 8, 7.1 kāntaṃ tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /
RHT, 8, 7.1 kāntaṃ vā tīkṣṇaṃ kāñcīṃ vā vajrasasyakādīnām /
RHT, 8, 7.1 kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vajrasasyakādīnām /
RHT, 8, 7.2 ekatamaṃ sarvaṃ rasaraṃjane saṃkaro'bhīṣṭaḥ //
RHT, 9, 16.2 mākṣikadaradena bhṛśaṃ śulvaṃ gandhakena mṛtam //
RHT, 11, 5.1 mṛtanāgaṃ vaṅgaṃ śulvaṃ ghanasatvatārakanakaṃ vā /
RHT, 11, 5.1 mṛtanāgaṃ vaṅgaṃ vā śulvaṃ ghanasatvatārakanakaṃ /
RHT, 11, 6.1 raktagaṇaṃ pītaṃ mākṣikarājāvartam atho vimalam /
RHT, 11, 6.2 ekatamaṃ gairikakunaṭīkṣitigandhakakhagairvā //
RHT, 11, 6.2 ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā //
RHT, 13, 5.2 hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi //
RHT, 13, 8.1 na patati yadi ghanasatvaṃ garbhe no dravanti bījāni /
RHT, 14, 9.2 athavā śilayā sūto mākṣikayogena siddhaḥ /
RHT, 14, 9.3 jāyeta śuklavarṇo dhūmarodhena tābhyāṃ //
RHT, 15, 16.1 ṣoḍaśa dvātriṃśadvā grāsā jīrṇāścatuḥṣaṣṭiḥ /
RHT, 15, 16.1 ṣoḍaśa vā dvātriṃśadvā grāsā jīrṇāścatuḥṣaṣṭiḥ /
RHT, 17, 2.1 annaṃ dravyaṃ vā yathānupānena dhātuṣu kramate /
RHT, 17, 2.1 annaṃ vā dravyaṃ yathānupānena dhātuṣu kramate /
RHT, 17, 6.1 śilayā nihato nāgo vaṅgaṃ tālakena śuddhena /
RHT, 17, 7.1 tīkṣṇaṃ daradena hataṃ śulbaṃ tāpyamāritaṃ vidhinā /
RHT, 17, 7.2 krāmaṇametatkathitaṃ kāntamukhaṃ mākṣikairvāpi //
RHT, 18, 6.2 tāre śulbe vā tārāriṣṭe tathā kṛṣṭau //
RHT, 18, 6.2 tāre vā śulbe tārāriṣṭe tathā kṛṣṭau //
RHT, 18, 8.1 tattailārdrapaṭena sthagayet palalena bhasmanā vāpi /
RHT, 18, 15.1 vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vāhayetsite /
RHT, 18, 71.2 ekaikaṃ sahitaṃ vedhaṃ dattvā punaḥ śulbe //
RHT, 18, 74.2 tāraṃ karoti vimalaṃ lepaṃ pādajīrṇādi //
RHT, 19, 14.2 guḍasahito madhunā kaphajān hantyamaradārurasaḥ //
RHT, 19, 18.2 athavā bhasma ca kṛtvā baddho kalkayogena //
RHT, 19, 21.1 atha kṛṣṇaṃ pītaṃ vā saṃyojyaṃ ghanaṃ śikhiprabhaṃ bahuśaḥ /
RHT, 19, 21.1 atha kṛṣṇaṃ vā pītaṃ saṃyojyaṃ ghanaṃ śikhiprabhaṃ bahuśaḥ /
RHT, 19, 36.2 saṃvatsaramayanaṃ niḥśreyasasiddhaye yojyam //
RHT, 19, 38.1 saṃyuktairvyastairvā dvitricaturbhir yathālābham /
RHT, 19, 45.1 madyāranālapānaṃ tailaṃ dadhi rase neṣṭam /
RHT, 19, 53.2 sauvarcalasahitaṃ gojalasahitaṃ rasājīrṇe //
RHT, 19, 60.1 śatasahasralakṣavedhī koṭir athārbudanirbudaṃ vāpi /
RHT, 19, 69.1 hemayutā gulucchake mukuṭe kaṇṭhasūtrakarṇe vā /
RHT, 19, 69.1 hemayutā gulucchake mukuṭe vā kaṇṭhasūtrakarṇe /
Rasamañjarī
RMañj, 1, 15.1 antaḥsunīlo bahirujjvalo madhyāhṇasūryapratimaprakāśaḥ /
RMañj, 1, 20.1 pañcāśat pañcaviṃśadvā daśa pañcaikameva vā /
RMañj, 1, 20.1 pañcāśat pañcaviṃśadvā daśa pañcaikameva /
RMañj, 2, 15.2 ko tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ //
RMañj, 2, 21.2 andhamūṣāgataṃ vātha vālukāyantrake dinam //
RMañj, 2, 38.2 mardayed bhṛṅgajair drāvair dinaikaṃ dhamet punaḥ //
RMañj, 3, 24.3 vajrīkṣīreṇa siñcet kuliśaṃ vimalaṃ bhavet //
RMañj, 3, 74.2 śṛṅgaverarasair vāpi viśudhyati manaḥśilā //
RMañj, 3, 79.2 rambhātoyena pācyaṃ ghasraṃ vimalaśuddhaye //
RMañj, 4, 20.1 aśītiryasya varṣāṇi vasuvarṣāṇi yasya /
RMañj, 5, 8.1 rasasya bhasmanā vātha rasairvā lepayeddalam /
RMañj, 5, 8.1 rasasya bhasmanā vātha rasairvā lepayeddalam /
RMañj, 5, 28.2 śudhyate nātra sandeho māraṇaṃ vāpyathocyate //
RMañj, 6, 5.1 mātrādhikaṃ na seveta rasaṃ viṣam auṣadham /
RMañj, 6, 16.1 pippalīdaśakairvāpi madhunā lehayed budhaḥ /
RMañj, 6, 17.1 dadhyājyagavyaṃ takraṃ kṣīraṃ vājaṃ prayojayet /
RMañj, 6, 17.1 dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet /
RMañj, 6, 104.2 guñjaikaṃ vahṇinīreṇa śṛṅgaverarasena //
RMañj, 6, 169.2 guñjaikaṃ tu dviguñjaṃ balaṃ jñātvā prayojayet //
RMañj, 6, 188.1 maricānyarddhabhāgena samaṃ vāsyātha mardayet /
RMañj, 6, 194.2 dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //
RMañj, 6, 211.2 guñjaiko dviguṃjo vā āmarogaharaḥ paraḥ //
RMañj, 6, 211.2 guñjaiko vā dviguṃjo āmarogaharaḥ paraḥ //
RMañj, 6, 281.2 vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam //
RMañj, 6, 285.1 ratikāle ratānte punaḥ sevyo rasottamaḥ /
RMañj, 6, 335.2 gavāṃ mūtraiḥ pibeccānu rajanī gavāṃ jalaiḥ //
RMañj, 6, 340.2 dinānte ca pradātavyamannaṃ mudgayūṣakam //
RMañj, 8, 2.2 varṣāsu kuryādatyuṣṇe vasante sadaiva hi //
RMañj, 9, 20.1 sthāpayedghaṭikāṃ tisro haste dhārayettataḥ /
RMañj, 9, 27.2 khāne pāne pradātavyaṃ striyaṃ puruṣaṃ tathā //
RMañj, 9, 31.1 ekīkṛtya kṣipedrātrau śayyāyāmāsane'pi /
RMañj, 10, 2.2 adyaiva prabhāte vā so'vaśyaṃ bhaviṣyati //
RMañj, 10, 2.2 adyaiva vā prabhāte so'vaśyaṃ bhaviṣyati //
RMañj, 10, 8.1 yo gandhaṃ na gṛhṇāti dīpe śānte ca mānavaḥ /
RMañj, 10, 9.1 candraṃ sūryaprabhaṃ paśyet sūryaṃ candravarcasam /
RMañj, 10, 18.1 kuṭilā sphuṭitā vāpi suptā yasya ca nāsikā /
RMañj, 10, 18.2 avasphūryati magnā sa parāsurasaṃśayam //
RMañj, 10, 28.1 sthūlāṅgo'pi kṛśaḥ kṛśo'pi sahasā sthūlatvamālambate śyāmo kanakaprabho yadi bhavedgauro'pi kṛṣṇacchaviḥ /
RMañj, 10, 34.2 indrāyudhaṃ svayameva rātrau māsadvaye tasya vadanti nāśam //
RMañj, 10, 37.1 ghṛte taile jale vāpi darpaṇe yasya dṛśyate /
RMañj, 10, 52.1 ardhavarṣeṇa varṣe jīvanvarṣadvayena na vā /
RMañj, 10, 52.1 ardhavarṣeṇa varṣe vā jīvanvarṣadvayena na /
RMañj, 10, 55.1 tīrthasnānena dānena tapasā sukṛtena /
Rasaprakāśasudhākara
RPSudh, 1, 83.2 vahnimṛttikayā vāpi saṃdhirodhaṃ tu kārayet //
RPSudh, 1, 106.1 kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi /
RPSudh, 1, 163.2 raktikā caṇako vātha vallamātro bhavedrasaḥ //
RPSudh, 2, 107.2 karṇe kaṇṭhe tathā haste dhāritā mastake'pi /
RPSudh, 3, 47.1 vyoṣaiḥ kanyārasairvāpi kaphāmayavināśinī /
RPSudh, 4, 107.1 durgandhā pūtigandhā kharasparśā ca pāṇḍurā /
RPSudh, 5, 50.1 dhātrīpatrarasenāpi tasyāḥ phalarasena /
RPSudh, 5, 71.1 sveditaṃ māhiṣājyābhyāṃ gavāṃ mūtrairnarasya /
RPSudh, 5, 111.1 manaḥśilāluṅgarasaiḥ śilayā gaṃdhakena /
RPSudh, 5, 123.1 kāṃjike vātha takre vā nṛmūtre meṣamūtrake /
RPSudh, 5, 123.1 kāṃjike vātha takre nṛmūtre meṣamūtrake /
RPSudh, 6, 4.2 kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena /
RPSudh, 6, 4.3 cūrṇatoyena svinnaṃ dolāyaṃtreṇa śudhyati //
RPSudh, 6, 18.2 munipatrarasenāpi śṛṅgaverarasena //
RPSudh, 6, 19.2 sarpiṣā ca guḍenātha kiṭṭaguggulunātha //
RPSudh, 7, 18.1 rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam /
RPSudh, 7, 25.2 vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vinā tatpumāṃsam //
RPSudh, 7, 27.2 siddhaṃ tathā kodravaje śṛte vajraṃ viśudhyeddhi viniścitena //
RPSudh, 7, 34.2 viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau /
RPSudh, 7, 47.1 vicchāyaṃ cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena /
RPSudh, 7, 47.2 nirbhāraṃ pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham //
RPSudh, 7, 49.1 svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ /
RPSudh, 8, 21.2 tāmrasyaivaṃ bhāgayugmaṃ prakuryādbhallātaṃ vedabhāgaṃ tathaiva //
RPSudh, 8, 29.2 śvāse śūle cānile śleṣmaje kāse'rśaḥsu viḍgrahe cātisāre //
RPSudh, 8, 35.2 dadhyannaṃ bhojayettakrayuktaṃ hanyād evaṃ cāgnimāndyaṃ sutīvram //
RPSudh, 10, 48.1 tuṣairvā gomayairvāpi rasabhasmaprasādhanam /
RPSudh, 10, 48.1 tuṣairvā gomayairvāpi rasabhasmaprasādhanam /
RPSudh, 10, 52.1 govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam /
RPSudh, 10, 52.1 govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam /
RPSudh, 11, 1.2 svānubhūtaṃ mayā kiṃcit śrutaṃ śāstrataḥ khalu /
RPSudh, 11, 3.2 tena vedhyaṃ drutaṃ tāmraṃ tāraṃ nāgameva vā //
RPSudh, 11, 3.2 tena vedhyaṃ drutaṃ tāmraṃ tāraṃ vā nāgameva //
RPSudh, 11, 33.2 cūrṇaṃ kṛtvā nikṣipet kācakūpyām āpūryānte svai rasaiḥ śākajairvā //
RPSudh, 11, 39.2 kiṃśupatrarasenaiva rasairvā puṣpasaṃbhavaiḥ //
Rasaratnasamuccaya
RRS, 1, 77.2 jarāruṅmṛtyunāśāya rasyate raso mataḥ //
RRS, 2, 16.2 nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale //
RRS, 2, 24.2 vāsāmatsyākṣikābhyāṃ mīnākṣyā sakaṭhillayā //
RRS, 2, 30.1 pañcājaṃ pañcagavyaṃ pañcamāhiṣameva ca /
RRS, 2, 38.2 tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret //
RRS, 2, 47.2 dhātrīphalarasaistadvaddhātrīpatrarasena //
RRS, 2, 58.1 vindhyasya dakṣiṇe bhāge hy uttare vāsti sarvataḥ /
RRS, 2, 65.2 paunaḥpunyena kuryāddravaṃ dattvā puṭaṃ tvanu /
RRS, 2, 78.2 siddhaṃ kadalīkandatoyena ghaṭikādvayam /
RRS, 2, 80.1 eraṇḍasnehagavyājair mātuluṅgarasena /
RRS, 2, 148.1 nṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā /
RRS, 2, 148.1 nṛmūtre vāśvamūtre takre vā kāñjike 'thavā /
RRS, 2, 148.1 nṛmūtre vāśvamūtre vā takre kāñjike 'thavā /
RRS, 2, 157.1 yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare /
RRS, 3, 74.1 snigdhaṃ kūṣmāṇḍatoye tilakṣārajale api vā /
RRS, 3, 74.1 snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api /
RRS, 3, 74.2 toye cūrṇasaṃyukte dolāyantreṇa śudhyati //
RRS, 3, 77.3 svedyaṃ śālmalītoyaistālakaṃ śuddhimāpnuyāt //
RRS, 3, 96.2 śṛṅgaverarasair vāpi viśudhyati manaḥśilā //
RRS, 3, 152.1 saptakṛtvārdrakadrāvairlakucasyāmbunāpi /
RRS, 4, 28.1 aṣṭāsraṃ vāṣṭaphalakaṃ ṣaṭkoṇamatibhāsuram /
RRS, 4, 35.1 kulatthakvāthake svinnaṃ kodravakvathitena /
RRS, 5, 106.1 yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam /
RRS, 5, 108.1 dhātrīphalarasair yadvā triphalākvathitodakaiḥ /
RRS, 5, 116.2 jambīrairāranālairvā viṃśatyaṃśena hiṅgulam //
RRS, 5, 119.1 yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ /
RRS, 5, 131.2 pacettulyena tāpyagandhāśmaharatejasā //
RRS, 5, 178.1 raktaṃ tajjāyate bhasma kapotacchāyameva /
RRS, 5, 181.2 jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet //
RRS, 5, 226.2 upoṣitaṃ mayūraṃ śūraṃ vā caraṇāyudham //
RRS, 5, 226.2 upoṣitaṃ mayūraṃ vā śūraṃ caraṇāyudham //
RRS, 6, 42.3 pañcāśatpañcaviṃśad pūjayed rasaliṅgavat //
RRS, 8, 10.1 rūpyaṃ jātarūpaṃ vā rasagandhādibhirhatam /
RRS, 8, 10.1 rūpyaṃ vā jātarūpaṃ rasagandhādibhirhatam /
RRS, 8, 17.1 mṛtena baddharasena vānyallohena vā sādhitamanyaloham /
RRS, 8, 17.1 mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /
RRS, 8, 17.1 mṛtena vā baddharasena vānyallohena sādhitamanyaloham /
RRS, 8, 18.2 sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam //
RRS, 8, 51.2 dravairvā vahnikāgrāso bhañjanī vādibhir matā //
RRS, 8, 53.1 rañjitāddhi cirāllohāddhmānādvā cirakālataḥ /
RRS, 8, 62.1 kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi /
RRS, 8, 91.1 lepanaṃ kurute lohaṃ svarṇaṃ rajataṃ tathā /
RRS, 9, 21.2 yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva //
RRS, 9, 30.2 ahorātraṃ trirātraṃ rasendro bhasmatāṃ vrajet //
RRS, 9, 39.1 tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet /
RRS, 9, 42.2 paceccullyāṃ dviyāmaṃ rasaṃ tat puṭayantrakam //
RRS, 9, 71.2 gandhālakaśilānāṃ hi kajjalyā mṛtāhinā //
RRS, 9, 76.1 yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari /
RRS, 9, 78.2 viṃśatyaṅguladīrghā syādutsedhe daśāṅgulā /
RRS, 10, 6.3 tadabhāve ca vālmīkī kaulālī samīryate //
RRS, 10, 7.1 yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair hayaladdinā ca /
RRS, 10, 59.1 govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
RRS, 10, 59.1 govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
RRS, 10, 63.1 ūrdhvaṃ ṣoḍaśikāmūtraistuṣairvā govaraiḥ puṭam /
RRS, 10, 79.2 amlavetasamekaṃ sarveṣāmuttamottamam /
RRS, 11, 27.1 dve sahasre palānāṃ tu sahasraṃ śatameva /
RRS, 11, 27.2 aṣṭāviṃśat palānyeva daśa pañcaikameva //
RRS, 11, 41.1 piṣṭaṃ rasaṃ salavaṇaiḥ sarpākṣyādibhireva /
RRS, 11, 65.2 sa sevito nṛṇāṃ kuryān mṛtyuṃ vyādhimuddhatam //
RRS, 11, 76.1 jīrṇābhrako parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ /
RRS, 11, 80.1 yukto'pi bāhyadrutibhiśca sūto bandhaṃgato bhasitasvarūpaḥ /
RRS, 11, 88.1 kevalo yogayukto dhmātaḥ syādguṭikākṛtiḥ /
RRS, 11, 90.2 aprasūtagavāṃ mūtraiḥ piṣṭaṃ kulake pacet //
RRS, 11, 92.1 hemnā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ /
RRS, 11, 92.1 hemnā vā rajatena sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ /
RRS, 12, 39.1 dantabhāṇḍe 'tha śārṅge kāṣṭhe naiva kadācana /
RRS, 12, 39.2 vātaśleṣmajvare deyaṃ dvaṃdvaje tridoṣaje //
RRS, 12, 49.1 aśītir yasya varṣāṇi vasuvarṣāṇi yasya /
RRS, 12, 53.2 cāturthikaṃ trirātraṃ nāśayet kimutāparān //
RRS, 12, 79.1 dadhi sitayopetaṃ nārikelajalaṃ tathā /
RRS, 12, 150.2 taṇḍulīyarasenānupānaṃ śarkarayāpi /
RRS, 13, 21.1 vāsārasaṃ sitākṣaudrairlājānvā śarkarāsamān /
RRS, 13, 45.0 dantīmūlasya dhūmaṃ nirguṇḍyā vā pibejjayet //
RRS, 13, 45.0 dantīmūlasya dhūmaṃ vā nirguṇḍyā pibejjayet //
RRS, 13, 77.2 kaphaṃ hantyatha kṣaudraiḥ pañcavaktrarasaḥ khalu //
RRS, 14, 5.2 taile pacettataḥ samyak cūrṇe pariśodhayet //
RRS, 14, 10.2 guñjādvayaṃ trayaṃ vāsya rājayakṣmāpanuttaye //
RRS, 14, 11.1 madhunā pippalībhiśca maricairvā ghṛtānvitaiḥ /
RRS, 14, 12.1 jayapālarajobhirvā śuṇṭhyā gavyaghṛtāktayā /
RRS, 14, 30.0 haretkṣīrājagandhābhyāṃ jayantī kṣayāpahā //
RRS, 14, 41.2 ārdrakaṃ madhumiśraṃ guḍārdrakamatho'pi vā //
RRS, 14, 41.2 ārdrakaṃ madhumiśraṃ vā guḍārdrakamatho'pi //
RRS, 14, 49.2 tatpatraliptaṃ madhunāvalihyāddhaiyaṅgavīnena ghṛtena vāpi //
RRS, 14, 74.2 niṣkārdhaṃ ṭaṅkaṇaṃ vātha kākamācīdravaiḥ pibet //
RRS, 14, 75.1 sugandhāṃ pibetkhādet sarvavāntipraśāntaye /
RRS, 15, 1.1 gudasya bahirantarvā jāyante carmakīlakāḥ /
RRS, 15, 8.3 takreṇa dāḍimāmbhobhiḥ pakvakandena vātha tat //
RRS, 15, 50.1 ekāṅge dhanurvāte kampavāte ca mūrchite /
RRS, 15, 54.2 ārdrakeṇātha dadyādvahnimāndye viśeṣataḥ //
RRS, 15, 71.1 guḍūcyāḥ svarasenāpi bhūkadambarasena /
RRS, 16, 8.1 guṃjaikāṃ vārdhaguñjāṃ vā balaṃ jñātvā pradāpayet /
RRS, 16, 8.1 guṃjaikāṃ vārdhaguñjāṃ balaṃ jñātvā pradāpayet /
RRS, 16, 9.2 dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva /
RRS, 16, 21.2 gotakreṇātha dadhnā pathyaṃ deyaṃ hitaṃ mitam //
RRS, 16, 47.2 dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva //
RRS, 16, 120.2 rātrau ca payasā sārdhaṃ yadvā rogānusārataḥ //
RRS, 17, 15.0 haridrāguḍakarṣaikaṃ cāranālena pibet //
Rasaratnākara
RRĀ, R.kh., 1, 21.2 tena siddhirna tatrāsti rase vātha rasāyane //
RRĀ, R.kh., 1, 31.2 pañcāśataṃ pañcaviṃśadvā dvādaśaṃ caikameva vā //
RRĀ, R.kh., 1, 31.2 pañcāśataṃ pañcaviṃśadvā dvādaśaṃ caikameva //
RRĀ, R.kh., 2, 2.4 no vajraṃ māritaṃ na ca gaganavadho nāpasūtāśca śuddhāḥ /
RRĀ, R.kh., 2, 4.2 khalvaṃ lohamayaṃ vātha pāṣāṇāśmamathāpi vā //
RRĀ, R.kh., 2, 4.2 khalvaṃ lohamayaṃ vātha pāṣāṇāśmamathāpi //
RRĀ, R.kh., 2, 13.2 jambīrāṇāṃ dravairvātha pātyaṃ pātālayantrake //
RRĀ, R.kh., 2, 20.2 etāḥ samastā vyastā deyā hyaṣṭādaśādhikāḥ //
RRĀ, R.kh., 2, 26.2 dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ //
RRĀ, R.kh., 3, 5.1 tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vahnikharparam /
RRĀ, R.kh., 3, 41.1 etāḥ samastā vyastā deyā hyaṣṭādaśādhikāḥ /
RRĀ, R.kh., 4, 10.1 yojayetsarvarogeṣu dhamedvā bhūdhare pacet /
RRĀ, R.kh., 4, 28.1 latākarañjapatrairvāṅguṣṭhāgrena vimardayet /
RRĀ, R.kh., 5, 25.1 niśāyāṃ tu caturyāmaṃ niśānte vāśvamūtrake /
RRĀ, R.kh., 5, 30.0 vajrīkṣīreṇa siñcedevaṃ śuddhaṃ ca mārayet //
RRĀ, R.kh., 5, 34.2 etair vāruṇīdugdhaiḥ mriyedvaiśyo'pi vipravat //
RRĀ, R.kh., 5, 46.3 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ lohitaṃ ca vā /
RRĀ, R.kh., 5, 46.3 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ ca /
RRĀ, R.kh., 6, 12.2 evaṃ markadalair veṣṭyaṃ deyaṃ mocasampuṭe //
RRĀ, R.kh., 6, 18.2 puṭe dhamane pācyaṃ viṃśadvāraṃ punaḥ punaḥ //
RRĀ, R.kh., 6, 27.2 piṣṭvābhraṃ secayettena yad vānyāmlarasena ca //
RRĀ, R.kh., 6, 35.1 dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca /
RRĀ, R.kh., 6, 43.1 yojayedanupānairvā tattadrogaharaṃ kṣaṇāt /
RRĀ, R.kh., 7, 23.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
RRĀ, R.kh., 7, 51.1 tālakaṃ mardayeddugdhaiḥ sarpākṣīṃ vātha mūlakaiḥ /
RRĀ, R.kh., 8, 52.2 jambīrairāranālairvā mṛgadūrvādravaistathā //
RRĀ, R.kh., 8, 79.2 jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet //
RRĀ, R.kh., 8, 94.1 palāśotthadravairvātha golayitvāndhayetpuṭe /
RRĀ, R.kh., 9, 8.1 trividhaṃ lauhacūrṇaṃ gomūtraiḥ ṣaḍguṇaiḥ pacet /
RRĀ, R.kh., 9, 14.2 jambīrairāranālairvā viṃśatyaṃśena hiṅgulam //
RRĀ, R.kh., 9, 18.1 arjunaiḥ sāranālair trividhaṃ mārayedayaḥ /
RRĀ, R.kh., 9, 35.1 sthālyāṃ lohapātre vā lauhadarvyā viloḍayet /
RRĀ, R.kh., 9, 35.1 sthālyāṃ vā lohapātre lauhadarvyā viloḍayet /
RRĀ, R.kh., 9, 39.2 bṛhatyāśca kaṣāyairvā bījapūrasya toyataḥ //
RRĀ, R.kh., 9, 40.1 brahmabījas tathāśigrukvāthe gopayasāpi /
RRĀ, R.kh., 10, 25.2 sarvabījeṣu tailaṃ grāhyaṃ pātālayantrake //
RRĀ, R.kh., 10, 33.2 tāni caiva tu mānāni aṣṭau ṣaḍvā caturthakam //
RRĀ, R.kh., 10, 43.1 śvetā yadi vā piṅgā madhurā ūṣarāpi vā /
RRĀ, R.kh., 10, 43.1 śvetā vā yadi piṅgā madhurā ūṣarāpi vā /
RRĀ, R.kh., 10, 43.1 śvetā vā yadi vā piṅgā madhurā ūṣarāpi /
RRĀ, R.kh., 10, 44.1 pītā madhurā kiṃcid vaiśyajātistu dhūsarā /
RRĀ, R.kh., 10, 52.2 rajanī meghanādā sarpākṣī vā ghṛtānvitā //
RRĀ, R.kh., 10, 52.2 rajanī meghanādā vā sarpākṣī ghṛtānvitā //
RRĀ, R.kh., 10, 53.1 lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam /
RRĀ, R.kh., 10, 53.2 putrajīvakamajjāṃ pibedvā nimbakadvayam //
RRĀ, R.kh., 10, 53.2 putrajīvakamajjāṃ vā pibedvā nimbakadvayam //
RRĀ, R.kh., 10, 69.6 kevaloṣṇodake sthite ūrdhvaṃ vībhūte paddhapatravat sarvaṃ grāhyam /
RRĀ, Ras.kh., 1, 9.1 nirvāte bhūgṛhe vātha bāhyacintāvivarjitaḥ /
RRĀ, Ras.kh., 1, 10.2 jāṅgalaṃ bhakṣayen māṃsaṃ kevalaṃ kṣīram eva //
RRĀ, Ras.kh., 1, 11.1 balānnaṃ vātha bhuñjīta śākaloṇavivarjitam /
RRĀ, Ras.kh., 1, 19.1 śuṇṭhīsaindhavacūrṇaṃ mātuluṅgāmlakair lihet /
RRĀ, Ras.kh., 1, 19.2 sauvarcalaṃ gavāṃ mūtraiḥ pibed tatpraśāntaye //
RRĀ, Ras.kh., 1, 21.2 mūlaṃ kāravallyutthaṃ saindhavaṃ vā gavāṃ jalaiḥ //
RRĀ, Ras.kh., 1, 21.2 mūlaṃ vā kāravallyutthaṃ saindhavaṃ gavāṃ jalaiḥ //
RRĀ, Ras.kh., 1, 25.2 samukhasya rasendrasya vāsanāmukhitasya //
RRĀ, Ras.kh., 1, 27.2 karīṣāgnau divārātraṃ trirātraṃ tuṣāgninā //
RRĀ, Ras.kh., 2, 24.1 dhātrīphalarasair vātha krāmakaṃ hy anupānakam /
RRĀ, Ras.kh., 2, 49.2 bhakṣayed sitā sārdhaṃ krāmakaṃ parame rase //
RRĀ, Ras.kh., 2, 64.1 chāgīmūtreṇa taṃ vai karṣaikaṃ krāmakaṃ param /
RRĀ, Ras.kh., 2, 81.1 svarṇatārārkakāntaṃ ca tīkṣṇaṃ māritaṃ samam /
RRĀ, Ras.kh., 2, 102.1 tayostulyaṃ kāntacūrṇaṃ tīkṣṇaṃ muṇḍameva vā /
RRĀ, Ras.kh., 2, 102.1 tayostulyaṃ kāntacūrṇaṃ tīkṣṇaṃ vā muṇḍameva /
RRĀ, Ras.kh., 2, 111.1 etaiḥ samastairvyastairvā dravyairmardyaṃ dinatrayam /
RRĀ, Ras.kh., 2, 121.1 lohitaṃ vātha vā kṛṣṇaṃ vaikrāntaṃ māritaṃ palam /
RRĀ, Ras.kh., 2, 121.1 lohitaṃ vātha kṛṣṇaṃ vaikrāntaṃ māritaṃ palam /
RRĀ, Ras.kh., 3, 7.2 vaktre śirasi kaṇṭhe karṇe vā dhāritā kare //
RRĀ, Ras.kh., 3, 7.2 vaktre śirasi kaṇṭhe vā karṇe dhāritā kare //
RRĀ, Ras.kh., 3, 130.1 pūrvoktaṃ bhasmasūtaṃ guñjāmātraṃ sadā lihet /
RRĀ, Ras.kh., 3, 136.2 svedayedvā karīṣāgnau divārātramathoddharet //
RRĀ, Ras.kh., 4, 36.1 triniṣkaṃ mṛtatīkṣṇaṃ tu muṇḍaṃ kāntameva vā /
RRĀ, Ras.kh., 4, 36.1 triniṣkaṃ mṛtatīkṣṇaṃ tu muṇḍaṃ vā kāntameva /
RRĀ, Ras.kh., 4, 64.3 śuklapakṣe'tha pūrṇāyāṃ puṣye śravaṇe tathā /
RRĀ, Ras.kh., 4, 64.4 revatyāṃ vātha sampūjya muṇḍīpañcāṅgamuddharet //
RRĀ, Ras.kh., 4, 71.2 devadālyāśca sarpākṣyāḥ palaikaṃ śivāmbunā //
RRĀ, Ras.kh., 4, 83.2 grāhayedgarbhayantre tattailaṃ kṣālayejjalaiḥ //
RRĀ, Ras.kh., 4, 84.1 nālikerajalairvātha kṣālyaṃ pañcāṃśavārakam /
RRĀ, Ras.kh., 4, 117.2 prātaḥ puṣyārkamukhye vividhaśubhadine mantrapūjāvidhānair grāhyaṃ divyauṣadhīnāṃ phaladalakusumaṃ mūlapattraṃ rasaṃ /
RRĀ, Ras.kh., 4, 117.3 sarvāṅgaṃ vātha siddhyai sakalamabhinavaṃ sevayed brahmacārī kṣīrānnaṃ codakānnaṃ hitamaśanamidaṃ sarvamanyad vivarjyam //
RRĀ, Ras.kh., 5, 57.1 vāsāpalāśaciñcotthair daṇḍair vāśvatthajair dṛḍham /
RRĀ, Ras.kh., 6, 47.2 pācayettatkaṣāyairvā dolāyantre dinatrayam //
RRĀ, Ras.kh., 7, 21.2 tannābhau vīryadhṛk puṃsāṃ mūlaṃ tulasībhavam //
RRĀ, Ras.kh., 7, 29.1 navanītena lepyaṃ caṭakāṇḍaṃ ca pūrvavat /
RRĀ, Ras.kh., 7, 39.2 śuddhasūte vinikṣipya svarṇaṃ nāgameva vā /
RRĀ, Ras.kh., 7, 39.2 śuddhasūte vinikṣipya svarṇaṃ vā nāgameva /
RRĀ, Ras.kh., 7, 45.2 yo tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet //
RRĀ, Ras.kh., 7, 46.1 pāradādaṣṭamāṃśena suvarṇaṃ nāgameva /
RRĀ, Ras.kh., 7, 50.1 rasādaṣṭamabhāgaṃ tu suvarṇaṃ nāgameva /
RRĀ, Ras.kh., 8, 76.1 tāraṃ tāmraṃ bhujaṃgaṃ koṭibhāgena vedhayet /
RRĀ, Ras.kh., 8, 90.2 kṣīrānnaṃ phalāhāraṃ tadagre dāpayet sudhīḥ //
RRĀ, Ras.kh., 8, 118.1 tadvṛkṣabījatailairvā tatkāṣṭhaiḥ pācayet sudhīḥ /
RRĀ, Ras.kh., 8, 139.1 gajasyādhaḥ khanedvātha jānumātraṃ labhettataḥ /
RRĀ, Ras.kh., 8, 155.2 tasya pṛṣṭhe ca gomāṃsaṃ mahāmāṃsaṃ ca kṣipet //
RRĀ, V.kh., 1, 32.3 vāṅmāyāṃ śrīmadghoreṇa mantrarājena vārcayet //
RRĀ, V.kh., 1, 55.2 pañcāśatpañcaviṃśaṃ pūjayed rasaliṅgavat //
RRĀ, V.kh., 2, 24.2 jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet //
RRĀ, V.kh., 2, 34.1 etatsamastaṃ vyastaṃ yathālābhaṃ supiṇḍitam /
RRĀ, V.kh., 2, 47.2 tadabhāve śilotthaṃ yogyaṃ khalvaṃ ca mardakam //
RRĀ, V.kh., 3, 16.2 vyastaṃ vātha samastaṃ vā yathālābhaṃ niyojayet //
RRĀ, V.kh., 3, 16.2 vyastaṃ vātha samastaṃ yathālābhaṃ niyojayet //
RRĀ, V.kh., 3, 23.2 vajravallyā dravairmardyaṃ dinaṃ śoṣayed dṛḍham //
RRĀ, V.kh., 3, 28.1 etatsamastaṃ vyastaṃ yathālābhaṃ sucūrṇayet /
RRĀ, V.kh., 3, 33.1 trivarṣanāgavallyā nijadrāvaiḥ prapeṣayet /
RRĀ, V.kh., 3, 39.2 nṛtaile gandhataile mriyate nātra saṃśayaḥ //
RRĀ, V.kh., 3, 40.1 bhūnāgaṃ gandhakaṃ vātha nārīstanyena peṣayet /
RRĀ, V.kh., 3, 49.2 jambīrodaragaṃ vātha dolāyantre dinaṃ pacet //
RRĀ, V.kh., 3, 50.1 kulatthakodravakvāthais traiphale kaṣāyake /
RRĀ, V.kh., 3, 51.1 mātṛvāhakajīve kṣiptvā paktvā ca pūrvavat /
RRĀ, V.kh., 3, 53.2 dinaṃ dhārayet kakṣe mṛdurbhavati niścitam //
RRĀ, V.kh., 3, 56.0 kāntapāṣāṇavajraṃ cūrṇaṃ vā kāntalohajam //
RRĀ, V.kh., 3, 56.0 kāntapāṣāṇavajraṃ vā cūrṇaṃ kāntalohajam //
RRĀ, V.kh., 3, 59.1 eraṇḍavṛkṣamadhye tu tatphale kṣipetpavim /
RRĀ, V.kh., 3, 67.2 śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ /
RRĀ, V.kh., 3, 67.2 śṛṅgīdhattūrayorvātha tilaparṇyāśca dravaiḥ /
RRĀ, V.kh., 3, 77.1 nāraṅgaṃ yathālābhaṃ dravamekasya cāharet /
RRĀ, V.kh., 3, 86.1 suvarṇavarṇaṃ vimalaṃ tāpyaṃ kaṇaśaḥ kṛtam /
RRĀ, V.kh., 3, 87.1 saindhavairbījapūrāktairyuktaṃ poṭalīkṛtam /
RRĀ, V.kh., 3, 92.1 etaiḥ samastairvyastairvā dolāyantre dinatrayam /
RRĀ, V.kh., 3, 113.1 jambīrair āranālairvā viṃśāṃśadaradena ca /
RRĀ, V.kh., 3, 116.2 palāśakadravairvātha yāmānte coddhṛtaṃ puṭet //
RRĀ, V.kh., 3, 120.1 jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ /
RRĀ, V.kh., 4, 33.2 vandhyākarkoṭakīvajrakande kuḍuhuñjike //
RRĀ, V.kh., 4, 68.1 mākṣikaṃ śulbatīkṣṇaṃ śulbanāgaṃ savaṅgakam /
RRĀ, V.kh., 4, 84.1 ardhakalkena lepyātha pādakalkena punaḥ /
RRĀ, V.kh., 4, 112.2 tulyairbhūnāgajīvairvā gandhakena samena vā //
RRĀ, V.kh., 4, 112.2 tulyairbhūnāgajīvairvā gandhakena samena //
RRĀ, V.kh., 4, 115.2 ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 117.2 śulbaṃ nāgaṃ samaṃ dhāmyaṃ samaṃ śulvavaṅgakam //
RRĀ, V.kh., 4, 129.1 kevalaṃ mṛtanāgaṃ siddhacūrṇena pūrvavat /
RRĀ, V.kh., 4, 129.2 nāgābhraṃ vātha vaṅgābhramandhayitvā dhameddhaṭhāt //
RRĀ, V.kh., 5, 2.1 vaikrāntasattvabhāgaikaṃ śuddhavaikrāntameva /
RRĀ, V.kh., 5, 2.2 kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā //
RRĀ, V.kh., 5, 2.2 kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi //
RRĀ, V.kh., 5, 6.2 lohasaṃkrāntinuttyarthaṃ secyaṃ brāhmīdraveṇa //
RRĀ, V.kh., 5, 10.2 nāgacūrṇaṃ tāpyacūrṇaṃ nāgavaikrāntameva //
RRĀ, V.kh., 7, 3.2 yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi //
RRĀ, V.kh., 7, 16.2 vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ /
RRĀ, V.kh., 7, 16.2 vyastaṃ vātha samastaṃ nigaḍo'yaṃ mahottamaḥ /
RRĀ, V.kh., 7, 19.2 karīṣāgnau divārātrau trirātraṃ tuṣāgninā //
RRĀ, V.kh., 7, 32.1 tāre tāmre bhujaṅge candrārke vātha yojayet /
RRĀ, V.kh., 7, 32.1 tāre tāmre bhujaṅge vā candrārke vātha yojayet /
RRĀ, V.kh., 7, 33.2 dinatrayaṃ khare gharme śuktau nālikeraje //
RRĀ, V.kh., 7, 64.2 mākṣikasya tvabhāve tu vaikrāntaṃ vātra yojayet //
RRĀ, V.kh., 7, 69.1 tena mṛtanāgena hyamlapiṣṭena lepayet /
RRĀ, V.kh., 7, 80.1 karīṣāgnau divārātrau tridinaṃ tuṣāgninā /
RRĀ, V.kh., 8, 23.1 vasantapuṣpikāṃ vāpi tadabhāve niyojayet /
RRĀ, V.kh., 8, 135.2 raupye yadi vā svarṇe drāvite śatamāṃśataḥ //
RRĀ, V.kh., 8, 135.2 raupye vā yadi svarṇe drāvite śatamāṃśataḥ //
RRĀ, V.kh., 8, 138.1 gajadantasya cūrṇaṃ śuṣkaṃ vātha nṛṇāṃ malam /
RRĀ, V.kh., 8, 138.1 gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam /
RRĀ, V.kh., 9, 18.1 samuddhṛtya punardeyaṃ kācaṃ nṛkapālakam /
RRĀ, V.kh., 9, 26.2 mākṣikāddhautasattvaṃ sattvaṃ vā mākṣikodbhavam //
RRĀ, V.kh., 9, 26.2 mākṣikāddhautasattvaṃ vā sattvaṃ mākṣikodbhavam //
RRĀ, V.kh., 9, 46.1 dravairvartulapatrāyāḥ somavallyā dravaiśca /
RRĀ, V.kh., 9, 115.1 drutasūtena vajreṇa vajraiḥ śuddharasena /
RRĀ, V.kh., 9, 115.2 mṛtasūtena vajreṇa vajraiḥ śuddharasena //
RRĀ, V.kh., 9, 125.1 vajraṃ padmarāgaṃ vā jāryaṃ daśaguṇe rase /
RRĀ, V.kh., 9, 125.1 vajraṃ vā padmarāgaṃ jāryaṃ daśaguṇe rase /
RRĀ, V.kh., 10, 3.1 evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ tutthasattvakam /
RRĀ, V.kh., 10, 39.1 kūrmasūkarameṣāhijalūkāmatsyajāpi /
RRĀ, V.kh., 10, 67.1 gaṃdhakaṃ navasāraṃ mukhaṃ kāṃtasya cātape /
RRĀ, V.kh., 10, 70.2 jambīrairnavasāraṃ bhāvitaṃ syādviḍaṃ pṛthak //
RRĀ, V.kh., 11, 7.3 atyamlam āranālaṃ tadabhāve niyojayet //
RRĀ, V.kh., 11, 9.2 etat samastaṃ vyastaṃ pūrvāmlenaiva mardayet //
RRĀ, V.kh., 11, 13.1 vandhyākarkoṭakī cātha vyastaṃ vātha samastakam /
RRĀ, V.kh., 11, 16.2 vyastānāṃ samastānāṃ drāvaiścaiṣāṃ vimardayet //
RRĀ, V.kh., 11, 17.2 puṭaikena pacettaṃ tu bhūdhare vātha mardayet //
RRĀ, V.kh., 11, 19.1 jalaiḥ soṣṇāranālair lolanādutthito bhavet /
RRĀ, V.kh., 11, 33.1 vandhyākarkoṭakī vahnirvyastaṃ vātha samastakam /
RRĀ, V.kh., 12, 2.2 bhāvayedvātha vṛntākarasenaiva tu saptadhā //
RRĀ, V.kh., 12, 55.0 etāḥ samastā vyastā coktasthāne niyojayet //
RRĀ, V.kh., 12, 62.1 kṛṣṇābhraṃ suvarṇaṃ vā yathāśaktyā tu jārayet /
RRĀ, V.kh., 12, 62.1 kṛṣṇābhraṃ vā suvarṇaṃ yathāśaktyā tu jārayet /
RRĀ, V.kh., 12, 63.1 anenaiva krameṇaiva tāraṃ śvetamabhrakam /
RRĀ, V.kh., 12, 65.1 caṃdrārkaṃ jārayetsarvaṃ tāmraṃ tārakarmaṇi /
RRĀ, V.kh., 12, 83.1 tāraṃ śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi /
RRĀ, V.kh., 12, 83.1 tāraṃ vā śvetamabhraṃ jāryaṃ syāttārakarmaṇi /
RRĀ, V.kh., 13, 9.1 etadvyastaṃ samastaṃ yāmamātreṇa piṇḍitam /
RRĀ, V.kh., 13, 48.1 dinaṃ vajriṇīdugdhaiḥ kuṣmāṇḍasya dravaistathā /
RRĀ, V.kh., 13, 49.0 puṭādvā dhamanād grāhyaṃ sattvaṃ pātālayantrake //
RRĀ, V.kh., 13, 73.2 strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet /
RRĀ, V.kh., 13, 102.2 tārakarmaṇi baṃgaṃ śatavārāṇi secayet //
RRĀ, V.kh., 14, 3.2 gharme taptakhalve vā tato grāsaṃ tu dāpayet //
RRĀ, V.kh., 14, 3.2 gharme vā taptakhalve tato grāsaṃ tu dāpayet //
RRĀ, V.kh., 14, 19.2 tīkṣṇapāṣāṇasattvaṃ dvaṃdvitaṃ vyomasattvavat //
RRĀ, V.kh., 14, 43.1 rasakasya tu yatsattvaṃ cūrṇitaṃ vābhiṣekitam /
RRĀ, V.kh., 14, 52.2 śuddhaṃ drāvitaṃ nāgaṃ vedhaṃ syātkrāmaṇena vai /
RRĀ, V.kh., 15, 33.1 mardayeccaṇakāmlairvā garbhadrāvaṇakena vā /
RRĀ, V.kh., 15, 33.1 mardayeccaṇakāmlairvā garbhadrāvaṇakena /
RRĀ, V.kh., 15, 38.1 vṛṣasya mūtramādāya gajasya mahiṣasya /
RRĀ, V.kh., 15, 52.1 evaṃ bījaṃ samaṃ jāryaṃ pakvaṃ rañjane kramāt /
RRĀ, V.kh., 15, 52.2 garbhaṃ drāvaṇabījaṃ yatheṣṭaikaṃ tu jārayet //
RRĀ, V.kh., 15, 56.1 samukhe nirmukhe vātha rasarāje tu jārayet /
RRĀ, V.kh., 15, 65.2 mardayedamlavargeṇa garbhadrāvaṇakena //
RRĀ, V.kh., 15, 84.0 jārayetpūrvayogena kācakūpyantare'pi //
RRĀ, V.kh., 15, 94.0 nāge koṭibhāgena divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 15, 103.1 jārayedvā tulāyaṃtre gaurīyaṃtrakrameṇa vai /
RRĀ, V.kh., 15, 115.1 samukhe nirmukhe vātha sūtarāje tu jārayet /
RRĀ, V.kh., 15, 119.1 garbhadrāvaṇayogaṃ dattvā dravati mardanāt /
RRĀ, V.kh., 15, 122.1 tāre tāmre bhujaṃge koṭibhāgena yojayet /
RRĀ, V.kh., 16, 1.3 tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare //
RRĀ, V.kh., 16, 24.1 evaṃ satvaṃ samaṃ jāryaṃ pūrvavatkacchapena /
RRĀ, V.kh., 16, 38.2 kārīṣāgnau divārātrau triśataṃ tuṣāgninā //
RRĀ, V.kh., 16, 52.1 caṃdrārkaṃ drutaṃ tāmraṃ nāgaṃ vā kāṃcanaṃ bhavet /
RRĀ, V.kh., 16, 52.1 caṃdrārkaṃ vā drutaṃ tāmraṃ nāgaṃ kāṃcanaṃ bhavet /
RRĀ, V.kh., 16, 58.2 svedayedvā divārātrau kārīṣāgnāvathoddharet //
RRĀ, V.kh., 16, 68.1 svedayedvā divārātrau nirvāte kariṣāgninā /
RRĀ, V.kh., 16, 82.1 tatkhoṭaṃ vābhiṣiktaṃ tu samukhe jārayedrase /
RRĀ, V.kh., 16, 89.1 tāre tāmre bhujaṃge sahasrāṃśena vedhayet /
RRĀ, V.kh., 16, 92.2 capalā raktapītā bhāgamekaṃ vicūrṇayet //
RRĀ, V.kh., 17, 22.2 sthālyāṃ pācayedetān bhavanti navanītavat //
RRĀ, V.kh., 18, 1.2 atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ carati yadi rasendraḥ syāttadā śabdavedhī //
RRĀ, V.kh., 18, 12.2 svedayet karīṣāgnisthaṃ tridinaṃ tuṣāgninā /
RRĀ, V.kh., 18, 122.1 caṃdrārke bhujaṃge vā krāmaṇena samāyutam /
RRĀ, V.kh., 18, 122.1 caṃdrārke vā bhujaṃge krāmaṇena samāyutam /
RRĀ, V.kh., 18, 165.4 anena kramayogena vajraṃ vajrabījakam //
RRĀ, V.kh., 18, 166.1 svarṇadvaṃdvitavajraṃ jārayettatpunaḥ punaḥ /
RRĀ, V.kh., 18, 168.1 drāvitaṃ mauktikaṃ vātha pūrvavajjārayeddhaman /
RRĀ, V.kh., 18, 171.1 pūrvavatkramayogena dhamanātsvedanena /
RRĀ, V.kh., 18, 172.1 drāvitaṃ cendranīlaṃ nīlaṃ ca drāvitaṃ kramāt /
RRĀ, V.kh., 18, 172.3 ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu //
RRĀ, V.kh., 18, 173.3 jāryaṃ drāvitaṃ tattu yathā cābhradrutiḥ purā //
RRĀ, V.kh., 18, 175.1 kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai /
RRĀ, V.kh., 19, 29.1 muktāśuktiṃ samādāya jalaśuktimathāpi /
RRĀ, V.kh., 19, 39.1 pūrayecca tṛṇotthe nāle vaṃśādisaṃbhave /
RRĀ, V.kh., 19, 49.1 bhasmanā pūrvavannāgaṃ śākasya vārijasya /
RRĀ, V.kh., 19, 104.1 madhūkatailaṃ tailaṃ tilotthaṃ palapañcakam /
RRĀ, V.kh., 19, 115.1 nārikelakapālaṃ ghṛṣṭaṃ vā nimbakāṣṭhakam /
RRĀ, V.kh., 19, 115.1 nārikelakapālaṃ vā ghṛṣṭaṃ nimbakāṣṭhakam /
RRĀ, V.kh., 19, 115.2 yatkiṃcicchubhrakāṣṭhaṃ toyena saha kārayet //
RRĀ, V.kh., 19, 116.2 gairikaṃ rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet //
RRĀ, V.kh., 19, 130.1 mṛtpātre dhārayed gharme ramye kācabhājane /
RRĀ, V.kh., 19, 132.1 mandāramūlamārdrāyāṃ bharaṇyāṃ kuśodbhavam /
RRĀ, V.kh., 19, 135.2 yasminkasminbhave dravye dhānye vṛddhikārakam //
RRĀ, V.kh., 20, 5.1 āraṇyamallikādrāvairmūṣāṃ kanyādravaiśca /
RRĀ, V.kh., 20, 5.2 dravairhariṇakhuryā naramūtrayutaṃ rasam //
RRĀ, V.kh., 20, 28.1 pītāñjanaṃ peṣyaṃ ca tena golaṃ pralepayet /
RRĀ, V.kh., 20, 69.1 tena vedhyaṃ drutaṃ tāmraṃ nāgaṃ tārameva vā /
RRĀ, V.kh., 20, 69.1 tena vedhyaṃ drutaṃ tāmraṃ nāgaṃ vā tārameva /
RRĀ, V.kh., 20, 89.1 kṛṣṇāyā vātha pītāyā devadālyā phaladravam /
RRĀ, V.kh., 20, 114.2 svarṇaṃ yadi vā raupyaṃ mṛdu syātpatrayogyakam //
RRĀ, V.kh., 20, 114.2 svarṇaṃ vā yadi raupyaṃ mṛdu syātpatrayogyakam //
Rasendracintāmaṇi
RCint, 1, 7.1 granthād asmādāharanti prayogān svīyaṃ vāsminnāma ye nikṣipanti /
RCint, 1, 12.4 prāṇānāṃ nirodhena vāsanānodanena vā /
RCint, 1, 12.4 prāṇānāṃ vā nirodhena vāsanānodanena /
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
RCint, 2, 9.0 asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ //
RCint, 3, 19.1 atyamlamāranālaṃ tadabhāve prayojayet /
RCint, 3, 20.2 kṛtvālavālaṃ kenāpi dattvā vārdraṃ hi plotakam //
RCint, 3, 31.1 viśvāmitrakapāle kācakūpyām athāpi vā /
RCint, 3, 31.1 viśvāmitrakapāle vā kācakūpyām athāpi /
RCint, 3, 39.2 dinaikaṃ dhārayed gharme mṛtpātre śilodbhave //
RCint, 3, 84.2 sūtakāt ṣoḍaśāṃśena gandhenāṣṭāṃśakena //
RCint, 3, 85.1 tato vimardya jambīrarase kāñjike'thavā /
RCint, 3, 102.1 śilayā nihato nāgastāpyaṃ sindhunā hatam /
RCint, 3, 108.0 aṅgāreṇa karīṣeṇa puṭadānam //
RCint, 3, 124.1 kunaṭīhatakariṇā raviṇā vā tāpyagandhakahatena /
RCint, 3, 124.1 kunaṭīhatakariṇā vā raviṇā tāpyagandhakahatena /
RCint, 3, 124.2 daradanihatāsinā trir vyūḍhaṃ hema tadbījam //
RCint, 3, 141.1 tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam /
RCint, 3, 160.1 śilayā nihato nāgo vaṅgaṃ tālakena śuddhena /
RCint, 3, 172.2 tāre śulbe vā tārāriṣṭe'thavā kṛṣṭau //
RCint, 3, 172.2 tāre vā śulbe tārāriṣṭe'thavā kṛṣṭau //
RCint, 3, 183.2 nīrujaṃ saṃvatsaramayanaṃ pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti //
RCint, 3, 204.1 brahmacaryeṇa yogī sadā seveta sūtakam /
RCint, 4, 12.1 cūrṇam abhrakasattvasya kāntalohasya tataḥ /
RCint, 4, 18.2 arkakṣīraudanaṃ mardyamarkamūladraveṇa //
RCint, 4, 21.2 mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ //
RCint, 4, 45.1 pāṣāṇamṛttikādīni sarvalohāni pṛthak /
RCint, 5, 9.1 devadālyamlaparṇī nāgaraṃ vātha dāḍimam /
RCint, 5, 9.1 devadālyamlaparṇī vā nāgaraṃ vātha dāḍimam /
RCint, 5, 9.2 mātuluṅgaṃ yathālābhaṃ dravamekasya haret //
RCint, 6, 9.3 rajataṃ doṣanirmuktaṃ kiṃ kṣārāmlapācitam //
RCint, 6, 37.1 haṇḍikāṃ paṭunāpūrya bhasmanā galāvadhi /
RCint, 6, 41.2 pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye //
RCint, 7, 34.1 aśītiryasya varṣāṇi vasuvarṣāṇi yasya /
RCint, 7, 43.2 sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam //
RCint, 7, 44.1 putrajīvakamajjā pīto nimbukavāriṇā /
RCint, 7, 58.1 trivarṣanāgavallyāśca kārpāsyā vātha mūlikām /
RCint, 7, 93.1 kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ /
RCint, 7, 95.2 dinamekamajāmūtre bhṛṅgarājarase'pi //
RCint, 7, 98.1 naramūtre ca gomūtre jalāmle sasaindhave /
RCint, 7, 98.2 saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ //
RCint, 7, 100.3 tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ viśeṣataḥ //
RCint, 7, 104.2 mātuluṅgarasairvāpi jambīrotthadraveṇa vā //
RCint, 7, 104.2 mātuluṅgarasairvāpi jambīrotthadraveṇa //
RCint, 7, 109.2 rambhātoyena pāko ghasraṃ vimalaśuddhaye //
RCint, 8, 13.0 vaṃśe māhiṣe śṛṅge sthāpayet sādhitaṃ rasam //
RCint, 8, 30.2 rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati //
RCint, 8, 38.1 dinamevaṃ ca tāraṃ jarārogaharaṃ mahat /
RCint, 8, 38.2 rasena piṣṭvā svarṇaṃ tāpyaṃ paścād vimiśrayet //
RCint, 8, 39.2 rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye //
RCint, 8, 42.2 yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat //
RCint, 8, 48.2 guñjātrayaṃ catuṣkaṃ sarvarogeṣu yojayet /
RCint, 8, 48.3 rogoktamanupānaṃ kavoṣṇaṃ vā jalaṃ pibet //
RCint, 8, 48.3 rogoktamanupānaṃ vā kavoṣṇaṃ jalaṃ pibet //
RCint, 8, 58.1 śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ /
RCint, 8, 58.1 śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ /
RCint, 8, 58.2 śodhayet kanakaṃ samyag anyair kālikāpahaiḥ /
RCint, 8, 68.2 kṛtvā lohamaye pātre sārdre liptarandhake //
RCint, 8, 73.2 tāmre lohadarvyā tu cālayed vidhipūrvakam //
RCint, 8, 118.1 yadi bheṣajabhūyastvaṃ stokatvaṃ tathāpi cūrṇānām /
RCint, 8, 133.2 lauhaśilāyāṃ piṃṣyādasite'śmani tadaprāptau //
RCint, 8, 134.1 atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā /
RCint, 8, 135.2 prāgvat sthālīpākaṃ kuryātpratyekamekaṃ //
RCint, 8, 139.1 kṣiptvātha lauhapātre mārde lauhamārdapātrābhyām /
RCint, 8, 141.2 pratyekamekamebhirmilitairvā tricaturān vārān //
RCint, 8, 153.2 cūrṇīkṛtamanurūpaṃ kṣipenna na yadi tallābhaḥ //
RCint, 8, 172.4 jagdhvā tadamṛtasāraṃ nīraṃ kṣīramevānupibet /
RCint, 8, 177.1 aśitaṃ tadayaḥ paścātpatatu na pāṭavaṃ chaḍu prathatām /
RCint, 8, 184.2 anupītamambu yadvā komalaśasyasya nārikelasya //
RCint, 8, 194.2 śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram //
RCint, 8, 196.1 dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam /
RCint, 8, 198.1 pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ /
RCint, 8, 227.2 vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo'pi //
Rasendracūḍāmaṇi
RCūM, 4, 11.1 rūpyaṃ jātarūpaṃ vā rasagandhādibhirhatam /
RCūM, 4, 11.1 rūpyaṃ vā jātarūpaṃ rasagandhādibhirhatam /
RCūM, 4, 16.1 mṛtena baddharasena vānyallohena vā sādhitamanyaloham /
RCūM, 4, 16.1 mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /
RCūM, 4, 16.1 mṛtena vā baddharasena vānyallohena sādhitamanyaloham /
RCūM, 4, 74.1 dalair varṇikāhrāso bhañjinī vādibhirmatā /
RCūM, 4, 75.2 rañjitaśca rasāllohād dhmānādvā cirakālataḥ /
RCūM, 4, 82.1 kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi /
RCūM, 4, 107.2 lepena kurute lohaṃ svarṇaṃ rajataṃ tathā //
RCūM, 5, 34.2 muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //
RCūM, 5, 71.2 tasyāṃ ca vinyaset khārīṃ lauhīṃ kāntalohajām //
RCūM, 5, 83.2 gandhālakaśilānāṃ hi kajjalyā mṛtāhinā //
RCūM, 5, 88.1 yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /
RCūM, 5, 89.1 adhastājjvālayed agnimetadvā kuṇḍayantrakam /
RCūM, 5, 101.1 yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /
RCūM, 5, 157.1 govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
RCūM, 5, 157.1 govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
RCūM, 5, 161.1 ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā govaraiḥ puṭam /
RCūM, 10, 16.2 nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale //
RCūM, 10, 17.1 triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ /
RCūM, 10, 24.1 tṛṇaṃ kṣiptaṃ dahedyāvattāvadvā bharjanaṃ caret /
RCūM, 10, 32.2 vāsāmatsyākṣikībhyāṃ matsyākṣyā sakaṭhillayā //
RCūM, 10, 50.1 dhātrīphalarasais tadvaddhātrīpatrarasena /
RCūM, 10, 116.1 nṛmūtre meṣamūtre takre vā kāñjike tathā /
RCūM, 10, 116.1 nṛmūtre meṣamūtre vā takre kāñjike tathā /
RCūM, 10, 122.2 yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare //
RCūM, 11, 35.1 svinnaṃ kūṣmāṇḍatoye tilakṣārajale'pi vā /
RCūM, 11, 35.1 svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi /
RCūM, 11, 35.2 toye cūrṇasaṃyukte dolāyantreṇa śudhyati //
RCūM, 11, 58.2 śṛṅgaverarasairvāpi viśudhyati manaḥśilā //
RCūM, 11, 110.1 saptakṛtvārdrakadrāvairlakucasyāmbunāpi /
RCūM, 12, 29.1 kulatthakvāthake svinnaṃ kodravakvathitena /
RCūM, 13, 45.1 sūryaparṇaiśca dugdhairvā vārāṇāṃ viṃśatiṃ tataḥ /
RCūM, 13, 71.2 dātavyaṃ citratoyairvā sannipāte visaṃjñake //
RCūM, 13, 77.1 dhṛtāni tāni samarcitāni sujātiyuktāni ca saṃstutāni /
RCūM, 14, 58.1 imāṃ śuddhiṃ vijānāti śivo nandikeśvaraḥ /
RCūM, 14, 65.2 yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet //
RCūM, 14, 98.2 yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam //
RCūM, 14, 100.2 dhātrīpatrarasairyadvā triphalākvathitodakaiḥ //
RCūM, 14, 107.1 yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ /
RCūM, 14, 117.1 matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam /
RCūM, 14, 192.2 upoṣitaṃ mayūraṃ śūraṃ vā caraṇāyudham //
RCūM, 14, 192.2 upoṣitaṃ mayūraṃ vā śūraṃ caraṇāyudham //
RCūM, 16, 15.1 yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake /
RCūM, 16, 29.2 saṃmardito bhavedvāpi roganāśanaśaktimān //
RCūM, 16, 47.1 baddho bhasmatāṃ nītaḥ siddhārthapramito naraiḥ /
RCūM, 16, 60.2 ko'pi śrīsomadevo prabhāvaṃ vetti śaṅkaraḥ //
Rasendrasārasaṃgraha
RSS, 1, 15.1 pañcāśatpañcaviṃśadvā daśapañcaikameva vā /
RSS, 1, 15.1 pañcāśatpañcaviṃśadvā daśapañcaikameva /
RSS, 1, 16.1 śataṃ pañcaśataṃ vāpi pañcaviṃśaddaśaiva ca /
RSS, 1, 16.2 pañcaikaṃ palaṃ caiva palārddhaṃ karṣameva ca //
RSS, 1, 39.2 kṛtvālavālakaṃ vāpi tataḥ sūtaṃ samuddharet /
RSS, 1, 46.1 viśvāmitrakapāle kācakūpyām athāpi vā /
RSS, 1, 46.1 viśvāmitrakapāle vā kācakūpyām athāpi /
RSS, 1, 51.2 bhāvyaṃ jambīrarasaiścāṅgeryā rasairbahudhā //
RSS, 1, 54.2 jambīrāṇāṃ rasairvātha pacetpātanayantrake //
RSS, 1, 76.2 bhūdhātrikārasair vāpi paryantaṃ dinasaptataḥ //
RSS, 1, 101.1 sarvaṃ cārddhāṃśaṃ aṣṭādaśādhikaṃ vāpi dravyam /
RSS, 1, 101.1 sarvaṃ cārddhāṃśaṃ vā aṣṭādaśādhikaṃ vāpi dravyam /
RSS, 1, 128.3 vajrīkṣīreṇa siñcetkuliśaṃ vimalaṃ bhavet //
RSS, 1, 172.3 svedyaṃ śālmalītoyaistālakaṃ śuddhimāpnuyāt //
RSS, 1, 182.2 saptadhā tridhā vāpi dadhnā cāmlena vā punaḥ //
RSS, 1, 182.2 saptadhā vā tridhā vāpi dadhnā cāmlena vā punaḥ //
RSS, 1, 182.2 saptadhā vā tridhā vāpi dadhnā cāmlena punaḥ //
RSS, 1, 192.2 śṛṅgaverarasair vāpi viśudhyati manaḥśilā //
RSS, 1, 194.3 saptāhaṃ tridinaṃ vāpi paścācchudhyati kharparaḥ //
RSS, 1, 204.2 rambhātoyena pācyaṃ ghasraṃ vimalaśuddhaye //
RSS, 1, 209.2 mātuluṅgadravair vātha jambīrotthadravaiḥ pacet //
RSS, 1, 300.2 kṛtvāmbugalitaṃ śuddhaṃ jalena traiphalena //
RSS, 1, 310.1 militvā vidhātavyaṃ sthālīpāke phalādanu /
RSS, 1, 317.1 puṭapākauṣadhasyāpi kvātho svaraso'pi vā /
RSS, 1, 317.1 puṭapākauṣadhasyāpi kvātho vā svaraso'pi /
RSS, 1, 334.2 militairekaśo tairyatheṣṭaṃ puṭayettataḥ /
RSS, 1, 336.1 divā yadi vā rātrau vidhinānena pācayet /
RSS, 1, 336.1 divā vā yadi rātrau vidhinānena pācayet /
RSS, 1, 342.1 kṣipedvā dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ /
RSS, 1, 351.2 tataḥ koṭisahasrairvā kāntalauhaṃ mahāguṇam //
RSS, 1, 377.3 apāmārgasya toyair vārddhakyabījaśodhanam //
Rasādhyāya
RAdhy, 1, 104.2 etāḥ samastā vyastā deyā saptadaśādhikāḥ //
RAdhy, 1, 139.1 mātuliṅgakanakasyāpi vārkatoyena mardayet /
RAdhy, 1, 145.1 pattrābhram abhracūrṇaṃ vanyaṃ malanīguṇabhāvitam /
RAdhy, 1, 156.2 loṣṭagartaḥ sudhāliptaścūrṇena saguḍena /
RAdhy, 1, 272.1 pattraṃ tāmrasya cūrṇaṃ kṛtvā muñcetpṛthak sudhīḥ /
RAdhy, 1, 323.1 karṣe kuṇḍalikāyā ghṛtenābhyajya gandhakam /
RAdhy, 1, 328.2 hemavallyāśca kandānāṃ śrīkhaṇḍena rasena //
RAdhy, 1, 474.2 brāhmaṇī kṣatriyā vāpi vaiśyī caivaṃvidhā ca yā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 6.0 yadvā brahmacaryaṃ dhāryam //
RAdhyṬ zu RAdhy, 161.2, 1.0 iha kūpavalloṣṭabandhaḥ kāñcikahastamāno garte sudhāyāś chohayā lipto yadi vāguḍaṃ sahitena cūrṇena liptaḥ śuṣkaḥ san //
RAdhyṬ zu RAdhy, 161.2, 3.0 tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 166.2, 5.0 kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhāgena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati //
RAdhyṬ zu RAdhy, 166.2, 8.0 evaṃ citrakṣaṭakhaṭikayāpi golakakhaṭikayā lavaṇamiśrayāpi puṭadvayatrayadānena tadeva kāryam //
RAdhyṬ zu RAdhy, 166.2, 10.0 evaṃ kṛte'pi sarvathā na śuddhaṃ dravyaṃ yadi vāvadūlotādikudhātumasādhikyaṃ tadāmasavāravarṇikayā jīkakeṇa lavaṇamiśreṇa pūrvarītyaiva puṭadvayatrayadāne sarvamalaśuddhiḥ //
RAdhyṬ zu RAdhy, 169.2, 4.0 tataḥ pāradaḥ sasneho saṃpratyūrdhvam annapathahīrakaṃ jīryati //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 324.2, 1.0 karṣaṃ kuḍachī vā ghṛtenābhyajya tatastatra gandhakaṃ kṣiptvādho 'gnir jvālanīyaḥ tāvad yāvad gandhakas tailopamāno bhavati tatas tadgandhakatailaṃ dugdhamadhye ḍhālyate tato dugdhaṃ na gṛhyate //
RAdhyṬ zu RAdhy, 324.2, 1.0 karṣaṃ vā kuḍachī ghṛtenābhyajya tatastatra gandhakaṃ kṣiptvādho 'gnir jvālanīyaḥ tāvad yāvad gandhakas tailopamāno bhavati tatas tadgandhakatailaṃ dugdhamadhye ḍhālyate tato dugdhaṃ na gṛhyate //
RAdhyṬ zu RAdhy, 334.2, 1.0 amalasārasya gandhakasya gadyāṇāḥ 20 tathā śuddhasūtasya gadyāṇāḥ 20 ekatra kharale mardayitvā sūkṣmāṃ kajjalīṃ kṛtvā vastreṇa gālayitvā tato hemavallyā gadyāṇaṃ kandānāṃ śrīkhaṇḍena rasena vā gāḍhaṃ sampiṣya pīṭhī kāryā evaṃ ca prakāradvayena gandhapīṭhī niṣpadyate //
RAdhyṬ zu RAdhy, 334.2, 1.0 amalasārasya gandhakasya gadyāṇāḥ 20 tathā śuddhasūtasya gadyāṇāḥ 20 ekatra kharale mardayitvā sūkṣmāṃ kajjalīṃ kṛtvā vastreṇa gālayitvā tato hemavallyā gadyāṇaṃ kandānāṃ śrīkhaṇḍena vā rasena gāḍhaṃ sampiṣya pīṭhī kāryā evaṃ ca prakāradvayena gandhapīṭhī niṣpadyate //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
RAdhyṬ zu RAdhy, 438.2, 7.0 tato'bhrakadrutisūtayor aikyeṇa vābhraṣoṭo jāyate //
RAdhyṬ zu RAdhy, 458.2, 16.0 tato rūpyasya tāmrasya nāgasya gadīyāṇakaśataṃ gālayitvā ṣoṭagadīyāṇāḥ kṣipyate //
RAdhyṬ zu RAdhy, 478.2, 4.0 eteṣāṃ dvipañcāśadadhikaśatadvayasya madhyādekasya kasyacid guṭikauṣadhasyāñjanasya pāradasya vā prārambhe ādau tathāphalaprānte'khaṇḍaṃ tapo vidheyam //
RAdhyṬ zu RAdhy, 478.2, 4.0 eteṣāṃ dvipañcāśadadhikaśatadvayasya madhyādekasya kasyacid guṭikauṣadhasyāñjanasya vā pāradasya prārambhe ādau tathāphalaprānte'khaṇḍaṃ tapo vidheyam //
RAdhyṬ zu RAdhy, 478.2, 5.0 tatra prārambhe māsaikādarvāk niṣpattisamaye'pi phalādarvāṅ māsamekaṃ brahmacaryapālanīyaṃ haviṣyānnaṃ paramānnaṃ ca ghṛtādimiśraṃ dugdhaṃ bhojanīyam //
RAdhyṬ zu RAdhy, 478.2, 14.0 tatra madhu ghṛtaṃ dadhi dugdhaṃ śarkarā veti pañcāmṛtam //
RAdhyṬ zu RAdhy, 478.2, 21.0 yā ca brāhmaṇī kṣatriyā vā vaiśyī cottamakulaprasūtā //
RAdhyṬ zu RAdhy, 478.2, 21.0 yā ca brāhmaṇī vā kṣatriyā vaiśyī cottamakulaprasūtā //
Rasārṇava
RArṇ, 2, 25.1 pūrṇimāyāmamāyāṃ pakṣe pakṣe rajasvalā /
RArṇ, 2, 47.1 nirmāpayedekatalaṃ dvitalaṃ vāpi maṇḍapam /
RArṇ, 2, 88.2 sahasraṃ śataṃ vāpi trisaṃdhyaṃ saṃjapedimām //
RArṇ, 2, 88.2 sahasraṃ vā śataṃ vāpi trisaṃdhyaṃ saṃjapedimām //
RArṇ, 2, 94.2 hastamātraṃ dvihastaṃ taṇḍulairvimalairlikhet //
RArṇ, 2, 100.1 samānīya kumārīṃ tu kumāraṃ suśobhanam /
RArṇ, 2, 102.3 siddhiṃ vāpyathavāsiddhiṃ kathayanti kumārikāḥ //
RArṇ, 4, 12.2 yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva //
RArṇ, 4, 19.2 ahorātraṃ trirātraṃ rasendro bhasmatāṃ vrajet //
RArṇ, 4, 31.2 vakranālakṛtā vāpi śasyate surasundari //
RArṇ, 4, 47.2 prakāśāyāṃ prakurvīta yadi vāṅgāralepanam //
RArṇ, 4, 59.1 mṛnmaye lohapātre ayaskāntamaye 'thavā /
RArṇ, 4, 59.2 pāṣāṇe sphaṭike vātha muktāśailamaye'thavā //
RArṇ, 4, 61.1 aghorāstrābhidhānena mahāpāśupatena /
RArṇ, 6, 92.1 peṣyaṃ trikarṣakārpāsamūlaṃ taṇḍulāmbhasā /
RArṇ, 6, 92.2 āraktarākāmūlaṃ strīstanyena tu peṣitam //
RArṇ, 6, 93.1 peṣayed vajrakandaṃ vajrīkṣīreṇa suvrate /
RArṇ, 6, 138.1 suvarṇaṃ rajataṃ tāmraṃ kāntalohasya rajaḥ /
RArṇ, 7, 40.2 śaśaśoṇitamadhye dinamekaṃ nidhāpayet //
RArṇ, 7, 69.2 bhṛṅgāmbhasā saptāhaṃ bhāvitaḥ kṣālito'mbhasā //
RArṇ, 7, 90.2 ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ /
RArṇ, 7, 150.2 nihanyādgandhamātreṇa yadvā mākṣikakesarī //
RArṇ, 8, 21.3 vaṅgasyāpi vidhānena tālakasya hatasya //
RArṇ, 8, 22.1 tāpyahiṅgulayorvāpi hate ca rasakasya vā /
RArṇ, 8, 22.1 tāpyahiṅgulayorvāpi hate ca rasakasya /
RArṇ, 8, 47.1 tāpyena mṛtaṃ hema triguṇena nivāpitam /
RArṇ, 8, 60.2 mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulvaṃ tīkṣṇaṃ ca mṛtam /
RArṇ, 8, 72.2 vaṅgābhraṃ tāpyasattvaṃ tālamākṣikavāpataḥ /
RArṇ, 9, 4.0 śataśo plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ //
RArṇ, 9, 16.1 koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ /
RArṇ, 10, 1.2 rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam /
RArṇ, 10, 36.1 dve sahasre palānāṃ tu sahasraṃ śatameva /
RArṇ, 10, 36.2 aṣṭāviṃśat palānāṃ tu daśa pañcakameva //
RArṇ, 11, 16.1 vaikrāntavajrasaṃsparśād divyauṣadhibalena /
RArṇ, 11, 21.1 tasminnāvartitaṃ nāgaṃ vaṅgaṃ suravandite /
RArṇ, 11, 23.2 carejjaredvā puṭitaṃ yavaciñcārasena ca //
RArṇ, 11, 26.2 tumburustiktaśākaṃ vāpyeṣām ekarasena tu /
RArṇ, 11, 45.1 catuḥṣaṣṭiguṇaṃ devi dvātriṃśadguṇameva /
RArṇ, 11, 45.2 athavā ṣoḍaśaguṇaṃ tathāṣṭaguṇameva /
RArṇ, 11, 45.3 caturguṇaṃ dviguṇaṃ samaṃ vā cārayet priye //
RArṇ, 11, 45.3 caturguṇaṃ vā dviguṇaṃ samaṃ cārayet priye //
RArṇ, 11, 59.0 samukhaṃ nirmukhaṃ vāpi yatnataścārayennabhaḥ //
RArṇ, 11, 82.2 gandhakāt parato nāsti raseṣūparaseṣu //
RArṇ, 11, 83.2 athavā dvādaśaguṇaṃ ṣaḍguṇaṃ vāpi jārayet //
RArṇ, 11, 166.1 nāgasya mūtre deveśi vatsasya mahiṣasya /
RArṇ, 11, 203.0 śalākājāraṇādvāpi mūrtibandhatvamiṣyate //
RArṇ, 12, 1.3 kena bhasmasūtaḥ syāt kena vā khoṭabandhanam //
RArṇ, 12, 1.3 kena vā bhasmasūtaḥ syāt kena khoṭabandhanam //
RArṇ, 12, 21.1 grāhyaṃ tatphalatailaṃ yantre pātālasaṃjñake /
RArṇ, 12, 38.2 tāre tāmre'pi devi bhāvayettaṃ manaḥśilām //
RArṇ, 12, 40.2 tāre tāmre'pi devi koṭivedhī bhavedrasaḥ //
RArṇ, 12, 82.1 mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam /
RArṇ, 12, 134.0 kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //
RArṇ, 12, 145.2 tilavat kvāthayitvā tu hastaiḥ pādairathāpi /
RArṇ, 12, 150.1 śastracchinnā mahādevi dagdhā pāvakena tu /
RArṇ, 12, 184.1 kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ surārcite /
RArṇ, 12, 220.1 tripalaṃ kāntapātre pātre'lābumaye'pi vā /
RArṇ, 12, 220.1 tripalaṃ kāntapātre vā pātre'lābumaye'pi /
RArṇ, 12, 293.1 śaradgrīṣmavasanteṣu hemante surārcite /
RArṇ, 12, 293.2 āyase tāmrapātre pātre'lābumaye'thavā /
RArṇ, 12, 310.1 śailībhūtaṃ kulatthaṃ bhakṣayenmadhusarpiṣā /
RArṇ, 12, 323.1 śailodake vinikṣipya bhūśaile kardame'pi /
RArṇ, 12, 328.1 nicule kakubhe caiva kiṃśuke madhuke'pi /
RArṇ, 12, 328.2 iṅgudīphalamadhye rajanīdvayamadhyataḥ //
RArṇ, 14, 34.1 navasaṃkalikābaddhaḥ svayambhurvā maheśvaraḥ /
RArṇ, 14, 146.1 sabījaṃ bījavarjaṃ vajreṇa saha sūtakam /
RArṇ, 15, 15.2 ahorātraṃ trirātraṃ bhavedagnisaho rasaḥ //
RArṇ, 15, 134.1 nāgaṃ vaṅgaṃ samaṃ sūtaṃ hema tāramathāpi /
RArṇ, 15, 134.2 abhrakaṃ drutisattvaṃ mardayet praharadvayam //
RArṇ, 15, 156.1 ahorātraṃ trirātraṃ cūrṇabandho bhavettataḥ /
RArṇ, 15, 161.1 ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām /
RArṇ, 15, 188.2 ahorātraṃ trirātraṃ pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 197.1 ahorātraṃ trirātraṃ rasendraṃ khoṭatāṃ nayet /
RArṇ, 16, 35.1 āracūrṇapalaikaṃ mṛtanāgapalaṃ tu vā /
RArṇ, 16, 35.1 āracūrṇapalaikaṃ vā mṛtanāgapalaṃ tu /
RArṇ, 16, 35.2 vaṅgābhrakapalaikaṃ tīkṣṇacūrṇapalaṃ tu vā //
RArṇ, 16, 35.2 vaṅgābhrakapalaikaṃ vā tīkṣṇacūrṇapalaṃ tu //
RArṇ, 16, 36.1 triśulvaṃ nāgavaṅgau ekaikāṃśasamanvitam /
RArṇ, 16, 40.1 yadvā vimalavaikrāntavaṅganāgāni rītikā /
RArṇ, 16, 79.1 same hemni samaṃ sūtaṃ tāraṃ tāmramathāpi /
RArṇ, 16, 98.1 ahorātraṃ trirātraṃ cūrṇaṃ bhavati śobhanam /
RArṇ, 16, 106.1 ahorātraṃ trirātraṃ citradharmā bhavanti te /
RArṇ, 17, 78.2 aṣṭāviṃśatikṛtvā taile bhūnāgasambhave /
RArṇ, 17, 105.0 tadvaṅgaṃ jārayet sūtaṃ samaṃ dviguṇādikam //
RArṇ, 17, 111.1 jyotiṣmatīkusumbhānāṃ taile kārañjake'pi /
RArṇ, 17, 151.1 vaṅgābhraṃ sitatāpyaṃ śailaṃ vā vāpayet site /
RArṇ, 17, 151.1 vaṅgābhraṃ sitatāpyaṃ vā śailaṃ vāpayet site /
RArṇ, 18, 16.1 cūrṇamabhrakasattvasya kāntalohasya tataḥ /
RArṇ, 18, 16.2 tīkṣṇasya mahādevi triphalākvāthabhāvitam //
RArṇ, 18, 108.1 vajrāṇāṃ māraṇe ye tu lohānāṃ rasasya tu /
RArṇ, 18, 115.2 brahmacaryeṇa yogī sadā seveta sūtakam //
RArṇ, 18, 129.1 nāgniṃ spṛśettu pādena na gā brāhmaṇānna ca /
Ratnadīpikā
Ratnadīpikā, 1, 33.2 śvetapītaṃ ca raktābhaṃ kṛṣṇaṃ kuliśaṃ bhavet //
Ratnadīpikā, 3, 6.1 pikanetrāruṇaṃ vāpi sārasākṣanibhaṃ bhavet /
Ratnadīpikā, 3, 18.2 sandeho jāyate kaścitkṛtrimaḥ sahajo'pi //
Ratnadīpikā, 3, 19.2 nīlaṃ padmarāgaṃ vā ratnaṃ tenaiva lakṣyate //
Ratnadīpikā, 3, 19.2 nīlaṃ vā padmarāgaṃ ratnaṃ tenaiva lakṣyate //
Ratnadīpikā, 4, 2.1 śvetanīlaṃ pītanīlaṃ raktanīlam athāpi /
Rājamārtaṇḍa
RājMār zu YS, 3, 49.1, 2.0 guṇānāṃ kartṛtvābhimānaśithilībhāvasvarūpāt tanmāhātmyāt tatraiva sthitasya yoginaḥ sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ samādhir bhavati //
Rājanighaṇṭu
RājNigh, 2, 7.2 sūkṣmatvāl lakṣma tattvasya tadvidhair vedam iṣyate //
RājNigh, 2, 24.2 yadi lakṣaṇaṃ vakṣyāmy amohāya manīṣiṇām //
RājNigh, Mūl., 134.1 rājābhidhānapūrvā tu nagāhvā cāpareṇa /
RājNigh, 12, 53.1 yā gandhaṃ ketakīnām apaharati madaṃ sindhurāṇāṃ ca varṇe svāde tiktā kaṭur laghur atha tulitā marditā cikkaṇā syāt /
RājNigh, 12, 56.1 śuddho malino 'stu vā mṛgamadaḥ kiṃ jātam etāvatā ko 'py asyānavadhiś camatkṛtinidhiḥ saurabhyam eko guṇaḥ /
RājNigh, 12, 56.1 śuddho vā malino 'stu mṛgamadaḥ kiṃ jātam etāvatā ko 'py asyānavadhiś camatkṛtinidhiḥ saurabhyam eko guṇaḥ /
RājNigh, 13, 177.2 yaccānyannijalīlayaiva dalayedvajreṇa bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //
RājNigh, 13, 196.2 yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ //
RājNigh, Pānīyādivarga, 55.1 yaḥ pānīyaṃ pibati śiśiraṃ svādu nityaṃ niśīthe pratyūṣe pibati yadi vā ghrāṇarandhreṇa dhīraḥ /
RājNigh, Pānīyādivarga, 55.1 yaḥ pānīyaṃ pibati śiśiraṃ svādu nityaṃ niśīthe pratyūṣe vā pibati yadi ghrāṇarandhreṇa dhīraḥ /
RājNigh, Pānīyādivarga, 61.1 kaupaṃ prāsravaṇaṃ vāpi śiśirartuvasantayoḥ /
RājNigh, Pānīyādivarga, 76.1 patitaṃ bhuvi yattoyaṃ gāṅgaṃ sāmudrameva /
RājNigh, Pānīyādivarga, 134.1 uṣṇaiḥ sahoṣṇakāle svayam uṣṇam athāpi vā /
RājNigh, Pānīyādivarga, 134.1 uṣṇaiḥ sahoṣṇakāle vā svayam uṣṇam athāpi /
RājNigh, Kṣīrādivarga, 27.2 kṣīraṃ saśarkaraṃ pathyaṃ yad sātmye ca sarvadā //
RājNigh, Kṣīrādivarga, 50.1 dadhi madhuramīṣadamlaṃ madhurāmlaṃ hitaṃ na cātyuṣṇam /
RājNigh, Śālyādivarga, 4.1 deśe deśe śūkadhānyeṣu saṃkhyā jñātuṃ śakyā naiva taddaivatairvā /
RājNigh, Śālyādivarga, 20.2 śiśūnāṃ yūnāṃ yadapi jaratāṃ vā hitakaraḥ sadā sevyaḥ sarvair analabalavīryāṇi kurute //
RājNigh, Śālyādivarga, 20.2 śiśūnāṃ yūnāṃ vā yadapi jaratāṃ hitakaraḥ sadā sevyaḥ sarvair analabalavīryāṇi kurute //
RājNigh, Māṃsādivarga, 70.2 saṃdhyāyāṃ rātriśeṣe ca varyaḥ prokto bālaḥ pathyabalyaḥ suvṛṣyaḥ //
RājNigh, Siṃhādivarga, 17.2 kareṇuḥ padminī caiva mātaṃgī vāsitā ca sā //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
SarvSund zu AHS, Sū., 9, 1.2, 12.0 asyārthaḥ yatra karma pariṣyandalakṣaṇaṃ saṃyogaviyogakāraṇam samavetaśca guṇaḥ yatra śabdādayo gurvādayo buddhirvā parādayo vā samavetāḥ yacca kāraṇaṃ samavāyi taddravyamucyate //
SarvSund zu AHS, Sū., 9, 1.2, 12.0 asyārthaḥ yatra karma pariṣyandalakṣaṇaṃ saṃyogaviyogakāraṇam samavetaśca guṇaḥ yatra śabdādayo gurvādayo vā buddhirvā parādayo vā samavetāḥ yacca kāraṇaṃ samavāyi taddravyamucyate //
SarvSund zu AHS, Sū., 9, 1.2, 12.0 asyārthaḥ yatra karma pariṣyandalakṣaṇaṃ saṃyogaviyogakāraṇam samavetaśca guṇaḥ yatra śabdādayo gurvādayo vā buddhirvā parādayo samavetāḥ yacca kāraṇaṃ samavāyi taddravyamucyate //
SarvSund zu AHS, Sū., 9, 1.2, 23.0 navajaladharacchāyāvāsādivāciranirgato vahati śaśabhṛnnīlasnigdhe nabhasy avadātatām //
SarvSund zu AHS, Sū., 9, 4.1, 8.0 atha ko raso 'nuraso vetyāha tatretyādi //
SarvSund zu AHS, Sū., 9, 15.2, 3.0 gurvādiṣveva vīryasaṃjñā na tu rasavipākaprabhāveṣu mandasāndrādiṣu //
SarvSund zu AHS, Sū., 9, 15.2, 8.0 tathā anyebhyo mandasāndrādibhyo guṇebhyo rasādibhyo gurvādayaḥ śaktyutkarṣavivartinaḥ //
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vīryaṃ vā vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko vā prabhāvo balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
SarvSund zu AHS, Sū., 9, 24.2, 7.0 tathā ca muniḥ saṃyogastu dvayor bahūnāṃ dravyāṇāṃ saṃhatībhāvaḥ //
SarvSund zu AHS, Sū., 9, 29, 10.1 yathā payo yathā sarpiryathā cavyacitrakau /
SarvSund zu AHS, Sū., 15, 8.2, 9.0 āryārdhe nātrāyuji jaḥ ṣaṣṭho'yaṃ nalaghukau //
SarvSund zu AHS, Sū., 16, 13.2, 1.0 na ca gharma eva niśy upayuñjīta yāvat pitte kupite tajje vikāre tathā pavane kupite tajje vā vikāre snehasādhye gharme ghṛtaṃ niśy upayuñjīta na divā na ca tailaṃ vasāmajjānau vā //
SarvSund zu AHS, Sū., 16, 13.2, 1.0 na ca gharma eva niśy upayuñjīta yāvat pitte kupite tajje vā vikāre tathā pavane kupite tajje vikāre snehasādhye gharme ghṛtaṃ niśy upayuñjīta na divā na ca tailaṃ vasāmajjānau vā //
SarvSund zu AHS, Sū., 16, 13.2, 1.0 na ca gharma eva niśy upayuñjīta yāvat pitte kupite tajje vā vikāre tathā pavane kupite tajje vā vikāre snehasādhye gharme ghṛtaṃ niśy upayuñjīta na divā na ca tailaṃ vasāmajjānau //
SarvSund zu AHS, Sū., 16, 13.2, 2.0 tathā pittavati pittādhike saṃsarge vātapittākhye śleṣmapittākhye kupite tajje vikāre snehasādhye gharme ghṛtam eva niśy upayuñjīta //
SarvSund zu AHS, Sū., 16, 19.2, 10.0 tadā ca snehopayoge rātryārambhe rātriyāmārdhe gate rasakaudanaprāyaṃ bhojanaṃ bhojyaṃ mātrayaiva //
SarvSund zu AHS, Utt., 39, 4.2, 1.0 yasmād aviśuddhe śarīre rāsāyano vidhir upayukto vājīkaro vopayukto niṣphalaḥ syāt //
SarvSund zu AHS, Utt., 39, 13.2, 1.0 anantaraṃ śuddhadehāya kṛtapeyādikakramāya ca trirātraṃ pañcarātraṃ saptāhaṃ vā sarpiryutaṃ yāvakaṃ dadyāt //
SarvSund zu AHS, Utt., 39, 13.2, 1.0 anantaraṃ śuddhadehāya kṛtapeyādikakramāya ca trirātraṃ pañcarātraṃ vā saptāhaṃ sarpiryutaṃ yāvakaṃ dadyāt //
SarvSund zu AHS, Utt., 39, 13.2, 4.0 tathā hi madhyabahuvarcaskasya pañcarātreṇa saptarātreṇa malaḥ śudhyati alpamalasya trirātreṇaiva iti trividhaṃ parijñānaṃ yuktam //
SarvSund zu AHS, Utt., 39, 41.3, 9.0 upasargād asyatyūhyor vacanam iti taṅ //
SarvSund zu AHS, Utt., 39, 55.2, 2.0 tasmānmūlāc cūrṇitād akṣamātraṃ karṣamātraṃ dugdhena pibet mākṣikājyābhyāṃ lihyāt kṣīravartano 'nannāśī //
SarvSund zu AHS, Utt., 39, 59.2, 1.0 tasyā varāhyā mūlaṃ ślakṣṇacūrṇaṃ svarasena suṣṭhu bhāvitaṃ ghṛtamākṣikāplutaṃ lihyāt //
SarvSund zu AHS, Utt., 39, 59.2, 2.0 tena mūlakalkena pakvaṃ ghṛtaṃ pibet pūrvaguṇam //
SarvSund zu AHS, Utt., 39, 64.2, 1.0 tasmāccitrakān mūlaṃ chāyāśuṣkaṃ māsaṃ cūrṇīkṛtaṃ ghṛtena madhughṛtābhyāṃ lihyāt //
SarvSund zu AHS, Utt., 39, 64.2, 2.0 payasā brahmacārī pibet //
SarvSund zu AHS, Utt., 39, 64.2, 3.0 pānīyena hitānnabhojanaḥ san pibet //
SarvSund zu AHS, Utt., 39, 78.2, 6.0 tamamṛtarasatulyapākaṃ yaḥ pūrvāhṇe prāśaṃ lehaṃ bhakṣayan paścādyatheṣṭaṃ jalaṃ kṣīraṃ māṃsarasaṃ pibati sa smṛtyādiyutaḥ suvarṇaughagauro dīrghamāyuḥ prāpnoti //
SarvSund zu AHS, Utt., 39, 82.2, 1.0 śleṣmottho rogaḥ sa nāsti vibandhaś ca sa kaścid api na vidyate yaṃ rogaṃ vibandhaṃ bhallātakaṃ drutataraṃ paṭutaradahanakaraṃ na hanyāt //
SarvSund zu AHS, Utt., 39, 91.2, 5.0 kusumbhavad kvāthayet //
SarvSund zu AHS, Utt., 39, 96.2, 1.0 pañca pippalīr athavā saptāṣṭau daśa vā mākṣikasarpirbhyāṃ rasāyanaguṇam abhilaṣya varṣam ekaṃ prayojayet //
SarvSund zu AHS, Utt., 39, 96.2, 1.0 pañca pippalīr athavā saptāṣṭau vā daśa mākṣikasarpirbhyāṃ rasāyanaguṇam abhilaṣya varṣam ekaṃ prayojayet //
SarvSund zu AHS, Utt., 39, 114.2, 4.0 sarvadaiva vātārto grīṣmartucaryācaraṇena śīlayet //
SarvSund zu AHS, Utt., 39, 119.1, 1.0 tasya laśunasya kandān vasantaṛtujāṃs tathā himavaddeśajāṃś śakadeśajān uddhṛtatvaco rātrau madirābījapūrarasādibhis timayet kledayet //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Skandapurāṇa
SkPur, 1, 24.2 kiṃnimittaṃ kuto vāsya icchāmyetaddhi veditum //
SkPur, 3, 3.2 kathanīyaṃ mahābrahmandevabhaktāya bhavet /
SkPur, 5, 36.2 mūḍhau yuvāmadharmo bhavadbhyāmanyathā kṛtaḥ /
SkPur, 6, 14.1 ya idaṃ narajanmeha śṛṇuyādvā paṭheta vā /
SkPur, 6, 14.1 ya idaṃ narajanmeha śṛṇuyādvā paṭheta /
SkPur, 8, 11.2 na ca taṃ vedmi kenāsau kva nīta iti prabhuḥ //
SkPur, 9, 31.2 ya imaṃ śṛṇuyānmartyo dvijātīñchrāvayeta /
SkPur, 10, 19.1 tasmādyatte karomyadya śubhaṃ yadi vāśubham /
SkPur, 10, 19.1 tasmādyatte karomyadya śubhaṃ vā yadi vāśubham /
SkPur, 10, 19.2 pūjāṃ gṛhāṇa tāṃ putri gaccha yatra rocate //
SkPur, 10, 29.3 mayā yadi sutā svā vai proktā tyaktāpi punaḥ /
SkPur, 10, 40.2 śṛṇuyādvātha viprānvā śrāvayeta yatavrataḥ /
SkPur, 10, 40.2 śṛṇuyādvātha viprānvā śrāvayeta yatavrataḥ /
SkPur, 12, 19.1 atha te 'sti saṃdeho mayi vipra kathaṃcana /
SkPur, 12, 47.1 atha te kṛpā devi bhṛśaṃ bāle śubhānane /
SkPur, 14, 30.2 pārāśarya stavaṃ hīdaṃ śṛṇuyādyaḥ paṭheta /
SkPur, 15, 35.3 na syāddhi tattathā deva yathā manyase prabho //
SkPur, 17, 17.2 gārdabhaṃ vāpyathauṣṭraṃ vā sarvaṃ saṃskartumarhasi //
SkPur, 17, 17.2 gārdabhaṃ vāpyathauṣṭraṃ sarvaṃ saṃskartumarhasi //
SkPur, 18, 19.2 brūhi kiṃ priyaṃ te 'dya karomi narapuṃgava //
SkPur, 18, 36.1 ya eṣāṃ brāhmaṇo vāpi kṣatriyo vā durātmavān /
SkPur, 18, 36.1 ya eṣāṃ brāhmaṇo vāpi kṣatriyo durātmavān /
SkPur, 18, 40.2 ya imaṃ śrāddhakāle daive karmaṇi vā dvijān /
SkPur, 18, 40.2 ya imaṃ śrāddhakāle vā daive karmaṇi dvijān /
SkPur, 19, 6.2 sutamutpādaya kṣipramadhikaṃ samameva //
SkPur, 19, 26.2 ya imaṃ śṛṇuyānnityaṃ brāhmaṇāñ śrāvayīta /
SkPur, 20, 44.1 kaccinna vṛddhānbālo na gurūnvāpyavamanyate /
SkPur, 20, 64.1 tiṣṭhantaṃ śayānaṃ vā dhāvantaṃ patitaṃ tathā /
SkPur, 20, 64.1 tiṣṭhantaṃ vā śayānaṃ dhāvantaṃ patitaṃ tathā /
SkPur, 21, 16.2 ādityo bhava rudro brūhi kiṃ vā dadāni te //
SkPur, 21, 16.2 ādityo bhava rudro vā brūhi kiṃ dadāni te //
SkPur, 21, 50.1 na me devādhipatyena brahmatvenāthavā punaḥ /
SkPur, 21, 56.1 yaścemaṃ śṛṇuyānnityaṃ śrāvayedvā dvijātiṣu /
SkPur, 22, 13.2 śubhaṃ vāpyaśubhaṃ vātra sarvaṃ bhavitṛ tacchubham //
SkPur, 22, 13.2 śubhaṃ vāpyaśubhaṃ vātra sarvaṃ bhavitṛ tacchubham //
SkPur, 22, 32.2 niyamenānyathā vāpi sa me gaṇapatirbhavet //
SkPur, 23, 3.1 kiṃ sāgarāñchoṣayāmo yamaṃ saha kiṃkaraiḥ /
SkPur, 23, 4.2 ānayāmaḥ susaṃkruddhā daityānvā saha dānavaiḥ //
SkPur, 23, 5.2 kasya vādyotsavaṃ deva sarvakāmasamṛddhimat //
SkPur, 25, 55.2 pūrvasyāṃ saṃtyajedvāpi sarvarātrikṛtaṃ japan //
SkPur, 25, 58.2 abhiṣekaṃ vivāhaṃ ca paṭhedvā śrāvayīta vā /
SkPur, 25, 58.2 abhiṣekaṃ vivāhaṃ ca paṭhedvā śrāvayīta /
Spandakārikā
SpandaKār, 1, 22.1 atikruddhaḥ prahṛṣṭo kiṃ karomīti vā mṛśan /
SpandaKār, 1, 22.1 atikruddhaḥ prahṛṣṭo vā kiṃ karomīti mṛśan /
SpandaKār, 1, 22.2 dhāvanvā yatpadaṃ gacchet tatra spandaḥ pratiṣṭhitaḥ //
SpandaKār, Dvitīyo niḥṣyandaḥ, 5.1 iti yasya saṃvittiḥ krīḍātvenākhilaṃ jagat /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 1.0 tasyāsya śaṃkarātmanaḥ prakāśānandaghanasya svasvabhāvasya na kutraciddeśe kāla ākāre nirodhaḥ prasaravyāghāto 'sti anāvṛtarūpatvād asthagitasvabhāvatvāt //
SpandaKārNir zu SpandaKār, 1, 2.2, 2.0 ayaṃ bhāvaḥ iha yatkiṃcitprāṇapuryaṣṭakasukhanīlādikaṃ citprakāśasyāvarakaṃ saṃbhāvyate tadyadi na prakāśate na kiṃcit prakāśamānaṃ tu prakāśātmakaśaṃkarasvarūpameveti kiṃ kasya nirodhakaṃ ko nirodhārthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 2.0 lokaprasiddhe jāgratsvapnasuṣuptānāṃ bhede yogiprasiddhe 'pi dhāraṇādhyānasamādhirūpe prasarpati anyānyarūpe pravahati sati arthāt tattattvaṃ nijādanapāyinaḥ sarvasyātmabhūtāc cānubhavitṛrūpāt svabhāvān naiva nivartate //
SpandaKārNir zu SpandaKār, 1, 3.2, 8.0 yadvā taditi kartṛpadam //
SpandaKārNir zu SpandaKār, 1, 3.2, 11.0 kiṃcāyaṃ jāgradādibhedaḥ pariṇāmo vivarto veti yat sāṃkhyapāñcarātraśābdikādayo manyante tadvyudāsāyāpyuktaṃ tadabhinna iti //
SpandaKārNir zu SpandaKār, 1, 3.2, 12.0 avasthāprapañco'pi yadi cinmātrāt manāgapy atiricyeta cidrūpaṃ tatpariṇatau manāg atiricyeta tan na kiṃcic ca kā syād iti tāvan na pariṇāmo'sti //
SpandaKārNir zu SpandaKār, 1, 10.2, 2.0 kuta etad abhivyajyata ityāha yatastadā paramapadapraveśasamaye sarvam īpsitamiti yadyaj jijñāsitaṃ cikīrṣitaṃ vāsya tat pravivikṣāyām abhūt tattaj jānāti ca karoti ca //
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, 1, 13.2, 18.1 saduttarakālaṃ smaryata iti na kācid anupapattir yasmād evamatas tac chūnyātmakaṃ padaṃ kṛtrimam tasmād bhūtamabhūtaṃ yad yad evātibhāvyate /
SpandaKārNir zu SpandaKār, 1, 13.2, 36.0 ato'syānavacchinnacamatkārarūpasya na jātucitsmaryamāṇatvaṃ mūḍhatvaṃ //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 4.0 tasmād etad vṛttikṣayapadaṃ saṃcetya jhaṭiti kūrmāṅgasaṃkocayuktyā krodhasaṃśayavṛttīḥ praśamayya mahāvikāsavyāptiyuktyā praharṣadhāvanavṛttīr visphāryābhimukhībhūtanijaspandaśaktivimarśavatā yoginā bhayam //
SpandaKārNir zu SpandaKār, 1, 22.2, 6.0 ānande mahati prāpte dṛṣṭe bāndhave cirāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 1.0 vāśabdaḥ prathamaniḥṣyandoktanimīlanasamādhiprakāraṃ vikalpayan asyāḥ samāpatter durlabhatāṃ dhvanayati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 4.0 na saṃśayaḥ ityanena idaṃ dhvanayati dīkṣādinā gurupratyayato muktiḥ īdṛśāt tu jñānāt samācārādvā svapratyayata eveti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 11.0 yathoktam iti yasya saṃvittiḥ ityādi //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 3.0 iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vikalpakāvikalpakaprasare 'pi śivasvarūpasya svātmano 'ṃśabhūtam evāśeṣavedyam anenekṣyate tadāsyāsau parānandamayīṃ parāṃ siddhim upapādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 4.0 vartamānasāmīpye vartamānavad //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 18.0 āsannenātidūrasthena tiraskṛtena tulyā tadaprāptiriti tatra darśanaṃ prasañjayati //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 19.0 kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 5.0 jambhasyārātirjambhārātiḥ śakrastasyebho hastī airāvaṇastasya kumbhau mastakau tayostau udbhavo yasyeti vigrahaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 6.0 anyasya hi pādā yathā haritaśādvalopacitāyāṃ bhūmau nipatanti tathā na śarkarilāyāṃ kaṇṭakitāyāṃ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 1.0 tīvrabhānorgabhastyudgamaḥ kiraṇodayo vo yuṣmākamanabhimatanude anabhimatam anabhīṣṭaṃ pāpaṃ śatrurvā tasya nodanaṃ nut tasyai stādbhavatāt //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 1.0 caṇḍarocīruco gharmaghṛṇipādāścintitānāṃ manorathānāmucitaṃ yogyaṃ vo yuṣmākaṃ ceṣṭantāṃ vyāpriyantāṃ saṃpādayantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 2.0 yuṣmākaṃ śivaṃ bhadraṃ dadhatu puṣṇantu kurvantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 7.0 tamisrāmandhakāraṃ rātriṃ //
Tantrasāra
TantraS, 1, 15.0 na ca anirūpitavastutattvasya muktatvaṃ mocakatvaṃ śuddhasya jñānasyaiva tathārūpatvāt iti //
TantraS, 1, 22.0 tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ sopāyatve 'pi icchā vā jñānaṃ vā kriyā vā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate //
TantraS, 1, 22.0 tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ vā sopāyatve 'pi icchā jñānaṃ vā kriyā vā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate //
TantraS, 1, 22.0 tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ vā sopāyatve 'pi icchā vā jñānaṃ kriyā vā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate //
TantraS, 1, 22.0 tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ vā sopāyatve 'pi icchā vā jñānaṃ vā kriyā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 4, 8.0 nanu itthaṃ paraṃ tattvaṃ vikalpyarūpaṃ syāt maivam vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvāt paraṃ tattvaṃ tu sarvatra sarvarūpatayā svaprakāśam eva iti na tatra vikalpaḥ kasyaicit upakriyāyai khaṇḍanāyai //
TantraS, 4, 17.0 laukike 'pi abhyāse cidātmatvena sarvarūpasya tasya tasya dehādeḥ abhimatarūpatāprakaṭīkaraṇaṃ taditararūpanyagbhāvanaṃ ca iti eṣa eva abhyāsārthaḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 44.0 tasmāt vaidikāt prabhṛti pārameśvarasiddhāntatantrakulocchuṣmādiśāstrokto 'pi yo niyamo vidhiḥ niṣedho vā so 'tra yāvad akiṃcitkara eva iti siddham //
TantraS, 4, 44.0 tasmāt vaidikāt prabhṛti pārameśvarasiddhāntatantrakulocchuṣmādiśāstrokto 'pi yo niyamo vidhiḥ vā niṣedho so 'tra yāvad akiṃcitkara eva iti siddham //
TantraS, 5, 17.0 tat etāsu uccārabhūmiṣu pratyekaṃ dvyādiśaḥ sarvaśo viśrāmya anyat taddehaprāṇādivyatiriktaṃ viśrāntitattvam āsādayati //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 8, 39.0 māyāgarbhādhikāriṇas tu kasyacid īśvarasya prasādāt sarvakarmakṣaye māyāpuruṣaviveko bhavati yena māyordhve vijñānākala āste na jātucit māyādhaḥ kalāpuṃviveko yena kalordhve tiṣṭhati //
TantraS, 8, 40.0 prakṛtipuruṣaviveko yena pradhānādho na saṃsaret //
TantraS, 8, 78.0 tathā hi bahis tāvat tyāgāya anusaṃdhiḥ ādānāya vā dvayāya vā ubhayarahitatvena svarūpaviśrāntaye vā tatra krameṇa pāyuḥ pāṇiḥ pāda upastha iti //
TantraS, 8, 78.0 tathā hi bahis tāvat tyāgāya vā anusaṃdhiḥ ādānāya dvayāya vā ubhayarahitatvena svarūpaviśrāntaye vā tatra krameṇa pāyuḥ pāṇiḥ pāda upastha iti //
TantraS, 8, 78.0 tathā hi bahis tāvat tyāgāya vā anusaṃdhiḥ ādānāya vā dvayāya ubhayarahitatvena svarūpaviśrāntaye vā tatra krameṇa pāyuḥ pāṇiḥ pāda upastha iti //
TantraS, 8, 78.0 tathā hi bahis tāvat tyāgāya vā anusaṃdhiḥ ādānāya vā dvayāya vā ubhayarahitatvena svarūpaviśrāntaye tatra krameṇa pāyuḥ pāṇiḥ pāda upastha iti //
TantraS, 9, 32.0 pāśavavidyākrameṇa abhyastapārthivayogaḥ kalpānte maraṇe dharāpralayakevalaḥ //
TantraS, 10, 15.0 tad yadā upadiśyate bhāvyate yat tatpratiṣṭhāpadam tat saptatriṃśam tasminn api bhāvyamāne aṣṭātriṃśam na ca anavasthā tasya bhāvyamānasya anavacchinnasvātantryayogino vedyīkaraṇe saptatriṃśa eva paryavasānāt ṣaṭtriṃśaṃ tu sarvatattvottīrṇatayā saṃbhāvyāvacchedam iti pañcakalāvidhiḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 12.0 abhyāsavato tadānīṃ sadya eva prāṇaviyojikāṃ dīkṣāṃ labhate sā tu maraṇakṣaṇa eva kāryā iti vakṣyāma iti //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 25.0 tatrāpi icchāvaicitryāt tirobhūto 'pi svayaṃ śaktipātena yujyate mṛto vā bandhugurvādikṛpāmukhena ity evaṃ kṛtyabhāgitvaṃ svātmani anusaṃdadhat parameśvara eva iti na khaṇḍitam ātmānaṃ paśyet //
TantraS, 11, 25.0 tatrāpi icchāvaicitryāt tirobhūto 'pi svayaṃ vā śaktipātena yujyate mṛto bandhugurvādikṛpāmukhena ity evaṃ kṛtyabhāgitvaṃ svātmani anusaṃdadhat parameśvara eva iti na khaṇḍitam ātmānaṃ paśyet //
TantraS, 12, 4.0 tad iha svatantrānandacinmātrasāre svātmani viśvatrāpi tadanyarūpasaṃvalanābhimānaḥ aśuddhiḥ sā ca mahābhairavasamāveśena vyapohyate so 'pi kasyacit jhaṭiti bhavet kasyāpi upāyāntaramukhaprekṣī //
TantraS, Trayodaśam āhnikam, 13.0 tataḥ prabhāmaṇḍale bhūmau khe oṃ bāhyaparivārāya nama iti pūjayet //
TantraS, Trayodaśam āhnikam, 45.0 tatra sarvopakaraṇapūrṇaṃ yāgagṛhaṃ vidhāya bhagavatīṃ mālinīṃ mātṛkāṃ smṛtvā tadvarṇatejaḥpuñjabharitaṃ gṛhītaṃ bhāvayan puṣpāñjaliṃ kṣipet //
TantraS, Caturdaśam āhnikam, 14.0 parokṣadīkṣāyāṃ jīvanmṛtarūpāyām agre taṃ dhyāyet tadīyāṃ pratikṛtiṃ darbhagomayādimayīm agre sthāpayet //
TantraS, 15, 1.0 yadā punar āsannamaraṇasya svayaṃ bandhumukhena śaktipāta upajāyate tadā asmai sadyaḥ samutkramaṇadīkṣāṃ kuryāt //
TantraS, 15, 5.0 bhogasthāne yojanāya tatkāle ca tasya jīvalayaḥ nātra śeṣavartanam brahmavidyāṃ karṇe paṭhet sā hi parāmarśasvabhāvā sadyaḥ prabuddhapaśucaitanye prabuddhavimarśaṃ karoti //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
TantraS, 18, 1.0 svabhyastajñāninaṃ sādhakatve gurutve abhiṣiñcet yataḥ sarvalakṣaṇahīno 'pi jñānavān eva sādhakatve anugrahakaraṇe ca adhikṛtaḥ na anyaḥ abhiṣikto 'pi //
TantraS, 19, 3.0 tataḥ paramaśive yojanikāṃ kṛtvā tat dahet pūrṇāhutyā antyeṣṭyā śuddhānām anyeṣām api śrāddhadīkṣāṃ tryahaṃ turye dine māsi māsi saṃvatsare saṃvatsare kuryāt //
TantraS, Viṃśam āhnikam, 8.0 tatra kṛtadīkṣākasya śiṣyasya pradhānaṃ mantraṃ savīryakaṃ saṃvittisphuraṇasāram alikhitaṃ vaktrāgamenaiva arpayet tataḥ tanmayībhāvasiddhyarthaṃ sa śiṣyaḥ saṃdhyāsu tanmayībhāvābhyāsaṃ kuryāt taddvāreṇa sarvakālaṃ tathāvidhasaṃskāralābhasiddhyarthaṃ pratyahaṃ ca parameśvaraṃ ca sthaṇḍile liṅge vā abhyarcayet //
TantraS, Viṃśam āhnikam, 8.0 tatra kṛtadīkṣākasya śiṣyasya pradhānaṃ mantraṃ savīryakaṃ saṃvittisphuraṇasāram alikhitaṃ vaktrāgamenaiva arpayet tataḥ tanmayībhāvasiddhyarthaṃ sa śiṣyaḥ saṃdhyāsu tanmayībhāvābhyāsaṃ kuryāt taddvāreṇa sarvakālaṃ tathāvidhasaṃskāralābhasiddhyarthaṃ pratyahaṃ ca parameśvaraṃ ca sthaṇḍile vā liṅge abhyarcayet //
TantraS, Viṃśam āhnikam, 19.1 mukhyaṃ naivedyaṃ svayam aśnīyāt sarvaṃ jale kṣipet jalajā hi prāṇinaḥ pūrvadīkṣitāḥ carubhojanadvāreṇa iti āgamavidaḥ //
TantraS, Viṃśam āhnikam, 20.0 mārjāramūṣakaśvādibhakṣaṇe tu śaṅkā janitā nirayāya iti jñānī api lokānugrahecchayā na tādṛk kuryāt lokaṃ parityajya āsīta iti sthaṇḍilayāgaḥ //
TantraS, Viṃśam āhnikam, 22.0 tatra gurudehaṃ svadehaṃ śaktidehaṃ rahasyaśāstrapustakaṃ vīrapātram akṣasūtraṃ prāharaṇaṃ bāṇīyaṃ mauktikaṃ sauvarṇaṃ puṣpagandhadravyādihṛdyavastukṛtaṃ makuraṃ liṅgam arcayet //
TantraS, Viṃśam āhnikam, 34.0 tatra guruḥ tadvargyaḥ sasaṃtānaḥ tattvavit kanyā antyā veśyā aruṇā tattvavedinī iti cakrayāge mukhyapūjyāḥ viśeṣāt sāmastyena //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Viṃśam āhnikam, 46.0 tato mahotsavaḥ kāryaḥ cāturmāsyaṃ saptadinaṃ tridinaṃ ca iti mukhyānvāpatkalpāḥ sati vibhave māsi māsi pavitrakam atha caturṣu māseṣu atha vā sakṛt tadakaraṇe prāyaścittaṃ japet jñānī api sambhavadvitto 'pi akaraṇe pratyavaiti lobhopahitajñānākaraṇe jñānanindāpatteḥ //
TantraS, Viṃśam āhnikam, 46.0 tato mahotsavaḥ kāryaḥ cāturmāsyaṃ saptadinaṃ tridinaṃ ca iti mukhyānvāpatkalpāḥ sati vibhave māsi māsi pavitrakam atha vā caturṣu māseṣu atha sakṛt tadakaraṇe prāyaścittaṃ japet jñānī api sambhavadvitto 'pi akaraṇe pratyavaiti lobhopahitajñānākaraṇe jñānanindāpatteḥ //
TantraS, Viṃśam āhnikam, 52.0 sarvaśāstrasampūrṇaṃ guruṃ vyākhyārtham abhyarthayeta so 'pi svaśiṣyāya paraśiṣyāyāpi samucitasaṃskārocitaṃ śāstraṃ vyācakṣīta adharaśāsanasthāyāpi karuṇāvaśāt īśvarecchāvaicitryodbhāvitaśaktipātasambhāvanābhāvitahṛdayo vyācakṣīta marmopadeśavarjam //
TantraS, Viṃśam āhnikam, 53.1 tatra nimnāsanasthitebhyaḥ tatparebhyo niyamitavāṅmanaḥkāyebhyo vyākhyā kriyamāṇā phalavatī bhavati prathamaṃ gandhādiliptāyāṃ bhuvi ullikhya saṃkalpya padmādhāraṃ caturaśraṃ padmatrayaṃ padmamadhye vāgīśīṃ vāmadakṣiṇayoḥ gaṇapatigurū ca pūjayet ādhārapadme vyākhyeyakalpadevatām //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, Dvāviṃśam āhnikam, 8.0 tatra bāhyaṃ sthaṇḍilam ānandapūrṇaṃ vīrapātram aruṇaḥ paṭaḥ pūrvoktam api liṅgādi //
Tantrāloka
TĀ, 1, 29.1 dvitīyena tu sūtreṇa kriyāṃ karaṇaṃ ca vā /
TĀ, 1, 29.1 dvitīyena tu sūtreṇa kriyāṃ vā karaṇaṃ ca /
TĀ, 1, 52.2 nahyaprakāśarūpasya prākāśyaṃ vastutāpi //
TĀ, 1, 57.1 apahnutau sādhane vastūnāmādyamīdṛśam /
TĀ, 1, 71.1 na vāsau paramārthena na kiṃcidbhāsanādṛte /
TĀ, 1, 112.1 evaṃ yāvatsahasrāre niḥsaṃkhyāre 'pi prabhuḥ /
TĀ, 1, 116.2 saumyaṃ vānyanmitaṃ saṃvidūrmicakramupāsyate //
TĀ, 1, 134.1 vidhiśca noktaḥ ko 'pyatra mantrādi vṛttidhāma /
TĀ, 1, 173.1 tṛtīyārthe tasi vyākhyā vaiyadhikaraṇyataḥ /
TĀ, 1, 198.2 anyairvā śaktirūpatvāddharmaiḥ svasamavāyibhiḥ //
TĀ, 1, 199.1 sarvaśo 'pyatha vāṃśena taṃ vibhuṃ parameśvaram /
TĀ, 1, 207.1 tatra kācitpunaḥ śaktiranantā mitāśca vā /
TĀ, 1, 207.1 tatra kācitpunaḥ śaktiranantā vā mitāśca /
TĀ, 1, 238.2 anyasya mocane vāpi bhavetkiṃ nāsamañjasam /
TĀ, 1, 246.1 tatreha yadyadantarvā bahirvā parimṛśyate /
TĀ, 1, 246.1 tatreha yadyadantarvā bahirvā parimṛśyate /
TĀ, 1, 250.1 sthāṇurvā puruṣo veti na mukhyo 'styeṣa saṃśayaḥ /
TĀ, 1, 250.1 sthāṇurvā puruṣo veti na mukhyo 'styeṣa saṃśayaḥ /
TĀ, 1, 265.2 iti lakṣaṇaṃ śeṣaḥ parīkṣopamitau bhavet //
TĀ, 2, 11.1 yāvānupāyo bāhyaḥ syādāntaro vāpi kaścana /
TĀ, 2, 20.2 prakāśamāne tasminvā taddvaitāstasya lopitāḥ //
TĀ, 2, 21.1 aprakāśe 'tha tasminvā vastutā kathamucyate /
TĀ, 2, 26.2 na dīkṣā dīkṣako vāpi na dīkṣāvānmaheśvaraḥ //
TĀ, 2, 49.1 gurorvākyādyuktipracayaracanonmārjanavaśāt samāśvāsācchāstraṃ prati samuditādvāpi kathitāt /
TĀ, 3, 2.2 na ca tadvyatirekyasti viśvaṃ sadvāvabhāsate //
TĀ, 3, 50.1 yadvāpi kāraṇaṃ kiṃcidbimbatvenābhiṣicyate /
TĀ, 3, 115.2 yanna sūryo na somo nāgnirbhāsayate 'pi ca //
TĀ, 3, 209.2 tathāhi madhure gīte sparśe candanādike //
TĀ, 3, 260.1 anullāsād upādhīnāṃ yadvā praśamayogataḥ /
TĀ, 3, 273.2 tenānupāye tasminko mucyate kathaṃ kutaḥ //
TĀ, 4, 29.2 paraprakṛtisāyujyaṃ yad vāpy ānandarūpatā //
TĀ, 4, 30.1 viśuddhacittamātraṃ dīpavatsaṃtatikṣayaḥ /
TĀ, 4, 36.2 sthitvā yo 'sadgurau śāstrāntare satpathaṃ śritaḥ //
TĀ, 4, 53.1 bhāvanāto 'tha dhyānājjapātsvapnādvratāddhuteḥ /
TĀ, 4, 55.2 kadācidbhaktiyogena karmaṇā vidyayāpi //
TĀ, 4, 56.1 jñānadharmopadeśena mantrairvā dīkṣayāpi vā /
TĀ, 4, 56.1 jñānadharmopadeśena mantrairvā dīkṣayāpi /
TĀ, 4, 76.1 kiṃtu tūṣṇīṃ sthitiryadvā kṛtyaṃ tadanuvartanam /
TĀ, 4, 97.2 buddhau vārpyaṃ tadabhyāsānnaiṣa nyāyastu saṃvidi //
TĀ, 4, 98.1 atha vāsmaddṛśi prāṇadhīdehāderapi sphuṭam /
TĀ, 4, 101.1 nahyasya guruṇā śakyaṃ svaṃ jñānaṃ śabda eva /
TĀ, 4, 107.1 vihitaṃ sarvamevātra pratiṣiddhamathāpi /
TĀ, 4, 111.1 vinaiva tanmukho 'nyo svātantryāttadvikalpanam /
TĀ, 4, 152.1 saṃhṛtya śaṅkāṃ śaṅkyārthavarjaṃ bhāvamaṇḍale /
TĀ, 4, 156.2 pūrvaṃ hi bhogātpaścādvā śaṅkeyaṃ vyavatiṣṭhate //
TĀ, 4, 188.1 visṛjyate hi tattasmādbahirvātha visṛjyate /
TĀ, 4, 194.2 prāṇyādvā mṛśate vāpi sa sarvo 'sya japo mataḥ //
TĀ, 4, 194.2 prāṇyādvā mṛśate vāpi sa sarvo 'sya japo mataḥ //
TĀ, 4, 214.2 na cāpi tatparityāgo niṣparigrahatāpi //
TĀ, 4, 215.1 saparigrahatā vāpi jaṭābhasmādisaṃgrahaḥ /
TĀ, 4, 225.1 vāyuto vāriṇo vāyostejasastasya vānyataḥ /
TĀ, 4, 237.1 vidhivākyāntare gacchannaṅgabhāvamathāpi /
TĀ, 4, 245.2 yadi vastudharmo 'pi mātrapekṣānibandhanaḥ //
TĀ, 4, 272.2 vidhirniṣedho śaktau na svarūpasya khaṇḍane //
TĀ, 4, 273.2 upāyaṃ vetti sa grāhyastadā tyājyo 'tha kvacit //
TĀ, 4, 278.1 alaṃ vātiprasaṅgena bhūyasātiprapañcite /
TĀ, 5, 11.2 tatra svātantryadṛṣṭyā darpaṇe mukhabimbavat //
TĀ, 5, 15.1 prāṇe dehe 'thavā kasmātsaṃkrāmetkena katham /
TĀ, 5, 38.1 catuṣṣaṣṭiśatāraṃ sahasrāram athāpi vā /
TĀ, 5, 38.1 catuṣṣaṣṭiśatāraṃ vā sahasrāram athāpi /
TĀ, 5, 38.2 asaṃkhyārasahasraṃ cakraṃ dhyāyed ananyadhīḥ //
TĀ, 5, 79.1 antarbāhye dvaye vāpi sāmānyetarasundaraḥ /
TĀ, 5, 126.1 artheṣu tadbhogavidhau tadutthe duḥkhe sukhe galitābhiśaṅkam /
TĀ, 5, 133.2 tathā hyanacke sācke kādau sānte punaḥpunaḥ //
TĀ, 5, 134.1 smṛte proccārite vāpi sā sā saṃvit prasūyate /
TĀ, 5, 148.1 varṇaśabdena nīlādi yadvā dīkṣottare yathā /
TĀ, 5, 158.2 vīryaṃ vinā yathā ṣaṇṭhastasyāpyastyatha balam /
TĀ, 6, 32.2 pūrvatve pradhānaṃ syāttatrāntarbhāvayettataḥ //
TĀ, 6, 54.2 trayaṃ dvayaṃ mukhyaṃ syādyogināmavadhāninām //
TĀ, 6, 62.1 kṣodiṣṭhe mahiṣṭhe vā dehe tādṛśa eva hi /
TĀ, 6, 62.1 kṣodiṣṭhe vā mahiṣṭhe dehe tādṛśa eva hi /
TĀ, 6, 73.1 krūratā saumyatā vābhisandherapi nirūpitā /
TĀ, 6, 80.1 tāvāneva kṣaṇaḥ kalpo nimeṣo tadastvapi /
TĀ, 6, 81.2 vedye ca bahirantarvā dvaye vātha dvayojjhite //
TĀ, 6, 81.2 vedye ca bahirantarvā dvaye vātha dvayojjhite //
TĀ, 6, 91.2 alaṃ vānena nedaṃ vā mama prāṅmatamatsaraḥ //
TĀ, 6, 91.2 alaṃ vānena nedaṃ mama prāṅmatamatsaraḥ //
TĀ, 6, 172.1 tallayo vāntarastasmādekaḥ sṛṣṭilayeśitā /
TĀ, 6, 177.1 tatsādhakāḥ śiveṣṭā tatsthānamadhiśerate /
TĀ, 7, 27.2 arthe vātmapradeśe vā na saṃyogavibhāgitā //
TĀ, 7, 27.2 arthe vātmapradeśe na saṃyogavibhāgitā //
TĀ, 7, 42.2 iti śaktisthitā mantrā vidyā cakranāyakāḥ //
TĀ, 7, 45.2 upāṃśurvā śaktyudayaṃ teṣāṃ na parikalpayet //
TĀ, 7, 57.1 dvistriścaturvā mātrābhirvidyāṃ vā cakrameva vā /
TĀ, 7, 57.1 dvistriścaturvā mātrābhirvidyāṃ cakrameva vā /
TĀ, 7, 57.1 dvistriścaturvā mātrābhirvidyāṃ vā cakrameva /
TĀ, 7, 58.2 bahvakṣarastu yo mantro vidyā cakrameva vā //
TĀ, 7, 58.2 bahvakṣarastu yo mantro vidyā vā cakrameva //
TĀ, 8, 58.1 te merugāḥ sakṛcchambhuṃ ye vārcanti yathocitam /
TĀ, 8, 88.1 bhārate yatkṛtaṃ karma kṣapitaṃ vāpyavīcitaḥ /
TĀ, 8, 88.2 śivāntaṃ tena muktirvā kanyākhye tu viśeṣataḥ //
TĀ, 8, 120.1 vidyābhṛtāṃ ca kiṃ bahunā sarvasya bhūtasargasya /
TĀ, 8, 131.2 gograhe vadhyamokṣe mṛtāste vaidyute sthitāḥ //
TĀ, 8, 197.2 jaleṣu maruṣu cāgnau śiraśchedena mṛtāḥ //
TĀ, 8, 207.1 dhyātvā tyaktvātha prāṇān kṛtvā tatraiva dhāraṇām /
TĀ, 8, 210.2 dharābdhitejo'nilakhapuragā dīkṣitāśca //
TĀ, 8, 247.1 tanmaṇḍalaṃ dṛṣṭvaiva muktadvaitā hṛtatrayāḥ /
TĀ, 8, 256.2 sāṃkhyasya doṣa evāyaṃ yadi tena te guṇāḥ //
TĀ, 8, 284.2 akartaryapi puṃsi sahakāritayā sthite //
TĀ, 8, 426.1 ṣaṣṭhaṃ ca paramamanāśritamatha samanābhuvanaṣoḍaśī yadi /
TĀ, 9, 4.2 svasminkārye 'tha dharmaughe yadvāpi svasadṛgguṇe //
TĀ, 9, 17.2 kramo 'kramo bhāvasya na svarūpādhiko bhavet //
TĀ, 9, 33.2 yadi tatra bhavenmerurbhaviṣyanvāpi kaścana //
TĀ, 11, 9.2 nahyatra vargīkaraṇaṃ samayaḥ kalanāpi //
TĀ, 11, 25.1 tatkiṃ na kiṃcidvā kiṃcidityākāṅkṣāvaśe vapuḥ /
TĀ, 11, 80.1 viśrāntaścinmaye kiṃ kiṃ na vetti kurute na /
TĀ, 11, 81.1 sarvajñatvādisiddhau kā siddhiryā na tanmayī /
TĀ, 11, 91.1 kiṃ vātibahunā dvāravāstvādhāragurukrame /
TĀ, 11, 95.2 dehāntarādirmaraṇe kīdṛgvā dehasaṃbhavaḥ //
TĀ, 11, 104.2 vastutaḥ saṃvido deśaḥ kālo naiva kiṃcana //
TĀ, 11, 111.1 deśe kāle 'tra sṛṣṭirityetadasamañjasam /
TĀ, 11, 113.2 kriyākṣaṇe vāpyekasmin bahvyaḥ saṃsyurdrutāḥ kriyāḥ //
TĀ, 12, 8.2 yadvā kiṃcitkvacitpaśyettatra tanmayatāṃ vrajet //
TĀ, 12, 18.2 yathā yenābhyupāyena kramādakramato 'pi //
TĀ, 16, 1.3 gurutve sādhakatve kartumicchati daiśikaḥ //
TĀ, 16, 28.2 siddhānasiddhānvyāmiśrān yadvā kiṃciccarācaram //
TĀ, 16, 34.1 kampeta prasravetstabdhaḥ pralīno yathottaram /
TĀ, 16, 53.2 yastvanyatrāpi nihataḥ sāmastyenāṃśato 'pivā //
TĀ, 16, 67.2 catuṣpādvā paśurdevīcarukārthaṃ prajāyate //
TĀ, 16, 72.2 karṇikākuṇḍalīmajjaparśu mukhyataraṃ ca //
TĀ, 16, 74.2 sākṣāt svapnopadeśād yairjapairgurumukhena //
TĀ, 16, 94.2 tataḥ puraḥsthitaṃ yadvā purobhāvitavigraham //
TĀ, 16, 95.1 parokṣadīkṣaṇe yadvā darbhādyaiḥ kalpite mṛte /
TĀ, 16, 152.2 ekavīratayā yadvā ṣaṭkaṃ yāmalayogataḥ //
TĀ, 16, 160.1 bhairavīyahṛdā vāpi khecarīhṛdayena vā /
TĀ, 16, 160.1 bhairavīyahṛdā vāpi khecarīhṛdayena /
TĀ, 16, 178.2 tadaivābhyāsato vāpi dehānte vetyasau catuḥ //
TĀ, 16, 178.2 tadaivābhyāsato vāpi dehānte vetyasau catuḥ //
TĀ, 16, 180.2 vṛddhaṃ voddiśya śaktaṃ vā śodhanāśodhanāddvidhā //
TĀ, 16, 180.2 vṛddhaṃ voddiśya śaktaṃ śodhanāśodhanāddvidhā //
TĀ, 16, 183.1 pañcatriṃśadamī bhedā gurorvā guruśiṣyayoḥ /
TĀ, 16, 195.1 alpāpyāśrayaṇīyā kriyātha vijñānamātre /
TĀ, 16, 223.2 akṛte vātha śodhyasya nyāse vastubalāt sthiteḥ //
TĀ, 16, 226.2 jñāpakatvena sākṣādvā tatkiṃ nānyatra gṛhyate //
TĀ, 16, 261.2 ghaṭakumbha itītthaṃ yadi bhedo nirūpyate //
TĀ, 16, 269.1 ūhāpohaprayogaṃ sarvathā gururācaret /
TĀ, 16, 279.1 yadi viṣanāśe 'pi hetubhedādvicitratā /
TĀ, 16, 294.2 mantrābhyāsena bhogaṃ mokṣaṃ vāpi prasādhayan //
TĀ, 16, 294.2 mantrābhyāsena bhogaṃ vā mokṣaṃ vāpi prasādhayan //
TĀ, 16, 297.1 svabalenaiva bhogaṃ mokṣaṃ vā labhate budhaḥ /
TĀ, 16, 297.1 svabalenaiva bhogaṃ vā mokṣaṃ labhate budhaḥ /
TĀ, 16, 298.1 putrako na tāvānsyādapitu svabalocitaḥ /
TĀ, 16, 311.1 niṣkale sakale vaiti layaṃ yojanikābalāt /
TĀ, 17, 39.1 mantrāṇāṃ pañcadaśakaṃ parāṃ yojayetkramāt /
TĀ, 17, 52.2 tisrastisro hutīrdadyāt pṛthak sāmastyato 'pivā //
TĀ, 17, 57.2 dadyādvā yadi no doṣaḥ syādupāyaḥ sa bhāvane //
TĀ, 17, 69.2 aśubhaṃ bhavadbhūtaṃ bhāvi vātha samastakam //
TĀ, 17, 69.2 aśubhaṃ vā bhavadbhūtaṃ bhāvi vātha samastakam //
TĀ, 17, 82.2 dvyātmakaṃ kṣipetpūrṇāṃ praśāntakaraṇena tu //
TĀ, 17, 94.1 muktipradā bhogamokṣapradā yā prakīrtitā /
TĀ, 17, 95.1 bāle nirjñātamaraṇe tvaśakte jarādibhiḥ /
TĀ, 17, 97.1 iyataiva śivaṃ yāyāt sadyo bhogān vibhujya /
TĀ, 17, 102.1 viśuddhatattvasṛṣṭiṃ kuryātkumbhābhiṣecanāt /
TĀ, 17, 102.2 tathā dhyānabalādeva yadvā pūrṇābhiṣecanaiḥ //
TĀ, 18, 5.2 śataṃ sahasraṃ sāṣṭaṃ tena śaktyaiva homayet //
TĀ, 18, 7.2 yadi piṇḍamantreṇa sarvamantreṣvayaṃ vidhiḥ //
TĀ, 19, 1.2 tatkṣaṇāccopabhogādvā dehapāte śivaṃ vrajet /
TĀ, 19, 5.2 pūrvaṃ samayī naiva parāṃ dīkṣāmavāptavān //
TĀ, 19, 6.1 āptadīkṣo 'pi prāṇāñjihāsuḥ kleśavarjitam /
TĀ, 19, 19.2 nirlakṣye pare dhāmni saṃyuktaḥ parameśvaraḥ //
TĀ, 19, 25.1 karṇe 'sya paṭhedbhūyo bhūyo vāpyatha pāṭhayet /
TĀ, 19, 25.1 karṇe 'sya vā paṭhedbhūyo bhūyo vāpyatha pāṭhayet /
TĀ, 19, 31.1 tattve yatra kutrāpi yojayetpudgalaṃ kramāt /
TĀ, 19, 31.2 samayī putrako vāpi paṭhedvidyāmimāṃ tathā //
TĀ, 19, 33.1 nādhyāpanopadeśe sa eṣo 'dhyayanādṛte /
TĀ, 19, 48.2 yathā ca samayī kāṣṭhe loṣṭe mantrayojanām //
TĀ, 19, 53.1 akṛtādhikṛtirvāpi guruḥ samayaśuddhaye /
TĀ, 19, 54.2 svayaṃ guruṇā vātha kāryatvena maheśinā //
TĀ, 19, 54.2 svayaṃ vā guruṇā vātha kāryatvena maheśinā //
TĀ, 20, 11.2 tulāśuddhiparīkṣāṃ kuryātpratyayayoginīm //
TĀ, 21, 8.2 mṛtasya guruṇā yantratantrādinihatasya //
TĀ, 21, 10.1 svayaṃ tadviṣayotpannakaruṇābalato 'pi /
TĀ, 21, 26.2 ākṛṣṭāvuddhṛtau mṛtajanaviṣaye karṣaṇīye 'tha jīve yogaḥ śrīśaṃbhunāthāgamaparigamito jālanāmā mayoktaḥ //
TĀ, 21, 30.2 tyajecceti na citraṃ sa evaṃ yaḥ karmaṇāpi //
TĀ, 21, 32.2 bhaktirūhācca vijñānādācāryādvāpyasevitāt //
TĀ, 21, 35.2 ākṛṣṭo dārbhamāyāti dehaṃ phalamayaṃ ca //
TĀ, 21, 36.1 jātīphalādi yatkiṃcittena dehakalpanā /
TĀ, 21, 48.2 bhogānīpsā durlabhā hi satī bhogahānaye //
TĀ, 21, 52.2 dhvāṃkṣādyaśravyaśabdo tadā taṃ lakṣayedguruḥ //
TĀ, 21, 57.2 yadi daiśikaḥ samyaṅ na dīptastasya tatpurā //
TĀ, 26, 2.2 sā saṃskriyāyai mokṣāya bhogāyāpi dvayāya //
TĀ, 26, 5.1 bubhukṣorvā mumukṣorvā svasaṃvidguruśāstrataḥ /
TĀ, 26, 5.1 bubhukṣorvā mumukṣorvā svasaṃvidguruśāstrataḥ /
TĀ, 26, 18.1 sādhakasya bubhukṣostu sādhakībhāvino 'pivā /
TĀ, 26, 19.1 vitate guṇabhūte vidhau diṣṭe punarguruḥ /
TĀ, 26, 26.2 devīnāṃ tritayaṃ śuddhaṃ yadvā yāmalayogataḥ //
TĀ, 26, 27.1 devīmekāmatho śuddhāṃ vadedvā yāmalātmikām /
TĀ, 26, 45.2 āvāhyate kṣamyate vety evaṃ pṛṣṭo 'bravīdvibhuḥ //
TĀ, 26, 50.2 kuto vānīyate devaḥ kutra vā nīyate 'pi saḥ //
TĀ, 26, 50.2 kuto vānīyate devaḥ kutra nīyate 'pi saḥ //
TĀ, 26, 58.2 svalpā kriyā bhūyasī hṛdayāhlādadāyibhiḥ //
TĀ, 26, 59.1 bāhyaiḥ saṃkalpajairvāpi kārakaiḥ parikalpitā /
TĀ, 26, 67.1 mudrāṃ pradarśayetpaścānmanasā vāpi yogataḥ /
TĀ, 26, 69.2 kṛtvā vahnigāṃ mantratṛptiṃ proktavidhānataḥ //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 24.3 mṛtadehaṃ mahādeva salilaṃ kathaṃ nahi //
ToḍalT, Dvitīyaḥ paṭalaḥ, 18.1 upaviśyāsane mantrī prāṅmukho vāpy udaṅmukhaḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 2.3 upaviśyāsane mantrī prāṅmukho vāpy udaṅmukhaḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 4.1 namaskāraṃ samuddhṛtya vāntaṃ netravibhūṣitam /
ToḍalT, Pañcamaḥ paṭalaḥ, 27.2 aṣṭottarasahasraṃ śataṃ vā prajapettataḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 27.2 aṣṭottarasahasraṃ vā śataṃ prajapettataḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 19.2 evaṃ krameṇa deveśi samatā yadi bhavet //
ToḍalT, Navamaḥ paṭalaḥ, 8.1 pūjayet kālikāṃ devīṃ tāriṇīṃ vātha sundarīm /
ToḍalT, Navamaḥ paṭalaḥ, 10.1 ṣoḍaśī mahāpūrvā pattre cābhyāsamācaret /
ToḍalT, Navamaḥ paṭalaḥ, 23.1 mālāmantraṃ ṣoḍaśīṃ tathā cāṣṭādaśākṣarīm /
ToḍalT, Daśamaḥ paṭalaḥ, 8.2 kā devī kathaṃbhūtā vada me parameśvara //
Vetālapañcaviṃśatikā
VetPV, Intro, 28.1 giripṛṣṭhaṃ samāruhya prāsāde raho gataḥ /
VetPV, Intro, 60.3 vyasanena tu mūrkhāṇāṃ nidrayā kalahena //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 10.0 pṛthivyādivāyvantaṃ bhūtacatuṣṭayaṃ bhogyarūpam ākāśaṃ ca bhoktṛsvabhāvam iti //
VNSūtraV zu VNSūtra, 4.1, 13.0 athavā pratyekaṃ vyaktāvyaktatayā bahirantaratayā śāntodriktatayā vibhāti //
Ānandakanda
ĀK, 1, 2, 17.2 svasvavarṇasadbhūtā grāhyā vāpyanyavarṇajā //
ĀK, 1, 2, 136.1 evaṃ raupyādilohairvā vyastair vātha samastakaiḥ /
ĀK, 1, 2, 136.1 evaṃ raupyādilohairvā vyastair vātha samastakaiḥ /
ĀK, 1, 2, 136.2 abhrakādimasattvairvā liṅgaṃ kuryātsvaśaktitaḥ //
ĀK, 1, 2, 237.1 rasendraṃ yastu loke'sminkulīno vādhamānvayaḥ /
ĀK, 1, 2, 262.2 pañcabhūsaṃskṛtaṃ kṛtvā svastriyā dvijena vā //
ĀK, 1, 2, 262.2 pañcabhūsaṃskṛtaṃ kṛtvā svastriyā vā dvijena //
ĀK, 1, 2, 268.1 aṣṭāviṃśati kuryāt mūlātpūrvāhutiṃ hunet /
ĀK, 1, 3, 44.2 nadyāstīrthe taṭāke puṣkariṇyāṃ śucau jale //
ĀK, 1, 3, 52.2 nadyāstīre taṭāke goṣṭhe devālaye tathā //
ĀK, 1, 3, 53.1 śucisthale saṃstīrya saikataṃ vartulākṛtim /
ĀK, 1, 3, 97.2 navaṃ saptarātraṃ pañcarātraṃ trirātrakam //
ĀK, 1, 4, 9.1 tāmrajaṃ kāntajaṃ vāpi khalvaṃ tu svarṇarekhitam /
ĀK, 1, 4, 10.1 tadardhaṃ tadardhaṃ vā kṣiptvā bhaktyā prapūjayet /
ĀK, 1, 4, 10.1 tadardhaṃ vā tadardhaṃ kṣiptvā bhaktyā prapūjayet /
ĀK, 1, 4, 32.2 vyastānāṃ samastānāṃ rasaireṣāṃ dināvadhi //
ĀK, 1, 4, 36.1 soṣṇena vāriṇā vāpi sūtamutthāpayetpriye /
ĀK, 1, 4, 36.2 pātanāyantrayoge rasasyotthāpanaṃ bhavet //
ĀK, 1, 4, 41.1 eṣāṃ rasaiḥ samastānāṃ vyastānāṃ dinaṃ rasam /
ĀK, 1, 4, 50.1 abhrakaṃ vātha gandhaṃ vā mākṣikaṃ vimalāmapi /
ĀK, 1, 4, 50.1 abhrakaṃ vātha gandhaṃ mākṣikaṃ vimalāmapi /
ĀK, 1, 4, 50.2 svarṇaṃ rajataṃ vāpi kāntaṃ vā tīkṣṇameva vā //
ĀK, 1, 4, 50.2 svarṇaṃ vā rajataṃ vāpi kāntaṃ vā tīkṣṇameva vā //
ĀK, 1, 4, 50.2 svarṇaṃ vā rajataṃ vāpi kāntaṃ tīkṣṇameva vā //
ĀK, 1, 4, 50.2 svarṇaṃ vā rajataṃ vāpi kāntaṃ vā tīkṣṇameva //
ĀK, 1, 4, 70.1 samukhe nirmukhe vā rase vā vāsanāmukhe /
ĀK, 1, 4, 70.1 samukhe vā nirmukhe rase vā vāsanāmukhe /
ĀK, 1, 4, 70.1 samukhe vā nirmukhe vā rase vāsanāmukhe /
ĀK, 1, 4, 135.1 vaṅgaṃ vānena vastūni cāraṇārhāṇi bhāvayet /
ĀK, 1, 4, 137.1 tadabhrakaṃ nāgavallyā koberyā śigrukasya /
ĀK, 1, 4, 137.2 bāṇāṅkolabalāraṃbhāsphotānāṃ pīlukasya //
ĀK, 1, 4, 138.2 athavā kharamañjaryāstiktaśākasya priye //
ĀK, 1, 4, 158.2 samukhaṃ nirmukhaṃ vāpi pāradaṃ daśaniṣkakam //
ĀK, 1, 4, 235.2 cūrṇaṃ nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet //
ĀK, 1, 4, 235.2 cūrṇaṃ vā nṛkapālaṃ cūrṇaṃ kṛtvā vinikṣipet //
ĀK, 1, 4, 236.2 kṣiptvā kṣiptvā śvetakācaṃ nṛkapālamathāpi //
ĀK, 1, 4, 238.1 pūrvavalliptamūṣāyāṃ kācaṃ nṛkapālakam /
ĀK, 1, 4, 254.2 gandhakaṃ sasyakaṃ vāpi mākṣīkaṃ vātha tālakam //
ĀK, 1, 4, 254.2 gandhakaṃ sasyakaṃ vāpi mākṣīkaṃ vātha tālakam //
ĀK, 1, 4, 255.1 śilāṃ ca vimalāṃ vāpi vaikrāntaṃ vāñjanaṃ ca vā /
ĀK, 1, 4, 255.1 śilāṃ ca vimalāṃ vāpi vaikrāntaṃ vāñjanaṃ ca vā /
ĀK, 1, 4, 255.1 śilāṃ ca vimalāṃ vāpi vaikrāntaṃ vāñjanaṃ ca /
ĀK, 1, 4, 255.2 kharparaṃ kāntamukhaṃ vā cūrṇayitvā samāṃśakam //
ĀK, 1, 4, 255.2 kharparaṃ vā kāntamukhaṃ cūrṇayitvā samāṃśakam //
ĀK, 1, 4, 294.2 mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulbaṃ tīkṣṇaṃ ca mṛtam //
ĀK, 1, 4, 355.1 śataśo plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ /
ĀK, 1, 4, 369.1 daṇḍadhārī jalūkābho vaiṣa dvātriṃśadaṃśake /
ĀK, 1, 4, 382.2 nāgābhraṃ vāpi vaṅgābhraṃ tāmrābhraṃ vā surārcite //
ĀK, 1, 4, 382.2 nāgābhraṃ vāpi vaṅgābhraṃ tāmrābhraṃ surārcite //
ĀK, 1, 4, 383.1 tārābhraṃ vāpi hemābhraṃ tāpyābhraṃ vāpi jārayet /
ĀK, 1, 4, 383.1 tārābhraṃ vāpi hemābhraṃ tāpyābhraṃ vāpi jārayet /
ĀK, 1, 4, 388.2 dhārayedyo rasaṃ vahnāvekāhaṃ tadardhakam //
ĀK, 1, 4, 478.1 cūrṇaṃ nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet /
ĀK, 1, 4, 478.1 cūrṇaṃ vā nṛkapālaṃ cūrṇaṃ kṛtvā vinikṣipet /
ĀK, 1, 4, 479.1 kṣiptvā kṣiptvā śvetakācaṃ nṛkapālamathāpi /
ĀK, 1, 6, 8.1 ājyānnaṃ mudgarasaṃ laghvāśī syāddine sudhīḥ /
ĀK, 1, 6, 114.1  stanena ca tanvaṅgyā nirvyathaḥ kramate rasaḥ /
ĀK, 1, 7, 38.2 trivarṣārūḍhatāmbulyās tathā kārpāsakasya //
ĀK, 1, 7, 86.2 jalaprāye'sti nāsti jātyā pañcavidhāḥ smṛtāḥ //
ĀK, 1, 7, 132.2 tadasātmye varākvāthaṃ guḍūcyā kaṣāyakam //
ĀK, 1, 9, 16.1 ahimāryā rasairvātha hyajāmāryā rasena vā /
ĀK, 1, 9, 16.1 ahimāryā rasairvātha hyajāmāryā rasena /
ĀK, 1, 9, 16.2 rasena kīṭamāriṇyāḥ śvetāṅkolarasena //
ĀK, 1, 9, 17.2 tuṣāgninā tridinādbhasmībhavati pāradaḥ //
ĀK, 1, 12, 55.1 siddhyaṣṭakaṃ sādhayedvā sarvasiddhipradāyakaḥ /
ĀK, 1, 12, 98.3 kandamūlāśano yatheṣṭaṃ sādhakaḥ priye //
ĀK, 1, 12, 105.2 kandamūlaṃ phalaṃ tasyai pāyasaṃ samarpayet //
ĀK, 1, 12, 134.1 tadbījasaṃbhavaistailair limped vātha pacetsudhīḥ /
ĀK, 1, 12, 171.1 gomāṃsaṃ kṣipetkāṣṭhairbādarairjvālayetsudhīḥ /
ĀK, 1, 14, 39.1 peyaṃ tatparihārārthaṃ jalairvā taṇḍulīyakam /
ĀK, 1, 14, 39.2 majjāṃ putrajīvasya phalānniṣkaṃ jalānvitam //
ĀK, 1, 14, 40.1 tutthaṃ paṇadvayonmeyaṃ nṛmūtrair haridrakam /
ĀK, 1, 14, 40.2 vacāṃ devadālīṃ vā sarpākṣīṃ vātha sārbuṇīm //
ĀK, 1, 14, 40.2 vacāṃ vā devadālīṃ sarpākṣīṃ vātha sārbuṇīm //
ĀK, 1, 14, 40.2 vacāṃ vā devadālīṃ vā sarpākṣīṃ vātha sārbuṇīm //
ĀK, 1, 14, 42.6 vāṃ proṃ vāṃ anena nirvāhamantreṇārkadaṇḍaṃ dhuttūrakāṣṭhadaṇḍaṃ vābhimantrya viṣāturasya sarvāṅgaṃ spṛṣṭvā viṣaṃ nirvāhayet /
ĀK, 1, 15, 50.1 bhūgṛhe nivāte vā pradeśe ca vasansukhī /
ĀK, 1, 15, 50.1 bhūgṛhe vā nivāte pradeśe ca vasansukhī /
ĀK, 1, 15, 61.2 puṣyārke pūrṇamāsyāṃ revatyāṃ śravaṇe'pi vā //
ĀK, 1, 15, 61.2 puṣyārke pūrṇamāsyāṃ vā revatyāṃ śravaṇe'pi //
ĀK, 1, 15, 62.1 uparāgādikāle siddhayogeṣu vā haret /
ĀK, 1, 15, 62.1 uparāgādikāle vā siddhayogeṣu haret /
ĀK, 1, 15, 73.1 trayodaśyāṃ kṛṣṇapakṣe pañcamyāṃ yathāvidhi /
ĀK, 1, 15, 79.2 śivāmbunā payasā gomūtrairvā pibetsadā //
ĀK, 1, 15, 79.2 śivāmbunā vā payasā gomūtrairvā pibetsadā //
ĀK, 1, 15, 108.2 nālikerāmbunā vātha kṛtvetthaṃ tailaśodhanam //
ĀK, 1, 15, 150.2 śuṇṭhyā vātha guḍenāpi saindhavenāthavā śivām //
ĀK, 1, 15, 151.2 kṣaudreṇa guḍenāpi pippalyā nāgareṇa vā //
ĀK, 1, 15, 151.2 kṣaudreṇa vā guḍenāpi pippalyā nāgareṇa //
ĀK, 1, 15, 158.1 karṣaṃ jalena vājyena madhunā vā phalaṃ niśi /
ĀK, 1, 15, 158.1 karṣaṃ jalena vājyena madhunā phalaṃ niśi /
ĀK, 1, 15, 164.1 pippalyā tugākṣīryā saindhavairmadhukena vā /
ĀK, 1, 15, 164.1 pippalyā vā tugākṣīryā saindhavairmadhukena /
ĀK, 1, 15, 164.2 kṣaudreṇa sarpiṣā vā vacayā sitayāthavā //
ĀK, 1, 15, 164.2 kṣaudreṇa vā sarpiṣā vacayā sitayāthavā //
ĀK, 1, 15, 197.2 kṛṣṇaṃ lohitaṃ vāpi samūlamapi khaṇḍayet //
ĀK, 1, 15, 197.2 kṛṣṇaṃ vā lohitaṃ vāpi samūlamapi khaṇḍayet //
ĀK, 1, 15, 212.1 palaṃ vātha pibetprātaḥ śuddhāṅgo vatsarāvadhi /
ĀK, 1, 15, 240.1 tanmajjāṃ lihedyastu madhvājyavyoṣasaṃyutām /
ĀK, 1, 15, 257.1 payasā musalīcūrṇaṃ dadhnā vāpi pibecchuciḥ /
ĀK, 1, 15, 270.2 abhīṣṭadevatāmantraistārāmantreṇa vārcayet //
ĀK, 1, 15, 276.1 daśāhamathavā triṃśatṣaṣṭirvā navatistathā /
ĀK, 1, 15, 276.2 adhikaṃ yathāyogaṃ paścāttailaṃ samāharet //
ĀK, 1, 15, 311.2 yadyaddravyaṃ ca sātmyaṃ syāt tattaddravyeṇa bhajet //
ĀK, 1, 15, 332.1 kathaṃ siddhidā sā syātkramānme brūhi vallabha /
ĀK, 1, 15, 348.1 puṣyārke siddhayoge śravaṇe śuklapakṣake /
ĀK, 1, 15, 349.1 udaṅmukhaḥ prāṅmukho dhyātvā ca gurupādukām /
ĀK, 1, 15, 354.1 śeṣaṃ madyena vārā vardhanīyā mahauṣadhiḥ /
ĀK, 1, 15, 354.2 ādau paramaṃ mantraṃ paścāt sevanamantrakam //
ĀK, 1, 15, 369.2 sahasraṃ yathāśaktyā mahāvaṭukamantrakam //
ĀK, 1, 15, 371.1 gurūpadiṣṭadevaṃ tattvaṃ vā paramaṃ smaret /
ĀK, 1, 15, 371.1 gurūpadiṣṭadevaṃ vā tattvaṃ paramaṃ smaret /
ĀK, 1, 15, 371.2 dvikālaṃ trikālaṃ vā yathā sevābalaṃ kramāt //
ĀK, 1, 15, 371.2 dvikālaṃ vā trikālaṃ yathā sevābalaṃ kramāt //
ĀK, 1, 15, 422.1 ajamodayutā vāpi niśārajoyutāthavā /
ĀK, 1, 15, 432.2 madhunājyena dhātryā mustayā svarasena vā //
ĀK, 1, 15, 432.2 madhunājyena vā dhātryā mustayā svarasena //
ĀK, 1, 15, 445.1 caṇakairmāṣakairmudgair āḍhakairvā tilaistathā /
ĀK, 1, 15, 499.1 pānakaṃ mudgayūṣaṃ peyaṃ vā śārkaraṃ madhu /
ĀK, 1, 15, 499.1 pānakaṃ mudgayūṣaṃ vā peyaṃ śārkaraṃ madhu /
ĀK, 1, 15, 503.2 jīrṇe kṣīraṃ punaḥ peyaṃ peyāṃ snehavarjitām //
ĀK, 1, 15, 515.2 jīrṇe kṣīrānnamaśnīyājjalānnaṃ vicakṣaṇaḥ //
ĀK, 1, 15, 568.2 ghṛtena dvitīye tu vasedāvaraṇe sudhīḥ //
ĀK, 1, 15, 617.1 pibedanu gavāṃ kṣīraṃ māhiṣaṃ palonmitam /
ĀK, 1, 16, 35.1 guñjāmātraṃ śuddhasūtaṃ vābhrakaṃ vā paṇadvayam /
ĀK, 1, 16, 35.1 guñjāmātraṃ śuddhasūtaṃ vābhrakaṃ paṇadvayam /
ĀK, 1, 17, 11.1 gāṅgeyairvātha nādeyais tāṭākairvāpi sārasaiḥ /
ĀK, 1, 17, 11.1 gāṅgeyairvātha nādeyais tāṭākairvāpi sārasaiḥ /
ĀK, 1, 17, 11.2 kaupairvā cāpi vai gharmairvārṣikairvā yathābhavaiḥ //
ĀK, 1, 17, 11.2 kaupairvā cāpi vai gharmairvārṣikairvā yathābhavaiḥ //
ĀK, 1, 17, 20.2 yathā vahnibalaṃ toyaṃ tryahādvā pañcavāsarāt //
ĀK, 1, 17, 21.1 saptāhādvā kramātprājñaḥ prasṛtaṃ prasṛtaṃ tathā /
ĀK, 1, 17, 21.2 punastu kuḍavaṃ vāpi vardhayettacchanaiḥ śanaiḥ //
ĀK, 1, 17, 23.1 ṣaṇmāsaṃ vatsaraṃ vā vādyantaṃ vā pibejjalam /
ĀK, 1, 17, 23.1 ṣaṇmāsaṃ vā vatsaraṃ vādyantaṃ vā pibejjalam /
ĀK, 1, 17, 23.1 ṣaṇmāsaṃ vā vatsaraṃ vā vādyantaṃ pibejjalam /
ĀK, 1, 17, 24.2 ātyantike ca vyāyāme sati vāñjalimātrakam //
ĀK, 1, 17, 25.1 pādamardhaṃ tripādaṃ yathā sevāñjaliṃ pibet /
ĀK, 1, 17, 27.1 tato jalaṃ prapibenmuhūrte vā gate sati /
ĀK, 1, 17, 27.1 tato jalaṃ vā prapibenmuhūrte gate sati /
ĀK, 1, 17, 27.2 jīrṇe salile sevyaṃ bhojanānte'thavā niśi //
ĀK, 1, 17, 29.1 upavāso vratārthaṃ cet tatkṣīraṃ palaṃ niśi /
ĀK, 1, 17, 30.1 ardhaṃ prāñjaliṃ vāri pibennityaṃ prayatnataḥ /
ĀK, 1, 17, 33.1 pādaṃ vātha caturthāṃśamañjaliṃ vā pibejjalam /
ĀK, 1, 17, 33.1 pādaṃ vātha caturthāṃśamañjaliṃ pibejjalam /
ĀK, 1, 17, 37.1 rājavṛkṣakaśothaghnī cillī vāpi laghucchadā /
ĀK, 1, 17, 70.1 yadvājyadhātrīliptāṅgasnānaṃ kuryādrasāyanam /
ĀK, 1, 17, 70.2 saguḍaṃ pibetkṣīraṃ takraṃ vā śarkarānvitam //
ĀK, 1, 17, 70.2 saguḍaṃ vā pibetkṣīraṃ takraṃ śarkarānvitam //
ĀK, 1, 17, 71.1 nālikerodakairvāpi sasitorvārubījakam /
ĀK, 1, 17, 72.1 yadvā tiṣṭhecciraṃ cāpsu snāyāddhātryādibhirhimaiḥ /
ĀK, 1, 17, 72.2 yadvā stabdhe jale pīte svāduśītairviśodhayet //
ĀK, 1, 17, 74.1 yadvā trijātakavyoṣakrimighnāmalakābdakaiḥ /
ĀK, 1, 17, 76.2 avagāhena śītāmbho mūrdhni śītavāri ca //
ĀK, 1, 17, 77.2 dhārāgṛhe cāsīta trapusorvārubījakam //
ĀK, 1, 17, 78.1 varīdrākṣāmbunā peyaṃ tu kāśmīrajaṃ vṛṣam /
ĀK, 1, 17, 78.2 drākṣārasena peyaṃ karkaṭībījakāni ca //
ĀK, 1, 17, 79.1 taṇḍulakṣālanajalairmadhukaṃ vātha śarkarām /
ĀK, 1, 17, 80.1 yadvā dhātrīphalarasairgostanīṃ śarkarānvitām /
ĀK, 1, 17, 80.2 varīṃ śarkarāyuktāṃ drākṣāṃ vā mastunā saha //
ĀK, 1, 17, 80.2 varīṃ vā śarkarāyuktāṃ drākṣāṃ mastunā saha //
ĀK, 1, 17, 81.1 jalena guḍaṃ peyaṃ nālikerajalena vā /
ĀK, 1, 17, 81.1 jalena vā guḍaṃ peyaṃ nālikerajalena /
ĀK, 1, 17, 81.2 tugākṣīrībhavaṃ kalkaṃ vāpi karkārubījakam //
ĀK, 1, 17, 82.1 kalpaṃ tāmalakyāśca mūlaṃ vā yaṣṭikalkakam /
ĀK, 1, 17, 82.1 kalpaṃ vā tāmalakyāśca mūlaṃ yaṣṭikalkakam /
ĀK, 1, 17, 83.1 nālikerajalairvāpi takrairvā mastunāpi vā /
ĀK, 1, 17, 83.1 nālikerajalairvāpi takrairvā mastunāpi vā /
ĀK, 1, 17, 83.1 nālikerajalairvāpi takrairvā mastunāpi /
ĀK, 1, 17, 83.2 rambhākandajalairvāpi kṣīrairvāmalakīrasaiḥ //
ĀK, 1, 17, 83.2 rambhākandajalairvāpi kṣīrairvāmalakīrasaiḥ //
ĀK, 1, 17, 84.1 yad vāmṛtārasair vāpi kūṣmāṇḍasvarasena vā /
ĀK, 1, 17, 84.1 yad vāmṛtārasair vāpi kūṣmāṇḍasvarasena vā /
ĀK, 1, 17, 84.1 yad vāmṛtārasair vāpi kūṣmāṇḍasvarasena /
ĀK, 1, 17, 84.2 dāḍimasya rasairvāpi tvabhīrośca rasaistathā //
ĀK, 1, 17, 85.1 alābośca rasairvāpi pibedelāṃ saśarkarām /
ĀK, 1, 17, 87.1 sakṣaudraṃ sasitaṃ vāpi peyaṃ jalavimuktaye /
ĀK, 1, 19, 82.2 āsavo madakṛddravyasavanādvā samudbhavaḥ //
ĀK, 1, 19, 87.2 amadyapastu śuṇṭhyambu mustāmbu kṣaudravāri //
ĀK, 1, 19, 88.1 khadirāsanasārotthakvathitaṃ vāri pibet /
ĀK, 1, 19, 100.1 hrade dīrghikāyāṃ vā saṃskṛtāyāṃ yathāvidhi /
ĀK, 1, 19, 100.1 hrade vā dīrghikāyāṃ saṃskṛtāyāṃ yathāvidhi /
ĀK, 1, 19, 152.1 raktaṃ cāpyathavā śuklaṃ māñjiṣṭhaṃ vātha dhārayet /
ĀK, 1, 19, 157.1 divyaṃ kaupamudakaṃ śṛtaṃ peyaṃ sukhāvaham /
ĀK, 1, 19, 209.1 asamyagbahu bhuktaṃ pacecchīghraṃ tu pittajān /
ĀK, 1, 19, 210.1 samyagbhuktaṃ mitaṃ vāpi hitaṃ cānnaṃ cirātpacet /
ĀK, 1, 19, 215.1 asamāgniḥ kadācit tu śīghraṃ mandameva vā /
ĀK, 1, 19, 215.1 asamāgniḥ kadācit tu śīghraṃ vā mandameva /
ĀK, 1, 20, 106.2 ghoraṃ viṣaṃ vātisukhaṃ pīyūṣamiva jīryate //
ĀK, 1, 20, 112.2 gacchaṃs tiṣṭhañjapañjāgracchucir vāpyaśucir yadi //
ĀK, 1, 22, 29.1 haste baddhvā spṛśennārīṃ naraṃ vaśayeddhruvam /
ĀK, 1, 22, 38.1 ārdrārke puṣyaravau vandākaṃ tumburorharet /
ĀK, 1, 22, 64.1 palāśabandhakaṃ vātha kare baddhvā vaśaṃkaram /
ĀK, 1, 23, 14.1 śataṃ palānāṃ pañcāśatpañcaviṃśati punaḥ /
ĀK, 1, 23, 14.2 daśa pañca vā devi naitasmādūnamiṣyate //
ĀK, 1, 23, 14.2 daśa vā pañca devi naitasmādūnamiṣyate //
ĀK, 1, 23, 15.1 lohaje śilotthe vā khalve sūtaṃ vinikṣipet /
ĀK, 1, 23, 15.1 lohaje vā śilotthe khalve sūtaṃ vinikṣipet /
ĀK, 1, 23, 83.1 divānaktaṃ karīṣāgnau pacedvā tuṣavahninā /
ĀK, 1, 23, 92.2 tuṣāgninā paceddevi tridinaṃ divāniśam //
ĀK, 1, 23, 109.2 ajamāryahimāryorvā śvetāṅkolarasena vā //
ĀK, 1, 23, 109.2 ajamāryahimāryorvā śvetāṅkolarasena //
ĀK, 1, 23, 110.2 dinamekaṃ karīṣāgnau tuṣāgnau dinatrayam //
ĀK, 1, 23, 121.2 nikṣipya tridinaṃ pācyaṃ tuṣāgnau sureśvari //
ĀK, 1, 23, 127.1 vajramūṣāndhitaṃ kṛtvā dhamedvā gaḍḍuyantrake /
ĀK, 1, 23, 151.1 vandhyākande'thavā kṣīrakande sūraṇodbhave /
ĀK, 1, 23, 151.2 kande vajrakande vā kande vā kuḍuhuñcije //
ĀK, 1, 23, 151.2 kande vā vajrakande kande vā kuḍuhuñcije //
ĀK, 1, 23, 151.2 kande vā vajrakande vā kande kuḍuhuñcije //
ĀK, 1, 23, 166.2 kṣīrakande'thavā vandhyākande kuḍuhuñcije //
ĀK, 1, 23, 167.1 kande nikṣipetpakve śubhe gandhakapiṣṭikām /
ĀK, 1, 23, 221.1 yojayet sarvarogeṣu dhamedvā bhūdhare pacet /
ĀK, 1, 23, 242.3 kena bhasma sūtaśca kena vā khoṭabandhanam //
ĀK, 1, 23, 242.3 kena vā bhasma sūtaśca kena khoṭabandhanam //
ĀK, 1, 23, 273.2 tāre tāmre'pi devi koṭivedhī bhavedrasaḥ //
ĀK, 1, 23, 281.1 tacchulbaṃ hemasaṅkāśaṃ tāre vāṣṭāṃśayojitam /
ĀK, 1, 23, 306.2 na khoṭaṃ na ca bhasma naiva dravyaṃ karoti saḥ //
ĀK, 1, 23, 312.2 mahāmūrcchāgataṃ sūtaṃ ko vikathayenmṛtam //
ĀK, 1, 23, 356.2 kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //
ĀK, 1, 23, 366.2 tilavatkvāthayitvā hastapādairathāpi vā //
ĀK, 1, 23, 366.2 tilavatkvāthayitvā vā hastapādairathāpi //
ĀK, 1, 23, 434.2 triphalākāntapātre pātre'lābumaye'pi vā //
ĀK, 1, 23, 434.2 triphalākāntapātre vā pātre'lābumaye'pi //
ĀK, 1, 23, 495.1 śaradgrīṣmavasanteṣu hemante surārcite /
ĀK, 1, 23, 495.2 āyase tāmrapātre kāntalohamaye'thavā //
ĀK, 1, 23, 510.1 śailībhūtaṃ kulutthaṃ bhakṣayenmadhusarpiṣā /
ĀK, 1, 23, 523.2 śailodake vinikṣipya bhūśaile kardame'pi //
ĀK, 1, 23, 526.2 nicule kakubhe caiva kiṃśuke madhuke'pi //
ĀK, 1, 23, 527.1 iṅgudīphalamadhye rajanīdvayamārdrake /
ĀK, 1, 23, 527.2 amṛte kandake vātha uktakandauṣadhīṣu ca //
ĀK, 1, 23, 561.2 kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva //
ĀK, 1, 23, 725.1 sabījaṃ bījavarjaṃ vajreṇa saha sūtakaḥ /
ĀK, 1, 24, 14.2 ahorātraṃ trirātraṃ bhavedagnisaho rasaḥ //
ĀK, 1, 24, 110.1 mardayeddinamekaṃ ṭaṅkaṇena samanvitam /
ĀK, 1, 24, 124.2 mahārasāṣṭamadhye tamabhrakaṃ vāpi yojayet //
ĀK, 1, 24, 125.1 nāgavaṅgasamaṃ sūtaṃ hematāramathāpi /
ĀK, 1, 24, 125.2 abhrakaṃ drutisattvaṃ mardayetpraharadvayam //
ĀK, 1, 24, 147.1 ahorātraṃ trirātraṃ cūrṇabandhaṃ bhavettataḥ /
ĀK, 1, 24, 152.1 ebhirvyastaiḥ samastairvā piṣṭiṃ kṛtvā same samām /
ĀK, 1, 24, 160.2 ahorātraṃ trirātraṃ puṭaṃ dattvā prayatnataḥ //
ĀK, 1, 24, 176.2 ahorātraṃ trirātraṃ pūrvavatkhoṭatāṃ nayet //
ĀK, 1, 24, 190.2 rasasyāṣṭamabhāgaṃ tu svarṇaṃ nāgameva vā //
ĀK, 1, 24, 190.2 rasasyāṣṭamabhāgaṃ tu svarṇaṃ vā nāgameva //
ĀK, 1, 24, 197.2 rasendrasyāṣṭamaṃ bhāgaṃ svarṇaṃ nāgameva vā //
ĀK, 1, 24, 197.2 rasendrasyāṣṭamaṃ bhāgaṃ svarṇaṃ vā nāgameva //
ĀK, 1, 24, 201.2 sūtakasyāṣṭamaṃ bhāgaṃ hāṭakaṃ sīsameva //
ĀK, 1, 25, 8.2 rūpyaṃ jātarūpaṃ vā rasagandhādibhirhatam //
ĀK, 1, 25, 8.2 rūpyaṃ vā jātarūpaṃ rasagandhādibhirhatam //
ĀK, 1, 25, 14.1 mṛtena baddharasena vānyalohena vā sādhitamanyaloham /
ĀK, 1, 25, 14.1 mṛtena vā baddharasena vānyalohena vā sādhitamanyaloham /
ĀK, 1, 25, 14.1 mṛtena vā baddharasena vānyalohena sādhitamanyaloham /
ĀK, 1, 25, 15.2 sādhitaṃ vānyalohena sitaṃ pītaṃ hi taddalam //
ĀK, 1, 25, 16.2 taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam //
ĀK, 1, 25, 57.2 śārṅgerīsvarase vāpi dinamekamanāratam //
ĀK, 1, 25, 72.1 dalairvā varṇikāgrāso bhañjanī vādinirmitā /
ĀK, 1, 25, 73.2 rañjitārdharasāllohādanyadvā cirakālataḥ //
ĀK, 1, 25, 76.2 nāgaṃ vaṅgaṃ vā pradrāvya niṣecayecchataṃ vārān //
ĀK, 1, 25, 76.2 nāgaṃ vā vaṅgaṃ pradrāvya niṣecayecchataṃ vārān //
ĀK, 1, 25, 81.2 kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi //
ĀK, 1, 25, 107.1 lepena kurute lohaṃ svarṇaṃ rajataṃ tathā /
ĀK, 1, 26, 2.1 khalvaṃ lohamayaṃ devi pāṣāṇotthamathāpi /
ĀK, 1, 26, 4.2 viṃśatyaṅguladīrghā syādutsedhe daśāṅgulā //
ĀK, 1, 26, 34.2 muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //
ĀK, 1, 26, 44.2 sthālyāṃ mallena khoryāṃ kṣiptvā vastu nirudhya ca //
ĀK, 1, 26, 70.1 tasyāṃ ca vinyasetkhorīṃ lauhīṃ kāntalohajām /
ĀK, 1, 26, 82.1 gandhālakaśilānāṃ hi kajjalyā mṛtāhinā /
ĀK, 1, 26, 95.1 tāmrīyaṃ mṛṇmayaṃ vātha suślakṣṇaṃ cipiṭaṃ śubham /
ĀK, 1, 26, 105.2 kārīṣe tuṣāgnau vā bhūmau tu svedayenmṛdu //
ĀK, 1, 26, 105.2 kārīṣe vā tuṣāgnau bhūmau tu svedayenmṛdu //
ĀK, 1, 26, 106.1 ahorātraṃ trirātraṃ rasendro bhasmatāṃ vrajet /
ĀK, 1, 26, 130.2 tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet //
ĀK, 1, 26, 132.2 tāvat sthūlam ayonālaṃ veṇunālamathāpi //
ĀK, 1, 26, 135.1 paceta cullyāṃ yāmaṃ rasaṃ tatpuṭayantrakam /
ĀK, 1, 26, 153.2 tadabhāve ca vālmīkī kaulālī samīryate //
ĀK, 1, 26, 154.1 yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /
ĀK, 1, 26, 198.1 prakāśāyāṃ prakurvīta yadi vāṅgāralepanam /
ĀK, 1, 26, 232.1 gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
ĀK, 1, 26, 232.1 gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
ĀK, 1, 26, 236.1 ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam /
ĀK, 2, 1, 16.1 kaṅguṇīsarṣapairaṇḍatailaṃ vātha kusumbhajam /
ĀK, 2, 1, 16.2 meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam //
ĀK, 2, 1, 20.2 bhṛṅgīdhuttūrayorvātha tilaparṇyāśca taddravaiḥ //
ĀK, 2, 1, 29.1 gandhakaṃ yāmamātraṃ madyabrāhmyajagandhayoḥ /
ĀK, 2, 1, 29.2 bhṛṅgadhuttūrayorvāpi tilaparṇīrasena vā //
ĀK, 2, 1, 29.2 bhṛṅgadhuttūrayorvāpi tilaparṇīrasena //
ĀK, 2, 1, 31.2 devadālyamlaparṇī nāraṅgaṃ vātha dāḍimam //
ĀK, 2, 1, 31.2 devadālyamlaparṇī vā nāraṅgaṃ vātha dāḍimam //
ĀK, 2, 1, 40.1 yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam /
ĀK, 2, 1, 43.2 yadvā saṃcūrṇitaṃ gandhaṃ kaṭutailasamanvitam //
ĀK, 2, 1, 54.2 svedyaṃ śālmalītoyaistālakaṃ śuddhimāpnuyāt //
ĀK, 2, 1, 60.2 tālakaṃ mardayeddugdhaiḥ sarpākṣyā kaṣāyakaiḥ //
ĀK, 2, 1, 62.2 dinaṃ vajriṇīdugdhaiḥ kūśmāṇḍasya dravaiśca vā //
ĀK, 2, 1, 62.2 dinaṃ vā vajriṇīdugdhaiḥ kūśmāṇḍasya dravaiśca //
ĀK, 2, 1, 63.2 puṭādvā dhamanāt sattvaṃ grāhyaṃ pātālayantrake //
ĀK, 2, 1, 97.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
ĀK, 2, 1, 98.1 tāmravarṇamayo vāpi tāvacchudhyati mākṣikam /
ĀK, 2, 1, 105.2 taile takre gavāṃ mūtre kaulutthe vāmlakāñjike //
ĀK, 2, 1, 107.1 ṭaṅkaṇenāmlavargeṇa kaṭukatritayena /
ĀK, 2, 1, 109.1 suvarṇavarṇavimalaṃ tāpyaṃ kaṇaśaḥ kṛtam /
ĀK, 2, 1, 110.1 saindhavair bījapūrāktairyuktaṃ poṭṭalīkṛtam /
ĀK, 2, 1, 175.2 dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca //
ĀK, 2, 1, 203.1 vaṅgastambhe nāgarāje krame vātīva śasyate /
ĀK, 2, 1, 204.1 yuktyātha śodhitaḥ sūte vinā bījaṃ ca tathā /
ĀK, 2, 1, 204.2 śataṃ vāpi sahasraṃ vā lakṣaṃ koṭiṃ ca vedhayet //
ĀK, 2, 1, 204.2 śataṃ vāpi sahasraṃ lakṣaṃ koṭiṃ ca vedhayet //
ĀK, 2, 1, 219.4 baddho'yaṃ koṭivedhī samaravirajate yojayedbhāskare //
ĀK, 2, 1, 225.1 ṣaṇmāsāntaṃ samāntaṃ jalaiḥ siñcenmuhurmuhuḥ /
ĀK, 2, 1, 244.2 grāhyaṃ pātālayantreṇa sattvaṃ dhmāte puṭe'tha //
ĀK, 2, 1, 324.2 eraṇḍabījataile tilataile'thavā ghṛte //
ĀK, 2, 1, 365.1 etaiḥ samastair vyastairvā ḍolāyantre dinatrayam /
ĀK, 2, 2, 15.2 ityete mṛttikāḥ pañca jambīrair vāranālakaiḥ //
ĀK, 2, 2, 32.1 yadvā mṛtena kariṇā śilāyogena bhasmayet /
ĀK, 2, 3, 12.2 piśācasaṃbhave yadvā prakṣiptaṃ śuddhimāpnuyāt //
ĀK, 2, 3, 15.1 mriyate nātra sandehaḥ liptaṃ rasabhasmanā /
ĀK, 2, 4, 14.2 imāṃ śuddhiṃ vijānīyācchivo nandikeśvaraḥ //
ĀK, 2, 4, 23.1 jambīrair āranālair mṛgadūrvāthavā dravaiḥ /
ĀK, 2, 4, 30.1 kiṃcidgandhena vāmlena kṣālayettāmrapatrakam /
ĀK, 2, 4, 40.1 śuddhaṃ hiṅgulajaṃ vāpi mardayedbījapūrakaiḥ /
ĀK, 2, 4, 40.2 jambīrajairvā likucanīraiḥ samyak pramardayet //
ĀK, 2, 4, 55.2 yadvā bilvabhavaṃ kvāthaṃ sitayā saha pācayet //
ĀK, 2, 5, 37.1 sthālyāṃ lohapātre vā lohadarvyā vicālayan /
ĀK, 2, 5, 37.1 sthālyāṃ vā lohapātre lohadarvyā vicālayan /
ĀK, 2, 5, 51.2 arjunaiḥ sāranālairvā trividhaṃ mārayedayaḥ //
ĀK, 2, 6, 9.2 palāśotthadravair vātha lolayitvāndhrayetpuṭe //
ĀK, 2, 6, 27.1 jambīrair āranālair piṣṭvā ruddhvā puṭe pacet /
ĀK, 2, 7, 33.2 ghanamārakasārair vyastair vātha samastakaiḥ //
ĀK, 2, 7, 33.2 ghanamārakasārair vā vyastair vātha samastakaiḥ //
ĀK, 2, 7, 43.2 evaṃ vyastaṃ samastaṃ yāmamātreṇa marditam //
ĀK, 2, 7, 88.1 sthālīpāko rase yuktaḥ saṃyukto daradena /
ĀK, 2, 7, 93.2 yojayedanupānairvā tattadrogaharaṃ bhavet //
ĀK, 2, 7, 107.1 sahasraṃ śataṃ vāpi pañcāśadvā tadardhakam /
ĀK, 2, 7, 107.1 sahasraṃ vā śataṃ vāpi pañcāśadvā tadardhakam /
ĀK, 2, 7, 107.1 sahasraṃ vā śataṃ vāpi pañcāśadvā tadardhakam /
ĀK, 2, 8, 1.2 mahāmburāśau sariti parvate kānane'pi /
ĀK, 2, 8, 66.2 vajrīkṣīreṇa siñcyādevaṃ śuddhaṃ tu mārayet //
ĀK, 2, 8, 85.2 etatsamastaṃ vyastaṃ yathālābhaṃ supiṇḍitam //
ĀK, 2, 8, 92.2 etatsamastaṃ vyastaṃ yathālābhaṃ sucūrṇayet //
ĀK, 2, 8, 97.2 trivarṣanāgavallyā nijadrāvaiḥ prapeṣayet //
ĀK, 2, 8, 117.2 jambīrodaragaṃ vātha dolāyantre dinaṃ pacet //
ĀK, 2, 8, 118.1 kulutthakodravakvāthe traiphale kaṣāyake /
ĀK, 2, 8, 119.1 mātṛvāhakabīje pacetprakṣipya pūrvavat /
ĀK, 2, 8, 121.2 dinaṃ dhārayetkakṣe mṛdurbhavati niścitam //
ĀK, 2, 8, 124.2 kāntapāṣāṇavaktraṃ cūrṇaṃ vā kāntalohajam //
ĀK, 2, 8, 124.2 kāntapāṣāṇavaktraṃ vā cūrṇaṃ kāntalohajam //
ĀK, 2, 8, 127.1 eraṇḍavṛkṣamadhye tu tatphale kṣipetpavim /
ĀK, 2, 8, 134.2 vajravallyantarasthaṃ kṛtvā vajraṃ nirodhitam //
ĀK, 2, 9, 1.3 kena bhasma sūtaśca kena vā khoṭabandhanam //
ĀK, 2, 9, 1.3 kena vā bhasma sūtaśca kena khoṭabandhanam //
ĀK, 2, 9, 10.2 na khoṭo na ca bhasma naiva dravyaṃ karoti saḥ //
ĀK, 2, 9, 15.2 mahāmūrcchāgataṃ sūtaṃ ko vāpi kathayenmṛtam //
Āryāsaptaśatī
Āsapt, 1, 45.2 surasārthamayaṃ kāvyaṃ triviṣṭapaṃ samaṃ vidmaḥ //
Āsapt, 1, 48.1 adhvani padagrahaparaṃ madayati hṛdayaṃ na na vā śravaṇam /
Āsapt, 1, 48.1 adhvani padagrahaparaṃ madayati hṛdayaṃ na vā na śravaṇam /
Āsapt, 2, 105.1 āstāṃ mānaḥ kathanaṃ sakhīṣu mayi nivedyadurvinaye /
Āsapt, 2, 142.2 viṣam amṛtaṃ samam iti yaḥ paśyan garalam eva papau //
Āsapt, 2, 204.1 guṇam āntaram aguṇaṃ lakṣmīr gaṅgā ca veda hariharayoḥ /
Āsapt, 2, 254.1 tvayi kugrāmavaṭadruma vaiśravaṇo vasatu lakṣmīḥ /
Āsapt, 2, 261.2 īṣāṃ meḍhiṃ vādhunātanās tvāṃ vidhitsanti //
Āsapt, 2, 261.2 īṣāṃ vā meḍhiṃ vādhunātanās tvāṃ vidhitsanti //
Āsapt, 2, 322.1 nāhaṃ vadāmi sutanu tvam aśīlā pracaṇḍacaritā vā /
Āsapt, 2, 322.1 nāhaṃ vadāmi sutanu tvam aśīlā vā pracaṇḍacaritā /
Āsapt, 2, 449.1 muktāmbaraiva dhāvatu nipatatu sahasā trimārgagā vāstu /
Āsapt, 2, 473.2 bhavati bhavanaṃ tad anyat prāgvaṃśaḥ parṇaśālā //
Āsapt, 2, 482.1 roṣo 'pi rasavatīnāṃ na karkaśo cirānubandhī vā /
Āsapt, 2, 482.1 roṣo 'pi rasavatīnāṃ na karkaśo vā cirānubandhī /
Āsapt, 2, 548.1 śocyaiva sā kṛśāṅgī bhūtimayī bhavatu guṇamayī vāpi /
Āsapt, 2, 598.1 saparāvṛti carantī vātyeva tṛṇaṃ mano 'navadyāṅgi /
Āsapt, 2, 599.1 sā bahulakṣaṇabhāvā strīmātraṃ veti kitava tava tulyam /
Āsapt, 2, 599.2 koṭir varāṭikā dyūtavidheḥ sarva eva paṇaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 25.0 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam //
ĀVDīp zu Ca, Sū., 1, 1, 27.0 yadi dīrghaṃjīvitaśabdam adhikṛtya kṛto grantho 'dhyāyarūpastantrarūpo vā ityasyāṃ vivakṣāyām adhikṛtya kṛte granthe ityadhikārāt śiśukrandayamasabha ityādinā chaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 27.0 yadi vā dīrghaṃjīvitaśabdam adhikṛtya kṛto grantho 'dhyāyarūpastantrarūpo ityasyāṃ vivakṣāyām adhikṛtya kṛte granthe ityadhikārāt śiśukrandayamasabha ityādinā chaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 30.0 dīrghaṃjīvitaśabdo 'sminn asti iti dīrghaṃjīvitaśabdam adhikṛtya kṛto ityanayā vyutpattyā dīrghaṃjīvitīyaśabdas tantre 'dhyāye ca pravartanīyaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 34.0 yadi adhyāyapratijñaivāstu tayaiva tantrapratijñāpyarthalabdhaiva na hy adhyāyas tantravyatiriktaḥ tenāvayavavyākhyāne tantrasyāpyavayavino vyākhyā bhavatyeva yathā aṅgulīgrahaṇena devadatto'pi gṛhīto bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 40.0 yadi karaṇādhikaraṇayor arthayoḥ //
ĀVDīp zu Ca, Sū., 1, 1, 42.0 adhīyate'sminnanena vārthaviśeṣa ityadhyāyaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 47.0 āṅ ayaṃ kriyāyoge ye tu maryādāyām abhividhau āṅprayogaṃ manyante teṣām abhiprāyaṃ na vidmaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 50.0 yenāvyavahitaḥ sajātīyavyavahito dhātor upasargo bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 6.0 vetti vidyāmavidyāṃ ca sa vācyo bhagavāniti yadi bhagaśabdaḥ samastaiśvaryamāhātmyādivacanaḥ yathoktam aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 24.2, 9.0 trīṇi hetvādīni sūtryante yasmin yena tantrisūtram //
ĀVDīp zu Ca, Sū., 1, 26.2, 5.0 trayo hetvādayaḥ skandharūpā yasya sa triskandhaḥ skandhaśca sthūlāvayavaḥ pravibhāgo //
ĀVDīp zu Ca, Sū., 1, 29.2, 2.0 jñānārthaṃ jñānarūpaṃ cakṣur jñānacakṣuḥ tena jñānacakṣuṣā //
ĀVDīp zu Ca, Sū., 1, 31.2, 6.0 so 'śvinau tau sahasrākṣaṃ so 'triputrādikān munīn ityanenātreyasyendraśiṣyatvaṃ tadāyurvedasamutthānīyarasāyanapāde ādiśabdena vakṣyamāṇendraśiṣyatāyogāt samarthanīyam //
ĀVDīp zu Ca, Sū., 6, 3.2, 2.0 balaṃ varṇaśceti cakāreṇa pūrvādhyāyoktasukhāyuṣī api gṛhyete yadi balavarṇābhyāmeva nāntarīyakaṃ kṛtsnaṃ dhātusāmyakāryaṃ sukhādi gṛhyate //
ĀVDīp zu Ca, Sū., 6, 4.2, 7.0 ṣaḍaṅgamiti samāhāre dviguḥ ṛtuvyatirekeṇa saṃvatsarasyāvidyamānatvāt yadi samudāyibhyo'nyaḥ samudāya ityāśritya bahuvrīhiḥ kāryaḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 2.0 yadyapi cādānamādau paṭhitaṃ tathāpi pratilomatantrayuktyādau visargaguṇakathanaṃ yadi prathamamādānasyottarāyaṇarūpasya praśastatvādagre'bhidhānam iha tu visargasya balajanakatvenābhipretatvādagre 'bhidhānam //
ĀVDīp zu Ca, Sū., 6, 6, 6.0 tīvrāśca rūkṣāśca tīvrarūkṣāḥ yadi tīvraṃ raukṣyaṃ yeṣāṃ te tīvrarūkṣāḥ etaccādāne tīvreṇa raviṇā sambandhād vāyorbhavati yogavāhitvādvāyoḥ //
ĀVDīp zu Ca, Sū., 12, 2, 1.2 kalā guṇaḥ yaduktaṃ ṣoḍaśakalam iti akalā guṇaviruddho doṣaḥ tena vātakalākalīyo vātaguṇadoṣīya ityarthaḥ yadi kalā sūkṣmo bhāgas tasyāpi kalā kalākalā tasyāpi sūkṣmo bhāga ityarthaḥ //
ĀVDīp zu Ca, Sū., 12, 4, 1.2 dāruṇatvaṃ calatvaṃ calatvāt evaṃ dīrghaṃjīvitīyoktaṃ calatvamuktaṃ bhavati yadi dāruṇatvaṃ śoṣaṇatvātkāṭhinyaṃ karotīti /
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 12, 8.5, 1.0 śarīrāśarīracarasyeti vātasvarūpakathanaṃ tena śarīreṣu carata iti bahiḥ śarīrebhyo veti ca punaruktaṃ na bhavati //
ĀVDīp zu Ca, Sū., 12, 8.5, 5.0 tantraṃ śarīraṃ yad uktaṃ tantrayantreṣu bhinneṣu tamo'ntyaṃ pravivikṣatām iti tadeva yantraṃ yadi tantrasya yantraṃ saṃdhayaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 34.0 asaṃghātaḥ anutpādo 'nupacayo //
ĀVDīp zu Ca, Sū., 12, 12, 1.0 somo jaladevatā yadi candraḥ //
ĀVDīp zu Ca, Sū., 20, 11.2, 5.0 suptiḥ pādayorniṣkriyatvaṃ sparśājñatā //
ĀVDīp zu Ca, Sū., 20, 12, 10.0 harṣaḥ vāyoranavasthitatvena prabhāvādvā kriyate //
ĀVDīp zu Ca, Sū., 26, 8.9, 11.0 sādhāraṇa ityāgneyasaumyasāmānyād ubhayor api laṅghanabṛṃhaṇayoḥ kartā parasparavirodhādakartā //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 44.0 saṃsṛṣṭam iti bhāve ktaḥ tena parasparasaṃsargabhūyiṣṭhatvād eṣāṃ madhurādīnām abhinirvṛtterna guṇaprakṛtīnām asaṃkhyeyatvam iti yojanā ayamarthaḥ yadyapi rasāḥ parasparasaṃsargeṇātibhūyasā yuktāḥ santo 'bhinirvṛttā dvirasādau dravye bhavanti tathāpi na teṣāṃ guṇā gurulaghvādayaḥ prakṛtayo madhurādīnāṃ yā yā āyuṣyatvarasābhivardhakatvādyās tā asaṃkhyeyā bhavanti kiṃtu ya eva madhurādīnāṃ pratyekaṃ guṇāḥ prakṛtayaśca uddiṣṭāsta eva miśrā bhavanti //
ĀVDīp zu Ca, Sū., 26, 9.3, 46.0 prakṛtiśabdena karma vocyate tena guṇakarmaṇām ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 13, 4.0 dravyaguṇaprabhāvād yathā kṛṣṇājinasyoparīti atrāpi kṛṣṇatvaṃ guṇo'jinaṃ ca dravyamabhipretaṃ yathā maṇḍalair jātarūpasya tasyā eva payaḥ śṛtam tatra maṇḍalaguṇayuktasyaiva jātarūpasya kārmukatvam //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 14, 3.0 agnisaṃyogādayo ye 'nye rasahetavas te 'pi kāle dravye vāntarbhāvanīyāḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 3.0 etadeva saṃyuktāsaṃyuktarasakalpanaṃ bhinnarasadravyamelakād vānekarasaikadravyaprayogād ekarasadravyaprayogādvā bhavatīti darśayannāha dravyāṇītyādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 3.0 etadeva saṃyuktāsaṃyuktarasakalpanaṃ bhinnarasadravyamelakād vānekarasaikadravyaprayogād ekarasadravyaprayogādvā bhavatīti darśayannāha dravyāṇītyādi //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 26, 65.2, 6.3 vyaktāvyaktaṃ jagadiva nātikrāmati jātucit //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vā vipākena prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vā vipākena vā prabhāvena gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vā vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 27, 20.2, 1.0 yavasya gurorapi bahuvātatvaṃ rūkṣatvāt kiṃvā suśrute yavo laghuḥ paṭhitaḥ tenātrāpyagururiti mantavyaṃ balyaśca srotaḥśuddhikaratvāt prabhāvādvā //
ĀVDīp zu Ca, Sū., 27, 53.1, 4.0 atyūhaḥ ḍāhukaḥ dātyūha iti pāṭhaḥ sa ca prasiddhaḥ //
ĀVDīp zu Ca, Sū., 27, 113.2, 13.0 āsurī rājikā maṇḍako //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
ĀVDīp zu Ca, Sū., 28, 4.7, 44.0 dhātusāmyasyārogyatve siddhe'pi yadārogyāyeti brūte tena prākṛtadhātūnāṃ kṣayeṇa vātivṛddhyā vā sāmyaṃ nirākaroti asya sāmyasya rogakartṛtvād eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 44.0 dhātusāmyasyārogyatve siddhe'pi yadārogyāyeti brūte tena prākṛtadhātūnāṃ kṣayeṇa vātivṛddhyā sāmyaṃ nirākaroti asya sāmyasya rogakartṛtvād eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 47.0 utsargo bahirniḥsaraṇaṃ saṃśodhanarūpameṣāṃ śāstroktamasti utsargaṃ vahantītyutsargiṇaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Sū., 28, 8, 1.0 tatra rasetyādau prakupitānāṃ doṣāṇāmiti aniyamena rase kupito vāyur pittaṃ vā śleṣmā vā saṃsṛṣṭā vā aśraddhādīni kurvanti //
ĀVDīp zu Ca, Sū., 28, 8, 1.0 tatra rasetyādau prakupitānāṃ doṣāṇāmiti aniyamena rase kupito vāyur vā pittaṃ śleṣmā vā saṃsṛṣṭā vā aśraddhādīni kurvanti //
ĀVDīp zu Ca, Sū., 28, 8, 1.0 tatra rasetyādau prakupitānāṃ doṣāṇāmiti aniyamena rase kupito vāyur vā pittaṃ vā śleṣmā saṃsṛṣṭā vā aśraddhādīni kurvanti //
ĀVDīp zu Ca, Sū., 28, 8, 1.0 tatra rasetyādau prakupitānāṃ doṣāṇāmiti aniyamena rase kupito vāyur vā pittaṃ vā śleṣmā vā saṃsṛṣṭā aśraddhādīni kurvanti //
ĀVDīp zu Ca, Sū., 30, 12.1, 15.0 dvitīyāṃ niruktimāha bahudhā tāḥ phalantīti tā hṛdayāśritā daśadhamanyo bahudhā anekaprakāraṃ phalantīti niṣpadyante etena mūle hṛdaye daśarūpāḥ satyo mahāsaṃkhyāḥ śarīre pratānabhedādbhavantītyuktam //
ĀVDīp zu Ca, Vim., 1, 10.2, 6.0 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate //
ĀVDīp zu Ca, Vim., 1, 10.2, 9.0 nānātmakānāmiti nānārūpahetujanitānāṃ tena hetubhedabalādeva rasadoṣayor vikṛto viṣamo melako bhavatītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 19.0 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt //
ĀVDīp zu Ca, Vim., 1, 11, 4.0 samadhṛte hi madhusarpiṣi sūryāvartākhye doṣasamudaye na saṃyujyamānamadhughṛtaguṇakramāgataṃ mārakatvaṃ na ca vātādidoṣaprabhāvagataṃ sūryavṛddhyā vardhiṣṇutvaṃ sūryāvartasya kiṃ tu saṃyogamahimakṛtam evetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 11, 6.0 yaduktaṃ pṛthaguktalakṣaṇasaṃsargād dvāṃdvikam anyatamaṃ sāṃnipātikaṃ jvaraṃ vidyād iti //
ĀVDīp zu Ca, Vim., 1, 12, 4.0 iha tu vikṛtiviṣamasamavāyātmake dravye vikāre rasadoṣaprabhāvānumānena na dravyavikāraprabhāvānumānam astīti kṛtvā pṛthak pṛthagrasādiprabhāvatattvābhidhānapratijñānam iti na paunaruktyam //
ĀVDīp zu Ca, Vim., 1, 12, 5.0 iha dravyāṇāṃ vīryaprabhāvavipākaprabhāvau ca dravyaprabhāve rasaprabhāve vāntarbhāvanīyau //
ĀVDīp zu Ca, Vim., 1, 18.7, 1.0 glāniḥ māṃsāpacayo harṣakṣayo //
ĀVDīp zu Ca, Vim., 1, 19.2, 5.0 alpadoṣam adoṣaṃ veti pakṣadvaye 'tyarthasātmyam alpadoṣaṃ bhavati anyattvadoṣam iti vyavasthā //
ĀVDīp zu Ca, Vim., 1, 21, 1.0 āhārasya vidhiḥ prakāro vidhānaṃ ityāhāravidhiḥ tasya viśeṣo hitatvamahitatvaṃ ca tasyāyatanāni hetūn ity āhāravidhiviśeṣāyatanāni //
ĀVDīp zu Ca, Vim., 1, 22.4, 17.0 uktaṃ hi guṇo dravyavināśād vināśam upagacchati //
ĀVDīp zu Ca, Vim., 1, 22.4, 18.0 guṇāntaropadhānād iti //
ĀVDīp zu Ca, Vim., 1, 22.8, 2.0 mātrāmātraphalaviniścayārtha iti mātrāvadāhārauṣadhasya ca yat phalaṃ śubham amātrasya hīnasyātiriktasya yat phalam aśubham //
ĀVDīp zu Ca, Vim., 1, 22.13, 1.0 yadāyattam okasātmyam iti bhoktṛpuruṣāpekṣaṃ hy abhyāsasātmyaṃ bhavati kasyaciddhi kiṃcid evābhyāsāt pathyamapathyaṃ sātmyaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 23, 10.0 anyadveti bheṣajavihārādi //
ĀVDīp zu Ca, Vim., 8, 7.2, 5.0 prātarvā utthāya upavyūṣaṃ vā utthāyeti yojanā //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 21.2, 2.0 cintyaṃ kartavyatayā akartavyatayā yanmanasā cintyate //
ĀVDīp zu Ca, Śār., 1, 21.2, 6.0 saṃkalpyaṃ guṇavattayā doṣavattayā vāvadhāraṇāviṣayam //
ĀVDīp zu Ca, Śār., 1, 21.2, 25.0 buddhirhi tyajāmyenamupādadāmīti vādhyavasāyaṃ kurvatī ahaṃkārābhimata eva viṣaye bhavati tena buddhivyāpāreṇaivāhaṃkāravyāpāro 'pi gṛhyate //
ĀVDīp zu Ca, Śār., 1, 23.2, 8.0 vyavasyatīti anuṣṭhānaṃ karoti udyukto bhavatītyarthaḥ buddhyadhyavasitamarthaṃ vaktuṃ kartuṃ vānutiṣṭhatīti yāvat //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 51.2, 1.0 athāyamātmasadbhāvaḥ sthiro'stu śarīrārambhakāṇāṃ bhūtānāṃ kā gatirityāha nimeṣetyādi //
ĀVDīp zu Ca, Śār., 1, 53.2, 3.0 rāśisaṃjña iti ṣaḍdhātusamudāyarūpaścaturviṃśatirāśirūpo //
ĀVDīp zu Ca, Śār., 1, 55.2, 7.0 tena mlāne darpaṇe jale darśanaṃ bhavadapyayathārthagrāhitayā na tattvarūpaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 4.0 atha hetuṃ vinā cedbhāvo na bhavati tat kimabhāve'pi śārīrāṇāṃ bhāvānāṃ hetvapekṣā na vetyāha śīghragatvādityādi //
ĀVDīp zu Ca, Śār., 1, 78.2, 2.0 vaśī svecchādhīnapravṛttiḥ iṣṭe'niṣṭe vātmā tena vaśī sannayaṃ tāni karmāṇi karoti śubhānyaśubhāni vā āpātaphalarāgāt yāni kṛtvā tatkarmaprabhāvācchubhenāśubhena vā phalena yogamāpnoti //
ĀVDīp zu Ca, Śār., 1, 78.2, 2.0 vaśī svecchādhīnapravṛttiḥ iṣṭe'niṣṭe vātmā tena vaśī sannayaṃ tāni karmāṇi karoti śubhānyaśubhāni āpātaphalarāgāt yāni kṛtvā tatkarmaprabhāvācchubhenāśubhena vā phalena yogamāpnoti //
ĀVDīp zu Ca, Śār., 1, 78.2, 2.0 vaśī svecchādhīnapravṛttiḥ iṣṭe'niṣṭe vātmā tena vaśī sannayaṃ tāni karmāṇi karoti śubhānyaśubhāni vā āpātaphalarāgāt yāni kṛtvā tatkarmaprabhāvācchubhenāśubhena phalena yogamāpnoti //
ĀVDīp zu Ca, Śār., 1, 94.2, 17.0 samāśca viṣamāśca kṣaṇabhaṅgitvasvabhāvānna vaiṣamyāvasthāṃ sāmyāvasthāṃ yāntītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 98.2, 10.0 kiṃcācāryeṇonmādanidāne svayamevoktaṃ prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ ityādi tathā janapadoddhvaṃsanīye ca vimāne punaruktaṃ vāyvādīnāṃ yadvai guṇyamutpadyate tasya mūlam adharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva iti //
ĀVDīp zu Ca, Śār., 1, 99.2, 2.0 viṣamābhiniveśaḥ ayathābhūtatvenādhyavasānaṃ nitye'nityam iti evaṃ hite'hitam ahite hitamiti yā buddhiḥ sa buddhibhraṃśaḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 3.0 nimittasya yo'rthaḥ kāryajananarūpaḥ kāryabodhanarūpo tamanukarotīti nimittārthānukāriṇī //
ĀVDīp zu Ca, Indr., 1, 7.6, 4.0 riṣṭākhyā hi vikṛtirmaraṇe tasyaivāvabodhane nimittaṃ bhavati //
ĀVDīp zu Ca, Indr., 1, 7.6, 7.0 yadvā āyuḥkṣayarūpaṃ yannimittaṃ tadvidyamānamapi nānyairupalabhyate kiṃtu tadeva hi riṣṭādunnīyate tena avyaktanimittatvam ihānimittatvaṃ jñeyam //
ĀVDīp zu Ca, Cik., 1, 37.2, 6.0 pravartakatve 'pyatīsāragrahaṇīharatvaṃ vibaddhadoṣapravartakatayā jñeyaṃ yaduktaṃ stokaṃ stokaṃ vibaddhaṃ saśūlaṃ yo 'tisāryete //
ĀVDīp zu Ca, Cik., 1, 75.2, 9.0 yūṣeṇa payasā veti vikalpo'gnibalāpekṣayā //
ĀVDīp zu Ca, Cik., 2, 16, 4.0 evaṃ ca sarpiḥkṣīrayūṣatailānāṃ saṃskāro yathānyāyaṃ bhallātakena kṣaudrapalalasaktutarpaṇānāṃ bhallātakena yogaḥ guḍalavaṇayostu saṃskāraḥ saṃyogo //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 2.0 māghe phālgune vetigrahaṇavacanāt tathaiva gṛhītānāmadhikāra ityāgamādunnīyate //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 1.0 etaddivyaṃ rasāyanamṛṣibhistadvidhair sevyam iti darśayann āha divyānām ityādi //
ĀVDīp zu Ca, Cik., 1, 4, 26.2, 2.0 dvāradā śākataruḥ kapikacchur //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 2.0 prāṇācāryamityatra prāṇivaryam iti pāṭhaḥ tatra prāṇināṃ varyaḥ śreṣṭhaḥ prāṇivaryaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 6.0 somābhipatita iti somābhipatanayogena pīḍita ityarthaḥ somātipacita iti pāṭhaḥ tatrāpyatipacanena somapānātiyogaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 3.0 brāhmaṃ ārṣaṃ vā iti vikalpo vaidyaviśeṣābhiprāyād bhavati tayor yo naiṣṭhikacikitsārthastasya brāhmam itarasya tu lokānugrāhiṇa ārṣamiti vyavasthā //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 3.0 brāhmaṃ vā ārṣaṃ iti vikalpo vaidyaviśeṣābhiprāyād bhavati tayor yo naiṣṭhikacikitsārthastasya brāhmam itarasya tu lokānugrāhiṇa ārṣamiti vyavasthā //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 7.0 ikṣvādā arjunādā vā māṣaparṇabhṛtā veti vikalpatrayam //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 7.0 ikṣvādā vā arjunādā māṣaparṇabhṛtā veti vikalpatrayam //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 7.0 ikṣvādā vā arjunādā vā māṣaparṇabhṛtā veti vikalpatrayam //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 8.0 payaḥ śṛtam aśṛtaṃ veti dvau yogau //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 10.0 etatprayogo'pi jatūkarṇe tasyāḥ kṣīraṃ śarkarākṣaudrayuktaṃ kevalaṃ śṛtam aśṛtaṃ veti //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 10.0 etatprayogo'pi jatūkarṇe tasyāḥ kṣīraṃ śarkarākṣaudrayuktaṃ vā kevalaṃ śṛtam aśṛtaṃ veti //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 1.0 jātabalatve saty api nāvaśyam apatyabhāgitvaṃ bhavatīti yathā jātabalaḥ ityukte'pi yathā cāpatyavān bhavet yuktam //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 2.0 vrajeccābhyadhikam iti punaḥ punargacchet vyajyate iti pāṭhaḥ tatrāpi bhūyo gamanena nārīṣu puṃstvena vyajyate //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 2.3 jāto mahātmā balavān pradhāne kaścāndhakaḥ kasya sutaḥ kathaṃ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 6.1, 5.0 yad guruḥ parā śaktir īśvarānugrahātmikā //
ŚSūtraV zu ŚSūtra, 3, 4.1, 5.0 dāhādyāmarśayuktyā dhyātavya iti śiṣyate //
Śukasaptati
Śusa, 1, 14.7 svabhartari samāyāte sā kathaṃ bhavatviti kathaṃ gṛhaṃ yātviti tvaṃ sakhyastava kathayantu /
Śusa, 5, 4.3 klībe dhairyaṃ madyape tattvacintā rājā mitraṃ kena dṛṣṭaṃ śrutaṃ //
Śusa, 5, 10.1 āsannameva nṛpatirbhajate manuṣyaṃ vidyāvihīnamakulīnamasaṃstutaṃ /
Śusa, 5, 19.7 kiṃ tvayā evaṃvidhaṃ matsyānāṃ hāsyaṃ dṛṣṭaṃ śrutaṃ /
Śusa, 6, 1.2 śuka sa matsyahāsyavyatikaro rājñā jñāto na veti /
Śusa, 6, 10.6 buddhiṃ tasyāpakarṣanti na sa vetyātmano hitam //
Śusa, 7, 1.1 anyasmindine prabhāvatī śukaṃ papraccha kīra punastanmatsyahāsyakāraṇaṃ rājñā jñātaṃ śrutaṃ na /
Śusa, 8, 1.4 rājñā naivāgrahaḥ kāryaḥ śubhe vāśubhakarmaṇi /
Śusa, 9, 1.13 bālapaṇḍitā prāha kenāpi kāraṇena mantriṇā na hasitam rājan tatkāraṇaṃ tvayā jñātaṃ na rājā prāha mayā kimapi na jñātam /
Śusa, 9, 4.6 rājāpi sakopo mantrin idaṃ tvayā dṛṣṭaṃ śrutaṃ veti papraccha /
Śusa, 23, 30.8 piṇḍaṃ gṛhāṇa piṣa vāri yathopanītaṃ daivādbhavanti vipadaḥ kila sampado //
Śusa, 23, 32.6 kaḥ kālasya na gocarāntaragataḥ ko 'rthī gato gauravaṃ ko durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Śusa, 24, 2.11 rathakṛti samāgate tava gṛhaṃ gamiṣyāmi yuvayoḥ saṃgatiṃ kariṣye /
Śyainikaśāstra
Śyainikaśāstra, 2, 10.2 mūlacchedena dānapratipattyarthadūṣaṇam /
Śyainikaśāstra, 3, 6.2 achadmanā māyayā mṛgāṇāṃ vadha iṣyate //
Śyainikaśāstra, 3, 12.2 upaghātastathaivātra rasāveśān na ruje //
Śyainikaśāstra, 3, 58.1 mṛgādyapekṣāmālambya līno yatraika eva /
Śyainikaśāstra, 3, 59.1 vibhītakādau kṣetre nipāne sā tu sidhyati /
Śyainikaśāstra, 3, 62.2 suptaṃ suptotthitaṃ vāpi hanti sā pūrvaśabditā //
Śyainikaśāstra, 3, 63.1 te ca dve saikataprāye sānūpe vātha yatnataḥ /
Śyainikaśāstra, 3, 72.1 śyenapātā mṛgavyeti svairaṃ vānyasya vā bhavet /
Śyainikaśāstra, 3, 72.1 śyenapātā mṛgavyeti svairaṃ vānyasya bhavet /
Śyainikaśāstra, 4, 7.1 yathā na mukhamīkṣeta yathā pratiśīrṣakaiḥ /
Śyainikaśāstra, 4, 14.2 yadāhvāne no vilambaṃ kuryus tiryaṅ na gatim //
Śyainikaśāstra, 4, 24.1 āhvānaṃ pakṣabandhena vāsasā prakalpayet /
Śyainikaśāstra, 4, 56.2 rājyatantravidhānajño jānāti na cetaraḥ //
Śyainikaśāstra, 5, 30.1 pradeyaṃ navanītena dhenvā māṃsamiṣyate /
Śyainikaśāstra, 5, 30.2 kṣudbodhāya lavaṅgena naramūtreṇa punaḥ //
Śyainikaśāstra, 5, 69.2 śāntimabhyeti teṣāṃ hi viṭpralepena punaḥ //
Śyainikaśāstra, 6, 26.2 vikoṣāścāsayaḥ kāryā dhāryā śaktayo'bhitaḥ //
Śyainikaśāstra, 6, 46.1 samamevānusaraṇāt lakṣyālakṣyeṇa punaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 30.2 tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ punarnavām //
ŚdhSaṃh, 2, 11, 46.1 kṣipedvā daśamāṃśena daradaṃ tīkṣṇacūrṇataḥ /
ŚdhSaṃh, 2, 11, 55.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
ŚdhSaṃh, 2, 11, 56.2 kulatthasya kaṣāyeṇa ghṛṣṭvā tailena puṭet //
ŚdhSaṃh, 2, 11, 57.1 takreṇa vājamūtreṇa mriyate svarṇamākṣikam /
ŚdhSaṃh, 2, 11, 86.1 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ lohitaṃ tathā /
ŚdhSaṃh, 2, 12, 16.2 nimbūrasairnimbapatrarasairvā yāmamātrakam //
ŚdhSaṃh, 2, 12, 22.2 samāṃśaiḥ pāradādetairjambīreṇa draveṇa //
ŚdhSaṃh, 2, 12, 23.1 nimbutoyaiḥ kāñjikairvā soṣṇakhalve vimardayet /
ŚdhSaṃh, 2, 12, 44.2 aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ na saṃśayaḥ //
ŚdhSaṃh, 2, 12, 87.2 kāñcanārarasenaiva jvālāmukhyā rasena //
ŚdhSaṃh, 2, 12, 88.1 lāṅgalyā rasaistāvadyāvadbhavati piṣṭikā /
ŚdhSaṃh, 2, 12, 95.1 sarpiṣā madhunā vāpi dadyāddoṣādyapekṣayā /
ŚdhSaṃh, 2, 12, 112.1 rājate mṛnmaye pātre kācaje vāvalehayet /
ŚdhSaṃh, 2, 12, 116.1 ārdrakasvarasair vāpi jvaraṃ hanti tridoṣajam /
ŚdhSaṃh, 2, 12, 116.2 aikāhikaṃ dvyāhikaṃ tryāhikaṃ vā caturthakam //
ŚdhSaṃh, 2, 12, 116.2 aikāhikaṃ dvyāhikaṃ vā tryāhikaṃ caturthakam //
ŚdhSaṃh, 2, 12, 118.2 guñjaikaṃ dviguñjaṃ vā balaṃ jñātvā prayojayet //
ŚdhSaṃh, 2, 12, 118.2 guñjaikaṃ vā dviguñjaṃ balaṃ jñātvā prayojayet //
ŚdhSaṃh, 2, 12, 153.1 pathyaṃ laghumāṃsāni rājarogapraśāntaye /
ŚdhSaṃh, 2, 12, 190.1 triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet /
ŚdhSaṃh, 2, 12, 190.2 tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake //
ŚdhSaṃh, 2, 12, 237.2 ārdrakasvarasenaiva rasonasya rasena //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 3.0 tasya patrāṇāṃ tvaco rasaḥ svarasaḥ sūtakaḥ pāradaḥ gandhakaśca samānastayoḥ kajjalī kāryeti sambandhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 6.0 kokilairiti śuṣkagomayasaṃjñaiḥ aṅgārairvā yataḥ vahniṃ kharataraṃ kuryāditi grahaṇāt evamityamunā prakāreṇa puṭatrayam ityatrāgner boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.0 tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 24.0 cāṅgerī amlapatrikā prasiddhā tatkalkeneti trayāṇāṃ dravyāṇāṃ vyastānāṃ militānāṃ kalkaṃ vadanti tajjñāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 25.0 aṅgulonmitam iti aṅgulotsedhaṃ trayāṇāmekasya aṅgulamatra madhyamāṅgulimadhyaparvasaṃjñam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 2.0 śuddhaṃ śodhitaṃ jātyutkṛṣṭaṃ śodhanamasya pūrvaṃ kathitameva //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 9.0 athavā pātālagaruḍīrasaistadvad eva athavā stanyena pūrvavadyogaḥ kartavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 12.0 saptapuṭasaṃbandhi vijñeyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 6.0 eraṇḍapatrairveṣṭayitvā paścāttāmrasaṃpuṭe mṛṇmayasaṃpuṭe saṃnidhāya tadanu dhānyarāśau sthāpayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 9.3 rambhātoyena pācyaṃ ghasraṃ vimalaśodhanam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 14.2 kṣālayedāranāle sarvayogeṣu yojayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 6.0 kūṣmāṇḍajairdravair iti kūṣmāṇḍaphalasya sadyorasaiḥ kvāthairvā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 3.0 śigruḥ śobhāñjanatvak mūlaṃ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 6.0 yathālābhamiti vyastaṃ samastaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 11.0 tena pātālayantreṇa yathāyogyaṃ sattvanirgamaṃ kārayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 17.0 pātālayantranalikāyantrayoḥ svarūpaṃ likhyate eteṣāṃ sattvanirgamaḥ sampradāyato yathā gurusaṃkāśaṃ dṛṣṭvā kāryo na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 13.3 tasya lohasya yadvīryaṃ rasaṃ vāpi bibharti tat /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 18.2 vijane pavanādivarjite deśe saumyadine dinādikāle /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 20.3 pañcāśatpañcaviṃśadvā daśapañcaikameva vā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 20.3 pañcāśatpañcaviṃśadvā daśapañcaikameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 21.1 supakve ca dṛḍhe vāpi vastrakhaṇḍe caturguṇe /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 28.0 kāñjikairiti bahuvacanatvena jalena takreṇa kṣālanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 29.4 takreṇa kāñjikenātha śuktenoṣṇodakena /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 61.0 dṛḍhatarāṃ mudrāmiti mudrātra sāmpradāyikī kāryā yathā gurusakāśādvā dṛṣṭvā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.7 bījapūraphalaṃ vātha vṛntaṃ saṃtyajya kārayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 4.3 jambīrāṇāṃ dravairvātha pātyaṃ pātanayantrake /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 15.1 ayaskāntamayīṃ vāpi paittalīṃ bhūtavigraham /
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 10.0 vajrī sehuṇḍabhedaḥ dantīmūlasvarasabhāve kvātho grāhyaḥ śyāmā niśothaḥ tasyā mūlasvarasabhāve kvāthaṃ evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 19.0 vaivarṇyamatra jvarajanitam anyarogajanitaṃ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 31.0 madhuraṃ komalajīvitaṃ yadvā madhurayuktaṃ tattu rasālādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 6.0 dhattūraphalarasairvā vadanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 13.4 sarpiṣā madhunā vāpi dadyāddoṣādyapekṣayā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 2.0 mṛtaṃ tāmraṃ tāmrabhasma chāgīkṣīreṇa sāmyaṃ kṛtvā lohapātre mṛṇmayapātre saṃpācayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 17.0 asyānupānam āha khadirasya khadirasārasya kaṣāyeṇa kvathitarūpeṇa samena vākucīphalacūrṇasamānamānena saha paripācitaṃ taditi vākucīcūrṇaṃ tacca triśāṇaṃ ṭaṅkatrayaṃ saṃgṛhya gavāṃ kṣīraiḥ traiphalaiḥ kvāthairvā pibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 19.0 śvitrabhedo kilāsa iti vācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 6.2 śaṅkhaṃ cāśvatthamūlaṃ vāriṇājīrṇajid bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 11.0 svarasamatra sadyaskaṃ kvathitarasaṃ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 23.0 māṃsī jaṭākhyā hemāhvā svarṇakṣīrī vetaso jalavetasaḥ kaṇā pippalī nīlinīpatrakamiti nīlikāpatram eke nīlinī patrakaṃ ca dravyadvayaṃ vyākhyānayanti tacca na sarvamataṃ kuṭherakaḥ prasiddhaḥ devadālī vallīviśeṣaḥ muṇḍikā kedāramuṇḍī madhūkaṃ madhūkavṛkṣaḥ jātī mālatīraso'tra sadyaskaḥ kvathito yathālābhāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 3.2 nipuṇavihitagartaḥ ṣoḍaśairaṅgulairvā mitasakalavibhāgastasya madhye nidhāya /
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Abhinavacintāmaṇi
ACint, 1, 53.1 draveṇa yāvad dravyam ekībhūyārdratāṃ vrajet /
ACint, 1, 66.1 yāmadvaye jīryati ghṛtānnaṃ piṣṭaṃ tathā jīryati pañcayāme /
ACint, 1, 72.2 ahorātraṃ sthitaṃ vāpi svaraso dvividho mataḥ //
ACint, 1, 74.1 dravyam ādyaṃ śilāpiṣṭaṃ śuṣkaṃ sajalaṃ bhavet /
ACint, 2, 26.2 kṣudrīkṛtaḥ sājya caṭusthito 'gnau dravīkṛto dugdhanipātito //
Agastīyaratnaparīkṣā
AgRPar, 1, 41.1 mauktike yadi saṃdehaḥ kṛtrime sahaje 'pi /
AgRPar, 1, 42.1 svedayed agninā vāpi śvetavastreṇa veṣṭayet /
Bhāvaprakāśa
BhPr, 6, 2, 2.2 nāmāni kati coktāni kiṃvā tāsāṃ ca lakṣaṇam //
BhPr, 6, Karpūrādivarga, 21.2 vaṃśikaṃ kṛmijaṃ vāpi kṛmijagdham anāryakam //
BhPr, 7, 3, 61.2 tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ punarnavām //
BhPr, 7, 3, 108.2 mātuluṅgadravair vātha jambīrasya dravaiḥ pacet //
BhPr, 7, 3, 110.1 kulatthasya kaṣāyeṇa ghṛṣṭvā talena puṭet /
BhPr, 7, 3, 110.2 takreṇa vājamūtreṇa mriyate svarṇamākṣikam //
BhPr, 7, 3, 113.1 kulatthasya kaṣāyeṇa ghṛṣṭvā tailena puṭet /
BhPr, 7, 3, 113.2 māraṇaṃ vājamūtreṇa tāramākṣikamṛcchati //
BhPr, 7, 3, 149.3 atyamlamāranālaṃ tadabhāve prayojayet //
BhPr, 7, 3, 151.2 etatsamastaṃ vyastaṃ pūrvāmlenaiva peṣayet //
BhPr, 7, 3, 202.1 nimbūrasanimbapatrarasair yāmamātrakam /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
KādSvīSComm zu KādSvīS, 24.1, 2.0 śukro daityaguruḥ kāvya iti kośābhidhānāt ghasro dināhanī tv ity amaraḥ //
KādSvīSComm zu KādSvīS, 33.1, 3.0 yad tatsvarūpaṃ sākṣād avyavadhānena paśyatīty arthaḥ //
Dhanurveda
DhanV, 1, 50.1 tatkāle hatagokarṇacarma chāgalasya vā /
DhanV, 1, 50.1 tatkāle hatagokarṇacarma vā chāgalasya /
DhanV, 1, 50.2 vilomatanturūpeṇa kuryādvā guṇamuttamam //
DhanV, 1, 69.1 dakṣiṇaṃ tu purastādvā dūrapāte viśiṣyate /
DhanV, 1, 90.1 ubhāveva calau yatra lakṣyaṃ vāpi dhanurdharaḥ /
DhanV, 1, 112.1 akālagarjito devo durdinaṃ yadā bhavet /
DhanV, 1, 114.1 truṭyate guṇo yatra prathame bāṇamokṣaṇe /
DhanV, 1, 171.2 āgneyaṃ vāpi cāstrāṇi gurudattāni sādhayet //
DhanV, 1, 177.2 baddhvā bhuje vilepād kāye sarvāstrāpavārakaḥ //
DhanV, 1, 183.2 bhuje śirasi vaktre sthitā śastranivārikā //
DhanV, 1, 223.1 alpāyāṃ mahatyāṃ vā senāyāmiti niścayaḥ /
DhanV, 1, 223.1 alpāyāṃ vā mahatyāṃ senāyāmiti niścayaḥ /
Gheraṇḍasaṃhitā
GherS, 1, 44.1 pītamūlasya daṇḍena madhyamāṅgulināpi /
GherS, 4, 4.1 puraskāraṃ tiraskāraṃ suśrāvyaṃ bhayānakam /
GherS, 4, 5.1 śītaṃ vāpi tathā coṣṇaṃ yan manaḥsparśayogataḥ /
GherS, 4, 6.1 sugandhe vāpi durgandhe ghrāṇeṣu jāyate manaḥ /
GherS, 5, 6.2 nātyuccaṃ nātinīcaṃ kuṭiraṃ kīṭavarjitam //
GherS, 5, 15.1 vasante vāpi śaradi yogārambhaṃ tu samācaret /
GherS, 5, 17.1 śālyannaṃ yavapiṇḍaṃ godhūmapiṇḍakaṃ tathā /
GherS, 5, 33.2 sthūlāsane samāsīnaḥ prāṅmukho vāpyudaṅmukhaḥ /
GherS, 5, 49.1 sukhāsane copaviśya prāṅmukho vāpy udaṅmukhaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 16.2 kim artham uṣitaṃ tatra kair viprarṣibhiḥ saha //
GokPurS, 2, 31.1 ekena bilvapatreṇāpy aṇumātrajalena /
GokPurS, 2, 38.1 dṛṣṭvā divyaliṅgaṃ ca śrutvā vā sāgaradhvanim /
GokPurS, 2, 38.1 dṛṣṭvā vā divyaliṅgaṃ ca śrutvā sāgaradhvanim /
GokPurS, 2, 59.1 ye mātṛpitṛhantāro ye bhūtadruhaḥ śaṭhāḥ /
GokPurS, 2, 67.1 yadā prāpnoti gokarṇaṃ yo ko vāpi mānavaḥ /
GokPurS, 2, 67.1 yadā prāpnoti gokarṇaṃ yo vā ko vāpi mānavaḥ /
GokPurS, 2, 94.2 snātum eteṣv aśaktaś cet snāyād aṣṭasu nṛpa //
GokPurS, 3, 36.2 na bhiṣak na ca bandhus trātā ko 'pi na vidyate //
GokPurS, 3, 37.1 na mitraṃ na ca rājyaṃ na śaktās tan nivāritum /
GokPurS, 3, 44.2 vedaśāstrādivādo nāsti sajjanasaṅgamaḥ //
GokPurS, 3, 46.1 pūrvajanmani pāpam iha janmani vā kṛtam /
GokPurS, 3, 46.1 pūrvajanmani vā pāpam iha janmani kṛtam /
GokPurS, 4, 42.1 īdṛśas tanayo jātaḥ ko bhāgyaviparyayaḥ /
GokPurS, 5, 17.2 atra dattaṃ hutaṃ vāpi japtaṃ taptaṃ ca nandini //
GokPurS, 5, 33.2 māghakṛṣṇacaturdaśyām amāyāṃ viśeṣataḥ //
GokPurS, 5, 38.2 pitṛsthālīṃ gayāṃ vāpi gatvā puṇyarucir naraḥ //
GokPurS, 5, 43.1 ekaṃ bhojayed vipraṃ tatrastho yaḥ samantrakam /
GokPurS, 5, 45.1 ājanma sambhṛtaṃ pāpaṃ jānatā 'jānatāpi /
GokPurS, 5, 46.1 yaḥ sakṛtsaṅgato veśyāṃ kāmato 'kāmato 'pi /
GokPurS, 5, 47.1 brahmahā gurutalpī surāpī paradāragaḥ /
GokPurS, 5, 53.1 pitror mṛtadine cāpi vai dhṛtyādidineṣu /
GokPurS, 5, 54.1 na dattaṃ kāñcanaṃ kiṃcid vastradhānyādikaṃ tu /
GokPurS, 6, 29.1 tasya trijanmācaritaṃ svalpaṃ ?di vā bahu /
GokPurS, 6, 29.1 tasya trijanmācaritaṃ svalpaṃ vā ?di bahu /
GokPurS, 8, 10.2 vivāho vivādo vā praśastas tulyayoḥ kila /
GokPurS, 8, 10.2 vivāho vā vivādo praśastas tulyayoḥ kila /
GokPurS, 9, 55.3 brahmahā gurutalpī svarṇasteyī ca mānavaḥ //
GokPurS, 9, 56.1 surāpānarato vāpi saṃyukto hy upapātakaiḥ /
GokPurS, 9, 72.2 mahāpātakayukto saṃyukto hy upapātakaiḥ //
GokPurS, 10, 3.1 asya liṅgasya mūrdhānaṃ mūlaṃ yo 'bhipaśyati /
GokPurS, 12, 97.2 ekavāraṃ dvivāraṃ trivāram atha vā naraḥ //
GokPurS, 12, 97.2 ekavāraṃ dvivāraṃ vā trivāram atha naraḥ //
Gorakṣaśataka
GorŚ, 1, 30.2 yaśasvinī vāmakarṇe cāsane vāpy alambuṣā //
GorŚ, 1, 60.1 na hi pathyam apathyaṃ rasāḥ sarve 'pi nīrasāḥ /
GorŚ, 1, 88.1 śucir vāpy aśucir vāpi yo japet praṇavaṃ sadā /
GorŚ, 1, 88.1 śucir vāpy aśucir vāpi yo japet praṇavaṃ sadā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 1.2, 1.0 karasyāṅguṣṭhe yā dhamanī sā jīvasākṣiṇī jīvo'sti no veti bodhanī jñeyā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 7.1, 2.0 sūtaṃ śuddhaṃ hiṅgulotthaṃ dviguṇam amlena nimbukādirasena saha mardayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 7.0 kṛtrimaṃ rasavādotthaṃ kiṃ rāmapadodbhavam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.5 imaṃ rūkṣam atistabdhaṃ śvetaṃ vāpi ca vāsaham /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.5 imaṃ rūkṣam atistabdhaṃ śvetaṃ vāpi ca vāsaham /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 14.2 pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghulekhanaṃ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 11.1 guñjārdhaṃ vātha guñjaikaṃ balamānena bhakṣayet /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 12.1 vātaraktaṃ kṣayaṃ vāpi vahnimāndyaṃ tridoṣakam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 24.2 puṭaikamantare vāpi kṣālanaṃ vyayabhītitaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 7.0 yadvā yavaḥ prasiddhaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 13.1, 7.0 athānyair mardanaṃ mūrchanaṃ ityūrdhvapātanam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 50.1, 4.0 pathyaṃ dugdhaudanaṃ mudgaṃ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 55.2, 2.0 yadvā saptadinam auṣadhabāhulyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet cullyāṃ agniṃ dāpayet tataḥ śīte samākṛṣya gandhasūtaṃ samaṃ golakaṃ samaṃ kṣipet pūrvavat khalve piṣṭvā gajapuṭe pacet svāṅgaśītaṃ guñjāyugmam atra yojayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 6.0 aṣṭābhiḥ maricairvā tribhiḥ sarpiṣā ghṛtena madhunā vā doṣāpekṣayā deyā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 6.0 aṣṭābhiḥ maricairvā tribhiḥ sarpiṣā ghṛtena madhunā doṣāpekṣayā deyā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 yadvā pūrve mṛgāṅke ca kṣayarogatvāt pūrvaṃ dattastasmādayaṃ mṛgāṅkaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 15.0 bhasmīkṛtasvarṇaṃ tolakaṃ mṛtapāradaṃ tolakaṃ mṛtamauktikaṃ tolakaṃ kāñjikena nimbūkena golaṃ kṛtvā mūṣābhyantare nirudhya lavaṇena pūrya haṇḍikāyāṃ madhye sthāpayitvā vahniṃ jvālayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.0 daradaṃ hiṃgulaṃ vatsanābhaṃ viṣaṃ maricaṃ ṭaṅkaṇaṃ saubhāgyaṃ samabhāgaṃ cūrṇaṃ guñjaikaṃ deyam anupānaṃ kuṭajasya phalam indrayavaṃ tathā kuṭajatvacaṃ karṣamātraṃ madhunā deyaṃ gavyam ājyaṃ takram //
ŚGDīp zu ŚdhSaṃh, 2, 12, 130.2, 2.0 pañcakolaśṛto kvātho deyaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 169.2, 1.0 tāpyaṃ svarṇamākṣikaṃ śuddhaṃ pathyā harītakī agnimanthaḥ araṇī nirguṇḍī prasiddhā ṭaṅkaṇaṃ saubhāgyaṃ tacca bharjitaṃ viṣaṃ śuddhaṃ dviguñjaṃ bhakṣayet rāsnādikvāthānupānaṃ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 224.1, 1.0 vahniścitrakaḥ viṣamuṣṭiḥ mahānimbaphalaṃ kucelaṃ dvayorabhāve samudraphalaṃ vā deyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 224.1, 1.0 vahniścitrakaḥ viṣamuṣṭiḥ mahānimbaphalaṃ kucelaṃ vā dvayorabhāve samudraphalaṃ deyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 233.1, 1.0 sūtaṃ mṛtaṃ pāradaṃ hāṭakaṃ svarṇaṃ vajraṃ hīrakaṃ mṛtamabhrakaṃ lohaṃ mākṣikaṃ svarṇamākṣikaṃ tālaṃ haritālaṃ nīlāñjanaṃ tutthaṃ śuddhaṃ māritaṃ tadabhāve tāmraṃ vā deyaṃ vamanabhayāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 233.1, 1.0 sūtaṃ mṛtaṃ pāradaṃ hāṭakaṃ svarṇaṃ vajraṃ hīrakaṃ mṛtamabhrakaṃ vā lohaṃ mākṣikaṃ svarṇamākṣikaṃ tālaṃ haritālaṃ nīlāñjanaṃ tutthaṃ śuddhaṃ māritaṃ tadabhāve tāmraṃ deyaṃ vamanabhayāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 4.0 ārdrakarasena rasonarasena kilāsaṃ citrakuṣṭhāni visarpabhagandaraṃ jvaraṃ viṣam ajīrṇaṃ jayet etadrogaharo rasaḥ kanakasundaraḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 tāraṃ raupyaṃ mṛtaṃ vajraṃ hīrakaṃ abhrakaṃ suvarṇaṃ mṛtaṃ gandhakaṃ sūtakaṃ śuddhaṃ tīkṣṇaṃ etāni kramavṛddhāni tāraṃ bhāgaikaṃ vajraṃ dvibhāgaṃ suvarṇaṃ tribhāgaṃ tāmraṃ caturbhāgaṃ sūtaṃ saptabhāgaṃ lohamaṣṭabhāgaṃ evaṃ arkadugdhairmardya kācakupyāṃ vālukāyantre pācayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ abhrakaṃ ahiḥ sīsakaḥ muktā prasiddhā tāraṃ raupyaṃ mṛtaṃ hema svarṇaṃ mṛtaṃ sitābhrakaṃ śvetābhrakaṃ māritam etān karṣāṃśikān pratyekān irimedo viṭkhadiraḥ tena mardayet //
Haribhaktivilāsa
HBhVil, 1, 20.1 madhyāhne vaiśadevādiśrāddhaṃ cānarpyam acyute /
HBhVil, 1, 51.3 svadeśato 'that vānyatra nedaṃ kāryaṃ śubhārthinā //
HBhVil, 1, 81.2 ākrāmed āsanaṃ chāyām āsandīṃ kadācana //
HBhVil, 1, 97.3 nānivedya guroḥ kiṃcid bhoktavyaṃ guros tathā //
HBhVil, 1, 98.3 āsane śayane vāpi na tiṣṭhed agrato guroḥ //
HBhVil, 1, 100.2 na guror apriyaṃ kuryāt tāḍitaḥ pīḍito 'pi /
HBhVil, 1, 124.3 padā saṃspṛśet sadyo mucyate'sau mahābhayāt //
HBhVil, 1, 145.2 āsīno śayāno vā tiṣṭhāno yatra tatra vā /
HBhVil, 1, 145.2 āsīno vā śayāno tiṣṭhāno yatra tatra vā /
HBhVil, 1, 145.2 āsīno vā śayāno vā tiṣṭhāno yatra tatra /
HBhVil, 1, 147.8 tad etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 161.16 te hocuḥ kiṃ tadrūpaṃ kiṃ rasanaṃ kathaṃ vāho tadbhajanaṃ /
HBhVil, 1, 218.4 ṛkṣarāśivicāro na kartavyo manau priye //
HBhVil, 1, 222.2 na prayāsabāhulyaṃ sādhane na pariśramaḥ //
HBhVil, 2, 5.3 yair na labdhā harer dīkṣā nārcito janārdanaḥ //
HBhVil, 2, 7.2 snehād lobhato vāpi yo gṛhṇīyād adīkṣayā /
HBhVil, 2, 7.2 snehād vā lobhato vāpi yo gṛhṇīyād adīkṣayā /
HBhVil, 2, 32.1 grāme yadi vāraṇye kṣetre vā divase niśi /
HBhVil, 2, 32.1 grāme vā yadi vāraṇye kṣetre vā divase niśi /
HBhVil, 2, 32.1 grāme vā yadi vāraṇye kṣetre divase niśi /
HBhVil, 2, 47.2 hastamātraṃ sthaṇḍilaṃ saṃkṣipte homakarmaṇi //
HBhVil, 2, 50.2 tiryagyavodarāṇyaṣṭāv ūrdhvā vrīhayas trayaḥ /
HBhVil, 2, 144.2 nāpi taiḥ saha vastavyaṃ vaktavyaṃ kathañcana //
HBhVil, 2, 146.1 svapne vākṣisamakṣaṃ vā āścaryam atiharṣadam /
HBhVil, 2, 146.1 svapne vākṣisamakṣaṃ āścaryam atiharṣadam /
HBhVil, 2, 195.1 saṅkrāntau ca mahābhāge candrasūryagrahe'pi /
HBhVil, 2, 205.1 ṣoḍaśāraṃ likhec cakraṃ navanābham athāpi /
HBhVil, 2, 205.2 aṣṭapatram atho vāpi likhitvā darśayed budhaḥ //
HBhVil, 2, 249.1 agnāv ājyānvite bījaiḥ salilaiḥ kevalaiś ca /
HBhVil, 3, 9.1 kapālasthaṃ yathā toyaṃ śvadṛtau yathā payaḥ /
HBhVil, 3, 38.3 yanmuhūrtaṃ kṣaṇaṃ vāpi vāsudevo na cintyate //
HBhVil, 3, 47.2 apavitraḥ pavitro sarvāvasthāṃ gato 'pi vā /
HBhVil, 3, 47.2 apavitraḥ pavitro vā sarvāvasthāṃ gato 'pi /
HBhVil, 3, 53.2 mahāpātakayukto yukto vā sarvapātakaiḥ /
HBhVil, 3, 53.2 mahāpātakayukto vā yukto sarvapātakaiḥ /
HBhVil, 3, 159.1 na kṛṣṭe śasyamadhye govraje janasaṃsadi /
HBhVil, 3, 163.3 antardhāpya mahīṃ kāṣṭhaiḥ patrair loṣṭrais tṛṇena //
HBhVil, 3, 165.1 nadīṃ jyotīṃṣi vīkṣitvā na vāyvagnimukho 'pi /
HBhVil, 3, 190.2 prāgāsya udagāsyo sūpaviṣṭaḥ śucau bhuvi /
HBhVil, 3, 197.1 catvaraṃ śmaśānaṃ vā samabhyasya dvijottamaḥ /
HBhVil, 3, 197.1 catvaraṃ vā śmaśānaṃ samabhyasya dvijottamaḥ /
HBhVil, 3, 198.2 śiraḥ prāvṛtya kaṇṭhaṃ muktakacchaśikho 'pi vā /
HBhVil, 3, 198.2 śiraḥ prāvṛtya kaṇṭhaṃ vā muktakacchaśikho 'pi /
HBhVil, 3, 199.1 sopānatkau jalastho noṣṇīṣī cācamed budhaḥ /
HBhVil, 3, 200.1 naikahastārpiuttajalair vinā sūtreṇa punaḥ /
HBhVil, 3, 200.2 na pādukāsanastho bahir jānur athāpi vā //
HBhVil, 3, 200.2 na pādukāsanastho vā bahir jānur athāpi //
HBhVil, 3, 207.2 kurvītālabhanaṃ vāpi dakṣiṇaśravaṇasya vai //
HBhVil, 3, 219.2 alābhe ca niṣedhe kāṣṭhānāṃ dantadhāvanam /
HBhVil, 3, 225.3 varjayec ca prayatnena vaṭaṃ vāśvattham eva ca //
HBhVil, 3, 227.2 apāmārgaṃ ca bilvaṃ karavīraṃ viśeṣataḥ //
HBhVil, 3, 230.4 jihvollekhanikām vāpi kuryāc cāpākṛtiṃ śubhām //
HBhVil, 3, 235.1 kūpeṣūddhṛtatoyena snānaṃ kurvīta bhuvi /
HBhVil, 3, 239.3 ārdreṇa vāsasā vāpi pāṇinā vāpi mārjanam //
HBhVil, 3, 239.3 ārdreṇa vāsasā vāpi pāṇinā vāpi mārjanam //
HBhVil, 3, 275.2 mūrdhni kṛtvā jalaṃ bhūpaś catur pañca sapta vā /
HBhVil, 3, 275.2 mūrdhni kṛtvā jalaṃ bhūpaś catur vā pañca sapta /
HBhVil, 3, 347.1 ye'bāndhavā bāndhavā ye'nyajanmani bāndhavāḥ /
HBhVil, 4, 16.1 samīpe yadi dūre yaś cālayati gomayam /
HBhVil, 4, 38.2 mṛdā dhātuvikārair varṇakair gomayena vā /
HBhVil, 4, 38.2 mṛdā dhātuvikārair vā varṇakair gomayena /
HBhVil, 4, 41.3 śālitaṇḍulacūrṇena śuklaṃ yavasambhavam //
HBhVil, 4, 47.1 mahāpātakayukto yukto vā sarvapātakaiḥ /
HBhVil, 4, 47.1 mahāpātakayukto vā yukto sarvapātakaiḥ /
HBhVil, 4, 58.3 siddhārthakānāṃ kalkena tilakalkena punaḥ //
HBhVil, 4, 61.2 yuñjyāt tatparivartāya prabhukarmāntarāya //
HBhVil, 4, 68.2 lohānāṃ dahanācchuddhir bhasmanā gomayena /
HBhVil, 4, 68.3 dahanāt khananād vāpi śailānām ambhasāpi vā //
HBhVil, 4, 68.3 dahanāt khananād vāpi śailānām ambhasāpi //
HBhVil, 4, 70.2 madyair mūtraiḥ purīṣair ṣṭhīvanaiḥ pūyaśoṇitaiḥ /
HBhVil, 4, 72.3 aṃśubhiḥ śoṣayitvā vāyunā vā samāharet //
HBhVil, 4, 72.3 aṃśubhiḥ śoṣayitvā vā vāyunā samāharet //
HBhVil, 4, 88.3 tanmātrasyāpahārād nistuṣīkaraṇena ca //
HBhVil, 4, 100.1 svagṛhe vācaran snānaṃ prakṣālyāṅghrī karau tathā /
HBhVil, 4, 134.2 snāne yadi vāsnāne pakkatailaṃ na duṣyati //
HBhVil, 4, 134.2 snāne vā yadi vāsnāne pakkatailaṃ na duṣyati //
HBhVil, 4, 145.2 adhautaṃ kārudhautaṃ paredyudhautam eva vā /
HBhVil, 4, 145.2 adhautaṃ kārudhautaṃ vā paredyudhautam eva /
HBhVil, 4, 154.2 chinnaṃ saṃdhitaṃ dagdham āvikaṃ na praduṣyati /
HBhVil, 4, 157.2 mūtraṃ maithunaṃ vāpi tad vastraṃ parivarjayet //
HBhVil, 4, 157.2 mūtraṃ vā maithunaṃ vāpi tad vastraṃ parivarjayet //
HBhVil, 4, 165.1 āsanārūḍhapādas tu jānunor vātha jaṅghayoḥ /
HBhVil, 4, 177.2 matpriyārthaṃ śubhārthaṃ rakṣārthe caturānana /
HBhVil, 4, 201.2 aśucir vāpyanācāro manasā pāpam ācaran /
HBhVil, 4, 204.2 vīkṣyādarśe jale vāpi yo vidadhyāt prayatnataḥ /
HBhVil, 4, 227.2 brahmaghno vātha goghno vā haitukaḥ sarvapāpakṛt /
HBhVil, 4, 227.2 brahmaghno vātha goghno haitukaḥ sarvapāpakṛt /
HBhVil, 4, 255.1 tatra vānyatra ca /
HBhVil, 4, 292.3 śaṅkhapadmādicakraṃ tasya dehe vaseddhariḥ //
HBhVil, 4, 306.2 mudrā bhagavannāmāṅkitā vāṣṭākṣarādibhiḥ //
HBhVil, 4, 306.2 mudrā vā bhagavannāmāṅkitā vāṣṭākṣarādibhiḥ //
HBhVil, 4, 320.2 ye kaṇṭhalagnatulasīnalinākṣamālā ye lalāṭaphalke lasadūrdhvapuṇḍrāḥ /
HBhVil, 4, 359.2 avidyo savidyo vā gurur eva janārdanaḥ /
HBhVil, 4, 359.2 avidyo vā savidyo gurur eva janārdanaḥ /
HBhVil, 4, 359.3 mārgastho vāpy amārgastho gurur eva sadā gatiḥ //
HBhVil, 4, 361.2 api ghnantaḥ śapanto viruddhā api ye kruddhāḥ /
HBhVil, 5, 1.9 vidhyanukramo sa evārṇavas tam //
HBhVil, 5, 17.2 tasminn upaviśet padmāsanena svastikena //
HBhVil, 5, 19.2 āsīnaḥ prāg udagvārcet sthirāyāṃ tv atha sammukhaḥ //
HBhVil, 5, 22.4 kṛṣṇājinaṃ kambalaṃ nānyad āsanam iṣyate //
HBhVil, 5, 23.3 vastrājinaṃ kambalaṃ kalpayed āsanaṃ mṛdu //
HBhVil, 5, 72.1 kiṃ cintanamātreṇa bhūtaśuddhiṃ vidhāya tām /
HBhVil, 5, 75.1 tatra praṇavam abhyasyan bījaṃ mantram ūrdhvagam /
HBhVil, 5, 131.10 vāmahastena vāmajānumaṇḍalasya prādakṣiṇyena sparśakālo /
HBhVil, 5, 142.2 sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca sumahān nimeṣārdhākhyo vrajati na hi yatrāpi samayaḥ /
HBhVil, 5, 170.11 punaḥ kīdṛśaiḥ praphullābhir navamañjarībhir lalitā manoharā yā vallaryaḥ agraśākhā latā tābhir veṣṭitaiḥ /
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
HBhVil, 5, 205.4 mahatyoditābhir iti sambandhaḥ /
HBhVil, 5, 213.2 muktābaddheti pāṭhaḥ /
HBhVil, 5, 244.3 stotrair arhaṇābhir vā kimu dhyānena kathyate //
HBhVil, 5, 244.3 stotrair vā arhaṇābhir kimu dhyānena kathyate //
HBhVil, 5, 272.1 sthito vāpy upaviṣṭo vā sānurāgo vilāsavān /
HBhVil, 5, 272.1 sthito vāpy upaviṣṭo sānurāgo vilāsavān /
HBhVil, 5, 297.2 snigdhā kṛṣṇā pāṇḍarā pītā nīlā tathaiva ca /
HBhVil, 5, 306.1 snigdhā śyāmā tathā muktāmāyā samacakrikā /
HBhVil, 5, 311.2 cakraṃ kevalaṃ tatra padmena saha saṃyutam /
HBhVil, 5, 311.3 kevalā vanamālā harir lakṣmyā saha sthitaḥ //
HBhVil, 5, 336.3 padmākṛtir bhaved vāpi hayaśīrṣas tv asau mataḥ //
HBhVil, 5, 389.2 bhaktyā yadi vābhaktyā kṛtvā muktim avāpnuyāt //
HBhVil, 5, 389.2 bhaktyā vā yadi vābhaktyā kṛtvā muktim avāpnuyāt //
HBhVil, 5, 411.1 kāle yadi vākāle śālagrāmaśilārcanam /
HBhVil, 5, 411.1 kāle vā yadi vākāle śālagrāmaśilārcanam /
HBhVil, 5, 411.2 bhaktyā yadi vābhaktyā yaḥ karoti sa puṇyabhāk //
HBhVil, 5, 411.2 bhaktyā vā yadi vābhaktyā yaḥ karoti sa puṇyabhāk //
HBhVil, 5, 412.1 dveṣeṇāpi ca lobhena dambhena kapaṭena /
HBhVil, 5, 413.1 aśucir durācāraḥ satyaśaucavivarjitaḥ /
HBhVil, 5, 429.2 śataṃ pūjitaṃ bhaktyā tadā syād adhikaṃ phalam //
HBhVil, 5, 440.2 hṛdi sūrye jale vātha pratimāsthaṇḍileṣu ca /
HBhVil, 5, 451.2 brāhmaṇakṣatriyaviśāṃ sacchūdrāṇām athāpi /
HBhVil, 5, 452.2 striyo yadi vā śūdrā brāhmaṇāḥ kṣatriyādayaḥ /
HBhVil, 5, 452.2 striyo vā yadi śūdrā brāhmaṇāḥ kṣatriyādayaḥ /
HBhVil, 5, 465.2 bhaktyā yadi vābhaktyā cakrāṅkaṃ pūjayen naraḥ /
HBhVil, 5, 465.2 bhaktyā vā yadi vābhaktyā cakrāṅkaṃ pūjayen naraḥ /
Haṃsadūta
Haṃsadūta, 1, 64.2 vahante vātāḥ sphuritagirimallīparimalās tadaivāsmākīnāṃ giram upaharethā murabhidi //
Haṃsadūta, 1, 76.2 iti vāsyādveṣād abhimatadaśāprārthanamayīṃ murāre vijñaptiṃ niśamayati mānī na śamanaḥ //
Haṃsadūta, 1, 78.1 mayā vācyaḥ kiṃ tvamiha nijadoṣāt param asau yayau mandā vṛndāvanakumudabandho vidhuratām /
Haṃsadūta, 1, 80.1 kimāviṣṭā bhūtaiḥ sapadi yadi vākrūraphaṇinā kṣatāpasmāreṇa cyutamatir akasmāt kimapatat /
Haṃsadūta, 1, 89.2 tanūbhūtaṃ sadyas tanuvanam idaṃ hāsyati hare haṭhādadya śvo mama sahacarī prāṇahariṇaḥ //
Haṃsadūta, 1, 92.2 bhavedanyaḥ ko narapatipure matparicito daśāmasyāḥ śaṃsan yadutilaka yastvāmanunayet //
Haṃsadūta, 1, 100.2 idānīṃ paśyaite yugapadapatāpaṃ vidadhate prabho muktopekṣe bhajati na hi ko vimukhatām //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 36.2 siddhaṃ padmaṃ tathā siṃhaṃ bhadraṃ veti catuṣṭayam /
HYP, Prathama upadeśaḥ, 69.1 yuvo vṛddho 'tivṛddho vyādhito durbalo'pi vā /
HYP, Prathama upadeśaḥ, 69.1 yuvo vṛddho 'tivṛddho vā vyādhito durbalo'pi /
HYP, Tṛtīya upadeshaḥ, 16.1 na hi pathyam apathyaṃ rasāḥ sarve'pi nīrasāḥ /
HYP, Tṛtīya upadeshaḥ, 62.1 adhogatim apānaṃ ūrdhvagaṃ kurute balāt /
HYP, Tṛtīya upadeshaḥ, 125.2 rudrāṇī parā mudrā bhadrāṃ siddhiṃ prayacchati //
HYP, Caturthopadeśaḥ, 8.1 rājayogasya māhātmyaṃ ko jānāti tattvataḥ /
HYP, Caturthopadeśaḥ, 30.1 so 'yam evāstu mokṣākhyo māstu vāpi matāntare /
HYP, Caturthopadeśaḥ, 78.1 astu māstu vā muktir atraivākhaṇḍitaṃ sukham /
HYP, Caturthopadeśaḥ, 78.1 astu vā māstu muktir atraivākhaṇḍitaṃ sukham /
HYP, Caturthopadeśaḥ, 88.1 ghanam utsṛjya sūkṣme sūkṣmam utsṛjya vā ghane /
HYP, Caturthopadeśaḥ, 88.1 ghanam utsṛjya vā sūkṣme sūkṣmam utsṛjya ghane /
HYP, Caturthopadeśaḥ, 89.1 yatra kutrāpi nāde lagati prathamaṃ manaḥ /
Janmamaraṇavicāra
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti atra ślokāḥ //
JanMVic, 1, 128.2 yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram /
JanMVic, 1, 130.0 mṛtibhogaḥ yiyāsutā ca dve caramāvasthe tatra mṛtibhogaḥ vicitrā śarīrapīḍā yiyāsutā ātivāhikaśarīrasambaddhā tām eva ca yiyāsutām uddiśya yaṃ yaṃ vāpi smaran bhāvam //
JanMVic, 1, 143.0 ity upakramya tatkṣaṇād vopabhogād vā dehapāte śivaṃ vrajet //
JanMVic, 1, 143.0 ity upakramya tatkṣaṇād vopabhogād dehapāte śivaṃ vrajet //
JanMVic, 1, 145.1 yad kvāpi parameśvarāyatane śarīram ativāhya pūrve vidhau krameṇa parameśvarībhavati tad uktaṃ śrīsāttvatāyām /
JanMVic, 1, 150.2 martye 'vatīrya nāvā prayānti paramaṃ padam //
JanMVic, 1, 156.2 godoham iṣupātaṃ nayanonmīlanaṃ ca vā /
JanMVic, 1, 156.2 godoham iṣupātaṃ vā nayanonmīlanaṃ ca /
JanMVic, 1, 159.2 tīrthe śvapacagṛhe naṣṭasmṛtir api parityajan deham /
Kaiyadevanighaṇṭu
KaiNigh, 2, 110.1 raśmibhirvahninā vātha kvāthāt kaṭukamaudbhidam /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 11, 4.0 asya sūktasya saṃpratyayāt parihārya vaśāṃ saṃskāryatvāt //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 4, 1.0 kāṣṭhena tṛṇena ya ātmadā iti sūktaṃ śāntyudake 'nuyojayet //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 128.0 vācaivainam āśchṛṇatti //
KaṭhĀ, 2, 4, 27.0 hotrā ṛtvijaḥ //
KaṭhĀ, 2, 5-7, 75.0 ūrjaṃ vaiṣa tat parāsiñcan yad ajāṃ duhanti //
KaṭhĀ, 3, 4, 205.0 na mṛtaṃ dvipadāṃ catuṣpadāṃ māṃsam asthi lohitaṃ caṇḍālam aśuci dṛṣṭvā //
KaṭhĀ, 3, 4, 301.0 gūhati pātrāṇy api dvīpaṃ hareyuḥ //
KaṭhĀ, 3, 4, 310.0 gūhati pātrāṇy api dvīpaṃ hareyuḥ //
KaṭhĀ, 3, 4, 353.0 yasya mahāvīro bhidyate ya ṛte cid abhiśriṣa iti karmaṇyayā mṛdā dṛḍhīkaraṇena vāśreṣavatābhiśriṣyet //
KaṭhĀ, 3, 4, 387.0 mṛtyur vā etasya prajā abhimanyate yasya mahāvīre pravṛjyamāne vayāṃsi śvāpadāni vāpidhāvante //
KaṭhĀ, 3, 4, 395.0 agnir saṃbharati //
Kokilasaṃdeśa
KokSam, 1, 80.1 śāstravyākhyā hariharakathā satkriyābhyāgatānām ālāpo yadi saha budhairākṣipedasya cetaḥ /
KokSam, 2, 23.2 sā tasyā yadi tanulatā mālatī lohatulyā tau cedūrū kanakakadalīstambhayoḥ kvāpi ḍambhaḥ //
KokSam, 2, 35.2 pṛcchantī malayavapanaṃ praśrayānmatpravṛttiṃ madvṛttāntaṃ kathaya kaṭhinasyeti vā prārthayantī //
KokSam, 2, 35.2 pṛcchantī vā malayavapanaṃ praśrayānmatpravṛttiṃ madvṛttāntaṃ kathaya kaṭhinasyeti prārthayantī //
KokSam, 2, 36.2 pṛcchantīnāmiti savayasāṃ sātireke 'pi tāpe smitvā ramyaṃ sakalamiti cittamāśvāsayantī //
KokSam, 2, 37.2 jīvaṃ jīvaṃ visṛja carituṃ candrike candrikāyām itthaṃ ceṭīṃ sajalanayanāmādiśantī muhurvā //
KokSam, 2, 38.1 prāptālambā parijanakaraiḥ prāpya citraśālāṃ mugdhā svasyāścaraṇapatitaṃ veti taṃ māṃ nirīkṣya /
KokSam, 2, 38.1 prāptālambā parijanakaraiḥ prāpya vā citraśālāṃ mugdhā svasyāścaraṇapatitaṃ veti taṃ māṃ nirīkṣya /
KokSam, 2, 39.2 itthaṃ baddhāñjali kṛtaruṣaṃ bhāvitāmagratastāṃ sāhaṃbhūtā priyacaṭuśatairudyatā vānunetum //
KokSam, 2, 40.2 antargehaṃ jaladaśakalairāvṛto rohitāṅkaḥ kenānītaḥ pura iti bhiyā vyāharantī sakhīrvā //
KokSam, 2, 41.2 nirbhindānā nijakaradhṛtaṃ kaṅkaṇaṃ srastaśeṣaṃ paśyantīnāṃ nayanakamale badhnatī sakhīnām //
KokSam, 2, 42.2 kiñca svānaḥ śravaṇamadhuro jāyate kokilānāṃ prāṇeṣvāśāmiti kathamapi bhrātarābadhnatī //
KokSam, 2, 43.1 muktvā jīvāmyasusamamiti vrīḍitā vismitā tatsaṅgāśā punariha paraṃ heturityāsitā vā /
KokSam, 2, 43.1 muktvā jīvāmyasusamamiti vrīḍitā vismitā vā tatsaṅgāśā punariha paraṃ heturityāsitā /
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 9.3 ādye vayasi madhye śuddhakāyaḥ samācared /
MuA zu RHT, 1, 9.2, 14.0 aho iti kaṣṭe āścarye //
MuA zu RHT, 1, 13.2, 7.0 rasair mahārasoparasair antarbhūto rājate śobhate prakāśate iti rasarājaḥ athavā raseṣu mahārasoparaseṣu anādarībhūteṣu satsu rājata iti viśeṣārthaḥ //
MuA zu RHT, 1, 13.2, 11.0 ātmani brahmaṇi niyataṃ niścitaṃ sarvasattvānāṃ sakalajīvānāṃ layo bhavati layo'ntarbhāvaḥ tasminsarve //
MuA zu RHT, 1, 14.2, 5.0 hema ca lohaśca hemalohau ādyau yeṣāṃ hemasaṃjñako loha ādyo yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 28.2, 2.0 yaḥ puruṣaḥ sūtakaṃ rasendraṃ na jānāti kutaḥ pramāṇataḥ pramākaraṇaṃ pramāṇaṃ pramitisādhanaṃ tataḥ kimbhūtāt pramāṇataḥ pratyakṣāc cakṣurindriyagrāhyarūpāt sa pumān cinmayam atisūkṣmam ātmānaṃ kathaṃ jñāsyati na katham apītyarthaḥ indriyāgocaratvāt //
MuA zu RHT, 1, 30.2, 8.0 kecit śāntaṃ rasaṃ na bruvanti nirvikāratvāt eteṣām āsvādaḥ svādas tatra lampaṭo vyāsaktaḥ atha viṣayānantaraṃ snehastatreti //
MuA zu RHT, 2, 3.2, 13.1 kṣārāmlair oṣadhair vāpi dolāyantre sthitasya hi /
MuA zu RHT, 2, 4.2, 3.0 etaiḥ kaiḥ guḍadagdhorṇālavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ lavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti pāṭhaḥ tatra haridrā grāhyā na saindhavam //
MuA zu RHT, 2, 16.2, 3.0 kutsitavidhānena kadarthito bhavatītyarthaḥ punaḥ sūtaḥ sṛṣṭyambujaiḥ saha mardanānantaraṃ nirodhāt mūṣādvayasampuṭe kūpikāyāṃ nirodhāt rundhanāt labdhāpyāyaḥ prāptabalaḥ san na ṣaṇḍhaḥ syāt na śukrarahito bhavati //
MuA zu RHT, 2, 18.2, 10.1 tryahaṃ saptadinaṃ vātha caturdaśaikaviṃśatim /
MuA zu RHT, 3, 3.2, 10.2 pañcāmlasaṃyuto syādamlavargaḥ prakīrtitaḥ //
MuA zu RHT, 3, 3.2, 11.2 amlavetasamekaṃ sarveṣāmuttamottamam //
MuA zu RHT, 3, 3.2, 16.0 pakṣacchedaḥ rasapakṣāpakartanaṃ yathā sthiro bhavati dravyatvaṃ guṇavattvaṃ gaganamabhrakaṃ vinā na bhavatītyarthaḥ //
MuA zu RHT, 3, 4.2, 3.3 viḍaprabhūtadānād bhuṅkte jīrṇādajīrṇagaḥ //
MuA zu RHT, 3, 9.2, 16.0 tasmin pūrvoktasaṃdhāne śuddhaṃ nirmalīkṛtaṃ nāgaṃ sīsakaṃ pradrāvya jalarūpaṃ vidhāya vahniyogāt iti śeṣaḥ niṣecayet niṣekaḥ kartavyaḥ tatraiva saṃdhāne vaṅgaṃ raṅgaṃ pradrāvya niṣecayet //
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 3, 11.2, 11.3 aṣṭāṅgulāvaṭī kāryā dīrghā vartulā tathā //
MuA zu RHT, 3, 13.2, 3.0 samukhaṃ mukhasahitaṃ cāraṇaṃ bhavatu vātha nirmukhaṃ mukhavarjitaṃ cāraṇaṃ bhavatu ubhayatrāpi tulyaṃ samānaṃ sūtaṃ cārayet dhātvādīniti śeṣaḥ //
MuA zu RHT, 3, 13.2, 4.0 atra vikalpo dviguṇaṃ sūtād dviguṇitaṃ cārayed caturguṇitaṃ sūtāccaturguṇitaṃ vā aṣṭaguṇaṃ sūtādaṣṭaguṇitaṃ vā ṣoḍaśaguṇaṃ sūtāt ṣoḍaśaguṇitaṃ vā dvātriṃśatāguṇitaṃ sūtād dvātriṃśadguṇitaṃ cārayet //
MuA zu RHT, 3, 13.2, 4.0 atra vikalpo dviguṇaṃ sūtād dviguṇitaṃ cārayed vā caturguṇitaṃ sūtāccaturguṇitaṃ aṣṭaguṇaṃ sūtādaṣṭaguṇitaṃ vā ṣoḍaśaguṇaṃ sūtāt ṣoḍaśaguṇitaṃ vā dvātriṃśatāguṇitaṃ sūtād dvātriṃśadguṇitaṃ cārayet //
MuA zu RHT, 3, 13.2, 4.0 atra vikalpo dviguṇaṃ sūtād dviguṇitaṃ cārayed vā caturguṇitaṃ sūtāccaturguṇitaṃ vā aṣṭaguṇaṃ sūtādaṣṭaguṇitaṃ ṣoḍaśaguṇaṃ sūtāt ṣoḍaśaguṇitaṃ vā dvātriṃśatāguṇitaṃ sūtād dvātriṃśadguṇitaṃ cārayet //
MuA zu RHT, 3, 13.2, 4.0 atra vikalpo dviguṇaṃ sūtād dviguṇitaṃ cārayed vā caturguṇitaṃ sūtāccaturguṇitaṃ vā aṣṭaguṇaṃ sūtādaṣṭaguṇitaṃ vā ṣoḍaśaguṇaṃ sūtāt ṣoḍaśaguṇitaṃ dvātriṃśatāguṇitaṃ sūtād dvātriṃśadguṇitaṃ cārayet //
MuA zu RHT, 3, 13.2, 7.0 kathaṃ grāsaḥ abhrakasya grāsanaṃ nirmukhatvena samukhatvena vāparā piṣṭī rasenābhrāder melanaṃ punargarbho rasasya garbhe rasarūpaṃ gaganaṃ tiṣṭhatīti //
MuA zu RHT, 3, 17.2, 2.0 eke uktavidhānena cāraṇāṃ kurvanti anye apare rasaṃ pāradaṃ svacchaṃ kṛtvā svedanādyaṣṭasaṃskāropasaṃskṛtaṃ vidhāya hiṅgulotthaṃ ghanam abhrakaṃ cārayanti abhrakasya cāraṇāṃ kurvanti //
MuA zu RHT, 3, 24.1, 6.3 bhāvyam ebhiḥ kramād gandhaṃ śiśumāravasāpi //
MuA zu RHT, 3, 29.1, 4.0 punaḥ sūkṣmagatiḥ sūkṣmā gatir gamanaṃ pravartanaṃ yasya saḥ dhūmarūpāvalokanatvāt //
MuA zu RHT, 4, 8.2, 2.1 rasāyanināṃ rasāyanaṃ jarāvyādhividhvaṃsibheṣajaṃ vidyate yeṣāṃ yeṣu te rasāyaninaḥ teṣāṃ paraṃ pradhānaṃ satvamabhrasatvaṃ parikīrtitaṃ saṃkathitaṃ yathā granthāntare /
MuA zu RHT, 4, 12.2, 2.0 megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmalatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti //
MuA zu RHT, 4, 14.2, 2.0 gagane bhavaṃ gaganaṃ aṇpratyayāntaṃ ṇito iti sūtreṇa na vṛddhiḥ gaganaṃ abhrasatvam //
MuA zu RHT, 4, 14.2, 6.0  sukhapradaṃ iti pāṭhaḥ asmin yoge bahukleśaṃ vihāya sukhena cāraṇaṃ bhavatīti vikalpārthaḥ //
MuA zu RHT, 4, 24.2, 3.0  satve sarvabījaṃ sarvaṃ rāgadāyi dravyaṃ saṃyojya nirvāhyaṃ nirvāhitaṃ kuryāt //
MuA zu RHT, 4, 26.2, 5.0 abhrasatvasya yasya dhāto rūpaṃ tena saha yasya dhātorvā saṃyogo bhavati dvandvabhāvāt saṅkarataḥ tatsaṃyuktamabhidhānaṃ bhavati yathā śulvābhraṃ nāgābhraṃ vaṅgābhraṃ mākṣikābhraṃ hemābhram iti evaṃ sarvatra saṃyogānnāmaniṣpattiḥ //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 7.2, 2.0 mākṣikasatvena vinā svarṇamākṣikasāram antareṇa hema kanakaṃ tāraṃ rūpyaṃ na dravati //
MuA zu RHT, 5, 14.2, 6.0 evaṃvidhaṃ vaṅgaṃ nāgaṃ vā hemāhvaṃ hemapatraṃ vā tāraṃ tārapatraṃ vā etatsarvaṃ balinā kṛṣṇaṃ jāyeta mṛtaṃ ca sarvaṃ garbhe rasāntare dravati nātra saṃdehaḥ asaṃdigdhamidamuktam //
MuA zu RHT, 5, 14.2, 6.0 evaṃvidhaṃ vaṅgaṃ vā nāgaṃ hemāhvaṃ hemapatraṃ vā tāraṃ tārapatraṃ vā etatsarvaṃ balinā kṛṣṇaṃ jāyeta mṛtaṃ ca sarvaṃ garbhe rasāntare dravati nātra saṃdehaḥ asaṃdigdhamidamuktam //
MuA zu RHT, 5, 14.2, 6.0 evaṃvidhaṃ vaṅgaṃ vā nāgaṃ vā hemāhvaṃ hemapatraṃ tāraṃ tārapatraṃ vā etatsarvaṃ balinā kṛṣṇaṃ jāyeta mṛtaṃ ca sarvaṃ garbhe rasāntare dravati nātra saṃdehaḥ asaṃdigdhamidamuktam //
MuA zu RHT, 5, 14.2, 6.0 evaṃvidhaṃ vaṅgaṃ vā nāgaṃ vā hemāhvaṃ hemapatraṃ vā tāraṃ tārapatraṃ etatsarvaṃ balinā kṛṣṇaṃ jāyeta mṛtaṃ ca sarvaṃ garbhe rasāntare dravati nātra saṃdehaḥ asaṃdigdhamidamuktam //
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 5, 21.2, 8.0 anena vidhinā uktavidhānena nāgaṃ sīsakaṃ puṭitaṃ sat mriyate mṛtaṃ bhavatīti vāmunā vidhānenaiva nirutthatāṃ gataṃ aśarīratāṃ prāptaṃ vaṅgaṃ sarvakarmasu cāraṇajāraṇabhakṣaṇādikāryeṣu niyujyate rasajñairiti śeṣaḥ //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 26.2, 5.0 punaḥ kiṃ kṛtvā gandhakadhūmaṃ dattvā stokaṃ stokaṃ alpamalpaṃ tālakadhūmaṃ dattvā vā śilāhvarasakasya śilāhvā manaḥśilā rasakaḥ kharparaḥ cakavad bhāvasamāsaḥ tasya dhūmaṃ dattvā //
MuA zu RHT, 5, 26.2, 5.0 punaḥ kiṃ kṛtvā gandhakadhūmaṃ dattvā vā stokaṃ stokaṃ alpamalpaṃ tālakadhūmaṃ dattvā śilāhvarasakasya śilāhvā manaḥśilā rasakaḥ kharparaḥ cakavad bhāvasamāsaḥ tasya dhūmaṃ dattvā //
MuA zu RHT, 5, 28.2, 3.0 kiṃ kṛtvā suvarṇapiṣṭīṃ kanakapiṣṭīṃ anyasyāpi dhātoḥ suvarṇapiṣṭīṃ śobhanavarṇāṃ piṣṭīṃ kṛtvā //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 49.2, 2.0 patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ //
MuA zu RHT, 5, 51.2, 2.0 tena pūrvoktena vidhinā vidhānena tu punaḥ hemavare pūrvavarṇite vaṅgaṃ kṣepya tālavāpena haritālanikṣepeṇa nirvyūḍhaṃ kuryāt tāre āvartye vaṅgaṃ nikṣipya nirvyūḍhaṃ nirvāhitaṃ sadbījavaraṃ bhavet //
MuA zu RHT, 5, 58.2, 17.0 kena vidhinā pūrvoktena tailena amleneti //
MuA zu RHT, 6, 7.2, 1.0 atheti tridinasvedānantaraṃ jīrṇasya rasasya lakṣaṇaṃ jñeyaṃ grāso jīrṇo na veti jñātavyaḥ //
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 6, 9.2, 2.0 yathākrameṇaiva catuḥṣaṣṭyādinaiva catvāro grāsā dolāyāṃ jāryāḥ śeṣā grāsāścatvāraḥ asaṃkhyā kacchapayantre jalayantre ca jāryāḥ //
MuA zu RHT, 7, 3.2, 3.3 bhāvyam ebhiḥ kramādgandhaṃ śiśumāravasāpi //
MuA zu RHT, 8, 2.2, 6.0 punardvayostrayāṇāṃ caturṇāṃ saṃkare melāpe sati dvitricaturṇām anurūpiṇīṃ chāyāṃ darśayatītyarthaḥ //
MuA zu RHT, 8, 6.2, 2.0 api niścayena tat tīkṣṇaṃ daradena hiṅgulena hataṃ māritaṃ mākṣikena svarṇamākṣikena ravisahitaṃ tāmrasaṃyutaṃ tīkṣṇaṃ hataṃ māritaṃ punarvāsanayā vāsanauṣadhena vāsitaṃ paribhāvitaṃ ghanavad abhravat cāryaṃ jāryaṃ ca satvābhravat nānyathā //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 8, 7.2, 3.0  rasarañjane ayameva saṃkaraḥ sarveṣāṃ kāntādīnāṃ melāpaḥ sarvatrābhīṣṭaḥ //
MuA zu RHT, 8, 11.2, 8.0 kutaḥ cāraṇajāraṇamātrāt punaḥ puṭitadhātūnāṃ cāraṇaṃ ca jāraṇaṃ jīrṇaṃkaraṇaṃ ca tanmātrāt cāraṇasya dravyasya jāraṇaṃ tanmātrāt ubhayoḥ pakṣayoreka evārthaḥ paramuktiviśeṣaḥ //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
MuA zu RHT, 9, 15.2, 3.0 punastīkṣṇaṃ kadalīśikhirasabhāvitapuṭitaṃ rambhācitrakarasabhāvitaṃ gharmapuṭitaṃ tato vahnipuṭitaṃ ca sat tribhirvāraiḥ śudhyatītyarthaḥ //
MuA zu RHT, 9, 16.2, 4.0  śulbaṃ tāmraṃ mākṣikadaradavāpena suragopasannibhaṃ syāt vā gandhena gandhakavāpena mṛtamapyeva syādityarthaḥ //
MuA zu RHT, 9, 16.2, 4.0 vā śulbaṃ tāmraṃ mākṣikadaradavāpena suragopasannibhaṃ syāt gandhena gandhakavāpena mṛtamapyeva syādityarthaḥ //
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 11, 7.2, 1.1 raktagaṇaṃ dāḍimakiṃśukādikaṃ pītagaṇaṃ yathā /
MuA zu RHT, 11, 7.2, 2.0  mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 11, 8.2, 1.0 rasalohairiti rasā vaikrāntādayo lohā dhātavaḥ pratītās tair nirvyūḍhaṃ kiṃviśiṣṭaiḥ advandvākhyaiḥ ekātmaiḥ saṃkarairvā sarvaiḥ saṃkaro'vakare ityamaraḥ evaṃ niṣpanne bījaṃ jāraṇayogyaṃ sadityarthaḥ //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 12, 1.3, 7.0 kena kṛtvā satveṣu lohāni milanti dvandvayogena daradādinā guḍapuraṭaṅkaṇādineti //
MuA zu RHT, 12, 2.2, 3.0 mākṣikaṃ tāpyaṃ rasakaṃ kharparikaṃ sasyakaṃ capalā daradaṃ hiṅgulaṃ etena catuṣkeṇa ebhyo 'nyatamenoktarasoparasena vāpitaṃ sudhmātaṃ śobhanayuktyā dhmātaṃ ca sat niviḍabhāvaṃ saṃtyajati sattve saṃmilati ca //
MuA zu RHT, 12, 13.1, 2.3 kāntasatvasya vābhāve tīkṣṇalohaṃ tu dāpayet /
MuA zu RHT, 13, 4.2, 6.0 śulbābhratāpyakāñcanaṃ śulbaṃ tāmraṃ abhraṃ gaganaṃ tāpyaṃ svarṇamākṣikaṃ kāñcanaṃ hema etaccatuṣṭayamapi mahābījaṃ jñeyam //
MuA zu RHT, 13, 5.2, 3.0 punaḥ kāntābhrakatīkṣṇamākṣikaṃ tathā hemābhraśulbatāpyaṃ punarhemābhrakaśulbamākṣikaṃ hema kanakaṃ abhrakaṃ gaganaṃ śulbaṃ tāmraṃ mākṣīkaṃ tāpyaṃ etaccatuṣṭayamapi mahābījaṃ jñeyam //
MuA zu RHT, 13, 8.2, 2.0 yadi garbhe rasodare ghanasattvaṃ abhrakasāraṃ na patati na prāpnoti garbhe bījāni asminnadhyāye abhihitāni mākṣikakāntaśulbādīni yāvanno dravanti ca punarbāhyadrutistasyā yogo rase drutimelanaṃ na syāt tattasmāddhetoḥ sūta ihāsyāṃ kriyāyāmasatyāṃ kathaṃ badhyate ghanatvaṃ dhatte //
MuA zu RHT, 14, 8.1, 18.0 utkhanyotkhanyeti kaṭhinataratvādvā atyādareṇa vīpsā //
MuA zu RHT, 14, 9.3, 2.0 athavā vidhyantare śilayā manohvayā kṛtvā mākṣikayogena tāpyasaṃyogaṃ kṛtvā sādhitastālakayogavat sūto rasaḥ śuklavarṇo jayeta //
MuA zu RHT, 14, 9.3, 3.0 kena dhūmarodhena saindhavārdramṛdā lepena tābhyāṃ śilāmākṣikābhyām ubhābhyāṃ tālakayogavat sādhitaḥ san sūtaḥ śuklavarṇo bhaved iti //
MuA zu RHT, 15, 10.2, 2.0 kūrmāsthi śilājatukaṃ pratītaṃ meṣī meṣapatnī mṛgo hariṇaḥ gauḥ pratītā pratīto teṣāṃ yānyasthīni tair nirvāpitā yā kāñcī svarṇamākṣikaṃ sā jalasadṛśī bhavati kiyatkālaparimāṇaṃ sadā nityaṃ punaḥ drutāyāṃ galitāyāṃ vāpo deyaḥ vāpo nikṣepaṇam //
MuA zu RHT, 15, 16.2, 2.0 yadā ṣoḍaśagrāsā dvātriṃśadgrāsā vā catuḥṣaṣṭigrāsā jīrṇā jāraṇamāpannā bhavanti tadā rasendraḥ sūtaḥ lohaṃ dhātusaṃjñakaṃ vidhyati vedhaṃ karoti kutaḥ dhūmāvalokanataḥ dhūmasya yadavalokanaṃ darśanaṃ //
MuA zu RHT, 15, 16.2, 2.0 yadā ṣoḍaśagrāsā vā dvātriṃśadgrāsā catuḥṣaṣṭigrāsā jīrṇā jāraṇamāpannā bhavanti tadā rasendraḥ sūtaḥ lohaṃ dhātusaṃjñakaṃ vidhyati vedhaṃ karoti kutaḥ dhūmāvalokanataḥ dhūmasya yadavalokanaṃ darśanaṃ //
MuA zu RHT, 16, 37.1, 4.0 punastatkanakaṃ dviguṇaṃ svato dravyaṃ vidhyet sūtakena sāritaṃ sat dravyaṃ kanakaṃ śatasahasrādisaṃkhyāto dviguṇasaṃkhyākaṃ dravyaṃ śulbādikaṃ vidhyed iti rahasyam //
MuA zu RHT, 17, 2.2, 3.0 annaṃ godhūmādikaṃ dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ //
MuA zu RHT, 17, 7.2, 2.0 daradena hiṅgulena hataṃ māritaṃ tīkṣṇaṃ sāro vidhinā arivargavidhānena tāpyena svarṇamākṣikena māritaṃ śulbaṃ tāmraṃ etadapi krāmaṇaṃ kathitaṃ kāntamukhaṃ kāntaṃ lohajāti uktaṃ granthādau tat mukhaṃ pradhānaṃ yasya tat mākṣikairvā māritaṃ niyojyaṃ iti śeṣaḥ //
MuA zu RHT, 17, 7.2, 2.0 daradena hiṅgulena hataṃ māritaṃ tīkṣṇaṃ sāro vidhinā arivargavidhānena tāpyena svarṇamākṣikena māritaṃ śulbaṃ tāmraṃ etadapi krāmaṇaṃ kathitaṃ vā kāntamukhaṃ kāntaṃ lohajāti uktaṃ granthādau tat mukhaṃ pradhānaṃ yasya tat mākṣikairvā māritaṃ niyojyaṃ iti śeṣaḥ //
MuA zu RHT, 18, 7.2, 3.0 kasmin tāre śulbe vā vidrute jalarūpe kārya ityarthaḥ //
MuA zu RHT, 18, 7.2, 3.0 kasmin tāre vā śulbe vidrute jalarūpe kārya ityarthaḥ //
MuA zu RHT, 18, 8.2, 2.0 vedhyaṃ vedhocitaṃ dravyaṃ rasarājakrāmaṇārthaṃ yathā raso viśati tadarthaṃ taṃ tailārdrapaṭena sāraṇatailārdravastreṇa sthagayet ācchādayet palalena kenacinmāṃsena vā bhasmanā ācchādayedityarthaḥ //
MuA zu RHT, 18, 8.2, 2.0 vedhyaṃ vedhocitaṃ dravyaṃ rasarājakrāmaṇārthaṃ yathā raso viśati tadarthaṃ taṃ tailārdrapaṭena sāraṇatailārdravastreṇa sthagayet ācchādayet vā palalena kenacinmāṃsena bhasmanā ācchādayedityarthaḥ //
MuA zu RHT, 18, 14.2, 2.0 tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ hīnavarṇakanakaṃ sindūrasannibhaṃ karoti //
MuA zu RHT, 18, 15.2, 2.0 vaṅgābhramiti vaṅgaṃ trapu abhraṃ śvetābhraṃ punaḥ sitamākṣīkaṃ vimalaṃ śailaṃ śvetaśilājatu site tāre vāhayet //
MuA zu RHT, 18, 52.2, 5.0 pūrvoktaṃ cūrṇaṃ śulbajaṃ tīkṣṇajaṃ tāre triguṇaṃ vyūḍhaṃ vāhitaṃ sat mārjārākṣasaṃnibha otunetrābhaṃ tāraṃ bhavet //
MuA zu RHT, 18, 63.2, 2.0  yantraṃ pañcamṛdā valmīkamṛt gairikaṃ khaṭikā saindhavaṃ iṣṭikā ceti pañcamṛdaḥ tayā kṛtvā haṇḍyāṃ sthālyāṃ pakvaṃ kāryam //
MuA zu RHT, 18, 72.2, 2.0 tālaṃ haritālaṃ śilā manohvā sarjikā pratītā tābhiḥ saindhavaṃ ca tat lavaṇaṃ ca tena nayanahitasahitaiḥ etaiḥ kṛtvā ekaikaṃ pṛthaktvena sahitam ekatvena punaḥ śulve tāmre vedhaṃ pratidadhyāditi //
MuA zu RHT, 18, 75.2, 3.0 punariyaṃ tārākṛṣṭiḥ tāraṃ vimalaṃ malavarjitaṃ karoti pādajīrṇādi pādena jīrṇaṃ yasmin ādiśabdād ardhasamagrahaṇaṃ kāryaṃ tat lepamiti //
MuA zu RHT, 19, 14.2, 4.0 punarguḍasahitaḥ madhunā kṣaudreṇa sahito devadārurasaḥ vātasaṃbhavān rogān hanti //
MuA zu RHT, 19, 14.2, 5.0 punar guḍasahitaḥ madhunā kṣaudreṇa sahito devadārurasaḥ kaphajān rogān hantīti vākyārthaḥ //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 33.2, 15.0 punarjāṅgalamudgājyapayo'śnīyāt jāṅgalasyedaṃ jāṅgalaṃ svalpāmbuśākhīdeśaḥ jāṅgalaḥ mudgaḥ pratīto'nnaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ salilaṃ yanmudgājyapayaḥ taccāśnīyāt //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 42.2, 2.0 iti kiṃ hemaniyojitasūtaṃ dhārayet hemnā saha niyojito miśrito yaḥ sūtaḥ taṃ kāntamaṇiḥ kāntaścāsau maṇiśca kāntamaṇiḥ kāntasaṃjñako maṇiḥ ca punaḥ vividhaguṭikāḥ vividhāśca tā guṭikāśceti //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 64.2, 6.0 evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ //
MuA zu RHT, 19, 66.2, 9.0 iyaṃ śarīrasthā mukhe anyasthale sthitā satī śarīrasthān rogān hanti vināśayati //
MuA zu RHT, 19, 66.2, 12.0 hemnā rajatena vāpi sahito dhmāto vrajatyekatāmakṣīṇo niviḍo guḍaśca guṭikāḥ karoti dīrghojjvalāḥ //
MuA zu RHT, 19, 66.2, 12.0 hemnā vā rajatena vāpi sahito dhmāto vrajatyekatāmakṣīṇo niviḍo guḍaśca guṭikāḥ karoti dīrghojjvalāḥ //
MuA zu RHT, 19, 72.2, 4.0 punar iyaṃ guṭikā nityaṃ yasya gulucchake nihitā bhavati mukuṭe kirīṭe vā kaṇṭhasūtrakarṇe kaṇṭhasūtraṃ ca karṇaśca kaṇṭhasūtrakarṇaṃ tasmin vā aṅge hastapādādau tasya mṛtyubhayaśokarogaśastrajarāsatataduḥkhasaṃghātaṃ naśyati ityadhyāhāraḥ //
MuA zu RHT, 19, 72.2, 4.0 punar iyaṃ guṭikā nityaṃ yasya gulucchake nihitā bhavati vā mukuṭe kirīṭe kaṇṭhasūtrakarṇe kaṇṭhasūtraṃ ca karṇaśca kaṇṭhasūtrakarṇaṃ tasmin vā aṅge hastapādādau tasya mṛtyubhayaśokarogaśastrajarāsatataduḥkhasaṃghātaṃ naśyati ityadhyāhāraḥ //
MuA zu RHT, 19, 72.2, 4.0 punar iyaṃ guṭikā nityaṃ yasya gulucchake nihitā bhavati vā mukuṭe kirīṭe vā kaṇṭhasūtrakarṇe kaṇṭhasūtraṃ ca karṇaśca kaṇṭhasūtrakarṇaṃ tasmin aṅge hastapādādau tasya mṛtyubhayaśokarogaśastrajarāsatataduḥkhasaṃghātaṃ naśyati ityadhyāhāraḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 10.3 saṃpradāyena yatnātparīkṣeta bhiṣaktamaḥ //
Nāḍīparīkṣā, 1, 17.3 haṃsasyeva kaphodreke gatiṃ pārāvatasya //
Nāḍīparīkṣā, 1, 37.2 jīvaghnī vāsamaiś cihnair vyākulājīrṇasaṃcayā //
Nāḍīparīkṣā, 1, 56.2 jvaraṃ śaityaṃ vepathorvā sambandhaṃ vrajati drutam //
Nāḍīparīkṣā, 1, 74.1 mandaṃ mandaṃ kuṭilakuṭilaṃ vyākulaṃ vyākulaṃ sthitvā sthitvā vahati dhamanī yāti nāśaṃ ca sūkṣmā /
Nāḍīparīkṣā, 1, 89.1 śānte nāḍīvitāne śamanamupagate cendriyāṇāṃ pracāre sūkṣme vānuṣṇarūpāṃ vikṛtimupagate sarvathā śītabhāve /
Nāḍīparīkṣā, 1, 90.1 nāḍyādiprakaraḥ prayāti vikṛtiṃ śāntiṃ parāṃ sūkṣmatāṃ kāntir yāti viparyayaṃ ca yadi hitvā svamārgānilam /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 33.1 ekaikāṃ vety eke //
Paraśurāmakalpasūtra, 1, 40.1 tatas tasya śirasi svacaraṇaṃ nikṣipya sarvān mantrān sakṛd krameṇa vā yathādhikāram upadiśya svāṅgeṣu kimapy aṅgaṃ śiṣyaṃ sparśayitvā tadaṅgamātṛkāvarṇādi dvyakṣaraṃ tryakṣaraṃ caturakṣaraṃ vā ānandanāthaśabdāntaṃ tasya nāma diśet //
Paraśurāmakalpasūtra, 1, 40.1 tatas tasya śirasi svacaraṇaṃ nikṣipya sarvān mantrān sakṛd vā krameṇa yathādhikāram upadiśya svāṅgeṣu kimapy aṅgaṃ śiṣyaṃ sparśayitvā tadaṅgamātṛkāvarṇādi dvyakṣaraṃ tryakṣaraṃ caturakṣaraṃ vā ānandanāthaśabdāntaṃ tasya nāma diśet //
Paraśurāmakalpasūtra, 1, 40.1 tatas tasya śirasi svacaraṇaṃ nikṣipya sarvān mantrān sakṛd vā krameṇa vā yathādhikāram upadiśya svāṅgeṣu kimapy aṅgaṃ śiṣyaṃ sparśayitvā tadaṅgamātṛkāvarṇādi dvyakṣaraṃ tryakṣaraṃ caturakṣaraṃ ānandanāthaśabdāntaṃ tasya nāma diśet //
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ mūlavidyāṃ manasā daśavāram āvartya //
Paraśurāmakalpasūtra, 3, 6.1 yāgamandiraṃ gatvā kᄆptākalpaḥ saṅkalpākalpo pīṭhamanunā āsane samupaviṣṭaḥ //
Paraśurāmakalpasūtra, 3, 9.1 purataḥ pañcaśakticatuḥśrīkaṇṭhamelanarūpaṃ bhūsadanatrayavalitrayabhūpapatradikpatrabhuvanāradruhiṇāravidhikoṇadikkoṇatrikoṇabinducakramayaṃ mahācakrarājaṃ sindūrakuṅkumalikhitaṃ cāmīkarakaladhautapañcaloharatnasphaṭikādyutkīrṇaṃ niveśya //
Paraśurāmakalpasūtra, 3, 21.1 mūlavidyāpañcadaśavarṇān mūrdhni mūle hṛdi cakṣustritaye śrutidvayamukhabhujayugalapṛṣṭhajānuyugalanābhiṣu vinyasya ṣoḍhā cakre nyasyānyasya //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 11.2 yadi jānāsi bhaktiṃ me snehād bhaktavatsala //
ParDhSmṛti, 1, 40.1 iṣṭo yadi vā dveṣyo mūrkhaḥ paṇḍita eva vā /
ParDhSmṛti, 1, 40.1 iṣṭo vā yadi dveṣyo mūrkhaḥ paṇḍita eva vā /
ParDhSmṛti, 1, 40.1 iṣṭo vā yadi vā dveṣyo mūrkhaḥ paṇḍita eva /
ParDhSmṛti, 1, 58.1 pāpo yadi caṇḍālo vipraghnaḥ pitṛghātakaḥ /
ParDhSmṛti, 3, 8.2 dāyād vicchedam āpnoti pañcamo vātmavaṃśajaḥ //
ParDhSmṛti, 3, 15.1 yadi garbho vipadyeta sravate vāpi yoṣitaḥ /
ParDhSmṛti, 3, 37.1 yaṃ yajñasaṃghais tapasā ca viprāḥ svargaiṣiṇo vātra yathā yānti /
ParDhSmṛti, 3, 41.1 na teṣām aśubhaṃ kiṃcit pāpaṃ śubhakarmaṇām /
ParDhSmṛti, 3, 43.1 anugamyecchayā pretaṃ jñātim ajñātim eva /
ParDhSmṛti, 4, 1.1 atimānād atikrodhāt snehād yadi vā bhayāt /
ParDhSmṛti, 4, 1.1 atimānād atikrodhāt snehād vā yadi bhayāt /
ParDhSmṛti, 4, 1.2 udbadhnīyāt strī pumān gatir eṣā vidhīyate //
ParDhSmṛti, 4, 5.2 anye ye vānugantāraḥ pāśacchedakarāś ca ye //
ParDhSmṛti, 4, 9.2 pañcāhaṃ daśāhaṃ vā dvādaśāham athāpi vā //
ParDhSmṛti, 4, 9.2 pañcāhaṃ vā daśāhaṃ dvādaśāham athāpi vā //
ParDhSmṛti, 4, 9.2 pañcāhaṃ vā daśāhaṃ vā dvādaśāham athāpi //
ParDhSmṛti, 4, 10.1 māsārdhaṃ māsam ekaṃ māsadvayam athāpi vā /
ParDhSmṛti, 4, 10.1 māsārdhaṃ māsam ekaṃ vā māsadvayam athāpi /
ParDhSmṛti, 4, 10.2 abdārdham abdam ekaṃ tadūrdhvaṃ caiva tatsamaḥ //
ParDhSmṛti, 4, 21.1 na kāryam āvasathyena nāgnihotreṇa punaḥ /
ParDhSmṛti, 4, 24.2 dadyān mātā pitā vāpi sa putro dattako bhavet //
ParDhSmṛti, 5, 2.2 samudradarśanād vāpi śunā daṣṭaḥ śucir bhavet //
ParDhSmṛti, 5, 5.1 avrataḥ savrato vāpi śunā daṣṭo bhaved dvijaḥ /
ParDhSmṛti, 5, 7.1 śunā tu brāhmaṇī daṣṭā jambukena vṛkeṇa /
ParDhSmṛti, 5, 8.2 yāṃ diśaṃ vrajate somas tāṃ diśaṃ vāvalokayet //
ParDhSmṛti, 5, 11.2 spṛṣṭvā voḍhvā ca dagdhvā ca sapiṇḍeṣu ca sarvathā //
ParDhSmṛti, 5, 23.1 dadyāt putro 'thavā bhrātāpy anyo vāpi ca bāndhavaḥ /
ParDhSmṛti, 6, 3.1 balākāṭiṭṭibhau vāpi śukapārāvatāv api /
ParDhSmṛti, 6, 16.1 śilpinaṃ kārukaṃ śūdraṃ striyaṃ yas tu ghātayet /
ParDhSmṛti, 6, 17.1 vaiśyaṃ kṣatriyaṃ vāpi nirdoṣaṃ yo 'bhighātayet /
ParDhSmṛti, 6, 17.1 vaiśyaṃ vā kṣatriyaṃ vāpi nirdoṣaṃ yo 'bhighātayet /
ParDhSmṛti, 6, 20.1 kṣatriyeṇāpi vaiśyena śūdreṇaivetareṇa /
ParDhSmṛti, 6, 22.1 śvapākaṃ vāpi caṇḍālaṃ vipraḥ sambhāṣate yadi /
ParDhSmṛti, 6, 43.1 caṇḍālaiḥ saha saṃparkaṃ māsaṃ māsārdham eva /
ParDhSmṛti, 6, 56.2 snehād yadi vā lobhād bhayād ajñānato 'pi vā //
ParDhSmṛti, 6, 56.2 snehād vā yadi lobhād bhayād ajñānato 'pi vā //
ParDhSmṛti, 6, 56.2 snehād vā yadi vā lobhād bhayād ajñānato 'pi //
ParDhSmṛti, 6, 66.2 pādukāstho na bhuñjīta paryaṅke saṃsthito 'pi //
ParDhSmṛti, 6, 71.2 kākaśvānāvalīḍhaṃ tu gavāghrātaṃ khareṇa //
ParDhSmṛti, 6, 74.2 sneho goraso vāpi tatra śuddhiḥ kathaṃ bhavet //
ParDhSmṛti, 6, 74.2 sneho vā goraso vāpi tatra śuddhiḥ kathaṃ bhavet //
ParDhSmṛti, 7, 20.2 ucchiṣṭocchiṣṭasaṃspṛṣṭaḥ śunā śūdreṇa dvijaḥ //
ParDhSmṛti, 7, 36.1 deśabhaṅge pravāse vyādhiṣu vyasaneṣv api /
ParDhSmṛti, 7, 37.1 yena kena ca dharmeṇa mṛdunā dāruṇena /
ParDhSmṛti, 8, 7.1 catvāro trayo vāpi yaṃ brūyur vedapāragāḥ /
ParDhSmṛti, 8, 7.1 catvāro vā trayo vāpi yaṃ brūyur vedapāragāḥ /
ParDhSmṛti, 8, 11.1 catvāro trayo vāpi vedavanto 'gnihotriṇaḥ /
ParDhSmṛti, 8, 11.1 catvāro vā trayo vāpi vedavanto 'gnihotriṇaḥ /
ParDhSmṛti, 8, 12.2 pañca trayo dharmajñāḥ pariṣat sā prakīrtitā //
ParDhSmṛti, 8, 32.1 uṣṇe varṣati śīte mārute vāti vā bhṛśam /
ParDhSmṛti, 8, 32.1 uṣṇe varṣati śīte vā mārute vāti bhṛśam /
ParDhSmṛti, 8, 33.1 ātmano yadi vānyeṣāṃ gṛhe kṣetre khale 'tha vā /
ParDhSmṛti, 8, 33.1 ātmano yadi vānyeṣāṃ gṛhe kṣetre khale 'tha /
ParDhSmṛti, 8, 34.2 patitāṃ paṅkamagnāṃ sarvaprāṇaiḥ samuddharet //
ParDhSmṛti, 8, 35.1 brāhmaṇārthe gavārthe yas tu prāṇān parityajet /
ParDhSmṛti, 9, 4.2 govāṭe gṛhe vāpi durge vāpy asamasthale //
ParDhSmṛti, 9, 4.2 govāṭe vā gṛhe vāpi durge vāpy asamasthale //
ParDhSmṛti, 9, 4.2 govāṭe vā gṛhe vāpi durge vāpy asamasthale //
ParDhSmṛti, 9, 6.2 gṛhe vāpi vane vāpi baddhā syād gaur mṛtā yadi //
ParDhSmṛti, 9, 6.2 gṛhe vāpi vane vāpi baddhā syād gaur mṛtā yadi //
ParDhSmṛti, 9, 7.2 hale śakaṭe paṅktau pṛṣṭhe vā pīḍito naraiḥ //
ParDhSmṛti, 9, 7.2 hale vā śakaṭe paṅktau pṛṣṭhe pīḍito naraiḥ //
ParDhSmṛti, 9, 8.2 mattaḥ pramatta unmattaś cetano vāpy acetanaḥ //
ParDhSmṛti, 9, 9.2 prahṛtā mṛtā vāpi taddhi hetur nipātane //
ParDhSmṛti, 9, 9.2 prahṛtā vā mṛtā vāpi taddhi hetur nipātane //
ParDhSmṛti, 9, 11.1 mūrchitaḥ patito vāpi daṇḍenābhihitaḥ sa tu /
ParDhSmṛti, 9, 11.2 utthitas tu yadā gacchet pañca sapta daśaiva //
ParDhSmṛti, 9, 12.1 grāsaṃ yadi gṛhṇīyāt toyaṃ vāpi pibed yadi /
ParDhSmṛti, 9, 12.1 grāsaṃ vā yadi gṛhṇīyāt toyaṃ vāpi pibed yadi /
ParDhSmṛti, 9, 16.1 niṣpannasarvagātras tu dṛśyate sacetanaḥ /
ParDhSmṛti, 9, 26.2 tasyānurūpaṃ mūlyaṃ dadyād ity abravīn manuḥ //
ParDhSmṛti, 9, 33.1 na nārikelair na ca śāṇavālaiḥ na vāpi mauñjair na ca valkaśṛṅkhalaiḥ /
ParDhSmṛti, 9, 37.2 śravaṇaṃ hṛdayaṃ bhinnaṃ magno kūpasaṃkaṭe //
ParDhSmṛti, 9, 38.1 kūpād utkramaṇe caiva bhagno grīvapādayoḥ /
ParDhSmṛti, 9, 46.1 vyāpannānāṃ bahūnāṃ ca bandhane rodhane 'pi /
ParDhSmṛti, 9, 51.1 grāsārthaṃ codito vāpi adhvānaṃ naiva gacchati /
ParDhSmṛti, 9, 53.2 rājā rājaputro vā brāhmaṇo vā bahuśrutaḥ //
ParDhSmṛti, 9, 53.2 rājā vā rājaputro brāhmaṇo vā bahuśrutaḥ //
ParDhSmṛti, 9, 53.2 rājā vā rājaputro vā brāhmaṇo bahuśrutaḥ //
ParDhSmṛti, 10, 5.1 caṇḍālīṃ śvapākīṃ vā hyabhigacchati yo dvijaḥ /
ParDhSmṛti, 10, 5.1 caṇḍālīṃ vā śvapākīṃ hyabhigacchati yo dvijaḥ /
ParDhSmṛti, 10, 7.1 kṣatriyo vātha vaiśyo vā caṇḍālīṃ gacchato yadi /
ParDhSmṛti, 10, 7.1 kṣatriyo vātha vaiśyo caṇḍālīṃ gacchato yadi /
ParDhSmṛti, 10, 8.1 śvapākīṃ vātha caṇḍālīṃ śūdro vā yadi gacchati /
ParDhSmṛti, 10, 8.1 śvapākīṃ vātha caṇḍālīṃ śūdro yadi gacchati /
ParDhSmṛti, 10, 16.1 ḍāmare samare vāpi durbhikṣe vā janakṣaye /
ParDhSmṛti, 10, 16.1 ḍāmare samare vāpi durbhikṣe janakṣaye /
ParDhSmṛti, 10, 16.2 bandigrāhe bhayārtā sadā svastrīṃ nirīkṣayet //
ParDhSmṛti, 10, 20.1 śaṃkhapuṣpīlatāmūlaṃ patraṃ kusumaṃ phalam /
ParDhSmṛti, 11, 1.1 amedhyareto gomāṃsaṃ caṇḍālānnam athāpi /
ParDhSmṛti, 11, 3.2 ekadvitricatur gā dadyād viprādyanukramāt //
ParDhSmṛti, 11, 5.1 yadi bhuktaṃ tu vipreṇa ajñānād āpadāpi /
ParDhSmṛti, 11, 16.1 ajñānād bhuñjate viprāḥ sūtake mṛtake 'pi /
ParDhSmṛti, 11, 20.2 manastāpena śudhyeta drupadāṃ japecchatam //
ParDhSmṛti, 11, 26.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro upasarpati /
ParDhSmṛti, 11, 30.1 kapilāyā ghṛtaṃ grāhyaṃ sarvaṃ kāpilam eva /
ParDhSmṛti, 11, 43.1 vaiyāghram ārkṣaṃ saiṃhaṃ kūpe yadi nimajjati /
ParDhSmṛti, 12, 15.2 ācāmed jalasthe 'pi sa bāhyaḥ pitṛdaivataiḥ //
ParDhSmṛti, 12, 16.1 śiraḥ prāvṛttya kaṇṭhaṃ muktakacchaśikho 'pi vā /
ParDhSmṛti, 12, 16.1 śiraḥ prāvṛttya kaṇṭhaṃ vā muktakacchaśikho 'pi /
ParDhSmṛti, 12, 34.2 japato juhvato vāpi gatir ūrdhvā na vidyate //
ParDhSmṛti, 12, 58.1 śrāntaḥ kruddhas tamo'ndho kṣutpipāsābhayārditaḥ /
ParDhSmṛti, 12, 68.2 gokuleṣu vasec caiva grāmeṣu nagareṣu //
ParDhSmṛti, 12, 69.1 tapovaneṣu tīrtheṣu nadīprasravaṇeṣu /
ParDhSmṛti, 12, 72.1 yajeta vāśvamedhena rājā tu pṛthivīpatiḥ /
Rasakāmadhenu
RKDh, 1, 1, 45.1 yantraṃ ḍamarūvadvātha vādhaḥ pātanayantravat /
RKDh, 1, 1, 45.1 yantraṃ ḍamarūvadvātha vādhaḥ pātanayantravat /
RKDh, 1, 1, 65.1 atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ kṣīrasiktaśuṣkam /
RKDh, 1, 1, 67.1 tanmukhe kācakūpī sādhaśchidrā savastrabhṛt /
RKDh, 1, 1, 67.2 atra cūrṇaṃ bhāvitagandhādicūrṇam anyad /
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 1, 88.1 tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavat pacet /
RKDh, 1, 1, 105.1 viḍaṃ dattvā tadupari kṣipedvā jambhajaṃ rasam /
RKDh, 1, 1, 106.1 ayaskāntamayīṃ vāpi pattalībhūtavigrahām /
RKDh, 1, 1, 115.1 pītā tadguṇairyuktā sikatādivivarjitā /
RKDh, 1, 1, 123.2 gandhālakaśilānāṃ hi kajjalyā mṛtāhijā //
RKDh, 1, 1, 128.1 yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /
RKDh, 1, 1, 200.2 vakranālakṛtā vāpi śasyate surasundari //
RKDh, 1, 1, 204.1 pītā tadguṇair yuktā sikatādivivarjitā /
RKDh, 1, 1, 204.2 yā mṛttikā dagdhatuṣopalena śikhitrakairvā hayaladdinā ca /
RKDh, 1, 1, 218.2 prakāśāyāṃ prakurvīta yadi vāṃgāralepanam //
RKDh, 1, 1, 233.2 vimardya nimbunīreṇa lepayedvā tadarthakṛt //
RKDh, 1, 2, 29.1 ūrdhvaṃ ṣoḍaśikāpatraistuṣairvā govaraiḥ puṭam /
RKDh, 1, 2, 32.1 govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
RKDh, 1, 2, 32.1 govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram /
RKDh, 1, 2, 41.2 asamaśakaladvayātmakalohasaṃpuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ /
RKDh, 1, 2, 59.1 yadi bheṣajabhūyastvaṃ stokatvaṃ tathāpi cūrṇānām /
RKDh, 1, 5, 2.1 jāritaṃ vātha puṭitaṃ yavaciñcārasena ca /
RKDh, 1, 5, 7.3 śatāvaryādirasamarditakāśīśādibhiḥ saha puṭitasya yavaciñcārasena piṣṭirvā kāryeti piṣṭidvayam /
RKDh, 1, 5, 28.1 pūrvoktaraṅgākṛṣṭinā bhāvitā gandhādipiṣṭakā /
RKDh, 1, 5, 29.2 tāpyahiṃgulayor vāpi hīnaṃ vai rasakasya vā //
RKDh, 1, 5, 29.2 tāpyahiṃgulayor vāpi hīnaṃ vai rasakasya //
RKDh, 1, 5, 37.1 kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena /
RKDh, 1, 5, 39.1 tāpyena mṛtaṃ hema triguṇena vipācitam /
RKDh, 1, 5, 42.1 kunaṭīhatakariṇā raviṇā tāpyagandhakahatena /
RKDh, 1, 5, 42.2 daradanihatāyasā nirvyūḍhaṃ hema tadbījam //
RKDh, 1, 5, 44.1 tāpyaṃ rasakaṃ vāpi haṃsaṃ vā vimalāṃ śilām /
RKDh, 1, 5, 44.1 tāpyaṃ vā rasakaṃ vāpi haṃsaṃ vā vimalāṃ śilām /
RKDh, 1, 5, 44.1 tāpyaṃ vā rasakaṃ vāpi haṃsaṃ vimalāṃ śilām /
RKDh, 1, 5, 71.1 evaṃ daśaguṇaṃ vāhyaṃ tāmraṃ tutthasattvakam /
RKDh, 1, 5, 96.1 bījaiḥ samastairvyastairvā bhāgottarakṛtairapi /
RKDh, 1, 5, 98.2 viṣamaṃ samaṃ vātha samaṃ viṣamameva ca //
RKDh, 1, 5, 98.2 viṣamaṃ vā samaṃ vātha samaṃ viṣamameva ca //
RKDh, 1, 5, 112.2 evaṃ daśaguṇaṃ vāhyaṃ tāmraṃ tutthasattvakam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 17.2, 1.0 matsyākṣikā hilamocikā gaṇḍadūrvā //
RRSBoṬ zu RRS, 3, 65.2, 2.0 phullatuvarīlepena tāmraṃ lauhāṃśam ujhati tāmre yaḥ lauhāṃśaḥ vidyate sa nirgacchatītyarthaḥ tāmraṃ lauhavat kāṭhinyaṃ gacchatītyartho //
RRSBoṬ zu RRS, 3, 155.2, 3.0 mṛddāraśṛṅgasya paryāyādikaṃ nighaṇṭvādau anyatra kutrāpi granthe na paridṛśyate paraṃ tu asmaddeśe yanmudrāśaṅkha iti nāmnā prasiddhaṃ paścimadeśe tat murdārśiṅ iti nāmnā tatratyairabhidhīyate ato manye mṛddāraśṛṅgakaṃ mudrāśaṅkha eva iti //
RRSBoṬ zu RRS, 4, 14.2, 1.0 toyaprabhaṃ jalābhaṃ yatra tiṣṭhati tatra dūrato jalabhramotpādakam ityarthaḥ yadvā jalavat taralacchāyaṃ lāvaṇyaviśiṣṭam iti yāvat //
RRSBoṬ zu RRS, 4, 16.1, 1.1 nirjalaṃ nirjaḍaṃ ḍalayor aikyāt aśiśiramityarthaḥ uṣṇamiti yāvad yadvā vicchāyaṃ dṛśyate ca lāvaṇye jalaśabdopacāraḥ muktāphalasya taralacchāyā eva lāvaṇyaśabdabodhikā yaduktaṃ /
RRSBoṬ zu RRS, 5, 85.1, 1.0 sparśavedhi sparśamātreṇaiva vedhakārakaṃ rasendrasya vedhākhyasaṃskārasaṃpādakaṃ ityarthaḥ //
RRSBoṬ zu RRS, 5, 166.2, 1.0 nākulībījaṃ rāsnābījaṃ śālmalībījaṃ //
RRSBoṬ zu RRS, 8, 10.2, 2.0 samutthitam iti antarbhūtaṇyarthaprayogas tena samutthāpitaṃ śoṣitamityartha ūrdhvapātanāyantre sādhitamityartho //
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ vā raupyaṃ kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //
RRSBoṬ zu RRS, 8, 33.2, 4.0 saṃsṛṣṭeti miśritalauhayoḥ ekalohasya parināśanaṃ dhmāpanādikriyāviśeṣeṇa ekasmāt anyat pṛthakkṛtya bhasmīkaraṇam ekasmād anyasya bahirniṣkāśanaṃ //
RRSBoṬ zu RRS, 8, 49.2, 5.0 bhūnāgamalarasaiḥ tanmalamiśrajalairvā pariśodhitamalādikaṃ kṛṣṇavarṇaṃ capalībhūtaṃ nāgaṃ vaṅgaṃ ca dhautanāgaṃ dhautavaṅgaṃ ca proktam iti niṣkarṣaḥ //
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 52.2, 4.0 yadvā lakṣaṇadvayamidaṃ tena pataṅgītyārabhya hematā ityantena ślokārdhena hematālakṣaṇam dinānītyādiślokārdhena ca cullakālavaṇaṃ jñeyam //
RRSBoṬ zu RRS, 8, 62.2, 3.0 malaśaithilyakārakaṃ svedanena mārdave jāte antarmalānāṃ pṛthakkaraṇaṃ vīkaraṇaṃ //
RRSBoṬ zu RRS, 8, 63.2, 2.0 uditairauṣadhaiḥ tatra tatroktabheṣajadravyāṇāṃ svarasaiḥ kvāthairvā ityarthaḥ //
RRSBoṬ zu RRS, 8, 66.2, 3.0 tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti jñeyam iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 66.2, 5.0 nirjito bandhanena naṣṭasvarūpaḥ yadvā nirjito mṛtaḥ sa sūtaḥ vidvadbhir naṣṭapiṣṭir ucyate //
RRSBoṬ zu RRS, 8, 75, 4.0 bhāgataḥ yathābhāgaṃ tattaddravyajāraṇāyāṃ nirdiṣṭabhāgam anatikramya vakṣyamāṇacatuḥṣaṣṭibhāgāt nyūnatayā adhikatayā ityarthaḥ bījādānena śuddhasvarṇaraupyātmakabījagrahaṇam //
RRSBoṬ zu RRS, 8, 83.2, 2.0 nirlepatvaṃ niḥ niścayena niḥśeṣeṇa lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ //
RRSBoṬ zu RRS, 8, 83.2, 2.0 nirlepatvaṃ niḥ niścayena niḥśeṣeṇa vā lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ //
RRSBoṬ zu RRS, 8, 95.2, 2.0 dhamanāt śabdoccāraṇādityarthaḥ phutkārādityartho //
RRSBoṬ zu RRS, 8, 95.2, 4.0 mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya puro lauhakhaṇḍam ekaṃ dhṛtvā śabdoccāraṇe kṛte phutkāre datte tat lauhakhaṇḍaṃ svarṇādirūpeṇa pariṇamet //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 9, 39.2, 5.0 tāmrapātrodare rasaṃ nikṣipya tadupari lavaṇapūrṇaṃ kṣārapūrṇaṃ bhāṇḍamekaṃ vinyaset tato mṛllavaṇena sandhiṃ ruddhvā pacet iti //
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
RRSBoṬ zu RRS, 10, 15.3, 2.0 vajraṃ tadākhyalauhaṃ pūrvoktasaṃgatyā tatkiṭṭaṃ bodhyam //
RRSBoṬ zu RRS, 10, 16.3, 3.0 raktavargānusādhitā vakṣyamāṇakusumbhādimākṣikāntavargakvāthena bhāvitā śṛtā //
RRSBoṬ zu RRS, 10, 16.3, 4.0 kṣitikhecaralepitā kṣitiśca khaṃ ca kṣitikhe tatra carataḥ iti kṣitikhecarau bhūnāgamṛt kāśīśaṃ ca yadvā kṣitisthaḥ khecaraḥ kāśīśamityarthaḥ //
RRSBoṬ zu RRS, 10, 21.2, 3.0 abdadhvaniḥ vanataṇḍulīyakaḥ kāṃṭānaṭe iti bhāṣā bālābdadhvanimūlaiḥ navotpannataṇḍulīyamūlaiḥ yadvā vālaḥ aśvapucchakeśaḥ tathā abdadhvanimūlaṃ taiḥ liptā ityanenānvayaḥ //
RRSBoṬ zu RRS, 10, 71.1, 1.0 tumbinī kaṭutumbī saralakāṣṭhaṃ //
RRSBoṬ zu RRS, 10, 86.1, 1.0 uttamakaṇṭikā eraṇḍaviśeṣaḥ vāgā bhereṇḍā jāmālagoṭā iti ca bhāṣā yadvā uttamakaṇṭikā //
RRSBoṬ zu RRS, 10, 93, 1.0 kācaḥ mṛttikāviśeṣaḥ sa ca kṣārarasaḥ uṣṇavīryaḥ añjanāddṛṣṭikārakaḥ viḍākhyalavaṇo //
RRSBoṬ zu RRS, 11, 79.3, 2.0 vajrādinihataḥ hīrakādisahayogena māritaḥ sūtaḥ tadvā samaḥ samaparimitaḥ aparaśca hataḥ prakārāntareṇa māritaḥ sūtaḥ śṛṅkhalābaddhasūtaḥ ubhayor mardanād iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 80.2, 2.0 bāhyadrutibhiḥ rasasya dravatvasampādakakriyāviśeṣaiḥ yuktaḥ api bandhaṃ gataḥ bandhanatāṃ prāptaḥ athavā bhasitasvarūpaḥ bhasmībhūtaḥ sūtaḥ drutibaddhanāmā jñeyaḥ //
RRSBoṬ zu RRS, 11, 88.2, 7.0 uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 25.0 kārayettaṃ saṃskāranipuṇavaidyahastena rājā tatsamo vasumānvātmanaḥ prajānāṃ ca rakṣaṇārtham iti bhāvaḥ //
RRSṬīkā zu RRS, 3, 65.2, 2.0 sphaṭikīlepācchatavāraṃ tāmrapatraṃ lohapatraṃ prati liptā satī tatpaścāt caret pāradena prayojyakartrā cārayed bhakṣitāṃ kārayed ityarthaḥ //
RRSṬīkā zu RRS, 5, 42.2, 5.0 khaner nepāladeśasaṃnihitatvād nepāleti saṃjñā //
RRSṬīkā zu RRS, 5, 84.1, 1.0 tasya cokto vyastaḥ samasto bhedo'yaṃ jāraṇāyāṃ sakaladhātubhakṣaṇārthaṃ pāradasya mukharūpo bhavatītyāha ekadvitrīti //
RRSṬīkā zu RRS, 5, 178.2, 6.0 tena vidhinā nāgabhasma raktavarṇaṃ kapotacchāyaṃ kṛṣṇamiśraraktavarṇaṃ bhavet //
RRSṬīkā zu RRS, 8, 5.2, 5.0 teṣāṃ bhāgo rasasamo viṣamo yathopadeśaṃ grāhyaḥ //
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 9.2, 3.0 tādṛśīṃ piṣṭiṃ kṛtvā pātanāyantre 'dhasthapātrāntastala ūrdhvabhājane liptvā praharacatuṣṭayaparyantam agniyogenordhvaṃ pāradaṃ pātayet //
RRSṬīkā zu RRS, 8, 12, 5.0 evaṃ saptavāraṃ daśavāraṃ votthāpitasvarṇatāraṃ ca krameṇa hemakṛṣṭī tārakṛṣṭī cābhidhīyate //
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
RRSṬīkā zu RRS, 8, 23.2, 2.0 yathā jasadaṃ mūṣāyāṃ tāmre nikṣipya dhmānenaikībhūtaṃ patrajādyauṣadhīrase pītavargajarase nikṣepātpittalaṃ bhavati tadvadanyadapi tādṛgvarṇaṃ saṃkīrṇalohaṃ piñjarīvācyaṃ bhavati //
RRSṬīkā zu RRS, 8, 30.2, 1.0 athottamākhyamṛtalohalakṣaṇamāha yadvā pūrṇamṛtaṃ yallohaṃ vāritaraṃ svapṛṣṭha upanītaṃ dhānyaṃ dhārayati //
RRSṬīkā zu RRS, 8, 30.2, 5.0 tasya svayam ūnam ūnabhāraṃ laghvapi yallohaṃ svāpekṣayā gurudravyaṃ gurudhānyaṃ māti sahata iti vyutpattyā kliṣṭārthabodhakaḥ sa pāṭho nātipriyaḥ //
RRSṬīkā zu RRS, 8, 32.2, 11.0 yaddhi khanisambhūtaṃ śuddhaṃ svarṇaṃ rajataṃ tad akṛtrimam //
RRSṬīkā zu RRS, 8, 32.2, 18.0 tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati //
RRSṬīkā zu RRS, 8, 32.2, 19.0 nirvāhaṇena hemaśeṣakṛtaṃ tāraśeṣakṛtaṃ yadbījaṃ bhūdharayantrādiṣu puṭitaṃ tatpakvabījaṃ vadanti //
RRSṬīkā zu RRS, 8, 42, 2.0 pāradarasoparasalohādīnām atimūrchitānāṃ prākṛtaguṇakriyāsahitānāṃ punarudbhūtiḥ punaḥ pūrvavat sthānāpannatvam utthāpanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 51.2, 5.1 rūpyaṃ jātarūpaṃ vā rasagandhādibhirhatam /
RRSṬīkā zu RRS, 8, 51.2, 5.1 rūpyaṃ vā jātarūpaṃ rasagandhādibhirhatam /
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 53.2, 3.0 tādṛśakalkena rañjitāllohāddhmānādiyatnena vinā kālāntare dhmānena sadyo yo rāgo viniryāti viyujya nirgacchati sa pataṅgīrāgasaṃjñako rasaśāstre khyātaḥ //
RRSṬīkā zu RRS, 8, 62.2, 13.2 etat samastaṃ vyastaṃ pūrvāmlenaiva peṣayet //
RRSṬīkā zu RRS, 8, 64.2, 3.0 samāsato lakṣaṇaṃ tu dattagrāsasya grāsarahitasya gālanapātanavyaktirekeṇa pūrvāvasthāpannatvam //
RRSṬīkā zu RRS, 8, 65.2, 4.0 ādiśabdena sāgnikacullīsthe kaṭāhe pāradasya tasya dhāraṇamityādi //
RRSṬīkā zu RRS, 8, 76, 2.0 śuddham akṛtrimam uttamaṃ khanijaṃ svarṇaṃ rūpyaṃ vaitacchāstroktaśuddhyā suśuddhaṃ kṛtvātra grāhyam //
RRSṬīkā zu RRS, 8, 87.2, 9.1 tadapi ca daradena hataṃ hatvā mākṣikeṇa ravisahitam /
RRSṬīkā zu RRS, 8, 87.2, 10.2 kāntaṃ tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /
RRSṬīkā zu RRS, 8, 87.2, 10.2 kāntaṃ vā tīkṣṇaṃ kāñcīṃ vā vajrasasyakādīnām /
RRSṬīkā zu RRS, 8, 87.2, 10.2 kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vajrasasyakādīnām /
RRSṬīkā zu RRS, 8, 87.2, 10.3 ekatamaṃ sarvaṃ rasarañjane saṃkaro'pīṣṭaḥ //
RRSṬīkā zu RRS, 8, 89.2, 2.0 dravye śatavedhādau yathābhāgaṃ gṛhīte mūṣāyāṃ drute kṛte prataptamātre tāmrarajatādau sādhyadravye kṣipto rasaḥ pārado yasmin karmaṇi sa vedha ityucyate //
RRSṬīkā zu RRS, 8, 89.2, 7.0 na dhātuṣu kathaṃcit prāpto'pi bahiḥ saṃlagna eva tiṣṭhatīti //
RRSṬīkā zu RRS, 8, 91.2, 3.0 yasminvedhe pārado lepena lohaṃ pattrīkṛtaṃ tīkṣṇatāmrādi svarṇaṃ karoti rajataṃ karoti sa lepavedha ityuktaḥ //
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
RRSṬīkā zu RRS, 9, 30.2, 6.0 evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti //
RRSṬīkā zu RRS, 9, 35.3, 3.0 gūḍhavaktrām akarālamukhām adrimṛtkarpaṭādinā trivāraṃ saptavāraṃ kṛtenāṅgulasthūlena veṣṭitām ātape saṃśoṣitāṃ kācaghaṭīm udarasya bhāgacatuṣṭayaṃ parikalpya triṣu bhāgeṣu pūrayet //
RRSṬīkā zu RRS, 9, 39.2, 3.0 mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ pacet //
RRSṬīkā zu RRS, 9, 41.2, 2.0 garte rājahastamātragambhīre garte hastamātrāyāmavistāre caturasre vartule tādṛśe garte rasānvitāṃ pāradagarbhitāṃ mallamūṣāṃ vālukāgūḍhasarvāṅgāṃ nidhāya gartakaṇṭhaparyantaṃ vālukayā prapūryopari kiṃcitpārśve ca dīptavanyopalaiḥ saṃvṛṇuyādācchādayet //
RRSṬīkā zu RRS, 9, 42.2, 4.0 athavā cullyāṃ karīṣāgniṃ dattvādhiśritakharpare śarāvasaṃpuṭitaṃ rasaṃ dhṛtvā kharparamukhamācchādya yāmaparyantaṃ dviyāmaṃ pacet //
RRSṬīkā zu RRS, 9, 64.3, 10.0 atha khaṭikāśvetacūrṇadravyaṃ khaḍū cāsa iti vākhyātam //
RRSṬīkā zu RRS, 9, 65.3, 4.0 anena hi svodare ruddhagatiḥ pārado grastaḥ pīḍito mārakabheṣajena mārito bhavati //
RRSṬīkā zu RRS, 9, 65.3, 5.0 kajjalīkṛtaṃ bheṣajāntareṇa saṃmarditaṃ pāradaṃ sthūlamūṣāntastale saṃbhṛtya tadrodhārthaṃ kiṃcillaghumūṣāṃ nyubjāṃ tadudare praveśya dṛḍhaṃ yathā syāttathā saṃdhirodhaṃ kṛtvā gajapuṭena pāradaṃ bhasmīkurvanti bhiṣajaḥ //
RRSṬīkā zu RRS, 9, 73.2, 12.0 pāradena sākaṃ gandhakaharitālamanaḥśilānām anyatamasya samastānāṃ kṛtāyāḥ kajjalyā dhūpanaṃ tayā kajjalyā bhasmīkṛtanāgena dhūpanaṃ vā svarṇapatrāṇāṃ dhūpanasaṃskārārthaṃ mukhyaṃ dhūpanadravyam udāhṛtam //
RRSṬīkā zu RRS, 9, 73.2, 12.0 pāradena sākaṃ gandhakaharitālamanaḥśilānām anyatamasya samastānāṃ vā kṛtāyāḥ kajjalyā dhūpanaṃ tayā kajjalyā bhasmīkṛtanāgena dhūpanaṃ svarṇapatrāṇāṃ dhūpanasaṃskārārthaṃ mukhyaṃ dhūpanadravyam udāhṛtam //
RRSṬīkā zu RRS, 9, 75.2, 2.0 anye manīṣiṇo dhīrā vakṣyamāṇaprakāreṇa prāhuḥ yadveti //
RRSṬīkā zu RRS, 9, 75.2, 5.0 puṣpādīnām atimṛdudravyāṇāṃ kalkāder svedanārtham asya yantrasyopayogo bodhyaḥ //
RRSṬīkā zu RRS, 9, 78.3, 2.0 yā nīlā śyāmavarṇā snigdhādiguṇaviśiṣṭā ṣoḍaśāṅgulakocchrāyā tathā navāṅgulakavistārā caturviṃśāṅgulair ā samantāddīrghā ca syāt //
RRSṬīkā zu RRS, 10, 8.2, 2.0 pāṇḍurā sthūlakaṇā śoṇamiśrapāṇḍurakaṇā //
RRSṬīkā zu RRS, 10, 16.3, 4.0 yasmādiyaṃ niyujyata upayujyate nirvāhaṇena dhātoḥ pāradasya raktavarṇotpādanārtham //
RRSṬīkā zu RRS, 10, 32.2, 6.2 vajravallyā dravairmardyaṃ dinaṃ peṣayeddṛḍham //
RRSṬīkā zu RRS, 10, 38.2, 6.0 ekabhittāviti sāmānyata uktamapi yogyatayā pūrvabhittau paścimabhittau veti viśeṣārthe paryavasyati //
RRSṬīkā zu RRS, 10, 38.2, 11.0 sa tu prācyāṃ pratīcyāṃ vādhikyena labhyata iti prakāśayogyatvād viśiṣṭā digevātra gṛhītā //
RRSṬīkā zu RRS, 10, 38.2, 23.0 kiṃ tad dhmānadravyaṃ piṇḍīkṛtaṃ bhāgaśaḥ sakṛdeva nikṣiped ityākāṅkṣāyāmāha sattvapātanagolān iti //
RRSṬīkā zu RRS, 10, 50.2, 3.0 sa ca pākaḥ kriyārūpastulayā parimāṇena paricchettuṃ na śakyate //
RRSṬīkā zu RRS, 10, 59.2, 1.0 gorvaraistuṣairvā yatra gajapuṭagartāyāṃ puṭaṃ dīyate bheṣajaṃ pakvaṃ kriyate tadgorvarapuṭamucyate //
RRSṬīkā zu RRS, 10, 63.2, 2.0 śarāvākāramūṣāṃ saṃpuṭitāṃ bhūmau nidhāya tadupari ṣoḍaśavanopalamitais tuṣair gorvarair yatpuṭaṃ dīyate pākaḥ kriyate tallāvakam iti khyātam //
RRSṬīkā zu RRS, 10, 64.2, 4.1 tasminnaṅgārakān kṣiptvā cullyāṃ ceṣṭikāsu ca /
RRSṬīkā zu RRS, 11, 65.2, 1.0 pāradam āpaṇād ānīya nimbūrasena saṃmardya gālayitvā mayūratutthādisamabhāgaṃ caturthāṃśaṃ tatra dattvā mardanena baddho rasaḥ kriyate //
RRSṬīkā zu RRS, 11, 65.2, 2.0 sa sevitaścen mṛtyuṃ kuryādvyādhiṃ //
RRSṬīkā zu RRS, 11, 71.2, 7.0 abhrakadānena piṣṭīkṛto grāhyaḥ //
RRSṬīkā zu RRS, 11, 71.2, 14.0 ghanasattvapādajīrṇaḥ kāntapādajīrṇaḥ samatīkṣṇajīrṇaścedvāyaṃ kṣetrīkaraṇārtham api praśastaḥ //
RRSṬīkā zu RRS, 11, 79.3, 1.0 vajreṇa bhasmīkṛtena cūrṇīkṛtena nihato mārito yaḥ sūtastanmadhye māritam anyaṃ sūtakam api nikṣipet //
RRSṬīkā zu RRS, 11, 80.2, 3.0 rasoparasadhātūnāṃ yā bahirdrutayas tābhir yukto'pi tābhir jārito'pi pārado baddhamātro bandhottaraṃ bhasmīkṛto drutibaddhanāmā sarṣapacaturthāṃśamātrayā sevitaścedduḥsādhyarogān nihanti //
RRSṬīkā zu RRS, 11, 88.2, 3.0 sa ca kevalastīkṣṇalohayukto dhmātaḥ san guṭikākṛtiścāgnāvakṣayaśca bhavati //
RRSṬīkā zu RRS, 11, 92.2, 1.0 mahābandhamāha hemnā veti //
RRSṬīkā zu RRS, 11, 92.2, 2.0 atra hema caturthāṃśam ardhāṃśaṃ grāhyam //
Rasasaṃketakalikā
RSK, 1, 5.1 dehe lohe gade piṣṭyāṃ yojyā svasvajātiṣu /
RSK, 1, 8.2 tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ //
RSK, 1, 12.2 hiṅgulād uddhṛtaḥ sūto bhavedvā doṣavarjitaḥ //
RSK, 1, 14.2 kuṭṭanāt kuṭṭanāt piṣṭaṃ bhavedvā tāmrapātragam //
RSK, 1, 48.2 dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ //
RSK, 1, 50.2 pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham //
RSK, 3, 6.1 rajanīṃ meghanādaṃ sarpākṣīṃ vā ghṛtānvitām /
RSK, 3, 6.1 rajanīṃ meghanādaṃ vā sarpākṣīṃ ghṛtānvitām /
RSK, 3, 6.2 lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam //
RSK, 4, 34.1 pathyabhugbrahmacaryeṇa mṛgāṅko kṣayāpahaḥ /
RSK, 4, 56.1 satakrā guṭikā vāpi rasasyālepane hitā /
RSK, 4, 68.2 jāmbīraṃ baijapūraṃ rasaṃ pātramitaṃ kṣipet //
RSK, 4, 71.2 eva siddharasādvalladvitayaṃ catuṣṭayam //
RSK, 5, 18.1 mūlena patreṇa phalena vāpi vyoṣānvitā yā kitavodbhavena /
RSK, 5, 20.2 garabhṛṅgoṣaṇaṃ cūrṇaṃ sājyaṃ tadviṣāpaham //
Rasataraṅgiṇī
RTar, 2, 4.2 prakīrtitaṃ ca lavaṇatrikaṃ lavaṇatrayam //
RTar, 2, 17.2 amlavetasakaṃ vāpi tvamlikā vā guṇādhikā //
RTar, 2, 17.2 amlavetasakaṃ vāpi tvamlikā guṇādhikā //
RTar, 2, 55.2 na tyajettāramānaṃ mṛtalohaṃ taducyate //
RTar, 3, 44.1 gorvarairvā tuṣairvāpi khalu kuṇḍe'thavā kṣitau /
RTar, 3, 44.1 gorvarairvā tuṣairvāpi khalu kuṇḍe'thavā kṣitau /
RTar, 3, 48.1 gorvarairvā tuṣairvāpi vitastyūrdhvaṃ puṭaṃ tu yat /
RTar, 3, 48.1 gorvarairvā tuṣairvāpi vitastyūrdhvaṃ puṭaṃ tu yat /
RTar, 4, 34.1 karīṣāgnau cullikāyāṃ pacedagnimānavit /
Rasārṇavakalpa
RAK, 1, 63.1 etayor yogaṃ saṃgṛhya rasenaikena punaḥ /
RAK, 1, 142.1 mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam /
RAK, 1, 174.2 tilavatkvāthayitvā tu hastapādairathāpi //
RAK, 1, 178.1 śastracchinnā mahādevi dagdhā pāvakena tu /
RAK, 1, 182.2 taṃ saṃtaptaṃ niṣiñced vajryāṃ kanakasaprabham //
RAK, 1, 270.2 palāni triṃśatṣaṣṭirvā tvaśītirnavatistathā //
RAK, 1, 271.1 śataṃ vāpyadhikaṃ vāpi triṃśannyūnaṃ na kārayet /
RAK, 1, 271.1 śataṃ vāpyadhikaṃ vāpi triṃśannyūnaṃ na kārayet /
RAK, 1, 431.1 kāntijīrṇaṃ rasaṃ kṛtvā hemajīrṇamathāpi /
RAK, 1, 444.2 strī vāpi puruṣo vāpi ṣaṇmāsād vyādhivarjitaḥ //
RAK, 1, 444.2 strī vāpi puruṣo vāpi ṣaṇmāsād vyādhivarjitaḥ //
RAK, 1, 461.2 bhakṣayed varṣam ekaṃ tu ghṛtenāloḍya pibet //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 147.1 syātkhalu punaste ajita kāṅkṣā vimatirvā vicikitsā vā /
SDhPS, 1, 147.1 syātkhalu punaste ajita kāṅkṣā vā vimatirvā vicikitsā vā /
SDhPS, 1, 147.1 syātkhalu punaste ajita kāṅkṣā vā vimatirvā vicikitsā /
SDhPS, 2, 99.1 na kiṃcicchāriputra dvitīyaṃ tṛtīyaṃ vā yānaṃ saṃvidyate //
SDhPS, 2, 99.1 na kiṃcicchāriputra dvitīyaṃ vā tṛtīyaṃ yānaṃ saṃvidyate //
SDhPS, 2, 113.1 api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhāḥ kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante //
SDhPS, 2, 113.1 api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhāḥ kalpakaṣāye votpadyante sattvakaṣāye kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante //
SDhPS, 2, 113.1 api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhāḥ kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante //
SDhPS, 2, 113.1 api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhāḥ kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye āyuṣkaṣāye votpadyante //
SDhPS, 2, 113.1 api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhāḥ kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante //
SDhPS, 2, 115.1 tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā imāṃ kriyāṃ tathāgatasya buddhayānasamādāpanāṃ na śṛṇvanti nāvataranti nāvabudhyanti na te śāriputra tathāgatasya śrāvakā veditavyā nāpyarhanto nāpi pratyekabuddhā veditavyāḥ //
SDhPS, 2, 116.1 api tu khalu punaḥ śāriputra yaḥ kaścid bhikṣurvā bhikṣuṇī vā arhattvaṃ pratijānīyād anuttarāyāṃ samyaksaṃbodhau praṇidhānam aparigṛhya ucchinno 'smi buddhayānāditi vaded etāvanme samucchrayasya paścimakaṃ parinirvāṇaṃ vaded ābhimānikaṃ taṃ śāriputra prajānīyāḥ //
SDhPS, 2, 116.1 api tu khalu punaḥ śāriputra yaḥ kaścid bhikṣurvā bhikṣuṇī arhattvaṃ pratijānīyād anuttarāyāṃ samyaksaṃbodhau praṇidhānam aparigṛhya ucchinno 'smi buddhayānāditi vaded etāvanme samucchrayasya paścimakaṃ parinirvāṇaṃ vaded ābhimānikaṃ taṃ śāriputra prajānīyāḥ //
SDhPS, 2, 118.2 na hi śāriputra śrāvakāstasmin kāle tasmin samaye parinirvṛte tathāgate eteṣāmevaṃrūpāṇāṃ sūtrāntānāṃ dhārakā deśakā vā bhaviṣyanti //
SDhPS, 2, 118.2 na hi śāriputra śrāvakāstasmin kāle tasmin samaye parinirvṛte tathāgate eteṣāmevaṃrūpāṇāṃ sūtrāntānāṃ dhārakā vā deśakā bhaviṣyanti //
SDhPS, 3, 98.1 tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ //
SDhPS, 3, 98.1 tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ //
SDhPS, 3, 98.1 tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ //
SDhPS, 3, 98.1 tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ //
SDhPS, 3, 98.1 tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ //
SDhPS, 3, 98.1 tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ //
SDhPS, 3, 98.1 tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ //
SDhPS, 3, 99.1 mahaccāsya niveśanaṃ bhaveducchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca jīrṇaṃ ca dvayorvā trayāṇāṃ vā caturṇāṃ vā pañcānāṃ vā prāṇiśatānāmāvāsaḥ //
SDhPS, 3, 99.1 mahaccāsya niveśanaṃ bhaveducchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca jīrṇaṃ ca dvayorvā trayāṇāṃ caturṇāṃ vā pañcānāṃ vā prāṇiśatānāmāvāsaḥ //
SDhPS, 3, 99.1 mahaccāsya niveśanaṃ bhaveducchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca jīrṇaṃ ca dvayorvā trayāṇāṃ vā caturṇāṃ pañcānāṃ vā prāṇiśatānāmāvāsaḥ //
SDhPS, 3, 99.1 mahaccāsya niveśanaṃ bhaveducchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca jīrṇaṃ ca dvayorvā trayāṇāṃ vā caturṇāṃ vā pañcānāṃ prāṇiśatānāmāvāsaḥ //
SDhPS, 3, 106.1 tasya ca puruṣasya bahavaḥ kumārakāḥ syuḥ pañca daśa vā viṃśatirvā //
SDhPS, 3, 106.1 tasya ca puruṣasya bahavaḥ kumārakāḥ syuḥ pañca vā daśa viṃśatirvā //
SDhPS, 3, 106.1 tasya ca puruṣasya bahavaḥ kumārakāḥ syuḥ pañca vā daśa vā viṃśatirvā //
SDhPS, 4, 4.1 nāsmābhireṣu buddhadharmeṣu buddhakṣetravyūheṣu bodhisattvavikrīḍiteṣu vā tathāgatavikrīḍiteṣu vā spṛhotpāditā //
SDhPS, 4, 4.1 nāsmābhireṣu buddhadharmeṣu buddhakṣetravyūheṣu vā bodhisattvavikrīḍiteṣu tathāgatavikrīḍiteṣu vā spṛhotpāditā //
SDhPS, 4, 4.1 nāsmābhireṣu buddhadharmeṣu buddhakṣetravyūheṣu vā bodhisattvavikrīḍiteṣu vā tathāgatavikrīḍiteṣu spṛhotpāditā //
SDhPS, 4, 15.1 sa tatra bahūni varṣāṇi vipravased viṃśatiṃ triṃśadvā catvāriṃśadvā pañcāśadvā //
SDhPS, 4, 15.1 sa tatra bahūni varṣāṇi vipravased viṃśatiṃ vā triṃśadvā catvāriṃśadvā pañcāśadvā //
SDhPS, 4, 15.1 sa tatra bahūni varṣāṇi vipravased viṃśatiṃ vā triṃśadvā catvāriṃśadvā pañcāśadvā //
SDhPS, 4, 15.1 sa tatra bahūni varṣāṇi vipravased viṃśatiṃ vā triṃśadvā catvāriṃśadvā pañcāśadvā //
SDhPS, 4, 38.2 sahasaivāyaṃ mayā rājā rājamātro vā āsāditaḥ //
SDhPS, 4, 38.2 sahasaivāyaṃ mayā rājā vā rājamātro āsāditaḥ //
SDhPS, 4, 42.1 mā haivāhamiha vaiṣṭiko gṛhyeyānyataraṃ vā doṣamanuprāpnuyām //
SDhPS, 4, 42.1 mā haivāhamiha vaiṣṭiko vā gṛhyeyānyataraṃ doṣamanuprāpnuyām //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi prāvaraṇena //
SDhPS, 4, 93.1 na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhyaṃ vakratā vā kauṭilyaṃ vā māno vā mrakṣo vā kṛtapūrvaḥ karoṣi vā //
SDhPS, 4, 93.1 na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhyaṃ vā vakratā kauṭilyaṃ vā māno vā mrakṣo vā kṛtapūrvaḥ karoṣi vā //
SDhPS, 4, 93.1 na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhyaṃ vā vakratā vā kauṭilyaṃ māno vā mrakṣo vā kṛtapūrvaḥ karoṣi vā //
SDhPS, 4, 93.1 na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhyaṃ vā vakratā vā kauṭilyaṃ vā māno mrakṣo vā kṛtapūrvaḥ karoṣi vā //
SDhPS, 4, 93.1 na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhyaṃ vā vakratā vā kauṭilyaṃ vā māno vā mrakṣo kṛtapūrvaḥ karoṣi vā //
SDhPS, 4, 93.1 na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhyaṃ vā vakratā vā kauṭilyaṃ vā māno vā mrakṣo vā kṛtapūrvaḥ karoṣi //
SDhPS, 4, 112.1 atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet /
SDhPS, 4, 112.1 atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet /
SDhPS, 5, 12.1 tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu //
SDhPS, 5, 33.1 tatra kāśyapa ye te sattvāstathāgatasya dharmaṃ bhāṣamāṇasya śṛṇvanti dhārayanti abhisaṃyujyante na te ātmanātmānaṃ jānanti vedayanti vā budhyanti vā //
SDhPS, 5, 33.1 tatra kāśyapa ye te sattvāstathāgatasya dharmaṃ bhāṣamāṇasya śṛṇvanti dhārayanti abhisaṃyujyante na te ātmanātmānaṃ jānanti vā vedayanti budhyanti vā //
SDhPS, 5, 33.1 tatra kāśyapa ye te sattvāstathāgatasya dharmaṃ bhāṣamāṇasya śṛṇvanti dhārayanti abhisaṃyujyante na te ātmanātmānaṃ jānanti vā vedayanti vā budhyanti //
SDhPS, 5, 89.1 na ca tathāgatasya jñānaprabhāyā ūnatā atiriktatā vā yathāpuṇyajñānasamudāgamāya sambhavati //
SDhPS, 5, 89.1 na ca tathāgatasya jñānaprabhāyā ūnatā vā atiriktatā yathāpuṇyajñānasamudāgamāya sambhavati //
SDhPS, 5, 95.1 na dvitīyaṃ na tṛtīyaṃ yānaṃ saṃvidyate //
SDhPS, 5, 96.2 yadyapi bhagavan sattvā nānādhimuktayo ye traidhātukānniḥsṛtāḥ kiṃ teṣāmekaṃ nirvāṇamuta dve trīṇi /
SDhPS, 5, 127.2 yadā tvaṃ bhoḥ puruṣa antargṛhaṃ niṣaṇṇo bahiranyāni rūpāṇi na paśyasi na ca jānāsi nāpi te ye sattvāḥ snigdhacittā drugdhacittā vā //
SDhPS, 5, 127.2 yadā tvaṃ bhoḥ puruṣa antargṛhaṃ niṣaṇṇo bahiranyāni rūpāṇi na paśyasi na ca jānāsi nāpi te ye sattvāḥ snigdhacittā vā drugdhacittā //
SDhPS, 5, 134.2 ka upāyaḥ kiṃ śubhaṃ karma kṛtvedṛśīṃ prajñāṃ pratilabheya yuṣmākaṃ prasādāccaitān guṇān pratilabheya /
SDhPS, 5, 135.1 parvataguhāsu niṣaṇṇo dharmaṃ cintaya //
SDhPS, 5, 199.1 tvayi ye pāpacitta anunītāstathāpare /
SDhPS, 6, 28.2 duṣkālabhuktasattvā buddhajñānaṃ labhāmahe //
SDhPS, 7, 7.0 tatkiṃ manyadhve bhikṣavaḥ śakyaṃ teṣāṃ lokadhātūnāmanto paryanto vā gaṇanayādhigantum //
SDhPS, 7, 7.0 tatkiṃ manyadhve bhikṣavaḥ śakyaṃ teṣāṃ lokadhātūnāmanto vā paryanto gaṇanayādhigantum //
SDhPS, 7, 11.0 śakyaṃ punarbhikṣavasteṣāṃ lokadhātūnāṃ kenacid gaṇakena gaṇakamahāmātreṇa vā gaṇanayā paryanto 'dhigantuṃ yeṣu vopanikṣiptāni tāni paramāṇurajāṃsi yeṣu vā nopanikṣiptāni //
SDhPS, 7, 11.0 śakyaṃ punarbhikṣavasteṣāṃ lokadhātūnāṃ kenacid gaṇakena vā gaṇakamahāmātreṇa gaṇanayā paryanto 'dhigantuṃ yeṣu vopanikṣiptāni tāni paramāṇurajāṃsi yeṣu vā nopanikṣiptāni //
SDhPS, 7, 11.0 śakyaṃ punarbhikṣavasteṣāṃ lokadhātūnāṃ kenacid gaṇakena vā gaṇakamahāmātreṇa vā gaṇanayā paryanto 'dhigantuṃ yeṣu vopanikṣiptāni tāni paramāṇurajāṃsi yeṣu vā nopanikṣiptāni //
SDhPS, 7, 11.0 śakyaṃ punarbhikṣavasteṣāṃ lokadhātūnāṃ kenacid gaṇakena vā gaṇakamahāmātreṇa vā gaṇanayā paryanto 'dhigantuṃ yeṣu vopanikṣiptāni tāni paramāṇurajāṃsi yeṣu nopanikṣiptāni //
SDhPS, 7, 14.0 taṃ cāhaṃ bhikṣavastathāgataṃ tāvacciraṃ parinirvṛtamanena tathāgatajñānadarśanabalādhānena yathādya śvo parinirvṛtamanusmarāmi //
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa //
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa //
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa //
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa //
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā anyena vā kenacit punarloke saha dharmeṇa //
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena kenacit punarloke saha dharmeṇa //
SDhPS, 7, 219.1 ye kecid bhikṣavaḥ śrāvakayānikā pratyekabuddhayānikā vā bodhisattvayānikā vā eṣāṃ kulaputrāṇāṃ dharmadeśanāṃ na pratikṣepsyanti //
SDhPS, 7, 219.1 ye kecid bhikṣavaḥ śrāvakayānikā vā pratyekabuddhayānikā bodhisattvayānikā vā eṣāṃ kulaputrāṇāṃ dharmadeśanāṃ na pratikṣepsyanti //
SDhPS, 7, 219.1 ye kecid bhikṣavaḥ śrāvakayānikā vā pratyekabuddhayānikā vā bodhisattvayānikā eṣāṃ kulaputrāṇāṃ dharmadeśanāṃ na pratikṣepsyanti //
SDhPS, 7, 250.1 na bhikṣavaḥ kiṃcidasti loke dvitīyaṃ nāma yānaṃ parinirvāṇaṃ /
SDhPS, 7, 260.1 tasyā aṭavyā madhye yojanaśataṃ dviyojanaśataṃ vā triyojanaśataṃ vā atikramya ṛddhimayaṃ nagaram abhinirmimīyāt //
SDhPS, 7, 260.1 tasyā aṭavyā madhye yojanaśataṃ vā dviyojanaśataṃ triyojanaśataṃ vā atikramya ṛddhimayaṃ nagaram abhinirmimīyāt //
SDhPS, 7, 260.1 tasyā aṭavyā madhye yojanaśataṃ vā dviyojanaśataṃ vā triyojanaśataṃ atikramya ṛddhimayaṃ nagaram abhinirmimīyāt //
SDhPS, 8, 8.1 muktvā bhikṣavastathāgataṃ nānyaḥ śaktaḥ pūrṇaṃ maitrāyaṇīputramarthato vyañjanato vā paryādātum //
SDhPS, 8, 8.1 muktvā bhikṣavastathāgataṃ nānyaḥ śaktaḥ pūrṇaṃ maitrāyaṇīputramarthato vā vyañjanato paryādātum //
SDhPS, 8, 94.1 tadyathāpi nāma bhagavan kasyacideva puruṣasya kaṃcideva mitragṛhaṃ praviṣṭasya mattasya suptasya vā sa mitro 'narghamaṇiratnaṃ vastrānte badhnīyāt /
SDhPS, 8, 94.1 tadyathāpi nāma bhagavan kasyacideva puruṣasya kaṃcideva mitragṛhaṃ praviṣṭasya mattasya vā suptasya sa mitro 'narghamaṇiratnaṃ vastrānte badhnīyāt /
SDhPS, 8, 105.2 kiṃ mama baddhaṃ yena baddhaṃ ko hetuḥ kiṃnidānaṃ vā baddhametat /
SDhPS, 8, 105.2 kiṃ mama baddhaṃ yena vā baddhaṃ ko hetuḥ kiṃnidānaṃ baddhametat /
SDhPS, 10, 2.2 sarve khalvete bhaiṣajyarāja bodhisattvā mahāsattvā yairasyāṃ parṣadi antaśaḥ ekāpi gāthā śrutaikapadamapi śrutaṃ yairvā punarantaśa ekacittotpādenāpy anumoditamidaṃ sūtram //
SDhPS, 10, 4.1 ye 'pi kecid bhaiṣajyarāja tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śroṣyanty antaśa ekagāthāmapi śrutvāntaśa ekenāpi cittotpādena abhyanumodayiṣyanti tānapyahaṃ bhaiṣajyarāja kulaputrān kuladuhitṝr vā vyākaromyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 10, 4.1 ye 'pi kecid bhaiṣajyarāja tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śroṣyanty antaśa ekagāthāmapi śrutvāntaśa ekenāpi cittotpādena abhyanumodayiṣyanti tānapyahaṃ bhaiṣajyarāja kulaputrān vā kuladuhitṝr vyākaromyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 10, 5.1 paripūrṇabuddhakoṭīnayutaśatasahasraparyupāsitāvinaste bhaiṣajyarāja kulaputrā kuladuhitaro vā bhaviṣyanti //
SDhPS, 10, 5.1 paripūrṇabuddhakoṭīnayutaśatasahasraparyupāsitāvinaste bhaiṣajyarāja kulaputrā vā kuladuhitaro bhaviṣyanti //
SDhPS, 10, 6.1 buddhakoṭīnayutaśatasahasrakṛtapraṇidhānās te bhaiṣajyarāja kulaputrā kuladuhitaro vā bhaviṣyanti //
SDhPS, 10, 6.1 buddhakoṭīnayutaśatasahasrakṛtapraṇidhānās te bhaiṣajyarāja kulaputrā vā kuladuhitaro bhaviṣyanti //
SDhPS, 10, 10.1 ye kecid bhaiṣajyarāja kulaputrā kuladuhitaro vā ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti anumodayiṣyanti vā sarvāṃstānahaṃ bhaiṣajyarāja vyākaromyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 10, 10.1 ye kecid bhaiṣajyarāja kulaputrā vā kuladuhitaro ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti anumodayiṣyanti vā sarvāṃstānahaṃ bhaiṣajyarāja vyākaromyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 10, 10.1 ye kecid bhaiṣajyarāja kulaputrā vā kuladuhitaro vā ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti anumodayiṣyanti sarvāṃstānahaṃ bhaiṣajyarāja vyākaromyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 10, 11.1 tatra bhaiṣajyarāja yaḥ kaścidanyataraḥ puruṣo strī vā evaṃ vadet /
SDhPS, 10, 11.1 tatra bhaiṣajyarāja yaḥ kaścidanyataraḥ puruṣo vā strī evaṃ vadet /
SDhPS, 10, 11.3 tasya bhaiṣajyarāja puruṣasya striyā vā sa kulaputro vā kuladuhitā vā darśayitavyo ya ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāṃ dhārayitā śrāvayitā vā deśayitā vā sagauravo veha dharmaparyāye //
SDhPS, 10, 11.3 tasya bhaiṣajyarāja puruṣasya vā striyā sa kulaputro vā kuladuhitā vā darśayitavyo ya ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāṃ dhārayitā śrāvayitā vā deśayitā vā sagauravo veha dharmaparyāye //
SDhPS, 10, 11.3 tasya bhaiṣajyarāja puruṣasya vā striyā vā sa kulaputro kuladuhitā vā darśayitavyo ya ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāṃ dhārayitā śrāvayitā vā deśayitā vā sagauravo veha dharmaparyāye //
SDhPS, 10, 11.3 tasya bhaiṣajyarāja puruṣasya vā striyā vā sa kulaputro vā kuladuhitā darśayitavyo ya ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāṃ dhārayitā śrāvayitā vā deśayitā vā sagauravo veha dharmaparyāye //
SDhPS, 10, 11.3 tasya bhaiṣajyarāja puruṣasya vā striyā vā sa kulaputro vā kuladuhitā vā darśayitavyo ya ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāṃ dhārayitā śrāvayitā deśayitā vā sagauravo veha dharmaparyāye //
SDhPS, 10, 11.3 tasya bhaiṣajyarāja puruṣasya vā striyā vā sa kulaputro vā kuladuhitā vā darśayitavyo ya ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāṃ dhārayitā śrāvayitā vā deśayitā sagauravo veha dharmaparyāye //
SDhPS, 10, 11.3 tasya bhaiṣajyarāja puruṣasya vā striyā vā sa kulaputro vā kuladuhitā vā darśayitavyo ya ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāṃ dhārayitā śrāvayitā vā deśayitā vā sagauravo veha dharmaparyāye //
SDhPS, 10, 12.1 ayaṃ sa kulaputro kuladuhitā vā yo hyanāgate 'dhvani tathāgato 'rhan samyaksaṃbuddho bhaviṣyati //
SDhPS, 10, 12.1 ayaṃ sa kulaputro vā kuladuhitā yo hyanāgate 'dhvani tathāgato 'rhan samyaksaṃbuddho bhaviṣyati //
SDhPS, 10, 14.2 sa hi bhaiṣajyarāja kulaputro kuladuhitā vā tathāgato veditavyaḥ sadevakena lokena //
SDhPS, 10, 14.2 sa hi bhaiṣajyarāja kulaputro vā kuladuhitā tathāgato veditavyaḥ sadevakena lokena //
SDhPS, 10, 15.2 kaḥ punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāptam udgṛhṇīyād dhārayedvā vācayedvā paryavāpnuyādvā prakāśayedvā likhedvā likhāpayedvā likhitvā cānusmaret //
SDhPS, 10, 15.2 kaḥ punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāptam udgṛhṇīyād dhārayedvā vācayedvā paryavāpnuyādvā prakāśayedvā likhedvā likhāpayedvā likhitvā cānusmaret //
SDhPS, 10, 15.2 kaḥ punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāptam udgṛhṇīyād dhārayedvā vācayedvā paryavāpnuyādvā prakāśayedvā likhedvā likhāpayedvā likhitvā cānusmaret //
SDhPS, 10, 15.2 kaḥ punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāptam udgṛhṇīyād dhārayedvā vācayedvā paryavāpnuyādvā prakāśayedvā likhedvā likhāpayedvā likhitvā cānusmaret //
SDhPS, 10, 15.2 kaḥ punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāptam udgṛhṇīyād dhārayedvā vācayedvā paryavāpnuyādvā prakāśayedvā likhedvā likhāpayedvā likhitvā cānusmaret //
SDhPS, 10, 15.2 kaḥ punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāptam udgṛhṇīyād dhārayedvā vācayedvā paryavāpnuyādvā prakāśayedvā likhedvā likhāpayedvā likhitvā cānusmaret //
SDhPS, 10, 17.1 pariniṣpannaḥ sa bhaiṣajyarāja kulaputro kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau veditavyaḥ //
SDhPS, 10, 17.1 pariniṣpannaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā anuttarāyāṃ samyaksaṃbodhau veditavyaḥ //
SDhPS, 10, 21.1 tathāgatadūtaḥ sa bhaiṣajyarāja kulaputro kuladuhitā vā veditavyaḥ //
SDhPS, 10, 21.1 tathāgatadūtaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā veditavyaḥ //
SDhPS, 10, 22.1 tathāgatakṛtyakarastathāgatasaṃpreṣitaḥ sa bhaiṣajyarāja kulaputro kuladuhitā vā saṃjñātavyo ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya saṃprakāśayed antaśo rahasi cauryeṇāpi kasyacidekasattvasyāpi saṃprakāśayedācakṣīta vā //
SDhPS, 10, 22.1 tathāgatakṛtyakarastathāgatasaṃpreṣitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā saṃjñātavyo ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya saṃprakāśayed antaśo rahasi cauryeṇāpi kasyacidekasattvasyāpi saṃprakāśayedācakṣīta vā //
SDhPS, 10, 22.1 tathāgatakṛtyakarastathāgatasaṃpreṣitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā saṃjñātavyo ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya saṃprakāśayed antaśo rahasi cauryeṇāpi kasyacidekasattvasyāpi saṃprakāśayedācakṣīta //
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //
SDhPS, 10, 24.2 tathāgatābharaṇapratimaṇḍitaḥ sa bhaiṣajyarāja kulaputro kuladuhitā vā veditavyaḥ //
SDhPS, 10, 24.2 tathāgatābharaṇapratimaṇḍitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā veditavyaḥ //
SDhPS, 10, 50.1 api tu khalu punarbhaiṣajyarāja tathāgatacīvaracchannāste kulaputrā kuladuhitaro vā veditavyāḥ //
SDhPS, 10, 50.1 api tu khalu punarbhaiṣajyarāja tathāgatacīvaracchannāste kulaputrā vā kuladuhitaro veditavyāḥ //
SDhPS, 10, 53.1 tathāgatavihāraikasthānanivāsinaśca te bhaiṣajyarāja kulaputrā kuladuhitaro vā bhaviṣyanti tathāgatapāṇiparimārjitamūrdhānaśca te bhaviṣyanti ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya śraddadhiṣyanti vācayiṣyanti likhiṣyanti satkariṣyanti gurukariṣyanti pareṣāṃ ca saṃśrāvayiṣyanti //
SDhPS, 10, 53.1 tathāgatavihāraikasthānanivāsinaśca te bhaiṣajyarāja kulaputrā vā kuladuhitaro bhaviṣyanti tathāgatapāṇiparimārjitamūrdhānaśca te bhaviṣyanti ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya śraddadhiṣyanti vācayiṣyanti likhiṣyanti satkariṣyanti gurukariṣyanti pareṣāṃ ca saṃśrāvayiṣyanti //
SDhPS, 10, 54.1 yasmin khalu punarbhaiṣajyarāja pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta deśyeta vā likhyeta vā svādhyāyeta vā saṃgāyeta vā tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṃ kārayitavyaṃ mahantaṃ ratnamayamuccaṃ pragṛhītam //
SDhPS, 10, 54.1 yasmin khalu punarbhaiṣajyarāja pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta likhyeta vā svādhyāyeta vā saṃgāyeta vā tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṃ kārayitavyaṃ mahantaṃ ratnamayamuccaṃ pragṛhītam //
SDhPS, 10, 54.1 yasmin khalu punarbhaiṣajyarāja pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā likhyeta svādhyāyeta vā saṃgāyeta vā tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṃ kārayitavyaṃ mahantaṃ ratnamayamuccaṃ pragṛhītam //
SDhPS, 10, 54.1 yasmin khalu punarbhaiṣajyarāja pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā likhyeta vā svādhyāyeta saṃgāyeta vā tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṃ kārayitavyaṃ mahantaṃ ratnamayamuccaṃ pragṛhītam //
SDhPS, 10, 54.1 yasmin khalu punarbhaiṣajyarāja pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā likhyeta vā svādhyāyeta vā saṃgāyeta tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṃ kārayitavyaṃ mahantaṃ ratnamayamuccaṃ pragṛhītam //
SDhPS, 10, 56.2 ekaghanameva tasmiṃstathāgataśarīramupanikṣiptaṃ bhavati yasmin pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta deśyeta vā paṭhyeta vā saṃgāyeta vā likhyeta vā likhito vā pustakagatastiṣṭhet //
SDhPS, 10, 56.2 ekaghanameva tasmiṃstathāgataśarīramupanikṣiptaṃ bhavati yasmin pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta paṭhyeta vā saṃgāyeta vā likhyeta vā likhito vā pustakagatastiṣṭhet //
SDhPS, 10, 56.2 ekaghanameva tasmiṃstathāgataśarīramupanikṣiptaṃ bhavati yasmin pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā paṭhyeta saṃgāyeta vā likhyeta vā likhito vā pustakagatastiṣṭhet //
SDhPS, 10, 56.2 ekaghanameva tasmiṃstathāgataśarīramupanikṣiptaṃ bhavati yasmin pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā paṭhyeta vā saṃgāyeta likhyeta vā likhito vā pustakagatastiṣṭhet //
SDhPS, 10, 56.2 ekaghanameva tasmiṃstathāgataśarīramupanikṣiptaṃ bhavati yasmin pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā paṭhyeta vā saṃgāyeta vā likhyeta likhito vā pustakagatastiṣṭhet //
SDhPS, 10, 56.2 ekaghanameva tasmiṃstathāgataśarīramupanikṣiptaṃ bhavati yasmin pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā paṭhyeta vā saṃgāyeta vā likhyeta vā likhito pustakagatastiṣṭhet //
SDhPS, 10, 59.1 ye ca khalu punarbhaiṣajyarāja sattvāstaṃ tathāgatacaityaṃ labheran vandanāya pūjanāya darśanāya sarve te bhaiṣajyarāja abhyāsannībhūtā veditavyā anuttarāyāḥ samyaksaṃbodheḥ //
SDhPS, 10, 60.2 bahavo bhaiṣajyarāja gṛhasthāḥ pravrajitāśca bodhisattvacaryāṃ caranti na ca punarimaṃ dharmaparyāyaṃ labhante darśanāya śravaṇāya vā likhanāya vā pūjanāya vā //
SDhPS, 10, 60.2 bahavo bhaiṣajyarāja gṛhasthāḥ pravrajitāśca bodhisattvacaryāṃ caranti na ca punarimaṃ dharmaparyāyaṃ labhante darśanāya vā śravaṇāya likhanāya vā pūjanāya vā //
SDhPS, 10, 60.2 bahavo bhaiṣajyarāja gṛhasthāḥ pravrajitāśca bodhisattvacaryāṃ caranti na ca punarimaṃ dharmaparyāyaṃ labhante darśanāya vā śravaṇāya vā likhanāya pūjanāya vā //
SDhPS, 10, 60.2 bahavo bhaiṣajyarāja gṛhasthāḥ pravrajitāśca bodhisattvacaryāṃ caranti na ca punarimaṃ dharmaparyāyaṃ labhante darśanāya vā śravaṇāya vā likhanāya vā pūjanāya //
SDhPS, 10, 78.1 tattena kulaputreṇa kuladuhitrā vā prāvaritavyam //
SDhPS, 10, 78.1 tattena kulaputreṇa vā kuladuhitrā prāvaritavyam //
SDhPS, 11, 10.3 ko bhagavan asmānmahāratnastūpādevaṃrūpaṃ śabdaṃ niścārayati /
SDhPS, 11, 185.1 ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ teṣāṃ kecid agraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti //
SDhPS, 11, 186.2 yaḥ kaścit bhikṣavo 'nāgate 'dhvani kulaputro kuladuhitā vā imaṃ saddharmapuṇḍarīkaṃ sūtraparivartaṃ śroṣyati śrutvā ca na kāṅkṣiṣyati na vicikitsiṣyati viśuddhacittaścādhimokṣyate tena tisṛṇāṃ durgatīnāṃ dvāraṃ pithitaṃ bhaviṣyati /
SDhPS, 11, 186.2 yaḥ kaścit bhikṣavo 'nāgate 'dhvani kulaputro vā kuladuhitā imaṃ saddharmapuṇḍarīkaṃ sūtraparivartaṃ śroṣyati śrutvā ca na kāṅkṣiṣyati na vicikitsiṣyati viśuddhacittaścādhimokṣyate tena tisṛṇāṃ durgatīnāṃ dvāraṃ pithitaṃ bhaviṣyati /
SDhPS, 11, 197.1 tāvadaprameyāṇyasaṃkhyeyāni yāvadvācā na śakyaṃ vijñāpayituṃ cittena cintayitum //
SDhPS, 11, 211.1 kaṃ dharmaṃ deśitavānasi tvaṃ kiṃ vā sūtraṃ bodhimārgopadeśam /
SDhPS, 11, 211.1 kaṃ vā dharmaṃ deśitavānasi tvaṃ kiṃ sūtraṃ bodhimārgopadeśam /
SDhPS, 11, 237.2 yo 'yaṃ maṇirmayā bhagavato dattaḥ sa ca bhagavatā śīghraṃ pratigṛhīto veti /
SDhPS, 13, 12.1 na ca taiḥ saha samavadhānagocaro bhavati caṃkrame vihāre vā //
SDhPS, 13, 12.1 na ca taiḥ saha samavadhānagocaro bhavati caṃkrame vā vihāre //
SDhPS, 13, 16.1 na ca kulānyupasaṃkramati na ca dārikāṃ kanyāṃ vā vadhukāṃ vā abhīkṣṇamābhāṣitavyāṃ manyate na pratisaṃmodayati //
SDhPS, 13, 16.1 na ca kulānyupasaṃkramati na ca dārikāṃ vā kanyāṃ vadhukāṃ vā abhīkṣṇamābhāṣitavyāṃ manyate na pratisaṃmodayati //
SDhPS, 13, 16.1 na ca kulānyupasaṃkramati na ca dārikāṃ vā kanyāṃ vā vadhukāṃ abhīkṣṇamābhāṣitavyāṃ manyate na pratisaṃmodayati //
SDhPS, 13, 54.1 sa sukhasthitaśca dharmaṃ bhāṣate kāyagataṃ pustakagataṃ vā //
SDhPS, 13, 54.1 sa sukhasthitaśca dharmaṃ bhāṣate kāyagataṃ vā pustakagataṃ //
SDhPS, 13, 75.1 na cānyeṣāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ śrāvakayānīyānāṃ pratyekabuddhayānīyānāṃ vā bodhisattvayānīyānāṃ vā kaukṛtyamupasaṃharati /
SDhPS, 13, 75.1 na cānyeṣāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ śrāvakayānīyānāṃ vā pratyekabuddhayānīyānāṃ bodhisattvayānīyānāṃ vā kaukṛtyamupasaṃharati /
SDhPS, 13, 75.1 na cānyeṣāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ śrāvakayānīyānāṃ vā pratyekabuddhayānīyānāṃ vā bodhisattvayānīyānāṃ kaukṛtyamupasaṃharati /
SDhPS, 13, 101.1 devaputrāścāsya sadānubaddhā bhaviṣyantyārakṣāyai grāmagatasya vihāragatasya vā //
SDhPS, 13, 101.1 devaputrāścāsya sadānubaddhā bhaviṣyantyārakṣāyai grāmagatasya vā vihāragatasya //
SDhPS, 13, 106.1 durlabho 'sya mañjuśrīrdharmaparyāyasya bahuṣu lokadhātuṣu śabdo ghoṣo vā nāmaśravo vā //
SDhPS, 13, 106.1 durlabho 'sya mañjuśrīrdharmaparyāyasya bahuṣu lokadhātuṣu śabdo vā ghoṣo nāmaśravo vā //
SDhPS, 13, 106.1 durlabho 'sya mañjuśrīrdharmaparyāyasya bahuṣu lokadhātuṣu śabdo vā ghoṣo vā nāmaśravo //
SDhPS, 13, 113.1 tadyathā grāmaṃ grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 14, 12.4 na teṣāṃ saṃkhyā gaṇanā vā upamā vā upaniṣadvā upalabhyate ya iha sahāyāṃ lokadhātau dharaṇīvivarebhyo bodhisattvā mahāsattvāḥ samunmajjante sma //
SDhPS, 14, 12.4 na teṣāṃ saṃkhyā vā gaṇanā upamā vā upaniṣadvā upalabhyate ya iha sahāyāṃ lokadhātau dharaṇīvivarebhyo bodhisattvā mahāsattvāḥ samunmajjante sma //
SDhPS, 14, 12.4 na teṣāṃ saṃkhyā vā gaṇanā vā upamā upaniṣadvā upalabhyate ya iha sahāyāṃ lokadhātau dharaṇīvivarebhyo bodhisattvā mahāsattvāḥ samunmajjante sma //
SDhPS, 14, 12.4 na teṣāṃ saṃkhyā vā gaṇanā vā upamā vā upaniṣadvā upalabhyate ya iha sahāyāṃ lokadhātau dharaṇīvivarebhyo bodhisattvā mahāsattvāḥ samunmajjante sma //
SDhPS, 14, 32.1 yatra ye 'pi śrāvakabhūmau pratyekabuddhabhūmau vā kṛtaparicaryā abhuvaṃs te 'pi mayaiva etarhi buddhadharmajñānamavatāritāḥ saṃśrāvitāśca paramārtham //
SDhPS, 14, 32.1 yatra ye 'pi śrāvakabhūmau vā pratyekabuddhabhūmau kṛtaparicaryā abhuvaṃs te 'pi mayaiva etarhi buddhadharmajñānamavatāritāḥ saṃśrāvitāśca paramārtham //
SDhPS, 14, 114.1 tatsādhu bhagavan etamevārthaṃ deśaya yadvayaṃ niḥsaṃśayā asmin dharme bhavemānāgate 'dhvani bodhisattvayānīyāḥ kulaputrā kuladuhitaro vā śrutvā na vicikitsām āpadyeranniti //
SDhPS, 14, 114.1 tatsādhu bhagavan etamevārthaṃ deśaya yadvayaṃ niḥsaṃśayā asmin dharme bhavemānāgate 'dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro śrutvā na vicikitsām āpadyeranniti //
SDhPS, 15, 16.1 tatkiṃ manyadhve kulaputrāḥ śakyaṃ te lokadhātavaḥ kenaciccintayituṃ gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā /
SDhPS, 15, 16.1 tatkiṃ manyadhve kulaputrāḥ śakyaṃ te lokadhātavaḥ kenaciccintayituṃ vā gaṇayituṃ tulayituṃ vā upalakṣayituṃ vā /
SDhPS, 15, 16.1 tatkiṃ manyadhve kulaputrāḥ śakyaṃ te lokadhātavaḥ kenaciccintayituṃ vā gaṇayituṃ vā tulayituṃ upalakṣayituṃ vā /
SDhPS, 15, 16.1 tatkiṃ manyadhve kulaputrāḥ śakyaṃ te lokadhātavaḥ kenaciccintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ /
SDhPS, 15, 17.1 sarvaśrāvakapratyekabuddhairapi bhagavan āryeṇa jñānena na śakyaṃ cintayituṃ gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā //
SDhPS, 15, 17.1 sarvaśrāvakapratyekabuddhairapi bhagavan āryeṇa jñānena na śakyaṃ cintayituṃ vā gaṇayituṃ tulayituṃ vā upalakṣayituṃ vā //
SDhPS, 15, 17.1 sarvaśrāvakapratyekabuddhairapi bhagavan āryeṇa jñānena na śakyaṃ cintayituṃ vā gaṇayituṃ vā tulayituṃ upalakṣayituṃ vā //
SDhPS, 15, 17.1 sarvaśrāvakapratyekabuddhairapi bhagavan āryeṇa jñānena na śakyaṃ cintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ //
SDhPS, 15, 29.2 yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena paropadarśanena vātmārambaṇena vā parārambaṇena vā yatkiṃcittathāgato vyāharati sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ //
SDhPS, 15, 29.2 yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vātmārambaṇena vā parārambaṇena vā yatkiṃcittathāgato vyāharati sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ //
SDhPS, 15, 29.2 yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vātmārambaṇena parārambaṇena vā yatkiṃcittathāgato vyāharati sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ //
SDhPS, 15, 29.2 yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vātmārambaṇena vā parārambaṇena yatkiṃcittathāgato vyāharati sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ //
SDhPS, 15, 47.2 tathā hi teṣāṃ sattvānāṃ bahubhiḥ kalpakoṭīnayutaśatasahasrairapi tathāgatadarśanaṃ bhavati na vā //
SDhPS, 15, 47.2 tathā hi teṣāṃ sattvānāṃ bahubhiḥ kalpakoṭīnayutaśatasahasrairapi tathāgatadarśanaṃ bhavati vā na //
SDhPS, 15, 56.1 tasya ca puruṣasya bahavaḥ putrā bhaveyurdaśa viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā //
SDhPS, 15, 56.1 tasya ca puruṣasya bahavaḥ putrā bhaveyurdaśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā //
SDhPS, 15, 56.1 tasya ca puruṣasya bahavaḥ putrā bhaveyurdaśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā //
SDhPS, 15, 56.1 tasya ca puruṣasya bahavaḥ putrā bhaveyurdaśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā //
SDhPS, 15, 56.1 tasya ca puruṣasya bahavaḥ putrā bhaveyurdaśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā //
SDhPS, 15, 56.1 tasya ca puruṣasya bahavaḥ putrā bhaveyurdaśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ //
SDhPS, 15, 57.1 sa ca vaidyaḥ pravāsagato bhavet te cāsya sarve putrā garapīḍā viṣapīḍā vā bhaveyuḥ //
SDhPS, 15, 57.1 sa ca vaidyaḥ pravāsagato bhavet te cāsya sarve putrā garapīḍā vā viṣapīḍā bhaveyuḥ //
SDhPS, 15, 58.1 tena gareṇa viṣeṇa vā duḥkhābhir vedanābhirabhitūrṇā bhaveyuḥ //
SDhPS, 15, 58.1 tena gareṇa vā viṣeṇa duḥkhābhir vedanābhirabhitūrṇā bhaveyuḥ //
SDhPS, 15, 59.1 te tena gareṇa viṣeṇa vā dahyamānāḥ pṛthivyāṃ prapateyuḥ //
SDhPS, 15, 59.1 te tena gareṇa vā viṣeṇa dahyamānāḥ pṛthivyāṃ prapateyuḥ //
SDhPS, 15, 61.1 te cāsya putrāstena gareṇa viṣeṇa vā duḥkhābhirvedanābhirārtāḥ //
SDhPS, 15, 61.1 te cāsya putrāstena gareṇa vā viṣeṇa duḥkhābhirvedanābhirārtāḥ //
SDhPS, 15, 64.1 tadasmākam asmād ātmoparodhād garādvā viṣādvā parimocayasva //
SDhPS, 15, 64.1 tadasmākam asmād ātmoparodhād garādvā viṣādvā parimocayasva //
SDhPS, 15, 67.1 idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve svasthā bhaviṣyatha arogāśca //
SDhPS, 15, 67.1 idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve svasthā bhaviṣyatha arogāśca //
SDhPS, 15, 73.2 ime mama putrā anena gareṇa viṣeṇa vā viparītasaṃjñinaḥ //
SDhPS, 15, 73.2 ime mama putrā anena gareṇa vā viṣeṇa viparītasaṃjñinaḥ //
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā kṛtā kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā vā kṛtā kiyatte kulaputrā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā vā kṛtā kiyatte kulaputrā vā kuladuhitaro puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 16, 45.1 tadyathāpi nāma ajita kaścideva kulaputro kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhikāṅkṣamāṇaḥ pañcasu pāramitāsvaṣṭau kalpakoṭīnayutaśatasahasrāṇi caret //
SDhPS, 16, 45.1 tadyathāpi nāma ajita kaścideva kulaputro vā kuladuhitā anuttarāṃ samyaksaṃbodhimabhikāṅkṣamāṇaḥ pañcasu pāramitāsvaṣṭau kalpakoṭīnayutaśatasahasrāṇi caret //
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 16, 47.1 evaṃrūpeṇa ajita puṇyābhisaṃskāreṇa samanvāgataḥ kulaputro kuladuhitā vā vivartate 'nuttarāyāḥ samyaksaṃbodheriti naitat sthānaṃ vidyate //
SDhPS, 16, 47.1 evaṃrūpeṇa ajita puṇyābhisaṃskāreṇa samanvāgataḥ kulaputro vā kuladuhitā vivartate 'nuttarāyāḥ samyaksaṃbodheriti naitat sthānaṃ vidyate //
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 71.1 yadā ca ajita sa kulaputro kuladuhitā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā adhyāśayenādhimucyate tadā tasyedamadhyāśayalakṣaṇaṃ veditavyam /
SDhPS, 16, 71.1 yadā ca ajita sa kulaputro vā kuladuhitā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā adhyāśayenādhimucyate tadā tasyedamadhyāśayalakṣaṇaṃ veditavyam /
SDhPS, 16, 74.1 idamajita adhyāśayenādhimuktasya kulaputrasya kuladuhitur vā adhyāśayalakṣaṇaṃ veditavyam //
SDhPS, 16, 74.1 idamajita adhyāśayenādhimuktasya kulaputrasya vā kuladuhitur adhyāśayalakṣaṇaṃ veditavyam //
SDhPS, 16, 78.1 na me tenājita kulaputreṇa kuladuhitrā vā stūpāḥ kartavyā na vihārāḥ kartavyā na bhikṣusaṃghāya glānapratyayabhaiṣajyapariṣkārās tenānupradeyā bhavanti //
SDhPS, 16, 78.1 na me tenājita kulaputreṇa vā kuladuhitrā stūpāḥ kartavyā na vihārāḥ kartavyā na bhikṣusaṃghāya glānapratyayabhaiṣajyapariṣkārās tenānupradeyā bhavanti //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 16, 81.1 te ca bahvaprameyā yaduta śataṃ sahasraṃ vā śatasahasraṃ vā koṭī vā koṭīśataṃ vā koṭīsahasraṃ vā koṭiśatasahasraṃ vā koṭīnayutaśatasahasraṃ vā //
SDhPS, 16, 81.1 te ca bahvaprameyā yaduta śataṃ vā sahasraṃ śatasahasraṃ vā koṭī vā koṭīśataṃ vā koṭīsahasraṃ vā koṭiśatasahasraṃ vā koṭīnayutaśatasahasraṃ vā //
SDhPS, 16, 81.1 te ca bahvaprameyā yaduta śataṃ vā sahasraṃ vā śatasahasraṃ koṭī vā koṭīśataṃ vā koṭīsahasraṃ vā koṭiśatasahasraṃ vā koṭīnayutaśatasahasraṃ vā //
SDhPS, 16, 81.1 te ca bahvaprameyā yaduta śataṃ vā sahasraṃ vā śatasahasraṃ vā koṭī koṭīśataṃ vā koṭīsahasraṃ vā koṭiśatasahasraṃ vā koṭīnayutaśatasahasraṃ vā //
SDhPS, 16, 81.1 te ca bahvaprameyā yaduta śataṃ vā sahasraṃ vā śatasahasraṃ vā koṭī vā koṭīśataṃ koṭīsahasraṃ vā koṭiśatasahasraṃ vā koṭīnayutaśatasahasraṃ vā //
SDhPS, 16, 81.1 te ca bahvaprameyā yaduta śataṃ vā sahasraṃ vā śatasahasraṃ vā koṭī vā koṭīśataṃ vā koṭīsahasraṃ koṭiśatasahasraṃ vā koṭīnayutaśatasahasraṃ vā //
SDhPS, 16, 81.1 te ca bahvaprameyā yaduta śataṃ vā sahasraṃ vā śatasahasraṃ vā koṭī vā koṭīśataṃ vā koṭīsahasraṃ vā koṭiśatasahasraṃ koṭīnayutaśatasahasraṃ vā //
SDhPS, 16, 81.1 te ca bahvaprameyā yaduta śataṃ vā sahasraṃ vā śatasahasraṃ vā koṭī vā koṭīśataṃ vā koṭīsahasraṃ vā koṭiśatasahasraṃ vā koṭīnayutaśatasahasraṃ //
SDhPS, 16, 83.1 ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayedvā vācayedvā deśayedvā likhedvā lekhayed vā tad anenāham ajita paryāyeṇa evaṃ vadāmi /
SDhPS, 16, 83.1 ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayedvā vācayedvā deśayedvā likhedvā lekhayed vā tad anenāham ajita paryāyeṇa evaṃ vadāmi /
SDhPS, 16, 83.1 ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayedvā vācayedvā deśayedvā likhedvā lekhayed vā tad anenāham ajita paryāyeṇa evaṃ vadāmi /
SDhPS, 16, 83.1 ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayedvā vācayedvā deśayedvā likhedvā lekhayed vā tad anenāham ajita paryāyeṇa evaṃ vadāmi /
SDhPS, 16, 83.1 ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayedvā vācayedvā deśayedvā likhedvā lekhayed tad anenāham ajita paryāyeṇa evaṃ vadāmi /
SDhPS, 16, 84.1 kaḥ punarvādo 'jita ya imaṃ dharmaparyāyaṃ dhārayan dānena sampādayecchīlena vā kṣāntyā vā vīryeṇa vā dhyānena vā prajñayā vā sampādayed bahutaraṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā prasaved buddhajñānasaṃvartanīyam aprameyam asaṃkhyeyamaparyantam //
SDhPS, 16, 84.1 kaḥ punarvādo 'jita ya imaṃ dharmaparyāyaṃ dhārayan dānena vā sampādayecchīlena kṣāntyā vā vīryeṇa vā dhyānena vā prajñayā vā sampādayed bahutaraṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā prasaved buddhajñānasaṃvartanīyam aprameyam asaṃkhyeyamaparyantam //
SDhPS, 16, 84.1 kaḥ punarvādo 'jita ya imaṃ dharmaparyāyaṃ dhārayan dānena vā sampādayecchīlena vā kṣāntyā vīryeṇa vā dhyānena vā prajñayā vā sampādayed bahutaraṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā prasaved buddhajñānasaṃvartanīyam aprameyam asaṃkhyeyamaparyantam //
SDhPS, 16, 84.1 kaḥ punarvādo 'jita ya imaṃ dharmaparyāyaṃ dhārayan dānena vā sampādayecchīlena vā kṣāntyā vā vīryeṇa dhyānena vā prajñayā vā sampādayed bahutaraṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā prasaved buddhajñānasaṃvartanīyam aprameyam asaṃkhyeyamaparyantam //
SDhPS, 16, 84.1 kaḥ punarvādo 'jita ya imaṃ dharmaparyāyaṃ dhārayan dānena vā sampādayecchīlena vā kṣāntyā vā vīryeṇa vā dhyānena prajñayā vā sampādayed bahutaraṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā prasaved buddhajñānasaṃvartanīyam aprameyam asaṃkhyeyamaparyantam //
SDhPS, 16, 84.1 kaḥ punarvādo 'jita ya imaṃ dharmaparyāyaṃ dhārayan dānena vā sampādayecchīlena vā kṣāntyā vā vīryeṇa vā dhyānena vā prajñayā sampādayed bahutaraṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā prasaved buddhajñānasaṃvartanīyam aprameyam asaṃkhyeyamaparyantam //
SDhPS, 16, 84.1 kaḥ punarvādo 'jita ya imaṃ dharmaparyāyaṃ dhārayan dānena vā sampādayecchīlena vā kṣāntyā vā vīryeṇa vā dhyānena vā prajñayā vā sampādayed bahutaraṃ puṇyābhisaṃskāraṃ sa kulaputro kuladuhitā vā prasaved buddhajñānasaṃvartanīyam aprameyam asaṃkhyeyamaparyantam //
SDhPS, 16, 84.1 kaḥ punarvādo 'jita ya imaṃ dharmaparyāyaṃ dhārayan dānena vā sampādayecchīlena vā kṣāntyā vā vīryeṇa vā dhyānena vā prajñayā vā sampādayed bahutaraṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā prasaved buddhajñānasaṃvartanīyam aprameyam asaṃkhyeyamaparyantam //
SDhPS, 16, 85.1 tadyathāpi nāma ajita ākāśadhātuparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣv evamaprameyāsaṃkhyeyān sa kulaputro kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayed vā vācayed vā deśayedvā likhedvā likhāpayedvā //
SDhPS, 16, 85.1 tadyathāpi nāma ajita ākāśadhātuparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣv evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayed vā vācayed vā deśayedvā likhedvā likhāpayedvā //
SDhPS, 16, 85.1 tadyathāpi nāma ajita ākāśadhātuparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣv evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayed vācayed vā deśayedvā likhedvā likhāpayedvā //
SDhPS, 16, 85.1 tadyathāpi nāma ajita ākāśadhātuparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣv evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayed vā vācayed deśayedvā likhedvā likhāpayedvā //
SDhPS, 16, 85.1 tadyathāpi nāma ajita ākāśadhātuparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣv evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayed vā vācayed vā deśayedvā likhedvā likhāpayedvā //
SDhPS, 16, 85.1 tadyathāpi nāma ajita ākāśadhātuparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣv evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayed vā vācayed vā deśayedvā likhedvā likhāpayedvā //
SDhPS, 16, 85.1 tadyathāpi nāma ajita ākāśadhātuparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣv evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayed vā vācayed vā deśayedvā likhedvā likhāpayedvā //
SDhPS, 16, 87.1 yasya kasyacidajita bodhisattvasya mahāsattvasya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayataḥ ime evaṃrūpā guṇā bhaveyurye mayā parikīrtitāḥ so 'jita kulaputro kuladuhitā vā evaṃ veditavyaḥ /
SDhPS, 16, 87.1 yasya kasyacidajita bodhisattvasya mahāsattvasya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayataḥ ime evaṃrūpā guṇā bhaveyurye mayā parikīrtitāḥ so 'jita kulaputro vā kuladuhitā evaṃ veditavyaḥ /
SDhPS, 16, 87.2 bodhimaṇḍasamprasthito 'yaṃ kulaputro kuladuhitā vā bodhimabhisaṃboddhuṃ bodhivṛkṣamūlaṃ gacchati //
SDhPS, 16, 87.2 bodhimaṇḍasamprasthito 'yaṃ kulaputro vā kuladuhitā bodhimabhisaṃboddhuṃ bodhivṛkṣamūlaṃ gacchati //
SDhPS, 16, 88.1 yatra ca ajita sa kulaputro kuladuhitā vā tiṣṭhedvā niṣīdedvā caṅkramedvā tatra ajita tathāgatamuddiśya caityaṃ kartavyaṃ tathāgatastūpo 'yamiti ca sa vaktavyaḥ sadevakena lokeneti //
SDhPS, 16, 88.1 yatra ca ajita sa kulaputro vā kuladuhitā tiṣṭhedvā niṣīdedvā caṅkramedvā tatra ajita tathāgatamuddiśya caityaṃ kartavyaṃ tathāgatastūpo 'yamiti ca sa vaktavyaḥ sadevakena lokeneti //
SDhPS, 16, 88.1 yatra ca ajita sa kulaputro vā kuladuhitā vā tiṣṭhedvā niṣīdedvā caṅkramedvā tatra ajita tathāgatamuddiśya caityaṃ kartavyaṃ tathāgatastūpo 'yamiti ca sa vaktavyaḥ sadevakena lokeneti //
SDhPS, 16, 88.1 yatra ca ajita sa kulaputro vā kuladuhitā vā tiṣṭhedvā niṣīdedvā caṅkramedvā tatra ajita tathāgatamuddiśya caityaṃ kartavyaṃ tathāgatastūpo 'yamiti ca sa vaktavyaḥ sadevakena lokeneti //
SDhPS, 16, 88.1 yatra ca ajita sa kulaputro vā kuladuhitā vā tiṣṭhedvā niṣīdedvā caṅkramedvā tatra ajita tathāgatamuddiśya caityaṃ kartavyaṃ tathāgatastūpo 'yamiti ca sa vaktavyaḥ sadevakena lokeneti //
SDhPS, 17, 1.2 yo bhagavan imaṃ dharmaparyāyaṃ deśyamānaṃ śrutvā anumodet kulaputro kuladuhitā vā kiyantaṃ sa bhagavan kulaputro vā kuladuhitā vā puṇyaṃ prasavediti //
SDhPS, 17, 1.2 yo bhagavan imaṃ dharmaparyāyaṃ deśyamānaṃ śrutvā anumodet kulaputro vā kuladuhitā kiyantaṃ sa bhagavan kulaputro vā kuladuhitā vā puṇyaṃ prasavediti //
SDhPS, 17, 1.2 yo bhagavan imaṃ dharmaparyāyaṃ deśyamānaṃ śrutvā anumodet kulaputro vā kuladuhitā vā kiyantaṃ sa bhagavan kulaputro kuladuhitā vā puṇyaṃ prasavediti //
SDhPS, 17, 1.2 yo bhagavan imaṃ dharmaparyāyaṃ deśyamānaṃ śrutvā anumodet kulaputro vā kuladuhitā vā kiyantaṃ sa bhagavan kulaputro vā kuladuhitā puṇyaṃ prasavediti //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 7.1 atha khalvajita yo 'sau pañcāśattamaḥ puruṣo bhavet paraṃparāśravānumodakas tasyāpi tāvadahamajita kulaputrasya kuladuhiturvā anumodanāsahagataṃ puṇyābhisaṃskāram abhinirdekṣyāmi //
SDhPS, 17, 7.1 atha khalvajita yo 'sau pañcāśattamaḥ puruṣo bhavet paraṃparāśravānumodakas tasyāpi tāvadahamajita kulaputrasya vā kuladuhiturvā anumodanāsahagataṃ puṇyābhisaṃskāram abhinirdekṣyāmi //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 33.1 yaḥ khalu punarajita asya dharmaparyāyasya śravaṇārthaṃ kulaputro kuladuhitā vā svagṛhānniṣkramya vihāraṃ gacchet //
SDhPS, 17, 33.1 yaḥ khalu punarajita asya dharmaparyāyasya śravaṇārthaṃ kulaputro vā kuladuhitā svagṛhānniṣkramya vihāraṃ gacchet //
SDhPS, 17, 34.1 sa ca gatvā tasminnimaṃ dharmaparyāyaṃ muhūrtakamapi śṛṇuyāt sthito niṣaṇṇo vā //
SDhPS, 17, 34.1 sa ca gatvā tasminnimaṃ dharmaparyāyaṃ muhūrtakamapi śṛṇuyāt sthito vā niṣaṇṇo //
SDhPS, 17, 36.1 sacet punastatra dharmaśravaṇe muhūrtamātramapi niṣadya idaṃ dharmaparyāyaṃ śṛṇuyāt paraṃ niṣādayed āsanasaṃvibhāgaṃ vā kuryādaparasya sattvasya tena sa puṇyābhisaṃskāreṇa lābhī bhaviṣyati śakrāsanānāṃ brahmāsanānāṃ cakravartisiṃhāsanānām //
SDhPS, 17, 36.1 sacet punastatra dharmaśravaṇe muhūrtamātramapi niṣadya idaṃ dharmaparyāyaṃ śṛṇuyāt paraṃ vā niṣādayed āsanasaṃvibhāgaṃ kuryādaparasya sattvasya tena sa puṇyābhisaṃskāreṇa lābhī bhaviṣyati śakrāsanānāṃ brahmāsanānāṃ cakravartisiṃhāsanānām //
SDhPS, 17, 37.1 sacet punarajita kaścideva kulaputro kuladuhitā vā aparaṃ puruṣamevaṃ vadet /
SDhPS, 17, 37.1 sacet punarajita kaścideva kulaputro vā kuladuhitā aparaṃ puruṣamevaṃ vadet /
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 1.2 yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati vā sa kulaputro vā kuladuhitā vāṣṭau cakṣurguṇaśatāni pratilapsyate dvādaśa śrotraguṇaśatāni pratilapsyate 'ṣṭau ghrāṇaguṇaśatāni pratilapsyate dvādaśa jihvāguṇaśatāni pratilapsyate 'ṣṭau kāyaguṇaśatāni pratilapsyate dvādaśa manoguṇaśatāni pratilapsyate //
SDhPS, 18, 12.1 punaraparaṃ satatasamitābhiyukta sa kulaputro kuladuhitā vā imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ pareṣāṃ ca saṃśrāvayamānas tair dvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṃ sāntarbahis tadyathā /
SDhPS, 18, 12.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ pareṣāṃ ca saṃśrāvayamānas tair dvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṃ sāntarbahis tadyathā /
SDhPS, 18, 12.2 hastiśabdā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 35.0 sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante tadyathā pūtigandhā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhās tadyathā jātimallikācampakapāṭalagandhās tān gandhān ghrāyati //
SDhPS, 18, 35.0 sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante tadyathā pūtigandhā vā manojñagandhā nānāprakārāṇāṃ sumanasāṃ gandhās tadyathā jātimallikācampakapāṭalagandhās tān gandhān ghrāyati //
SDhPS, 18, 49.1 taṃ ca jānīte yadi vaijayante prāsāde krīḍantaṃ ramantaṃ paricārayantaṃ yadi vā sudharmāyāṃ devasabhāyāṃ devānāṃ trāyastriṃśānāṃ dharmaṃ deśayantaṃ yadi vā udyānabhūmau niryāntaṃ krīḍanāya //
SDhPS, 18, 49.1 taṃ ca jānīte yadi vā vaijayante prāsāde krīḍantaṃ ramantaṃ paricārayantaṃ yadi sudharmāyāṃ devasabhāyāṃ devānāṃ trāyastriṃśānāṃ dharmaṃ deśayantaṃ yadi vā udyānabhūmau niryāntaṃ krīḍanāya //
SDhPS, 18, 49.1 taṃ ca jānīte yadi vā vaijayante prāsāde krīḍantaṃ ramantaṃ paricārayantaṃ yadi vā sudharmāyāṃ devasabhāyāṃ devānāṃ trāyastriṃśānāṃ dharmaṃ deśayantaṃ yadi udyānabhūmau niryāntaṃ krīḍanāya //
SDhPS, 18, 95.1 punaraparaṃ satatasamitābhiyukta sa kulaputro kuladuhitā vā imaṃ dharmaparyāyaṃ dhārayamāṇo deśayamānaḥ prakāśayamāno likhamānastairdvādaśabhirjihvāguṇaśataiḥ samanvāgataṃ jihvendriyaṃ pratilapsyate //
SDhPS, 18, 95.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā imaṃ dharmaparyāyaṃ dhārayamāṇo deśayamānaḥ prakāśayamāno likhamānastairdvādaśabhirjihvāguṇaśataiḥ samanvāgataṃ jihvendriyaṃ pratilapsyate //
SDhPS, 18, 118.1 yasyāṃ ca diśi sa kulaputro kuladuhitā vā vihariṣyati tasyāṃ diśi tathāgatābhimukhaṃ dharmaṃ deśayiṣyati buddhadharmāṇāṃ ca bhājanabhūto bhaviṣyati //
SDhPS, 18, 118.1 yasyāṃ ca diśi sa kulaputro vā kuladuhitā vihariṣyati tasyāṃ diśi tathāgatābhimukhaṃ dharmaṃ deśayiṣyati buddhadharmāṇāṃ ca bhājanabhūto bhaviṣyati //
SDhPS, 18, 130.1 punaraparaṃ satatasamitābhiyukta sa bodhisattvo mahāsattva imaṃ dharmaparyāyaṃ dhārayamāṇo vācayamāno vā prakāśayamāno vā deśayamāno vā likhamāno vā aṣṭau kāyaguṇaśatāni pratilapsyati //
SDhPS, 18, 130.1 punaraparaṃ satatasamitābhiyukta sa bodhisattvo mahāsattva imaṃ dharmaparyāyaṃ dhārayamāṇo vā vācayamāno prakāśayamāno vā deśayamāno vā likhamāno vā aṣṭau kāyaguṇaśatāni pratilapsyati //
SDhPS, 18, 130.1 punaraparaṃ satatasamitābhiyukta sa bodhisattvo mahāsattva imaṃ dharmaparyāyaṃ dhārayamāṇo vā vācayamāno vā prakāśayamāno deśayamāno vā likhamāno vā aṣṭau kāyaguṇaśatāni pratilapsyati //
SDhPS, 18, 130.1 punaraparaṃ satatasamitābhiyukta sa bodhisattvo mahāsattva imaṃ dharmaparyāyaṃ dhārayamāṇo vā vācayamāno vā prakāśayamāno vā deśayamāno likhamāno vā aṣṭau kāyaguṇaśatāni pratilapsyati //
SDhPS, 18, 130.1 punaraparaṃ satatasamitābhiyukta sa bodhisattvo mahāsattva imaṃ dharmaparyāyaṃ dhārayamāṇo vā vācayamāno vā prakāśayamāno vā deśayamāno vā likhamāno aṣṭau kāyaguṇaśatāni pratilapsyati //
SDhPS, 18, 134.1 ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati //
SDhPS, 18, 134.1 ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā vā pratyekabuddhā bodhisattvā vā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati //
SDhPS, 18, 134.1 ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā vā pratyekabuddhā vā bodhisattvā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati //
SDhPS, 18, 134.1 ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati //
SDhPS, 18, 147.1 ye kecillaukikā lokavyavahārā bhāṣyāṇi mantrā vā sarvāṃstān dharmanayena saṃsyandayiṣyati //
SDhPS, 18, 147.1 ye kecillaukikā lokavyavahārā bhāṣyāṇi vā mantrā sarvāṃstān dharmanayena saṃsyandayiṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 5.1 taṭapulinaṃ śivadevā yasyā yatayo 'pi kāmayante /
SkPur (Rkh), Revākhaṇḍa, 1, 20.2 katamaḥ sa hi dharmo 'sti kiṃ jñānaṃ tathāvidham //
SkPur (Rkh), Revākhaṇḍa, 1, 21.1 anyadvā tatkimatrāha purāṇe yanna dṛśyate /
SkPur (Rkh), Revākhaṇḍa, 1, 54.1 purāṇasaṃhitāmetāṃ yaḥ paṭhedvā śṛṇoti ca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 46.1 na vinaṣṭo 'si viprendra kathaṃ kena hetunā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 11.1 mandākinī saricchreṣṭhā lakṣmīrvā kimatho umā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 11.2 kālarātrirbhavetsākṣāt prakṛtirvā sukhocitā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 31.1 sukarmā vikarmā vā śānto dānto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 31.1 sukarmā vā vikarmā śānto dānto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 8.1 añjaneti kimarthaṃ kimarthaṃ suraseti ca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 9.1 trikūṭeti kimarthaṃ kimarthaṃ vāluvāhinī /
SkPur (Rkh), Revākhaṇḍa, 10, 6.1 tasminnapi mahāghore yatheyaṃ mṛtā satī /
SkPur (Rkh), Revākhaṇḍa, 10, 18.1 kaṃdairmūlaiḥ phalairvāpi vartayante suduḥkhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 59.1 dhyānārcanairjāpyamahāvrataiśca nārāyaṇaṃ satataṃ smaranti /
SkPur (Rkh), Revākhaṇḍa, 10, 61.1 yo haraṃ pūjayate jitātmā māsaṃ ca pakṣaṃ ca vasennarendra /
SkPur (Rkh), Revākhaṇḍa, 10, 68.2 revātaṭaṃ dakṣiṇamuttaraṃ sevanti te rudracarānupūrvam //
SkPur (Rkh), Revākhaṇḍa, 11, 3.2 daśadvādaśabhirvāpi ṣaḍbhiraṣṭābhir eva vā //
SkPur (Rkh), Revākhaṇḍa, 11, 3.2 daśadvādaśabhirvāpi ṣaḍbhiraṣṭābhir eva //
SkPur (Rkh), Revākhaṇḍa, 11, 4.1 tribhistathā caturbhirvā varṣairmāsaistathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 11, 5.1 brahmāṇaṃ suraśreṣṭha keśavaṃ vā jagadgurum /
SkPur (Rkh), Revākhaṇḍa, 11, 5.1 brahmāṇaṃ vā suraśreṣṭha keśavaṃ jagadgurum /
SkPur (Rkh), Revākhaṇḍa, 11, 43.1 purāṇasaṃhitāṃ vāpi śaivīṃ vā vaiṣṇavīmapi /
SkPur (Rkh), Revākhaṇḍa, 11, 43.1 purāṇasaṃhitāṃ vāpi śaivīṃ vaiṣṇavīmapi /
SkPur (Rkh), Revākhaṇḍa, 11, 67.2 agnim īḍe iṣetvo agna āyāhi nityadā //
SkPur (Rkh), Revākhaṇḍa, 11, 73.2 te mṛtā vaiṣṇavaṃ yānti padaṃ śaivam avyayam //
SkPur (Rkh), Revākhaṇḍa, 13, 25.2 viṣṇuṃ brahmāṇamīśānamanyaṃ suramuttamam //
SkPur (Rkh), Revākhaṇḍa, 13, 30.2 sa pūjitaḥ prārthito kiṃ na dadyād dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 50.1 jagatsamastaṃ manasā babhūva yatsthāvaraṃ kiṃcidihāṇḍajaṃ /
SkPur (Rkh), Revākhaṇḍa, 19, 50.2 jarāyujaṃ svedajam udbhijjaṃ yat kiṃcid ā kīṭapipīlakādyam //
SkPur (Rkh), Revākhaṇḍa, 21, 5.2 grāme yadi vāraṇye puṇyā sarvatra narmadā //
SkPur (Rkh), Revākhaṇḍa, 21, 5.2 grāme vā yadi vāraṇye puṇyā sarvatra narmadā //
SkPur (Rkh), Revākhaṇḍa, 21, 47.2 snānaṃ dānaṃ japo homaḥ śubhaṃ yadi vāśubham //
SkPur (Rkh), Revākhaṇḍa, 21, 47.2 snānaṃ dānaṃ japo homaḥ śubhaṃ vā yadi vāśubham //
SkPur (Rkh), Revākhaṇḍa, 21, 69.3 kathaṃ narmadāputraḥ śalyayukto 'bhavanmune //
SkPur (Rkh), Revākhaṇḍa, 23, 9.2 tasyāstu tīre bhavatā yaduktaṃ tapasvino vāpyatapasvino vā //
SkPur (Rkh), Revākhaṇḍa, 23, 9.2 tasyāstu tīre bhavatā yaduktaṃ tapasvino vāpyatapasvino //
SkPur (Rkh), Revākhaṇḍa, 26, 32.1 kvaciddṛśyamadṛśyaṃ mṛgatṛṣṇaiva lakṣyate //
SkPur (Rkh), Revākhaṇḍa, 26, 36.1 na śastreṇa na cāstreṇa na divā niśi hara /
SkPur (Rkh), Revākhaṇḍa, 26, 50.1 kasya saṃkṣobhaye cittaṃ ko vādya patatu kṣitau /
SkPur (Rkh), Revākhaṇḍa, 26, 79.2 rājyena cātmanā vāpi hyevaṃ kaḥ pūjayetparaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 118.2 tasyā bhrātā pitā putraḥ patirvā raṇamuttamam //
SkPur (Rkh), Revākhaṇḍa, 28, 81.2 yadi te 'ham anugrāhyo vadhyo surasattama //
SkPur (Rkh), Revākhaṇḍa, 29, 3.2 dharmaḥ śruto 'tha dṛṣṭo kathito vā kṛto 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 29, 3.2 dharmaḥ śruto 'tha dṛṣṭo vā kathito kṛto 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 29, 3.2 dharmaḥ śruto 'tha dṛṣṭo vā kathito vā kṛto 'pi //
SkPur (Rkh), Revākhaṇḍa, 29, 4.1 anumodito viprendra punātīti śrutaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 30, 9.1 ṛgvedajāpī ṛgvedī sāma sāmapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 31, 5.1 arcayeddevamīśānaṃ viṣṇuṃ parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 31, 6.2 yasmiṃstīrthe tu yo devo dānavo dvijo 'tha vā //
SkPur (Rkh), Revākhaṇḍa, 31, 6.2 yasmiṃstīrthe tu yo devo dānavo vā dvijo 'tha //
SkPur (Rkh), Revākhaṇḍa, 31, 7.2 na jalaṃ na sthalaṃ nāma kṣetraṃ hyūṣarāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 32, 24.2 rājā rājatulyo vā paścānmartyeṣu jāyate //
SkPur (Rkh), Revākhaṇḍa, 32, 24.2 rājā vā rājatulyo paścānmartyeṣu jāyate //
SkPur (Rkh), Revākhaṇḍa, 33, 20.3 na śrutaṃ na ca dṛṣṭaṃ kautukaṃ nṛpapuṃgava //
SkPur (Rkh), Revākhaṇḍa, 33, 25.1 mama duṣkṛtaṃ kiṃcidutāho bhavatāmiha /
SkPur (Rkh), Revākhaṇḍa, 33, 26.1 mantracchidram athānyadvā naiva kiṃcidadakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 33, 26.2 kriyāhīnaṃ kṛtaṃ vātha kena vahnir na dṛśyate //
SkPur (Rkh), Revākhaṇḍa, 33, 38.2 bhavatāṃ tasya kāryaṃ devasya vacanaṃ hṛdi /
SkPur (Rkh), Revākhaṇḍa, 37, 20.1 sukṛtaṃ duṣkṛtaṃ 'pi tatra tīrthe 'kṣayaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 38, 72.1 suvarṇaṃ rajataṃ vāpi brāhmaṇebhyo yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 38, 73.1 aṣṭamyāṃvā caturdaśyāṃ nirāhāro vaset tu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 21.1 kathaṃ saṃsthitāgatya kapilā sā dvijottama /
SkPur (Rkh), Revākhaṇḍa, 39, 21.2 tīrthe hyūṣare kṣetra etanme kathaya dvija //
SkPur (Rkh), Revākhaṇḍa, 40, 23.1 rājā rājatulyo vā jīvecca śaradaḥ śatam /
SkPur (Rkh), Revākhaṇḍa, 40, 23.1 rājā vā rājatulyo jīvecca śaradaḥ śatam /
SkPur (Rkh), Revākhaṇḍa, 41, 23.1 suvarṇaṃ rajataṃ vāpi maṇiṃ mauktikameva ca /
SkPur (Rkh), Revākhaṇḍa, 41, 24.1 tatra tīrthe tu yaḥ snātvā ṛgyajuḥsāmago 'pi /
SkPur (Rkh), Revākhaṇḍa, 43, 8.1 akṣaraṃ japen mantraṃ dhyāyamāno divākaram /
SkPur (Rkh), Revākhaṇḍa, 43, 10.1 anāśakenāgnigatyā jale dehapātanāt /
SkPur (Rkh), Revākhaṇḍa, 43, 11.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 43, 15.1 vyādhigrahagṛhīto vṛddho vā vikalendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 15.1 vyādhigrahagṛhīto vā vṛddho vikalendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 16.2 jale śuddhabhāvena tyaktvā prāṇāñchivo bhavet //
SkPur (Rkh), Revākhaṇḍa, 43, 23.1 pratyekaṃ patantyete magnā narakasāgare /
SkPur (Rkh), Revākhaṇḍa, 44, 6.1 vācikairmānasairvāpi śārīraiśca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 4.3 martye na tādṛśaḥ kaścid vikrameṇa balena //
SkPur (Rkh), Revākhaṇḍa, 45, 25.2 svarge yadi vā martye pātāleṣu ca saṃsthitān //
SkPur (Rkh), Revākhaṇḍa, 45, 25.2 svarge vā yadi martye pātāleṣu ca saṃsthitān //
SkPur (Rkh), Revākhaṇḍa, 47, 15.1 kiṃ duḥkhaṃ kaśca saṃtāpaḥ kuto bhayam āgatam /
SkPur (Rkh), Revākhaṇḍa, 47, 20.2 pātāle yadi martye nāke vā yadi tiṣṭhati /
SkPur (Rkh), Revākhaṇḍa, 47, 20.2 pātāle yadi vā martye nāke yadi tiṣṭhati /
SkPur (Rkh), Revākhaṇḍa, 48, 36.3 kiṃ yugakṣayo deva tanmamākhyātum arhasi //
SkPur (Rkh), Revākhaṇḍa, 48, 38.2 taṃ vadhiṣye na sandehaḥ sammukho bhaved yadi //
SkPur (Rkh), Revākhaṇḍa, 49, 36.2 akṣarair daśabhiścaiva ṣaḍbhirvā tribhireva vā //
SkPur (Rkh), Revākhaṇḍa, 49, 36.2 akṣarair daśabhiścaiva ṣaḍbhirvā tribhireva //
SkPur (Rkh), Revākhaṇḍa, 49, 37.2 brahmakṣatraviśāṃ vāpi strīśūdrāṇāṃ tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 50, 20.2 śayyāmaśvaṃ ca yo dadyācchattrikāṃ viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 23.2 gṛhe yadi vāraṇye tīrthavartmani vā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 50, 23.2 gṛhe vā yadi vāraṇye tīrthavartmani vā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 50, 23.2 gṛhe vā yadi vāraṇye tīrthavartmani nṛpa //
SkPur (Rkh), Revākhaṇḍa, 50, 26.1 kanyādānaṃ tu yaḥ kuryād vṛṣaṃ yaḥ samutsṛjet /
SkPur (Rkh), Revākhaṇḍa, 50, 29.1 uttamaṃ madhyamaṃ vāpi kanīyaḥ syāt kathaṃ vibho /
SkPur (Rkh), Revākhaṇḍa, 50, 29.2 rājasaṃ tāmasaṃ vāpi niḥśreyasam athāpi vā //
SkPur (Rkh), Revākhaṇḍa, 50, 29.2 rājasaṃ tāmasaṃ vāpi niḥśreyasam athāpi //
SkPur (Rkh), Revākhaṇḍa, 50, 35.2 cāndrāyaṇena śudhyeta taptakṛcchreṇa punaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 21.2 sāvitryaṣṭasahasraṃ tu śatāṣṭakam athāpi //
SkPur (Rkh), Revākhaṇḍa, 51, 42.2 vedoktaiścaiva mantraiśca raudrīṃ bahurūpiṇīm //
SkPur (Rkh), Revākhaṇḍa, 51, 52.2 śakaṭaṃ yaḥ pradadyādvā saptadhānyaprapūritam //
SkPur (Rkh), Revākhaṇḍa, 53, 40.2 pṛcchāmi tvāṃ kathaṃ ko kutastvamiha cāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 41.2 nāhaṃ śūdro 'smi bhostāta na vaiśyo brāhmaṇo na /
SkPur (Rkh), Revākhaṇḍa, 54, 26.1 na vyādhaścāntyajāto kṣatriyo 'haṃ mahāmune /
SkPur (Rkh), Revākhaṇḍa, 55, 1.3 kiṃ cakāra kva vāsaṃ kimāhāro babhūva ha //
SkPur (Rkh), Revākhaṇḍa, 55, 35.2 rājā rājaputro vācārasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 35.2 rājā vā rājaputro vācārasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 37.2 śrāddhe devakule vāpi paṭhetparvṇi parvṇi //
SkPur (Rkh), Revākhaṇḍa, 56, 70.2 ayanaṃ kiṃ bhavedadya kiṃ vākṣayatṛtīyakā //
SkPur (Rkh), Revākhaṇḍa, 56, 72.2 kimayaṃ snāti loko 'yaṃ kiṃ snānasya kāraṇam //
SkPur (Rkh), Revākhaṇḍa, 56, 85.1 dhānyena vasunā vāpi kamalāni samānaya /
SkPur (Rkh), Revākhaṇḍa, 56, 93.1 daśa viṃśatyatha triṃśac catvāriṃśad athāpi /
SkPur (Rkh), Revākhaṇḍa, 56, 93.2 gṛhāṇa khāriśataṃ durbhikṣāṃ bodhimuttara //
SkPur (Rkh), Revākhaṇḍa, 57, 23.1 ahaṃ dāsyāmi dhānyaṃ vāsāṃsi draviṇaṃ bahu /
SkPur (Rkh), Revākhaṇḍa, 58, 15.1 ya idaṃ paṭhate bhaktyā tīrthe devakule 'pi /
SkPur (Rkh), Revākhaṇḍa, 59, 7.1 suvarṇaṃ rajataṃ vāpi brāhmaṇebhyo dadāti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 59, 10.1 akṣatairbadarairbilvairiṅgudairvā tilaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 59, 12.1 ṛcamekāṃ japedyastu yajurvā sāma eva ca /
SkPur (Rkh), Revākhaṇḍa, 60, 71.1 grāme yadi vāraṇye puṇyā sarvatra narmadā /
SkPur (Rkh), Revākhaṇḍa, 60, 71.1 grāme vā yadi vāraṇye puṇyā sarvatra narmadā /
SkPur (Rkh), Revākhaṇḍa, 60, 75.1 ṛgvedaṃ yajurvedaṃ sāmavedamatharvaṇam /
SkPur (Rkh), Revākhaṇḍa, 61, 9.2 dhuryaṃ dāpayet tasmin sarvāṅgaruciraṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 65, 10.1 iṅgudair badarair bilvair akṣataiśca jalena /
SkPur (Rkh), Revākhaṇḍa, 67, 43.1 mātrā svasrā duhitrā rājānaṃ ca tathā prabhum /
SkPur (Rkh), Revākhaṇḍa, 72, 7.3 śaithilyatā jarayānvitasya tvatsauhṛdaṃ naśyati naiva tāta /
SkPur (Rkh), Revākhaṇḍa, 72, 40.3 pañcamyāṃ caturdaśyāmaṣṭamyāṃ śuklakṛṣṇayoḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 10.2 kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ pradāpayet //
SkPur (Rkh), Revākhaṇḍa, 74, 5.1 yatkiṃcid dīyate bhaktyā svalpaṃ yadi vā bahu /
SkPur (Rkh), Revākhaṇḍa, 74, 5.1 yatkiṃcid dīyate bhaktyā svalpaṃ vā yadi bahu /
SkPur (Rkh), Revākhaṇḍa, 76, 11.2 stryathavā puruṣo vāpi kāmakrodhavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 77, 5.1 vaidikaṃ laukikaṃ vāpi jāpyaṃ japtaṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 78, 8.2 pātāle martyaloke svarge vāpi maheśvara //
SkPur (Rkh), Revākhaṇḍa, 78, 8.2 pātāle martyaloke vā svarge vāpi maheśvara //
SkPur (Rkh), Revākhaṇḍa, 78, 11.2 martye bhrama vai yoginna kenāpi nivāryase //
SkPur (Rkh), Revākhaṇḍa, 80, 6.1 kṛmikīṭapataṅgeṣu tiryagyoniṃ gatasya /
SkPur (Rkh), Revākhaṇḍa, 81, 4.1 kuṇḍikāṃ vardhanīṃ vāpi mahadvā jalabhājanam /
SkPur (Rkh), Revākhaṇḍa, 81, 4.1 kuṇḍikāṃ vardhanīṃ vāpi mahadvā jalabhājanam /
SkPur (Rkh), Revākhaṇḍa, 82, 14.1 grāme yadi vāraṇye puṇyā sarvatra narmadā /
SkPur (Rkh), Revākhaṇḍa, 82, 14.1 grāme vā yadi vāraṇye puṇyā sarvatra narmadā /
SkPur (Rkh), Revākhaṇḍa, 83, 91.1 aṣṭamyāṃ caturdaśyāṃ sarvakālaṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 83, 113.1 śvetā kapilā vāpi kṣīriṇī pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 83, 113.1 śvetā vā kapilā vāpi kṣīriṇī pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 85, 64.3 aṣṭamyāṃ caturdaśyāṃ sarvakālaṃ raverdine //
SkPur (Rkh), Revākhaṇḍa, 85, 76.1 raktaṃ pītavarṇaṃ vā sarvalakṣaṇasaṃyutam /
SkPur (Rkh), Revākhaṇḍa, 85, 76.1 raktaṃ vā pītavarṇaṃ sarvalakṣaṇasaṃyutam /
SkPur (Rkh), Revākhaṇḍa, 85, 82.2 śabalāṃ pītavarṇāṃ ca dhūmrāṃ nīlakarburām //
SkPur (Rkh), Revākhaṇḍa, 85, 83.1 kapilāṃ savatsāṃ ca ghaṇṭābharaṇabhūṣitām /
SkPur (Rkh), Revākhaṇḍa, 90, 42.2 vinā vātena tasyaiva dhvajadaṇḍaḥ papāta ha //
SkPur (Rkh), Revākhaṇḍa, 90, 95.2 droṇasya vatsakaḥ kāryo bahūnāṃ vāpi kāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 96.1 yasmindeśe tu yanmānaṃ viṣaye vicāritam /
SkPur (Rkh), Revākhaṇḍa, 90, 101.1 yatsyādbālyakṛtaṃ pāpaṃ yadvā kṛtam ajānatā /
SkPur (Rkh), Revākhaṇḍa, 90, 102.1 jale niṣṭhīvitaṃ caiva muśalaṃ vāpi laṅghitam /
SkPur (Rkh), Revākhaṇḍa, 90, 113.1 vaiśākhyāṃ mārgaśīrṣyāṃ vāṣāḍhyāṃ caitryām athāpi vā /
SkPur (Rkh), Revākhaṇḍa, 90, 113.1 vaiśākhyāṃ mārgaśīrṣyāṃ vāṣāḍhyāṃ caitryām athāpi /
SkPur (Rkh), Revākhaṇḍa, 90, 114.1 ṣaḍaśītimukhe puṇye chāyāyāṃ kuṃjarasya /
SkPur (Rkh), Revākhaṇḍa, 92, 7.2 jātyandhaiste samā jñeyā mṛtaiḥ paṅgubhireva //
SkPur (Rkh), Revākhaṇḍa, 92, 17.2 hayaṃ kuṃjaraṃ vātha dhūrvahau sīrasaṃyutau //
SkPur (Rkh), Revākhaṇḍa, 92, 17.2 hayaṃ vā kuṃjaraṃ vātha dhūrvahau sīrasaṃyutau //
SkPur (Rkh), Revākhaṇḍa, 92, 18.1 kanyāṃ vasumatīṃ gāṃ ca mahiṣīṃ payasvinīm /
SkPur (Rkh), Revākhaṇḍa, 95, 24.2 prāṇatyāgaṃ tu yaḥ kuryācchikhinā salilena //
SkPur (Rkh), Revākhaṇḍa, 95, 25.1 anāśakena bhūyaḥ sa gacchecchivamandiram /
SkPur (Rkh), Revākhaṇḍa, 97, 19.2 kaḥ pitā kathyatāṃ brahmankasyā hyudarodbhavā /
SkPur (Rkh), Revākhaṇḍa, 97, 108.2 gṛhe śuddhabhāvena kāmakrodhavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 156.1 akṣaraṃ ca japenmantraṃ sauraṃ śivadaivatam /
SkPur (Rkh), Revākhaṇḍa, 97, 166.2 mandiraṃ parayā bhaktyā parameśamathāpi //
SkPur (Rkh), Revākhaṇḍa, 97, 176.1 pūjayetparayā bhaktyā sāmagaṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 182.2 kārttikyāṃ ca viśeṣeṇa veśākhyāṃ tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 98, 6.3 saguṇo nirguṇo vāpi dhanāḍhyo vāpyakiṃcanaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 6.3 saguṇo nirguṇo vāpi dhanāḍhyo vāpyakiṃcanaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 7.1 priyo yadi vā dveṣyaḥ strīṇāṃ bhartaiva daivatam /
SkPur (Rkh), Revākhaṇḍa, 98, 7.1 priyo vā yadi dveṣyaḥ strīṇāṃ bhartaiva daivatam /
SkPur (Rkh), Revākhaṇḍa, 99, 17.1 aṣṭamyāṃ caturdaśyāṃ snāpayenmadhunā śivam /
SkPur (Rkh), Revākhaṇḍa, 100, 5.1 vācikair mānasaiśca karmajairapi pātakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 100, 9.1 iṅgudairbadarairbilvairakṣatena jalena /
SkPur (Rkh), Revākhaṇḍa, 102, 12.1 stryatha puruṣo vāpi samametatphalaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 102, 12.1 stryatha vā puruṣo vāpi samametatphalaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 103, 13.2 mahāghore gatā vāpi duṣṭakarmapitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 72.1 rajataṃ ca tathā gāvo bhūmidānam athāpi /
SkPur (Rkh), Revākhaṇḍa, 103, 76.2 mahāpātakino vāpi te yānti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 103, 134.1 matsyāśvaprakarāścaiva kūrmagrāhādayo 'pi /
SkPur (Rkh), Revākhaṇḍa, 103, 165.1 taḍāgaṃ saridvāpi tīrthaṃ vā devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 103, 165.1 taḍāgaṃ vā saridvāpi tīrthaṃ vā devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 103, 165.1 taḍāgaṃ vā saridvāpi tīrthaṃ devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 103, 168.1 nānyattīrthaṃ vijānāmi saritaṃ sara eva /
SkPur (Rkh), Revākhaṇḍa, 103, 176.2 yaścaivāśvayuje māsi caitre nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 103, 186.2 raktāṃ kṛṣṇavarṇāṃ vā pāṭalāṃ kapilāṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 103, 186.2 raktāṃ vā kṛṣṇavarṇāṃ pāṭalāṃ kapilāṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 103, 191.1 daivajñenaiva caikena athavā sāmagena /
SkPur (Rkh), Revākhaṇḍa, 103, 198.1 dānaṃ koṭiguṇaṃ sarvaṃ śubhaṃ yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 103, 198.1 dānaṃ koṭiguṇaṃ sarvaṃ śubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 103, 201.1 anāśakaṃ nṛpaśreṣṭha jale tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 104, 4.2 bilvenājyavimiśreṇa bilvapatrairathāpi //
SkPur (Rkh), Revākhaṇḍa, 105, 2.2 suvarṇaṃ rajataṃ vāpi maṇimauktikavidrumān //
SkPur (Rkh), Revākhaṇḍa, 106, 2.1 tatra yā durbhagā nārī naro nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 108, 20.2 tatra tīrthe tu yā nārī naro snāni bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 40.1 tatra tīrthe tu rājendra śubhaṃ yādi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 111, 40.1 tatra tīrthe tu rājendra śubhaṃ vā yādi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 115, 11.2 tatraiva tā mṛto jantuḥ kāmato 'kāmato 'pi /
SkPur (Rkh), Revākhaṇḍa, 118, 8.2 nārī puruṣo vāpi naiva viśvāsaghātinaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 8.2 nārī vā puruṣo vāpi naiva viśvāsaghātinaḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 25.1 akāmo sakāmo vā tatra tīrthe kalevaram /
SkPur (Rkh), Revākhaṇḍa, 120, 25.1 akāmo vā sakāmo tatra tīrthe kalevaram /
SkPur (Rkh), Revākhaṇḍa, 122, 9.2 adhyāpayanyato vedānvedaṃ vāpi yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 122, 11.1 tataḥ smārtaṃ vivāhāgniṃ śrautaṃ pūjayet kramāt /
SkPur (Rkh), Revākhaṇḍa, 122, 37.1 agnipraveśaṃ yaḥ kuryājjale nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 123, 2.1 tatra tīrthe naraḥ snātvā caturthyāṃ hyupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 126, 5.2 madhukṣīreṇa dadhnā sa labhed vipulāṃ śriyam //
SkPur (Rkh), Revākhaṇḍa, 126, 6.1 aṣṭabhyāṃ ca site pakṣe asitāṃ caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 128, 6.1 godānaṃ mahīṃ vāpi tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 128, 6.1 godānaṃ vā mahīṃ vāpi tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 128, 8.2 martye bhavati rājendro brāhmaṇo supūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 23.2 rājā rājatulyo vā lokapālair anuttamam //
SkPur (Rkh), Revākhaṇḍa, 133, 23.2 rājā vā rājatulyo lokapālair anuttamam //
SkPur (Rkh), Revākhaṇḍa, 133, 29.1 svadattā paradattā pālanīyā vasuṃdharā /
SkPur (Rkh), Revākhaṇḍa, 133, 31.1 svadattā paradattā yatnādrakṣyā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 133, 46.1 kiṃ tasya bahubhiryajñairdānairvā bahudakṣiṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 138, 4.2 devo mānavo vāpi etatte viditaṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 138, 4.2 devo vā mānavo vāpi etatte viditaṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 139, 7.2 śākhāntargam athādhvaryuṃ chandogaṃ samāptigam //
SkPur (Rkh), Revākhaṇḍa, 142, 63.1 svadattā paradattā pālanīyā vasuṃdharā /
SkPur (Rkh), Revākhaṇḍa, 142, 64.1 svadattāṃ paradattāṃ yo hareta vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 142, 92.1 tatra tīrthe tu yo dadyād rūpyaṃ kāñcanameva /
SkPur (Rkh), Revākhaṇḍa, 143, 17.1 śrutvā vāpi paṭhitvedaṃ śrāvayipatvātha dhārmikān /
SkPur (Rkh), Revākhaṇḍa, 146, 29.2 yeṣāṃ dattamupasthāyi sukṛtaṃ vāpi duṣkṛtam //
SkPur (Rkh), Revākhaṇḍa, 146, 47.1 vibhaktau vāvibhaktau vā śrutismṛtyarthatastathā /
SkPur (Rkh), Revākhaṇḍa, 146, 47.1 vibhaktau vāvibhaktau śrutismṛtyarthatastathā /
SkPur (Rkh), Revākhaṇḍa, 146, 69.2 śrāddhaṃ piṇḍadānaṃ vā tena yāsyāma sadgatim //
SkPur (Rkh), Revākhaṇḍa, 146, 69.2 śrāddhaṃ vā piṇḍadānaṃ tena yāsyāma sadgatim //
SkPur (Rkh), Revākhaṇḍa, 146, 90.1 bhūtairvāpi piśācairvā cāturthikajvareṇa vā /
SkPur (Rkh), Revākhaṇḍa, 146, 90.1 bhūtairvāpi piśācairvā cāturthikajvareṇa vā /
SkPur (Rkh), Revākhaṇḍa, 146, 90.1 bhūtairvāpi piśācairvā cāturthikajvareṇa /
SkPur (Rkh), Revākhaṇḍa, 146, 91.2 mastake bāhumūle nābhyāṃ vā galake 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 146, 91.2 mastake bāhumūle vā nābhyāṃ galake 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 146, 91.2 mastake bāhumūle vā nābhyāṃ vā galake 'pi //
SkPur (Rkh), Revākhaṇḍa, 146, 92.2 tataḥ samuccaran mantraṃ gāyatryā vātha vaiṣṇavam //
SkPur (Rkh), Revākhaṇḍa, 146, 102.2 tatra tīrthe naraḥ snātvā nārī bhaktitatparā /
SkPur (Rkh), Revākhaṇḍa, 146, 103.2 kṣīreṇa madhunā vāpi dadhnā vā śītavāriṇā //
SkPur (Rkh), Revākhaṇḍa, 146, 103.2 kṣīreṇa madhunā vāpi dadhnā śītavāriṇā //
SkPur (Rkh), Revākhaṇḍa, 148, 18.1 vedimadhyagataṃ vāpi mahadāsanasaṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 148, 24.1 akāmo sakāmo vā tatra tīrthe mṛto naraḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 24.1 akāmo vā sakāmo tatra tīrthe mṛto naraḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 27.1 kiṃ kāryaṃ kaśca santāpaḥ kiṃ vāgamanakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 151, 6.2 buddharūpeṇa kiṃ vāpi kalkinā kiṃ kṛtaṃ vada //
SkPur (Rkh), Revākhaṇḍa, 153, 3.2 kurūpaḥ kunakhī vāpi tasya janmāni ṣoḍaśa //
SkPur (Rkh), Revākhaṇḍa, 153, 19.1 itthaṃ bahuśastena chanditā ca punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 11.2 grāme yadi vāraṇye puṇyā sarvatra narmadā //
SkPur (Rkh), Revākhaṇḍa, 155, 11.2 grāme vā yadi vāraṇye puṇyā sarvatra narmadā //
SkPur (Rkh), Revākhaṇḍa, 155, 16.2 śiro sarvagātrāṇāṃ dharmāṇāṃ satyamiṣyate //
SkPur (Rkh), Revākhaṇḍa, 155, 31.2 nirastāv anirastau yāsyāvaḥ paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 155, 37.1 kuto vāmāgataṃ brūtaṃ kena bhūṣitāvubhau /
SkPur (Rkh), Revākhaṇḍa, 155, 40.2 kutaḥ sthānātsamāyātau kena bhūṣitāvubhau /
SkPur (Rkh), Revākhaṇḍa, 155, 67.2 avaśaḥ svavaśo vāpi jantustatkṣetramaṇḍale //
SkPur (Rkh), Revākhaṇḍa, 155, 81.1 jāyante kaṇṭakairbhinnāḥ kośe kośakārakāḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 34.2 avaśaḥ svavaśo vāpi jantustatkṣetramaṇḍale //
SkPur (Rkh), Revākhaṇḍa, 157, 15.1 huṅkāratīrthe rājendra śubhaṃ yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 157, 15.1 huṅkāratīrthe rājendra śubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 158, 10.1 snapanaṃ devadevasya dadhnā madhughṛtena /
SkPur (Rkh), Revākhaṇḍa, 158, 19.1 yatra bhuñjati bhasmāṅgī mūrkho yadi paṇḍitaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 28.2 yadvā tadvāpi pārakyaṃ svalpaṃ vā yadi vā bahu //
SkPur (Rkh), Revākhaṇḍa, 159, 28.2 yadvā tadvāpi pārakyaṃ svalpaṃ vā yadi vā bahu //
SkPur (Rkh), Revākhaṇḍa, 159, 28.2 yadvā tadvāpi pārakyaṃ svalpaṃ yadi vā bahu //
SkPur (Rkh), Revākhaṇḍa, 159, 28.2 yadvā tadvāpi pārakyaṃ svalpaṃ vā yadi bahu //
SkPur (Rkh), Revākhaṇḍa, 159, 38.2 vairūpyaṃ maraṇaṃ vāpi tasmātkāryaṃ priyaṃ striyāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 42.1 navame daśame vāpi prabalaiḥ sūtimārutaiḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 75.1 kṛṣṇāṃ pāṭalāṃ vāpi kuryādvaitaraṇīṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 159, 75.1 kṛṣṇāṃ vā pāṭalāṃ vāpi kuryādvaitaraṇīṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 166, 4.2 aṣṭamyāṃ caturdaśyāṃ sarvakāle 'thavā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 166, 5.1 saṅgame tu tataḥ snātā nārī puruṣo 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 166, 5.1 saṅgame tu tataḥ snātā nārī vā puruṣo 'pi /
SkPur (Rkh), Revākhaṇḍa, 167, 11.1 dharmasthitiṃ mahābhāgau bhaktiṃ vānuttamāṃ yuvām /
SkPur (Rkh), Revākhaṇḍa, 167, 16.2 ghṛtena payasā vātha dadhnā ca madhunā tathā //
SkPur (Rkh), Revākhaṇḍa, 167, 24.1 kṛṣṇasya purataḥ sthitvā mārkaṇḍeśasya punaḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 30.1 ya idaṃ śṛṇuyādbhaktyā paṭhedvā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 167, 31.2 paṭhatāṃ śṛṇvatāṃ vāpi sarvapāpapramocanam //
SkPur (Rkh), Revākhaṇḍa, 168, 3.2 kiṃ tadrakṣo dvijaśreṣṭha kiṃnāma kasya vānvaye /
SkPur (Rkh), Revākhaṇḍa, 168, 33.1 māṇḍavyakhātamārabhya saṅgamaṃ vāpi yacchubham /
SkPur (Rkh), Revākhaṇḍa, 168, 36.2 aṣṭamyāṃ caturdaśyām upoṣya vidhivannaraḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 40.2 saṃnyāsaṃ kurute yastu prāṇatyāgaṃ karoti //
SkPur (Rkh), Revākhaṇḍa, 169, 16.2 yadi tuṣṭāsi deveśi varārho yadi vāpyaham /
SkPur (Rkh), Revākhaṇḍa, 171, 46.2 kṣiptaṃ tu jholikābhāraṃ kiṃvāgamanakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 172, 49.1 nārī puruṣo vāpi nṛtyagītapravādanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 49.1 nārī vā puruṣo vāpi nṛtyagītapravādanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 51.2 śrāvaṇe mahārāja sarvakāle 'thavāpi ca //
SkPur (Rkh), Revākhaṇḍa, 174, 11.1 sarvaṃ koṭiguṇaṃ tasya saṃkhyātuṃ na śakyate /
SkPur (Rkh), Revākhaṇḍa, 175, 14.1 pātrabhūtāya viprāya svalpaṃ yadi vā bahu /
SkPur (Rkh), Revākhaṇḍa, 175, 14.1 pātrabhūtāya viprāya svalpaṃ vā yadi bahu /
SkPur (Rkh), Revākhaṇḍa, 177, 3.1 puṣye janmanakṣatre amāvāsyāṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 177, 7.1 ekakālaṃ dvikālaṃ trikālaṃ cāpi yaḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 178, 18.2 svagotrāṃ paragotrāṃ ye bhuñjanti dvijādhamāḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 13.1 pañcagavyena madhunā dadhnā śītavāriṇā /
SkPur (Rkh), Revākhaṇḍa, 180, 73.1 akāmo sakāmo vā mṛtastatra nareśvara /
SkPur (Rkh), Revākhaṇḍa, 180, 73.1 akāmo vā sakāmo mṛtastatra nareśvara /
SkPur (Rkh), Revākhaṇḍa, 181, 4.1 ko vṛṣa iti proktas tat khātaṃ yena khānitam /
SkPur (Rkh), Revākhaṇḍa, 182, 19.3 madīyaṃ tvadīyaṃ vā kathayantu dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 19.3 madīyaṃ vā tvadīyaṃ kathayantu dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 32.1 kiṃ viṣaṇṇo 'si viprendra kiṃ santāpakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 182, 63.1 yaḥ śṛṇoti tvidaṃ bhaktyā nārī puruṣo 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 182, 63.1 yaḥ śṛṇoti tvidaṃ bhaktyā nārī vā puruṣo 'pi /
SkPur (Rkh), Revākhaṇḍa, 184, 7.2 kathaṃ dhautapāpe tu praviṣṭaṃ naśyate dvija /
SkPur (Rkh), Revākhaṇḍa, 184, 25.2 prāṇatyāgaṃ tu yaḥ kuryājjale vāgnau sthale 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 184, 25.2 prāṇatyāgaṃ tu yaḥ kuryājjale vāgnau sthale 'pi //
SkPur (Rkh), Revākhaṇḍa, 184, 29.1 atha kiṃ bahunoktena śubhaṃ yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 184, 29.1 atha kiṃ bahunoktena śubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 187, 9.1 yatkiṃcitkāmikaṃ karma hyābhicārikameva /
SkPur (Rkh), Revākhaṇḍa, 187, 9.2 ripusaṃkṣayakṛdvāpi sāṃtānikamathāpi vā /
SkPur (Rkh), Revākhaṇḍa, 187, 9.2 ripusaṃkṣayakṛdvāpi sāṃtānikamathāpi /
SkPur (Rkh), Revākhaṇḍa, 190, 20.2 vyādhinā nābhibhūtaḥ syāt kṣayarogeṇa yutaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 3.3 kathaṃ janmābhavat tasya deveṣu triṣu mune //
SkPur (Rkh), Revākhaṇḍa, 192, 74.1 yacca kiṃcidadṛśyaṃ dṛśyaṃ vā tridaśāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 74.1 yacca kiṃcidadṛśyaṃ vā dṛśyaṃ tridaśāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 86.1 kiṃ surūpaṃ kurūpaṃ yadā bhedo na dṛśyate /
SkPur (Rkh), Revākhaṇḍa, 192, 90.2 tapaścaryā na vāprāpyaphalaṃ prāptum abhīpsatā //
SkPur (Rkh), Revākhaṇḍa, 193, 34.1 kiṃ vāparāddhaṃ tava devadeva yanmāyayā no hṛdayaṃ tavāpi /
SkPur (Rkh), Revākhaṇḍa, 193, 46.1 vaktāro vāyutenāpi buddhīnāmayutāyutaiḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 5.2 vratena tapasā vāpi dānena niyamena ca //
SkPur (Rkh), Revākhaṇḍa, 194, 6.1 vṛddhānāṃ sevanenātha devatārādhanena /
SkPur (Rkh), Revākhaṇḍa, 194, 14.2 punas tapaḥ kariṣyāmi darśayiṣyāmi punaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 52.2 śatakratuḥ prāha punarvāso vātra bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 195, 23.1 rājyadāṃ mahābhāga putradāṃ bhāgyadām atha /
SkPur (Rkh), Revākhaṇḍa, 195, 23.2 sukalatrapradāṃ vāpi viṣṇor bhaktipradām iti //
SkPur (Rkh), Revākhaṇḍa, 195, 25.1 viśvarūpamatho samyaṅmūlaśrīpatimeva /
SkPur (Rkh), Revākhaṇḍa, 195, 25.2 nārāyaṇagiriṃ vāpi gṛhe vaikādaśītithau //
SkPur (Rkh), Revākhaṇḍa, 195, 25.2 nārāyaṇagiriṃ vāpi gṛhe vaikādaśītithau //
SkPur (Rkh), Revākhaṇḍa, 195, 27.1 vicitrair netrajair vāpi dhūpairagurucandanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 28.1 pāyasādyair manuṣyendra payasā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 195, 39.2 idaṃ yaḥ paṭhyamānaṃ tu śṛṇuyāt paṭhate 'pi //
SkPur (Rkh), Revākhaṇḍa, 198, 13.2 na kiṃcid vacanaṃ rājannavadatsādhvasādhu //
SkPur (Rkh), Revākhaṇḍa, 198, 47.1 dhyātamātro hyahaṃ vipra pātāle vāpi saṃsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 79.2 abhayetyuṣṇatīrthe tu mṛgī vindhyakandare //
SkPur (Rkh), Revākhaṇḍa, 198, 99.1 śuciraktāmbaro syād gṛhītvā kusumāñjalim /
SkPur (Rkh), Revākhaṇḍa, 200, 2.2 sāvitrī kā dvijaśreṣṭha kathaṃ vārādhyate budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 2.3 prasannā varaṃ kaṃ ca dadāti kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 200, 5.2 uccāraṇād dhāraṇād narake patati dhruvam //
SkPur (Rkh), Revākhaṇḍa, 200, 14.1 aghamarṣaṇaṃ tryṛcaṃ toyaṃ yathāvedam athāpi /
SkPur (Rkh), Revākhaṇḍa, 204, 12.1 piṇḍadānena caikena tilatoyena nṛpa /
SkPur (Rkh), Revākhaṇḍa, 205, 3.2 tasya cārādhanaṃ kṛtvā nārī puruṣo 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 205, 3.2 tasya cārādhanaṃ kṛtvā nārī vā puruṣo 'pi //
SkPur (Rkh), Revākhaṇḍa, 206, 8.1 vācikaṃ mānasaṃ vāpi karmajaṃ yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 209, 17.1 guruśuśrūṣayā vidyā puṣkalena dhanena /
SkPur (Rkh), Revākhaṇḍa, 209, 27.2 santāpamanutāpaṃ bhojanārthaṃ dvijarṣabhāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 28.3 niṣpattiṃ yāti neti tad asiddham aśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 67.2 utkarṣārddhaṃ tu me dadyāttatra gatveti na vā //
SkPur (Rkh), Revākhaṇḍa, 209, 67.2 utkarṣārddhaṃ tu me dadyāttatra gatveti vā na //
SkPur (Rkh), Revākhaṇḍa, 209, 180.1 aṣṭamyāṃ caturdaśyāṃ vaiśākhe māsi pūrvavat /
SkPur (Rkh), Revākhaṇḍa, 211, 14.2 rūpānvitaṃ virūpaṃ malinaṃ malināmbaram //
SkPur (Rkh), Revākhaṇḍa, 211, 15.1 yogīndraṃ śvapacaṃ vāpi atithiṃ na vicārayet /
SkPur (Rkh), Revākhaṇḍa, 214, 15.3 paśyan prapūjayan vāpi sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 218, 21.1 yasyāsti śaktistejo kṣatriyasya kulādhamaḥ /
SkPur (Rkh), Revākhaṇḍa, 219, 4.1 tatra tīrthe tu yatkiṃcicchubhaṃ yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 219, 4.1 tatra tīrthe tu yatkiṃcicchubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 220, 34.1 bālyātprabhṛti yatpāpaṃ kṛtaṃ vārdhakayauvane /
SkPur (Rkh), Revākhaṇḍa, 221, 12.1 śāpasya vānugrahasyāpi śaktastvatto nānyaḥ śaraṇaṃ kaṃ vrajāmi /
SkPur (Rkh), Revākhaṇḍa, 221, 20.1 brahmaghno surāpo vā svarṇahṛd gurutalpagaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 20.1 brahmaghno vā surāpo svarṇahṛd gurutalpagaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 27.1 trikālam ekakālaṃ yo bhaktyā pūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 223, 7.1 śuklapakṣe tadāṣṭamyāṃ pratyahaṃ vāpi śaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 223, 8.2 puṣpairvā pallavairvāpi phalairdhānyais tathāpi vā //
SkPur (Rkh), Revākhaṇḍa, 223, 8.2 puṣpairvā pallavairvāpi phalairdhānyais tathāpi vā //
SkPur (Rkh), Revākhaṇḍa, 223, 8.2 puṣpairvā pallavairvāpi phalairdhānyais tathāpi //
SkPur (Rkh), Revākhaṇḍa, 224, 6.1 tatra tīrthe tu yatkiṃcicchubhaṃ yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 224, 6.1 tatra tīrthe tu yatkiṃcicchubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 225, 19.1 tatra tīrthe tu yā nārī puruṣo yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 226, 2.2 svargalābhādikaṃ vāpi pārthivaṃ vā yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 226, 2.2 svargalābhādikaṃ vāpi pārthivaṃ yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 227, 10.2 kaḥ śaktastāni nirṇetuṃ vāgīśo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 24.1 kṛcchracāndrāyaṇād yair dvitīyaṃ tīrthasevayā /
SkPur (Rkh), Revākhaṇḍa, 227, 55.1 tiryagyavodarāṇyaṣṭāvūrdhvā vrīhayastrayaḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 4.2 śarīrasyāthavā śaktyā anyadvā kāryayogataḥ //
SkPur (Rkh), Revākhaṇḍa, 228, 5.2 putrapautrādikairvāpi jñātibhir gotrasambhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 6.1 paṭhitaiśca śrutair vāpi tasmād bahutaraṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 229, 11.1 deśe maṇḍale vāpi vā grāme nagare 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 229, 11.1 deśe vā maṇḍale vāpi vā grāme nagare 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 229, 11.1 deśe vā maṇḍale vāpi grāme nagare 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 229, 11.1 deśe vā maṇḍale vāpi vā grāme nagare 'pi /
SkPur (Rkh), Revākhaṇḍa, 229, 11.2 gṛhe tiṣṭhate yasya cāturvarṇyasya bhārata //
SkPur (Rkh), Revākhaṇḍa, 232, 20.2 narairvā prāpyate yāvadbhuvi bhargabhavā dhunī //
SkPur (Rkh), Revākhaṇḍa, 232, 28.2 deśe maṇḍale vāpi nagare grāmamadhyataḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 28.2 deśe vā maṇḍale vāpi nagare grāmamadhyataḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 29.1 gṛhe tiṣṭhate yasya likhitaṃ sārvavārṇikam /
Sātvatatantra
SātT, 2, 59.2 kiṃ vānyadarpitabhayaṃ khalu kālavegaiḥ sākṣān mahāsukhasamudragatāntarāṇām //
SātT, 3, 35.2 nārāyaṇasya saumya hy avatārisvarūpiṇaḥ //
SātT, 3, 36.3 kiṃ brahma paramaṃ sākṣāt kiṃ nārāyaṇo vibhuḥ //
SātT, 3, 37.1 kiṃ vaikuṇṭhalokeśaḥ śrīkṛṣṇaḥ puruṣottamaḥ /
SātT, 4, 32.1 tasyām antaḥ sarvasukham adhikaṃ vāpi labhyate /
SātT, 5, 13.2 viparyayeṇa kuryāt turyāṅgaṃ prāṇasaṃyamam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 218.2 samāhitamanā hy etat paṭhed śrāvayej japet //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 219.1 smared śṛṇuyād vāpi tebhyaḥ sadyaḥ pramucyate /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 219.1 smared vā śṛṇuyād vāpi tebhyaḥ sadyaḥ pramucyate /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 222.1 yady ālasyāt pramādād sarvaṃ paṭhitum anvaham /
SātT, 7, 1.3 kīrtayanty athavā vipra saṃsmaranty ādareṇa //
SātT, 7, 2.1  śataṃ vā viṃśatiṃ vāpi daśa vā pañca vā dvija /
SātT, 7, 2.1 vā śataṃ viṃśatiṃ vāpi daśa vā pañca vā dvija /
SātT, 7, 2.1 vā śataṃ vā viṃśatiṃ vāpi daśa vā pañca vā dvija /
SātT, 7, 2.1 vā śataṃ vā viṃśatiṃ vāpi daśa pañca vā dvija /
SātT, 7, 2.1 vā śataṃ vā viṃśatiṃ vāpi daśa vā pañca dvija /
SātT, 7, 2.2 ekaṃ kāmato bhaktyā viṣṇupādāmbujāśrayāḥ //
SātT, 7, 30.2 aśauce sparśanaṃ sākṣād bhuktā pādodakagrahaḥ //
SātT, 8, 27.1 brahmacārī gṛhī vāpi vānaprastho yatiś ca vā /
SātT, 8, 27.1 brahmacārī gṛhī vāpi vānaprastho yatiś ca /
SātT, 9, 57.1 yan nāmaikaṃ karṇamūlaṃ praviṣṭaṃ vācānviṣṭaṃ cetanāsu smṛtaṃ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 36.7 kāryeṇa kāraṇena sahaikasminn arthe samavetatve sati yat kāraṇaṃ tad asamavāyikāraṇam /
Tarkasaṃgraha, 1, 59.3 yathā sthāṇur puruṣo veti /
Tarkasaṃgraha, 1, 59.3 yathā sthāṇur vā puruṣo veti /
Uḍḍāmareśvaratantra
UḍḍT, 1, 3.2 śāntikaṃ pauṣṭikaṃ vātha karaṇāni bahūni ca //
UḍḍT, 1, 66.1 athālipet tu gātrāṇi sa kṛtvāsthīny athāpi /
UḍḍT, 2, 26.2 grāme nagare vāpi bhasmaprakṣepaṇena ca /
UḍḍT, 2, 26.2 grāme vā nagare vāpi bhasmaprakṣepaṇena ca /
UḍḍT, 2, 35.1 ghṛtena saha pītvā tataḥ sampadyate sukham /
UḍḍT, 2, 37.2 mantritaṃ śatavāraṃ ca śatror yasya kasyacit //
UḍḍT, 2, 43.1 soṣṇaṃ mudgacūrṇaṃ tu śāliyuktam athāpi vā /
UḍḍT, 2, 43.1 soṣṇaṃ vā mudgacūrṇaṃ tu śāliyuktam athāpi /
UḍḍT, 2, 52.1 puruṣaṃ cātha narīṃ yāvajjīvaṃ vaśaṃ nayet /
UḍḍT, 2, 55.1 vajraṃ vāthābhayā lodhraṃ mañjiṣṭhā hiṅgupattrikā /
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /
UḍḍT, 6, 4.21 yadā deśāt tattvād gamanādikaṃ tejasaḥ grāmacalite saṃgrāmagamane ahetu ake ḍake taijasākṣarāṇy adhikāni bhavanti /
UḍḍT, 7, 7.3 anena mantreṇa puṣyarkṣe hastarkṣe nakṣatre sarvāś cauṣadhya utpāṭanīyā yair naraiś ca udite bhānau oṣadhyaḥ khanyante utpāṭyante utpadyante vā tāsāṃ ravikiraṇapītaprabhāvenāvīryaprabhāvo bhavati /
UḍḍT, 7, 7.3 anena mantreṇa puṣyarkṣe hastarkṣe vā nakṣatre sarvāś cauṣadhya utpāṭanīyā yair naraiś ca udite bhānau oṣadhyaḥ khanyante utpāṭyante utpadyante tāsāṃ ravikiraṇapītaprabhāvenāvīryaprabhāvo bhavati /
UḍḍT, 8, 11.8 uoṃ ghaṇṭākarṇāya svāhā imaṃ saptadhā japtvā grāme nagare praviśet tatra viśiṣṭaṃ bhojanaṃ prāpnoti /
UḍḍT, 8, 13.1 anyac ca śvetagirikarṇikāmūlaṃ svavīryeṇa saha svakīyapañcamalaharavīryaśvetārkamūlam etāni hastarkṣe puṣyarkṣe ekīkṛtya kumārikāhastābhyāṃ mardayitvā aṣṭamyāṃ caturdaśyāṃ vā gajamadena saha haste guṭikāṃ kārayet /
UḍḍT, 8, 13.1 anyac ca śvetagirikarṇikāmūlaṃ svavīryeṇa saha svakīyapañcamalaharavīryaśvetārkamūlam etāni hastarkṣe puṣyarkṣe vā ekīkṛtya kumārikāhastābhyāṃ mardayitvā aṣṭamyāṃ caturdaśyāṃ gajamadena saha haste guṭikāṃ kārayet /
UḍḍT, 9, 3.9 kākajaṅgheti vikhyātā mahauṣadhir grāme sarvatra tiṣṭhati śanivāre saṃdhyāsamaye tasyā abhimantraṇaṃ kuryāt tadantaraṃ brāhme muhūrte utthāyānudite bhānau puṣyarkṣe hastarkṣe yoge khadirakīlakena tāṃ samūlām utpāṭayet /
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /
UḍḍT, 9, 3.14 puṣyarkṣe hastarkṣe strīpuṣpeṇa saha gorocanakaśmīrakuṅkumaśvetacandanaraktacandanakastūrīkarpūrahastimadena sahābhimantrya tilakaṃ kuryāt tadā strī kāmabāṇavimohitā vihvalā bhavati /
UḍḍT, 9, 33.7 tata āgatya mātā bhaginī bhāryā bhavati tāsāṃ yāni karmāṇi tāny eva karoti /
UḍḍT, 9, 35.5 āgatā sā kāmayitavyā bhāryā bhavati dvādaśajanānāṃ vastrālaṃkārabhojanaṃ ca dadāti aṣṭau kalā nityaṃ sādhakāya prayacchati //
UḍḍT, 9, 36.2 iha gorocanayā bhūrjapattropari strīrūpāṃ pratimāṃ saṃlikhya ṣoḍaśopacāraiḥ pañcopacārair sampūjya tataḥ śayyāyām ekākī ekānte upaviśya tanmanā bhūtvā sahasraṃ japet tato māsānte tadbuddhyā svakīyāṃ bhāryāṃ pūjayet /
UḍḍT, 9, 39.2 atrāśokatale gatvā matsyamāṃsādyāhāragandhapuṣpādidhūpadīpabaliṃ dattvā sahasraṃ pratyahaṃ japet tataḥ sā māsānte niyatam āgacchati āgatā sā mātā bhaginī bhāryā bhavati /
UḍḍT, 12, 45.2 anena mantreṇa japtatailena mukhaṃ prakṣālya tilatailena gātrābhyaṅgaṃ vidhāya vātādikaṃ dinasaptakena naśyati /
UḍḍT, 12, 46.6 mayūrapicchena kuśena śareṇa śaradaṇḍena taddehe sammārjanaṃ kuryāt /
UḍḍT, 12, 46.8 imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ catuṣpathe vā gacchet /
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe gacchet /
UḍḍT, 13, 1.6 tataś ca kalaśaṃ nītvā strī vandhyā mṛtavatsā vā durbhagā vā kākavandhyā vā bhaṅgā sarvajanapriyā bhavati pīḍitā udvartayet /
UḍḍT, 13, 1.6 tataś ca kalaśaṃ nītvā strī vandhyā vā mṛtavatsā durbhagā vā kākavandhyā vā bhaṅgā sarvajanapriyā bhavati pīḍitā udvartayet /
UḍḍT, 13, 1.6 tataś ca kalaśaṃ nītvā strī vandhyā vā mṛtavatsā vā durbhagā kākavandhyā vā bhaṅgā sarvajanapriyā bhavati pīḍitā udvartayet /
UḍḍT, 13, 1.6 tataś ca kalaśaṃ nītvā strī vandhyā vā mṛtavatsā vā durbhagā vā kākavandhyā bhaṅgā sarvajanapriyā bhavati pīḍitā udvartayet /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 14, 1.3 saptame divase strī puruṣo vā vaśībhavati svaṃ ca dadāti /
UḍḍT, 14, 1.3 saptame divase strī vā puruṣo vaśībhavati svaṃ ca dadāti /
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 14, 22.4 imaṃ mantram aṣṭottarasahasraṃ śataṃ japtvā saptame divase siddhiḥ samākarṣaṇaṃ bhavati //
UḍḍT, 14, 25.4 anena mantreṇa rājikāṃ lavaṇaghṛtamiśritāṃ yasya nāmnā saha homayet tāṃ striyaṃ puruṣaṃ vaśayaty ākarṣaṇaṃ ca karoti //
UḍḍT, 15, 7.1 kutrāpi dhattūrakabījaṃ kṣiptvā tad bhakṣati tadā tadguṇādiphalaṃ labhyate asau cauraḥ iti /
UḍḍT, 15, 8.4 laghukāṣṭhasūkṣmaracitapākāṃ vinā pādaikaṃ bhramati /
Yogaratnākara
YRā, Dh., 31.3 snuhyarkakṣīrasecairvā śulbaśuddhiḥ prajāyate //
YRā, Dh., 109.2 jambīrairāranālair piṣṭvā ruddhvā puṭe pacet //
YRā, Dh., 119.2 nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale /
YRā, Dh., 119.3 triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ //
YRā, Dh., 128.1 dhānyābhrakaṃ ravikṣīrai ravimūladraveṇa /
YRā, Dh., 159.2 jambīrajarasair vāpi bījapūradravaiḥ pacet //
YRā, Dh., 161.2 śuddhaṃ kadalīkandatoyena ghaṭikādvayam /
YRā, Dh., 165.1 ajāmūtre'thavā taile kaṣāye kulatthaje /
YRā, Dh., 165.2 takre gharṣitaṃ pakvaṃ mriyate svarṇamākṣikam //
YRā, Dh., 185.2 śṛṅgaverarase vāpi viśudhyati manaḥśilā //
YRā, Dh., 192.1 nṛmūtre vātha gomūtre saptāhaṃ rasakaṃ pacet /
YRā, Dh., 253.2 vallaṃ vallayugmaṃ vā kaṇayā madhunā saha //
YRā, Dh., 253.2 vallaṃ vā vallayugmaṃ kaṇayā madhunā saha //
YRā, Dh., 304.2 trivarṣanāgavallyā nijadrāvaiḥ prapeṣayet //
YRā, Dh., 311.1 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ lohitaṃ tathā /
YRā, Dh., 371.1 ṭaṅkaṇe gavāṃ dugdhe pācayed ghaṭikādvayam /
YRā, Dh., 371.2 ājamāṃsarase vāpi śuddho bhavati niścayāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 20.0 makārānto //
ŚāṅkhŚS, 1, 1, 23.0 tenārdharcam uttarasyāḥ saṃdhāyāvasyati pādaṃ tat saṃtatam ity ācakṣate //
ŚāṅkhŚS, 1, 1, 43.0 aplutena //
ŚāṅkhŚS, 1, 2, 15.0 prakṛtyā vobhau //
ŚāṅkhŚS, 1, 2, 16.0 pūrvo prakṛtyā //
ŚāṅkhŚS, 1, 3, 13.0 vaiṣṇavo //
ŚāṅkhŚS, 1, 3, 16.0 māhendraṃ //
ŚāṅkhŚS, 1, 4, 18.0 mānaveti sarveṣām //
ŚāṅkhŚS, 1, 5, 3.0 agnim āvahāgnīṣomāvāvaha viṣṇuṃ vā agnīṣomāvāvahendrāgnī āvahendram āvaha mahendraṃ //
ŚāṅkhŚS, 1, 5, 9.2 saptadaśena //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 8, 9.0 juṣāṇo //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 10, 7.0 mukhasaṃmitāṃ dhārayan hṛdayasaṃmitāṃ //
ŚāṅkhŚS, 1, 12, 6.0 ante caturtham //
ŚāṅkhŚS, 1, 14, 10.0 viṣṇur //
ŚāṅkhŚS, 1, 14, 13.2 mahendro //
ŚāṅkhŚS, 1, 15, 6.0 upahūteyaṃ yajamānīti vikāraḥ //
ŚāṅkhŚS, 1, 15, 8.0 śaṃyvantā //
ŚāṅkhŚS, 1, 16, 16.0 haviṣṭo //
ŚāṅkhŚS, 1, 17, 10.0 uṣṇigbṛhatyau parihāpya //
ŚāṅkhŚS, 1, 17, 20.0 prākṛtīr vābhisaṃnamet prākṛtīr vābhisaṃnamet //
ŚāṅkhŚS, 1, 17, 20.0 prākṛtīr vābhisaṃnamet prākṛtīr vābhisaṃnamet //
ŚāṅkhŚS, 2, 1, 4.0 śaradi //
ŚāṅkhŚS, 2, 1, 7.0 amāvāsyāyāṃ paurṇamāsyāṃ dadhīta //
ŚāṅkhŚS, 2, 1, 8.0 śuddhapakṣe puṇye nakṣatre //
ŚāṅkhŚS, 2, 2, 2.0 sadyo dvādaśāhe māsartau saṃvatsare //
ŚāṅkhŚS, 2, 3, 1.0 prathame samānatantre //
ŚāṅkhŚS, 2, 3, 2.0 madhyame //
ŚāṅkhŚS, 2, 3, 3.0 dvihaviṣo //
ŚāṅkhŚS, 2, 3, 5.0 agnīṣomīyo //
ŚāṅkhŚS, 2, 3, 9.0 āgneyī dvayoḥ pūrvā //
ŚāṅkhŚS, 2, 3, 20.0 ṣaḍ //
ŚāṅkhŚS, 2, 5, 6.0 yā vāṣāḍhyā uttarāmāvāsyā //
ŚāṅkhŚS, 2, 5, 13.0 agniṃ stomena bodhayeti vāgnaye buddhimate //
ŚāṅkhŚS, 2, 5, 15.0 ehy ū ṣu bravāṇīti vendumate //
ŚāṅkhŚS, 2, 5, 16.0 agnir mūrdheti retasvate //
ŚāṅkhŚS, 2, 5, 24.0 sarvaṃ saha pūrvābhyām anuyājābhyām //
ŚāṅkhŚS, 2, 5, 25.0 havirantaṃ //
ŚāṅkhŚS, 2, 5, 26.0 havir eva //
ŚāṅkhŚS, 2, 5, 27.0 punarutsyūto jaratsaṃvyāyaḥ punaḥ saṃskṛtaḥ kadratho 'naḍvān hiraṇyaṃ dakṣiṇā //
ŚāṅkhŚS, 2, 5, 30.0 āgnivāruṇī //
ŚāṅkhŚS, 2, 7, 2.0 dṛśyamāne nakṣatre //
ŚāṅkhŚS, 2, 7, 4.0 udite //
ŚāṅkhŚS, 2, 7, 8.0 ahutvā voduhyāhavanīyam anyaṃ praṇīya juhuyāt //
ŚāṅkhŚS, 2, 8, 17.0 catuṣpañcakṛtvo //
ŚāṅkhŚS, 2, 12, 8.0 sarveṣu tu juhvan mahāvyāhṛtibhis tisras tisraḥ samidho 'bhyādadhāty āhavanīye vaikahāvī //
ŚāṅkhŚS, 2, 12, 10.0 tato 'si tantur asy anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa mānuṣas tantur asy anu mā rabhasva mā tvaṃ mad vyavacchitthā asāv iti jyeṣṭhasya putrasya nāmābhivyāhṛtya yāvanto bhavanti //
ŚāṅkhŚS, 2, 13, 8.0 anena vaiva sāyaṃ prātaḥ //
ŚāṅkhŚS, 2, 13, 9.0 anupasthānaṃ prātaḥ //
ŚāṅkhŚS, 2, 14, 9.0 saṃdhivelayor vācamya vācaṃ yatvā punar ācamya mahāvyāhṛtibhir visargaḥ //
ŚāṅkhŚS, 2, 17, 3.0 ayaṃ te yonir iti vāraṇī pratitapati //
ŚāṅkhŚS, 2, 17, 9.0 laukike laukike vā //
ŚāṅkhŚS, 2, 17, 9.0 laukike vā laukike //
ŚāṅkhŚS, 4, 2, 7.0 mahāvyāhṛtīnāṃ sthāne catasro vihavyasyānupūrvyeṇa //
ŚāṅkhŚS, 4, 2, 9.0 apa naḥ śośucad agham iti saptāgne naya yas tvā hṛdā tvaṃ no 'gne 'dharād iti daśabhiḥ //
ŚāṅkhŚS, 4, 4, 9.0 tebhyo pitā tebhyaḥ putraḥ //
ŚāṅkhŚS, 4, 4, 10.0 homāntaṃ //
ŚāṅkhŚS, 4, 5, 6.0 brāhmaṇāya dadyāt //
ŚāṅkhŚS, 4, 5, 7.0 apo vābhyavaharet //
ŚāṅkhŚS, 4, 6, 16.0 sarveṣāṃ //
ŚāṅkhŚS, 4, 8, 5.0 yat kāmo syāt //
ŚāṅkhŚS, 4, 8, 6.0 anupadasyam annādyam āpnavānīty ākāśaṃ samudraṃ //
ŚāṅkhŚS, 4, 11, 6.2 acchāyaṃ vo yayor ojaseti prācīr ninīya udīcīr //
ŚāṅkhŚS, 4, 13, 2.0 dadhikrāvṇo 'kāriṣam iti saṃbubhūṣan dadhibhakṣam //
ŚāṅkhŚS, 4, 14, 6.0 dakṣiṇasyāṃ diśi dakṣiṇāpravaṇe deśe dakṣiṇaprākpravaṇe //
ŚāṅkhŚS, 4, 14, 13.0 dakṣiṇataḥ paścād gām anustaraṇīm ajāṃ vā rohiṇīṃ dakṣiṇāmukhīṃ probhya //
ŚāṅkhŚS, 4, 14, 13.0 dakṣiṇataḥ paścād vā gām anustaraṇīm ajāṃ rohiṇīṃ dakṣiṇāmukhīṃ probhya //
ŚāṅkhŚS, 4, 14, 14.0 jīvantyāḥ saṃjñaptāyā vṛkkau pṛṣṭhata uddhṛtya //
ŚāṅkhŚS, 4, 15, 23.0 icchan patnīṃ pūrvamāriṇīm agnibhiḥ saṃskṛtya sāṃtapanena vānyām ānīya tataḥ punar ādadhīta //
ŚāṅkhŚS, 4, 16, 2.0 ānaḍuhaṃ rohitaṃ carmodaggrīvaṃ prāggrīvaṃ vottaraloma paścād agner upastīryopaviśanti kuśān vaivam agrān //
ŚāṅkhŚS, 4, 16, 2.0 ānaḍuhaṃ rohitaṃ carmodaggrīvaṃ prāggrīvaṃ vottaraloma paścād agner upastīryopaviśanti kuśān vaivam agrān //
ŚāṅkhŚS, 4, 16, 3.3 śamīmayam idhmaṃ pālāśaṃ /
ŚāṅkhŚS, 4, 16, 3.4 vāraṇena sruveṇa kāṃsyena juhoti //
ŚāṅkhŚS, 4, 16, 8.0 anaḍuho puccham //
ŚāṅkhŚS, 4, 17, 11.0 taṃ saṃjñapayanti prākśirasam udakpādaṃ pratyakśirasaṃ vodakpādam aravamāṇam //
ŚāṅkhŚS, 4, 17, 12.1 yat paśur māyum akṛta uro padbhir āhate /
ŚāṅkhŚS, 4, 21, 2.1 udaṅmukhaḥ prāṅmukho vāhaṃ varṣma sādṛśānāṃ vidyutām iva sūryaḥ /
ŚāṅkhŚS, 4, 21, 2.3 iti kūrcam adhyāste 'dhitiṣṭhati //
ŚāṅkhŚS, 4, 21, 17.0 sarvapānaṃ //
ŚāṅkhŚS, 4, 21, 18.0 apo vābhyavaharaṇam //
ŚāṅkhŚS, 4, 21, 24.0 mātā rudrāṇām iti japitvotsṛjata tṛṇāny attv iti //
ŚāṅkhŚS, 5, 1, 2.0 caturaḥ sarvān //
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe //
ŚāṅkhŚS, 5, 3, 6.0 nitye //
ŚāṅkhŚS, 5, 4, 2.0 āhutīr juhuyāt //
ŚāṅkhŚS, 5, 9, 7.4 hiraṇyapāṇir amimīta sukratuḥ kṛpā svas tṛpā svar iti //
ŚāṅkhŚS, 5, 10, 35.0 sutye vāhany āgnīdhrīye pravargyaḥ stute bahiṣpavamāne mādhyandine ca //
ŚāṅkhŚS, 5, 11, 14.0 ahar ahar viparyāsaḥ //
ŚāṅkhŚS, 5, 16, 6.0 samiddho 'dya manuṣa iti sarveṣām //
ŚāṅkhŚS, 5, 17, 13.0 ṛcaṃ vaiṣṇavīṃ japet //
ŚāṅkhŚS, 5, 18, 6.0 vṛdhanvantau //
ŚāṅkhŚS, 6, 1, 5.7 aghad akṣann iti /
ŚāṅkhŚS, 6, 1, 10.0 ekadhaikadhā ṣaḍviṃśatiḥ ṣaḍviṃśatir iti samāsena //
ŚāṅkhŚS, 6, 1, 19.0 sāṃvatsaro //
ŚāṅkhŚS, 9, 1, 7.0 upajano //
ŚāṅkhŚS, 15, 1, 8.0 gotamasya caturuttarastomo vyatyāsaṃ prākṛtena //
ŚāṅkhŚS, 15, 1, 29.0 iṣṭeṣu vānuyājeṣu //
ŚāṅkhŚS, 15, 1, 30.0 svakālā //
ŚāṅkhŚS, 15, 1, 33.0 ghṛtastomīyaṃ //
ŚāṅkhŚS, 15, 1, 38.0 aikāhikaṃ //
ŚāṅkhŚS, 15, 2, 26.0 viṣuvato //
ŚāṅkhŚS, 15, 2, 30.0 aikāhikaṃ //
ŚāṅkhŚS, 15, 3, 7.1 dhītī ye 'nayan vāco 'graṃ manasā vā ye 'vadannṛtāni /
ŚāṅkhŚS, 15, 3, 7.1 dhītī vā ye 'nayan vāco 'graṃ manasā ye 'vadannṛtāni /
ŚāṅkhŚS, 15, 3, 9.0 ayaṃ vena iti //
ŚāṅkhŚS, 15, 7, 2.0 bṛhad vairājagarbhaṃ hotuḥ pṛṣṭhaṃ bhavati rathantaraṃ //
ŚāṅkhŚS, 15, 7, 4.0 śyaitaṃ vairūpagarbhaṃ brāhmaṇācchaṃsino naudhasaṃ //
ŚāṅkhŚS, 15, 8, 10.0 tad vo gāya stotram indrāya gāyateti //
ŚāṅkhŚS, 15, 8, 21.0 purāṇam okaḥ sakhyaṃ śivaṃ vām iti vānupūrvaṃ catasraḥ //
ŚāṅkhŚS, 15, 10, 5.0 pratyakṣaṃ sampadā //
ŚāṅkhŚS, 15, 13, 15.0 kṛṣṇājinasya dakṣiṇaṃ pūrvapādam udake 'vadhāya pratyāharanti vasanasya daśām //
ŚāṅkhŚS, 15, 14, 6.0 api vā etābhir daśabhir devatābhiḥ prasarpeyur bhakṣayeyur vā //
ŚāṅkhŚS, 15, 14, 6.0 api vā etābhir daśabhir devatābhiḥ prasarpeyur vā bhakṣayeyur //
ŚāṅkhŚS, 15, 14, 7.0 savitre prasavitre prasarpāṇīti savitra āsavitre bhakṣayāmīti vā //
ŚāṅkhŚS, 15, 14, 7.0 savitre prasavitre prasarpāṇīti vā savitra āsavitre bhakṣayāmīti //
ŚāṅkhŚS, 15, 14, 13.0 samāpte śyenīpṛṣanībhyāṃ paṣṭhauhībhyāṃ garbhiṇībhyām ādityā pūrvā vaiśvadevī māruty uttarā //
ŚāṅkhŚS, 15, 15, 7.0 pitṛdevatyābhir //
ŚāṅkhŚS, 15, 16, 3.0 āgnāvaiṣṇava aindrāvaiṣṇavo //
ŚāṅkhŚS, 15, 16, 19.0 śataṃ sahasrāṇi //
ŚāṅkhŚS, 16, 2, 14.0 tasya sarpā viśas ta ima āsata iti sarpān sarpavido vopadiśati //
ŚāṅkhŚS, 16, 2, 17.0 tasya rakṣāṃsi viśas tānīmānyāsata iti selagān pāpakṛto vopadiśati //
ŚāṅkhŚS, 16, 2, 23.0 tasyodakacarā viśas ta ima āsata iti matsyān matsyavido vopadiśati //
ŚāṅkhŚS, 16, 2, 26.0 tasya vayāṃsi viśas tānīmāny āsata iti vayāṃsi brahmacāriṇo vopadiśati //
ŚāṅkhŚS, 16, 7, 5.0 aindrāgnasya //
ŚāṅkhŚS, 16, 7, 6.0 vaiśvadevasya //
ŚāṅkhŚS, 16, 8, 8.0 sahasraṃ madhyaṃdine //
ŚāṅkhŚS, 16, 9, 29.0 mārutāḥ pārjanyā varṣāsu //
ŚāṅkhŚS, 16, 10, 9.0 brāhmaṇam kṣatriyaṃ sahasreṇa śatāśvenāvakrīya saṃvatsarāyotsṛjanti sarvakāminam anyatrābrahmacaryāt //
ŚāṅkhŚS, 16, 12, 5.0 rājjudālo sāralo 'gniṣṭhaḥ //
ŚāṅkhŚS, 16, 17, 10.0 divam ayaṃ yajamāno rohati svargam ayaṃ yajamāno rohatīti //
ŚāṅkhŚS, 16, 20, 17.0 abhijidviśvajitau caturviṃśamahāvrate goāyuṣī //
ŚāṅkhŚS, 16, 21, 22.0 ahanī viparyasyet //
ŚāṅkhŚS, 16, 21, 31.0 kayāśubhīyatadidāsīye nividdhāne dvitīyasya //
ŚāṅkhŚS, 16, 23, 18.0 kayāśubhīyatadidāsīye nividdhāne dvitīyasya //
ŚāṅkhŚS, 16, 23, 25.0 vaiśvānaro mahāvrataṃ //
ŚāṅkhŚS, 16, 24, 15.0 pañca ābhiplavikāni //
ŚāṅkhŚS, 16, 24, 19.0 vaiśvānaraś ca mahāvrataṃ //
ŚāṅkhŚS, 16, 25, 3.0 tryaho 'bhijid viśvajitau vaiśvānaraś ca mahāvrataṃ //
ŚāṅkhŚS, 16, 25, 4.0 anantaraṃ vābhijito mahāvratam //
ŚāṅkhŚS, 16, 25, 6.0 pṛṣṭhyo 'bhiplavo //
ŚāṅkhŚS, 16, 26, 10.0 vaiśvānaro mahāvrataṃ //
ŚāṅkhŚS, 16, 27, 5.0 vaiśvānaraś ca mahāvrataṃ //
ŚāṅkhŚS, 16, 27, 6.0 ubhayor vābhijit saptamo viśvajid aṣṭamaḥ //
ŚāṅkhŚS, 16, 28, 3.0 ṣaḍaho 'bhijid viśvajitau vaiśvānaraś ca mahāvrataṃ vānantaraṃ vābhijito mahāvrataṃ viśvajin navamaḥ //
ŚāṅkhŚS, 16, 28, 3.0 ṣaḍaho 'bhijid viśvajitau vaiśvānaraś ca mahāvrataṃ vānantaraṃ vābhijito mahāvrataṃ viśvajin navamaḥ //
ŚāṅkhŚS, 16, 29, 3.0 adhyardho 'bhiplavo nava vāgniṣṭomāḥ //
ŚāṅkhŚS, 16, 29, 17.0 prākṛto 'gniṣṭomo navamo 'ṣṭamo viśvajiddaśamaḥ //