Occurrences

Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Āyurvedadīpikā

Maitrāyaṇīsaṃhitā
MS, 1, 4, 4, 11.0 pañcānāṃ tvā vātānāṃ dhartrāya gṛhṇāmi //
MS, 1, 4, 9, 5.0 pañcānāṃ tvā vātānāṃ dhartrāya gṛhṇāmīti pāṅkto yajñaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 22.1 pañcānāṃ tvā vātānām ityāntād anuvākasyājyagrahān //
Carakasaṃhitā
Ca, Sū., 7, 12.1 saṅgo viṇmūtravātānāmādhmānaṃ vedanā klamaḥ /
Ca, Sū., 16, 9.1 viṭpittakaphavātānām āgatānāṃ yathākramam /
Ca, Śār., 1, 121.1 yo bhūtaviṣavātānām akālenāgataśca yaḥ /
Mahābhārata
MBh, 12, 86, 31.2 varṣaśītoṣṇavātānāṃ sahiṣṇuḥ pararandhravit //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 16, 53.1 sthānānyavekṣya vātānāṃ vṛddhiṃ hāniṃ ca karmaṇām /
AHS, Cikitsitasthāna, 8, 91.1 arśasāṃ mūḍhavātānāṃ tacchreṣṭham anuvāsanam /
AHS, Cikitsitasthāna, 15, 4.1 rūkṣāṇāṃ bahuvātānāṃ doṣasaṃśuddhikāṅkṣiṇām /
AHS, Kalpasiddhisthāna, 3, 12.2 śvāsaṃ viṇmūtravātānāṃ saṅgaṃ kuryācca dāruṇam //
Liṅgapurāṇa
LiPur, 1, 21, 16.1 kalpodayanibandhānāṃ vātānāṃ prabhave namaḥ /
LiPur, 1, 54, 39.1 ato dhūmāgnivātānāṃ saṃyogastvabhramucyate /
Suśrutasaṃhitā
Su, Sū., 45, 71.2 kopanaṃ kaphavātānāṃ durnāmnāṃ cāvikaṃ dadhi //
Garuḍapurāṇa
GarPur, 1, 167, 50.2 sthānānyapekṣya vātānāṃ vṛddhihāniṃ ca karmaṇām //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 11.0 nanvetāvataivādityacandravātānāṃ balavattvamabalavattvaṃ ca kathaṃ bhavatītyāha tāvetāvityādi //