Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅganighaṇṭu
Rājanighaṇṭu

Carakasaṃhitā
Ca, Nid., 7, 3.1 iha khalu pañconmādā bhavanti tadyathā vātapittakaphasannipātāgantunimittāḥ //
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 21.1 vātapittaharaṃ vṛṣyaṃ śleṣmalaṃ guru śītalam /
AHS, Sū., 5, 25.2 śastaṃ vātakaphānāhakṛmiśophodarārśasām //
AHS, Sū., 5, 26.1 mānuṣaṃ vātapittāsṛgabhighātākṣirogajit /
AHS, Sū., 5, 27.1 vātavyādhiharaṃ hidhmāśvāsapittakaphapradam /
AHS, Sū., 5, 29.2 amlapākarasaṃ grāhi gurūṣṇaṃ dadhi vātajit //
AHS, Sū., 5, 33.2 takraṃ laghu kaṣāyāmlaṃ dīpanaṃ kaphavātajit //
AHS, Sū., 5, 61.2 vasā majjā ca vātaghnau balapittakaphapradau //
AHS, Sū., 5, 65.1 vātaśleṣmaharaṃ yuktyā pītaṃ viṣavad anyathā /
AHS, Sū., 5, 74.2 vātapittakaraḥ sīdhuḥ snehaśleṣmavikārahā //
AHS, Sū., 5, 76.1 raktapittakaphotkledi śuktaṃ vātānulomanam /
AHS, Sū., 5, 80.1 śastam āsthāpane hṛdyaṃ laghu vātakaphāpaham /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 180.1 elādiko vātakaphau viṣaṃ viniyacchati /
Rājanighaṇṭu
RājNigh, Śat., 173.1 ādityapattraḥ kaṭur uṣṇavīryaḥ kaphāpaho vātarujāpahaś ca /
RājNigh, Mūl., 16.2 durnāmagulmahṛdrogavātaghnaṃ rucidaṃ guru //