Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 2, 1.2 bibhrad vrīhyādikaṃ yat sthalam ativipulaṃ nīrasaṃ yat tv anuṣṇaṃ pittaghnaṃ śleṣmavātapradam udararujāpāmadaṃ syād anūpam //
RājNigh, 2, 37.1 yatkāṭhinye sā kṣitiryodbhavo 'mbhastejastūṣmā vardhate yat sa vātaḥ /
RājNigh, Guḍ, 17.2 dāhārtitṛṣṇāvamiraktavātapramehapāṇḍubhramahāriṇī ca //
RājNigh, Guḍ, 21.1 mūrvā tiktakaṣāyoṣṇā hṛdrogakaphavātahṛt /
RājNigh, Guḍ, 36.1 mudgaparṇī himā kāsavātaraktakṣayāpahā /
RājNigh, Guḍ, 44.2 śiśirā vātapittāsṛgdāhajid balavardhanī //
RājNigh, Guḍ, 49.2 pittavātakaphaghnī ca malādhmānaviśodhinī //
RājNigh, Guḍ, 53.1 kapikacchūḥ svādurasā vṛṣyā vātakṣayāpahā /
RājNigh, Guḍ, 57.1 kaṭutumbī kaṭus tīkṣṇā vāntikṛt śvāsavātajit /
RājNigh, Guḍ, 86.1 jyotiṣmatī tiktarasā ca rūkṣā kiṃcit kaṭur vātakaphāpahā ca /
RājNigh, Guḍ, 111.2 vātadoṣaharā rucyā palitastambhinī parā //
RājNigh, Guḍ, 118.1 vṛddhadārudvayaṃ gaulyaṃ picchilaṃ kaphavātahṛt /
RājNigh, Guḍ, 130.2 vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā //
RājNigh, Guḍ, 143.1 putradātrī tu vātaghnī kaṭur uṣṇā kaphāpahā /
RājNigh, Parp., 24.2 rājayakṣmajvaraharā vātadoṣakarī ca sā //
RājNigh, Parp., 27.2 hanti dāhāsrapittāni kṣayavātajvaraṃ ca sā //
RājNigh, Parp., 38.1 prasāraṇī gurūṣṇā ca tiktā vātavināśinī /
RājNigh, Parp., 66.1 brāhmī himā kaṣāyā ca tiktā vātāsrapittajit /
RājNigh, Parp., 67.2 brāhmī tiktarasoṣṇā ca sarā vātāmaśophajit //
RājNigh, Parp., 88.1 nāgadantī kaṭus tiktā rūkṣā vātakaphāpahā /
RājNigh, Parp., 89.3 viṣṇukrāntā kaṭus tiktā kaphavātāmayāpahā //
RājNigh, Parp., 114.2 aśvakātharikā tiktā vātaghnī dīpanī parā //
RājNigh, Parp., 122.2 hṛdrogapāṇḍuśvayathuśvāsavātakaphāpahā //
RājNigh, Parp., 124.2 ajīrṇavātagulmaghnau śvetaś caiva rasāyanaḥ //
RājNigh, Parp., 138.1 droṇapuṣpī kaṭuḥ soṣṇā rucyā vātakaphāpahā /
RājNigh, Parp., 138.2 agnimāndyaharā caiva pathyā vātāpahāriṇī //
RājNigh, Parp., 140.1 devadroṇī kaṭus tiktā medhyā vātārtibhūtanut /
RājNigh, Pipp., 15.2 balāsavātahantrī ca stanyavarṇavivardhinī //
RājNigh, Pipp., 23.2 dīpanaṃ vātarogaghnaṃ rocanaṃ pittakopanam //
RājNigh, Pipp., 40.1 yavānī kaṭutiktoṣṇā vātārśaḥśleṣmanāśanī /
RājNigh, Pipp., 45.2 vātodarārśograhaṇīkrimikaṇḍūtināśanaḥ //
RājNigh, Pipp., 50.1 viḍaṅgā kaṭur uṣṇā ca laghur vātakaphārtinut /
RājNigh, Pipp., 52.2 vātajvarātisāraghnī vāntikṛn mādanut //
RājNigh, Pipp., 54.2 vṛṣyā ca vātabhūtakrimidoṣaghnī ca dīpanī ca vacā //
RājNigh, Pipp., 57.1 jīrakaḥ kaṭur uṣṇaś ca vātahṛd dīpanaḥ paraḥ /
RājNigh, Pipp., 64.1 pṛthvīkā kaṭutiktoṣṇā vātagulmāmadoṣanut /
RājNigh, Pipp., 69.2 arocakaharā dīptikarā vātaghnadīpanī //
RājNigh, Pipp., 71.1 hiṅgupattrī kaṭus tīkṣṇā tiktoṣṇā kaphavātanut /
RājNigh, Pipp., 74.1 hṛdyaṃ hiṅgu kaṭūṣṇaṃ ca krimivātakaphāpaham /
RājNigh, Pipp., 76.1 nāḍīhiṅguḥ kaṭūṣṇā ca kaphavātārtiśāntikṛt /
RājNigh, Pipp., 78.1 syād agnijāraḥ kaṭur uṣṇavīryas tuṇḍāmayo vātakaphāpahaś ca /
RājNigh, Pipp., 82.1 rāsnā guruś ca tiktoṣṇā viṣavātāsrakāsajit /
RājNigh, Pipp., 95.2 dāhakaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt //
RājNigh, Pipp., 97.1 viḍam uṣṇaṃ ca lavaṇaṃ dīpanaṃ vātanāśanam /
RājNigh, Pipp., 99.2 dīpanaṃ kaphavātaghnam arśoghnaṃ koṣṭhaśodhanam //
RājNigh, Pipp., 101.2 vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt param //
RājNigh, Pipp., 105.1 auṣaraṃ tu kaṭu kṣāraṃ tiktaṃ vātakaphāpaham /
RājNigh, Pipp., 110.1 ajamodā kaṭur uṣṇā rūkṣā kaphavātahāriṇī rucikṛt /
RājNigh, Pipp., 121.1 pāṭhā tiktā gurūṣṇā ca vātapittajvarāpahā /
RājNigh, Pipp., 128.1 amlavetasam atyamlaṃ kaṣāyoṣṇaṃ ca vātajit /
RājNigh, Pipp., 154.1 puṣkaraṃ kaṭutiktoṣṇaṃ kaphavātajvarāpaham /
RājNigh, Pipp., 165.2 dīpanaḥ kaphavātaghno jaṭharāmayaśodhanaḥ //
RājNigh, Pipp., 175.1 patrakaṃ laghu tiktoṣṇaṃ kaphavātaviṣāpaham /
RājNigh, Pipp., 178.2 vastivātāmayaghnaṃ ca kaṇṭhaśīrṣarujāpaham //
RājNigh, Pipp., 184.1 tālīsapatraṃ tiktoṣṇaṃ madhuraṃ kaphavātanut /
RājNigh, Pipp., 199.1 haridrā kaṭutiktoṣṇā kaphavātāsrakuṣṭhanut /
RājNigh, Pipp., 207.1 alaktakaḥ sutiktoṣṇaḥ kaphavātāmayāpahaḥ /
RājNigh, Pipp., 212.1 lodhradvayaṃ kaṣāyaṃ syāt śītaṃ vātakaphāsranut /
RājNigh, Pipp., 217.1 phalaṃ samudrasya kaṭūṣṇakāri vātāpahaṃ bhūtanirodhakāri /
RājNigh, Pipp., 219.1 nirviṣā tu kaṭuḥ śītā kaphavātāsradoṣanut /
RājNigh, Pipp., 223.1 vatsanābho 'timadhuraḥ soṣṇo vātakaphāpahaḥ /
RājNigh, Pipp., 231.1 gandhapattrā kaṭuḥ svādus tīkṣṇoṣṇā kaphavātajit /
RājNigh, Pipp., 242.1 suśvetaṃ ṭaṅkaṇaṃ snigdhaṃ kaṭūṣṇaṃ kaphavātanut /
RājNigh, Pipp., 244.2 śleṣmavātāpahārī ca vastrarañjanako laghuḥ //
RājNigh, Pipp., 250.1 svarjikaḥ kaṭur uṣṇaś ca tīkṣṇo vātakaphārtinut /
RājNigh, Pipp., 252.2 kṣāraṃ lavaṇam īṣac ca vātagulmādidoṣanut //
RājNigh, Pipp., 256.1 yavakṣāraḥ kaṭūṣṇaś ca kaphavātodarārtinut /
RājNigh, Pipp., 259.2 māyāphalaṃ vātaharaṃ kaṭūṣṇakam śaithilyasaṃkocakakeśakārṣṇyadam //
RājNigh, Śat., 16.2 vātapittotthadoṣaghnī plīhajantuvināśanī //
RājNigh, Śat., 20.1 śāliparṇī rase tiktā gurūṣṇā vātadoṣanut /
RājNigh, Śat., 22.2 kaphavātapraśamano dāhakṛd dīpanaḥ paraḥ //
RājNigh, Śat., 25.1 bṛhatī kaṭutiktoṣṇā vātajij jvarahāriṇī /
RājNigh, Śat., 29.1 vijñeyā śvetabṛhatī vātaśleṣmavināśanī /
RājNigh, Śat., 32.2 pratiśyāyārtidoṣaghnī kaphavātajvarārtinut //
RājNigh, Śat., 36.1 śvetakaṇṭārikā rucyā kaṭūṣṇā kaphavātanut /
RājNigh, Śat., 39.2 vātarogajvaronmādavraṇadāhavināśanī //
RājNigh, Śat., 55.2 madhurā vātapittaghnī jvaragulmapramehajit //
RājNigh, Śat., 61.1 kaṭūṣṇā cāgnidamanī rūkṣā vātakaphāpahā /
RājNigh, Śat., 67.1 śaṇapuṣpī rase tiktā kaṣāyā kaphavātajit /
RājNigh, Śat., 73.1 śarapuṅkhā kaṭūṣṇā ca krimivātarujāpahā /
RājNigh, Śat., 75.4 vāntikṛd vātakaphanuj jñeyas tīvrāṅgamardajit //
RājNigh, Śat., 78.2 vātāmayabalāsaghnī rucikṛd dīpanī parā //
RājNigh, Śat., 92.1 rakto 'pāmārgakaḥ śītaḥ kaṭukaḥ kaphavātanut /
RājNigh, Śat., 99.1 mahābalā tu hṛdrogavātārśaḥśophanāśanī /
RājNigh, Śat., 101.1 tiktā kaṭuś cātibalā vātaghnī krimināśanī /
RājNigh, Śat., 104.2 kaṇḍūtikuṣṭhavātaghnī vraṇapittavikārajit //
RājNigh, Śat., 111.2 balyā vātaharā hanti kāsaśvāsakṣayavraṇān //
RājNigh, Śat., 121.2 kaphavātahare tikte mahāśreṣṭhe rasāyane //
RājNigh, Śat., 122.2 mahatī kaphavātaghnī tiktā śreṣṭhā rasāyane /
RājNigh, Śat., 125.1 elavālukam atyugraṃ kaṣāyaṃ kaphavātanut /
RājNigh, Śat., 129.1 kalikārī kaṭūṣṇā ca kaphavātanikṛntanī /
RājNigh, Śat., 151.1 sinduvāraḥ kaṭus tiktaḥ kaphavātakṣayāpahaḥ /
RājNigh, Śat., 155.1 śephāliḥ kaṭutiktoṣṇā rūkṣā vātakṣayāpahā /
RājNigh, Śat., 155.2 syād aṅgasaṃdhivātaghnī gudavātādidoṣanut //
RājNigh, Śat., 155.2 syād aṅgasaṃdhivātaghnī gudavātādidoṣanut //
RājNigh, Śat., 164.1 śimṛḍī kaṭur uṣṇā ca vātahṛt pṛṣṭhaśūlahā /
RājNigh, Śat., 171.1 kāsamardaḥ satiktoṣṇo madhuraḥ kaphavātanut /
RājNigh, Śat., 173.1 ādityapattraḥ kaṭur uṣṇavīryaḥ kaphāpaho vātarujāpahaś ca /
RājNigh, Śat., 175.2 nīlāmlī madhurā rucyā kaphavātaharā parā //
RājNigh, Śat., 177.1 ajagandhā kaṭūṣṇā syād vātagulmodarāpahā /
RājNigh, Śat., 182.1 viṣamuṣṭiḥ kaṭus tikto dīpanaḥ kaphavātahṛt /
RājNigh, Śat., 184.1 ḍoḍī tu kaṭutiktoṣṇā dīpanī kaphavātajit /
RājNigh, Śat., 199.1 cakramardaḥ kaṭus tīvro medovātakaphāpahaḥ /
RājNigh, Mūl., 16.2 durnāmagulmahṛdrogavātaghnaṃ rucidaṃ guru //
RājNigh, Mūl., 18.2 kaphavātakrimīn gulmaṃ nāśayed grāhakaṃ guru //
RājNigh, Mūl., 20.1 gṛñjanaṃ kaṭukoṣṇaṃ ca kaphavātarujāpaham /
RājNigh, Mūl., 21.2 piṇḍamūlaṃ kaṭūṣṇaṃ ca gulmavātādidoṣanut //
RājNigh, Mūl., 27.1 śigruś ca kaṭutiktoṣṇas tīkṣṇo vātakaphāpahaḥ /
RājNigh, Mūl., 29.2 jantuvātārtiśūlaghnaś cakṣuṣyo rocanaḥ paraḥ //
RājNigh, Mūl., 50.1 rasono 'mlarasonaḥ syāt gurūṣṇaḥ kaphavātanut /
RājNigh, Mūl., 68.2 rucikṛd vātakṛc caiva dāhaśoṣatṛṣāpahaḥ //
RājNigh, Mūl., 74.1 kāsālur ugrakaṇḍūtivātaśleṣmāmayāpahaḥ /
RājNigh, Mūl., 75.2 phoṇḍāluḥ śleṣmavātaghnaḥ kaṭūṣṇo dīpanaś ca saḥ //
RājNigh, Mūl., 79.1 kaṭūṣṇo mahiṣīkandaḥ kaphavātāmayāpahaḥ /
RājNigh, Mūl., 82.1 hastikandaḥ kaṭūṣṇaḥ syāt kaphavātāmayāpahaḥ /
RājNigh, Mūl., 98.2 dīpano gulmahāraś ca vātaśleṣmāpakarṣakṛt //
RājNigh, Mūl., 111.1 lohadrāvī tailakandaḥ kaṭūṣṇo vātāpasmārāpahārī viṣāriḥ /
RājNigh, Mūl., 125.1 cukraṃ syād amlapattraṃ tu laghūṣṇaṃ vātagulmanut /
RājNigh, Mūl., 131.1 śigrupattrabhavaṃ śākaṃ rucyaṃ vātakaphāpaham /
RājNigh, Mūl., 144.2 vātaghnaṃ dīpanaṃ pathyaṃ pittahṛd rucidāyakam //
RājNigh, Mūl., 146.1 kaṭūṣṇaṃ rājikāpattraṃ krimivātakaphāpaham /
RājNigh, Mūl., 148.2 dīpanaṃ kaphavātārśaḥsaṃgrahaṇyatisārajit //
RājNigh, Mūl., 150.1 kṣetrajaṃ lavaṇaṃ rucyam amlaṃ vātakaphāpaham //
RājNigh, Mūl., 157.2 vātāmayaharaṃ grāhi dīpanaṃ rucidāyakam //
RājNigh, Mūl., 166.2 vṛṣyā vātapradā caiva balapuṣṭivivardhanī //
RājNigh, Mūl., 172.2 īṣad vātakarī pathyā rucikṛd balavīryadā //
RājNigh, Mūl., 174.1 hastikośātakī snigdhā madhurādhmānavātakṛt /
RājNigh, Mūl., 180.1 mṛgākṣī kaṭukā tiktā pāke 'mlā vātanāśanī /
RājNigh, Mūl., 182.2 vātāmayadoṣakarī gurus tathārocakaghnī ca //
RājNigh, Mūl., 186.1 kāravallī sutiktoṣṇā dīpanī kaphavātajit /
RājNigh, Mūl., 188.2 vātaghnī pittahṛt caiva dīpanī rucikāriṇī //
RājNigh, Mūl., 196.2 balapuṣṭikarī hṛdyā gurur vāteṣu ninditā //
RājNigh, Mūl., 198.1 ḍaṅgarī śītalā rucyā vātapittāsradoṣajit /
RājNigh, Mūl., 208.2 saṃtāpamūrchāpaharaṃ sutṛptidaṃ vātaprakopāya ghanaṃ tu sevitam //
RājNigh, Mūl., 211.2 mandānalaṃ prakurvanti vātaraktaharāṇi ca //
RājNigh, Mūl., 216.2 śuṣkā rūkṣā śleṣmavātārucighnī jāḍyaghnī sā rocanī dīpanī ca //
RājNigh, Śālm., 13.1 mocarasas tu kaṣāyaḥ kaphavātaharo rasāyano yogāt /
RājNigh, Śālm., 18.1 ekavīro bhavec coṣṇaḥ kaṭukas todavātanut /
RājNigh, Śālm., 20.1 pāribhadraḥ kaṭūṣṇaḥ syāt kaphavātanikṛntanaḥ /
RājNigh, Śālm., 25.2 kaṇḍūtibhūtakuṣṭhaghnaḥ kaphavātavraṇāpahaḥ //
RājNigh, Śālm., 27.2 āmavātāsravātaghno vraṇabhūtajvarāpahaḥ //
RājNigh, Śālm., 32.1 kaṭukaḥ khādiraḥ sāras tiktoṣṇaḥ kaphavātahṛt /
RājNigh, Śālm., 40.1 jālabarburako rūkṣo vātāmayavināśakṛt /
RājNigh, Śālm., 46.2 rasāyanī hanti jantuvātāmayakaphavraṇān //
RājNigh, Śālm., 51.1 snuhī coṣṇā pittadāhakuṣṭhavātapramehanut /
RājNigh, Śālm., 51.2 kṣīraṃ vātaviṣādhmānagulmodaraharaṃ param //
RājNigh, Śālm., 54.1 kanthārī kaṭutiktoṣṇā kaphavātanikṛntanī /
RājNigh, Śālm., 61.1 ghoṭikā kaṭukoṣṇā ca madhurā vātanāśanī /
RājNigh, Śālm., 63.1 latākarañjapattraṃ tu kaṭūṣṇaṃ kaphavātanut /
RājNigh, Śālm., 68.1 madanaḥ kaṭutiktoṣṇaḥ kaphavātavraṇāpahaḥ /
RājNigh, Śālm., 72.2 vahnidīptikaraḥ pathyo vātāmayavināśanaḥ //
RājNigh, Śālm., 75.1 śrīvallī kaṭukāmlā ca vātaśophakaphāpahā /
RājNigh, Śālm., 78.2 rase cāmlakaṣāyaś ca pittakṛt kaphavātahṛt //
RājNigh, Śālm., 83.2 balaṃ ca vīryaṃ ca karoti nityaṃ niṣevitaṃ vātakaraṃ ca kiṃcit //
RājNigh, Śālm., 96.2 vātaprakopaṇī rucyā kaṇṭhaśuddhikarī parā //
RājNigh, Śālm., 100.1 dīrgharohiṣakaṃ tiktaṃ kaṭūṣṇaṃ kaphavātajit /
RājNigh, Śālm., 108.2 raktapittātisāraghnī kaphavātajvarāpahā //
RājNigh, Śālm., 121.1 bhūtṛṇaṃ kaṭutiktaṃ ca vātasaṃtāpanāśanam /
RājNigh, Śālm., 154.2 vātāmayaharo nānāgrahasaṃcāradoṣajit //
RājNigh, Prabh, 31.1 ṭeṇṭuphalaṃ kaṭūṣṇaṃ ca kaphavātaharaṃ laghu /
RājNigh, Prabh, 34.1 ajaśṛṅgīphalaṃ tiktaṃ kaṭūṣṇaṃ kaphavātajit /
RājNigh, Prabh, 57.1 indrayavā kaṭus tiktā śītā kaphavātaraktapittaharā /
RājNigh, Prabh, 60.1 śirīṣaḥ kaṭukaḥ śīto viṣavātaharaḥ paraḥ /
RājNigh, Prabh, 62.1 karañjaḥ kaṭur uṣṇaś ca cakṣuṣyo vātanāśanaḥ /
RājNigh, Prabh, 62.2 tasya sneho 'tisnigdhaś ca vātaghnaḥ sthiradīptidaḥ //
RājNigh, Prabh, 64.1 ghṛtakarañjaḥ kaṭūṣṇo vātahṛd vraṇanāśanaḥ /
RājNigh, Prabh, 70.1 karañjaḥ kaṭutiktoṣṇo viṣavātārtikṛntanaḥ /
RājNigh, Prabh, 72.1 rīṭhākarañjas tiktoṣṇaḥ kaṭuḥ snigdhaś ca vātajit /
RājNigh, Prabh, 77.2 vātāmayapraśamano nānāśvayathunāśanaḥ //
RājNigh, Prabh, 80.2 pittāsradoṣakuṣṭhaghnaḥ kaṇḍūvisphoṭavātajit //
RājNigh, Prabh, 87.2 pittajit kaphakārī ca vātam īṣat prakopayet //
RājNigh, Prabh, 90.2 śramatṛṣṇāpahārī ca śiśiro vātadoṣanut //
RājNigh, Prabh, 94.1 tūlaṃ tu madhurāmlaṃ syāt vātapittaharaṃ saram /
RājNigh, Prabh, 98.1 kadambas tiktakaṭukaḥ kaṣāyo vātanāśanaḥ /
RājNigh, Prabh, 105.2 kumbhī kaṭuḥ kaṣāyoṣṇo grāhī vātakaphāpahaḥ //
RājNigh, Prabh, 115.2 grāhako dāhajanano vātāmayaharaḥ paraḥ //
RājNigh, Prabh, 122.1 dagdhā kaṭukaṣāyoṣṇā kaphavātanikṛntanī /
RājNigh, Prabh, 123.2 kauśikyo 'jakṣīranāśaś ca sūktas tiktoṣṇo 'yaṃ pittakṛd vātahārī //
RājNigh, Prabh, 127.1 śyāmādiśiṃśapā tiktā kaṭūṣṇā kaphavātanut /
RājNigh, Prabh, 130.2 vātapittajvaraghnī ca chardihikkāvināśinī //
RājNigh, Prabh, 133.1 asanaḥ kaṭur uṣṇaś ca tikto vātārtidoṣanut /
RājNigh, Prabh, 137.2 śīrṣavātaharaḥ snigdho dīpyo vidradhivātajit //
RājNigh, Prabh, 137.2 śīrṣavātaharaḥ snigdho dīpyo vidradhivātajit //
RājNigh, Prabh, 143.2 vātāmayāsrakaṇḍūtikaphāmārśovraṇāpahaḥ //
RājNigh, Prabh, 146.2 vātakaphājīrṇarujāśamanī śvetā ca tatra guṇayuktā //
RājNigh, Prabh, 148.2 bhūtagrahādidoṣaghnaḥ kaphavātanikṛntanaḥ //
RājNigh, Kar., 25.2 dīpanaḥ kaphavātaghno mūtrakṛcchranibarhaṇaḥ //
RājNigh, Kar., 28.1 arkas tu kaṭur uṣṇaś ca vātajid dīpanīyakaḥ /
RājNigh, Kar., 32.2 vātakuṣṭhavraṇān hanti śophakaṇḍūvisarpanut //
RājNigh, Kar., 44.1 tilako madhuraḥ snigdho vātapittakaphāpahaḥ /
RājNigh, Kar., 50.1 pāṭalī tu rase tiktā kaṭūṣṇā kaphavātajit /
RājNigh, Kar., 52.1 sitapāṭalikā tiktā gurūṣṇā vātadoṣajit /
RājNigh, Kar., 62.1 vanacampakaḥ kaṭūṣṇo vātakaphadhvaṃsano varṇyaḥ /
RājNigh, Kar., 73.1 sindūrī kaṭukā tiktā kaṣāyā śleṣmavātajit /
RājNigh, Kar., 85.2 kaphavātaviṣasphoṭakrimidoṣāmanāśanī //
RājNigh, Kar., 101.2 puṣpaṃ tu śītalaṃ varṇyaṃ dāhaghnaṃ vātapittajit //
RājNigh, Kar., 116.2 vātaśleṣmarujāṃ hantrī pittacchardivināśinī //
RājNigh, Kar., 124.1 tiktā bhramaramārī syād vātaśleṣmajvarāpahā /
RājNigh, Kar., 131.1 uṣṇaḥ kaṭuḥ kuravako vātāmayaśophanāśano jvaranut /
RājNigh, Kar., 133.1 kiṅkirātaḥ kaṣāyoṣṇas tiktaś ca kaphavātajit /
RājNigh, Kar., 138.2 vātakaphaśophakāsatvagdoṣavināśakāriṇyaḥ //
RājNigh, Kar., 150.1 tulasī kaṭutiktoṣṇā surabhiḥ śleṣmavātajit /
RājNigh, Kar., 150.2 jantubhūtakrimiharā rucikṛd vātaśāntikṛt //
RājNigh, Kar., 151.2 kāsavātakrimivamibhūtāpahāriṇī pūtā //
RājNigh, Kar., 159.1 trayo 'rjakāḥ kaṭūṣṇāḥ syuḥ kaphavātāmayāpahāḥ /
RājNigh, Kar., 162.2 gaṅgāpattrī kaṭūṣṇā ca vātajid vraṇaropaṇī //
RājNigh, Kar., 164.1 pācī kaṭutiktoṣṇā sakaṣāyā vātadoṣahantrī ca /
RājNigh, Kar., 170.2 dīpanaṃ kaphavātaghnaṃ varṇyaṃ bālahitaṃ tathā //
RājNigh, Kar., 179.2 pittakaphavātaśamanaṃ saṃtarpaṇakāraṇaṃ vṛṣyam //
RājNigh, Āmr, 54.1 mādhvīkaṃ nārikelaṃ phalam atimadhuraṃ durjaraṃ jantukāri snigdhaṃ vātātisāraśramaśamanam atha dhvaṃsanaṃ vahnidīpteḥ /
RājNigh, Āmr, 68.2 kaphavātodarānāhamehadurnāmanāśanaḥ //
RājNigh, Āmr, 69.2 tanmajjā ca viśoṣadāhaśamanī pittāpahā tarpaṇī vātārocakahāridīptijananī pittāpahā tv añjasā //
RājNigh, Āmr, 75.1 dāḍimaṃ madhuram amlakaṣāyaṃ kāsavātakaphapittavināśi /
RājNigh, Āmr, 76.2 tatra vātakaphahāri kilāmlaṃ tāpahāri madhuraṃ laghu pathyam //
RājNigh, Āmr, 78.1 tindukas tu kaṣāyaḥ syāt saṃgrāhī vātakṛt paraḥ /
RājNigh, Āmr, 80.1 kākatinduḥ kaṣāyo 'mlo gurur vātavikārakṛt /
RājNigh, Āmr, 82.1 akṣoṭo madhuro balyaḥ snigdhoṣṇo vātapittajit /
RājNigh, Āmr, 88.1 pārevataṃ tu madhuraṃ krimivātahāri vṛṣyaṃ tṛṣājvaravidāhaharaṃ ca hṛdyam /
RājNigh, Āmr, 95.2 phalaṃ ca vātāmayapittanāśi jñeyaṃ madhūkadvayam evam etat //
RājNigh, Āmr, 97.1 bhavyam amlaṃ kaṭūṣṇaṃ ca bālaṃ vātakaphāpaham /
RājNigh, Āmr, 109.1 karmārako 'mla uṣṇaś ca vātahṛt pittakārakaḥ /
RājNigh, Āmr, 111.1 parūṣam amlaṃ kaṭukaṃ kaphārtijid vātāpahaṃ tatphalam eva pittadam /
RājNigh, Āmr, 141.1 rājabadaraḥ sumadhuraḥ śiśiro dāhārtipittavātaharaḥ /
RājNigh, Āmr, 143.1 bhūbadarī madhurāmlā kaphavātavikārahāriṇī pathyā /
RājNigh, Āmr, 145.1 laghubadaraṃ madhurāmlaṃ pakvaṃ kaphavātanāśanaṃ rucyam /
RājNigh, Āmr, 150.2 vātārtighnaṃ kaṭūṣṇaṃ jaṭharagadaharaṃ kesaraṃ dīpyam amlaṃ bījaṃ tiktaṃ kaphārśaḥśvayathuśamakaraṃ bījapūrasya pathyam //
RājNigh, Āmr, 153.1 amlaḥ kaṭūṣṇo vanabījapūro ruciprado vātavināśanaś ca /
RājNigh, Āmr, 163.2 vātaghnī pittadāhāsrakaphadoṣaprakopaṇī //
RājNigh, Āmr, 164.2 pakvaṃ tu madhurāmlaṃ syād bhedi viṣṭambhavātajit //
RājNigh, Āmr, 168.1 amlasāras tv atīvāmlo vātaghnaḥ kaphadāhakṛt /
RājNigh, Āmr, 172.2 vātāmakrimiśūlaghnaṃ śramahṛd balarucyadam //
RājNigh, Āmr, 174.1 nimbūphalaṃ prathitam amlarasaṃ kaṭūṣṇaṃ gulmāmavātaharam agnivivṛddhikāri /
RājNigh, Āmr, 176.1 jambīrasya phalaṃ rase 'mlamadhuraṃ vātāpahaṃ pittakṛt pathyaṃ pācanarocanaṃ balakaraṃ vahner vivṛddhipradam /
RājNigh, Āmr, 185.1 tumbarur madhuras tiktaḥ kaṭūṣṇaḥ kaphavātanut /
RājNigh, Āmr, 187.1 rudrākṣam amlam uṣṇaṃ ca vātaghnaṃ kaphanāśanam /
RājNigh, Āmr, 191.1 bilvamūlaṃ tridoṣaghnaṃ madhuraṃ laghu vātanut /
RājNigh, Āmr, 195.2 kuṣṭhāsrakaphavātārśovraṇadoṣārtināśinī //
RājNigh, Āmr, 203.2 vātaprakopaṇaḥ kiṃcit saśītaḥ svarṇamārakaḥ //
RājNigh, Āmr, 210.2 vātaśleṣmārucighnaś ca bālarakṣākaraḥ paraḥ //
RājNigh, Āmr, 234.2 vipāke soṣṇakakṣāraḥ sāmlo vātaghnapittalaḥ //
RājNigh, Āmr, 236.2 pathyā ca kaphavātaghnī sārikā mukhadoṣanut //
RājNigh, Āmr, 242.4 vātajid vaktrajāḍyaghnam īṣad amlaṃ kaphāpaham //
RājNigh, Āmr, 244.2 śuṣkaṃ kaṇṭhāmayaghnaṃ rucikaram uditaṃ pācanaṃ recanaṃ syāt tat parṇenāyutaṃ cet jhaṭiti vitanute pāṇḍuvātaṃ ca śoṣam //
RājNigh, Āmr, 246.1 nāgavallī kaṭus tīkṣṇā tiktā pīnasavātajit /
RājNigh, Āmr, 248.1 śrīvāṭī madhurā tīkṣṇā vātapittakaphāpahā /
RājNigh, Āmr, 249.2 vidāhapittāsravikopanī ca viṣṭambhadā vātanibarhaṇī ca //
RājNigh, Āmr, 253.2 malāpakarṣā kaṇṭhasya pittakṛd vātanāśanī //
RājNigh, Āmr, 254.2 kaphavātaharā rucyā kaṭur dīpanapācanī //
RājNigh, Āmr, 256.2 śubhraṃ parṇaṃ śleṣmavātāmayaghnaṃ pathyaṃ rucyaṃ dīpanaṃ pācanaṃ ca //
RājNigh, Āmr, 260.1 cūrṇaṃ cārjunavṛkṣajaṃ kaphaharaṃ gulmaghnam arkāhvayaṃ śophaghnaṃ kuṭajaṃ karañjajanitaṃ vātāpahaṃ rucyadam /
RājNigh, 12, 29.1 snigdhadāru smṛtaṃ tiktaṃ snigdhoṣṇaṃ śleṣmavātajit /
RājNigh, 12, 38.1 saralaḥ kaṭutiktoṣṇaḥ kaphavātavināśanaḥ /
RājNigh, 12, 40.1 kuṅkumaṃ surabhi tiktakaṭūṣṇaṃ kāsavātakaphakaṇṭharujāghnam /
RājNigh, 12, 48.2 kilāsakaphadaurgandhyavātālakṣmīmalāpahā //
RājNigh, 12, 70.2 vāte hitaṃ ca rājñāṃ ca mohanāhlādakāraṇam //
RājNigh, 12, 77.2 vātātisāramehaghnaṃ laghu vṛṣyaṃ ca dīpanam //
RājNigh, 12, 79.2 dīpanaṃ pācanaṃ rucyaṃ kaphavātanikṛntanam //
RājNigh, 12, 82.2 vātapittakaphaghnaṃ ca tīkṣṇaṃ mūrdharujāpaham //
RājNigh, 12, 83.2 vātapittakaphāmaghnaṃ kṣayakāsāsradoṣanut //
RājNigh, 12, 84.2 svāduḥ kaṭukaṣāyoṣṇaḥ sadhūmāmodavātajit //
RājNigh, 12, 104.2 krimivātodaraplīhaśophārśoghno rasāyanaḥ //
RājNigh, 12, 106.1 kaṇagugguluḥ kaṭūṣṇaḥ surabhir vātanāśanaḥ /
RājNigh, 12, 108.2 guggulur bhūmijas tiktaḥ kaṭūṣṇaḥ kaphavātajit /
RājNigh, 12, 111.2 vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ /
RājNigh, 12, 117.1 sārive dve tu madhure kaphavātāsranāśane /
RājNigh, 12, 123.1 vyālanakhas tu tiktoṣṇaḥ kaṣāyaḥ kaphavātajit /
RājNigh, 12, 128.1 sthauṇeyaṃ kaphavātaghnaṃ sugandhi kaṭutiktakam /
RājNigh, 12, 136.1 corakas tīvragandhoṣṇas tikto vātakaphāpahaḥ /
RājNigh, 12, 142.1 lāmajjakaṃ himaṃ tiktaṃ madhuraṃ vātapittajit /
RājNigh, 12, 146.2 kaṇṭhaśuddhikaraṃ rucyaṃ vātadoṣaniṣūdanam //
RājNigh, 12, 154.2 kṛmivātodarārtyarśaḥśūlaghnī malaśodhanī //
RājNigh, 13, 16.2 vātapittaharaṃ rucyaṃ valīpalitanāśanam //
RājNigh, 13, 26.2 uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam //
RājNigh, 13, 30.2 śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit //
RājNigh, 13, 33.1 kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam /
RājNigh, 13, 42.1 lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut /
RājNigh, 13, 45.1 lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham /
RājNigh, 13, 66.2 bhūtabhrāntipraśamanaṃ viṣavātarujārtijit //
RājNigh, 13, 76.1 sikthakaṃ kapilaṃ svādu kuṣṭhavātārtijin mṛdu /
RājNigh, 13, 88.2 cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam //
RājNigh, 13, 134.2 karpūramaṇināmāyaṃ yuktyā vātādidoṣanut //
RājNigh, 13, 138.2 kaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt //
RājNigh, 13, 147.1 māṇikyaṃ madhuraṃ snigdhaṃ vātapittapraṇāśanam /
RājNigh, 13, 169.1 puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ /
RājNigh, 13, 186.1 gomedako 'mla uṣṇaśca vātakopavikārajit /
RājNigh, 13, 204.2 vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ //
RājNigh, Pānīyādivarga, 19.1 pittadāhavamanaśramāpahaṃ svādu vātajananaṃ ca pācanam /
RājNigh, Pānīyādivarga, 22.0 cāndrabhāgasalilaṃ suśītalaṃ dāhapittaśamanaṃ ca vātadam //
RājNigh, Pānīyādivarga, 40.2 vātāṭopaṃ śleṣmapittārtilopaṃ pittodrekaṃ pathyapākaṃ ca dhatte //
RājNigh, Pānīyādivarga, 42.1 nadyaḥ prāvṛṣijās tu pīnasakaphaśvāsārtikāsapradāḥ pathyā vātakaphāpahāḥ śaradijā hemantajā buddhidāḥ /
RājNigh, Pānīyādivarga, 43.2 tanoti pāmakaṇḍūtikaphavātajvarāmayān //
RājNigh, Pānīyādivarga, 45.2 śramatṛṣṇāpahaṃ vātakaphamedoghnapuṣṭidam //
RājNigh, Pānīyādivarga, 46.1 jātaṃ tāmramṛdas tadeva salilaṃ vātādidoṣapradaṃ deśāj jāḍyakaraṃ ca durjarataraṃ doṣāvahaṃ dhūsaram /
RājNigh, Pānīyādivarga, 46.2 vātaghnaṃ tu śilāśirottham amalaṃ pathyaṃ laghu svādu ca śreṣṭhaṃ śyāmamṛdas tridoṣaśamanaṃ sarvāmayaghnaṃ payaḥ //
RājNigh, Pānīyādivarga, 47.0 hradavāri vahnijananaṃ madhuraṃ kaphavātahāri pathyaṃ ca //
RājNigh, Pānīyādivarga, 49.0 taḍāgasalilaṃ svādu kaṣāyaṃ vātadaṃ kiyat //
RājNigh, Pānīyādivarga, 50.0 vāpījalaṃ tu saṃtāpi vātaśleṣmakaraṃ guru //
RājNigh, Pānīyādivarga, 57.1 pārśvaśūle pratiśyāye vātadoṣe navajvare /
RājNigh, Pānīyādivarga, 59.1 taptaṃ pāthaḥ pādabhāgena hīnaṃ proktaṃ pathyaṃ vātajātāmayaghnam /
RājNigh, Pānīyādivarga, 59.2 ardhāṃśonaṃ nāśayed vātapittaṃ pādaprāyaṃ tattu doṣatrayaghnam //
RājNigh, Pānīyādivarga, 75.1 sāmudrasalilaṃ śītaṃ kaphavātapradaṃ guru /
RājNigh, Pānīyādivarga, 95.1 abhukte pittahāś caite bhukte vātaprakopaṇāḥ /
RājNigh, Pānīyādivarga, 97.2 etad vātaharaṃ tu vātajananaṃ jāḍyapratiśyāyadaṃ proktaṃ paryuṣitaṃ kaphānilakaraṃ pānīyam ikṣadbhavam //
RājNigh, Pānīyādivarga, 97.2 etad vātaharaṃ tu vātajananaṃ jāḍyapratiśyāyadaṃ proktaṃ paryuṣitaṃ kaphānilakaraṃ pānīyam ikṣadbhavam //
RājNigh, Pānīyādivarga, 98.2 vṛṣyaṃ vātakaphaghnaṃ ca yāvanālaśarāt rasam //
RājNigh, Pānīyādivarga, 99.1 pakvekṣurasaḥ snigdhaḥ syāt kaphavātanāśano'tiguruḥ /
RājNigh, Pānīyādivarga, 102.1 syādyāvanālarasapākabhavo guḍo'yaṃ kṣāraḥ kaṭuḥ sumadhuraḥ kaphavātahārī /
RājNigh, Pānīyādivarga, 107.2 vātaghnī sārikā rucyā dāhapittāsradāyinī //
RājNigh, Pānīyādivarga, 128.1 kṣaudraṃ tu śītaṃ cakṣuṣyaṃ picchilaṃ pittavātahṛt /
RājNigh, Pānīyādivarga, 132.2 āmaṃ ced āmagulmāmayapavanarujāpittadāhāsradoṣaṃ hanyād vātaṃ ca śoṣaṃ janayati niyataṃ dhvaṃsayaty antavṛddhim //
RājNigh, Pānīyādivarga, 145.1 gauḍī tīkṣṇoṣṇamadhurā vātahṛt pittakāriṇī /
RājNigh, Pānīyādivarga, 146.1 mādhvī tu madhurā hṛdyā nātyuṣṇā pittavātahṛt /
RājNigh, Pānīyādivarga, 148.0 saindhī śītā kaṣāyāmlā pittahṛdvātadā ca sā //
RājNigh, Pānīyādivarga, 155.1 madyaṃ navaṃ sarvavikārahetuḥ sarvaṃ tu vātādikadoṣadāyi /
RājNigh, Kṣīrādivarga, 10.1 gavyaṃ kṣīraṃ pathyam atyantarucyaṃ svādu snigdhaṃ pittavātāmayaghnam /
RājNigh, Kṣīrādivarga, 17.1 balakṛd gardabhīkṣīraṃ vātaśvāsaharaṃ param /
RājNigh, Kṣīrādivarga, 40.2 madhuramarocakahāri grāhi ca vātāmayaghnaṃ ca //
RājNigh, Kṣīrādivarga, 42.1 dadhyājaṃ kaphavātaghnaṃ laghūṣṇaṃ netradoṣanut /
RājNigh, Kṣīrādivarga, 43.2 vāte ca raktavāte ca pathyaṃ śophavraṇāpaham //
RājNigh, Kṣīrādivarga, 43.2 vāte ca raktavāte ca pathyaṃ śophavraṇāpaham //
RājNigh, Kṣīrādivarga, 45.2 vātālpadaṃ dīpanakāri netradoṣāpahaṃ tat kathitaṃ pṛthivyām //
RājNigh, Kṣīrādivarga, 46.2 madhurāmlarasaṃ rucyaṃ vātadoṣavināśanam //
RājNigh, Kṣīrādivarga, 49.1 dadhyamlaṃ guru vātadoṣaśamanaṃ saṃgrāhi mūtrāvahaṃ balyaṃ śophakaraṃ ca rucyaśamanaṃ vahneśca śāntipradam /
RājNigh, Kṣīrādivarga, 56.1 amlena vātaṃ madhureṇa pittaṃ kaphaṃ kaṣāyeṇa nihanti sadyaḥ /
RājNigh, Kṣīrādivarga, 57.1 āmātisāre ca viṣūcikāyāṃ vātajvare pāṇḍuṣu kāmaleṣu /
RājNigh, Kṣīrādivarga, 57.2 pramehagulmodaravātaśūle nityaṃ pibet takram arocake ca //
RājNigh, Kṣīrādivarga, 63.1 śītaṃ varṇabalāvahaṃ sumadhuraṃ vṛṣyaṃ ca saṃgrāhakaṃ vātaghnaṃ kaphahārakaṃ rucikaraṃ sarvāṅgaśūlāpaham /
RājNigh, Kṣīrādivarga, 68.2 yoniśūle kaphe vāte durnāmni ca hitaṃ sadā //
RājNigh, Kṣīrādivarga, 71.1 aśvīyaṃ navanītaṃ syātkaṣāyaṃ kaphavātajit /
RājNigh, Kṣīrādivarga, 71.2 cakṣuṣyaṃ kaṭukaṃ coṣṇam īṣad vātāpahārakam //
RājNigh, Kṣīrādivarga, 72.1 gardabhīnavanītaṃ tu kaṣāyaṃ kaphavātanut /
RājNigh, Kṣīrādivarga, 73.2 vraṇakrimikaphāsraghnaṃ vātaghnaṃ viṣanāśanam //
RājNigh, Kṣīrādivarga, 75.1 śītaṃ rucyanavoddhṛtaṃ sumadhuraṃ vṛṣyaṃ ca vātāpahaṃ kāsaghnaṃ krimināśanaṃ kaphakaraṃ saṃgrāhi śūlāpaham /
RājNigh, Kṣīrādivarga, 77.1 dhīkāntismṛtidāyakaṃ balakaraṃ medhāpradaṃ puṣṭikṛt vātaśleṣmaharaṃ śramopaśamanaṃ pittāpahaṃ hṛdyadam /
RājNigh, Kṣīrādivarga, 78.1 sarpirmāhiṣamuttamaṃ dhṛtikaraṃ saukhyapradaṃ kāntikṛt vātaśleṣmanibarhaṇaṃ balakaraṃ varṇapradāne kṣamam /
RājNigh, Kṣīrādivarga, 80.2 yonidoṣe kaphe vāte śophe kampe ca taddhitam //
RājNigh, Kṣīrādivarga, 83.2 īṣad dīpanadaṃ mūrchāhāri vātālpadaṃ guru //
RājNigh, Kṣīrādivarga, 85.2 kuṣṭhakrimiharaṃ vātakaphagulmodarāpaham //
RājNigh, Kṣīrādivarga, 90.1 kāñjikaṃ vātaśophaghnaṃ pittaghnaṃ jvaranāśanam /
RājNigh, Kṣīrādivarga, 91.1 kāñjikaṃ kāñjitailaṃ ca palitaṃ vātakārakam /
RājNigh, Kṣīrādivarga, 98.1 gomūtraṃ kaṭutiktoṣṇaṃ kaphavātaharaṃ laghu /
RājNigh, Kṣīrādivarga, 102.1 hastimūtraṃ tu tiktoṣṇaṃ lavaṇaṃ vātabhūtanut /
RājNigh, Kṣīrādivarga, 103.2 vātaprakopaśamanaṃ pittakāri pradīpanam //
RājNigh, Kṣīrādivarga, 104.2 mahāvātāpahaṃ bhūtakamponmādaharaṃ param //
RājNigh, Kṣīrādivarga, 105.2 balyaṃ jaṭhararogaghnaṃ vātadoṣavināśanam //
RājNigh, Kṣīrādivarga, 106.2 tiktoṣṇaṃ lavaṇaṃ rūkṣaṃ bhūtatvagdoṣavātajit //
RājNigh, Kṣīrādivarga, 107.1 śūlagulmodarānāhavātavicchardanādiṣu /
RājNigh, Kṣīrādivarga, 109.2 balakṛt kaphavātajantukharjūvraṇakaṇḍūtiharaṃ ca kāntidāyi //
RājNigh, Kṣīrādivarga, 110.1 sarṣapatailaṃ tiktaṃ kaṭukoṣṇaṃ vātakaphavikāraghnam /
RājNigh, Kṣīrādivarga, 113.2 vātakaphapittaśamanaṃ kaṇḍūkuṣṭhādihāri cakṣuṣyam //
RājNigh, Kṣīrādivarga, 114.1 eraṇḍatailaṃ kṛmidoṣanāśanaṃ vātāmayaghnaṃ sakalāṅgaśūlahṛt /
RājNigh, Kṣīrādivarga, 115.1 karañjatailaṃ nayanārtināśanaṃ vātāmayadhvaṃsanam uṣṇatīkṣṇakam /
RājNigh, Kṣīrādivarga, 119.1 śigrutailaṃ kaṭūṣṇaṃ ca vātajitkaphanāśanam /
RājNigh, Kṣīrādivarga, 120.1 kaṭu jyotiṣmatītailaṃ tiktoṣṇaṃ vātanāśanam /
RājNigh, Kṣīrādivarga, 122.1 tīkṣṇaṃ tu rājikātailaṃ jñeyaṃ vātādidoṣanut /
RājNigh, Kṣīrādivarga, 124.2 kaphavātaharaṃ rucyaṃ kaṣāyaṃ nātiśītalam //
RājNigh, Kṣīrādivarga, 125.2 karpūratailaṃ kaṭukoṣṇakaphāmahāri vātāmayaghnaradadārḍhyadapittahāri //
RājNigh, Śālyādivarga, 3.1 vātādidoṣaśamanaṃ laghu śūkadhānyaṃ tejobalātiśayavīryavivṛddhidāyi /
RājNigh, Śālyādivarga, 22.2 dīpanaḥ pācanaścaiva kiṃcid vātavikārajit //
RājNigh, Śālyādivarga, 24.2 stanyastu garbhasthiratālpavātadaḥ puṣṭipradaścālpakaphaśca balyadaḥ //
RājNigh, Śālyādivarga, 26.2 puṣṭiṃ datte śramaśamanakṛd vīryavṛddhiṃ vidhatte rucyo 'tyantaṃ janayati mudaṃ vātakṛnmecako 'nyaḥ //
RājNigh, Śālyādivarga, 49.0 kumbhikā madhurā snigdhā vātapittanibarhiṇī //
RājNigh, Śālyādivarga, 51.0 kausumbhī laghupākā ca vātapittanibarhiṇī //
RājNigh, Śālyādivarga, 64.2 saṃgrāhī vātaśamano vidāhī śoṣakārakaḥ //
RājNigh, Śālyādivarga, 67.1 godhūmaḥ snigdhamadhuro vātaghnaḥ pittadāhakṛt /
RājNigh, Śālyādivarga, 75.1 kṛṣṇamudgas tridoṣaghno madhuro vātanāśanaḥ /
RājNigh, Śālyādivarga, 78.2 kaṣāyo madhuro rucyaḥ pittavātavibandhakṛt //
RājNigh, Śālyādivarga, 81.2 hanyādvātaṃ gurubalakaro rocano bhakṣyamāṇaḥ svādur nityaṃ śramasukhavatāṃ sevanīyo narāṇām //
RājNigh, Śālyādivarga, 83.0 kaphapittaharo rucyo vātakṛdbaladāyakaḥ //
RājNigh, Śālyādivarga, 85.1 caṇako madhuro rūkṣo mehajid vātapittakṛt /
RājNigh, Śālyādivarga, 88.2 śveto vātakaro rucyaḥ pittaghnaḥ śiśiro guruḥ //
RājNigh, Śālyādivarga, 89.1 subhṛṣṭacaṇako rucyo vātaghno raktadoṣakṛt /
RājNigh, Śālyādivarga, 90.1 caṇasya yūṣaṃ madhuraṃ kaṣāyaṃ kaphāpahaṃ vātavikārahetuḥ /
RājNigh, Śālyādivarga, 95.2 vātāmayakaraś caiva mūtrakṛcchraharo laghuḥ //
RājNigh, Śālyādivarga, 97.1 kalāyaḥ kurute vātaṃ pittadāhakaphāpahaḥ /
RājNigh, Śālyādivarga, 99.0 laṅkā rucyā himā gaulyā pittajid vātakṛdguruḥ //
RājNigh, Śālyādivarga, 101.2 īṣad vātakarā rucyā vidalā gurugrāhikā //
RājNigh, Śālyādivarga, 104.0 kulitthastu kaṣāyoṣṇo rūkṣo vātakaphāpahaḥ //
RājNigh, Śālyādivarga, 116.0 piṇyākaḥ kaṭuko gaulyaḥ kaphavātapramehanut //
RājNigh, Śālyādivarga, 118.2 kaphavātakarī ceṣat pittahṛt kuṣṭhavātanut //
RājNigh, Śālyādivarga, 118.2 kaphavātakarī ceṣat pittahṛt kuṣṭhavātanut //
RājNigh, Śālyādivarga, 120.1 āsurī kaṭutiktoṣṇā vātaplīhārtiśūlanut /
RājNigh, Śālyādivarga, 122.1 rājasarṣapakas tiktaḥ kaṭūṣṇo vātaśūlanut /
RājNigh, Śālyādivarga, 124.1 siddhārthaḥ kaṭutiktoṣṇo vātaraktagrahāpahaḥ /
RājNigh, Śālyādivarga, 127.2 vātakṛt kaphapittaghnaḥ saṃgrāhī viṣadoṣanut //
RājNigh, Śālyādivarga, 131.0 varako madhuro rūkṣaḥ kaṣāyo vātapittakṛt //
RājNigh, Śālyādivarga, 133.2 vātakṛt pittadāhaghno rūkṣo bhagnāsthibandhakṛt //
RājNigh, Śālyādivarga, 149.2 vātālpadāḥ sukhakarā hy abalāśca rūkṣā hṛdyā bhavanti yuvajarjarabālakānām //
RājNigh, Māṃsādivarga, 4.1 sarvaṃ māṃsaṃ vātavidhvaṃsi vṛṣyaṃ balyaṃ rucyaṃ bṛṃhaṇaṃ tacca māṃsam /
RājNigh, Māṃsādivarga, 6.1 māṃsaṃ sārasahaṃsarātrivirahikrauñcādijaṃ śītalaṃ snigdhaṃ vātakaphāpahaṃ guru tataḥ svādu tridoṣāpaham /
RājNigh, Māṃsādivarga, 24.0 apūtaṃ gobhavaṃ kravyaṃ guru vātakaphapradam //
RājNigh, Māṃsādivarga, 28.1 aśvamāṃsaṃ bhaved uṣṇaṃ vātaghnaṃ baladaṃ laghu /
RājNigh, Māṃsādivarga, 35.0 varāhamāṃsaṃ guru vātahāri vṛṣyaṃ balasvedakaraṃ vanottham //
RājNigh, Māṃsādivarga, 38.2 nirdoṣaṃ vātapittaghnaṃ madhuraṃ balapuṣṭidam //
RājNigh, Māṃsādivarga, 43.0 picchilaṃ nākulaṃ māṃsaṃ vātaghnaṃ śleṣmapittakṛt //
RājNigh, Māṃsādivarga, 44.0 godhāmāṃsaṃ tu vātaghnaṃ śvāsakāsaharaṃ ca tat //
RājNigh, Māṃsādivarga, 48.0 grāmyakukkuṭajaṃ snigdhaṃ vātahṛd dīpanaṃ guru //
RājNigh, Māṃsādivarga, 59.2 vahnikṛt sarvaśūlaghnam uṣṇaṃ vātāmayāpaham //
RājNigh, Māṃsādivarga, 61.0 snigdhahimaṃ guru vṛṣyaṃ māṃsaṃ jalapakṣiṇāṃ tu vātaharam //
RājNigh, Māṃsādivarga, 64.1 matsyāḥ snigdhoṣṇaguravo vātaghnā raktapittadāḥ /
RājNigh, Māṃsādivarga, 67.2 koṣṇaṃ balyaṃ rohitasyāpi māṃsaṃ vātaṃ hanti snigdhamāpnoti vīryam //
RājNigh, Māṃsādivarga, 68.2 sa gargaro barbaranādarūkṣo jaḍaś ca śītaḥ kaphavātadāyī //
RājNigh, Māṃsādivarga, 69.2 jñeyaḥ śalkī matsyako bhīruruktaḥ snigdho vṛṣyo durjaro vātakārī //
RājNigh, Māṃsādivarga, 71.2 vātāṭopaṃ so 'pi datte jaḍaś ca balyaḥ snigdho durjaro vīryakārī //
RājNigh, Māṃsādivarga, 84.2 bhṛṣṭamāṃsaṃ vidāhi syādasravātādidoṣakṛt //
RājNigh, Rogādivarga, 16.2 ityevaṃ raktavātādidvaṃdvadoṣam udāharet //
RājNigh, Rogādivarga, 20.1 vātavyādhiś calātaṅko vātarogo 'nilāmayaḥ /
RājNigh, Rogādivarga, 20.1 vātavyādhiś calātaṅko vātarogo 'nilāmayaḥ /
RājNigh, Rogādivarga, 31.1 vātiko vātajo vyādhiḥ paittikaḥ pittasambhavaḥ /
RājNigh, Rogādivarga, 70.2 pādonaṃ syādbhojanaṃ bhogamanyadvidyāccheṣaṃ vātadoṣaprasūtyai //
RājNigh, Sattvādivarga, 6.1 vāto gandhavaho vāyuḥ pavamāno mahābalaḥ /
RājNigh, Sattvādivarga, 17.1 vātaḥ svairaḥ syāllaghuḥ śītarūkṣaḥ sūkṣmasparśajñānakas todakārī /
RājNigh, Sattvādivarga, 87.1 vasante dakṣiṇo vāto bhavedvarṣāsu paścimaḥ /
RājNigh, Sattvādivarga, 88.1 pūrvastu madhuro vātaḥ snigdhaḥ kaṭurasānvitaḥ /
RājNigh, Sattvādivarga, 88.2 gururvidāhaśamano vātadaḥ pittanāśanaḥ //
RājNigh, Miśrakādivarga, 13.1 vātaḥ pittaṃ kaphaśceti trayamekatra saṃyutam /
RājNigh, Miśrakādivarga, 14.1 vātapittakaphā yatra samatāṃ yānti nityaśaḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 8.1 candrābje cotpalaṃ kuṣṭhe kṛkaraścavyavātayoḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 66.1 vāte marudgade caiva khyāto vaidyaiḥ samīraṇaḥ /